गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः)

विकिस्रोतः तः
गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः)
भास्कराचार्यः
१९४३

+ % आनन्दाश्रमसंस्कृतग्रन्थावकिः। +++++++.२.A.२ -९२ -००० -+/, "*/--- **** अथाङ्कः १२२ ।। वासनाभाष्य-मरीचिटीकाभ्यां सहितः श्रीभास्कराचार्यविरचितः ( सिद्धान्तशिरोमणेः ) गोलाध्यायः । पूर्वार्धरूपः प्रथमो भागः । एतत्पुस्तकम् आपटेकुलोत्पनेन विष्णुसूनुना दत्तात्रेयेण आनन्दृअमस्थपण्डितानां सङ्कथ्येन संशोधितम् । रावबहादूर इयुपपद्यारिभिः गंगाधर मापूराव. काळे जे. पी. पुण्याच्यपत्तनं श्रीमन् “ महादेव चिमणाजी आपटे ’ इत्याभिधेय महाभागप्रतिष्ठापिते आनन्दाश्रममुद्रणालये आयसाक्षरमुद्भयंत्य प्रकाशितम् । शालिवाहनशकाब्दाः १८६५ ।। स्त्रिस्ताब्दः १९४३ । ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) मूल्यं सार्धरूपकद्वधम् (२) । -- "- -- " " - + *० १९०० - १ + २ = ० ००० प्रथमावृत्ति इ० १९४३ दिसंबर, प्रति २५० + क + गोश्वार्धः। जैकरणं विषयः लोकसंख्या अन्धसंख्य • १ गोलमशैस्डै. २ मोलस्वमप्रभः १० ३ भुवनकोशप्रभः ६५ ४ मध्यगीषसना २४ १७५ ५ +;योधचिबासना ३१ ६ ईधकाधिकारः ४५ २४ २ १६७ ७ मोहबन्धाधिकारः ३१ १८२ २१ १ २९ १९८ -- --


--




---


+स्पोजिमकरणं भास्कराचार्येक स्थळने प्रथितम् । परं गरीद्वीिका रेनात्रं समापितम् । औशंकरः रणं । भारतीयज्योतिर्गणनस्याभ्यासस्य दिक्षु । श्रीमान् भास्कराचार्यः सिद्धान्तशिरोमणं नाम ग्रन्थं शान्त्रिहनशके १०७२ तमे वर्षे रचयामास । तस्य चत्वारोऽध्याग्रा विलसन्ति । तत्र प्रथमः पाटी ' अथव र लीलावतीति । द्वितीय बीजगणितमिति । तृतीयः ग्रहाणे- तमिति । तुरीयश्च गोलाध्याय इति प्रथन्ते । आचार्यस्य चतुर्धष्यध्यायेषु रणकर्तृधन्यैः सकलमष्यायुर्जीविसंर्घस्यं च स्ययीकृतम् । प्रकृतग्रन्थस्य व्यख्याकृद् गूढ़ार्थप्रकाशिनीकारो । रङ्गनाथ इत्यस्य सूनुर्मुनीश्वरो नाम वर्तते । अस्य खळ जन्म शु० १५२५ तमेऽब्देऽभूत् । कीलावत्यां निम्न erथतिः ( लीलावतीविवृतिः ) इत्यभिधाना व्याख्या सप्तसहस्त्रग्रन्थात्मिका चकास्ति । अहगणितंऽप्यस्य टीका वर्तते । सिद्धान्तसार्वभौमः (शा० १५७२) पटीसरति ग्रन्थर नद्वये स्वातन्त्र्येणास्यास्त्येव । मरीचिटीकाया अन्ते यत् किल पत्रं दृष्टिपथमा- रोइति तेनेदं शयते यत् , मरीचिटीकायाः पूर्वार्धः श० १५५७ तमेऽद उत्तरार्धश्व १५६० तमेऽब्दे समतिं नीत । टीकेयं पञ्चविशतिसहस्रग्रन्थात्मिका, अति हि नाम विस्तृत प्राचीनानां वचनैः संपरिप्लुता च विभ्राजते । मुनीश्वरोऽयं विश्वरूपनम्नाऽ आर्तिकेयकृपया . मया ज्ञानं ब्धमिति स्वयमेव मरीचिटीकायां Eष्णशिष्यों नारायणोऽयं अध्याप’ इश्यकं स भैरदिशत् है ? इति यवनाधिपस्य । मुनीश्वरोऽयमाश्रिस आसीदिति तद्ग्रन्थत एत्र स्फुटा भवात ! शe १५४९ तमे : वर्षे माबजुक्छेद yमिन्दुवासरें सूर्योदयाद्रघटिकत्रयात्मकं शोभनमुहूर्ते तद्राज्ग्रा भिषेकों बभूवेति सार्वभौमसिद्धान्तस्थय तत्प्रदर्शित झुण्डलिझ या प्रतीयते । एतस्य समकालिकः प्रतिभटः सिद्धान्ततस्नविवेशद्वत् अमलाकर आसीत् । ( एतदीची जन्मकालः प्रायः शा० १५३० अस्ति ) । गाराणस्यां लिखनन शe १५८२ तमेऽब्दे सूर्यसिद्धान्तानुसारी सिद्धान्तहर्षयंबक लाभ मथः इहरामेिं मुर्नाश्तरी भास्कराचार्यमन्तरा भ8न्तं खल्वभिमानं वहति स्म । तेन बहु . अॅपंषत्त नावीन्यमर्षेि प्रादर्शि । नैतावदपि तु मैजिकी रीतिरपिं तत्र तत्रोपयुक्ता दी श्यते ( पृ० १५४-५५ ) भारतीयेषु येषां किल गणकोतै सानामाचार्यपद्धतिकल्पनाभ्यामेकरूपत्वमापाद धमिति महीयसी मनीषा तेषां यत् सस्यं प्रकृत भोलाध्यायस्था , मरीचिर्माम नके ऽर्थे नानाविधरत्नवनंवस्तीत्यस्मिन्विषये न स्लङ शङ्काय अवसरः । } [ २ ] ३ उसरं ज्योतिषविषयसमन्यदिग्दर्शनं विधातुं लेखनीमायासयितुमभिलधामः । अन्वायत । केचन प्राचीनाः कतिपयैऽथीनाश्च गणकवश आचार्यपरम्प- अन्तःपातिनः सन्तो मूलभूतकल्पमासु संवादिन एवाऽऽसन् । अतस्तेषां नूना कल्पना उत्क्रान्तिस्वरूपा आसीत् । । अतः सर् सकर्येणैब प्राचीनपद्धतावेषा में ब। नयता सहजतयैव भवति स्म । पथ्वी बर्तला निराधारा ४ ? ‘ धन्द्र प्रहणं पृथिव्याश्छाययोत्पते ’ इत्यादिमते ४ सवपि पुराणविरुद्धेऽधुनातनानां न तानि संमतान्वभूवन् । आचआंतरकाले हन्त यावन सतसं बधते रम । अस्मदीनि राज्आनि च नामाण्यभवन् । तन च ततःप्रभृति ज्योतिर्गणितभ्यासस्यानादिकला- दरम्यानुस्यूत परम्परा व्यरमर् । भरतथिगछत य उक्रमणस्य संवर्धनस्यावसर भज नातिष्ठत् । प्राचीन ग्रन्थाः पुतिकरूपेण द्वेषांचित् संनिधायासन् परं तत्र यानि प्रमेयायध्यापयन्तस्तस्मिन् विषमतेरे काले दृष्टिएकं नाऽऽरोहन्ति स्म । ग्रन्थाग्रन्थानमावश्यकता सबिशेषमभासत में नियमसङ्गो नाम द्विजन्मन नेप qर्चितुं कार्यमिति तदानीतने काले अस्याः अपनायाः संद्र।बत सिद्धान्तप्रधrध्य- यनqरम्परा गणितविषयकमननपरिपाटी थ केषुचिकुलेषु जागृतः स्म । एतादृशत्रु- पूर्वं परम्पश्या गुरु१२म्पर / ध गणितभ्यासेऽनुयुत एव आसीत् । तदभ्या- सस्य मूर्त फलं नाम एकेन यूगेन ( पिढी ) पाटीगणिते भ्याख्या श्यरगि । द्वितीयेन वजिगणितक निरमाथि । तृतीयेन च गोलाध्यायोपरि व्याख्या व्यधायि । चौथुप्रथानुक्रमेण सूर्यसिद्धान्तोपर्यप्यस्मिन्नेव काले न्थास्याऽसि । वद सिद्धान्त ।शणां लेखने विंगंधदर्शनतु, अत्र कः प्रामाद्यदेतद्भविषये टीआराणां भीत१ य टेंथ करणमवश्यमभूत् । अनेन हटुना टीकाद्वत्सु मतभेद उदपद्यत । उपपत्तहृदयः दृक्श्रत्ययेन च तरन्मतं सुस्थमेतस्थ चर्चादियाय । मुनी ध२थ भूथस्थान्प्रमादान्प्रदर्शयितुं क.ल करेण सिद्धान्ततत्वविवेकग्रन्थे अहो लिय इकएढताण्डवमहरिं तदवलोकनेने सप्तदशशतके भारतीयाः ओणतज्ञाः कस्मिन्विं , आदे निमग्न आसन् तत्करुपयितुं शक्यम् । ततों यवनराज्यावसाने गच्छता कालेन मरहट्टामां राजशासने भारतीयज्योतिषगणितस्य पुनरुज्जीवनं विंधतुं पश्वङ्गोपयोगिनो ग्रन्थान् सरण६ के वन ज्यौतिषिकमूर्धम्यक् व्यरचयन् । तद्दृग्गोचरमभूत् । तस्य भविस्रं वृत्तं प्रध टयितु अत्रानुचितमिति तस्मिन् विषये वाचंयमस्वं स्वीकुम विस्तरभयात् । घरमभ्ययनाध्यापनवेष्ये ज्योतिर्गणितविषयः “ पेशवाई’ समाप्तियावद्दिष्टया समविश्व भसवे । तदयापक । श्च तदानींतने काले सन्ति स्म । आङ्ग्लशासनप्ररम्भतः प्राचीनपरम्परा प्रचलयितव्यऽऽहंस्विद्भरतीयैः पाश्च त्य(नां शिक्षणं स्वीकरणीयमित्यस्मिन्विषये चित्र उपद्यन्त । तत्र ज्योतिर्गणि तस्या{’आपले प्राचीनभारतीयपरम्परितपरिपठ्यैव प्रचालनीलमिति यस्वर्गत्रेषु [३] पण्डितेषु ‘कोल्ब्रूमहाभागः ’ प्रमुखतयाऽऽसीदिति निश्चप्रचम् । परं हन्त ! बिधिसभायां ‘ मेकॉले 'महाशयस्यालौकिकवचनचातुर्येण तन्मतमेकान्ततो निरा कृतम् । हा धिक् कष्ठम् । अर्थान्मेकाले मतं बाहुं स्थिरीभूतम् । तदाप्रभृति च ज्योतिषाध्ययमविषयिणी हठादिव पाश्चात्यपरम्परा सुस्थिराऽभूत् । एवं सत्यपि , अहमदनगरानिबासी ¢ रे० बजेंस ' महाभागोऽपि च वाराणस्यां वास्तव्यः पं० बापूदेवशास्त्री तथैव च पं० सुधाकरद्विवेदीमहाशय इत्येते पण्डिता ज्योतिर्विष- अध्ययने नितान्तनिमग्ना आसन् । तेषु रे० बजेंस् महाभागेन कोल्बुङमतैश्च मान्यतयैव स्वीयनिर्णयः प्राकाशि । स य इत्थम् भारतीयैयतिर्विषयकं ज्ञानं यवनेभ्यः संगृहीतमिति संशेरते केचन विद्वांसः । परं नैतत्सत्यम् । यतो ये खलु मूलभूतसिद्धान्तास्ते भारतीयानामेव चेतःकुहरे प्रादुर्भूता आसन् । तेषामेव मूलसिद्धान्तानां कुशाग्रमतिभिर्भारतयैिर्निजशुद्धिचातुर्येण दृढतराभ्यासेन अ बिस्तरो ब्यधायि ! नैते भारतीया यवनमतानि समवलम्बन्ते मेति । इदं बीसूमहाशयमतं केचन व्हिटने-वॉ० थीवोप्रभृतयः पार्श्वत्यगाणितिश्च में सहन्ते स्म । तेषामन्यदेव मतमासीत् । ततो बास्तवार्थे संशोधयितुं केचन विद्वांसो अनगिव नागृतः स्वमतसमर्थनार्थं प्रायतन्त । केचन प्राचीनटीकात्मकग्रन्थप्रकाशन भारभन्त एतेन सटीझसिद्धान्तग्रन्थप्रकाशनं प्राचुर्येणाभूत् । परमामूलसखायं अन्थ परिशनमशक्यसंभवमसीत । किमनेन केवलं सकलग्रन्थप्रकाशनेन । तदानींतने झलि महाराष्ट्रदेशे ये सकलज्यौतिषिकग्रन्थानां रहस्यमधिगच्छे गुरेतादृशाः ‘लोमन्यतिलक ’ ‘पं० शंकर बालकृष्ण दीक्षित ’ पं० केरुनाना छत्रे ' पं• वेङ्कटेश बापूजी केतकर, पं० विनायकशास्त्री खानापूरकर ’ एवमादयस्तद्वि- अथे तभूरिपरिश्रमा आसन् । परं सत्यामपि योग्यतायां प्रतिज्ञातान्यकायंतिप- तदसंपादयितुं ते नाशक्नुवन् । यथा । ज्योतिर्विषयाध्वर्युभिर्दीक्षितमहाभागैर्भारतीयज्योतिःशानृतहसनामकं पन्थ रत्नं निरमायि । तस्मिस्तत्र तत्र तैः पौर्वापर्यादिनिश्चयार्थं, भारतीयज्योतिर्गणितपद्धते वैशिष्टयं तत्रयं सूक्ष्Rत्वं, पाश्चत्यभारतयगाणितपद्धतौ तुलना, इत्यादिविषयाणां दिग्दर्शनमझरि । प्राचीनग्रन्थस्थगणितपद्धतेः खुटुमभ्यासः पं० वीक्षितैनलंकृतो यतस्तेषां तदीप्सितमेव नाऽसीत् । कैश्चिद्वदविवादर्थ रूतिभिश्चिदिशिंष्टदृष्ट्या कतिपयैश्चान्येन केनापि निमित्तेन न भारतीयैर्योतिषसिद्धान्तग्रन्थानामन्तरऽन्तराऽवलोकनं गर्यकारणनिबन्धनं न्यधायि । परं तत् अन्धिीति एव वानरभटैः किंवस्थ गम्भीरता- मापातालनिमग्नपीवरतनुर्जानति मन्थाचलः । [ ४ ॥ शर्ति भ्रारिवचनानुरोधेन न साकल्येन इतस् । पश्वङ्गवद्भिः पञ्चशविषये कॅन सिद्धान्तकृता वरवश्रिया चा कि बरतो भोग यीकृता आहोस्वित्सन पाश्चात्यानां समीकरणेनस्माकं समीकरणं कियत् संकर इति कुत्र च विसंवदतेि । उताहो ग्रीकभाषास्थाः के के शब्द अस्मसिदान्तम्- न्थेषु दृष्टिपथमरोहन्तीत्यादिविषयाणां पर्यालोचनं विहंगमदृष्टयैव विहितम् । अतोऽस्माकं सिद्धान्तप्रस्थानमभ्यसनश्रवणमनननिदिध्यासादि पाश्चात्यदृष्टिं सुरमुत्सायैव भारतीयसिद्धान्तग्रन्थानां रहस्यं भारतीयेनैव ज्ञातुं सुशकं नतरां नयशिक्षितेने त्यहं पझवितेन । मान्या विद्वांस ग्रन्थसंशोधनवसरे मनुध्यसुलभज्ञानादा पर्याप्तग्रन्थसंपथभा द्वाक्ष प्रमादवा सीसाक्षरलेखकानवधानतया बेतरैव कैश्चित्करणैर्वा यानि यानि स्खलनानि श्रमितां दृष्टिगोरत मापद्येरंस्तानि सकलान्यपि सद्वा करुणावरुणालयैर्य थावेदितानि तर्हि द्वितीयमुद्रणावसरे विचर्येरन्निति सादरं साञ्जलिबन्धं सविनयं च भूयो भूयः संप्रार्थं विंरमामो लेखनीन्यापारादस्मादिति शम् । विद्वज्जनवशेबदः । मार्गशीर्षशुङ्ग ८ मन्दवासरः १८६५ पुण्यपत्तनम् ।। }आपटेकुलोत्पन्नो दत्तात्रेथतनुजन्मा बलवन्तःशर्मा । ॐ तत्सद्ब्रह्मणे नमः। वासनाभाष्य-मरीचिटीकाभ्यां सहितः श्रीभास्कराचार्यविरचितः ( सिद्धान्तशिरोमणेः ) गोलाध्यायः। गोवध्याये निजे या या अपूर्वा विषमो लयः । तास्ता बाटावबोधाय संक्षेपाद्विवृणोम्यहम् ॥ गोळग्रन्थो हि सविस्तरतया प्रजटः । किंवत्र या या अपूव नान्यै रुक्क उक्रयो विषमास्तास्ताः संक्षेपाद्विवृणोमि । अत्र था या इति प्रथमान्तं पदं तास्ता इति द्वितीयान्तं पदं बुद्धिमता व्याख्येयम् । तत्राऽऽदौ तावद्भीष्टदेवतानमस्कारपूर्वकं गोडें ब्रवीभीत्याह सिद्धिं साध्यमुपैति यत्स्मरणतः क्षिप्रं प्रसादात्तथा यस्याश्चित्रपदा स्वलंकृतिरलं लालित्यलीलावती । नृत्यन्ती मुखरङ्गेव कृतिनां स्याद्भारती भारती तं तां च प्रणिपत्य गोलममलं बालावबोधं ब्रुवे ॥ १ ॥ ब्रुवे वच्मि । कः । कर्ताऽहं भास्करः । किम् । गोङ गेलाध्यायम् । किं विशिष्टम् । अछे निर्देषणम् । नः किंभूतम् । बालवबोधम् । अविषसमित्यर्थः । , ॐ कृत्वा। मणिपत्य । प्रणिपातपूर्वकं नमस्कृत्य । कम् । तम् । न केवलं तम् । तां च । स कः। सा च का । तदाह । यस्य देवस्य स्मरणात् पुंसां साध्यमभीष्टं क्षिप्रं भीमं सिध्यति सोऽर्थाद्विनराजः । तथा यस्या देव्याः प्रसादात् कृतिनां विदुषां भारती वाणी नृत्यन्ती भारतीव स्यात् । भारती नर्तकमु च । कथंभूता वाणी नर्तकी च । चित्रपदा विचित्रपदविन्यासा । स्वलंकृतिः शुभनाढंकारमुद्राकिता । टटित्यस्यावती माधुर्यगुणसंपना । कथं वरं नृत्यन्तीति चेत् । स्रवदमृतबिन्दुसंदोहसदृशसुरससुकोमटोक्तिगुणा गद्यपद्यमयी चतुरजनमनश्चमत्कारकारिणी वाणी नृत्यन्तीव भाति । किंवि शिष्ठ भारती । मुखरङ्ग । मुखमेव रङ्गने मुखङ्गः। रङ्गने नृत्यस्थानम् । यस्याः प्रसादात्कृतिनां मुखेष्वेवंविधा भारती स्यात् । साऽर्थात् सरस्वती । तां च मणिपत्येति । मङ्गलादीनि मङ्गठन्तानि च शस्राण्यटंकारकृतां मता यतः सिचिवृद्धिशब्दावाद्यन्वयोर्निक्षिप्तौ ॥ १ ॥ 8A गलाध्ययं म० टी०- नित्यानन्दज्ञानरूपं महऽहं विश्वज्ञानध्वान्तविध्वंसदक्षम् । श्रीकृष्णाख्यं सर्वदाऽभीष्टसिद्ध्यै ध्यायाधीशं सर्वगं सर्वहेतुम् ॥ १ ॥ अथोत्तरार्धे गुरुरामकृष्णपितृव्यपादाब्जयुगप्रसादात् । व्याख्यायते सङ्गणकाभितुष्टयै प्रज्ञानुसारेण मुनीश्वरेण ॥ २ ॥ अथ पन्थादौ ग्रन्थमध्ये मङ्गलमाचरेदिति शिष्टाचारानुमितविधिना यथा पूर्वार्ध निर्विघ्नं समाप्तं तथेदमुत्तरार्धमारम्भणीयं समाप्यतामिति कामना च कृतं नमस्काररूपं मङ्गलं शिष्य शिक्षायै निबन्धुश्चकीर्घितं शार्दूलविक्रीडितवृत्तेन शिष्यावधानार्थं प्रतिजानीते--सिद्धि मिति । तं तां सर्वनाम्नां बुद्धिस्थवाचकत्वाद्बुद्धिस्थं देवं देवीं च । चः समुच्चये । तेन द्वावित्यर्थः । अलम् । अत्यर्थं यावद्विन्नाभावमित्यर्थः । तदवगमश्च प्रारिप्सि तसमाप्या । प्रणिपत्य प्रणिपातपूर्वकं नमस्कृत्य । कर्तव्यापेक्षया पूर्वकालत्वा- नमस्कारस्य ववनिर्देशः । भक्तिश्रद्धातिशयलक्षणः प्रहर्षः प्रशब्देन द्योत्यते । । भक्तिश्चाऽऽराध्यत्वेन ज्ञानम् । श्रद्धा तु वेदादिवोधितफलावश्यंभावनिश्चयः । गले भूगोलादिनिरूपकग्रन्थम् । तस्यापि गोलपदवाच्यत्वात् । ब्रुव इति क्रियाचलादह मिति कर्मोक्षपः । तथा चाहं गोळावायं कथयामीत्यर्थः । ननु भागवतादौ गोलनिरूपणदर्शनात्तव प्रयासो व्यर्थ इत्यत आह--अमलमिति । निर्दूषणम् । भागवतादौ तन्निरूपणं प्रत्यक्षविसंवादाद्ग्रहगणितानुपजीव्यत्वेनोपेक्षितमिति भावः । ननु तथाऽपि सूर्यसिद्धान्तदौ प्रत्यक्षसंवादेन तनिरूपणाद्यर्थोऽयं तव प्रग्रास इत्यत आह--बालवबोधमिति । बालानां गणितोपपत्स्यज्ञानमवबोधो भूग्रहभादियथार्थस्थिति तत्त्वज्ञानं यस्मात् । तथा च सूर्यसिद्धान्तादौ तनिरूपणं संक्षिप्तमस्तीति तत्र कठिनतयाऽनभिज्ञानां बोधो न जायतेऽतस्तेषां बोधार्थं तदुक्तमेव विशदीकृत्य मया सुगमं तन्निरूपणं क्रियत इति भावः । बुद्धिस्थं विवृणोति-सिद्धमिति । यस्थ परमेश्वरस्य । तस्माद्वा एतस्मादात्मन आकाशः संभूत इत्यादिश्रुतिप्रतिपाद्यस्येत्यर्थः । स्मरणतः । उक्तध्यानसक्तान्तःकरणात् । क्षिप्रमविलम्बं साक्ष्यं पुरुषवतिविषय- मभीष्टं कार्यम् । सिद्धिं निष्पक्षतामुपैति प्राप्नोति । जगत्कर्तृत्वादिदं फलमुपल- क्षणम् । तेनान्यदपि महफलं पुरुषहृत्यसाध्यं भवतीति ध्येयम् । आरम्भे मङ्ग- लार्थः सिद्धिशब्दः । बुद्धिस्थां विवृणोति--प्रसादादिति । यस्या देव्याः । अजा- मेकां लोहितशुक्लकृष्णामित्यादिश्रुतिप्रतिपाद्याया मायाया इत्यर्थः । तथा तादृश- निर्वचनीयात्प्रसवदनुग्रहात् । भारती वाग्देवी । नृत्यन्ती नर्तनकारिणी । स्याद्भवति । । नर्तनस्य “स्थानापेक्षवादाह--मुखरङ्गेति । कृतिनां पण्डितानां मुखमैव रङ्गे नृत्यस्थानं तत्र गता विद्यमाना । कथं नृत्यन्तीति दृष्टान्तमाह--भारतबत । भारतस्य नर्तकस्येयं भारती । नर्तकी हुं । यथा भाग्यवतां पुरुषाणां गृह्ङ्ग गोलप्रशंसा । म० टी०–णस्था रङ्गस्थानाग्रिमभागस्था नर्तकी नायि( टि ) काचन नृत्यं करोति तद् दित्यर्थः । दृष्टन्तदष्टान्तिकयों सदृश्यावगम। य तुल्यविशेषणान्याह--चित्रपदेति । सरस्वतीपक्षे चित्राणि नानाविधानि पदानि सुप्तिङन्तरूपाणि विद्यन्ते यस्याम् । नटीपक्षे नानाविधचरणाद्यङ्गविन्यासः । नानाविधगायनपदानि वा । इदमसाधरणं करणें नर्तने । स्वलंकृति । सरस्वतीपक्षे सुष्टु दूषणरहितः सगुण अलंकास चक्रचक्त्यनुप्रासयमकलधचित्रपुनरुक्तभासः शब्दालंकरः , उपमानान्मयोपमेयेष- मत्प्रेक्षासंदेहरूपकापह्नुतिश्लेषसमासोक्तिनिदर्शनेत्यादिकव्यप्रसिद्ध अर्थालंकाराश्च विद्यन्ते यस्य । नटीप चासस्वर्णानि भूषणानि दृष्णां प्रवृत्तिकारण( स ) हायमिदम् । लालित्यलीलावती । सरस्वतीपक्षे ललितस्य भावो लालित्यम् । इलेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तरुदारत्वमोजःकान्तिसमधय इति काव्यप्रकाशेक्तगुणसंपन्नतया । दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तसमर्थे निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधऽइतीले संदिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेक्लिष्ट। अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेवेति तदु तदेषनिराससंपन्नतया च संश्रवस्वम् । तस्य लीला विलासः । स विद्योततं यस्याः सा । नदीपले विलस गमनादि स्याच्चेष्टा लिट्टङ्गतया कृता । कान्तथा । सुकुमाराङ्गनापाङ्गस्वं ललितं विदुरीति संगीतरत्नाकरोक्तं ललितम् । एतच्च नर्तनरूपप्रतिपदिकं विशेष- णम् + मायाया अपि जगदुत्पादकत्वादिदं फलमुपलक्षणम् । तेन फलान्तराण्यपि भवन्तीति ध्थेयम् । केचित्सिङिविघ्नाधीशत्वेन भारतीशब्दस्थ वागर्थाभ्युपगमेन चात्र गणेशसरस्वत्योः प्रणाम इत्याहुः । तन्न । भूगोलवेनामीश्वरमायानिर्मितवा- तत्स्वरूपनिरूपणारम्भे तयोरेव नमस्करयोः समुचितत्वात् ॥ १ ॥ अथ गच्मथनकारणमाह मध्यार्थी युसदां यत्र गणितं तस्योपपत्तिं विना प्रैौढिं प्रौढसभासु नैति गणको निःसंशयो न स्वयम् । गोल सा विमला करामलकवत्प्रत्यक्षतो दृश्यते तस्मादस्स्युपपात्रिस्रोधाविधये गोलप्रबन्धोथतः ॥ २ ॥ स्पृष्टधुम् ॥ २ ॥ म०डी०-ननु गलर्नरूपणारम्भः प्रयोजनाभावाद्व्यर्थ इत्यतः प्रतिज्ञातं गोलनिरूपणं सप्रयो- जनं शार्दूलविक्रीडितेन प्रतिजानीते-मध्येति । तस्मात्कारणात् । अत्र सिद्धान्तमन्थपूर्वार्ध शुसंदं ग्रहाणां मध्यायं मध्यस्पष्टादिदशविधं गणेितं यत्प्रतिषदितं तस्य ग्रहगणितनिरूपक . ग्रन्थस्योपपरिबोधविधये तद्वत्पा(पपादकयुक्तिरुपपत्तिस्तस्या ज्ञानार्थं यो विधिः प्रकारस्त गोलाध्यायै मी०-निर्मिसु गलप्रबन्धोद्यतो गोलस्वरूपज्ञानप्रतिपादकग्रन्थसंदर्भार्थ गोलबन्धार्थं वा । अग्रे तद्बन्धस्योक्त( त्वात् । अत एव पूर्व गोलनिरूपणस्य प्रतिज्ञातत्वाद्वितीया गोलबन्ध प्रतिज्ञा युक्ता । अन्यथा प्रातिज्ञायाः पुनरुक्तत्वापत्तेः । प्रवृशोऽस्मीति क्रियाघलादह- मिति कर्माक्षेपः । तथा चोपपत्तिज्ञानं प्रयोजकत्वाद्गलनिरूपणं व्यर्थ नेति भावः । ननूपपरिज्ञानार्थमुपपत्तिनिरूपणीया न गोल इत्यतः सूचितं कारण- माह--गोल इति । सा उपपचिः । गोळे निरूपिता गोले विमला निर्देषणा प्रत्य क्षप्रमाणात्दृश्यते ज्ञायते मोलस्वरूपविद्भिर्गणकैरिति शेषः । प्रत्यक्षप्रमाणात्कथं ज्ञायत इत्यतो दृष्टान्तद्वरेणाऽऽह–करामठकचदिति । हस्तस्थितामलकफलं चाक्षुषप्रत्यक्षेण निश्चित्य मम हस्त आमळकोऽस्तीति ज्ञानं ज्ञा( जा )यते तद्वद्गोलस्वरूपं निधिश्य तत्र क्षेत्रदर्शनस्थ सुशकत्वदुपपत्ति: सुरैया । तस्थ गणितपदार्थस्वरूपाश्रयत्वेनो पपत्तिस्त्ररूपत्वादिति भावः । अत्राऽऽसंलकनिदर्शनं गोलस्वरूपावगमार्थंमति ध्येयम् । ननूपपरिज्ञानप्रयोजककालनिरूपणमपि व्यर्थं प्रयोजनस्य प्रयोजनाभावेनोपेक्षाविषय- त्वादित्यत आह--उपपत्तिमिति । गणकः । ग्रहगणितज्ञः । उपपत्तं विना तङ् डुः त्पादनयुक्तिज्ञानव्यतिकेण । प्रौढसभासु । प्रौढाः सदसत्पदर्थतवक्षोदक्षाः । तेषां समाजेषु प्रौढिं सदसद्विवेचनदक्षत्वं नैति न प्राप्नोति । यथा च ग्रहणाद्याद्देश कर्तुर्गणकस्य तादृशस्य ग्रहणं कुतो भवतीत्यादिपण्डितप्रश्नोलरदानसामथ्र्याभावेन लोकमान्यत्वमतस्तदुपपत्तिज्ञस्य तदुत्तरदानसामथ्र्याछोकमान्यत्वमेवोपपरिज्ञानप्रयोजनं लोकमान्यत्वे तु तद्वचनप्रामाण्याचदाडिसक्रान्त्यादिपुण्यकाले प्रेक्षावतां स्नानदानाचरणे- पपत्तिरन्यथा तदनुपपत्या धर्मविलोपपत्तेरिति भावः । ननु तदुपपत्स्यज्ञा मान्य- गणकवचनादपि तद्धर्मचरणोपपत्तिीहणाद्यादेशसंवादबलेन तद्वचनप्रामाण्यनिश्चयादित्यत आह---निःसंशय इति । स्वयं ग्रहगणितशस्तदुपपत्तिज्ञानमन्तरेण निःसंशयो निर्गतः संशयो यस्य निश्चयज्ञानवान्न स्यात् । तथा च केवलग्रहगणितज्ञाने पूर्वग्रन्थानां कचिद्भदं प्रमाणं किमित्येतत्संशयभ्रमस्तत्त्वेन ग्रहणाद्यदेशकत्वासंभवेन धर्मानुष्ठानविलो पपरया तदुपपत्तिज्ञानेन तन्निर्णयज्ञानसंभवाद्देशसामथ्र्याच तदादेशवचनाद्धर्मानुष्ठानसंभव इति भावः इदानीं गोलप्रशंसया गोलानभिज्ञगणकोपहासं श्लोकद्वयेनाऽऽहं भोज्यं यथा सर्वरसं विनाऽऽज्यं राज्यं यथा राजाविवर्जितं च । सभा न भातीव सुवक्तृहीना गोलानभिज्ञो गणकस्तथाऽत्र ॥३॥ गोलप्रशंसां । वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः सभां जल्पन्नल्पमतिः स्मयात्पटुबटुभ्रूभङ्गन्वक्रोक्तिभिः । हीणः सन्नुपहासमोति गणको गोलानभिशस्तथा । ज्योतिर्वित्सदसि प्रगल्भगणकप्रश्नप्रपञ्चोक्तिभिः ॥ ४ ॥ सष्टार्थम् ॥ ३ ॥ ४ ॥ म० डी०-ननु सूर्यसिद्धान्ताचार्यसंमतत्वेन मुहुर्राहणाद्यदेशसंव/बलेन च निश्चयज्ञानसंपाद नाददेशोपजीव्यधर्मानुष्ठानसंभवादुपपत्तिज्ञानवैयर्थेन गोलनिरूपणं व्यर्थमित्यत उपजाति काऽऽह -भज्यमिति। अत्र सिद्धान्तलेषु गोलानभिज्ञ भूगोलादिस्वरूपज्ञो गणको ग्रहगणि तज्ञस्तथा तद्वन्न भातिं लोके न चमत्करोति । तथेत्यनेन सूचितं दृष्टान्तमाह-भोज्यमिति । सर्वरसं रसोपलक्षणात्सर्वसामभ्युपपन्नं भोज्यं धृतव्यतिरेकेण न भाति । ननु भोज्य पदार्थेषु घृतस्य मुख्यत्वं न युक्तम् । मधुररसविवर्जितं च भोज्यमिति लक्षो या विनिगमनाविरहादित्यस्वरसाइदृष्टान्तान्तरमाह--राज्यमितिं न च वाणें । ननु नियन्तारं विना राज्यस्य सेपद्रवत्वसंभवाद्राज्ये राज्ञो मुख्यत्वं, म तथा गणी गोळाभिज्ञत्वं मुख्यम् । आदेशादिव्यवहारस्योक्तरीत्योपपत्तेरिति दृष्टान्सन्तिफयो- वैषम्यमित्यस्वरसाद दृष्टान्तान्तरमाह--सभेति । सुवक्तृहीना । सुष्टु वदतीति । समानाधिकरणयुक्तिवचोवदद्भिः पण्डितैहींना सभा पण्डितसभा । इव यथार्थं } तथा च साधारणपाण्डितसभा लोके मनोहराऽप्यतिपाण्डितश्रयेणातिमनोहरा । तथा केवलग्रहगणितलैर्यवहारसिलुवापि गोलज्ञतमोपपत्तिज्ञानाधिक्याद् गोलभिज्ञगणकस्तेभ्योऽ धिक इत्यधिकत्वसंपादनार्थं गोलनिरूपणमव्यर्थमिति भावः ॥ ३ ॥ नन्वधिकृत्वानपेक्षया तन्निरूपणं व्यर्थमेव । अन्यथा श(श्रान्तरप्रमेयज्ञाना दधिकत्वसिद्धेस्तस्यापि निरूपणपात्तिरित्यतः शार्दूलविक्रीडितेनाऽऽह---वाहीति । गोलानभिज्ञ गणकोः ज्योतिर्वित्सभायाम् । ज्योतिर्विभुपदेन सर्वे सभासव गोलाभिज्ञाः । नक्षत्रादीनां गोलाश्रयत्वात् । अन्यथा नक्षत्रसामान्यज्ञानात्सर्वेधां तव पत्तेः । प्रगल्भगणकप्रश्नप्रपञ्चोक्तिभिः । प्रशल्भाः कल्पका ये गणका गोलस्वरू पतत्वज्ञास्तेषां प्रश्रः पूर्वपक्षास्तत्संषन्धिन्यो याः प्रपश्वोक्तयो नानाविधभङ्गिभिर्वचनानेि । उपहासगर्भितानि तैरित्यर्थः । हीणो लतः । तदुत्तरदानासमर्थत्वात् । सन् साधुः । दुष्टस्य स्वाज्ञानाज्ञत्वेन लज्जानुदयात् । उपहासं तथा दृष्टान्तवत्प्राप्नोति । दृष्ट- न्तमाह-यदीति । तर्कशाखादैिवादी । व्याकरणं विना व्याकरणव्यतिरेकेण । विदुषामेव । एवकारान्मूर्वव्यवच्छेदः । सभां धृष्टः सन्प्रविष्टः स्मयाद्गर्वादजल्प त्रसंगतार्थ पण्डितोंर्पहासपूर्वकं वदन् । अल्पमतिः स्वाज्ञानगोपनासमर्थः । विदुषां गलध्याये में. टी. पटवो व्याकरणदिशस्त्रकुशला ये बटवो बालकाः शिष्या वा । तेषां भ्रूभङ्ग- स्तैर्यातिता या वक्रोक्तयः कथमनेन शुद्धे संस्कृतं प्रमेयमुच्यत , इत्यादयस्ताभि- क्षीणः पण्डितबालक अपि मां मूढं ज्ञात्वा वक्त्र्योपहसन्तीति । अहमेतादृशो मूखऽस्मीति लज्जितः सन् साधुः स्वदोषज्ञ इति यावत् । उपहासमेति तथा केवलग्रहगणितज्ञस्योपपयज्ञानात्सर्वज्योतिर्बिटुपेक्षितत्वेन तद्वचनप्रामाण्यसंशयादिप्रयोजक स्वम् । ज्योतिर्विद्वहिर्भूतत्वं वातस्तदुपपतिज्ञानावश्यकत्वेन गोलनिरूपणं न त्वः धिकज्ञानार्थमिति न तद्देयर्यमिति भावः ॥ ४ ॥ अथ गोलस्वरूपमाह- दृष्टान्त एवावनिभग्रहाणां संस्थानमानप्रतिपादनार्थम् । गोलः स्मृतः क्षेत्रविशेष एष प्रासैरतः स्याद्भणितेन गम्यः ॥५॥ पश्वर्युम् ॥ ५ ॥ म० टी०-ननूपपत्तिज्ञानप्रयोजकगोलस्वरूपनिरूपणं सर्वशस्त्रप्रयोजकव्याकरणवत्सिद्धान्त निरूपणभिन्नस्वेन युक्तम् । नहि सिद्धान्तपदार्थोपदेश उपपत्तिरध्युद्दिष्टा। येनात्र तन्नि रूपणं संगतम् । तस्माद्ग्रहगणितप्रतिपादनानन्तरं द्विधागणितप्रतिपादनं तदनन्तरं च सोत्तरप्रश्नप्रतिपादनं ततो भूधिष्ठ( छण्य ग्रहसंस्थितिकथनमित्यादि युक्तमित्यतोऽत्र गोलनि- रूपणसमर्थनच्छलेन प्रतिज्ञातगोलबन्धवशादग्र उलगोलबन्धसिद्धगोलस्य प्रयोजनमिन्द्रवज् थाऽऽह--हृष्टन्त इति । अवनिभग्रहाणां नक्षत्रग्रहाणां संस्थानं स्थितिः । तस्य मानं प्रत्यक्षादिप्रमाणं युक्तभिः स्थितिस्वरूपनिर्णय इत्यर्थः । तत्प्रतिपादनार्थं तन्निरूपणार्थम् । गोलः । वक्ष्यमाणगोलबन्धप्रकारसिद्धत्वादिवंशादिवृसजनितगोलः । दृष्टान्त एव । एवकारान्न वस्तृरूपः । प्रागैः प्रज्ञावद्गलवरूपतत्वज्ञ । स्मृतः प्रोक्तः । तथा वेषपरिज्ञानार्थं गोलस्वरूपनिरूपणं विना दृष्टान्तं सुज्ञेयं न भवतीति गोलबन्धविधिना दृष्टान्तः सिद्धः कृतः । अत्रैव भूधियग्रहसंस्थितिज्ञानासिद्धान्तपदार्थस्यैव निरू- पणम । नातिरिक्तनिरूपणमुपपत्तेस्तदन्तर्गतत्वादिति भावः । एतस्य दृष्टान्तत्वे किं मानमत आह--क्षेत्रवि ष इति । गोलस्वरूपनिरूपणे यानि क्षेत्राणि जात्यशा- खाणि शतानि तान्यत्र वंशादिवृत्तगोले प्रत्यक्षाणि । तिर्यगूर्वाधरसूत्रवृत्तादिसंबन्धेन गोलस्य क्षेत्रमकत्वेन क्षेत्रविशेघवाभ्युपगमादिति । ग्रहबिम्बानाश्रयत्वं न दृष्टान्त- त्वमिति भावः । ननु ग्रहचारनिरूपणव्यवहितानन्तर्येण तन्निरूपणं युक्तम् । न द्विविधणितनिरूपणव्यवहिततदनन्तर्येण । अन्यथोद्देशक्रमेण सोत्तरं प्रशाध्यायानन्तरं लयन्त्रयोनिरूपणपतेरित्यत आह--एष इति । अतः क्षेत्रविशेषात्मकत्वात् । शलप्रशंसा ! म० टीe–एष गोलः । गणैतेन पाटीगणितेन । गम्यो ज्ञेयः स्यात् । तथा च क्षेत्रसंबद्ध भुजकोटिकर्णानां ज्ञानं विना क्षेत्रव्यवहारो न भवतीति तस्य पाटीगणितान्तर्गतत्वं पाटीगणितव्यतिरेकेण तज्ज्ञानासंभवाव्यक्ताव्यक्तद्विविधगणतानिरूपणानन्तरं गल निरूपणं युक्तमिति भावः । प्रश्नानामानन्यत्तद्वराणामुपपत्तिज्ञतथा कल्पितत्वनि यमादनुक्तप्रश्नोत्तरस्ज्ञानसूचकप्रक्षाध्यायस्य प्रतिपादनं गोलनिरूपणात्पूर्वमनुचितम् । प्रश्ना : स्तथा सोत्तरा इति । पूर्वोद्देऽस्तुल्यश्च(४वागोळप्रश्नोद्देशसिद्ध्यर्थमिति ध्येयम् ॥५॥ इदान गणितप्रशंसामाह- ज्योतिःशास्त्रफलं पुराणगणकैरादेश इत्युच्यते नूनं लअबलाश्रतः पुनरयं तत्स्पष्टखटाश्रयम् । ते गोलाश्रयिणोऽन्तरेण गणितं गोलोऽपि न ज्ञायते तस्माद्यो गणितं न वेति स कथं गोलादि ज्ञास्यति ॥६॥ स्पष्टधुम् ॥ ६ ॥ म० टी०-नन्वेवं ग्रहगणितनिरूपणस्पूर्वमेव द्विधागणीितनिरूपणपूर्वकं गलनिरूपणापाशैः । गलस्थपदार्थज्ञानादेव ग्रहनंयंनाद्युत्पत्तेर्गुहगणितस्य संकलनादिघट्टविधसापेक्ष स्वापाटी गणितं विना तदनुपपत्रैश्चेत्यतः शार्दूलविकडितेनाऽऽह योतिरिति । पुराणंगणकै: प्राचीनज्योतिर्विद्भिर्वराहमिहिरादिभिर्योतिःशास्त्रस्य संहिताज्जातंक गणितस्कन्धत्रयात्मकस्य फलं प्रयोजनमादेशो वर्तमानभूतभविष्यशुभाशुभकथनमिति तच्छास्त्रेण तन्निरूपणानिश्चयान्द्धेतोरित्यर्थः । उच्यते । अङ्गी क्रियते । पुनवक्यालंकारे । असावादेशः । नूनं निश्चयेन । लग्नबलाश्रितः । यवहारैर्जातकादेशे ललकुण्डलिका- प्रहसंस्थानबलाधीन इत्यर्थः । तत्तत्कुण्डलिकाग्रहसंस्थानबलं स्पष्टग्रहाधीनम् । ग्रह- णहृङ्गरोन्नत्यादिगणितस्कन्धदेशस्य साक्षादेन स्पष्टग्रहाधीनत्वमिति । तस्माज्ज्योतिः शस्रप्रतिपाद्यदेशाः साक्षात्परम्परया वा स्पष्टग्रह्मज्ञानाधीना इति सिद्धान्ते स्पष्ट हगोलाश्रयिणो गोलस्थितत्वेन प्रत्यक्षाः । गोलस्थित्यवगमनोपपत्तिसिद्धे तज्ज्ञानं गोल निरूपणाधीनमित्यर्थः। गणितमन्तरेण ग्रहगणितव्यतिरेकेण गोलो न ज्ञायते । अपि- शब्दस्पष्टग्रहास्तदुपजीव्यग्रहणादिकं च न ज्ञायते । गोलावगमार्थं यथाश्रुतग्रहग- णितपदार्थज्ञानमतिप्रयोजकं तत्र तद्भणितनिरूपणसाध्यमित्यर्थः । तथा च गणितज्ञानाधीनगोलज्ञानात्तदनन्तरं निरूपणं युक्तमिति भावः । ननु गेलंनिरूपण एव तत्पदार्थस्य सामान्यतो ज्ञ। मसिद्धेर्न गोल्ने ग्रहगणितज्ञानापेक्षेत्यत उपसं- हाव्याजेन तदुत्तरमाह--तस्मादिति । तस्मादुक्तहेतोर्यो गोलाध्यायपिपठिषुर्गणितं ग्रह गलयाये म० टी०–गणितं न वेत्ति न जीनाति स पिपठिषुगणादिी गोलयन्ने प्रश्नोत्तरं कथं केन प्रकारेण ज्ञास्यति न ज्ञास्यतीत्यर्थः । तथा च विना ग्रहगणितज्ञानं गोलज्ञानं सम्यङ् न जायते । तदाभासज्ञानं भवत्यसो ग्रहगणितं प्रथमं निरुष्य गोलनि रूपणं कृतमिति भावः । एतेन सिद्धान्तसुन्दरे गोलाध्यायानन्तरं ग्रहगणितनिरूपणं कृतं तदपास्तम् ॥ ६ ॥ इदानीं ज्योतिःशनश्रवणाधिकारिरक्षणमाह द्विविधगणितमुक्तं व्यक्तमव्यक्तयुक्तं तदवगमननिष्ठः शब्दशास्त्रे पटिष्ठः। यदि भवति तदेदं ज्योतिषं भूरिभेदं प्रपठितुमधिंकारी सोऽन्यथा नामधारी ॥ ७ ॥ स्पष्टार्थम् ॥ ७ ॥ म७८०-अथ वादीत्यादिश्लोकत्रयसिङ गोलाध्यायपिपठिष्टस्वरूपं लाघवान्माळिन्याऽऽह-- द्विविधेति । द्विविधगणितं प्रकारद्वयेन गणितमुक्तम् । अस्मिन् ग्रन्थे निरूपितम् । प्रकारद्वयं स्फुटयति---व्यक्तमिति । व्यक्तं पाटीगणितम् । अंव्यक्तं बीजगणितं तेन युक्तं सहितम् । पाटीगणितं बीजगणितं चेति । तथा च ग्रहगणितनिरूपणानन्तरं प्रक्रियोपयुक्तत्वेन , पाटीगणितं निरूप्य तदनन्तरं प्रहगणितविशेषोपपत्त्युपयुक्तवेन बीजगणितं पाटीगणितोपजीव्यं निरूपिलमित्यर्थः । उक्तोपयोगमाह--तदवगमननिष्ठ इति । तयोर्गणितयोरवगमनं ज्ञानं तत्र निष्ठा निश्चयो यस्य तज्ज्ञानवानित्यर्थः । तयोर्जन्थमध्ये स्थितत्वात्तच्छब्दावेव ग्रहगणितज्ञानवांश्चेति सिद्धम् । शब्दशास्त्रे ठ्याक रणे पटिष्ठः । अतिशयेन पटुः कुशलः । व्याकरणशास्त्रतत्वज्ञ . इत्यर्थः । तादृशो यदि भवति तदा तर्हि स पिपठिषुः, इदं प्रसिद्धं ज्योतिःशा भूरिभेदं गोल यन्त्रं प्रक्षाध्यायात्मकग्रन्थैकदेशं प्रपठितुं तत्त्वं ज्ञातुमधिकारी । अन्यथोक्तस्वरूपाभावे नामधारी । तत्पिपठिषुः केवलं भवति न तत्तवज्ञानेच्छुः । तादृशस्यायं ग्रन्थंक देशो दुर्जेय इत्यर्थः ॥ ७ ॥ अथ व्याकरणवर्णनमाह यो वेद वेद्वदनं सदनं हि सभ्य- बाह्याः स वेदमपि वेद किमभ्यशास्त्रम् । यस्माद्तः प्रथममेतदधीत्य वेभि ईशाखान्तरस्य भवाति अघणेऽधिकारी ॥८॥ पgrथ्य ॥ ८ ।। आलस्वरूपप्रश्नः । म० २७-ननु यदीत्यादिना दृष्टन्तद्वारेण शास्त्रान्तरं विन 6याकरणमप्रयोजकमिंयुक्तं न तु ज्योतिःशास्त्रं तथोक्तम् । अत्र व्याकरणस्थानापन्नगोलाध्यायस्थाभ्युपगमात् । तथा च शैब्दशास्त्रे पटिंऽ इत्युक्तमनुपर्युक्तमित्यतः तिहन्यतयाऽऽह --य” इति । अतोऽमात्कारणादेतव्याकरणं प्रथमं वेदाङ्गषु प्रथममुद्दिष्टमधीत्य धीमा- इस्त्रान्तरस्य श्रवणे पठने । श्रवणस्य श्रोत्रमनःसंयोगविषयत्वात् । अधिकारी स्यात् । लौकिकोक्त्या श्रीमान् । अक्ष्ण [ पठने ] इतिपद्भ्यां महत्कर्षः सूचितः । तथा च ज्योतिःशास्त्रस्यापि शास्त्रान्तरत्वादेतत्पठनार्थं व्याकरणेऽधिकारीति प्रागुक्तं युक्तमे वेति भावः । ननु शस्त्रान्तरध्ययने तस्य किं प्रयोजनमित्यत: कारणमाह य इति । । यस्मात्कारणाद्यः पिपठिषुर्वेदवदनं याकरणं सम्यक्तवतो वेद जानाति स पिपठिषुर्वेदमाम्नायम् । अपिशब्दादर्थदुर्गमात्रधिभूतमित्यर्थः । वेद जानाति । अन्य- शास्त्रे तदपेक्षया । सुगमं जानातीत्यत्र किं वक्तव्यम् । व्याकरणस्य वेदमुखवेन तदवगमात्संपूर्णवेदार्थज्ञानेऽगयासः । तेन शब्दार्थानां परिच्छिन्नत्वादिति भावः । स्यादेतत् । परं शस्त्रान्तरज्ञानं कुतो जायत इत्यत आह--सदनमिति । हिं निश्चयेम । ब्रह्म्याः सरस्वत्याः सर्वशस्त्रभयरूपायाः सदनं गृहम् । व्याकरणं सर- स्वतीगृहम् । शास्त्रस्य शब्दात्मकत्वात् । तथा च सकळशास्ररूपसरस्वत्या व्याकरण- रूपगृहस्य तन्निवासभूतस्य ज्ञाने संकलं शात्रस्वरूपसरस्वतीज्ञानं भवेदिति भावः ॥ ८ ॥ अथाऽऽमन गोळग्रन्थस्य प्रवृस्यर्थमन्योक्तिप्रकारेणाऽऽह गल श्रोतुं यदि तव मंतिर्भास्करीयं शृणु त्वं नो संक्षिप्तो न च बहुवृथाविस्तरः शाखतषम् । लीलागम्यः सुललितपः प्रश्ररम्यः स यस्माद् विद्वम् विद्वत्सदसि पठतां पाण्डेताक्केिं व्यनक्ति ॥ ९ ॥ स्पष्टम् ॥ ९ ॥ इति गोलप्रशंसध्यायः । भ० टी०-मनु तथाऽपि लकश्रीपत्यादिकृतगलग्रन्थानां सस्वात्तत्कृतो गलग्रन्थो व्यर्थ इत्यतो मन्दाक्रान्तावृत्तेनाऽऽह गोलामति । हे विंदंश्चतुर तव गोलं गोलाध्यायं . श्रोतुं पठितुं बुद्धिर्यदि भवति । यूईत्यनेन प्रागुक्तयुक्त्या गोलाध्यायरम्भो व्यर्था नेति त्वया निश्चितमन्यथा तत्प छैनच्छानुपपत्तेरिति सूचितम् । तर्हि भास्करीयं भास्कराचार्यनिर्मितमेनं गोलाध्यायी शृणु पढ् । प्राचीनग्रन्थानां सत्त्वादत्राऽऽहुः । कथमित्यत आह--स इति । गोलाध्याये म० टी०-यस्मात्कारणासं भास्कराचार्यनिर्मितोऽयं गोलग्रन्थो विद्वसदसि पण्डितसभायां पठतां स्वपाठकपुरुषाणां पण्डितोक्तिं व्यनाक्त प्रकाशयति । पण्डितसभायामेतत्पठतस्तत्स्थाः पण्डितोऽयमस्तीति वेदन्तीर्यन्यगोतं पठतस्तादृशोक्यंनाश्रयत्वान्मदुक्तोऽयं गलग्रन्थो न व्यर्थ इति भावः । पण्डितोक्तिं " कुतो व्यनक्तीति भास्करीयगोलस्य विशेषण माह---शस्त्रतत्त्वमिति । सकलगोलग्रन्थसारभूतमित्यर्थः । अत्र हेतुभूतविशेषणद्वय माह---ने इति । संक्षिप्तोऽल्पविचारो न । बहुवृथाविस्तरो न च न व्यर्थक्त्या विस्तृतऽपि न कृत इत्यर्थः । नन्वेवं कठिनो भविष्यतीत्यत आह-लीलागभ्य इति । किंचिदुपदेशेनैवेतद्वैधे भवतीत्यर्थः । अत्र हेतुगर्भ विशेषणमाह-सुललितपदप्रक्ष रम्य इति । सुललितानि पदानि विद्यन्ते येषु ते च ते प्रश्नः । गोलप्रश्रा रम्यः । तथा च ललितपदैः पञ्चानां दुर्गमार्थत्वभावात्प्रश्नतात्पर्यबोधेन तदुत्तराजि शसयोररपद्यन्यपि तादृशपथैर्भ दुर्गमथनीति लीलागम्योऽयं गोलाध्याय इति भावः । प्रश्न इत्यनेन गोळप्रश्नध्यायोऽत्र पृथक्समनन्तरमेवोक्त इति सूचितम् ॥९॥ ननु प्रतिज्ञातगोलाध्यायमुपेक्ष्येदमन्यदेव निरूपितमतः फक्किकयाऽऽह इति श्रीसिद्धान्तशिरेमौ गोलप्रशंसेति । कस्यचित्पाताधिकारान्तग्रन्थः शिरोमणिः । अयं ग्रन्थस्तु तद्भिन्नो गोलाध्याय इति भ्रमवारणार्थं सिद्धान्तशिरोमणावित्युक्तम् । पाता धिकारान्तमुद्दिष्टसिद्धान्तपदार्थानामललिला(ता)नामनिरूपणात् । गोलाध्यायनिरूपणसं गतिरुक्कृतग्रन्थेनाग्रे गोलो निरूपयिष्यत इति न क्षतिः । दैवज्ञवर्यगणसंततसेव्यपाश्र्वश्रीरङ्गनाथगणकात्मजनिर्मितेऽस्मिन् । यात शिरोमणिमरीच्याभिधे प्रशंसा गोलस्य सुज्ञगणकाभिमता समाप्तिम् ॥ १९ ॥ इति श्रीसकलगणकसार्वौमश्रीरङ्गनाथगणकसुतविश्वरूपापरनामकमुनी श्वरगणकविराचिते सिदान्तशिरोमणिमरीचं गोलप्रशंसा संपूर्णा १ इत्येकोनविंशतितमोऽध्यायः ॥ अथ संस्थानिपभं देकंड्रयेनऽऽहैं श्रीमद्वचक्रचक्रन्तंगगने गगनेचरः। वृता धूता धरा केन येन नेयमियादधः ॥ १. ॥ किमाकारा कियन्माना नानाशास्त्रविचारणात्। कीदृग्द्वीपकुलीन्द्रसमुद्भर्मुद्रितोच्यताम् ॥ २ ॥ इयं भूर्गगनेचरैः खेचरैर्युता केन धृता सती गगने परितो वर्तमानेऽधो नेयान गछेत् । कथमियं गगने स्थितेत्यधगतम्। यतो भ्रमङ्कचक्रचान्तर्वर्तते । भानां गोलस्वरूपप्रश्नः । ११ बी समूहः। भचक्रमेव चक्रे भचक्रम् । यदि भूमेर्भूतधारपरम्परोऽङ्गी क्रियते तदा समन्ताद्वर्तमानघनभचक्रस्याऽऽधारे स्खाडितस्य भ्रमणं नोपपद्यत इत्पर्थः। तथा च सा भूः किमाकारा कियन्माना द्वीपानां कुठचलेन्द्राणां च कीदृगवस्था नभिति सर्वे नानाशस्राविचरणातू । बौद्धदंपतिवादिपक्षमधरीकृत्योपता- मित्यर्थः । १॥२॥ मीo-अथ य(१)प्तधिष्ण्यग्रहसंस्थितिरूपगोलालनरूपणस्योपपत्तिज्ञानोपजीव्यत्वेनाऽऽम्भ णात्पूर्वापरग्रन्थसंगत्यवगमार्थमुपपत्सिप्रश्ररूपगोलप्रक्षनिबन्धनोऽयं प्रक्षाध्यायः । पूर्वाध्यायेन गणितपदार्थानां सामान्यतो ज्ञानाचद्विशेषजिज्ञासोदथावश्यंभावादयमेव पूर्वार्ध खण्डनाध्यायत्वेन फलित इत्यवगम्यते । एतत्पदार्थतत्त्वज्ञातुरग्रे यावत्खण्डनं . न क्रियते तज्जिज्ञासकेन तावत्सस्य तत्तत्त्वप्रतिपादने सम्यगिच्छानुयात् । गुरोस्त- मतिपादनेच्छया शिष्याणां तत्तत्त्वबोधसंभवाधि( दि )त्यारब्धोऽयं प्रश्न ध्यायो व्याख्या यते । तत्र पूर्वध्यायप्रतिपादितग्रहगणितेक्यवश(ग)तभचक्रसंस्थानं तदुपजीव्यं निराकर्ते तन्मध्यस्थितवेनावगतभूमिगोलरय निराधारस्याऽऽधारप्रश्नव्याजेन भूमेर्निराधारतामनृङ्भ खण्डयति---भ्रमद्विति । भ्रमद्रचक्रचक्रन्तः । भानामश्विन्यादिनक्षत्राणां चक्रे समूहस्तस्याऽऽश्रयीभूतं यच्ची पाञ्चभौतिकं गोलाकारं वस्तु भ्रमतस्तद्गलस्यान्तर्मध्ये गोलप्रदेशेभ्यस्तत्परि- धिव्यासार्धेन यदेकं स्थानं तन्मध्यस्थितीकाशे शतं तद्वलकेन्द्रं तत्र गगने स्थिता धरा गगनेचरैर्महेश्वन्द्रबुधशुक्रसूर्यादिभिर्धेत समन्ताद्याप्ता । यथा नक्षत्राधिष्ठितगोलो भूमेः समन्तातुल्यान्तरेणास्ति तथ ग्रहास्तदन्तर्गताकाशे भूमेस्तुल्यान्तरेण अम न्तीत्यर्थः । एतादृशीयं स्वाश्रयःया प्रत्यक्षा भूः केनाऽऽधारेण धृता तन्मध्यस्था काशविशेषस्थत्वेन सदा स्थिरेत्यर्थः । येनाऽऽधारेणेयं भूरधस्तन्मध्यस्थाकाशविशेषा- दधोभागे नेयानं गच्छेत्तमाधारं वदेति शेषः । अयमभिप्रायः । सृष्ट्वा भचक्रमित्या- दिना भूमेः समन्तातुल्यान्तरेण नक्षत्रचक्रग्रहाः प्रवहवाय्वाघातेनाऽऽकाश उदयास्त दर्शनान्यथानुपषया भ्रमन्तीतिं ज्योतिःशास्त्रतवनैरुक्तं तन्न युक्तिसहम् । एतेषां भूमितोऽभितो ग्रहणे भूमेस्तन्मध्यस्थत्वानुपपत्तेः । नह्याधारं विनाऽऽकाशे किंचिदपि वस्तु प्रसिद्धम् । प्रत्युत गुरुत्वात्पतनमेव भूमेस्तेन भूसमन्ताद्भचक्रादीनां श्रमण नुपपत्तिः। यदि चाऽऽधारेणेव भूमिस्तद्रोलमध्यस्थैव तद् तदाधारस्याऽऽकाशस्थत्वेन पत नसंभवादाधारान्तरमेवं तस्याप्येवमाधारपरम्परा भ्रमङ्गलप्रदेशविशेषसंलगेति तद्मणानु पपत्तिः । तथा चैतद्वचक्रसंस्थानस्यायुक्तत्वात्तन्मूलकसर्वग्रहगणितायुक्तोच्छेदः । उक्त महगणितस्य प्रहागत्युपजीव्यत्वात् । मुहूर्तेश्च पूर्वतोऽपरत्र भूमावाधारे वा प्रतिब १ २ भालाध्यायै- भ०डी०~धकंवयसंभवः। गणितस्यानियतविषयस्याभावादिति । अॅमदं चक्रचक्रन्तरित्पनेन नक्षत्रग्रहस्यरूपसंस्थानप्रवह्य्वादीनां प्रक्षेऽपि सूचितः ॥ १ ॥ नद्धारपरम्परायामप्याधारग्रहनक्षत्राणि विभिद्यः गच्छन्तीति तद्रमणं बाधकां भावाद्भणितानुपपत्तिर्नेत्यतो भूमेः प्रश्नविशेषच्छलेन गणितैकदेशानुपपत्तिमनुद्रुभाऽऽह-- भूः किभाकारेति । उच्यतां मिणीयतां भूभेराकारः कथमस्तीति विचारणीयम् । तथा स्त्र भुवो भुकुरोदराकारत्वस्य प्रत्यक्षसिद्धत्वेन सर्वदेशेषु युगपत्सूर्योदयास्तसं भावनया दिनमानभेदवरदेशान्तरानुपपत्तेः । क्षितिजभेदभावत् । दिनमानादिभेद चरदेशान्तरोपपयर्थं क्षितिजभेदस्याऽऽवश्यकत्वेन तस्य गोलाकारत्वे सूपपन्नत्वात् । तन्मते भुवो गोलाकारत्वासिद्धौ प्रत्यक्षबाधो महान्दोष इति भावः । ननु यथा चन्द्रबिम्बात्मक गोलोऽस्माभिः शृङ्गोद्युपजीव्योऽपि मण्डलाकारतया प्रतीयते तथैव भूगोलोंऽपि केनचिद्दोषेणऽऽदर्शाकरत्वेन प्रतीयत इति न दोष इत्यत आह-- कियन्मानेति । भूः कियत् मानं प्रमाणं यस्याः । भूमिः कियद्योजनपरिमि तrऽस्तीति निर्णीयतामं । नानाशास्त्रविचारणात् । अनेकशास्त्राणि पुराणज्योतिघर्ष ग्रन्थादयस्तेषां विचारादेकवाक्यश्वरूपादिभ्यर्थः । तथा चानेकग्रन्थेषु सूर्यसिद्धान्ता शर्धर्यभट्टब्रह्मगुप्तलदृश्रीपतिभट्टकृतेषु पुराणेषु च भूमेर्माने परस्परमसंवादातदेकवाक्य ताकरणस्य ब्रह्मणोऽप्यशक्यत्वाच्चैकतरमाननिर्णयानंभवाद्मानजनितगणितावुच्छेदापत्तिः । ननु यत्परिध्यानीतं गीतं संवदति स एव भूपरिधिस्तेन न गणि तोच्छेद. इत्यत आह-कीदृगिति । द्वीपानि कुलपर्वता इन्द्रपदादन्यपर्वतेभ्यः श्रेष्ठ । समुद्रःएतैर्मुद्रिता व्याप्त भूः कीदृक्कथमस्तीति निर्णीयताम् । तथा व भुवो गोलाकारत्वे दीपादीनामेतेषामूर्वभागस्य स्वरूपत्वेन तत्रावस्थानासंभवादन्यत्र तिर्यगधःस्थत्वेन यतनसंभवादवस्थानासंभवाच्च । मुकुरोदरत्वे तु सर्वेषामवस्थानसं- भवाद्देशान्तरादिगणितोच्छेदपत्तिः । एवं चन्द्रबिम्बादिकमपि मुचुरोदरसनिभमिति दृष्टान्तसिद्धौ मानाभावाच्चेति भावः ॥ २ ॥ इदानीं ग्रहस्फुटीकरणे(पपत्तिप्रश्नञ्श्लोकद्वयेनाऽह संसिद्धाद्धुगणाङ्गादिभगणैः खेटऽनुपातेन यः स्यात्तस्यास्फुटता कथं कथमथ स्पष्टीकृतिनैकधा । किं देशान्तरमुद्गमातरमहो बाह्वन्तरं किं चरं ऊिँचोच्चं मृदु चञ्चलं च तदद कस्तातः पातः स्मृतः ।।३।। किं केन्द्रं किमु केन्द्रजं किमु चलं किंवाऽचलं तरफलं कस्मातसहितः कुतश्च रहितः सेदः स्फुटों जायते । गलस्वरूपप्रभः । १३ . किं दृक्कर्म तथोद्यास्तसमये देश विदध्युर्बधाः सर्वं मे विमलं वदामलमलं गेलं विजानासि चेत् ॥ ४ ॥ अत्र किं देशान्तरमुद्गमान्तरमित्यादि यत् पृष्टं तत् सर्वं में विमलं यथा भवति तथा वद । यद्यमठं बलादिसुकविरचितं गोलमलमयर्थं विजानांसि । शेषं स्पष्टम् ॥३४ भ०डी०-अथ भचक्रसंस्थानमूलकत्वेन मंहगणितजातं सामान्यतो निस्यं गणतयाऽपि तन्निराकर्तु शार्दूलविक्रीडितेन प्रश्नानाह--संसिद्धेति । संसिद्धात्सम्यगदुष्टत्वेन सिद्धसाधितायुगणादहर्गणात् । कथितकल्पगतोऽर्कर समगण इत्यादिनोक्तादहर्गणावुपपत्तिसिद्धत्वेनादुष्टादित्यर्थः । युगादिभगणैः । ग्रहा णामुक्तयुगसंबन्धिभगणैर्दादशराशेभोगपर्यायैः । आदिपदकल्पसूर्यसिद्धान्ताभिमतसू- घ्यादिभगणैरित्यर्थः । अत्र युषहणं शिष्यधीवृद्धिदतन्त्राभ्यासास्कृतमिति ध्येयम् । अनुपातेन प्रमाणमिच्छा च समानजाती आद्यन्तयो: स्तः । पलमन्यजातीत्युक्तवैराशिक- विधिना यो ग्रह द्युचरचकहत इत्याद्युक्तप्रकारसिद्धः । तस्य ग्रहस्यास्फुटताऽस्पष्ट त्वमवास्तवत्वं कथं भवति । अहर्गणभगणकुदिनानां वास्तवत्वात् । तज्ज्ञनितो ग्रहः स्पष्टः कथं न स्यान्मध्यः कुतों ज्ञात इत्यनेन मध्यमाधिकारः खण्डित इति भावः । नन्वनुपातानीतग्रहस्याऽऽकाशे संवादाभावादेव फलवलकल्प्यं मध्यमत्वमतो न तदधिः कारवैयर्थमित्यत आह---कथमिति । अथ यथाकथंचिदसंवादप्रहस्य मध्यमत्वे स्थापितेऽपि स्पष्टीकृतिीहाणामुक्ता स्पष्टक्रियैकचैकप्रकारेण कथं नक्ता । यथा सर्वे मध्यग्रह एकानुगतानुपातेनोक्तास्तथा ते स्पष्टग्रहा अप्यनुगतैकानुपातेन नोक्त इति । भिन्नभिक्षाव्यवस्थितानयनकल्पने भानाभावात्संवादस्य कादाचित्कत्वेन स्पष्टाधिकारस्त्वयुक्त इति तद्देयर्थमिति भावः । ननूक्तस्पष्टाक्रियया ग्रहाणां संवादा- वश्यंभावस्पष्टाक्रियाप्रतिपाको ऽधिकारो न व्यर्थ इत्यत आह--किमिति । देश- न्तरं मध्याधिकारोक्तं किं किमर्थम् । व्यर्थमित्यर्थः । अहो इत्याश्चर्यं । उद्रमा- न्तरमुदयान्तरं ग्रहाणां स्पष्टाधिकाराक्तं किमिति काल्पितम् । पूर्वग्रन्थे तस्यानुक्ते- स्वंया स्वबुद्ध्या यत्कल्पितं तदप्ययुक्तम् । प्राचीनोक्तस्य संस्थानमेवः संप्रति दुर्घटं जातमस्ति, कथमनेन स्वकल्पितमधिकमुदयान्तरं ग्रहाणां कृतमिति महद अर्थपदम् । बाह्वन्तरं भुजाख्यं यद्ग्रहणमुक्तं तदपि ध्यर्थम् । चरं च व्यर्थम् । तथा चाहूंगीणस्योक्ष्यधीनत्वेनोदयकालीनत्वात्तज्जनितंमध्यमग्रहस्थ तत्कालीनत्वेन तज्जस्य स्पष्टस्यापि तत्कालीनत्वासबेलद्वयकालीनल्वसिद्ध्यर्थं देशान्तरोद्यान्तरभुज १५ गोलाध्याये ०८०–न्तरचरसंस्कारा, उक्ता असंगताः। भूमेर्मुकुरोदराकारत्वेन सर्वत्रोऽयकालैपात् । गोळाकरत्वे चाहर्गणस्य लङ्कोदयकालिकत्वे मानाभावात् । दोषयकालिकत्वमे वाऽऽस्तामिति मध्यस्पष्टाधिकारयोः संपूर्णयोरव्यर्थत्वेऽपि देशान्तरचोदयभुजान्तर तिपादनेन मध्यस्पष्टाधिकारैकदेशो व्यर्थ इति भावः । ननु तथाऽपि तयोरखण्ड- योराधिकारयोरसंगतत्वं न सिद्धमित्यत आह-किंचेति । तन्मध्याधिकारोक्तभगणादि सिदम् । इदं ग्रहवज्ज्ञातं मृदु उच्च मन्दोच्वं चञ्चलं चकारादुञ्चं शश्रिोच्यं किं कथमाकाशेऽस्तीत्यर्थः । चकारः प्रश्नसमुच्चये । तथा च रव्यादिसप्तग्रह णामाकाशदर्शनात्तद्गणार्दितान्नरूपणं युक्तम् । उच्चनमाकाशे दर्शनाभावातसस्ये मानभावात्कथं तेषां - भगणायुक्तं संगच्छत इति मध्यमाधिकारस्त्वयुक्तः । स्पष्टाधि- कारश्च तदुपजीव्यत्वेनैव खण्डत इति भावः । प्रसङ्गमहोपजीव्प्रत्वेन निरस्ता- नामधिकारान्तराणां स्फुटोक्त्या निरासार्थं प्रश्नमाह--क इति । हे तात पिबः स्मृतो मध्यमाधिकारे भगणादिनाऽऽनीतः पातः कः किंस्वरूप आकाशेऽस्ति । तथा च रवः पातस्वरूपादर्शनात्पातसवे ' मानाभावात् । पातजनितशरेऽपि तस्यात्तदुप श्रीव्यग्रहणग्रहच्छायायाधिकारोक्तं व्यर्थमेवेति तदधिकाराः खण्डताः । अत्रज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्जयती- त्युक्त्वैतदृशखण्डकस्तशस्वज्ञेनोपेक्षणीय इति । तत्त्वज्ञानेच्छोः कथमपि शनं न स्यादतस्तातेति संबोधनम् । तेन च पितुश् बालकेन यत्किंचित्संगतमसंगतं वाऽखण्ड सससर्व पित्रा तन्मनःसमाधानपूर्वकं त्वया समाधीयतामिति भावः ॥ ३ ॥ ननूचादीनां स्वरूपादर्शनेऽपि मध्यमस्पष्टग्रहान्तररूपफलस्य तदुपजीव्यत्वेन तत्स्वभावान्न पूर्वाधिकारयोरसंगतत्वमित्यतः शार्दूलविक्रीडितेनाऽऽह--किं केन्द्रामिति । केन्द्रे ग्रहोलोंतररूपं किम् । आकाशे किमात्मकमन्तरमित्यर्थः । केन्द्रजी केन्द्र- 'त्पन्नभुजकटितज्ज्यादिकं च किमु किमात्मकमस्ति । तत्फलं तस्य भुजयाया उत्पन्नं फलं चलं शीतुं किमु । अचलं मन्दम् । वाकारः समुच्चये । किं । तथा च मध्यस्पष्टग्रहान्तरं रूपफलं भौमादीनामेकरूपेणैव सूर्यचन्द्रवत्कथं न साः धितम् । कथं च तच्छकले भिन्नभिन्नकेन्द्रकल्पनया साधिते इत्यत्र युक्त्यभावादनुपपन्नः स्पष्टाधिकारः इति भावः । नन्वन्तरं येन केन प्रकारेणाऽऽनीयतामित्यत आह -- कस्मादिति । खेटो मध्यग्रहस्तद्रहितः फलेन वर्जितः कदाचित्स्फुटो . जायते । कस्माद्धेतोः । कदाचिच्चकारात्फलेन सहितो युक्तो मध्यः स्फुटः कुतो हेतोर्जा- यते । तथा च मन्दफलं मेषतुलादिकेन्व्रजं अणं धनम् । त्रिफलं तत्केन्द्रयो गलस्वरूपभृतैः। १५ म०डी०-र्धनर्णमित्याद्यनियमें प्रमाणाभावादेकरूपस्यौचित्याच स्पष्टाधिकारस्त्वयुक्त एवेति भावः । नन्विदं दृक्साम्यसंपादनात्फलबलासिद्धे तयोर्वेजात्यमतो न किंचिद्विरुद्धमित्यत आह-किमिति । बुधास्तदभिज्ञ उदयास्तमययोरुदययोर्नित्योदयसूर्याधीनोदययोरित्यर्थः । अस्तयोर्नित्यास्तसूर्याधीनास्तयोश्चेत्यर्थः । दृक्कर्म ईंधा। द्विधाभूतमायनमाझे चेत्यर्थः । ग्रहे विदध्युः संस्कुर्यः । तत्तथा । उदयास्तयेरेवेति किं नियतमित्यर्थः । तथा च विना दृक्कर्मसंस्कारं दृक्साम्यसिद्धिर्न घटते । अन्यथा दृक्कर्मसंज्ञाब्याघतः । अतो गृहस्पष्टत्वसिद्धयर्थे दृक्कर्मापि संस्कार्य मन्शत्रफळचदित्युदयास्तलग्नसाधनार्थ. मेव तद्दनमुपयुक्तमिति भावः । तस्मादुक्तरीत्या त्वदुक्तं पूर्वार्धप्रतिपादितं ग्रहगणि- तमयुक्तमित्युपसंहरति--सर्वमिति । चेद्यदि । अमलं निर्देषणं गोलमलमत्यर्थं विजा नासि तfई मे मम सर्वं पूर्वाधोंक्तगणितजातं विमलं निर्दूषणं वद । पूर्वार्धेन तत्प दार्थानां सामान्यज्ञानातटपदार्थस्वरूपप्रतिपादनानुबत्या सर्वमसंगतं . गणितजातमिति भावः ॥ ४ ॥ अथ त्रिप्रश्ने दिनमानभेदुपज्ञे श्लोकद्वयेनाऽऽह महदहः किमहो रजनी तनुर्दिनमणौ गणकोत्तरगोलगे ननु तनुद्दिवसो महती निश वद विचक्षण दक्षिणदिग्गते ॥५॥ भवति किं युनिशं युनिवासिनां द्युमणिवर्षमितं च सुरद्विषाम् । पितृषु कं शरीमासमेतं तथा युगसहस्रगुणं वहिणस्य किम् ॥३॥ स्पष्टम् ॥५॥ ६ ॥ - अथ चरघटीसहिता रहिता इत्यादिना स्पष्टाधिकारोक्तदिनराश्योरुत्तरगतो मह वपत्यं दक्षिणगोलेऽल्पमहत्वं सिद्धं द्रुतविलम्बितेन खण्डयति--भहविति । हे गणक गणितज्ञ । उत्तरगोलाधिष्ठिते गायनसूर्ये, अहो इत्याश्चर्यं । अर्थ धिंवसो महान्युक्तं भवति । रात्रिस्तसुरक्षा कुतो भवति। भूमेरविकृत[त्वे]नदयास्तस्थल- योरेकवृत्तस्थत्वाच्च । गोलसंधौ दिनराश्योस्तुल्यत्वेनाने उत्तरगोले दिनरात्रयोर्युद्ध क्षयौ कुतः संजातौ । कारणाभावात् । विपरीतमेव किं न जातमित्याश्श्वर्यपदम् । एवं दक्षिणदिगते दक्षिणगोलस्थे सायनसूर्ये हे विचक्षण पदार्थस्वरूपविंचारंक । नन्विति पूर्वपक्षद्योतकं वितर्द्ध वा । दिवसस्तनुरल्पंः किं निश महती कि, अत्र कारणं वंद । तथा च दिनरात्र्योरुत्तरदक्षिणगोलक्रमेण सदृशत्वमयुक्तं । सदैकरूपस्य युक्तत्वात् । अत उक्तं दिनराश्रयोविंसदृशत्वमसंगतं युक्त्यभाषीदिति भाषाः ५ ॥ १६ गोलाध्याये . म० टी०-अथ प्रसङ्गाद्देवपितृप्रजापतीनां मध्याधिकारोक्ताहोरात्राणि द्रुतविलम्बितेन रूढयति--भवतीति । युनिवासिनां देवानाम् च सुरद्विषां दैत्यानां च । च: :समुच्चये । तेन देवदैत्य योग्निर्थः । द्युमणिवर्षमितं सौरवर्षप्रमाणं द्युनिशमहोरात्रं ॐि भवति कस्माद्धेतो- र्भवति । यथाऽस्मद्देशे घटिंघटीमितमहोरात्रं तथा तयोः सौरवर्षमितमहोरात्रं धुरात्रं च देवासुराण तदेवेति मध्याविकारे कया युक्त्योक्तं कथं च घटिंघटीमितेनो क्तम् । एवं पिष पितृविषये । तेषामित्यर्थः । चान्द्रमा।समितं तथऽहोरात्रम् । एतच्च पैत्रं धुरात्रमित्यनेनोक्तं किं कुतो हेतो । द्रुहिणस्य ब्रह्मणो युगसहस्रयुगं कल्पद्वयप्रमाणमहोरात्रं स्याद्युगानां सहनं दिनं वैधसं सोऽपि कल्पो धुरात्रं तु कल्पद्वयमत्यनेन कथमुक्तं कारणाभावात् ॥ ६ ॥ अथ राश्युद्यभेदपक्षमाह भवलयस्य कलाकलाः समाः किमसमैः समलैः खलु राशयः। समुपयान्युदयं किमु गोलाब न विषयेष्वखिलेष्वपि ते समाः ॥ ७ ॥ स्पष्टम् ॥ ७ ॥ म० टी०–अथैकस्य राशेर्महती ज्यका येत्याद्युकनिरक्षोदयश्च वेशोदयांश्च हुतविलम्बितेन स्खण्डयति-~-भवलयश्यते । राशय मेषादयोऽसमैः समपैतुल्यकाळेन खलु निश्चयेनोदयं समुपयान्ति । के कुतो मेषादिराशीनां सर्वेषामुदयकाल समः कथं नोक्ताः, विसदृशाः कथ- मानीताः । उदयकाला इत्यनु(यु)पलक्षणम् । अस्तकालः कथं न समा इत्यपि ध्येयम् । ननु राशिमानानामतुल्यत्वेनैव तवुदयास्तकलावतुल्याविति युक्तमेवेत्यतो राशिविशेष णमाह--समः इति । तुल्यप्रमाणास्त्रिंशद्भागात्मकाः सर्वे राशयः प्रत्येकम् । नहि मेषाद्वृषो वृषभान्मिथुमो भागैरधिको ग्रेनोदयास्तकालाः परस्परं न्यूनाधिकाः संभवन्ति । मेघख्यशिद्रामां यावुद्यास्तकालौ तावेव् वृषाख्यत्रिंशद्भागानां नेति कथमसंगतं स्पष्टाधिकार उक्तमिति भावः । समत्वे . मानाभाव इत्यत आह-भवलयस्येति । रातिसंबान्धिवृत्तस्य द्वादशांशरूपा राशयः । किल निश्चयेऽनति[ रि ]क्तसमा एवं आध्या - इयर्थः । तथा च नाक्षत्रषष्टिघटीभिर्भचकपरिवर्तनाद्द्वादशांशः पश्च घटमितो राश्युदयास्तकाली युक्तियुक्तो न वतुल्य इति भावः । ननु भचक्रप्र- देशविशेषस्य समयेऽपि तथा शक्तिरस्तीत्यत आह--किम्विति । हे गोलवित् । गैलस्वरूपप्रश्नः । १४ म०८e-गोलतस्त्वज्ञातेऽपि यथाकथंचिदङ्गहृत अतुल्योदयास्तकाला अखिलेषु सर्वेषु विषयेषु देषु सम अविकृतः किमु न भवन्ति । प्रतिदेशं विसदृश. उदयाः कथं संजाताःभूमेस्तुल्यत्वादिति भावः ॥ ७ ॥ इदानीं द्युज्याकुज्यादिसंस्थानपनं वृत्तधेनाऽऽह-- ह्यज्याकुप्यपमसमनश्चक्षलबर्दिछन विद्वन् गोले वियति हि यथा दर्शय क्षेत्रसंस्था । स्पष्टपथम् । १ / इदानीं चन्द्रार्कग्रहणयोर्टियकालभेदावुपतिमश्नन् सार्धश्लोकेनाऽऽह- तिथ्यन्ते चेद्भ्रह उडुपतेः किं न भानोस्तदानी मिन्दोः प्राच्यां भवति तरणेः प्रग्रहः किं प्रतीच्याम् ॥ ८ ॥ लम्बनं बत किं का च' नतिर्मतिमंतां वर । । तत्संस्कृतिस्तिथौ बाणे किं ते सिद्धे कुतः कुतः ॥ ९ ॥ अत्र किल प्रष्टुरयमभिप्रायः । चन्द्रग्रहणे भूभा ग्रहकर्मी । वैौर्णमास्यन्ते भूभेन्वोस्तुल्यत्वाद्युतिर्भवितुमर्हति । एवं सूर्यग्रहे चन्द्र१छदक दशन्ते तथ स्तुल्यत्वद्योगेन भवितव्यम् । अत उक्तम्तिथ्यन्ते चंद्रह उडुपतेः किं न भानोस्तनीमिति । बत अहो गमक स्म्बनं नाम किं नतिश्च का । तसंस्कै तिस्तिथौ बणे च किम् । लम्बनेन तिथिः संस्क्रियते नया कं घणश्च । तथाऽन्यः प्रश्नः। ते सिद्धे कुतः कुत इति । ते लम्बनावनी कुतो हेतोः कुतः पृथिव्याः खाधिते । भूव्यासार्धेन साधिते इत्यर्थः । तथेन्द्रः प्रच्यां दिशि स्पर्शः । किं रवेः प्रतीच्यामित्यादि सर्वे वद ॥८॥९॥ भ०डी०-अथ त्रिपक्षग्रहणाधिकारे खण्डितप्रायावपि मन्दाक्रान्तथा खण्डयन्नाह-युज्येतिं । हे बिबन्-अंशुबोधक व युज्याच्या क्रान्तिज्यासमशङ्कयाक्षलम्बज्यानामादिपदाङ हृतशङ्कुंतवूयादित्रिप्रश्नाधिकारोक्तानां क्षेत्रसंबद्धपदार्थानां क्षेत्रसंस्थां क्षेत्रस्थितिम् । गोले वक्ष्यमाणगोलबन्धोक्तप्रकारसिद्धवंशादिगोंले दर्शय । तथा यथा हि निश्चयेन वियत्या झशे स्थितिरस्तीत्यर्थः । तथा च त्रिप्रश्नोक्तं क्षेत्रादिगोलस्वरूपसिद्धमुख्यगोले यथाऽवगतं स्यात्तथा वदेतं । पूर्वं युक्याः प्रतिपादनभावादयुक्तमिति भावः । उडुपतेश्चन्द्रस्य मध्यग्रहणं रिथ्यन्ते पौर्णमास्यन्ते चेत्तर्हि सूर्यस्य तदानीममान्त इत्यर्थः । मध्यग्रहणं किं नोक्तम् । तथा च मध्यग्रहः पर्वविरामफल इत्युक्त्यु / २ शतके १८ ध्यायं में०६५ -,न्द्रस्य मध्यग्रहणं तद्दसूर्यचन्द्रयोरमान्ते पूर्णयोगसस्थात्सूर्यस्य मध्यप्रहणं तत्र वक्तुमुचितमिति तत्रकृतः पर्वविराम एव स्फुटोऽत्यू[ स ]वत्स ग्रहमध्यकाल इत्यु- क्याऽमान्तासन्नप्रागपरकाले कथं मध्यग्रहणमुक्तम् । अतो मध्यकालो युक्त[क्य } भावादयुक्स्य[ तो ] गृहणधिकार इति भावः । ननु चन्द्रग्रहणे लम्बनस्याभव तन्मध्यग्रहणं पूर्णन्त एव भवितुमुचितम् । सूर्यग्रहणे तत्सवेनामन्तसनकाले मध्यक्ष हणं नामान्ते । अत एव यदा ऊ दार्चिडम्बनाभावस्तदाऽमन्त एव मध्यग्रहण मितिं न क्षत्तिरित्यरवरसादूषणान्तरेण खण्ढथति --इन्दुरिति । चन्द्रस्य प्रग्रहः स्पर्शः प्राच्यां भवति । सूर्यस्य स्पर्शः प्रतीच्यां भवति किम् । एवमेव चन्द्रय मlक्षः प्राच्यां : कुत इत्यपि ध्येयम् । तथा च द्वयोर्महणत्वाविशेषेण स्पर्शमक्ष- वलनदनं दिग्भेदेनमयुक्(रं)युवत्थभावादिति भावः ॥ ८ ॥ ननु परिलेखन यानतिप्रयोजनहुत दूध0म६णमेवेति युक्त एव ग्रहणाधिकर इत्यतऽ नुgभा पूर्वदृषणं समर्थयति-लम्बकमिति । हे मतिमतां सुबीन बर ४, स्वोक्त्य। दूषणनिरासक लम्बनं किम् । चत इति सेदे । येन ग्रहयोर्मःयग्रहणभैस्तैर्दनमेव किमर्थम् । ग्रहणत्वाविशेषे चन्द्रहणेऽपि लम्बनं कथं न स्यादिति । नहि चन्द्रग्रहणे लम्बनमयुक्तम् । सूर्यग्रहणे तदवश्य कत्वं यया प्रतिपादितम् । असंगतमपि स्वोक्रया संग समधयित इति खेद इति भावः । वक्समधानश्रदTदूषणान्तरमपि मम स्फुरितमित्याह---का चेति । नतिः का किंवरूप ; समुञ्चये । चन्द्रग्रहणे नत्यसिद्धिः । सूर्यग्रहे तpसिद्धिरिति । ग्रहणस्वाविदो घस्कथं युक्तम् । दूषणान्तरमाह--तदिति । तिथावमान्ले । वाणे सूर्यग्रहयसपहचन्द्रोपर्शरे । क्रमेण , तत्संस्कृतिः + तयोर्लम्बननत्यों संस्करः कि ॐ कया युवत्योक्तः । यदि लम्बनं दन्ते संस्कारयोग्यं तर्हि नतिरपि तत्रैव संकरसोग्या किं न ऐरे नतिसंरकवडम्वनसंरकरस्तत्र स्यात् । २i६थ६ किं न उभयोरेकत्रः ६ करः कं न स्यादिति तात्पर्यम् । बाणे क्रमेण तिथौ नति लम्बनंयः संस्कारः िन न स्यात् । दूषणान्तरमाह--त इति । ते लभ्यननती कुंते भूमितो भूयःसार्धदिति यावत । कुतो हेतोः। परमं सिद्धे म्वननयने लम्बनं घटिकचतुष्टयमकम् । नत्यानयने परमनतिकलाश्च गतिपञ्चदशश्रुपा भूव्यासर्थयोजनं इति वदनमत्यरानयनं भूव्यसार्धादुपपन्न किमिति । एवं च भूयाससाधीयः ग्रहणद्वये साधारण संबन्धावन्द्रग्रहणेऽपि तंदःश्यकस्वापत्तिः । कमाटुम्बनंनत्यव्यवस्थक्त्या ग्रहणाधिकारत्रय एवेति भावः । ९ । गौलस्वरूपप्रश्नः । १९ 8. अथ शृङ्गनेमलौ चन्द्रशुक्लस्य क्षप्रवृद्धिमाह- शुक्लस्य द्विजराज एष भहरू हाम्रा कुवृत्तः कुतः सवृक्गतोऽप्यहो श्रमभवदोषातिसङ्गादिव । संप्राप्याथ पुनस्त्रयीतनुमतस्तस्याऽऽश्रयेणैव किं शुक्लस्य यमस्तथैव महसो वृद्धश्रुति सद्वृत्तताम् ॥ १०॥ अहो गणक, एष द्विजराजश्चन्द्रः सवृत्तत्वं गतोऽषि पैौर्णमास्यां सुवर्तुटतां प्राप्तोऽपि कुतो हेतोः कुवृत्तः कुवतै टो भवति । भ्रमभवद्दोषातिसङ्गादिव । दोष रात्रिः । तथा पैौर्णमास्यां सङख्या सकलस्यापि चन्द्रस्प यः सङ्गः सीऽतिसङ्गः । तत्सङ्गवनन्तरं शुक्लस्य तेजसो हनं याति । तया हान्या कुवृक्षः कुत्सित वृत्तः स्यां द्वितीय प्रतिभाति । ‘यथा द्विजराजो ब्रह्मणोऽपि सद्वृत्तत्वं सदावरवं गतोऽपि भ्रमभवच्चितचह्नसंभघवेषातिसङ्गात् पदातिसङ्गच्छे कुस्थ शुद्धस्थ तेजसाहन याति । तया कुंसितवृत्तः स्यात् । अथ पुनखयी . तनुमदित्यं प्राप्य ततोऽनन्तरं शुक्लस्य तेजसे "वृद्ध या तथैव सद्वृततां सुवर्तुळतां मामति । तस्य भगवतस्रयीतनराश्रयेणैव । यथा कुवृत्त ब्रदशत्रय(तनु त्रैविषं पवैविधमेव वेति स्मृत्युक्तं पर्षदूषमन्यं बलणं प्राप्य तेन कृतानुग्रह स्तेजोवृद्धि तथा पुनः सुवृत तामेतीत्यर्थान्तरम् ॥ १० ॥ इति श्रीसिद्धान्तशिरोमवािसनभध्ये मिताक्षर गोलाध्याये गोलस्य प्रश्नध्ययः ॥ २ ॥ , A मeी०-अथ ऋाङ्गोन्नत्यधिकारं शार्दूलविक्रीडितेन खण्डयति-कुक्लस्येति । एष प्रत्यक्षः । द्विजरजश्चन्द्रः । अहो इत्याश्वयें । सद्वृतत्वगतः सत्स मीचीनं वृत्तं मण्डलं तस्य भाव वर्तुलत्वं गतः प्राप्तः । पूर्णन्ते संपूर्णमण्डल- त्वेन परिणतः । अपिशब्दों वरधाभासलंकारसूदनय । कृष्णपक्षरम्भाच्छुक्लस्य वतस्थ महसस्तेजसश्चन्द्रबिम्बसं बन्धस्य हान्यऽपचयेन वृत्रः कुत्सितं वृत्तं मण्डलं संजातं यस्येश्येalदृशः कत: कस्माद्धेतोर्भवति । पूर्णान्ते संपूर्णमण्डलश्चन्द्रः । ततः सृष्णपक्ष, स्वसंपूर्णमण्डलश्चन्द्रः कस्माद्भवति । तत्रापि संपूर्णमण्डलः कन्न भवदति “भावः । यद्यसंपूर्णमण्डल एव यदि पृणन्तेऽपि संपूर्णमण्डः। न स्यात् । अत एव संपूर्णमण्डलस्य खण्डमण्डलसंभावनऽतिविरुदैत्याश्चर्यपदम् । तत्र ‘शुक्लतेजःक्षये 'णमुत्प्रेक्षते-दोषतिसङ्गादिवेति । दोष रात्रिरसस्था अर्ति गशTध्यायं मटीe-सङ्गेऽस्यन्तःसमागमस्तस्मान्न । शुक्लपक्षे पौर्णमासीदिनव्यतिरिक्ते संपूर्णरात्र्या चन्द्रस्य समागमो नांस्ति । तद्दिने तु संपूर्णराच्या चन्द्रस्य समागमः । अत एवैतस्य वस्तुतः कारणत्वासंभवेऽपि . कारणत्वे संभावितमित्युत्प्रेक्षासूचकमत्रैवेति पदम् । वर्तुतः करणत्वे प्रश्नानुपपत्तेरिति भावः । ननु पूर्ववृत्तवेनैव दोषातिसङ्गस्य कारणोनेक्षा तर्हि पूर्णचन्द्रमण्डलस्यैव लघवत्करणोत्प्रेक्षा किं न क्तयतो दोषीतिसङ्गस्य विशे ये णमाह---भ्रमभवादिति । चंद्रय पश्चिमाभिमुखभ्रमेणोत्पन्नादित्यर्थः । तथा च तद्दिने सूर्यास्त ले चन्द्रोदथसंभवात्तत्पाश्चमाभि मुख्गमने सकलरात्रिसंबन्धावश्यंभवोऽवग त इति दोघातिसङ्गस्यैव कारणत्वं संभावितम् । संपूर्णमण्डलस्य तदन्तक्षणमात्रा- घस्थायित्वेन कारणोशीक्षेतेति भावः अथानन्तरमयं चन्द्रश्रयीतनु सूर्ये संप्राप्य दर्शन्त आश्रित्यतोऽनन्तरं इक्लपक्षारम्भात् । तस्य सूर्यस्याऽऽश्रयेणेत्रा वस्थानेन । एवकराद्विना सूर्याश्रयमन्यग्रहाश्रयनिरासः । इवति पाठ उत्प्रेक्ष । सूर्यश्रयस्योपपस्या तदहेतुत्वादिति ध्येयम् । शुक्लस्य तेजसः क्रमशः प्रातिपदि तिथिकालक्रमेणेत्यर्थः। तथा यथा कृष्णपक्षादितस्तािथक्रमेण शुक्लपचयो यत्प्रमाणेन तत्प्र माणेनेत्यर्थः । एवकारस्तदतिरिःप्रमाणनिरासार्थक: वृद्ध्यापचयेन । पुनमः ण्डलभङ्गदनन्तरं मासान्तरेण : पौर्णमस्यन्ते सद्वृत्ततां संपूर्ण मण्डलतः किं कुत एति प्राप्नोति । तथा च वृत्तभङ्गानन्तरं पुनस्तथैव किं नाऽस्तां संपूर्णमण्डलः कुतो जायेत । एवं क्षमादयः कृतो न भवन्ति । इत्यव्यवस्थिततयं शृङ्गवेन्नत्यधिकारः खण्डितं इति भावः । एवं ग्रह युतिनक्षत्रग्रहयुतिपातfधकाराः खण्डितपदार्थोपजी- व्यत्वेन खण्डित : रवत सिद्धा इत्यज्ञोऽपि जानातीति प्राधान्यतस्तत्रखण्डनं नो- म् । तत्रातिरिक्तकठिनपदार्थानाम सत्वदिति ध्येयम् । अथैतत्पद्यस्य द्वितीयोऽर्थः एष कश्चिद्विजराजो ब्राह्मणपर्यः सद्वृत्तत्वगतः सदाचारनिष्ठः । अपिशब्दो विरोधाभा- साय । कदाचिद्विषयान्तरसहस्वान्ततया संजातो ये भ्रमश्चलविक्षेपस्तदुपमाद् दोषो नित्यकर्माननुष्ठानजनितप्रत्यवायरूपस्तदतिसङ्गतस्यात्यन्तपरिशीलिनाच्छुक्ल शुद्धस्य तजसां ब्राह्मण्यस्य हन्या नाशेन कुबुत्सः कुत्सितमवरणं यस्येति गर्हितः कुतः कस्माज्जात इत्याश्चर्यम् । अनन्तरं सोऽतिभिन्द्यस्वयीतमुं वेदत्रयी- मयशरीरं वेदार्थानुष्ठातारं शिष्टश्रेष्ठं संप्राप्य लब्ध्वाऽनन्तरं तस्य वेदस्वरूपात्मकाति शिष्टपरानुग्रहसमर्थस्यऽऽश्रयेणानुग्रहेण । एवकारत्पपानुग्रहनिरासः । शुद्धस्य ब्रह्मर्षयस्य क्रमेण तथासंजातवृद्धया । एभकाराद्यावज्जीवमविनाशिन्येत्यर्थः । पुनः सद्वृत्ततां सञ्चरनिष्ठतां प्राप्नोतीति किं चित्रम् । शिष्टानुग्रहस्य तथात्वादिति भावः ॥ १० ॥ भुवनकोंशश्रश्नः ॥ २.१ मध्टीe--एवं खण्डने निरूपिते. फा केकयाऽऽह---इति गोलप्रश्नध्याथ इतेि । उद्दिष्ट प्रश्न निरूपिता इति भ्रमबरणथं गोलेति । उद्दिष्टास्तु गणितप्रश्नः ससरास्ते ग्रन्थान्त उक्त । एते तु गोलस्थितपदार्थस्वरूपपृच्छयात्मका - अनुद्दिष्टा -अंषि संगत्यर्थं निरूषिता इति भावः ॥ १० ।। दैवज्ञवर्युगणसंततसेव्यपाश्वैश्रीरङ्गनाथगणकात्मजनिर्मितेऽस्मिन् याता शिरोमणिमरीच्यभिधे समाप्तिं पूर्वार्धखण्डनमया खलु गोंलपृच्छा ॥ २ ॥ इति श्रीसकलगणक सार्वभौमश्रीरङ्गनाथगणकसुतविश्वरूपापरनाम कमुनीश्वरगणकविरचिते सिद्धान्ताशिरोमणिमरीचं गोल प्रश्नाध्यायः संपूर्णः ॥ इति विंशतितमोऽध्यायः समाप्तः ॥ २० ॥ अथ प्रथमप्रश्नस्य पृथ्वीसंस्थानोपपत्तेस्तरं विवक्षुरादिसर्गे पृथिव्यादीनां तत्त्वानामादितवं निखिलजगज्जननैकबीजं परं ब्रह्म मनसा प्रणिपत्याऽऽदौ ताव उजयमाद् यस्मात्क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भऽ- इंकारोऽभूत्खकशिखिजलोथुस्ततः संहतेश्च। ब्रह्माण्डं यज्जठरगमहीपृष्ठनिष्ठाद्विरवे [वश्वं शश्वज्जयतं परमं ब्रह्म तत्तत्वमाद्यम् ॥ १ ॥ जयति सर्वोत्कर्षेण वर्तते । किं तत् । परे ब्रह्म । आदितवं यत् । किंविरू शिष्टम् । यस्मात्क्षुब्धप्रति पुरुषाभ्यां सकाशान्महानभूत्। । महतो गर्भऽहंका- रोऽभूदित्यादि । अत्रैतदुक्तं भवति । सांख्यादिरोगशास्त्रेषु श्रुतिपुराणेषु चऽऽदि- सर्गे यथोदितं तदत्रोच्यते । तत्र प्रकृतिर्नामव्यक्तमव्याकृतं गुणसाम्यं कारणमि त्यादयः प्रसृतेः प्रयय! । तस्याः प्रकृतेरन्तर्भगवान् सर्वव्यापकः पुरुषोऽस्ति । सत्त्वं रजस्तम इति सवे गुणस्तुल्या एव सन्ति । अत एव तद्गुणसाम्यम् । तथा प्रकृतिके पूर्वे प्रलये दानस्तस्राव्यको स्थापकः कालोऽप्यस्ति । यदा स भग वन् वासुदेवः परबला। ख्यः सिसृक्षुर्भवति तदा तस्मात्संकर्षणाख्योंऽश निर्गत्य प्रकृतिपुरुषयोः संनिधस्थयोः क्षोभं जनयति । ताभ्यां क्षुब्धभ्यां महानभूत् । महान्वै बुद्धिच्क्षण इति । तन्महत्तत्वं बुद्धितत्वं चोच्यते । यन्महू तत्त्वं स प्रद्युम्ननामा भगवतोंऽशः । तस्य महत्त स्वस्य विकुर्वाणस्थ गर्भऽहंका रोऽभूत् । सोऽनिरुद्धनमा. । त एते वासुदेवसंकर्षणंप्रद्युम्नानिरुद्ध इति मूर्तिभेदा वैष्णवागमे विशेषतः प्रसिद्धः । “ साऽहंकारो गुणवशेन त्रिधाऽभवत् । यः ३३ गलङयाये सांघिकः स वैकारिकः । य राजस; स तैजसः । यस्तामसः स भूतादिः। यथोले विष्णुपुराणे- बैकारिकस्तैजसश्च भूतांदिवैध तामसः। त्रिविधोऽयमहंकारो मह्नजायत ॥ तत्र यस्तामसोऽहंकारः स भूतादिः । तस्मात् पञ्चमहाभूतान्यभवन् । कानि तानि भूतानि । खकन्निरिख़जलव्र्यः। खमाकाशम् । को वायुः । शिखी अग्निः । जलमुदकम् । उव पृथ्व। एतानि भूतानि खस्वगुणपूर्वकाण्यभूवन् । शब्दस्पर्शरूपरसगन्धा इत्याकाशादीनां मुख्यगुणाः । तत्राहंकाराच्छब्दतन्मात्रम् । गुणस्यतिसूक्ष्मरूपावस्थानं तन्मात्रशब्देनच्यते । शब्दत न्याकाशम् । आका पतन्मात्रम् । तस्माद्वायु: | वथ रूपतन्मात्रम् । तस्मादोजः । तेजसो रसतन्मात्रम् । तस्माज्जलम् । जल द्धतन्मात्रम् । ततः पृथ्वी । एवमाकाश दीन्येकोत्तरगुणान्यभवन् । अथ च तेषां गुणानां शब्दादीनां आइकाणीद्धि याणि । अत्रं वक् चक्षुषी जिह्वा नासिका चेति पदं बुद्धीन्द्रियाणि । वाक्पाणिपा।गुदमेद्वर्णाति पञ्च कर्मेन्द्रिाणि। अथोभयात्मकं मनः। न हीन्द्रियैः स्वातन्त्र्येण गुणग्रहणं कर्तुं शक्यते । अतस्तदधिष्ठातांरो देवाः म्रितर्कअचेतश्विवह्न्द्रयदमित्रक[चन्द्रः। इते । श्रोत्रेन्द्रियस्य दिशः त्वचों वायुः । चक्षुषोरर्कः जिह्वाय वरुणः ।नासिकयोरश्विनौ । तथा चाचोऽदिः। चाह्वोरिन्द्रः । पायोर्विष्णुः । गुदस्य मित्रः । मेंङ्गस्य प्रजापतिः। मनसश्चन्द्रः । इतीन्द्रियाधिदेवताः । तत्र यानीन्द्रियाणि तानि तैजसाहंकारात् । ये देवास्ते वैकांरिकाभवन् । यथोक्तं 'विष्णुपुराणे तैजसादिविषण्यहुर्देवा वैकारिकाद्दश । । एकादशं मनश्चत्र देवा वैकारिकाः स्मृताः ॥ इति । ततः संहतेश्च ब्रह्मण्डम् । एवमुत्पन्नानां तत्वानां समुदायात्पूर्वं प्राकृतिकमलयमिटितसकलजडधिजये बुबुदाकारं ब्रह्माण्डमभवत् । तज्जठरे प्रश्न(कारा महीं । तत्र कर्णिकाकारो मेरुस्तत्पृष्ठनिष्ठश्चतुर्वदनः कमलोद्भवस्त- तस्मात्सदनुजमनुजाधित्यदैत्यं विश्वमभवत् । यस्मादाद्यतवात्परब्रह्मणः क्षुब्धप्रछ "तिपुरुषाभ्यां अहङ्कविपरम्परासमुदायोस्पादित ब्रवाण्डजठरगतजगतीज़टजजनता द्विरञ्चेरिदं विश्वमभवत् । शश्वनवरतम् । तस्य ब्रह्मणोऽवसानेऽन्यो ब्रह्मऽन्य- लगनंद्रियर्थः।अतस्तदाघं तवं जयति ॥ १ ॥ भूव नभसप्रश्नः । २३ अ०डी० -अथपृथ्वीसंस्थानप्रश्नोत्तरभूतभुवनकोशाध्यायो व्याख्यायते । तत्र सपूर्वी भच क्रभित्याद्युक्तावगतस्याभिमतभचक्रस्थितेः संस्थानार्थं भूमिप्रश्नोत्तरं भूमिस्थित्यादिस्वरूपभूतं विवक्षुः प्रथममुपस्थितसृष्टिसंभवः कथमित्याशङ्कापाकरणाय मूलभूतसृष्टिप्रक्रियां युक्ति युक्तप्रश्नोत्तरसयःरणकमनचरितमङ्गलनिवन्धनच्छलेन मन्दाक्रान्तयाऽऽइ-यस्मादिति । तत् ‘ यतो वाचो निवर्तन्ते । अप्राप्य मनसा सहेति श्रुतेरनिर्वचनीयं बुद्धिस्थं वस्तु जयति सर्वोत्कर्षेणास्तीत्यनेन नमस्कार आक्षिप्यते । नन्वनिर्वचनीयत्वादेव मिथ्यात्वेन सर्वोत्कृष्टत्वं कथमत आह--तस्वमिति । तत्स्वमसीति श्रुत्या वस्तुभूतम् । तेन वेदान्तमतप्रपञ्चमिथ्यात्वं नेति सर्वोकृष्टत्वं स्वतः सिद्धमिति भावः । अत्र हेतु- भूतं विशेषणं विशेषतस्तदवगमार्थमाह-ब्रह्मति । बृहत्वादपरिच्छिन्नत्वाद्वयापकमित्यर्थः।। ॐ तद्ब्रह्मेति श्रुतेः । प्रपञ्चस्य तथात्वाभावादिति भावः । तसन्द्राचे प्रमाणमाह- आश्रमिति । जगत्प्रागभावकालावस्थायित्वेन तन्निमित्तकरणभूतामिति कार्यलिङ्गकानु मानेन तत्सिद्धिर्यतो वा इमानि भूतानि जायन्ते । तसृष्ट्वा तदेवानुप्राविशदिति श्रुते- श्रेति भावः । ननु वेदान्तमते एतदुक्त्या मायासिद्धेन तत्सिद्धिरत आह--शव- दिति । नियमविनाशीत्यर्थः । मायाया विनाशित्वात्तदसिद्धेरीवरसिद्धिरिति भावः । नन्वेवं सांख्यमते नित्यायाः प्रकृतेः सिद्ध्या न तत्सिद्धिरत आह---परममिति । उत्कृष्टम् , । तवं तु नित्कर्विज्ञानमानन्दं बलेति श्रुतेः । सर्वज्ञत्वेन सच्चिदानन्दरूपे परमेश्वरे न प्रकृतवचेतनस्वादिति भावः । ननु कपिलमुनिमतेऽचेतनाऽपि प्रकृतेः प्रगढमात्मोपकण्ठे सफलं तनोति । अचेतन संचलतीव लोहं स्वयं यथा भ्रामकसंनिधाने । वसविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तरज्ञस्य पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधान मस्येत्युक्त्या जमदुपादानकारणभूताया प्रकृतेरचेतनाया जीयसांनिध्यादेव जगत्कर्तृ त्वसमर्थनात्परमपदस्याप्युपादानकारणकत्ररभेदोऽर्थ इति शश्वज्जयति परमं ब्रह्म तस्माद्यमित्यनेन प्रकृतिरिद्ध्या नेग्धरासिद्धिरित्यतः पातञ्जलमताभ्युपगमपूर्वकसृष्टिप्रसिद्ध याथनच्छलेन तत्सिद्धिमाह--यस्मादिति । यस्माद्धेतोरित्यर्थः । क्षुब्धप्रकृतिपुरुषा भ्याम् । अविलम्बेन. कायपत्तिकत्वं क्षुब्धत्वम् । । क्षुब्धौ यौ प्रकृतिपुरुषं न प्रहृ- तिर्गुणसाम्यमव्यक्तं प्रधानं सांख्यशास्त्रे जगत्कारणतया प्रसिद्धम् । तत्क्षोभस्तु गुण धियरूपः । पुरुष ईश्वर: । स वा एष पुरुष इति श्रुतेः । ततसँभश्च सिसृक्षा । ताभ्यां प्रकृतीविराभ्यां क्षुब्धाभ्यां सकाशादित्यर्थः । असृष्टिकाले सृष्टिवरणाय क्षुब्धेति विशेषणम् । महान् । महान्वै बुद्धिलक्षण इति बुद्धितस्वापरपर्यायं महत्सव मभूत् । ईश्वरसिसृक्षया प्रकृतेः श्रद्धया महत्तत्वं त्यक्तमभवत् । तन्मतें सकन २४ गोलाध्याये ऑ००२ र्यवदभ्युपगमात् । अस्य महत्तत्वस्य । गर्भ उदरे । गर्भ इत्यनेन क्षुब्धमहत- वोदर इति सूचितम् । अहंकारोऽभूत् । महत्वादहंकारेऽभिव्यक्त इत्यर्थः । अयं संस्वरजस्तमआधिक्यवशाक्रमेण-वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽय- महंकारो महत्वादजायतेति विष्णुपराणोक्तस्त्रिविधः । ततस्तामसाहंकारातघक रिंचि जलव्र्यः । आकाशवाय्वनिजलपृथिव्यः स्वस्वविशेषगुणपूर्वका अभवन् । अत एव तामसहं करो भूतादिः । यथा हि-तामसाहंकारच्छब्दतन्मात्रम् । तस्मादाकाशः । अस्म- त्स्पर्शतन्मात्रम् । । अस्मादायुरस्माद्भपतन्मात्रम् । अस्मात्तेजः । अमपि रसत- न्मात्रम् । अस्मज्जलम् । अस्मादगन्धतन्मात्रमस्मात्पृथिवी । आकाशस्थ शब्दो गुणः । वायोः शब्दस्पर्श । तेजसः शब्दस्पर्शरूपाण । जलय शब्दस्पर्शरूप रसाः । पृथिव्याः २ब्दस्पर्शरूपरसगन्ध इत्येकोत्तरगुणानि तामसाहंकारोहपनि । पञ्च महाभूतानि । तन्मात्रं तु विशेषगुणसमवेतो भूतारम्भकोऽवयवः । भूतं तु तन्मा- त्रसमुदायात्मकम् । उत्तक्रमे तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाश वायुर्वायोरग्निरग्नेरापोऽद्रयः पृथिवीयाविठतिष्ठनम् । अथ शब्दादिगुणन ग्रह काणि श्रोत्रत्वक्चक्षुरसनघ्राणानि पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादगुदमेढ(णीति पञ्च कर्मेन्द्रियाणि । उभयाकं मन इत्येकादशेन्द्रियाणी तेजसाहंकारोत्पन्नानि । इन्द्रियाणामचेतनत्वात्स्वातन्त्र्येण गुणग्राहकत्वमनुपपन्नमिति तद्विष्ठातारो देवः क्रमेण दिग्वातार्कप्रचेतोवित्रीन्द्रविष्णुमित्रकचन्द्राः साचिकहंकारोत्पन्नः । तैजसानीन्द्रि याण्याहुर्देवा वैकारिका दश। । एकादशं मनश्चात्र देवो वैकारिकः स्मृत इति वैष्ण- वोक्तेः । एवं चैको प्रकृतिर्महदहंकारपञ्चतन्मात्राणीति प्रकृतिविकृतयः सप्त । एकादशेन्द्रियाणि पञ्चभूतानीति विकाराः षोडश । एकः पुरुष इति । मूलशः रविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्विकृतिः पुरुष इति पञ्चविंशतितत्त्वानि सांख्यप्रसिद्धानि । तत्कथमेतद्भतार्थमेकादशेन्द्रि- यत्परिराचार्युनक्तेिति चेन्न । भचक्रस्थानोपयुक्तत्वेनोक्तमात्रस्यैवोपपत्तेः । इन्द्रिय। आमत्रात्यन्तप्रयोजनाभवच्च । संहतेः संमिश्रणादेकीभूतासंघाताच्चकारात्पञ्चमहाभूतानां ब्रह्माण्डमभवत् । तत्र पञ्चभूतात्मकं गोलाकारं भाण्डम्। एवं च यस्मादित्यस्य अष्टा ण्डसमन्वयेन यस्मात् कारणं ब्रह्माण्डमुक्तरीत्याऽभवद्वस्माद्धेतोरीश्वरसिद्धौ न किंच बाधकमित्यर्थः । तथा च प्रकृतिपरिणामित्वेन ब्रह्माण्डस्य सवात्सभवाधिकरण पपर्यायोपादानकारणभूतप्रकृतिरचेतना बिना चेतनात्मककर्तारं ब्रह्माण्डमुत्पादितुमस मयी । घटकर्तुकुळाळवद्व्यञ्जयति स एवेश्वर इति भावः । कपिलमुनिमतं चाचे तनस्य कर्तृत्वादर्शनादुपेक्षणीयमन्यथा मूपिण्डदृषि विन डुलव्यापारं तत्सांनिःशदेखें भुवनकोशप्रश्नः २५ म०डी०-घटोत्पत्त्यापत्तेः । । तदुक्तदृष्टान्तभ्यामचेतनस्य चेतनाश्रयत्वेंन विशेघसी निध्येन वा प्रकृतिरिति सिद्धेर्जीवामसांनिध्येन कथं प्रकृतेः कर्तृत्वसंभवः। जीवात्मनां चेतनत्वात् । नापि प्रकृतिश्चेतनाश्रिता । जीवात्मनां ननूपत्वात् । अत एव जीवात्मनामकर्तृत्वादेव पुरुषपदेनाऽऽत्मजीवात्मा न गृह्यते । सांख्यमते पुरुषपदेन जीवात्मोपस्थितावपि द्विवचनमूचतकरणवेनात्रगतः पुरुष ईश्वर एव श्रुतिबलात्सिध्यति । यद्यपि तेषां मत ईश्वरस्य नियन्तृरेवेन तटस्थत्वेन चाभ्युपगमात् कारणस्य चोपादानवनाङ्गीकारात् प्रकृतेरेव जगदुपादानत्वम् । नेश्वरस्तस्य निर्विकारस्या परिणामितयाऽनुपादानत्वात्परिणामिवेऽपि कथमचेतनं चैतनपरिणाम इति द्विवचनसूचित पादानता नेश्वरस्य संगत । तथा चाऽऽवयै: प्रकृतेरुपादानतयाऽनुदेशात्सामान्यकारणतया तयोरुद्दिष्टत्व/श्रथायोग्यं कारणबिघाभ्यामुपादाननियन्तुसंबन्धेन चोक्तं संगतमेव । यद्वा । उपादानं द्विविधं-परिणममानं विंबतमानं चेति । तत्र परिणामि विक्रि यावत् । अथा मृदादि घटादेः t विक्रियाशून्यं विवर्तनम् । यथा शुधत्यादि रजतादेः । तत्रेश्वरस्य परिणाम्यपादानवाभक्षऽपि विवर्तमानोपादानवे न क्षतिरिति वेदान्तमतेन मुस्थम् । भववीतानुसारेण तु परमं ब्रह्म सच्चिदुन्दुरूपं जगत्कारणं कथमि- त्यत आथं विशिनष्टि— यरमादिति । यमादपरमब्रह्मणः सकाशात्क्षुब्धप्रहृतिपुरुषाभ्यां महानभूदित्यादि । प्रकृतिः प्रसिद्ध । पुरुष जीवः । एत चिदानन्दस्वरूपेश्वरेच्छया क्षुब्धौ । कुर्वदुपसामप^ ) तव च फलेपहितश्चरणत्रम् । एतावतनाद्यनन्ते ईश्वरस्य शती । तस्यानचनन्तत्वात न प्रकृतिं पुरुषं चैव विंद्वयनादी उभव- पयुध्याहुः । पौराणिकास्तु प्रकृतिं पुरुषं चैव प्रविश्याऽऽशु महेश्वरः । क्षोभयम।स योगेन पर्येण परमेश्वर । प्रधनात्क्षोभमनन्छ तथा पुसः पुरातनत । प्रादुरासीन्महद्वजं प्रधानपुरुषरमकर्मिहति वचनविदम्वरूप ब्रह्मण जीवमभ्यर्च पुरुषमतिरिक्तं वदन्ति । सांख्यविरुद्धम्। नीश्वरातिरिक्तं ब्रह्म वेदान्तमतवङ् क्रियते । येन तदविरोधः! न च वैतमतेनैत्रयं श्लेकःमहदहंकारान्तर्गततया सृष्टित्रिरोधादित्यलं मतग वैधापप्लवितेन । ननु कण्ठस स्वै कि मान । यकर्तब्रेनश्वसिद्धिरत आह-विरचेरिति। ब्रह्मणः सकाशाद्विश्वं भूभुवःस्वलकथभूत् । तथा च समग्रविश्वस्य प्रत्यक्षत्वेन यत्किंचिद्भि श्वदर्शनसमयं विश्वरूपमनुमीयते । तत्कर्ता ब्रह्मऽप्यनुमीयते । तथेदं ब्रह्मघडमप्यनुमीयताम् । विश्वस्य ब्रह्माण्डैकदेशवादिति भावः । ननु विश्वस्य ब्रह्माण्डैकदेशत्वे किं मानमित्यतो मलोत्पत्तिप्रकारसूचकं ब्रह्मणो विशेषणमर्ह-यदिति । यस्य ब्रह्मण्ढगोलस्य। जठरमुदरम् । मध्यगर्भकन्दमिति यावत् । अत्र गत स्थिता । केन्द्रंय्येण रूपेण । या मही पृथ्वी । तस्य यत्पृष्ठम् । सर्वेषामधारभूतम् । तत्र निश्वा स्थितंर्थस्येत्येतादृशं २६ गालध्यायं म०८०-विरचैिरित्यर्थः । तथा च विश्वस्य निर्माणार्थं परमेश्वरेण स्वांशभूतो बलो- पकल्पितस्तच्छरीरजनकप्रकृतिपरिणामरूपं ब्रह्माण्डमेव । प्राकृतेऽपडे विवृद्धे तु क्षेत्रको जूलसंज्ञितः । हिरण्यगर्भा भगवान्ब्रह्म वै कनकाण्डज इति पुराणोक्तेर्विरश्चिनिर्मि- तविश्वस्य पृथिव्यामेव संनिवेशातस्याश्च ब्रह्माण्डोदरे संनिवेशादिति पुराणादौ प्रसिद्ध तरमतो नाप्रमाणमिति भावः ॥ १ ॥ इदाने भूमेः स्वरूपमाह भूमेः पिण्डः शशाङ्कुकबरवकुजेज्यार्कनक्षत्रकक्षा वृत्तैर्दूतो वृतः सन् मृदनिलसलिलव्योमतेजोमयोऽयम् । नान्यधारः स्वशक्त्यैव वियाति नियतं तिष्ठती हास्य पृष्ठ निष्ठं विश्वं च शश्वत्सदनुजमनुजादित्यदैत्यं समन्तात् ॥२ ॥ सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः । कदम्बकुसुमग्रन्थिः केसरप्रसरैरिव ॥ ३ ॥ योऽयं मृदनिळेसलिटव्योमतेजोमय इति पाञ्चभौतिको भूमेः पिण्डो वृत्तो वर्तुलाधारस्तदु हैकरथेः शशाङ्गदकक्षवृत्तेरावृतः समनन्यधारः स्वशक्त्येव नियतं निश्चितं वियत्याकाशे तिष्ठति । तत्पृष्ठनिष्ठं च जगत् । सनुजमनुदि- यद्देयम् । दनुज दानघः। मनुजा मानवाः। आदित्या देवाः। वैया असुरः । तैः समेतं समन्तात् तिष्ठति । शेषं स्पष्टार्थम् ।।२।३॥ म७८७-अथ किमकारेत्यन्तप्रश्नयोरुत्तरं स्रग्धरावृतेनाऽऽह--भूमेरिति । अयमाश्रयीभूतः । भूमे: पृथिव्या: पिण्डः स्वांशानां दाढर्येनैकीभावः । इह ब्रह्माण्डे विंयभ्याशे ब्रह्माण्डावच्छिन्नाकाशमध्यभागे तिष्ठति स्वमध्यभरैक्यरूपेणास्तीत्यर्थः। नन्वे भव दर्यस्वैन)नुपपन्नः । प्रस्यविरोधादत आह--मृदनिलसलिलब्योभतेजोमय इति । मृत्पृथिवी । तस्याः संपूर्णावयवा एकीभावापन्नाः। वायूदकाकाशतेजसां प्रत्येकं पृथि बीसंपूर्णभागचतुर्थाशमित भागास्तन्मयस्तदेकीभावरूपोऽयं पिण्डः । तथा च केवल- भुभगैरतद्रपवसंभवेऽपि जलादिभूतभागसहचारेण भूभागैकीभावस्य पिण्डत्वं नानुष- पन्नम् । अत एवान्यभागानां सत्वेऽपि भूभागानां बहुत्वात्पृथिवीपण्ड इति व्यव हार इति भावः । नन्वकारोऽचेतनवस्तुनः स्थिरत्वादनाद् झण्डावच्छिन्नकाशं तत् स्थितिरधोऽथ गमनेऽप्यतु ! परं बलाण्डमध्यगर्भलेन्द्ररूपाकाशे तात्स्थितिरित्युक्तं तु न युज्यत इत्यत आह--नियतामिति । सदा ब्रह्माण्डकेन्द्रस्थितेन कालक्रमेणाधोऽधोश्चेतनविषस्यऽऽकाशे स्थित्वप्रत्यये समर्थसत्वादिति भुवनकोशप्रभः । ३४ भ०डी०-भावः । नन्वयं पिण्डो ब्रह्माण्डमध्यगर्भ एवमस्तीति कथमवगम्यत इत्यतः पिण्डस्थ बहुस्वरूपसंभवात्झिनाकारोऽयमित्याशङ्कानिवारकभचक्र संस्थनपूर्वकंतत्पिण्डस्त्रसँपकथनं छलेन तदुत्तरमाह-शङ्केति । अथ सृष्टयां मनश्चक्रे ब्रह्माऽहंकारमूर्तिमत् । मनसश्चन्द्रमा जज्ञे सूर्योऽ६णस्तेजसां निधिः । अनराप भास्करेन्दू ततस्त्वङ् रकादयः । तेजोभूम्नुवातेभ्यः क्रमशः पञ्च जज्ञिरे । पुनर्दादशधाऽऽत्मानं विभ• जद्राशिमण्डलम् । नक्षत्ररूपिणं भूयः सप्तविंशEत्मकं वशं । ततश्चराचरं विश्वं निर्ममें देवपूर्वकमित्यादिसूर्यसिद्धान्तोक्तसृष्टिसिद्धम् । चन्द्रबुधशुक्रसूर्यभौमगुरुशनिनक्ष- भाबम्बानां भ्रमणयोग्यमार्गसंबन्ध्याकाश्गोलाः कवृत्तपत्राच्याः । तैर्युत आवृतः। समान्तरेणाभितो व्याप्तः सन्नयं पिण्डो वृत्तो वर्तुलः कन्दुकाकार इत्यर्थः । कक्षा- पदसमभिव्याहारादृक्तक्रमेण गोलानामृध्बध्वेस्थत्वम् । पूर्वोद्दिष्टस्यानन्तरोद्दिष्टावृत्तत्वं च लभ्यते । तथा च विषुवाति आघत्कालमुदथानन्तरं अहादेर्दर्शनं तावदेवास्तानन्तर- मदर्शनमिति नियमानुरोधाद्गोलस्य ब्रह्माण्डमध्यभागस्थवम् । नक्षशार्दगोलानां ब्रह्मा- एण्डपरिधेराभितस्तुल्यान्तराभावकल्पने मानाभावादिति भावः । ग्रहनक्षत्राणामैकगोल धिष्ठितत्वे श्राभावे युतावेकत्र संनिवेशेन तयोरतिविस्तृतमण्डलयोर्गमनानुपपत्तेर्मण्ड लभङ्गपत्तेश्चेति पृथक्पृथगोलाः । तत्र नक्षभ्राकाशगोलस्तु पाञ्चभौतिको नीलो मध्या काशात्मकः । अत एव नीलं नभ इति प्रतीतिरत्र नक्षत्राण ब्रह्मणा स्वेच्छयेत- स्ततः स्थापितानि । नक्षत्रगोलस्य केवलाकाशमकत्वे तद्दशविभागानां राशीनां चलनासंभवेन तदधःस्थग्रहस्य प्रवह्नवशतः पश्चिमाभिमुखभ्रमणे द्वादशराशीिभोगापत्तेः । स्वाधिष्ठितराशीनां वियोगापत्तेश्च । नच रेवत्यधिष्ठितकाशस्थानात्तदात्मकानां राशी- नाभङ्गकारसञ्चलनं रेवतीचलनादेवाऽऽकाशप्रदेशात्मकत्वेऽपि सिद्धमिति वाच्यम् । अननुगताकाशप्रदेशात्मकत्वेन राश्यनुगमाभावात् । अत एव पाञ्चभौतिकगोचंस्य द्वादशविभागानां रशीन नियतत्वेऽपि प्रवहवायुना चलनसंभवत् । ग्रहस्य स्वधिष्ठितराशिवियोगानुत्पत्तिः । ग्रहस्यापि प्रवहवायुनैव चलनादूर्वाधरान्तरेऽपि पूर्वापरान्तराभावात्समसूत्रबन्धेन तत्स्थत्वाङ्गीकारात् । अत एव च तदूगोलस्य वायुधातेनेतस्ततो गमनसंभवस्तद्वारणार्थं स्वप्रदेशे स्थिरत्वाथं दक्षिणोत्तरयोर्युवयोः कल्पनो पपत्तिः । ग्रहस्तु स्वस्वाकाशगोलस्था भ्रमन्तीति बाधकाभावासेषां मूर्तगोला न कल्प्यां इति ध्येयम् । ननु ब्रह्माण्डमध्यगमें स्थितो भूगोल आधारमपेक्षते । अन्यथा तत्स्थत्वानुपपत्तेः । आधारोऽपि स्वस्थैर्यार्थमाधारमपेक्षते । इत्याधारपरम्परया भग्रहभ्र मणानुपपतिरित्यत । अन्य मूतं आधारोऽय नास्तीत्यर्थः । अत्र भूत आह--नेति। ३८ गलाध्याय म०डी०-ईंवरस्थं जगदाधारत्वेन जगदन्तर्गतभूगोलाधारस्वं निवारयितुमशक्यत्वादन्येति । अन्यथाऽनाधार इत्युक्तत्वापत्तेः । नन्वेवं भूगोलस्य निराधारवेनावस्थानसमर्थनं ब्रह्मणोऽ यद्वयमित्याह--स्वशक्त्यैवेति। भूगोलो निजशक्या , निराशवस्थानसंपादियाऽ- निर्वाचनया तत्रास्तीत्यर्थः । यथा चुम्बकमणेर्ल हाकर्षणशक्तिमवं तथाऽस्य निराधा रावस्थानशक्तिमवमिति भावः । पञ्चमहाभूतमयस्तारागणपञ्जरे महीगोलः स्वेऽयस्कान् तो गोल इवावस्थितो वृत्त इत्यनेन . तारागणशक्या भूमेराकाशस्थितत्वं वाराहे- गाङ्गीकृतम् । भवद्वयं शवया कैश्चिदङ्गीकृतमित्यादिपरशक्तिगुरुकल्पनिवारणार्थमे- वकारोऽत्र २वशक्तिपनस्य लघुबादिति ध्येयम् । ननु स्वाश्रयीभूतभूमेगलकत्वे- नादर्शनादयं वृत्त इति कथमुक्तम् । भगोलान्तःस्थित भूगोलस्याऽऽश्रयीभूतप्रत्यक्ष सिद्धभूमेंन्निर्वगमादित्यत आह-- अस्येति । भगलान्तर्गतभूगलश्य पृष्ठभागे विश्व भूभुवःस्वरात्मकम् । नित्रं स्थितम् । एतत्पृष्ठे विभागेन लोकभूमयो ब्रह्मणा विभ क्ताः । न भूगोलान्तोऽवस्थानायोग्यस्वादित्यर्थः । चकारात्समुद्रनदीद्वीपादिकमत्रै- वरहीत ध्येयम् । न ब्रह्मण दिइयं किमर्थमुपकर्हिपतमित्यते विवर्विशेषण माह-- सदनुजेत्यादि । दनुजा दानवाः । मनुजा मनुष्याः ! आदैित्या देवाः । दैत्या दितिपुत्रः । दैत्यदानवभेदस्तु दनूदित्यभेदात्प्रसिद्धः पुराणादौ । एतैः सह । वर्तमान संयुतमित्यर्थः । तथा च स्वनिर्मितवमनुष्यदैत्यादिजन्त्वसंकीर्णावस्थान निमिते विश्वविभाग उपकल्पित इति भावः । ननु भूमेगलिकत्वेनोपरितनसमभा- गस्य स्वरुपत्वसंभवात्कथमेधामवस्थानसंनिवेशोऽन्यत्र पातशङ्कया। तदसंभवादित्यत । आह--समन्तादिति । तथा च भूगोल उपरितनभाग एवैध संनिवेश इति । नापि तु गोलपृष्ठेऽभितस्तेषां यथायोग्यं संनिवेश इति भावः । ननु तिर्यगधोवस्थानस्यातिवि- रुन्द्धत्वेन कालान्तरेण पतनशङ्कायाः संभावितत्वात्कथमवस्थानमित्यत आह शश्वदिति । अनवरतं तिष्ठति । कालान्तरेऽपि पतनशङ्कया। अग्रे निरस्ता दिति भावः । तथा च पृथिवी विश्वस्य धारिणीतिश्रुतेर्भगोलान्तःस्थितभूगोलस्यैव स्वाश्रयत्वम् । गोलाकारदर्शनाभादस्तु करणान्तरवशादित्यग्रे प्रतिपादनात्पृथिवीद्वया। बस्थानेन भचक्रच्लनासंभवांव न व।श्रयीभूतभूमिभिन्न गोलान्तर्भूमिगेल इति भाव। २ ॥ सवंत इति । पूर्वलोकोपपादितभूमिगोलः सर्वतः । अभितः समन्तात । पर्वता आरामा उद्यानानेि । ग्रामाः प्रसिद्धः । नगराणि च । चैत्यं बौद्धदेवायतनम् । एतेषां समुदयैश्चितो व्याप्तोऽस्ति । ननु चेतनपदार्थाः स्वप्रलयैरपि यथाकथंचिद्गोले सवत्र भुवनकोशप्रभः। ६९ भ०डी०-स्थितिं कर्तुं समर्था नाचेतनपदार्थः । पर्वतवृक्षादयास्तिर्यगूर्वाधोभागे स्वंव्यंपरा- भवेन कथं स्थिता इत्याशङ्कावरणाय दृष्टान्तमाह--कदम्वेत्यादि ' केसरसमुदायें कदम्बपुष्पग्रन्थिः समन्तद्व्याप्त । यथा कदम्बपुष्पग्रन्थावधस्तियर्चसमन्तात्केसराणि स्थितानि तथैवास्मिन्पर्वतादिकं तिर्यगृध्र्वाधोभांगस्थितमस्तीति शङ्कावकाशो नेति भावः ॥ ३ ॥ इदानीं पुराणेषु भूमेराधारपरम्परा या पठिता तां निराकुर्वन्नाह- सूतो धर्ता चेद्धरित्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था । अन्ये कल्प्या चेस्वशक्तेः किमाधे किं नो भूमेः साष्टमूर्तेश्च मूर्तिः ॥ ४ ॥ स्पष्टम् ॥ ४ ॥ मटी०-नन भूगोलस्य निशधार्यत्वमयुक्तम् । प्रत्यक्षबाधात् । गुरुत्वाधिकरणस्य विनाऽऽश्र- यमधः प्रपातवश्यभावावे । शक्तेश्च प्रत्यक्षप्रमाणनवगम्यत्वात् । अत एव तंनयं नागवर्येण शिरस। विधता महीत्यादिकाश्यपादिवचनैः पराणिकसंमताच्च शेषर्भ वराहा धार: प्रसिद्दः । अतः कथं नन्याधारः स्वझक्त्यैव वियति नियतं तिष्ठतीत्युक्तं युज्यत इत्याशङ्क्यां निराकुर्वन् शलिन्याऽऽह-मूर्त इति. धरित्र्यः सर्वाधारभूताया भुवः प्रपतशङ्कावरणार्थं मर्तः । इयत्वावच्छिन्न परिमणंऽधिकरणं मूर्तमितिं लक्षणलक्षितः । श्रीरादिमन को धत धारकः कश्चन- स्तीति चेद्दसिं तर्हि ततोऽनन्तरं तस्य भ्वधरस्यान्य भावधारातिंरिक्तो . मूलं धर्ता कर्थः । अन्यथा भूत्रधारस्यन्तरिक्षवस्थानासंभवात् । ततोंऽस्य भ्वाध राधा स्यान्य श्वाधारयभिन्न धारकः कर्तव्यः । अपिशब्दस्याप्यन्यः कल्प्य इति । एवमनया रीत्या । धरक परम्पराकपनैन साधरपक्षे वदङ्गीकृतेऽनवस्थ । थी क्कचिद- षयवस्थानसंभवन्महाननवस्थदोषः स्यात् । अथैतद्दोषवारणाय । अन्ये । पुरा धुसाधुसंमतान्तिमधरे वराहे स्वशक्तिः । अन्तरिक्षावस्थानरूपा करुण्येति चेद् दसि तथे व}धरे शेषे किं कथं न कल्य । देहलीदीपन्या येनाभिस्य नकारस्थान्वय के बराहे शक्तिकल्पनायाः शेषशक्तिकल्पनस्य लघुभ तत्वेन ष एव स्वशक्तिः कष्तामिस्याधाराधारयोः कूर्मवराहयोव्र्यर्थत्वापत्तेः । नन्विष्टापछि: । पुराणोक्तधाराणां भूमेर्निराधारत्वनिवारणकत्वेन भूम्याघरनिर्णायक- त्वतात्पर्यादित्यत आह--किमिति । शेषेऽन्तरिक्षावस्थानशक्तः कंस्यते तर्हि भूमेः किं कथं न साऽन्तरिक्षावस्थानशक्तिः फलप्या । अतिलाघवात् । भूमेरेवन्तरिक्षवस्था गलध्यये म० टी०-नशक्तिः कम्यताम् । शक्तेः प्रत्यक्षावगम्यत्वानियमस्य त्वदुक्थैधासिद्धेरित्यर्थः । तथा च भूमेर्मतं नाऽऽधारः । स दाधार पृथिवीं यामुतेमामिति श्रुतिप्रामाण्येनेश्श्च रस्य जगदाधारस्वेन चामूर्तेश्वरा। धारत्वं भूमेर्नान्याधार इयनेनाङ्गीकृतं ततु निराधा रतुल्यमेवेति भावः । ननु शेषादीनामीश्वरांशतयाऽन्तरिक्षावस्थानशक्तिकल्पनं युक्तम् । भूमेस्तदभावादयुक्तं शक्तिकल्पनमित्यत आह--अष्टमूर्तेरिति । चकारात्सा भूमिरष्टमूर्तेः पृथिवीजलाग्निवाय्वाकाश सूर्यचन्द्रयजमानारमकस्य महेश्वरस्य मूर्तिः शरीरम् । तथा च भूमेरीश्वरमूर्तित्वादन्तरिक्षवस्थानशक्तिकल्पनं युक्तमेवेति भावः । एतेन जल भूमिगोलस्तु म्बकासुत्तरतीति यवनमतमपास्सम् । संलिले विलयो मृदो भवेदिति गोरप्सु न युज्यते स्थितिः । अथ पात्रगतेति तत्कथं न भवेद्यावदिलेव पार्थिवम् । यदि बाऽम्भसि संस्थिता मही सलिलं तस्क्व वद प्रतिष्ठितम् । गुरुणोऽम्भसि चेत्स्थिति- र्भवेक्षितिगोलस्य न किं विहायसि । इति लट्ठोक्तेर्भूमाविदं जलमिति सार्वजनीन प्रतीतेर्भूमिजलयोराधाराधेयभावप्रासंधैश्च ॥ ४ ॥ इदानीं कथमियं भूमेः स्वशक्तिरिय शंङ्गं परिहरनाह यथोष्णताफनलयोश्च शीतता विधौ ङतिः के कठिनवमश्मनि । मरुच्चलो भूरचला स्वभावतो यतो विचित्रा बत वस्तुशक्तयः। ५॥ आकृष्टिशक्तिश्च मही तया यरखस्थं गुरु स्वाभिमुखं स्वशक्या । आकृष्यते तपततीव भाति समे समन्तात् पतत्वियं खे ॥ ६ ॥ पूर्व लोकः सुगमः। अछष्टिशक्तिश्च महीत्यनेन भूमेरधःपतनं तत्तिर्यगधः स्थितानां चध:पतनशङ्का निरस्ता ।।६।। भ०डी०-ननु महेशाष्टमूर्दन्तर्गतत्वेन भूमेरन्तरिक्षावस्थानशक्तिकल्पने जलादीनामप्यन्त रिक्षवस्थानशक्तिः कल्प्यतामित्यतो वंशस्थेनाऽऽह-यथेति । यथा सूयग्न्यरुष्णता. उष्णस्पर्शाधिकरणत्वम् + चो वार्थे । वा यथा दृष्टान्तान्तरम् । चन्द्रं शीतस्पर्शाधिकरणत्वम् । के जले द्रवत्वाधिकरणत्वम् । अश्मनि पाषाणे कठिनत्वम् । वायुश्चश्चक्रुः । तथा स्वभावतः स्वरूपेणैव भूमृमि रचला स्थिरा । । ननु स्वरूपेणैवैषां तथात्वं कुत इत्यत आह--यत इति । यतः कारणाद्वस्तुशक्तयः पदार्थानां स्वकार्यजननसामर्थस्वरूपाः शक्तयः । वत इति खेदे । विचित्र नानाविधाः सन्ति । एतेन वाय्वद्रवचलत्वमन. शीतस्पर्शाधिकरण- त्वमित्यादि स्वरूपेण तत्राऽऽस्तामिति. निरस्तम् । कल्पनाया दृष्टान्तानुरुद्धत्वात् । तथा च वाय्वादीनां प्रत्यक्षचलत्वदिशक्त्या भूमेरचलत्वशक्तिरनुमीयत इति भावः । एतदस्तु भवदङ्गवताधपवेशाभ्युपगमे शक्तिः स्वभावो वा कश्यते । वस्तु भुवनकोशप्रभैः। ३१ म०९०-तोऽस्मन्मते भूमेरधःप्रदेशाभवत्पतनासंभव इत्यग्रे समर्थनादिति ध्येयम् । अत्र पौराणिकानुयायिनो उ योतिर्विदुस्तु भुवः स्थैर्यं यदुक्तं तत्किमतिरिक्ता शक्तिः स्व भाव वा । तत्रऽऽर्थोऽपि सा सहजा किमागन्तुका बा के नऽऽयः = कार्य- द्रव्यात्मके वस्तुनि सहजशक्तेः कारणगतरूपादिजन्यकार्यगतरूपाद्विस्वसमवायिकारणी भूतावयवनिष्ठशक्तिपूर्वकत्वनियमात् । यथा वहो । स्फोटकारणतावच्छेदिका दाहकता तत्कारणावयवनिष्ठशक्तिजनितैवमियमपि वे तथा तहिं पृथुतरमृत्पिण्डादवपि तत्प्रस ह्रस्य दुर्वारत्वात् । शक्तिवादिमते च तथाविधशक्तेस्तथावनियमस्वीकारात् । नन्यः । तस्याश्चrऽऽगन्तुक श्रीहीन प्रोक्षति त्रीहीनबहन्तीत्यादौ त्रीहिषु प्रोक्षणावघातजन्य शक्तिवदन्यभ्युक्तत्वाभ्युपगमेऽस्मन्मतानुप्रविष्टत्वापत्तेः । रवभाववदभ्युपगमें द्वितीयपक्षे तु स्वस्य भावः स्वभाव इति यत्पत्तिबलेन स्थैर्यमस्येति । न तावत्तथा स्वरूपमेव भूमेस्तस्यास्तदेकशरीरत्वें भूकम्पादवपि तच्चलनं न स्यात् । कदाऽपि स्वरूपस्यानपायात् । ननु न केवलमस्माभिश्चलनाभावरूपकार्थं प्रति भूमिस्वरूपमात्रं हेतुरित्युच्यतेऽपि तु सहकारिसमवहितमवंत प्रतिबन्धकाभावविरिष्टं तत्तथेति । प्रकृते च तदन्यथाभावदर्शनसत्र तदा किंचित्प्रतिबन्धकं अॅल्पनीयमिति चेन्न । किं तयोग्यम- योग्यं वा । नाIssग्रः । उपलम्भाभावात् । वयाऽपं विचिंच्याकथनाच्च । नान्यः । तस्यासिद्धतया प्रतिबन्धकत्वानुपपत्तेः कारणीभूतभावप्रतियोगित्वेन प्रतिबन्धकानुसंधा नात् । अथाऽऽस्तामनुमितियोग्येश्वरेच्छैत्र भूकम्पसंपादकत्वेन स्थैर्यप्रतिबन्धिकेति च । तस्य सनतनवन नित्थतया स्थिरताप्रतिबन्धे स्र्वकोलमपि चलन- मेव स्यात तथा नित्यनेनाभावप्रतियोगिवसंभवेन प्रतिबन्धकत्वासंभवाच । अथ मा भूदीश्वरेच्छा तथा, तथाऽपि तत्कालविद्यमानप्राण्यसमीचीनादृष्टं तु प्रति- बन्धकं स्यादेवेति चेत्तर्हि सिद्धमेव भूमेरधोऽधो गमनम् । तेन गणितच्छेदापत्तेः । तथा हि । एकद्वित्रिदिनावधिंकभूकम्पकालपर्यन्तमदृढेनं स्थैर्थप्रतिबन्धप्रतिबन्धकंभांवरू पसहकार्यसवेनान्तरिक्षावस्थामरूपकार्यानुत्पदं भुवोऽतिगुर्वेनाधोगमनस्यैवावसीयमानत्वात् । तावत्कालपर्यन्तं च प्रत्येकं बहूंशं जायमानंभूकम्पेषु भुवो गुरुत्वेनातिवेगादिव योज- नसहस्राणि यावदधोगमनादसापेक्षग्रहगणितसाधनस्थाप्युच्छिन्न[त्व]संकथनत्वादिति । किं चादृष्टस्यासाधारणकारणतथा दृष्ठवडमुन्नमपि चक्रे न भूम्येतेत्यादिप्रतिीलतकादिभि र्मणिप्रभयं निराव रणात् । सतिं दृष्टकरणसंभवे च दृष्टकल्पनाया अन्याय्यत्वात् । अपि च वस्त्वन्तरेऽपि मृघवें स्थिरस्वोपलम्भो न स्यात् । स्वभावत्वेनैकंविशिष्ट- वास् । तथाविधस्वभावस्य दैवैश्यादिति चेत् । किमथमन्नांधणः अधोरण वा । गोलाध्याये म० टी०- नाऽऽयः। तस्यासाधारणवेन तत्सतुमात्रगतत्वेनाबीजादेवि स्वस्वाङ्कुरंजन कत्ववग्यवृत्तित्वासंभवंन प्रकृतस्थिरताया ध्रुव।यथावृततप्रसङ्गः । नान्यः कायद् । व्यसाधारणत्वभावय दाहकतादेः साक्षात्समधर्मवस्त्वन्तरवृतिसंभवेऽपि स्वावयववृत्ति- तनियमेन मूरिषडादेऽपि तथात्वापत्तेः । यद्धर्मावच्छिन्ने स्वभावत्वनिर्वाहस्तत्समधर्म- वरतुवृत्तित्वनियमात् । यथा वनित्वावच्छिन्ने दाहकतेति सा बहूनिव्यक्तिमात्रवर्तिनी । नतु घटादावपि । तद्वदत्रापीति विजातीयतया ध्रुवे सा न स्यादिति । स्थैर्यस्य भूमिस्वभावत्वमसंगतम् । वस्तुतस्तु चलनाभाव एवास्थिरत्वम् । तदभाववत्येव स्थिर ३ति प्रत्ययात् । सति चैवमभावमनः स्थैर्यस्य सर्वथाभावरूपत्वसंभावनात् । नन्व भावाभावस्य भावमत्वं दृष्टमेवेति चेन्न । तदास्ताम् । प्रकृते तु चलनस्य कर्मात्मत्वेन भ।वरूपवत्तदभावस्य तु तवासंभवात् । स च । क्वचिदाधारेण । क्कचिदु दृष्टवस्स्वन्तरसमयत्। । कचिश्च चेतने स्वप्रयत्नात् । तस्माच्छेषाद्यधारेणैव प्रकृते वलनाभाव एव स्थिरत्वमापद्यते । वलनप्रतिबन्धेनजातक्रिये वस्तुनि तेनऽऽधारादिना चचिप्रागभावपरिपालनमेव । जातीये वस्तुनि तवस . एवेति तवम् । ननु केषादावधि शरीरस्वेन मूर्तत्वतद्वयं ६यमपि विकटपयाम इति चेन्न । तेषामीश्व- रावतरतयाऽतिसमर्थत्वेन तत्रान्तरिक्षवथानजननसमर्थप्रयत्नवत्वं चलनाभावरूपास्थिर वापादकमेकमनेकप्रकारपरिखलप्तमुपेयते । वियद्विगहनविहगादावप्यु[ वि ]वाभ्यस्तस- मस्तयेगविद्याविंशरदनटंपुरुषादाविव कतिपयभारवशरीरान्तरिक्षबस्थानक्ष्मत्ववतादृशप्रय नधिकरणत्वरयैतच्छरीराधेयभूम्यादिस्थिरस्वोपधाने नियामकत्वात् । अन्यथोदाहृतस्थले सकललोकप्रतीयुच्छेदापत्तेः । अत एवार मन्मते भूभारखिन्ननगेन्द्रशीर्षवश्रामसंभवः । भूकम्प इत्यादिकईयपदिवचनैर्भभरद्भिन्ननागेन्द्रफणप्रकम्पनादेव भूकम्पपपत्तेः । आश्चर चलनेनms७धेयशतेर्बहुशः प्रसिद्धत्वात् । न चैवं शेषायाधाराणामतिस्थूलशरी- रवेन भक्रभ्रमणप्रतिबन्धत्वसंभवेन तद्भ्रमणानुपपत्तिरिति वाच्यम् । तेषां सप्तम- पुरपातालावस्थितत्वेनाभ्यन्तर्गतत्वान्मेवपेक्षयाऽधोभागस्थितत्वेन ग्रहाणां च त प्रद- क्षिणीकृत्य गच्छतां तत्प्रतियोगितिर्यगवस्थ[ ना ]देव ग्रहचरप्रतिबन्धाशक्तत्वात् । अथैवमन्तर्गतत्वेन भूमेरपृथक्वेऽपि पुराणप्रामाण्ययान्यथासिद्धत्वावगमे च तत्वी करणं बुलधर्ममात्रप्रयुक्तमिवाऽऽभाति चेन्न । भूमेरचेतनतया ब्रह्माण्डमध्याकाश- स्थानासंभवेन परमेश्वरः कूर्मावताररूपेण भूगोलमाविष्टभ्य ब्रह्मण्ढमध्याकाणे स्थित इत्यधरण्याघश्यतमङ्गीकारात । ननु तद्रंभिधानादिषु भूमौ स्थिरा चलेति कथं शब्दप्रयोग् इति चेसस्य वाधारकर्मगतस्य भूमावुपचरितवाद ( ५ इन भुनक Rि५४ः। ३३ म० टी०-शीलत्वस्य चोभयत्र समभ्यधचारे बीजस्यात् । तथा च तदाधयम्-“मूतं कध र्तरि भवेदनवस्थिकाऽतः स्वाभाविकः खलु गुणः २िथरता स्थिरायाम् । ओण्यै यथाऽनलगुण द्रवतोदकस्ययुतं हि भएकपङ्कत तदतोऽनुयुक्तम् । नेत्राभ्या- ( भ )धराः पुराणपठिताः ते को दघः खचरोड़पञ्जरगत षlदय सन्त वेदोदितत यतः । भूमें दचरबरक्षणrणः किं न तदंशे पुनस्तयांझे द्रवत यथाऽनलयन वाहत्वमित्यादिवत् । धृतवत्रसरीसृपोऽपि गृध्र प्रहरं तिष्ठति वै ज्य ( ल्प )वीर्य एवम् । गगन न कथं स कूर्मरू १: प्रतिकल् धृतभूशचंन्स्यशः । स्वभावमभ्यासयुपगतं स्थिरस्वं खण्डयति-। समनन्तरमेश्चाऽऽचयैराकृष्टिशक्तिंश्च -तन्न मही तयेत्यादिना तन्निवारणयोक्तत्वात् । अन्यथा-आकृथुिक्तिरित्यादिपद्यस्य पूर्व- श्लोकेन सह संगयनुपपत्या प्रान्तप्रलपितस्यपतै: । न चाऽऽदृष्टिशक्तिरित्यादिपर्छ शिरोमणौ नमस्येचेति वाच्यम् । भवद्भिश्च +j? आवृष्टिशक्तिश्च मति न स्यादित्यनेन तत्पर्यार्थस्य निराकरण ए३४ तसदस्मथेन तं । तसtद्वना लुभ्र- E णोद्वृङ्कनं ग्रन्थ तदुकस स्वे दृ६४9;ष्ठ ) अथदृष्णजपनं वा।शनसुचक मतिमनादरयोग्यं सिद्धान्तक तु। .नचतमेवेत क् महदया ॥ ५ मनु दृष्टान्तराभावाय सदवत्र राश्यादृष्टीन, भुमवचलस्वभाव वस्त्रवयवेऽसस्धद्रझषतवलम कथं भू४.२६ ६१ वैभव :Rःमुञ्चते?ऽथ १५ थापितय लघट्टः पथत्रयवर (चलभान्,३५.मरथमस्थापतनाषतंगिति षखण्ड् अभिमताशङ्क। ग्रा उत्तरमुपजतिकय! £है-- आrigशक्तिरिति । मही पृथ्व। अःदृष्टिशक्तिः । अकूटं:Qगे तसे ' ॐ शक्ति विद्यते यथा सा । च: सम में ये । न भूमेरक.लाद ६णवेयुभ-शश्वत्थधिकरणत्वमित्यर्थः । नन्वेतवत अहंतें किं सद्धर्मत्यत आ!ह---तयेति । तया भूम्य । स्वशक्त्या । आकर्षणशयस्या । “खस्थमा? 1२थं अदधरन्थं }; । गुरुत्यधिकरणीभूत ! जलपृथिव्यवयवसाधारणं वस्तृ । | * लद्वन्मुख यः पृथिवीप्रर्देशस्तद भिर्मुखकाश्मर्पणदृश्यते । प्रतिदधीभचे स्वप्रदेशे प्रथानीयते । तद्भूम्यक र्पितवस्तु पतति । इयकरत्पतनभर्षि तय धतनं भूस्थलोंकानां भाति | बिय. द्विगाहमान िहंगमःकर्षणं यथादिऽति १= वरपक्षतुल्यम् । रतन भूगल स्याऽऽकर्वप्रसिद्ध्याऽऽय पेशवःझर्वेशनम् । भूषालस्याऽकाशस्थवस्याकर्षकत्वस्था स्वाधिष्ठिककर्षक स्वं स्वतः सिंहमतिं तथाधः स्थितानां लोकानां नjथ६ पतन संभव इत्यपि सूचितम् । तथा च भुवः स्थितशक्तिः सह्ज। । भूम्यत्रऽ ३४ गांशाध्यायं- म०८७०-नमपि १िधरस्वात् । यथा चुम्बकाइमनश्चलं लोहं समाकर्यंत तथा। भूम्या स्वाकर्षणश्वस्य स्थिराकारस्थरंवाच्यवथाऽऽकर्षणेन तेरपतनासिद्ध्या तदवयवानामपि स्थिरस्वश्वंत्यधिकरणस्वात् । पतनप्रतीतिस्तु नलं तम इतिवदभ्रान्तैव । अत्रा- स्थिरवं स्ववयवभृदध्यगर्भतसैबन्धि झण्डगर्भवदोंटकरवम् । तेन लोकदृश्ववशा- वृत .लान्तर्गतसवद्यlतद्रपूतैकदेशजतभूमिकम्पे थिरस्वनपायन क्षतिः। नहिं तत्र भूगर्भ सर्चसं संचरणं येन तचलनभिरत्वक्षातिरिति वाच्यम् । तत्र लोकभावदेव कम्।ङगीकारात् । जायमानभूकम्पस्यापि सर्वादेशच्छेदनप्रतीतेश्च । एतेन भूकम्ये भूमेरधगमनापस्या साधितभूगलसंयन्धिगणितच्छेदापतिरिति निरस्तम् । अत एव भूमेः स्थिराऽचलेत्यभिधानम् । औपचारिकत्वें मानाभावात् । नहि स्थिरपदेन कृमऽ- भिधीयते येन तसंबन्धाद्रमौ तदभिधानम् । एतेन थिरस्वस्वभावाभ्युपगमे यानि द्घानि तान्यप्यसंचयम्( व निवेधा( घेधा )नि । स्थैर्यःय भावात्मकत्वात् । उक्तः षणविया मृत्षष्ठ२ ड२थापि तरवभवोपपत्तेः । एतस्थिरस्यथ भुवादावसभ वाञ्च । अथ भूमेः रथैर्यइतिसंपादिक (कृष्टिइ1 त (वपि तच्छक्तािवकरुपक्रदूषणग्रतः वातश्छक्यसिद्धय स्थैर्यशक्तिरपि चरैवेति चैन । भूम्यवयवेऽपि तच्छक्तिसद्भावा- ङ्गीकारातें । न चैवमाकाशस्थितपार्थिवावयवेन भूमिगलोऽयमाकर्युते । न चेष्टा- पत्तिः । भूमिस्थैर्यं कलितवयैव भूमिंचलनसिंडैरुक्तभूभिसंबन्धिगणितस्य भूमे- र्मध्यत्वाभावानुपपत्तेरिति वच्यम् । प्रबलरूपमॅलपुरुषय परस्पराकर्षणलीलाविधौ प्रबल लेनाल्पबलाकर्षणस्वननिथमदर्शनदतप्रबट्या भूभ्यः र्षणासंभवात् । खस्थथः पार्थि. वावयवयोः १वाभिमुखयोर्महद्वध्वोः परस्पराकर्षणविधौ निकटभूगोलाकर्षकशतिसाहच यस्कचि®धुना महत आव. र्षणात् । ट्यरतावस्थितयोस्तयोर्महता लख्यनाकर्षणं भूम्या ऋषीणप्राबल्यात् । अत्र केदि तू । सस्थित पदर्थपतनमात्रं न भूमेराकर्षणशक्तेरुप- पाद्कं व्यभिचारावृत्तविरोधच । तथा हि-यत्र क्वापि दृष्टमाकर्षकेण पुरुषादिन स्वाकर्षणम् । तत्र सर्वत्र लघोरेव प्रथमम् )कर्षकसंयोगः । यथा सूत्रद्वयान्त्रित क्रमुकफलशिलयाकर्षणविधौ । अन्यथा सकललोकप्रतीत्यपापप्रसङ्गः । शिलातला- पेक्षय क्रमुदफलस्यैव बाललीलाविधौ घृतसंयोगस्य सर्वजनपलम्भात् । अतदेषा भूमिरपि तादृशशक्तिमती स्याद्धुमेव प्रथममञ्जर्षयेन्न गुरुमिति । दृश्यते च सर्वत्र विपरीतमतः प्रमणविधरत्वेनोपपदिशन्यतया कथमेतत् । तथा चऽऽकर्षणशक्त्य सिद्ध्यैव भूमेः स्थैर्यशक्तिरपारतेत्याधारं विना कथमन्तरिक्षाघस्थानभित्याधारनिराकरणं ब्रह्मणोऽप्यशक्यम् । तथा च तद्वाक्यम्-आवृष्टिशक्तिी महीति । घथतो घनं भुवनकशिप्रश्नः । ३५ १०८०-धमुपैति भूमिम् । आकर्षकं याति झ.ञ्च दंतं हि भी स्फुिराधरसृते कथं स्यादिति । न चैवं भृगले तिर्थशधप्रदेशयोः पर्वतसमुद्रमनुष्यवस्थनानुपपत्तिः शितेि वक्ष्यमिति चेन्न । पतत्यधः स्थितः किं गिरथः सिङसरिद्वराः ' एते । अघृतं गुरु धस्स्वेवैनं यत्तदधः संपततीति दृश्यत इथस्माभिराशङ्क्यम् । नाऽऽशङ्कनीयमिति वस्तुनि देशभेदे सामथ्यलक्षणगुण कतािचद्विभिन्नाः । यद्- सुशीतिलकरामाशिला द्रवन्ति सूर्याइमनिर्मलशिलास्वमलप्रवृत्तिः । वज्राणि यारिषु तरन्ति हि चुम्बकाश्मा लोहं समानयति चाऽऽत्मनि दूरवर्ति । उन्नतरं भवति पर्बतच समुद्रं नीरं यतो बत विचित्रगुणः प्रदेशः । भाषाकराचारसामर्थभदो ह्यथैवार्ड्स देशभेदेन दृष्टाः । नृणांमेव किं पुनर्नान्यभागे तस्मात्स्थैर्यं नाम शक्तिश्च तेषा- मित्यनेन तत्तदद्देशोपलवस्तूनां सामथ्र्यातिशयवशेन पतनाभाव इति स्थैर्यशक्त्यी. कार्येण स्वग्रन्थे समर्थितत्वात । अनन्तशक्तिकरुपनागौरवं चान्यथानुपपया प्रामा- णिकवाददोष इत्याहुः । तक । ऊध्र्वाघतिर्यग्भेदेनाऽऽकर्षणस्य त्रैविध्याभ्युपगमेन तिर्यगधःस्थयोराकर्षणस्य भवदुक्तनियमत्वेऽcपूर्वस्थयोरेकस्थानावस्थयोगुस्लध्वोराकर्षणे गुरोरेव प्रथममाकर्षकसंयोगोऽनन्तरं लघोरिति दर्शनात् । भूमेरूध्र्वाकर्षणशक्यीवकारे बाधकभावात् । भूमेराभितः सर्वाधस्स्वेनधःकर्षणशक्त्यसंभवात् । अन्यथा तल तिर्यग्भागयोः कदाचिदपि वृष्टिरनुछन स्यात् । तत्तदायत्तस्थ सस्थादेरनुत्पादे कथमेतदधःस्थितं जींवत । अकिंच वह्नेरुर्दज्वलनमेव स्त्राभाविकमिति तलतिर्थ- ग्भागयोग्यमपि पाकानुकूलं न स्यात् । तथा चोभयथाऽपि तत्र जीवनसंदेह एव स्यात् । न चैवं । भूमेः सर्वाधमैंनाधस्तर्यग्भागव|स्थतजनदीनां तत्रैव प्रपातसं भवात । तत्र तदवस्थाने न क्षतिरिति . व्यर्थमाहुष्टिशक्तिकरुपनमिति वाच्यम् । नहि तदत्ररथानर्थमेव तच्छकल्पनं किंतु भूभं स्थिरत्वशक्तिसंरक्षणहेतुत्वेन तस्कर ल्पनात् । किं नोऽमुना बहूतरेण सुधोदितेन गुर्वी स्थिरा घियति येन धृतेयमुर्वी । सर्व धराध२स्थरं धरतीति भ ति देवो धराय न निवारणतोऽवतीर्णा इत्यत्र प्रता लवस्थितेन कृमें ण स्वचरण। चतुष्टय. उदाह्रैव भूमधोरण। दाक धुणवशदादृष्टया भुवा भूतान्याकृष्टनीति भाव इति भवत्तनयलखितभवदभिप्रायेण भवद्भिरथाऽऽगन्तुकाकु ष्टिंशक्लेरङ्गकरास्च । ननु बरतुन आक र्षणे भूसंयोगानन्तरं तद्वस्तुनः परावर्तनेन स्थलान्तरगमनानुपपत्तेः पतने चभिघातात्तदुपपत्तेः पतनानुभवापलापेन तदुच्छेदप्रस ङ्यच्छक्तिद्वयकल्पनभैरवानेयस्वरसाह–समे इति । इयं गोल रूपा भूमिः सम तात् । स्वथनभितः सर्वत्र ब्रह्माण्डपरिधिपर्यन्तं सम तुल्ये ख आकशे भौलाध्यायै र्भ=टीe-ई मन्थले पततु । न कुत्रापि छिरे स्थिरे ]वेत्यर्थः । तथा च शक्ति द्वयकल्पनं स्वसंमतधप्रदेशाभ्युपगमेन भूमेर्निराधारत्वनिर्वाहयक्तम् । वस्तुतस्तु भूमिगेटस्य अह्माण्डगर्भावस्थानेन भूमिगोलादभितो ब्रह्माण्डान्तर्नभसस्तुन्यतया तेनाS थाररहितेन शुरु भूतेपि भूमिशयेन केनाऽऽकाशमार्गेण पतनीयं विनिगमनाविरहाद भितः पतनं युगपदसंभव्येवेति भूमेशभितस्तदूर्घप्रदेशत्वदधःप्रदेशाभावात्पतनं ने संभवति तथा एव सर्वधरस्वात् । न ह्यधस्थितं किंचिदपि पतनप्रातिव- थमाधारमपेक्षतेऽधःप्रदेशFभवं पततेि वेति शक्तिकल्पननवशादुदोषप्रसङ्गः । के ऊध्र्व उत पाश्र्वः साकल्याबधेः स्यादिति लघ्वर्यभटोक्ते मध्ये समन्ताद् ण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकमिति सूर्यसिद्धान्ताच्चेति भावः । ६ ॥ इदानीं बैौड़ादियुक्तिमाह भपञ्जरस्य भ्रमणावलोकाद्दाधारशून्या कुरिति प्रतीतिः। खस्थं न दृष्टं च शुरु क्षमाऽतः खेऽधः प्रयातीति वन्ति बौद्धः॥ द्वौ द्वौ रवीन्दू भगणौ च तद्वदेकान्तरौ तावुदयं बजताम् । यदब्रुवनेवमनम्बराश्च ब्रवीम्यतस्तान् प्रति युक्तियुक्तम् । ८ ॥ भूमेः समन्ताद्वर्तमानस्य भ१ अरस्य भ्रमणम्यथर्षपस्या निराधारा भूरिति तेषां प्रतीतिरभूत् । तथाऽऽकाशस्थं गुरु वंस्तु किमपि न दृष्टम् । अतो भूधो याती ति बौद्धा वदन्ति । यथा नौस्थो नावं गच्छन्तीम षि न वेत्ति तथा भूस्थो जनो न चेति । तथा द्वौ सूर्यो । द्वौ चन्द्रमसौ । चतुष्पञ्चाश नक्षत्राणि । चरैर्भज- स्तम्भनिभो मेरुः । एकान्तरकोणरथ सूय मेरुकणवशेनैकतरौ तावुदयं ग च्छत इति जैनथाब्रुवन् ॥८॥ मध्टी-अथ बौद्धमतं विप्रतिपनं निराकर्तुं प्रथमं तन्मतमुपजातिकयोपपादयति भेति । नक्षत्राधिष्ठितगोलस्य ग्रहण च भूमेरभितः भ्रमणदर्शन टॅमिंश।धाररहितेति, एवमस्माकं प्रतीतिरनुभवो जातः । अन्यथोदयास्तसिद्धभ्रमणमाधरसवेऽनुपपनं स्यात् । गुरु गुरुत्वाधिकरणभूतं वस्तु । आकाशस्थमचेतनं किमपि न दृष्टम् । चका रादिदमप्यनुभवसिद्धम् । अतोऽनुभवक्षयात् । डें ब्रह्माण्डमध्यावकाशे स्थापिताऽपि क्षमा भूमिराकाश" एवाधो गच्छति प्रतिक्षणं भूस्थजनो न जानाति । यथा नौस्थो गच्छति तावन्न जानातति । एवं बौद्धं वेदानङ्गकिकाः पाषा वन्ति । अङ्गं . कुर्वन्ति ॥ ७ ॥ भुवनकोशप्रश्नः । ३७ में०डी०- मनु श्व आधारकल्पने भक्षुरभ्रमणानुपपत्तिर्न । तद्भ्रमणस्य मेरुपर्वतप्रद= क्षिणत्वेन पुराणादिषु भूमेरूदं प्रसिद्धत्वात् । न हि भपञ्जरभ्रमणं भूम्यधोद्भ- तम् । येन निरधार भूः करुण्येत्यत भूसमन्तदूभ्रमणं तम्भतेनोपपादयंस्तन्निरा- करणमुपजातिकया संशत्यर्थं प्रतिजानीते--द्वानिति । द् द् रवीन्दू , द्वौ सूर्यो द्वौ चन्द्रौ । भशणौ । अधिभ्यादिनक्षत्राणि भीमादयश्च तद्वत । प्रश्येदं द्वेधा । । स्वः समुच्चये । तौ द्विधात्मकौ । एकान्तरौ । एक्रमहोरात्रमन्तंर ययोस्त । उदये दर्शनयोग्यतां व्रजेतां प्राप्नुतः । यस्मिन्दिने यः सूर्यविक उदितस्तद्वद्वितीयदिनेऽन्यः सूर्यादिक उदेति । तृतीयदिने प्रथमश्चतुर्थः दिने द्वितीयः । एवं पुनः पुनरित्यर्थः । एवमुक्तप्रकारेण । अनम्बराद्यः । न विद्यते अम्बरमवनं येषां ते दिसम्बरः । बौद्धेषु दिगम्बरभेदस्य मुख्यस्व। शुद्ध बौद्धः । स्वग्रन्थं यत- द् वेद दो । सुज्जा इत्यादिवाक्येन गोलव रूपमब्रुवन्---- ॐ ' इयं । अथ भावः--मेरुपर्वताभितस्तत्तटे भपञ्जरस्य अषणं प्रक्षद्धिम् । द;ि pदिवस्थितमक्षत्रदेस्तत्संबन्धस्यासस्व । अतो भपञ्जरभ्रमणं भसमस्तदेवयाधार भूमेरधोगमनं न्च सम्यगुक्तम् । परंतु वस्तुन ऊध्र्वाधः- पृष्ठप्रपश्→द्वयभाग:नां प्रत्यक्षदर्शनद्मस्त भागः प्रत्यक्षसमत्वपलब्ध्या समचतुरस्रः समकर्ण अभितः सन्तीति कहिqताः । तत्रोर्वाधःपृष्ठा पृष्ठाग्रचतुर्भागोपरि समन्ताद्भ- चक्रभ्रमण का स्वभगपरि सूर्यभ्रमणे तद्दर्शनद्दिनमन्यभागत्रयसंबन्धेन तद्भ्रमणे। तददर्शनदद्भिर्शित ईगुणितदिनमनस्य रात्रिवमनुभवविरोधीति तत्संरक्षणार्थं भचक्र महच्चतुःपञ्चाशदक्षत्रात्मकत्वेन चतुर्विंशतिराश्य मकं कल्पितम् । तत्रार्धपरिधौ क्रमेण सप्तविंशतिनक्षत्रण । द्वादश राशय . इति । संपूर्णपरिधौं दस्रा दिनक्षत्राणां वार इयं समर्ये ’ । तकसेकसंज्ञयोर्नक्षत्रयोर्भचक्रार्धान्तरमिति भचक्रधै ग्रहसचरवद्प भचकर्थ प्रहसन्वFर्थं सूर्योदयोऽपि द्विधा भचक्रार्धान्तरवैनैःनक्षत्रस्थः सन्तीति ॐ हितास्तत: सूर्यास्तनन्:रं दिनमानसन्नत्रिमाने गत एवापरसूर्योदयो भवतीति पूर्वसूर्योदई.नेऽयपसूर्यदई नेन दैिनवव्यवहारोऽEनुभवविरोध इति तन्मतविचारक्ष- दसिद्ध इति । यत्र भूमे रुश्यंत्र मेरूसमन्तचटें । भपञ्जर भ्रमणमङ्गीकृत्य मेरोश्चतुरस्त्रा IFत्वं तन्मतेऽङ्गीकृत्य चोलवदिनरात्र्यनुभवानुपपातझड्कावारणाय सूर्यादीनां दैगुण्यं युक्ततत तेषामाशयः। अधः पतन्याः स्थितिरस्ति नव्यं नभस्यनन्तेऽत्र वदान्त जैनाः । इ इ वहू द्विगुणा भसंस्थां चतुभुजस्तम्भनिभं च मेरुमिति श्रीपत्युक्त्या वर्णयन्ति । तन्न के पूर्ववन्द्वमतप्रतिपादने भपञ्जरस्य भ्रमणवलोकादित्याद्यर्थस्य विरोध ३८ गोलाध्यायै भ०डी०-धपतैः । न च मतदयं बौद्धभेदाद्भिन्नमिति यादव । भूस्थितिप्रसङ्ग पूर्वम् तप्रतिपादनस्य युक्तत्वेऽपि द्वितीयमतप्रतिपादनस्यासंगतत्वापत्तेः । अग्रे मध्यगति वासनायां तन्मतोक्तेः संगतत्वाच्च । ननु युक्त्यनुभवसिद्धबौद्धमतात्समे समन्तास्क पतत्वियं ख इति भवन्मतमनुभवविरोधादयुक्तामित्यत आह-ब्रवीमीति । अतोऽनु- भवविरोधात् । तन्बौद्धन प्रति युक्तियुक्तं दूषणं समनन्तरमेवाहं वदामि । तेषां मतमनुभवविरोधादयुक्तमश्मन्मतमुक्तरीत्याऽनुभवाविरुद्धमुक्तमेवेति भावः ॥ ८ ॥ इदानीं तेषां युक्तिभङ्गमाह भूः खेऽधः खलु यातीति बुद्धिबद्ध मुधा कथम् । जाता यातं तु दृष्ट्वाऽपि खे यक्षिप्तं गुरु क्षितिम् ॥ ९॥ यदि भूधो याति तदा शशदिकमूर्वं क्षिप्तं पुनर्भवं नैष्यति । उभयोरधो गमनात् । अथ भूमेर्मन्दा गतिः शरादेः शैषाि। तदपि न । यतो गुरुतरं शीघ्र पतति । उतिगुर्वी । शरादिशतिलघुः । रे बौदैवं दृष्ट्वाऽपि भूधो यातीति बुद्धिः कथमियं तव वृथेषना ॥ ९ ॥ म७ीe- अथ प्रतिज्ञातं विवक्षुस्तावत्पूर्वप्रतिपादितं भूम्यधोगमनात्मकं बौद्धमतमनुष्टुभा खण्डयति-भूः ख इति ।। हे बौद्ध स्वीकृतप्रत्यक्ष ख आकाशे क्षितं यद्रु वस्तु । तुकारा- तत् । । भूमिं प्रति यातमागतं दृष्ट्वा भूरकाशेऽधो याति गच्छतीति प्रागुक्ता बुद्धिस्तव मुधा व्यर्था निहंतुका कथं जातोत्पन्न ! अपिशब्दादुत्क्षितं गुरु वस्तु नो भूमिसंयोगानिश्चय भूम्यधगमनं वक्तुं तव संभावितम् । तन्निध्ये तु प्रत्यक्षप्रमाणं बाधकमधोगमनस्येत्यर्थः । तथा च लघुपतनापेक्षया। गुरोः शीघ्र प्रपात इति प्रत्यक्षसिद्धानुभवद्भूमेरधगमनं त्वदुक्तमयुक्तम् । अन्यथा भूमेरतिगुरुवादतिशीघ्रपत नादुरिक्षप्तगुरुतरवस्तुनस्तदघुत्वेन मन्दपतनादुत्क्षिप्तगुरुवस्तुनो भूमावपतनापत्तेः । न च भूमौ स्थिरत्वनिर्धाहिकाकृष्टिशक्तिहर्भवत्कल्पितैतद्दोषनिवारणार्थं स्वी क्रियत इति । वाच्यम् । प्रथमं ब्रह्माण्डमध्याकाशे स्थापिताया भूमेरधोगमने तु दिनमधऊध्र्वस्थ- भवर्धयेर्निदष्टदूरवाकोपश्च । न चेष्टापत्तिः । स्दा दिनरा।योर्महदघुत्वापत्तेः । किं च भचक्रव्यादूर्धस्य नियतयोजनमानज्ञानादधोगमने भूम्या भचक्रघःस्थत्वपत्य दयास्तासंभवेन सदा सूर्यदर्शनाद्राच्यभावापत्तेः । न च भचक्रादीनां कक्षामानानन्त्यं स्वीकार्यमिति वाच्यम् । नियतमाननिबद्ग्रहगणितादेर्दग्विषयस्योच्छेदप्रसङ्गात् । अथाऽऽकाशस्थगुरुवस्तुस्थित्यदर्शनाद्भचक्रान्तर्गता भूमिर्भचक्रब्रह्माण्डुगोळाव्यावत्पदार्थः भुवनकोशप्रश्नः । ०८०-सहधो गच्छतीति कल्पकोटिशतैरपिं न किंचिद्विरुद्धमिति चेन्न । सर्वेषां चलत्व कल्पनातः स्थिरवकल्पनाया लघुभूतत्वात् । गुरुलघ्वोस्तुल्याधोगमनस्य प्रत्यक्षविरोधात् । ब्रह्माण्डगोलचलनस्य कुत्राप्यश्रुतत्वाच्च । एतेनोर्वक्षिप्तवस्तुनो भूम प्रपातदर्शनान्य- थानुपपत्याऽऽकाशस्थाचेतनस्थित्यननुभवेन तच्चलनकल्पनाद्वामिरूद्रं गच्छतीति परा स्तम् । अचेतनस्योध्वगमनादर्शनात । ऊर्वस्थभचक्रस्य निकटत्वापत्तेः । भचक्र दूर्वगमनप्रसङ्गन सदा सूर्यायदर्शनादन्धकाराकुलितत्वापत्तेश्च । सर्वपदार्थचलनं तूक्तयुक्स्या पूर्वमेव निरस्तम् । तस्माद्मेरधः प्रदेशभावेन सर्वाधारत्वेन च पतन - संभवाद्ब्रह्माण्डमध्याकाशे स्थिरा स्थिरैवेति पूर्वोक्तं युक्ततरमिति भावः ॥ ९ ॥ इदानीं जैनयुक्तिभङ्गमाह किं गण्यं तव वैगुण्यं दगुण्यं यो वृथाऽकृथाः । भावेंन्दूनां विलोक्याह्ना ध्रुवमत्स्यपरिभ्रमम् ॥ १० ॥ यदा भरणीस्थो रविर्भवति तदा तस्यास्समयकाले ध्रुवमत्स्यस्तिर्यक्स्थो भवति । तस्य मुखतारा पश्चिमतः । पुच्छतारा पूर्वतः । तदा मुखतारासूत्रे रविरित्यर्थः । अथ निशावसाने मुखतारा परिवर्यं पूर्वतो याति । पुछतारा पश्चिमतो याति । ततो मुखतारासूत्रगतस्यैवार्कस्योदयो दृश्यते । अतो द्वौ द्वौ सूर्यावित्यनुपपन्नम् । अत उकं-किं किमेकं तव वैगुण्यं गण्यम् । येन ध्रुवमस्यपरिभ्रमं दृष्ट्वाऽपि भाऊंन्दूनां मैगुण्यमङ्गनीछतम् ॥ १० ॥ मeठी©-अथ सुर्यादिग्रहाणां दैगुण्यनिरासकथनच्छलेन भुवः स्वोक्तं कन्दुकाकारबमनुष्ट भोपपादयति-किमिति। हे दिगम्बर तव वैगुण्यमज्ञानं किं कथं गण्यम् । तवाज्ञानसंख्या गणयितुमशक्या । दिगम्बरलेन मिंडपत्वादगुणानां द( त )स्वाश्रितत्वावङ्क्तमस्माभि प्रेक्षणीयमिति भावः । नमु मया यमुच्यते तत्प्रत्यक्षानुभवसिद्धमतो मय्यज्ञानं कथमित्यत आह-वैगुण्यमिति । यस्वं प्रत्यक्षीकप्रमाणको ध्रुवमत्स्यपरिभ्रमम् । उत्तरदि- स्थाया भुवंत राथा मत्स्य आसन्ननेक पूर्वापरतरासंनिवेशेन मत्स्याकारः कश्चन नक्ष श्रीगणों भाराते । तस्य परिभ्रमणं दृष्ट्वा प्रत्यक्षेण निश्चित्य । अदृष्ट्वा तस्वीर करणं श्रेष्ठत इत्यपिशब्दार्थः । भार्छन्दादीन दैगुण्यं वृथा 1 अकरोरित्यर्थः । प्रस्राक्षसरध्रुवतारामतस्थश्रमानुभवविरुदं त्वत्कल्पितदैगुण्यं विना प्रत्यक्षे कथमङ्क्ष तम् । न हि तद्द्वयं केनापि चक्षुषा दृष्टं येन त्वदुक्तं युक्तमिति तात्पर्यार्थः । तथा चतरध्रुवस्य पुच्छमारासूत्रे भरण्यस्ति । तत्रस्थः सूर्योऽस्तं याति तदा लाध्याये भ०डी०-मस्यपृच्छतरा पश्चिमतो मुखतारा पूर्वत राGयारम्भे तदासनोत्तरकाले वा भवति । अथ रात्र्यवसाने ‘दास नपूर्वकाले वा पुच्छतारा परिवर्य पूर्वतो मुखतारा प्रत्यक्ष परिवर्तनेन पश्चिमत इत्यद्भस्तदयकलयोरर्कस्य पुच्छतारासूत्रविच्छेददर्शनादेक एव सूर्यः न तद्द्वयम् । एवमन्येषामपि । अन्यथा भवन्मतेऽपि मत्स्यपरिभ्रमाः श्नच क्रसपूर्णश्रमणाङ्गीकारातस्य वाऽहोरात्रयकालसंबधात्मकृते द्वितीयरात्र्यन्ते पुच्छ तारायाः पूर्वदिगावस्थानसंभवेन पूर्वरायन्ते पूर्वदिगवथनानुपपत्तेः । अत एवापि- शब्दस्थानेऽहनेति पाठः काचित्कः सूपपन्नः। नहि भचक्रस्टीयर्थि ध्रुवच्चतुष्टयं येनोः सरध्रुघट्टयाटुपपत्तिः । दक्षिणोत्तरसूत्रस्य गोल एकत्वेन संभवादुसरध्रुवद्वयासंनिवे- शदतो दिगम्बरस्य प्रत्यक्षप्रमाणसिद्धयेदं वक्तं कथं कथमुचितमिति भावः । एवं च सर्वत्र सदा दिनरात्रयोस्तुल्यत्वापत्या तद्द्वयासंभवेन तदेकत्वे भूमेः सर्वतः सम कर्णसमचतुभुजाकारत्वे सर्वत्र त्रिगुणितदिनमा(नस्यं रात्रित्वाप्रथा प्रतिदिनं प्रतिदेशं दिममनरात्रिमानयोर्भिन्नवदर्शनान्यथानुपपत्या च भूमेः प्रागुक्तं कन्दुकं कारस्वं सूप- पन्नमिति योतितमनेन पथेनेति सिद्धम् ॥ १० ॥ इदान भूगोलस्य समतां निराकुवंनाह यदि समा मुकुरोदरसन्निभा भगवंती धरणी तरणिः क्षितेः। उपरि दूरगतोऽपि परिश्रमंन् किमु नरैरमरैरिव नेक्ष्यते ॥ ११ ॥ यदि निशाजनकः कनकाचलः किमु ‘तदन्तरगः स न दृश्यते । उदगयं ननु मेरुरथांशुमान् कथमुदेति च दाक्षिणभांगके ॥ १२ ॥ पुराणे भूः समाद्रौद्ररसनिभा कथ्यते । तन्मैध्यें भीरु । परितो जम्बूद्वीपं चंक्षये जनपसम् । तद्वहितैक्षप्रमाणः क्षाराभैर्भाधिः। ततोऽन्यद्वीपं लक्षद्वयम्। ततः समुदतोऽन्यद्दीषम् । द्वीपट्टीपं द्विगुणम् ! समुद्र समुद्र द्विगुणः। ध्रुवं यत् सप्तमं पुष्करद्वीपं तन्मध्ये मानसोलपूर्वं वचयाकारोऽस्ति । तन्मस्तको परि रविरथचकं लक्षयोजनान्तरे विषुवद्दिने भ्रमत् ि,उत्तरगोले तदुत्तरतो दक्षि- णगोले दक्षिणत इति । अथ मुक्तिरुच्यते । यदि समा स तदुपरि दूरगतो रविडैमन् किमस्मद् दिभिर्न दृश्यते । सततं देवैरिव । यदि मेरुणाऽन्तर्हिवो रविस्लाई मेरुः कथं न दृश्यते । यदि मेरुतदालिःसृतस्यर्कस्योदयस्तर्हि प्राच्या उत्तरत एवार्कस्योदयेनै भवितव्यम् । यतो मेरुरुत्तरतः। अथ कथं , दक्षिणभाग उद्भच्छन् दृश्यते । अतो भूमेः समेतायामिदं नोपपद्यत इत्यर्थः । भुवनकोशप्रभैः। ४१ म०डी०-ननु प्रतिदिनं प्रतिदेशं दिनरात्रिमानयोर्भदान्यथानुपपया भूमेश्चक्राकारत्वम् । यो वाऽयं द्वीपः कुवलयकमलकोशाभ्यन्तरकोश नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रं यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मयदागिरिभिः सुवि भक्तानि भवन्ति । एषां मध्य इलावृत्तं नमाभ्यन्तरवर्षे यस्य नभ्यामवस्थितः सर्वतः सौवर्णाः कुलगिरिराजो मेरुदंपायामसमुन्नहः कर्णिकभूतः कुवलयकमलस्येति । यावन्मानसतरमेवरन्तरं तावती भूमिः कांचन्यन्याऽऽदर्शतलपमेति च भागवतद्युक्ते रङ्गकर्यम् । दिनरात्रिमानभेदश्य तेनैवोपपादितत्वात् । गोळाकाङ्कवं च प्रत्यक्ष- विरुद्धमित्याशङ्क्य द्रुतविलम्बितवृत्तेन निरस्यति --यदीति। धर्ण पृथ्वी । मुकुरोदरसंनिभा । आद्रादिरसंनिभ। भगवती विश्वंभरा कीर्तिता केश्चित । कैश्चन कूर्मपृष्ठसदृशी । कैश्चिदसरोजाकृतिरिति श्रपयुक्तेः । ननु भूमेर्भच्च- ऋगोलमध्यस्थवाददशीकारस्त्वेन मलमध्यपरिधसंलग्नभूम्यैव गोलस्य प्रतिवद्धत्वाद्ग्रह- भ्रमणानुपपत्तिरित्यत उदरं धरण६ई.६णेन इह--भगवतfत । गमन गः । भामां नक्षत्रणम् । उपलक्षणाद्ग्रहणां च । गः प्रदक्षिणतया प्रत्यहं यस्मादिति भगो मेरुपर्वतः । तन्मते मेरोरभितो भचक्रभ्रमणङ्गीकारात् । स वियते यस्यां सा भगवती । मेढपर्वतवतीत्यर्थः । तथा च यमते भूमेरादशकारत्वं नहि तन्मते भूम्यधो महभभ्रमणाद्गीकरो येन तद्भ्रमणानुपपतः । किंतु भूमिमण्डलमध्यके- न्द्रस्थितमे सपर्वतप्रदक्षिणतया तद्भ्रमणकारो वलयोपयैवेति न क्षतिरिति भावः ।। अथ तदर्थं भागवतोक्ततात्पर्यमुच्यते । । ६यं पृथ्वी समवर्तुला चक्राकारा । तत्र भूमेर्मध्यमैन्द्रादपाशत्सहस्रयोजनव्यासार्धेन यद्वृत्तं तदवधि भूमण्डलं लक्षयोजनवि स्तृतं जम्बूद्वीपं तन्मध्ये मेरुपर्वतश्चतुरशीतिसहस्रयोजनोच्छायो भूमेरुपरि । मूल- ( ते ) षोडशसहस्रविस्तृतो भूम्यामपि तन्मितोऽस्ति अग्रे द्वात्रिंशत्सहस्रविस्तृत इति [ क ]र्णिकाकरः । ततः सार्धलक्षत्रयेण यद्वृत्तं तदपि लवणसमुद्रमभितः परिस्ख। सृपं प्लक्षद्वीपम् । ततः सार्धपञ्चलक्षण पूर्ववदिक्षुरसाब्धिः । सखीनवलकैः स्वल(लि)द्वीपम् । सार्धत्रयोदशलकैर्मध्वद्धिः । सर्वेकविंशतिलशैः क्षीरसमुद्रः। सार्ध पञ्च चरवा१ि६ इ ४: .३ द्वीपम् । सर्वंकषष्टिः ॐ धृतविध: । सार्धत्रिनवतिलकैः शक द्वीपम् ! *युहतरेu[ रसैष्ठव हैंदधिसमुद्रः । अयुताहतश्राद्धक धूतिभिः पुष्क- द्वीपम् । ॐयुत ।k atश्वन्नितस्वैः स्वदृ८ इस् मुद्रः । तत्र पुष्करद्वीपमध्यासिद्धौं मान सतरपदं पर्वतरः प्रहर्तदरणयुतयजनयतविस्तृतः । हेचन * एव.क्षेत्र महाभय ४२ गोलाध्यायं- म० टी०-विख्याती वर्षपर्वतः । मानसोत्तरसंज्ञों वै मध्यतो वलयाकृतिः । योजनानां सहे. स्राणि ऊर्वे पञ्चाशदुच्छूितः । तवतैव च विस्तीर्णः सर्वतः परिमण्डलमित्युक्तेः पञ्चाशत्सहस्रविस्तृतोच्छूित इत्याहुः । जम्बुद्वीपकेन्द्रसमसूत्रेण भूमेरेकोनचत्वारिंशल्लक्ष- योजनपरि थुक । तद्वस्ते ग्रहताराण युगाक्षकोटिनिबद्धवायुपाशद्वयम् । तत्र सूर्यरथचकं मानसोत्तरपर्वतमध्यसमसूत्रेणाऽऽकाशे भूमितो लक्षयोजनान्तरे वायुबद्ध भूमौ भ्रमति विषुवदिने । उत्तरगोले तदूर्ध्वम् । दक्षिणगोले तदधः सूर्यरथचक्र धिष्ठितं राशिदूनं नक्षत्रचकानुमितं वलयाकारं तिरश्चीनम । एवं चन्द्रम भूमिती द्विलक्षयोजनान्तरे--अर्कगभस्तिभ्य उपरिष्टादुपलभ्यमान आपूर्यमाणाभिश्च कलाभिरम राणां . क्षीयमाणाभिश्च कलाभिः पितृणामहात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वानः षोडशकलः -परिभ्रमति । तदूर्वमध उत्तरदृक्षिणयोः पञ्चलक्षयोजनान्तरे नक्षत्राणि मेसें प्रदक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताऽष्टाविंशतिः । सप्तलक्षयोज नान्तरे शुक्रः पुरतः पश्चात्सहैव चार्कस्य मैध्यमान्द्यसाम्याभिर्गतिभिरवच्चरति । बुधस्तु नवलक्षान्तरे । भौम एकादशलक्षान्तरे । गुरुत्रयोदशलक्षन्तरे । शनिः पञ्चदशलक्षान्तरे । उत्तरस्मात्सप्तर्षयः षडविंशतिलक्षान्तरे । नव कोटय एकपञ्च- दक्षाणि च योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति । तत्र पूर्वादिचतु- विंछ क्रमेण देवधानीनिम्लोवनीविभघी [ अलका ]पुर्य इन्द्रयमवरुणकुबेराणां तवुः परि सूर्योऽत्र मध्याह्नम् । तद्देशात्सव्येन मानसपर्वतचतुशृशन्तर उद्यः । अपस- वयेनास्तः । तदेशाभिमुखदेशेऽर्धरात्रम् । तथा च मानसेतरपर्वतप्रदेशेषु येशूदया- दिकं तेभ्यो दक्षिणोत्तरसूत्रस्थितीपादिदेशेष्वपि तस् । एतेनैव सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थित इत्युक्ते संगच्छते । पूर्वादिदिशां सर्वदेश एकस्थननियमा- भवात् । एतेन मेरुः संत्र्यदिशliत वाक्यार्थानुपपया भूमेगलकारस्वमभ्यु- पेयमिति परास्तम् । प्रत्युत पूर्वापरस्थानस्यैकत्वाभावेन मेरोनिंयमाच्चाधःप्रवेशे मेरोर्दक्षिणत्वापत्तेः । मेरुस्थानां दिवसमध्यं गत एव सदाऽऽदित्यस्तपति सव्वेन चलं दक्षिणेन करोति । स एष उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मन्दशीघ्रसमाना भिर्गतिभिरारोहणावरोहणसमाघस्थानेषु यथासमवनमभिपद्यमानो मकरादिाशिध्धहोरात्राणि दीर्घद्रबसमानानि विधत्ते । उत्तरदक्षिणायनयोः क्रमेणाहोरात्राणि वर्धन्त इति । अथ प्रकृते यदि-- एवं पुराणमतमङ्गीकृत्यास्मदभिमतं गोलाकारत्वं न।ऽऽव्रियते सर्हत्यर्थः । तरणिः सूर्यः । नरैर्भूgeरयैरस्मदादिभिरमरैर्मेरुपृष्ठस्थैः । इव । किम् कथम् । न ईक्ष्यते । दृश्यते । तथा च यथा मेरुस्थानां सद सूर्यदर्शनं तथाऽस्म भुवनकौशप्रभः। ५३ १०ीe-दादीन तद्दर्शनापस्या राज्यनुपपत्तिरिति भावः । ननु भूपृष्ठे प्रत्यक्षे भूमिसंलग्न तया सूर्योदयास्तयोर्दर्शनात्तदवगतदिनरात्र्योः प्रत्यक्षत्वानुपपत्तिरित्यत आहक्षितेरिति । पृथिव्याः सकाशादुपरि ऊध्र्व परिभ्रमन् प्रवहानिलेन भ्रममाणः । तथा च तन्मते सूर्यस्य पृथिव्यभितो श्रमणानङ्गीकारातदधो :णाभावेन भूलनतानुपपत्स्योदयारतः भययोरेवासंभवप्रसङ्ग इति भावः । ननु मेरोरुचवरात्रस्थानां व्यवधायकाभावास्सदा सूर्यदर्शनेन शुध्यनुपपत्तिर्भपृष्ठस्थानां तु मेरो रूपें तभ्रमणेऽपि पर्वतान्तरव्यवधानसंभ व।सत्कृताविर्भावतिरोभावरूपतदुदयास्तोपपत्या राड्युत्पत्ति : । न वमुदारतयभूसं ललतया सूर्यदर्शनानुपपत्तिरिति वाच्यम् । दूर स्वदोघसदनय भ्रान्त्यङ्गीकारादत्यत आह--दूरगत इति । उक्तरीत्य मानसोत्तरपर्वतसमसूत्रेण मेरोरप्थर्वं तत्संमन्तङ्गतः रिथतः । अतिरध्दतिदूरस्थवेनादर्शनयोग्यतायामपि दर्शनं तेजोगलकत्वेनाविरुद्धमि . त्यर्थः । तथा चार्कस्य मेरोरुपरि स्थितत्वात्पर्वतादीनां तदवध्युच्चत्वाभावाद्दर्शनव्य वधायकत्वासंभव इति भावः । यन्तु मुकुरोदराकरवे सर्वत्रोदयास्तौ युगपदेव भवे- तामिति देवानामिव षण्मासपर्यन्तं मनुष्याणां कथं दिनं न स्यात् । मनुध्या णमिव देवानां पट्घिटमितं वा कथं न स्यादित्याभिप्रायार्थ इति । तन्न । तत्रत्यानां दिवसमध्यंगत एव सदाऽऽदित्यस्तपतीति भगवतोक्तेर्देवानां तन्मते सूर्यादर्शनरूपराभावात् । उत्तरदक्षिणायन क्रमेणाहोरात्रप्रतिपादनं तु पारिभाषिकम् । तन्मते सर्वत्रोदयास्तयोरेककालत्वाभावाच्च । द्वितीयपक्षे देवदिनस्याप्रत्यक्षत्वापर स्येष्टापतावुत्तरासंभवाच्च ॥ ११ ॥ ननु तावत्पर्यन्तं पर्वतादेच्चत्वाभावेऽपि व्यवधाने समोच्चत्वस्याप्रयोजकत्व दन्यथा छायानुत्पत्स्यापरित्यत्र प्रमाणतरुच्छायान्तर्गतपुरुषस्य सूर्यादर्शनोपलम्भव दत्रापि मेरुच्छायान्तर्गतास्मदादीनां राजयुरपत्तौ न काचित्क्षतिरत एवोत्तरगोले सूर्यस्याधिकचत्वेन मेरोरूर्वमधिकान्तरादल्पकालं सूर्यादर्शने बहुकालं सूर्यदर्शन मतोऽल्पमहद्रात्रिविनम् । दक्षिणगौरलसूर्यस्य मेर्वासन्नत्वादहुकालमदर्शनमरुपकालं च दर्शनमतो महर्ष्टषु रात्रिदिनम् । विषुवदिने तु तुल्यम् । लक्षयोजनान्तरेण भूमेः सवादिति पुराणमतं प्राक् सम्यगेवोपपादितम् । । मेरुस्थानां तु मेरुच्छायान्तर्गत त्वाभावाद्राध्यभावः। कांचनभूम्यन्तरदले मेरोइछायाभावात्कचित्सदा मेरुथवन्न रात्रिरित्य शङ्क्य व्रतविलम्बितवृत्तेन निषेधति---यदीति । अत्रोत्तरार्धस्थनान्वति पूर्वपक्षद्योतकं पदं प्रथममन्वेतीति बोध्यम् । कनका लो मेरुनिलोत्पादक उक्तरीत्या । अदीति पूर्वपक्षसमाप्तियोतक इत्यर्थपरः । एत . ४४ गोलाध्यये म० टीe-g[६]पक्षोत्तरमिदमिति ज्ञानार्थम् । उत्तरार्धस्थाथतपदं पूर्वपक्षानन्तर्यार्थकं बोध्यश्च । उत्तरमुच्यत इति शेषः । उत्तरमेवाऽऽह--किन्विति । । तयोर्हठिपूर्ययोरन्तरे मध्ये यवधानेन धितो मेरुः कथं न दृश्यते । यद्दर्शन य: प्रतिबन्धकस्तदवश्य दर्शननियमान्मेरुदर्शनापतेर्न मेरु: सूर्यदर्शनप्रतिबन्धक इति भावः । अथातिदूर- वन दृश्यत इति देत् । भुवादीनामभ्यनुपलम्भपतेः । निष्प्रभवाचेति चेत् । कनकरत्नमयत्वेनार्ककिरणप्रतिफलनात्तदुपलम्भप्रसङ्गात् । व्यवहितत्वादिति चेत् । मेरुप्रमणेनाथपर्वतादीनामभावस्य पुरणसिद्धत्वात् । अन्यथा मेरुव्यवधायकस्यैव रात्रिजनकत्व ।पत्तेः । तदनिर्वचनाच्च । अथ दिने सूर्यतजआधिक्याददर्शनं रात्रौ रवन्धकारप्राबल्यादिति चेत् । उदयास्तयोरुदत्वेनोपटम्भपतेर्न भूमिसंलग्तया । तत्काले मेरुदर्शनापत्तेश्च । 3,थोच्येत महाप्रमाणोऽपि दृश्वद्भर्निमद् इति चेत् । तर्हि तस्य र व्यवधायकत्वानुपपत्तेर्गुहभ्रमणंयोच्चैर्हविषयस्वात् । अथोच्येतानेकका- रणमदर्शनमिति चेत् । उत्तरदिगरमभिः कथं घनातिमिरच्छन्नेव नोपलभ्यते मेघ मण्डलकेनेव । अन्धकारस्य तत एवोत्पत्तेः । ध्रुवतरस्थितताराणां यावत्क्षितिजमदर्श नापतेश्च । ननु ताराणां सूर्यापेक्षयाऽतिदूरस्थस्वेन तथ्यवधानासंभवातत्प्रकाशेमोत्तर- दश धनान्धकारानुपः । क्षितिजस्यामेस्तटत्वेनोपलम्भाच्च मेरोर्निशोत्पादकत्वाङ्गी कारे न काऽपि क्षतिः पुराणादिषु वलुप्तत्वाच्चेत्यस्वरसाढ्षणान्तरमाह--उदगिति । अंशुमान् सूर्थः । दक्षिणभागके स्वाभिमतदक्षिणाग्नितप्रदेशे दक्षिणगोले कथमुदेति । दक्षि णगोले प्रत्यक्षोपलवधदक्षिणभागोदयास्तयोरनुपपत्तिरिति भावः । ननूत्तरगोले दक्षिणगले दक्षिणभागे तरसंघौ पूर्वापरयोरिति किमनुपपन्नमन्यथा गोलानुपपत्तेरित्यत आह-उदगिति । अयं रात्र्युत्पादकत्वेने प्रसिद्ध मरुपर्वतः । उदक् । स्वस्थानादुत्तरस्थितः । यत्कारणादस्मतदनुपपत्सिरित्यर्थः । तथा चोदरादिस्थमेरोर्यवधायकत्वेन तत्तद्व्य वधानारम्भसमाप्तितयोदयास्तयोरुत्तरत ' एव सदा । संभवाद्दक्षिणभागे मरोरसवात्तदुद यास्तानुपपत्तिः । नहि मेरुशैलवशात्तत्तद्दिङ्कस्थश्चलति येन तदुपपतिः । अचल स्वनुपपतेरिति भावः । एवं चार्कस्य मानसपर्वतोपरि तदाकारेणैव भ्रमणात् । तस्य स्वस्थानाद्दक्षिणदिस्थत्वेन सदा दिने तत्र तवाद्दर्शनापस्था चतुर्विंशत्यक्ष- शवार्धिदेशे खमध्यस्थस्वांनुषषया प्रत्यक्षोपलब्धच्छाया [ भा ]वस्थानुत्पत्तिप्रसङ्गः । कदाचिनतः स्खत उत्सरदिगवस्थानानुपपतिर्दक्षिणचरसूत्रस्थदेशानां प्रत्यक्षसिद्धदिन मानभेदानुपपत्तिरुदयास्तस्थानयोस्तन्मते नियतत्वादित्यादिदूषणगणैः पुराणमतमनाल भुवनकोशप्रभः । ४एँ म०८८-म्बमतः प्रत्यक्षोपलब्धान्यथानुपैपंया भूमेर्भालाकारस्वमेव परिशेषात्सिद्धम् । तेन च भूम्यभिवोऽर्कादीनां भ्रमणसंभवेन स्वस्थानमिगोलार्वखण्डस्य दर्शनाद्धखण्डस्या दर्शनाच्च प्रतिपदं सूर्यदर्शने भूमिप्रदेश एव व्यवधायक इति प्रतिप्रवेशं दिनर त्रिभेदपपत्तिः प्रत्यक्षेति न किंचिदपि गणितजातमनुपपन्नमिति ध्येयम् ॥ १२ ॥ अथ प्रयक्षवेधशङ्कां परिहरत्रह- समो यतः स्यात्परिधेः शतशः पृथ्वी चं पृथ्वी नितरां तनीयान् । नरश्च तत्पृष्ठगतस्य ह्रस्ना समेव तस्य प्रतिभारयतः सा ॥ १३ ॥ षष्टम् १३ ।। इदानीं 'वोक्तस्य भूपरिधिप्रमाणस्योपपत्तिमाह पुरान्तरं चेदिदमुत्तरं स्यातक्षविश्लेषलवैस्तदा किम् । चकांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम् ॥१४॥ निरक्षदेश: स्वदेश।द्यथा यथा दक्षिणतो भवति तथा तथा खस्वस्तिकादिषु- ववृत्तं नतम् । तयोरन्तरेऽक्षांश: । ते च निरक्षद्देशादपसारयोजनैरनुपातेनोष- द्यन्ते । अतः कस्मिंश्चित्पुरेऽक्षांश ज्ञात्वा तस्मात्पुरादुत्तरतोऽन्यस्मिन् पुरे शेषः। ततस्तेषामन्त रांशैः पुरान्तरयोजनैश्चनुपातः । यद्यन्तरांशैः पुरान्तरयोज- नानि दृश्यन्ते तदा चक्रांगैः ३६० किमिति । फलं भूपरिधिये ।जनानि ॥१४ भes - नन्थनेकयोजनमुपरि भ्रमतः पुरुषस्य कुत्रापि भूमौ गोलावयवत्वानुपलम्भा- सर्वत्राऽऽदर्श दरकारप्रतीतेश्च गलकारवं प्रत्यक्षोपलसध्यनुपपन्नमित्यत उपजाति कथ७$--स इतं | अतोऽमरकणात् । तत्पृष्ठगतस्य भूमिगोलपृष्ठास्थितस्य । तस्य पुरुषस्य । यत्र तत्रधस्थितस्य । सा भूमिगरूपाणि( पि ) कृत्स्ना संपूर्णा । सभा । आद शङ्काश । इवेथमेन वस्तुततर वरूपाभावात् । प्रतिभाति । आदर्शाझरेयमिति प्रतीतिर्भवतीत्यर्थः । कुत इत्यतपदसूचितं हेतुमाह--सम इति । यतोऽयस्मा- कारणात् । वृत्तपरिधैः शतभागतुल्यदेशः समयष्टिवत्स्यान्न तिरश्चीनः । कन्दुका वुपरितनप्रदेशे परिधिशतभगतमितमेव सर्षपादि स्थापितं सन्न पतति । तदधि- मामलकवि एतस्यैवात ज्ञातमेवास्य वस्तुनोऽपि कियानपि प्रदेशः समोऽस्तीति । अभ्यथाऽवस्थानायोगात् । असमस्यातितिरध्वीनत्वेन स्थापितवस्तुनः प्रपातसंभवनात् । अत उपलक्षं शतभागस्य समत्वम् । किंच वृत्तस्य तिरधीनत्वे सर्वोऽपि वृत्तपः रिध्यवयवसिीनोऽपि कश्चन वृत्तपरिध्युः सूक्ष्मस्तिीनोऽपि तत्वतया न भासते। स तु दृश्य कैeनवश्यंश। दण्ड्यश्दृश्यते तु स इति शाकस्योक्त्या षण्नवत्यंशरूपः। अयमपि ४६ गोलाध्याये १०८०--प्रथमः । ज्यायाः सूक्ष्मप्रकाशवगमेन तवाश्वितुल्यत्वानुत्पंच्या स्थूल इति मत्वा लब्धा(व)र्यभट्टेन ततोऽप्यतिसूक्ष्मांशशनी पतनो भागपरिधेयसमस्थ इत्युक्त्वा दशाधि कशतंभागः सम इत्युक्तम् । तत्राऽऽचार्येरापंपौरुषसंमतांशयोर्योगार्धासनः शतभागो लाघवा दङ्गीक्रुत इति । तथा च गोलाकारत्वेऽप्यंशे समत्वभानान्मण्डलाकारदर्शने न क्षतिरिति भावः । नन्वेवं कन्दुकस्यापि समतया दर्शनापतिरित्यत आह-पृथ्वीति । भूमिः । नितरामतिशयेन पृथ्वी । किंचिदूनपञ्चहस्रप्रमाणतया महतीत्यर्थः । चः समु- क्षये । तेन कन्दुकस्यांशे समवेष्टयरूपतया न तस्य तदाकारेण प्रतिभामुप । भूमिगोलकस्य तु किंचिदूनपश्वशथोजमभागे समत्वसद्भावात्तदाकारेण प्रतिभानमिति भावः।। नन्वेवं बृहत्कन्दुकाकारमृत्पिण्डगोलेंऽशस्य समतयोपलम्भात्समत्वेन दर्शनेऽपि तदधिक- दर्नन गोलाकारदर्शनप्रतीतेरभावितवाद्गमिंगोलेऽपि पञ्चाशद्योजनप्रदेशे समतया { दर्शनप्रर्त[ ता ]वपि तदधिकशदर्शने गोलांशत्वेनापि प्रतीतिर्भवत्वित्यत आह-- तनीयानिति । नरो मनुष्यरतनीयानतिशयेन लघुभूत इत्यर्थः । तथा च मनुध्या णामरूपप्रमाणत्वेन तदृष्टिगोचरभूम्यंशस्य समभागावगतभूमिप्रदेशत्वाभावेन संपूर्ण- समभागदर्शनमेव नास्ति कथं तदधिकदर्शनम् । येन गोलाकारप्रतीतिरत एव । तत्पृष्ठगतस्येत्यनेनोच्चस्थानां भूपृष्ठस्थदर्शनभागाधिकभागदशनाद्वीिहगाधिपस्य ब्रह्मण वा गोलाकारप्रतीतिरस्तीति सूचितम् । तथा च सूर्यसिद्धान्ते--अल्पकायतया लोकाः स्वस्थानात्सर्वतोमुखम् । पश्यन्ति वृत्तामप्येनां चक्राकाशं वसुंधरामिति । एवं च मण्डलाकरदर्शनेन गोलाकारत्वं विरुदं नेति भावः + १३ ॥ अथ कियन्मानेतिप्रश्नोत्तरं प्रोक्तो योजन संख्यथा कुपरिधिरित्यनेन मध्यमधिकार एवोक्तं तत्पुराणविरुद्धमपि समञ्जसमुपपत्तािसिद्धत्वादित्युपजातिक याऽऽह-पुरान्तरमिति । तदक्षदिलषलवैः । कयोश्श्विद्दक्षिणोत्तरसूत्रस्थयोर्नगरयोर्वक्ष्यमाणरीत्या शतधवो अतिरूपाक्षांशमानयोर्विश्लेषेऽन्तरे ये लवास्तैरश्नांशान्तरांचेः प्रमाणभूतैरिदं चतुः- शामकयोजनमानमतम् । तत्र नगरान्तरमुत्तरम् । दक्षिणोत्तरान्तररूपं योजनसं- ख्यामानम् । उत्तरमिति तु न्यूनाक्षदेशादधिकाक्षदेश उत्तर एवेति नियमयत . कुम् । तेनैवाक्षांशसंबन्धिनगरयस्तिर्यक्कर्णरूपमन्तरं न ग्राह्यमिति ध्येयम् । चेयदि स्यात् । फलत्वेनोपलभ्यते । तदा तर्हि । चक्रशकैर्वोदशराश्यंज़ेरिच्छास्पैः किम् । कियन्मानं लभ्यत इति । । अनुपातयुवत्या । एवमुक्तस्वरूपेण भुवनकौशप्रश्नः । ४४ भ०डी०-अनु पात्यत इत्यनुपातः । प्रमाणसंबधिफलमिच्छ|संबन्धेन क्रियत इत्यर्थः । सदोधिका तयेत्यर्थः । परिधेर्भगोलपरिधेः । निरुक्तं प्रागुक्तःमध्यमाधिकारोक्तम् । । प्रमाणं योजनात्मकं युक्तम् । अस नेत्यर्थः । तथा च भूमेगलकत्वेन सर्वतस्ततु- ल्यपरिधिवद्दक्षिणोत्तरभूपरिधिमानं भूमेर्भचक्रान्तःस्थिततया । भचक्रदक्षिणोशरप- रिधिसमसूत्री तथनगद्वयान्तज्ञातयोजनसंख्यासमसूत्रसंबन्धेन तत्तनगरसमसूत्रस्थि तभगोलस्थस्थानद्वयान्तरौi३. संबद्धेति पलांशान्त ण तज्ज्ञानसंभवादर्थाद्भचक्राधिष्ठित- गोलघ्ने चक्रांशानां सर्वतस्तुल्यपरिधित्वेन सत्वात्तत्संबन्धेन भूपरिधिज्ञानं संभवत्येव । पलांशयोर्युवनैयत्याद्युक्तदिशैव तज्ज्ञानम् । पूर्वापरान्तरेऽन्यत्र वा तत्समसूत्रेण भगो- लनियतस्थानव्यञ्जकतारादीनामभावात्तदन्तरेण च तज्ज्ञानमसुलभम् । यद्यप्यंशानुपातस्य स्थूलत्वादेतत्कथनमनुचितं तथाऽप्यपरमतापेक्षया स्वमतयुक्तिसिद्धमित्युक्तौ तात्पर्यात्वः स्यन्तराच्च न क्षतिः ॥ १४ ॥ अथ तद्देव दृढीकुर्वनह निरक्षदेशारिक्षतिषोडशांशे भवेदबन्ती गणितेन यस्मात् । तदन्तर घडशसंगुणं स्याङ्गमनमस्माद्वहु किं तदुक्तम् ॥१५॥ शृङ्गोक्षतिग्रहयुत्तिग्रहणोद्यस्तच्छयादिकं परिधिना घटतेऽमुना हि। भाग्येन तेन जगुरुतमही प्रमाणप्रमण्यमन्वययुजा व्यतिरेककेण॥१६॥ स्पष्टम् ।। १६ ।। सीo- मेनु मेरुमध्यास्वादूदकसमुद्भवधि विस्तृतियोंजनाभ्ययुलाहतपंश्चाग्नितस्चमितानि २५३५००० । ततो मैग्नमानसोत्तरयुता भूमिविस्तृतिर्योजनमिताऽपरपर्वतोतरहतपश्च- द्वितिथितुल्या १५७५००० । अग्रेऽपि समन्ताद्भविस्तृतिः । ततोऽग्रेऽपि समन्तात्का धनी भूर्लक्षlहैंततकभिनगविस्तृता ८३६००००० लोकालोकपर्वतावधि । एवं मेरो- लालेश्च वध भूविस्तृतियोजननि सार्धद्वादश कोटयः १२५०० ० ००० । मेरो- र्मध्यमस्थसेवेनेतर्भाग्रेऽपि सार्धद्वादश कोटय इति लोकालोकपर्वतावधि मण्डलाकार भूमेर्जितF: पञ्चत्रिंशतिकोट्यः २५००००००० । व्यासोभयतो वृत्तार्धत्वादिगुणो भ्याक्षो लोकालोकपर्वतवfघसलभूमण्डलपधिमानं पश्वशकटयः । पञ्चाशत्कोटि विस्तीर्णयुक्नेछ । चिदासतुल्यपरिध्यर्धरयसखेन पूर्वोक्तमयुक्तम् । यवलोक लोकपर्वतसमन्तात्सार्धदशकोटिविस्तृतोड्रायो भूमावेवेति लोकालोकपर्वतान्तावधि- सकलभूमण्डलपरिधिव्यासः पञ्चशकोट्योऽत एव विस्तीर्णेत्युक्तं पुराणे । केचन, दिक्ष्यं त्रिपञ्चाशदक्ष्णानि( क्षाणि ) च ततः परम् । ततस्तु (तुझ) कश्चनी: ४८ गोलाध्याये म०डी०-भूमिर्दशकोट्यो वरानने । इति जम्बूद्वीपानन्तरमुक्तेरुक्ता कश्चनभूमिरुभयत्र । तैनैकत्र पञ्चकोटिविस्तृता सुवर्णभूमिस्ततोऽपि लोकालोकस्ततः पर इति शैवतन्त्रोक्ते रेकत्र लोकपर्वतान्तोऽयुताहतपञ्चरसवेदैर्योजनैरतों भूमध्याख्यासार्थं भूमेरपुकोटयं इति षोडशशतविस्तारे पञ्चाशच्छतपरिधेः सूर्यसिद्धान्तोक्तत्वाषोडशकोटिविस्तारे पञ्चश कोटिमितं वलयमित्यङ्गी कुर्वन्ति । तत्कथं त्वदुक्तं भपरिमणं युक्तियुक्तमपि संगतमित्थतः पूर्वोक्तयुक्त्यन्तरप्रतिपादनपुरःसरमुपजातिकया पुराणोक्तं निराकरोति-- निरक्षेति । यस्मात्कारणादवन्ती । उज्जयिनी । निरक्षदेशात् । ध्रुवोन्नतिरूपाक्षाभाववद्वे- शस्वदक्षिणेतरसूत्रस्थादासन्नादित्यर्थः । यदा निरसमरसाररीत्या(?) विंशतिः । अक्षाणि यस्यासौ दशमुखरवत् । रावणस्तस्य देशrत् । लङ्कनश्नदेशत् । क्षितिषो- डशांशे भूभालपरिधिषोडशभागे । गणितेन पूवतरीत्यवगतगणित विचारेण । भवेत् । तथा च पूवोंक्तानुपातार्थं दक्षिणोत्तरपुरयोरक्षशदर्शनेन वचित्स्वदक्षिणसूत्रस्थदेशेष्व- पचयवशादक्षांशभावोऽस्तीत्यनुर्मितम् । अथ च भगोलवृत्तस्थसंपूर्णाशैः षष्ट्यधिक- शतत्रयरूपैभूपरिधेः पूवोंक्तयुक्त्या संभवदुज्जयिनीस्थसार्धद्वाविंशत्यक्षज्ञन्नतेश्च क्रां[श] बढशभरातुर्यत्वादवन्तीभूपरिधिषोडशभागे लङ्कादेशादन्यनिरक्षदेशानां तद्दक्षिणसूत्र स्यस्वाभावाच्च तेभ्यः परिधिषोडशांशे तदनवस्थि[ तौ ] तात्पर्यम् । अस्मात् ९णात् । तदन्तरम् । तयोर्दूहकोज्जयिन्येरन्तरम् । मध्ययोजनसंख्यामानं लोकसि द्धम् । अन्तरदेशगणनया सिद्धं वा । षोडश.गुणितं भूपरिमनं स्यात् । तदन्त- रस्य . परोिधघोंडक्षांशरूपत्वात् । एतेन यद्देशे येऽक्षांशद्वश्वकांशाःयत्फलं तच- सपरिधिभागे तद्दक्षिणस्थनिरक्षदेशात्तद्देश इति तदन्तरज्ञातयोजनसंख्यामनं तत्फल्गु णितं भूपरिधिः स्यादित्युक्तम् । एतीत्याऽस्मदुक्त एव परिधिः सिध्यतीत्यस्मादि- स्यस्य पुनरावृत्तैरस्मदभिमतभूपरिधेः । तदुक्तं पुराणोक्ते भूपरिधिमनं बहु । पश्च- शकोरूिपम् । किम् । कथमुपपन्नम् । अयुक्तमित्यर्थस्तथा चास्मदभिमतपरि- धेशगमयुक्तिसिद्धत्वात्केवलागमप्रमाणभूतं पुराणोक्तं भूमानमुपेक्षणीयमिति भावः । एते- नाभंन्तयोजना भूमिरित्यपास्तम् । अमिता यदि भूरियोजना क्षितिरक्षा परिवर्यते कथं भैः । परिधेः खलु षोढशस्थितांशे न च लङ्काविषयाद्रवत्यवन्तीति लक्तेभ्श्व । यत्तु कोटिशब्दस्यानेकार्थत्वाङ्गीकारात् प्रकृते कोटिशतवाचकत्वात्पञ्च शच्छतविस्तीर्णेत्यर्थादविरोध इति । तन्न । पुराणोक्तद्वीपसमुद्रमानदीनामनुपपत्तेः ॥१५॥ मनु मध्यमधिकर थाभ्योदकूपुरयोरित्यनेन परस्परषिरुवनेकपरिधिमानाभाम शैवमतिषादमापुराणोक्कभूपरिधिः पश्चQदमितोऽपि युक्तः । स्वाभिमतयोजनप्तन्मतयोजनानि भुवनकोशप्रश्नः । ४९ म०८७-श्वपरिधिभक्ततत्परिधिमितानीत्यभेदयोजनभेदस्य नानात्वात् । अतः पूवोंक्त युक्त्या यवोदरैरङ्गुलमष्टसंख्यैरित्यादिना यदन्तरयोजनानि गणितानि तान्येव रूक्ष गुणितानि तन्मतेऽन्तरयोजनानि । तेभ्य उक्तयुक्त्या पञ्चाशत्कोटिमितभूपरिधिरुपपभ इति तन्मतेऽप्युपपत्तिस्तुल्येयतो वसन्ततिलक्ष्याऽऽहं- शुद्धेनेति । तेन कारणेन । उक्तमहीप्रमाणमण्यम् । प्रोस योजनसंख्यया कुंपरिधेः सप्तगनन्दाब्धय इत्युक्तभूपरिधिमानस्य यथार्थानुभवत्वम् । व्यतिरेककेण । भूगो- लवृत्तपरिधेरस्मदुक्तमानाभावे यथार्थानुभबत्वाभाव इति व्यतिरेकसहकारेण । पूर्वाचार्या जगुः, आहुः । नन्वस्मदुक्तमानग्रहेऽपि ’ यथार्थानुभयत्वाभव इति व्यतिरेकसहचारा कथं प्रामाण्यमुक्तमित्यतो व्यतिरेकविशेषणमाह--अन्वययुजेति । अस्मदुक्तमानग्रहे यथार्थानुभवस्वं परिधेरित्यन्वयसहचरसहकृतेन व्यतिरेकसहचारेणेत्यर्थः । तथा चान्व• यव्याप्त्याऽस्मदुक्तमानग्रहे यथार्थानुभवस्वभाव इत्याशङ्कानुदय एवेति भावः । अस्म दुक्तमानाभावे यथार्थानुभवत्वं परिधेरस्तीत्याशङ्काया का(व)रणाय व्यतिरेकेणेत्यु क्तमित्यन्वयव्यतिरेकसहचाराभ्यां मदुक्तमनसिद्धिशपरिधिर्यथार्थानुभवत्वं सिद्धम् । नन्व- न्वयव्यतिरेकावेवासिन्द । कथं ताभ्यां प्रामाण्यमदगतमित्यतस्तेनेतिपदसूचितं कारं णमाह-शूद्रयोन्नतीति । हि यस्मात्कारणात् । । अमुना अस्मदुक्तमाभेन । परिधिना । भूगोलतत्परिधिना । शृङ्गवेन्नत्यादि यत्प्रत्यक्षयोग्यम् । ग्रहयुतिपदाद्ग्रहयोर्युतिर्बहनक्ष त्रयोश्च । उदयास्तौ नित्यसूर्यसंनिध्यजनितौ । नक्षत्रग्रहाणाम् । छायाशब्देन सूर्य च्छाया । चन्द्रशुक्रयोर्युग्योग्यच्छाया च । अथवाऽनिळकाबन्धः । अत एवाऽऽदि- पदाद्भुज छयाकणं तदुपयुक्षौ संगृहीतौ । सिद्धस्पष्टग्रहसंनिवेशसूचितफलादेश वा । घढते संशदति । तथा चास्मदुक्तपरिधिजनितदेशान्तरफटसंस्कृतसिद्धग्रहेभ्यः प्रत्य- क्षयोग्यं भवदति । सूर्यग्रहणं च/स्मदुक्तपरिधिव्यासजनितलम्बनेनाननुषी ( नानु बढती )अन्वयः सिद्ध इति भावः । ननु तथाऽपि व्यतिरेकासिद्धावंप्रामाण्या पतिरत आह---नेति । अन्येन । अस्मदुक्ततिरक्तपुराणसंमतत्वदभिमतपरिधिमानेन । भृङ्गरोक्ष दिकं संवदति । तथा चामदुक्तमानभावे संवादभव इति व्यतिरेकस्यापि सिद्धेरिति भावः । एतेनैवान्यपरिधिमानस्यान्वयव्यतिरेकासिद्धया प्रामण्याभावसिद्धिः सूचिता । तथा च गोलपरिधौ पुराणोक्तं मानं त्वदुक्त्या घटत इत्यपिमा( ना ) प्रहगणितबुपजीव्यत्बानाऽऽहृतमिति भावः । वस्तुतस्तु त्वदभिमतलक्षयोजनविस्तृ- तजम्बुद्वीपस्यास्मम्भतैकयोजनत्वापस्याऽस्मदभिमतबहुयोजनत्वेन प्रसिद्धजम्बुद्वीपांनुभवः सर्वजनेसेि दो दसजलाञ्जलिः स्यात् । हिमाद्विमेधंदीनां क्षीरसमुदीनि चाल्पंयासेन गैलोध्याये १०डी०-पलम्भापत्तेश्च त्वदुक्त्या पुराणोक्तपरिधिसमथैनं बाधितग्रेवेत्यर्थांशपदैत्री- परतलॅथग्राहकस्य निराकरणार्थ पथेनोक्तं दूषणमिति तस्बम् ॥ १६ ॥ ईदान भूगोटे पुरनिवेशमाह- रूझा कुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनं च । अधस्ततः सिद्धपुरं सुमे रुः सौम्येऽथ याम्ये वडवानलश्च ॥ १७ ॥ कूवुपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति । बुसन्ति मेरौ सुरसिद्धसंघा और्वे च सर्वे नरकाः सदैत्याः ॥ ॥८॥ यो यत्र तिष्ठयवनीं तलस्थाममानमस्य उपरि स्थितं च । स मन्यतेऽतः कुचतुर्थसंस्था मिथश्च ये तिर्यगिवामनन्ति ॥ १९ ॥ अधःशिर-काः कुदलान्तरस्थाश्छथामनुष्या इव नीरितीरे । अनाकुलास्तिर्यगधःस्थिताश्च तिष्ठन्ति ते तत्र वयं यथाऽत्र ॥२०॥ सुगमम् ।।१७१८॥१९॥२०॥ म०डी०-स्यादेतत् । निरक्षदेशादित्यनेन लङ्कादेशः कथमवगतस्तत्राक्षांनुत्पत्ती भावादित्यत वस्तुमात्रस्य मध्य पूर्वापराधःपाश्र्वद्येति षद्भाग्रसद्भावनियमा- गोलस्य धड़ भाग ' ॐ इत्याशङ्कोत्तरभूतधटस्थानसंनिवेशकथनच्छलेनोत्तरसुषजाति कयाऽs:-लति । कुमध्ये भूगोलमध्यभागे लङ्का । यद्यपि गोलपृष्ठे मध्यस्य यत्र तत्रापि । संभवेइका कुमध्य इत्ययुक्तं तथाऽपि व्यवहार्थमक्षस्य प्रदेशस्य भग्धस्थ फएनघश्यकृतया बत्न्त्रस्य नियोगानर्हत्वाच्च ब्रह्मणा सहकैव भूपृष्ठे मध्यत्वे कल्पितेति. येयम् । अस्या लङ्कायाः सकाशात्पूर्वदिग्भागे यमकंटेनामकं नगरम् । चकाराद्यङ्काप्रदेशादेवेत्यर्थः । पश्चिमदिग्भागे रोमकाख्यं नगरम् । ततो ठड्कादै- शादधःप्रवेश लङ्कास्थानस्य मध्यत्वक रुपनयोर्वत्वकल्पनाङ्कशत् । अन्यथोवधः प्रदेशयोगलेऽनुपपत्तेः । सिद्धपुरम् । अथानन्तरम् । सौम्य उत्तरवि उपनगरेभ्य रभागे सुमेरुर्हमाद्रिः । चकारादुक्तपूर्वापरसूत्रस्थनगरचतुष्टयाथाभ्ये दक्षिणदिग्भागे बर् बायोऽभिरतस्थानमित्यर्थः । तथा चाग्रे भुवनत्याऽक्षांशस्वरूपप्रतिपादनाष्टका विपूर्वापरसूत्रस्थदेशेषु तदुन्नत्यभावदर्शनप्रतिपादनचोखा यिनीदक्षिण सूत्रस्थनिरक्षरे छ कैवेति भावः १७ ननु लङ्कादेशपूर्वापरसूत्रस्य सिद्धपुरपर्यन्तं सशस्त्र यमझोवैरोमकमग• पथः कियताऽन्तरेण प्रवेशद्वरथममेवं रक्षस्थानाऽफिणफ़र सूत्रस्यापि तवृद• भुवनकोशप्रभः । ११ नई०-धत्वाच्च लङ्कास्थानात्कियताऽन्तरेण मेस्वडवानलगौरवस्थानमित्यतस्तदुत्तरं तस्म सङ्गात्पूर्वापरसू-स्थलङ्कादपुरचतुष्के मनुष्यगम्यत्वेम बशशिरःपुरीस्याधिमध्याधिकारीतेन राक्षसमिवाससूचनाच्चावशिष्टमेरुवडवानलयोर्मनुष्यशोत्ररत्वाभावात्तयोः धामवस्थानमित्याल शङ्कफोत्सरं चोपजातिरूयाऽऽह--कुष्ठरोति । भूगोलस्वरूपत स्वज्ञाः पूर्वाचार्याः । तानि पूर्वोक्तानि बहूसंख्यांक्रमेिं स्थानानि इंट्यमकोटिसिद्धपुररोमकूमेरुवडवानलमझानि परस्परंमुक्तान्यतमध्यघाहितानि। कुङ् अपादान्तरितानि । भूगोलट्टपरिधिचतुर्थांशान्तरं संजातं येषां तानीत्यर्थः । पूर्वा परसूत्रे दक्षिणोत्तरसूत्रे च पूवोंक्त्या नगरचतुष्टयस्य सिद्धत्श्वत्तेशं च गोलपरिक्षि स्थत्वेन विशेषतोऽनुक्तेश्च समं स्यादभूतत्वादिति न्यायाल परिधचतुर्थाशन्तराण्येवें सिद्धानीति च वदन्ति । वृषादविवरास्तावन्योन्यं प्रतिष्ठितः । ताभ्यश्नोत्तरगों मेरुस्तचा(ब)नेव सुराश्रय इति सूर्यसिदान्तोक्त्या भूथयन्ति । तथा च लङ्कायाः पूर्वपश्चिमदक्षिणोत्तरभागेषु यमकोटिरोमकवडवानलसेतूंस्थानामि क्रमेण परिचियतंथी. अन्तरेण सन्तीति भावः । एतेन प्रतिस्पर्धनगरयोरुक्तान्यतमध्यवहितयोः परस्पर अन्तरं तु परिध्यर्धमिति । यथा मेरुवडवानलयोर्लङकासिद्धपुरयोर्थमझोटिरोमकयोवेंत वितम् । मेरौ सुरा इन्द्रादयः देवाः सिद्धा योगाभ्यासरता महर्षयः । अनयोः संपाः समुछया । अत्र बहुवचनमनन्तसंख्यायितश्चमू । वसन्त्यधितिष्ठन्ति । अयं वडवानलस्थाने । नरकः सर्वे । पाषानन्तभेन्नरकः । अथाष्टाविंशति- संक्षास्तामिश्रात्रादधः( यः ) पुराणप्रसिद्धः पापपुरुषदहकाः सदैत्या दैत्यसहितः । त्या अपत्यर्थः । चकाराद्वसन्तीत्यर्थः । वडवानलस्यातिदाहकत्वेन यातनार्थं नर- णों सर्वेषां तत्राघस्थानं युक्तम् । तत्संसर्गात्तेषामप्यंतिदाहकत्वसंभवात् । अत वनस्या(स्व)दितपरमेश्वरपदारविन्दमकरन्दाम दैत्यानां तत्रैवावस्थानं कुक्तमिति भावः । तथा च सूर्यसिद्धान्ते-अनेकरत्ननिचयौ जाम्बूनदमयो गिरिः । भूगोल मर्थभ मेरुरुभयत्र विनिर्गतः । उपरिष्टास्थितास्तस्य सेन्द्रा देवा महर्षयः । अश• तादसुरास्तद्द्रद्विषन्तोऽन्योन्यमाश्रिता इति ॥ १८ ॥ नन्वेंवं लङ्कात भूगोलपरिधिचतुथशान्तरस्थितनगरोण प्रमतिर्थवत्वेन लो सत्ययोग्यत्वमेवं लङ्काधःस्थितसिद्धपुरस्यापि पतीसंभवादित्यतः संमें संयंन्ता तत्वियं खे इति पूर्वोक्तस्याभिप्रायमुपजातिकाभ्यां रफुटयति--य इति । ओो जन्तुः । भूगोलपृष्ठे यत्र यस्मिन्भागे तिष्ठति वसति । स जीवः । अनीमः । ¥ पृथ्वीच । तसस्थाँ स्वाभास्थितां मन्यते । अस्यः भूमेः । उपरि५३ भोलाध्यायै = भ९८०न्थमात्मानं स मन्यते । ः समुच्चये । तेन भूगोलपृष्ठेऽभितो लोकानां सस्वासेष स्व सर्वेषां स्वाधो भूस्तदुपरि वयमिति प्रतीतेथूगोलस्य सर्वावयवावच्छेदेनाधस्तं तदभितश्चो श्र्यतामिति पूर्वमनेकधा निर्णीतत्वादधःस्थितानामधःप्रदेशाभावात्पतनाभावः ॥ १९ ॥ ननु लङ्कादेशात्तन्नगराणां तिरश्चीनतया तदधिष्ठितलोकास्तिरधीनाः प्रत्यक्षसिद्धः पतनीया एवेस्यत आह-अध इति । भूमिगलस्य निरपेक्ष सर्वावयवावच्छेदेनाध स्तिर्यग्भागाप्रसिद्धेरित्यर्थः । ते । लङ्कादिदेशस्थाः कुचतुर्थसंस्थाः । भूपरिधिष्ठ- तुर्थशान्तरेण स्थित । मिथः परस्परम् । तिर्यक् तिरहुंनाः । चरा परस्परम् । इवेत्यनेन वस्तुतस्तदभाय आमनन्ति । तथा च यथा लड़कावे शादितरदेशानां तिरश्चीनतया तदधिष्ठितमनुष्यपातशङ्का तथाऽन्यदेशादाडकादेश स्यापि तिरधीनतया दर्शनात्तत्स्थकङ्कपतनमप्यनिवारितमिति सर्वलोकपतनानुपपन्या सपतनमेवोत भाधः । नन्वधःस्थितानमवश्यं पतनपतिरत आह--अधःशिररफा इति । अधोमुखा वदन्ति । नन्वधःशिरस् इत्यनन पतनाभाव इति कुदला तरस्था भूपरिध्यर्धन्तंरण स्थिताः परस्परमघः शिरस्फ वदतस्तव व्याघातपत्सिरतो दृष्टान्तरा तत्पतनं निवारयति-छायामनुष्या इव । मीरतीरे । तडागनदीजलोप कण्ठे । छायामनुष्याः प्रतिबिम्बमनुष्या इव । तथा च भानं तथा भवति अमेव । वस्तृता भूमधोभागाभावेनाधमुर्खत्वमसंभव्यतेि पतनाभाव इति भावः । मनु तथाऽपि तत्स्थलोकाः पतनशइकया व्याकुलः कथं व्यवहरन्तीति भन्दा झाया उपसंहरव्याजेनोत्तरमाह--अनाकुळ इति । तिर्यक्स्था अधःस्थास्ते लोह्वा- स्तत्र तसस्प्रदेशेऽनाकुळा अव्याकुला निःशह् कास्तिष्ठन्ति । चकाराध्य(दश)वहरन्ति । पतनशङ्काया निरस्तवादिति भावः । किमत्र मानमतो दृष्टान्तद्वारा प्रत्यक्ष प्रमा- णमाह---वयमिति । यथा । अत्र । अरमदधिष्ठितभूप्रदेशे । वयमनालास्तिष्ठाम- स्तथेत्यर्थः । तथा वास्मदधिष्ठितप्रदेशस्याप्येकस्मात्प्रदेशातिर्यगघःस्थितत्वावश्यंभावा यथाऽस्माकं पतनशङ्का नास्ति तथा तेषामपि । अन्यथाऽस्मदवस्थानानुपपत्तेरिति भूम्य धिष्ठित्लोकानां विना स्वधिष्ठितप्रदेशमधोभागभावास्वातिर्यगधःस्थानयोभूगोले . स्वाव स्थानासंभवाच्चमस्थने न क्षतिः । नह्यन्याधस्तिर्यग्भागाभ्यां तदितरपतनसंभव इति भूगोलेधारितर्यगूर्यभगाभिमानः कल्पितावधिप्रदेशात वस्तुत इति भावः ॥ २० ॥ इदानीं पानां समुद्राणां च स्थानमाह- भूमेरधं क्षारासिन्धोरुक्स्थं जम्बुद्वीपं प्राहुराचार्रवणैः। अर्थेऽम्यस्मिन् द्वीपषकस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः॥२३॥ भुवनकोशप्रश्नः ।। ५३ लवणजलधिरादौ दुग्धसिन्धुश्च तस्मा दमृतममृतरश्मिः श्रीश्च यस्मादभूव । महितचरणपङ्कः पद्मजन्मादिदेवै र्वसति सकलवासो वासुदेवश्च यत्र ॥ २२ ॥ बुध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्तपः। स्वादूदकान्तर्वडवानलोऽसौ पाताललोकाः पृथिवीपुटानि ॥ २३ ॥ चबरफणामणिगणांशुकृतप्रकाशा एतेषु सासुरगणाः फणिनो वसन्ति । दीयन्ति दुिल्यरमणीरमणीयदेहैः सिद्धाश्च तत्र च लसत्कनकवभासेः ॥ २४ ॥ शाकं ततः शाल्मलमत्र कौशं कौथं च गोमेदकपुष्करे च । द्वयोर्दूयोरन्तरमेकमेकं समुद्रयोर्दीपमुदाह्रान्ति ॥ २५ ॥ मeदी०-अथ कीदृगूद्वीपेत्यादिप्रदोत्तरं सामान्यतो भूगोलविभागभ्य शालिन्याऽऽह-भूमे रिति । क्षारसिन्धोः क्षारसमुद्रतीरद्वदग्भागस्थं भूगोलस्यार्षे जम्बुद्वीपमोच्चार्यवर्या ज्योतिः शास्रप्रवर्तकाचार्यवरिष्ठाः सूर्यादयः प्राहुः । प्रकर्षेण वदन्ति । एतेन क्षारंसमु- द्रवलयमध्ये मण्डलाकारं जम्बुद्वीपं पुराणप्रसिद्धम् । तथाऽत्र गोलार्धात्प्रक्षारसमुद्भ वलयवेष्टितं सूचितम् । अन्यस्मिनद्वितीये । अर्थे भूगोलार्थे । याम्ये जम्बुद्वीपस- तात्क्षारमुद्रतटाक्षिपदिस्थे । द्वीपषट्कस्य । क्षीरादिसमुद्राणां चात्रानुसंधेयो निवेशः । असंकीर्णसमावेशोऽस्तीत्यर्थः । तथा च संपूर्णभूगोले सप्तद्वीपानि लवणादिसमुद्भश्च वर्तन्ते । तदतिरिक्ते भूगोले प्रदेशे नास्तीति सिद्धम् । ननु लवणसमुद्रजम्बुद्वीपसंधिप्रर्देशस्य भूमध्यत्वासिद्धेः प्रागुक्तळङ्कुमध्यत्वानुपपत्तिः । उक्तभूगोलार्धसंधिभूपरिधिवृत्ते तस्या अभावात् । अन्यथा सेतुबन्धानुपपत्तेः । न च । गोले मघ्यस्य यत्र कुत्रापि संभवाऋवणसमुद्रपारस्थितलकायामुक्तसंधौ च भमध्ययोः फेल्पनासत्रावृत्तिरिति बाच्यम् । लङ्कामेवंभूपरिधिचतुर्थाशन्तरस्थ प्रतिपदनापुराणप्रसिदस्य जम्बुद्दषि- मध्यत्वस्यापळापप्रसङ्गात् । न च क्षारसिन्धोरित्यनेन संपूर्ण क्ष।रसमुद्रो जम्बूद्वीपा न्तर्गत इति क्षारसमुद्रदक्षिणतटपरिधौ जम्बुद्वीपारम्भे लङ्कायाः सस्वात्कुमध्यवो- पपति सेतुबन्धोपपानिधेति वाच्यम् । दक्षिणागोलावें क्षारसमुद्रावस्थानानुपपत्तेः । ५४ गोलाध्याये- म० टी०-जम्बुद्वीपातिरिक्त पुराणप्रसिद्धलवणसमुद्रस्य जम्बुद्वीपत्वानौचित्याच्चेति चेत् । न । लवणसमुद्रस्योत्तरदिकूस्थतटे जम्बुद्वीपारम्भे लङ्कायाः सस्मात्कुमध्यत्वोपपत्तेः । न च सेतुबन्धानुषपात्तेः। सगरपुत्रैरश्वान्वेषणे महीं खनद्भिर्जम्बुद्वीपस्याष्टावुपद्वीपाः कल्पिता इति भागवते प्रसिद्धत्वालङ्काया उत्तरभागे खननेन लवणसमुद्रप्रवा[Jस्याऽऽगतत्वा सस्य जम्बुद्वीपान्तर्गतत्वेन प्रसिद्धः सेतुबन्धोपपचेः । अत एवाभितः समुद्रसंबन्धा- इङ्काया उपद्मपत्वं व्यक्तम् । एतेन समन्तन्मेरुमध्याचतुल्यभागेषु तोयधेः । ईपिषु दिक्षु पूर्वादिनगयों देवनिर्मिता इति सूर्यसिद्धान्ताट्टफादिपुरचतुष्कं क्षारो दधिमध्यसंस्थितं ज्ञेयमित्यार्यभट्टोक्तंते संगच्छते । केचिचैतद्वचनादेव ज्यापिण्डमध्ये परिघः क्रमेण लवणार्णवः । मेखलऽवस्थितस्सस्या देवासुरविभागकृत् । योजनानां शतं त्रिंशद्युतं तरस्यापि विस्तुतिः । तन्मध्य तुल्यभागे तु स्वर्गप्राकारतोरणाः । चतस्र एतः पूवद्या नगयों देवनिर्मिताः । यमफोटों च लङ्का च रोमासेद्ध- पुरीं ह्यपीति ब्रह्मसद्धान्तोश्च लवणसमुद्रमध्यषरोधिवृचे लडकादिपुरचतुष्टयमीरीकृत्य तवार्ध भूगोलार्धयोरुसारदक्षिणयोर्जम्बुद्वीपात्सार्धषट्समुद्रसहितद्वीपषट्कयोरवस्थानमिति नक्तानुपपत्तिरित्याहुस्तन्न । समुद्रद्वपत्वानङ्गीकारादन्यथा सर्वत्र तदापत्तेः । दृष्टान्तेन लवणमधस्थानस्य ब्रह्मवचनार्थत्वात् । तन्मध्य इत्यस्यापि खननमासद्वलवणसमुद्रा न्तर्गतत्वोक्तितात्प्रयच्च । थाच भूवृत्तपादे पूर्वस्य यमक[िटिः सु]वश्रुता । भद्र यवर्षे नगरी स्वर्णप्राकारतोरणा । याम्याय भारते वर्षे लङ्का तद्वन्महापुरी । पश्चिमे केतुमालाख्ये रोमका नाम कीर्तता । उदासिद्धपुरी नाम कुरुवर्षे प्री- तैितेति सूर्यसिद्धान्ते । तास तद्वद्ध्वाधत्वनेव तद्वर्षत्वसिद्धरस्मदुक्रयुक्तत्वेऽपि समुद्रव्यवधानेन तदासिन्दैर्वारणायोत्क्लिँवणसमुद्रार्धस्थ जम्बुद्वीपान्तर्गतत्वव्यवस्थापिका। ए(अ)त एव क्षाराब्धेः संपूर्णस्याभावादाचार्यः क्षाराम्बुधीनामित्युक्तमुपेक्ष्य क्षारक्षी- रायम्बुधीनामियुक्तमिति वाच्यम् । खननस्त्रिलवणसमुद्रप्रवाहस्य जम्झुडूपत्वोक्तता- पयत् । अनेकग्रहणूर्वादिग्रहणरय प्रसिद्धेश्च । तदेतद्वृद्धवसिष्ठसिद्धान्तेऽपि व्यक्तम् । भूगेलमध्यवलयाद्यम्ये स्याच्छूवणार्णवः । ततो दुग्धवो दर्भो घृतस्येक्षुरसस्य च । मयस्य - स्वादुनीरस्य ,सतंबं क्रमशोऽब्धयः । यथोचरं तु परिधिऍनस्तेषां क्रमा- द्रवेतु । कवणाडिथळे सौम्ये नगयों देवनिर्मिताः । भूमध्यदय्ये तस्मिन्प्रकारे ध्यक्षसंज्ञके । देवासुरविभागाख्ये चतस्रश्च द्विजोत्तम । शोभितः स्वर्णरमाणे: प्राक् दरतोरणे । वसन्ति तत्र सिद्धाश्च महात्मानो गतव्यथाः । अत्र भूतभुवनकोशप्रभः। .५५ भ०डी०-यवलये प्राच्यां बाणोऽङ्गभास्करैः। ततो जन( मनुज संधैश्च यमकोटिः स्थिता द्विजेति । जम्बुद्वीपभुवोऽर्थं यदुदक्स्थं लवणार्णवात् । अधेऽन्यस्मिन्याम्यभागे द्वीपाः स्युः शकपूर्वक्र इति चोक्तम् । अत एव । क्षाराम्भोधिर्दक्षिणे व्यक्षगानां जम्बु दोषं तस्य सौम्ये महीय इति लचेन स्पष्टमुक्तमित्यलम् ॥ २१ ॥ अथ द्वीपसमुद्राणां विशेषतोऽवस्थानज्ञानार्थं क्रमेण क्षारादिसमुद्रान्विवक्षुः प्रथमं समुद्रद्यं मालिन्याऽऽह--लवणेति । आदौ भूगोले समुद्रवस्थानोपक्रमे प्रथमं लवणसमुद्रः । तस्मातदनन्तरं दुग्धसमुद्रः । चकाररतवन्तराळे देशवस्थानसूचकः । अन्यथा तदैक्यापत्तेः । तत्सद्भावे प्रमाणमाह--अमृतमिति । यस्मात्समुद्रादमृतं देवानां भक्ष्यत्वेन प्रसिद्धम् । अधृतराश्मिश्चन्द्रः । श्रीलक्ष्मीः । बभूव । तथा चकारादेशवतचैःश्रवदिकं च पुराणे । मन्दराचलेन दैवैः क्षीरसमुद्रमथनदनेकपदार्था निष्काशिता इति प्रसिद्ध त्वतःमध्ये चन्द्रस्य प्रत्यक्षस्वेन तट्टपादकत्वेन क्षीरसमुद्रसद्भावोऽनुमानगम्य इति भावः । प्रमाणान्तरेण तत्सद्भावमाह--मतेिति । यत्र यस्मिन्समुद्रे । च परम् । वासुदेवः परब्रह्मस्वरूप वसति तथा च तत्समद्रस्य परमेश्वरघसतिवेन पुराणे । प्रसिद्धत्वारसद्भावे आगम एव प्रमाणम् । पुराणादीनां वेदमूलकत्वादिति भावः । ननु मनुष्यवेन ततनयस्यापि तत्त्वेन तदाश्रयत्वेन समुद्रस्य को वा सदैवय महिमा । येन तत्सद्भवे संशयो न यदिःयतः परमेश्वरत्वं तस्य विशेषणेन । संथापयतिसकलवस इति । सकले स्थावरजङ्गमात्मके जगति वासो वसति- स्थानं यस्य । अयमेव व्यपकवारपरमेश्वर इति भावः । ननु तथाऽपि परमे- दरय तथावेऽयं ;सुदेवपुत्रः परमेश्वर एवेति कथमवगतमित्यत आह--महितेति । पदान्ते:ः पइन्दिभि.क.लज्जन्भवत’(येतिं झा दादयो देवास्तैर्न तथा च प्रचक्षत्ररूप हे•ष्ट्रथमैक दैवैर्भर्हतं पू । च,५शं यस्य स इत्यर्थः iत परमेश्वरध्नेयनिष्ठ अप ६सुदेवंतनथ मनुष्यरूपं सेधन्त देव पुराणघघन च परमेश्वरस्य |आण्याद्रिपरमेश्वरसद्भवे प्रमाणाभाव इति । भावः । न भूतत्वाच्छfi६र्तिभवं दनयधादिकं चjनुपपन्नमिति वाच्यम् । लीलाविग्रहस्य पर तेऽधरेणाऽऽपूतत्वादत एव परिच्छद्रयैव दशधदवस्थानसंभवः । एतेनैव ममैत स्रग्रन्थस्य चैतरपठकस्य कुत।(थता )सूदनान वैयर्यमिति ध्येयम् ॥ २२ ॥ अथवसिष्ठ( शिष्ट )समुद्रग् क्रमेण विशेषान्तरं चान्यदपीन्द्रवज्रयाऽह-दम ति । तस्मादनन्तरम् । व्यवहितदेशेनेते प्रत्येकं संबन्धः । चकारात्षड्रथन्तान गोलाध्याये-- म७८०-समुद्राः। अन्त्य इति पदास्वादूदकसमुद्रानन्तरं समुद्रान्तरं नास्तीति सूचित मे । एवं भूगोले लवणादिसमुद्रघट्कं दक्षिणभागे वलयाकारम् । प्रान्ते स्वादुजलसमुद्रः छत्राकारेणेति सप्त समुद्राः सन्तीत्यर्थः । नन्वेवं मेरुसंमुखभूगोलदक्षिणप्रान्तभागे दंडवानलावस्थानं समुद्रावस्थानेन बाधितामित्यत आह-वादूदकान्तरमिति । असौ प्रागुक्त्यां प्रसिद्ध वडवाग्निः स्वादूदकसमुद्रमध्येऽस्ति । तथः चालिजलयोर्विरोधेऽप्य- निविशेषस्य घडवाख्यस्य जलेऽवस्थानमविरुद्धमत एव घडत्वं जलान्तःस्थितित्वेन नेरिति भावः । नन्वेवं भूपृष्ठे सकलद्वीपादिसंनिवेशारपाताललोकवस्थानानुक्तेस्तयो पलापापतिः । पुराणे भूमेरधः सप्तपातालसद्भावप्रसिद्धः । तन्मते भूगोलादमितः सर्वत्रऽकाश ऊध्वर्वाङ्गणधः प्रदेशसिद्धेरित्यत आह--पाताललोक इति । पृथिव्यन्तो यानि पुटानि मोलकराणि भूगर्भावरणरूपाणि तान्येव रवावान्तरभेदैः सप्त पाताललोकः । अतलवितलनितरागभस्ति[मन्महीतलसुतलपातालात्मा भूपृष्ठादधो भ्वन्तर्गत गोलाकाराः सन्तीति न सदपछाप इति भावः ॥ २३ ॥ ननु पाताललोक इत्ययुक्तमुक्तम् । दन्त:प्रदेशे लोकाधिष्ठानसंधारा→रभा- यात् । नहि विना लोक संचरं प्रदेशस्य लोकस्वं संभवतीत्यतो बसन्ततिलकयाऽऽह-- चधद्विति । एतेषु पातालप्रदेशेषु । फणिनो वासुकीप्रमुखाः सर्पः सासुरगणा असुरा दैत्यदानवास्तेषां समुद्यैः सह वर्तमानाः सर्प दैत्याश्चैयर्थः । अधितिष्ठन्ति । पुरा- णोतरीत्या यथायोग्यमधोधः । अत्राऽऽचयैरेतेषु वसन्तीति पदाभ्यामेतेषु बिल स्वर्गेषु स्वर्गादष्यार्धिकङ्कामभोगैश्वर्यानन्दधैः सुप्तसृभवनोंछनडादिहषु दैत्य धनवकाद्रवेयाः । नित्यप्रमुदितानुरक्तःकलत्रापत्यबर्धसुहृदनुचरा गृहपतय ईश्वरादप्य- प्रतिहतमा कायाविनोदा निवसन्तीति भगवतं प्रमाणं सूचितम् । ६था च प्रता लछका इति पूर्वोक्तं युक्तमिति भावः । ननु सूर्यस्य भूगोलादभितो । भ्रमणादन्त लक्षणाभावारपाताले सूर्यकिरणासंसर्गादन्धकारसमये । तत्स्थलोकानां व्यवहारः पं । संभवक्ष्यलोकभावादयत आह--चञ्चदिति । चन्ते देदीप्यमाना ये फtiाम मर्ण थस्तेषां मणः समूहस्तेषां यैशवः किरणारतैः दृ तः प्रकाश आलोको येषां ते । तथा च व्यवहारानुधपतिनं । तत्र महाहिप्रवरशिरोमणयः सर्वे तमः प्रबाधन्त इति भागवतोक्तेरिति भावः । अथ प्रसङ्गान्मेरुपृष्टस्थितानां सिद्धानां रहः केलिस्थान मिदमेवेत्याह-वृध्यन्तीति । तत्र पातालप्रदेशे । चकारोऽन्ययोगव्यच्छेदएँच- फापरतेन दिने मेरै प्रकाशस्रबंन्येन सर्वेजन संदर्शनाबदा सिद्धानां संभोगेच्छा जायते। भुवनकोशप्रभः । ५७ ०८०–तदा तत्र विहर्तुमशक्ताः पुराणमते राज्यभावात्सदैवेति ध्येयम् । सिद्धाः मेरुपृष्ठस्था योगिनः । चकाराद्देवा दिव्या दिवि स्वर्गे जाता या रमण्यो बाला . मेरोरेव स्वर्गव- प्रतिपादनामेरूस्थनिजकमिन्यस्तासां ये रमणीयदेहा मनोहरसुकुमारमूर्तयस्तैः ! अग ट्य दीव्यन्ति क्रीडन्ति । अत्यप्रकाशलोकान्तरसंचाराभयाच्च । ननु देहस्य रम णयवं कुत इत्यतो देहविशेषणमाह--लसदिति । लसद्देदीप्यमानं च तत्कनकं च सुवर्णं तद्देववभासन्ते शोभन्ते । एतादृशैः सुवर्णकान्तिरङ रित्यर्थः । २४ ॥ ननु यभ्ये दीपघटकस्येत्यादिना प्रथममुद्दिष्टस्य द्वीपषट्कस्यायस्थानमनुयत्वैव प्रथमं समुद्रावस्थनकथनं नोचितमित्यत उपजातियाऽह-->(कामिति । अत्र भूगोलस्य दक्षिणार्धभागे द्वयोर्दयोः समुद्रयोरन्तरालमेकमेकं दोषं पूर्वा- चय वदन्ति । अत्र वीप्सया प्रत्येकं समुद्रयोरन्तरेणैक द्वीपमिति सप्तसमुद्रान्तरतः घडू द्दनि । अन्यथा समुद्रध्यवहितसमुद्रयोरन्तरस्य ईपत्वापचिरिति ध्येयम् । तथा च विन समुद्रावस्थानं वक्तुमवयमतः प्रथमं समुद्रावस्थानमुक्त्वा द्वीपावस्थानमुक्त- मत भावः । तन्नामग्याह--शकमिति । क्षारक्षीरसमुद्रयोरन्तरालभूमिर्वलयाकारा Jदस्त्रं दीपम् । ततस्तदनन्तरं क्षीरदधिसमुद्रयोरन्तरं शतमलस्यम् । ततो दधि- मृत्योरन्तरं कौशम् । घतेक्षुरसयोरन्तरं कर्दम् । चकारः क्रमाथै | इक्षुरसमद्य यौरन्तरं गोमेदुसंज्ञम् । मद्यसुस्वादुजलयोरन्तरं पुष्करद्वीपम् । चकारात्पुराणोक्त- मविरोधेऽपि भूम्याकारादिविशेषान्मतान्तरेण न क्षतिरिति सूचितम् । दधिदुग्धोद- धिमध्ये कुशे दधिरनेकयोस्तथाक्रौञ्चम् । इक्षुरसस्नेहज()योर्मध्ये स्याच्छाल्मन रीपमिति लध्वार्यभट्टोक्तम् । लवणक्षीरदध्याज्यसेक्षुमध्वम्वुसागरैः । सप्तभिः संवृ तैरन्तर्दीपैः घइभिश्च संवृत्तः । शाकशाल्मलसत्कौशक्रौञ्चगोमेदपुष्करैरिति लघुवसिी सत्योपेक्षणीयम् । समुद्रद्वीपमानं तु-वृत्तान्यभि१३ऋभुर्मितानि बडघानिस्थांनतो भ्रामयेसुस्वादाम्बुधितो भवेति शकलान्यूर्धर्षे स्वमीभिर्लवैः । सर्वैरा२२तिभिर्द वैर्जलनिधेर्मानं ततो द्योगीिर्भ ३२द्वीपे पुष्करसंज्ञकं च खयुगैर्भागै४०४ मध्वम्बुधिः । मोमेदं च रसाईंधभि४६ भुञ्जरैस्यादैक्षवाम्भोनिधिः ई सार्धनगै५७धुभिर्युतनिधिः सार्धद्विषट्झांशकं ६२ । साधंशैर्नगतर्कसंमितंलवै . ६७द्दिपञ्चकौशाह्वयं दल बाहुनगै७२५धगिरिभिः’ ७७ स्याच्छार्दूमल स्थावधिः । सञ्यंशेन्दुराजः ७१ ॥ २७ पयोनिभिरतः शाकं च तंर्कीहिभिः ८६ १० ३० पूर्णकै९०ीवणाब्धिसंस्थितिरधोभागे भुवध्धोदयः । वृत्तं पञ्चभिरंशैश्च . बैंडव गोलाध्याय म०८०–मुखतों लिखेत् । तावदस्थानं तु दैत्यानां जलधेरन्तरस्थितमित्यनेन रोमझतं ध्येयम् ॥ २५ इदानीं जबूद्वीपमध्ये गिरिनिवेशवशेन नव खण्डाभ्याह R लङ्कादेशाद्धमगिरिरुदग्धेमकूटऽथ तस्मा तस्माच्चन्यो निषध इति ते सिन्धुपर्यन्तवैद्याः।। एवं सिद्धदुद्गपि पुराच्छृङ्गवच्छुक्लनलि वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिवेशान् ॥ २६ ॥ भारतवर्षमिदं दगस्मोकिंनरवर्षमत हरिवर्षम् । सिद्धपुराच्च तथा कुरु तस्मद्विद्धि हिरण्मयम्यकवये ॥२७ माल्यवधे यमकडिपत्तनाद्रोमकच्च किल गन्धमादनः। नीलशैलनिषधबधी च तवतरलमनयरिलावृतम् ॥ २८ ॥ माल्यवज्जलधिमध्यवर्ति यत्सनु भद्रतुरगं जगुबंध । गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः ॥ २९ ॥ निषधनीलसुगन्धकुसुमाल्यकैरलमिलावृतमावृतमबभौ । अमरकेलिकुलायसमकुलं रुचिरकाञ्चनचित्रमहीतलम् ॥३०॥ अत्र भूगोटस्यार्धमुत्तरं जम्बुद्वीपम् । तस्य क्षाराब्धेश्च संधिर्निरक्षदेशः । तत्र टङ्ग रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं भूरिधचतुथशान्तरं किल कथितम् । तेभ्यः पुरेभ्यो ण् स्यां दिशि मेरुः सेतरा । अतो काया उत्तर हिमवान् नम गिरिः पूर्वापरसिधुपर्यन्तदैव्येऽस्ति । तस्योत्तरे हेमकूटः । सोऽपि समुद्रपर्यन्ते यं:। तथ तदुतरे निषधः। तेषामन्तरे द्रोणदेश वर्षसंशः । तत्राऽऽदौ भस्तवर्षम् । तदुत्तरं किंनरवर्यम् । ततो हरिवर्षमिति । एवं सिद्धपुरा दुसरतः शुङ्गन्वान्नाम गिरिः । ततः श्वेतगरिः । ततो नीलगिरिरिति । सेऽपि सिन्धुपर्यन्तवैद्याः। तेषामन्तरे च वर्षाणि तत्रऽऽद कुर्वषम् ॥ ६• तरे हिरण्मयम् । ततो रम्यकमिति । अथ यसको टेरुत्तरतो मारुथवनाम गिरिः। स तु निषधनी पर्छन्दवैर्यः । तस्य जलधेश्च मध्ये भद्रघं वर्षम् । एवं रोमकादुत्नरतो गन्धमादनः । तस्य जटधेश्च मध्ये केतुम्टम् । एवं निषधनीयः मस्यघढन्धमादनैरावृभिटावृतं नाम नवमखण्डम् सा स्वर्गभूमिः । अतस्तत्र देवकीगृहाणि । सेयं प्रष्ट । २०२८॥२१॥१०॥ भुवनकौशप्रश्नः । ५९ म० टी०-अथ कुलीन्दैत्यवान्तरप्रश्नस्योतरदानार्थं जम्शुद्दपवर्षघिभागं विवक्षुः प्रथर्भ षड् देशावभागरूपवर्षाणि मन्दाकान्तयाऽऽह---लङ्करोति । । अथ द्वीपात्रस्थानकथनानन्तरं लङ्कास्थानादुतरदिग्भागे मर्वभिमुखो हिमगिरे हिमालयपर्वतोऽस्ति । अस्माद्विमालयासरभागे मेर्वभिमुखों हेमकूटोऽन्य द्वितीयः पर्वतः । तस्माद्रेमकूटपर्वतादुत्तरभागे मेर्वभिमुखोऽन्यस्तृतीयो निषध पर्वतः । चकारस्तदन्तरदेशसूचकः । अन्यथा त्रयाणामैक्यापत्तेः । इतिपदस्य समाप्तियोतकत्वादन्यस्तत्सदृशावस्थितिफः पर्वतो देवभमुखो नास्तीति सिद्धम् । नन्वेते पर्वताः किमाकाश इत्यत आह--त इति । त उक्तः पर्वता हिमाल छयहेमकूटनिषधाख्याः सिन्धुपर्यन्तदैव्यः । लवणसमुद्रपर्यन्तम् । लवणसमुन्नोत्सर- तटावधि देणें दीर्घता येषां त इत्यर्थः । एतदुक्तं भवति । भूमिगोलार्थं जत्रु द्वीयं मेरुयमकोटिरोमकगतपरिध्यर्धसूत्रकृतशकलद्वयात्मकम् । तत्र लड्कासंचन्धिशफल एते त्रयः पर्वता लङ्काकेन्द्रकाभीिष्ठभशय्यासाधब्रयांत्पन्झतच्छकलस्थलवणसमुद्रतरतटस्यू- g|ग्रद्वृत्ताधकाः । व्यासार्धभागशनं च-लङ्कादेशादूर्वभागेऽइकरामैः पञ्च . शदश्चैरालिखेवासमुद्रम् । वूलार्ध तज्ज्ञेयमेवं हिमाद्रिस्तटाकान्तरभारतं वर्षसंशम् । भूयश्चैवं साङ्गनाभिः घट्शरैः स्याद्वृत्ताधं तद्धेमकटाद्रिसंशम् । अन्तर्वर्ष चैतयोः किंनराख्यं भूयथैवं सार्धसभ्यैर्लवंश्च । धृत्वार्ध तनैषधारल्याद्रिसंशं चान्तर्धर्ष तद्ध- रेन्मवर्षमिति रोमकोंक्तम् । अथान्यस्मिञ्जम्बुद्वीपस्य शकलपर्वतावस्थांनमाह---एव मिति । सिद्धपुराट्टङ्कार्धस्थत्वेन प्रसिद्धसिद्धपुरादित्यर्थः । उत्तरभागे मेर्वभि- मुखक्रमेण शृङ्गवच्छुक्लनीलाख्यः पर्वत। । अपिशब्दपरस्परं व्यवहिता । एवं सिन्धुषर्यन्तदैश्यः । सिद्धपुरकेन्द्रकाभीष्टव्यासार्धत्रयेत्पन्नतच्छकलस्थलवणसमुद्रोत्तरतट स्पृष्टाग्रद्यवृत्ताकराः । एषां व्यासार्धभगमानं हिमालयादितुल्यम् । एवं सिद्धस्था नक़दप्यमीभिर्भागैः कुर्याद्वृत्तखण्डत्रयं यत् । स्थानानि स्युः शृङ्गवच्छुक्लनीलाख्या नामिति रोमकोक्तम् । अथ पर्वतसंनिवेशस्य प्रयोजनमाह--वर्षाणीति । एषामुक्त- लवणान्धिपर्वतानाम् । अन्तरे द्रोणिदशान्। अन्तरे मध्ये द्वयोरवस्थिता ये द्रोणि- देशा, व्यवधानभूतभूमिप्रदेशाः । अन्तरस्थितप्रदेशस्य व्यवहारप्रयोजकाभिधानज्ञानार्थ द्रोणिदेशा इत्युक्तम् । तान् । बुधः भूगलतत्त्वज्ञ व्यासादयः । इह जम्मु- द्वीपसंबन्धिशकलयोः प्रत्येक वर्षाणि । जगुराहुः । तथा च समुद्रहिमालययोरन्तर भूमिरेकै वर्षम् । हिमलयहेमकूटयोरन्तरं द्वितीयम् । हेमकूटनिषधयोरन्तरं तृतीयमिति ६७ गौललक्ष्ययेि भ०डी०-लकसंबन्धिशकले वर्षत्रयम् । तदितरशकले समुद्रशृङ्गवतोरन्तरभूमिरकम् । हृङ्गवच्छुक्लयोरन्तरं द्वितीयम् । शुक्लनीलयोरन्तरं तृतीयमिति वर्षत्रयम् । एवं घड़ षणि । एतेन नीलनिषधान्तरे शकलद्यान्तर्गतभूमिः पर्वतदैध्र्याकारा मेरुमध्यैकं वर्ष न भवतीति सूचितम् । बुध इत्यनेन पुराणप्रमाणम् । यतो गौलर्धरूपे मेरुमध्ये मेनूरोपणेन समीकृते पुराणसंमतमादर्शाकारं जम्बुद्वीपमुत्पद्यत इति सूचितम् ॥ २६ ॥ अथैतेषां नामानि दधकवृत्तेनाऽऽह-भारतवर्षमिति । इदमस्मादधिष्ठितं प्रत्यक्षसिदं प्रथमम् । हि निश्चयेन पुराणप्रामाण्यादित्यर्थः । भारताख्यं वर्धम् । अस्माद्भारतवर्षादुत्तरभागे यद्दतीयं तात्किंनरर्घर्षम् । अतः किंन- रवर्षादुत्तरभागे तृतीयं तद्धरिवर्षम् । एवं छङ्काधिष्ठितजम्बुद्वीपशकले वर्षत्रयं प्रति- यादितम् । तथैवमेव सिद्धपुरात् । सिद्धपुरसंबन्ध्यभट्टसमुद्रोत्तरतीरादित्यर्थः । चंकाराधिष्ठितजम्बुद्दषशकले प्रथममुद्दिष्टम् । कुरुसंज्ञे वर्षे विद्धि जानीहि त्वम् । तस्मात्कुरुवर्षावुत्तरभगवस्थितत्वेनोके द्वितीयतृतीये क्रमेण हिरण्मयरम्यसंज्ञे चर्षे आनीहि । २७ ॥ ननु पुराणे जघुद्वीपं नववर्धात्मकमुक्तमत्र तु त्वया षड्वर्षात्मकमुक्तमिति निरोधात्कथमत्र पुराणप्रामाण्यामित्थतो रथोद्धतयाऽह--माल्यवानिति । यमकोटिनगरात् । चकारादुत्तरभागे । माल्यवान्पर्वतोऽस्ति । रोगकान् । चः समुच्चये । उत्तरभागे गन्धमादनः पर्वतः । किल इथागमे । आगमप्रमाणेनाङ्गी क्रियत इत्यर्थः । नन्वनयोः पूर्वोक्तपद्धतसंगत्या तथात्वे लाघवात्साहचर्येण लडक सिद्धपुराभ्यां पूर्वरं व प्रत्येकं दर्वतघनऽयं किं नोक्तम् । पृथगुक्तं गरवादत आह मलेति । तौ मल्थवद्धर्मादनपर्वत । नीललमिघधावधी । अत्र मध्यस्थशै लपदस्येभयत्र संबन्धानीटपर्वतनिषधपद्धताबवधी ययोस्तावेतादृशौ । चकाराद्द्वयोः क्रमेण नान्वयः । किंदेकैकय द्वयोरप्यरतेन । सत्पुरायास । कायें भागैरिन्दु तर्कविंपादैशचैलान्तः पर्वताच्ये हि रेखे । प्रकृसंस्थानान्मारुयसंज्ञोऽपरस्या गन्धाख्यः स्यादप्यमीषां विदध्यात् । संवितारो भागयुग्मेनेति रोमकोर्डमकोटिसंलग्नसम्श्रत- टान्मेर्वभिमुखे पादोनैकषष्ट्यंशान्तरे निषधनीलपर्वतयोरन्तरे माल्यवान्पर्वतः । एवं रोमकसंलग्नसमुद्रतटान्मैर्वभिमुखे तद्भागान्तरे निघघनीलप्रदेशान्तरमितो गन्धमादन पर्वत इत्यर्थः । तथा च पूर्वोक्तपर्वताकारस्वभावापृथगुक्तिरिति भावः । ननु पर्वतद्वय- क्त्याऽत्र पुराणप्रामाण्यं कथं सिद्धम् । नहि ताभ्यां षडतिरिक्तवर्धसिद्धिर्येन ततिसभुवनकोशप्रश्नः । म०eद्धिरत आह-अन्तरालमिति । अनयोर्माल्यवद्वन्धमादनयोरन्तरम् । भूम्यैकदेशरूपं मेरुमध्यकमिलावृतसंशं वर्धम् ? तथा च घडतिरिक्तमर्षसिद्ध्या प्रामाण्यं सिद्ध मेवेति भावः ॥ २८ ॥ ननु तथाऽपि नववर्षसिद्ध्या कथमत्र तत्प्रामाण्यमित्यतो रथोद्धतयाऽह-माल्यच विति । माल्यवत्पर्वतलवणसमुदैकदेशयोरन्तः स्थितं तदूखण्डं तच्छकलद्वयसंधिस्थं नी- लनिषधयोरन्तररूपं तुकाराद्वर्षे भद्राश्वसंरम् । बुधाः पौराणिका भूगलतवज्ञाः प्रोचः । गन्धशब्दे नामैकदेशे नमग्रहणाद्भन्धमादनः स चासौ शैलश्च । जल राझीिलँवणसमुद्रस्तयोरन्तरे वर्तमानं यद्भखण्डं शकलद्वयसंधिस्थं लिनषधयोरन्तर रूपम् । ‘इलाकलाविदो भूगोलाश्रितसूक्ष्मयुक्तिज्ञाः । केतुमालसंशं वर्षमूचुः । तथा चात्र पुराणाभिमतनववर्षाणां प्रतिपादनापुराणप्रामाण्यं स्वतः सिद्धमिति भावः ॥ २९ ॥ ननु माल्यवद्भन्धमादनपर्यंतान्तरत्वनवळघृतप्रतिपादनमयुक्तम् तस्थ निधधर्म लपर्वतयोरभ्यन्तरेऽप्यवस्थानादित्यत घृतविलम्बितवृत्तेनेलावृतं विशदयति-निोति । निषधनीले प्रसिद्धौ । सुगन्धो गन्धमादनः । सुमाल्यो माल्यवनैश्चतुर्भिः पर्वतैश्चतुर्दिक्षु, अवृत्समबरणं संजातं यस्येत्येतादृशमिलावृतं वर्षमलमत्यर्थमतिशयेचे त्यर्थः । आबभावशोभत । वर्तमानेऽपि भूतप्रयोग भूतक।लसंबन्धाद्युक्तः । तथा अनिषधयोरेवान्सरणैतदुक्तौ भद्राश्वकेतुमालयोरपीलवृतस्वापत्तिस्तद्वारणार्थं गन्ध मादनमाल्यवतोरप्यन्तरत्वेनेलवृतोक्तिरावश्यकेति लाघवात्तयोरेवान्तरेणेलावृतोक्तिर्युक्त । तदुक्त्यैव सिद्धेरिति स्पष्टम् । चतुःपर्वतान्तररूपमिलावृतं सिद्धमिति भावः । नन्ववरणेनेलावृतस्य का वा शोभेत्यंत आह--अमरेति । अमराणां देवानां ः रहः क्रीडार्थं यानि कुलायानि गृहाणि तैः समाकुलं व्याप्तम् । तथा चनेकरत्नसु वर्णादिरचितगृहप्रभासंघातशोभायमानेलावृतस्य स्वत एव शोभेति भावः । ननु देवैरपि तत्र डागृहाणि कुतः कृतानि कथं चान्यत्र न कृतानीत्यत आह--रुचिरेति । रुचिरं शोभायमानं च तत्काञ्चनं सुवर्णं तेन चित्रितं महीती भूप्रदेशो यस्यैताद् शमिलावृतम् । तथा चान्यस्मिन्वर्षे सुवर्णभूमित्वासंभवादनेकरत्ननिचयरचितगृह- णामनैवाधिक शोभायमानत्वसंभवेनाऽऽवृतत्वेन रहःस्थानत्वाच्चात्रैव गृहाणि कृतानीति भवः ॥ ३० ॥ = इदानीं मेरुसंस्थानमाह- इह हि मेरुगिरिः किल मध्यगः कनकरसमयस्त्रिदशालयः । ६२ गोलाध्याये द्रुहिणजन्मकुपङ्कजकर्णिकेति च पुराणविदोऽमुमवर्णयन् ॥३१॥ विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपार्श्वः तेषु क्रमांसन्ति च केतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः३२॥ जम्बूफलामलग लद्रसतः प्रवृत्ता जम्बूनदी रसयुता मृदभूत् सुवर्णम् । जाम्बूनदं हि ततः सुरासिद्धसंघाः शश्वस्पिषन्यमृतपानपराङ्खस्तम् । वनं तथा चैत्ररथं विचित्रं तेष्वप्सरोनन्दननन्दनं च । धृत्याद्यं यद्धृतिऋत्सुराणां भ्राजिष्णु वैभ्राजमिति प्रसिद्धम् । सरांस्युरेतेष्वरुणं च मानसं महाह्रदं श्वेतजलं यथाक्रमम् । संरःसु रामारमणश्रमालसः सुरा रमन्ते जलकेलिलालसाः३५॥ सदनकाञ्चनमयं शिखरत्रयं च मेरौ मुरारिकपुरारिपुराणि तेषु । तेषामधः शतमखज्वलनान्तकानां रक्षोम्घुषानिलशशीशपुराणि चाष्टौ ॥ ३६ ॥ तस्येव वृतस्य मध्ये कनकरनमयो मेरुगिरिः कर्णिकाकारस्तदेव देवनामा- टपम् । तत्र श्रावुपरि शिखरत्रयम् । तेषु शिखरेषु मुरारेर्बलणः पुरारेश्च पुराणि सन्ति । शिखराणमधः समन्तादिन्द्रादिलोकपालानां पुराणि सन्ति । अथ भेरोर्विष्कम्भशैला इत्याशरपर्वताः। यस्यां दिशि यमकोटिस्तद्दिक्प्रभृतिमन्द्रसु- गन्धविषुळसुषाश्च दिक्षु सन्ति । मन्दरे कदम्बः केतुवृक्षचैत्ररथं वनमरुणोदं सरः । सुगन्धशैलमस्तके केतुवृक्षो जम्पूः। येनेदं जम्बूद्वीपमुच्यते । नन्दनं वनं मानसं सरः। विपुटशैटमस्तके केतुवृक्षो वटो धृतिर्वनं महाहदं सरः। सुपार्श्व मस्तके केतुवृक्षः पिप्पला वैभ्राजं वनं वेतोदं सरः । शेषं सुगमम् ॥३१३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ म०-६०-ननु देवानां स्वर्वासित्वेन भूमौ तदवस्थानाश्रवणात्कथमत्र तेषां गृहाणि संभ वन्तीत्यतो द्रुतविलम्बितवृत्तेनाऽऽह--इहेति । इह ।' इलावृतवर्षे । किल निश्चयेन । हि यस्मात् । मेरुपर्वतो मध्यके- न्द्रस्थितोऽस्त्यतो भूमौ देवानामवस्थानं न विरुद्धमिति भावः । ननु तस्येलावृता वस्थाने किं मानमत आह--कनकरत्नमय इति । तथा चेलावृतमेवैः कनकर नमयत्वेनातिचतुरस्रप्रचितसंयोगानुमानं प्रमाणम् । योग्यं योग्यायेत्युक्तेति भावः । ननु तथाऽपि मेर्ववस्थानात्कथं देवानामवस्थानं सिद्धमत आह—त्रिदशालय इति । तृतीया दशा युवत्वं येषां सदाऽस्तीति न्निदशाः । त्रिदशा विबुधाः सुरा इत्यभिधानाच भुवनकोशंभः । ६३ ०८०–देवास्तेषामलयो ग्रहरूपः । तथा च मेरौ तदवस्थानसिद्धिद्वारेलबूतेऽव्यवस्थानः मिच्छागतीनां तेषां नारक्यमिति भावः । किंच तत्रापि भारतमेव वर्षे कर्मफै- ब्रमन्यान्यषट् वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदि- शन्तीति भागवतोक्त्या तदवस्थानेऽपि स्वर्वासित्वमविरुद्धमिति । ननु देवावस्थाने । बाधकाभावेऽपि कन्त्रिथोग्यायोग्यनुचितसंबन्धदर्शनादिलावृते यैर्ववस्थानसाधकानुमान सिद्धौ तत्र तदवस्थानं निष्प्रमाणमित्यतः पुरणमेवात्र प्रमाणमित्याशयेन स्वोपेक्षा विषयं पुराणोक्तमेर्वर्णनं निबध्नाति -हिंणेति । पुराणविदो व्यासादयः । अमुम् । मेरुपर्वतम् । दुहिणजन्मकुपङ्कजकर्णिका । बृहिणस्य ब्रह्मणो जन्मोत्पत्तिर्यस्मात् । तद्विष्णुनाभिकमलम् । तद्रुपकम् । पृथिवीपझम् । तस्माज्जाता । तत्संबन्धिनी स्यर्थः । या कर्णिका कमलोदरान्तःस्थिता पीतवर्णा केसरावृता प्रसिद्ध । अत्र मेरुपृष्ठे ब्रह्मणोंऽवस्थानचपर्यन्तं वर्णनसिंड्यर्थं दुहिणजन्मेति हठादुपसम् । तथा चोत्पलिकाले यथा विष्णुनाभिकमलस्थो ब्रह्मा तथैव सृष्टिकाले पृथिवीकमलंक र्णिकाधिष्ठितो ब्रह्मति धोतितम् । इत्येवं कर्णिकात्वेन । चकारात्कुरङ्गकुररकुसुम्भवैकइ. तत्रिकूटशिशिरपतगरुच कानिषधासनीवसका पळशङ्खवैडूर्यजाधिहंसर्षभनागकहङ्करनारस् दयो मेरोः कर्णिकथा इव केसरभूत मूलद्रं परितः । प्रकृत्या इति भाग वतोयत्या सकेसरा कर्णिकेत्यर्थः । अंवर्णयम् वर्णयन्ति स्म ॥ ३१ ॥ ननु मेरोः कर्णिकाकारवैनायुश्चत्वच्च मूळप्रदेशे भाराक्रान्ततया भग्नबाप सिरिस्यतस्तदुत्तरं विशेषान्तरं चोषजातियाऽऽह--विष्कम्भेति । खलु निश्चयेन । अस्य मेरोः । विष्कम्भशैला आधारपर्वताः । चतुर्दिक्षु वर्तन्त इति शेषः । के त इत्यत आह-भन्दर इति । पूर्वदिशि भन्दरः सुगन्धशैलः पूर्वोक्तगन्धमादनपर्वतातिरिक्त दक्षिणदिशि पश्चिमे विपुलः , उत्तरस्यां सुपार्श्वः । अथ पर्वतत्वेनाभिमानां परस्परमितरभेदज्ञापकध्वजवृक्षानाह सेष्विति । आधारपर्वतेषु केतुवक्षा ध्वजवृक्षाः मत् । मन्दरायुक्तक्रमात् । कदम्बजम्बूवटपिप्पलाख्याः सन्ति । चकारादास्रादयेऽप्यन्ये सन्तीस्यर्थः । तथा च व्याससिद्धान्ते--विष्कम्भा रचत भैरोयंजनायुतमुच्छूिताः । पूर्वेण मन्दरों नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पाश्र्वे सुपार्श्वश्चोत्तरे स्थितः । कद म्बश्तेषु जम्बूश्च वष्टपिप्पल एस च। एकादशशतायाः पादपा गिरिकेतव इति ॥३२॥ स्यादेतत् । परमिलावृतं स्वर्णभूमेिकं कुत इत्यतस्तदुसरं वसन्ततिलकथाऽऽहं ६४ गोलाध्याये ०८०-जम्बूवृक्षस्य महतो यानि महान्ति फलानि सुपक्वानि तेभ्योऽमलः स्वच्छ यो गलत्प्रच्यवद्रसस्तस्मादेकीभावापन्न जम्बूनदी । प्रवृत्ताऽभूदित्यर्थः । मृत् । इलावृतवर्षभूमिसंबन्धिनी मृत्तिका । रसयुता । नर्दरसयुता । सुवर्णमभूत् । नन्विदं कुतोऽवगतमित्यत आह---जाम्बूनदमिति । । हि यस्मास्फारणात् । तत्सुवर्णम् । । जाम्बूनद्माभिधानग्रन्थे प्रसिद्धम् । तथा च जम्बूनदीसंबन्धि जाम्बूनदमिति व्युत्पच्या जम्बूफलानां महाप्रमाणानां सर्वत्रेतस्ततस्तत्रैवः पतनसंभवात्तज्ञामक संभूतनवस्तदभितः सत्त्वाद्रससंदधीलवतभूमिः स्वर्णमयीति रुचिरकश्चनचित्रमहीतलमिति प्रागुक्तं युक्तमत एवास्य वृक्षस्येतरेभ्योऽतिशयितत्वादेतन्नामकमेतद्वीपमिति भावः । अत एव देवास्तद्रसपानं कुर्वन्तीत्याह--अत इति । तद्रससंयोगान्मृत्तिकापरिणामस्य स्वर्णस्तेन ज्ञानादित्यर्थः । सुरसिद्धसंघः। शश्वन्नित्यम् । तं जम्बूफळामलरसं पिबन्ति । ननु तेषाममृतमेवोत्तमं षट्य[ पथ्य मिति कथमेनं पिबन्तीत्यत आह-- अमृतपानपराङ्मुखा इति । एतद्रसपानेनास्माकं शरीरं सुवर्णमेव भवतीति मत्वा संजातप्रतीतिका अमृतादप्यधिकमेनमास्वादेन गणयन्तोऽमृतपाने विगतस्पृहा भ9न्ती त्यर्थः । तथा च व्याससिद्धान्ते--जम्बूद्वीपस्य सा जम्बूनामहेतुर्महामुने। । महागज प्रमाणानि जम्ब्वास्तस्याः फलानि वै । । पतन्ति भूभृतः षष्ठे शीर्यमणानि सर्वशः । रसेन तेषां प्रख्याता तत्र जम्बूनदीति वै “ सरित्प्रवर्तते सऽपि पीयते इत्र वसिभिः । न वेद न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानस्वस्थम- नसां भूतानां तत्र जायते । तीरमृतद्रसं प्राप्य सुखवयंविशे(शो)षिता । जाम्बूनये भवति सुवर्ण सिद्धभूषणमिति ॥ ३३ ॥ अथ वृक्षाणां वनान्तर्गतत्वेन वनान्युपजातिकयाऽऽह--घभामिति । तेष्वथारपर्वतषु ’ इति पुराणोघत्या प्रसिद्धं सर्वावगतं वमम् । उद्यानम् । हैथ । उलवृक्षाश्रयीभूतम् । क्रमेणास्ति । तत्र मन्दरपर्वते चैत्ररथं नामाऽक्षयं . करकम् । दक्षिणभागस्थगन्धमादनाख्याधारपर्वते । असरानन्दननन्दनम् । अप्सरस देघङ्गनानां रहः ीडाविहारावलोकनादिना नन्दयतीत्यप्सरोनन्दनं तच्च तसंभ्दने च । तदाख्यमुद्यानमित्यर्थः । चकारादन्यान्यपि विविधानि चनानि सन्तीत्यर्थः । विपुलपर्वत श्रुतिसंम् वनम् । ननु देवोयानानि भवन्ति चत्वारि । नन्दनं चैत्र रथं वैभ्राजकं सर्वतोभद्रामितीति भगवतोक्त्यैतदधिष्ठितं घनं सर्वतोभद्रमिति कथं धृतिसंज्ञकमुक्तमत आह--यदिति । यदि नन्दनं सर्वतोभद्राख्यं सुराणां धृति- करम् । तथा च दैत्यकृतपद्भवत्रस्तानां पलायनपराणां देवानामेतद्भने स्र्वरो भुवनकप्रश्नः । ३५ भ०डी०-भद्रं कल्याणं यत्रेति व्युत्पत्याऽवगतसन्नाम्ना धृतिर्भवति । तया तत्रावस्थानं भघयतो मया धृतिसंज्ञमुक्तमिति भावः । सुपाश्र्वे वैभ्राजसंज्ञम् । भ्राजिष्णु । अनेकमयूर हेसशुकसारिकापरभृतादिपत्रिविरचितनानाकूजितादिभिः शोभायमानम् । चैत्ररथं नन्द- नकं धृतिंवैभ्राजवनानि च क्रमश इत्युक्तेश्च ॥ ३४ ॥ ननु वनानि सरोवरं सरोवराणि वंशस्थेनऽऽह-सरसति विना न भान्तयितः -। अथानन्तरमेतेषु वनेषु सरांसि सरोवराणि यथाक्रममुक्तक्रमेणारुणादीनि सन्ती त्यर्थः । चकारादन्यान्यपि वर्तन्त इत्यर्थः । तत्सद्भावें पुराणं प्रमाणमिति देव- जलक्रीडास्थानत्वेनाऽऽह---सरःस्विति । उक्तसरोवरेषु देव रमन्ते ! जलक्रीडां कुर्वन् न्तीत्यर्थः । कुतो जलक्रीडां कुर्वन्तीत्यत आह--जलकेलिलालसा इति । परस्प जलकणसिञ्चनजलमज्जनादिनानाविधजल क्रीडासु कृतान्तःकरणास्तविच्छ|यन्त इत्यर्थः। इच्छाऽपि कुत इत्यत आह--रामरमणश्रमालसा इति । रामाः स्वाङ्गनास्ताभिः सह रमणं क्रीडनं सुरतादिकं तेन संजातो यः अमस्तेनालसा व्यापारान्तराक्षमा इत्यर्थः । तदपनोदस्तु जलक्रीडयेति तदिच्छा जायते । तथा च येष्वमरपरि- वदाः सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्तीति भागवतमत्र प्रमाणमिति भावः ॥ ३५ ॥ अथ प्रसङ्गभद्दसन्ति मेरो सुरसिद्धसंघा इति पूर्वोक्तं साधारणं विशेषतोऽवग- मार्थ वसन्ततिलका विशदयति--सद्रत्नेति । सद्रत्नकञ्चनमयं समीचीनरश्नकाञ्चनाभ्यां घटितं तन्मयं शिखरप्रथमस्ति । चका- रादन्यान्यपि शिखराणि सन्त्यत एवायं रत्नसानुरभिधीयते । । तेषु शिखरेषु मुरा रिपुरारिपुराणि । एकस्मिन् शिखरं सुरारेविषंणोः पुरं वैकुण्ठाख्यमस्ति । द्वितीयाशि खरे कस्य भ्रह्मणः पुरं शातकुम्भाख्यम् । तृतीयशिखरे शिवलोकाख्यम् । तेषा- मुक्तपुराणामधोभागे मेरावष्टदिशास्वभितोऽष्टसंख्यानि पुराणि सन्ति । केषामतो नामा- न्याह--शतमसे ति । पूर्वभाग इन्द्रस्यामरावतीपुरम् । आग्नेयभगे वहूनेस्तेजोव- त्याख्या । यमस्य संयमिनी । नैऋत्यभागे राक्षसस्य कृष्णाङ्गनाः । दक्षिणभागे पश्चिमभागे वरुणस्य श्रद्धवती । वायव्यभागे वायोर्गन्धवती । उत्तरभागे महदया शशिमः सोमस्य कुबेरस्येत्यर्थः । वेदे समपदेन तदभिधानप्रसिद्ध । ईशानभाग ईशस्य महेश्वरावान्तरभेदस्य यशोवती पुरी । दिक्पालानामष्टानां तदधोभागे स्वस्वदिशि पुराणि सन्तीति तत्पर्यार्थः । स्थकशन्मध्यभगे सिद्धानां स्थितिरि; त्यर्थः ॥ ३६ ॥ ६६ गोलाध्याय तत्रान्यं विशेषमाह विष्णुपदी विष्णुपदात् पतिता भेरौ चतुर्धाऽस्मात् । विष्कम्भाचलमस्तकशस्तसरःसंगताऽऽगता ॥ ३७ वियता ॥ सीताया भद्राश्वं सालकनन्दा च भारतं वर्षम् । चक्षुश्च केतुमालं भद्राख्या चोतरान् कुरून् याता ॥ ३८ ॥ या कर्णिताभिलषिता दृष्टा स्पृष्ठाऽवगाहिता पीत । उक्ता स्मृता स्तुता वा पुनाति बहुधाऽपि पापिनः पुरुषान्।३९ यां चलिते दलिताखिलबन्धो गच्छति वल्गति तस्मितृसंघः । प्राप्ततटे विजितान्तक दूतो याति नरे निरयात् सुरलोकम् ॥ ४० ॥ गङ्गनं यामीत्युपक्रमं कुर्वयपि नेरे तस्य पितृणां नरकस्थानां यमपशुबन्धाः घटयन्ति । अथ गच्छति मार्गलने त पितरो वल्गन्ति । अस्मकुटजो गङ्ग गच्छति । अतोऽस्माकं दुष्कृतकर्मविच्छेदादूर्वगतिर्भविष्यतीति हर्षेणोपसन्ति अथ प्राप्ततटे गङ्गासनस्थिते स्वंकुटजे गङ्गायटेन मुष्टिघतादिभिरन्त कहा: जिवा देवकं यान्ति । एवंविधया गङ्गनया मन्दाकिन्याः किमन्थद्र्यः इत्यर्थः । शेषं स्पष्टम् ॥३७३८॥३९।४०॥ म७८०-अथ प्रसङ्गाद्भगवच्चरणारविन्दस्मरणोपस्थितायास्तन्मकरन्दप्रबलैरूपंमधूभ्यः पुरा। ण्प्रसिद्धत्रिलकागमनं स्वजन्मपाण्डित्यवाग्विलासकृतार्थता संपादनार्थं ग्रन्थसमाप्तिप्रचयप्रति धन्धकीभूतविघ्ननिवारकमङ्गलाचरणार्थं च विवधूः प्रथममाधारपर्वतेषु गङ्गामनः प्रीत्याऽऽह--विष्णुपीति । द्विष्णुपदी विष्णोश्चतुर्भूर्जस्थ वैकुण्ठाधिवासिनः पदं चरणारविन्दं तस्येयं तत्संबन्धिनी गङ्गा । विष्णुपदात् । विष्णोः पीताम्बरस्य पदानुवैकुण्ठस्थानान्मेरो उपरितनभागे मण्डल करे मध्ये प्रवाहरूपेण पतिता । अस्मान्मेरोः सकाशात् । चतुर्धा । आत्मानं प्रवाहरूपेण चतुभेदात्मकं संपाद्य समस्थलेषु जलप्रवाहस्याने- कत्वसंभवात् । विद्युत-आकाशमणाऽऽगता सती । आधारपर्वतोपरिभागस्थितस मीचीनम,गुक्त रुणादिसरोवरेषु संगत संलग्न। यतु विष्णुपंदमाकाशं तत्रस्था वियद्द्भवा। मन्दाकिनी । विणुषादकाशदिति तन्न । पूर्वापरग्रन्थगत्यंनुपपत्तेः । विना कारणं ‘परमेश्वरसंबन्ध्यर्थापलापकर्तुः सर्वजनतिरस्कारसंभवाश्च ॥ ३७ ॥ अथेयं जम्बुद्वीपपविघातोसंपादनर्थमिव जम्बुद्वीपेऽभित आगतेति गत्याऽऽह-ओलति । सा पुराणाद्युदितमहिमा ।ङ्गा । मेरुपूर्वभागस्थप्रवाहरूपेणानुगसरोघरभिनंदन भुवनकोशप्रभैः। ६७ ४४०-सीताख्या । मेरोः पूर्वभागस्थमिलावृतप्रदेशे पवित्रीकृत्य भद्राश्ववर्षे प्रति याता , । तमार्गेण पर्वतादिभेदनं संपाथः ळवणसमुदं गतेत्यर्थः । मेरोर्दक्षिणभागातप्रवाहाम- झगङ्गा मानससरोघरसंगततयाऽलकनन्दा । भारतं वर्षमस्मदधिष्ठितभारतवर्षमार्गेण समुद्रे मिलिता । चकाराद्दक्षिणभागस्थेलावृतप्रदेशहरिवर्षकिंनरवर्षाणि संप्लाव्येत्यर्थः । पश्चिमभागतप्रवाहमकगङ्गा महाहदसंलग्न –चक्षुराख्या केतुमालम् । चकारात्पलि- भभागस्थूलावृतप्रदेशमित्यर्थः । तन्मार्गेण समुदं गता । उत्तरप्रवाहाश्मकगट्रैकदेश- रूपा श्वेतजलसंयुता भद्राख्या। मेरोः सकाशादुत्तरंस्थितान्न कुरून् देशान् । चका रात्समुदं गतेत्यर्थः । कुरूनिति बहुवचनेन मैत्तरभागस्थेलाडुतरम्यहिरण्मयकुरुवर्षः अदेशमार्गेणेत्यर्थः ॥ ३८ ॥ अथ सेत्यनेन सूचितं महिमामं गत्याऽऽह--येति । या गङ्गा विष्णुपादारविन्दमकरन्दरूपा । आकाणिंत श्रुता । अभिलाषिता । इच्छाविषयीकृता । याकारण प्रत्येकं समन्वयः । दृष्टा स्वदृग्भ्यां सादरमवलो- किता । स्पृष्ट। शरीरेकदेशेन संस्पर्शविषयीकृता । अवगाहिता निखिलशरीरावयवैर्गद्भव जलस्याऽऽलोडनं तद्विषयीकृत । पीता जळपानेन रसनाविषयीकृता । उर गर्तेति ताल्वोष्ठपुटाभ्यामुवारिता । स्मृता ध्यानविषयीकृता । स्तुता नानावि- धतत्स्वरूपवर्णनविषयीकृत । बहुधा । अनेकशः । पापिनो महापातकोपपातका याश्रितान् पुरुषान् . मनुष्यान् । अपिशब्दात्प्रायश्चित्तानधिकारिपापिमनुष्यानि- त्यर्थः । पुनाति बहुप्रकारेण पापनिरासदाराऽतिशुद्धान् करोति । पवित्रतासंपा- दनोत्तरं परमेश्वरसायुज्यं स्वतः सिद्धम् । सुकृतिनां तु किमाश्चर्यम् । अत्राऽऽक- नायुक्तक्रमेणोत्ररत्र पूर्वोक्तस्योपजीव्यत्वम् । यथा श्रवणानन्तरं तदभिलाषस्तदः नन्तरं दर्शनेच्छेत्यादीति सूचितम् । अथ श्लेषेण हृङ्गारार्थः । या कान्ता मुख चन्द्राधकृतपूर्णशरद्चन्द्रोक्तमविषयीकृता । बहुधFऽत्यन्तम् । पापिनः कामाभिल- मनमुरागिणः पुरुषान् । पुनाति तद्विरहानलजनितदुःखापनोदनद्रा सुसय- तीत्यर्थः ३९ ॥ अथायुत्कटमहिमान्तरं दोधकत्वेनाऽऽह--यामिति । नरे मनुष्ये । याम् । गङ्गां प्रति चलिते यामीत्युपक्रमं कुर्वति सति । तत्पितृसंधः । तस्योपक्रमयुक्तमनुष्यस्य । पितरः स्वपितृपितामहप्रपितामहादयों माता मझदयः शृशुरादय इत्येषां संग्रहार्थं संघोपादानम् । दलित खेळवन्धो दलिताः कृण्डिता अखिलबन्धा यस्यासौ ! तत्पितृणां यमदूतनिबद्धपाशात्रुट्यन्ति । अनेनोपक्रमभजे ६४ गलाध्यायं-- म०८०-कृते पुनस्तन्निबन्धनं भवतीति पापं सूचितम् । गच्छति मार्गसंलले सति । वल्गति तत्पितृसंघोऽस्मकुलजे गङ्गं गच्छतीत्यस्माकमितो दुष्कृतकर्मविच्छेदात्सुर । लोकवसोऽवलम्बन भवतीति मत्वाऽऽनन्दति । एतेन मार्गात्परावर्तने पुनरतेषां तद्दुःखं भवतीत्यधिकं पापं सूचितम् । प्राप्ततटे । प्रातं गङ्गातीरं येनैतादृशे कुलजे विजितः पराभविता गङ्गबलेन मुष्टिघातादिभिरन्तकदूता यमकिंकरा येनैतादृशः पितृगणः सन्निरयान्नरक लोकासुरस्कं प्रति गच्छति । मज्जनादौ यत्फलं तद् निर्वचनीयमित्यपि सूचितम् ॥ ४० ॥ इदानीं भारतस्यापि मध्ये नव खण्डानि सप्त कुलाचलांश्चाऽऽह ऐन्द्रं कशेरुशकलं किल ताम्रपर्ण : मन्यद्भास्तमदतश्च कुंकुमारिकाख्यम् । नागं च सम्यामंदी वारुणमन्यखण्डं गान्धर्वसंज्ञमिति भारतवर्षमध्ये ॥ ४१ ॥ वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्यजजन निवसन्ति सर्वे । माहेन्द्रशुक्लेमलयज्ञकपारयात्रः सहायः सबन्ध्य इह सप्त कुलाचलाख्याः ॥४२॥ स्पष्टम ॥ ४१ ॥ ४२ ॥ भ०डी०-अथ भारतवर्षस्य नव खण्डानि वसन्ततिलकयाऽऽह-ऐन्द्रमिति । इह । अस्मदधिष्ठिते भारतवर्षमध्ये । लवणसमुद्रोत्तरतटहिमाद्भोरन्तरालप्रदेशे । किळ । निश्चयेन । इत्युक्तक्रमेण यमकोट्याभिमुखहिम-युग्रात्पूर्वप्रदेशाद्ररोमका भिमुखहिमाष्यग्रपश्चिमभागपर्यन्तं दक्षिणोत्तराणि तिर्यगूपाणि खण्डानि । तत्र प्रथ ममैन्द्रं खण्डम् । द्वितीयं कशेरुखण्डम् । अन्यतृतीयं ताम्रपर्ण खण्डम् । अतोऽनन्तरम् । चतुर्थं गभस्तिमत्खण्डम् । चकारादेतदनन्तरं कुमारिकाखण्डं पञ्चमम् ।. चकारादर मात्परं षष्ठं नगखण्डम् । अनन्तरं सौम्यं खण्डं सप्तमम् । अनन्तरमष्टमं वरुणं । अन्त्यरू एउंडे नवमरूण्डं गन्धर्वाख्यम् । खण्डम् अनेन दशमं नास्तीति सूचितम् । तथा च व्याससिद्धान्ते--भारतस्यास्य वर्षस्य नव भेदान्निशमय । इन्द्रद्वीपः कशेरुञ्च ताम्रपणं गभस्तिमान् । नागद्वीपस्तथा सौम्यो गन्धर्वस्वथ । अयं तु नवमस्तेषां द्वीपः सागरसंवृत इति । वारुणः भुवनकोशप्रश्नः । ६९ म०डी०-न चास्मिन्वचने गन्धर्ववारुणव्यस्यासदर्शनात्कथमाचार्योक्तक्रमः :संगत इति वाच्यम् । ऐन्द्र कलेरुसंज्ञे च ताम्रपर्णी गभस्तिमत् । कुमारिकाख्यं नागं च सौम्यं वरुणसंज्ञकम् । । गन्धर्वमिति खण्डानि नव ज्ञेयानि भारत इति वृद्धवसिष्ठोक्ते । अत्र लङ्कादेशात्पूर्वापश्योः समुद्रप्रवाहयोर्दक्षिणोत्तररूपत्वात्कुमारिकाखण्डं पूर्वादिदिक्षु- समुद्रस्पृष्टमतो द्वीपिम् । अन्येषामपि दक्षिणभागे समुद्रस्पर्शादूद्वीपवम् । वरुणस्य पश्चिभेशत्वाद्वरुणमन्त उक्तम् । अस्मिन्वर्षे भारताख्ये हिमाद्रिक्षाराम्भोध्योः संयुतेः सार्धविश्वे १३ । भाग देयाः .सांगरे' तत्र चिहुं भूयः , शैले कम्३ि१भागः प्रदेयाः । मध्ये रेखाचिह्नमस्मिन्विदध्यास्माकूपास्तः खण्डके द्वे तथैव । भूयो लङ्गगामिसूत्रेऽङ्कपक्षी२९थलं कृत्वा साइग्निसप्ताब्धेिभिश्च ४७ । शैले तस्मा दंखिळाचिह्नमेवं पश्चात्कार्यं : संयुतिभ्यां तंतश्च । :चिले” कार्यं भूपभा१६गैश्च शैले ताभ्यां सूत्रेणैव खण्डे विभाज्ये । एवं खण्डान्यब्धिसंख्यानि भूयश्चिहने कार्यं प्रग्यतस्तद्वैिमाद्रौ । भगैरॐ: १२ सार्धषड्व२६ह्रसंख्यैरेवं पश्चात्रैखिकाभ्यां पृथग्द्वे । सूत्रे धार्थं मध्यमे खण्डकानि त्रीण्येवं स्युश्चाङ्कंसंख्यानि तत्र । तेषां नामान्यङ्कयेदंन्त्रपूर्वाण्येवैः ःसभ्य्यकृत्तिकादीनि भानि । मेध्ये कुमारीशफलं तथै द्रयमैन्द्राख्यमग्नेर्दिशि तघ्रिपर्णम् । गभस्तिर्पयोमगतं ¢ च धैरुणं रक्षःसुगान्धर्वदलं प्रतीच्यामं । वयव्यदिड़नारदलं “ हि सौम्यसौम्यं तथैशशे विंलिखेत्कशेरुमिति रोम कोक्तं च शुभाशुभफलदंशार्थे न तु वस्तुभूतविचक्रमवस्थितंकमिति ध्येयम् । दर्शनार्थं न्यासश्च ॥ ४१ ॥ अथ लोकंवसतिं नवखण्ढकारककुलपर्वतांश्च वसन्ततिलकयाऽऽह--वर्णाति । इह भरतवर्ष यत्पञ्चमं मध्यमभूतं कुमारिकाखण्डं तस्मिन् । एवकारोऽन्य- योगध्यवच्छेदार्थः । वर्णानां बाह्मणक्षत्रियविट्शूद्राणां व्यवस्थितिः स्थितिः । शेषेषु । अंवरितखण्डेषं । अन्यजजनाश्चण्डलदयः सर्वे वर्णव्यवस्थितिव्यतिरिक्ता निवसान्ति । चकारात्कुमारिकाखण्डे केचन यवनादयः सन्ति । इंह भारतवर्षे सप्त कुलाचलाः सन्ति । महेन्द्रादयः पञ्च । तत्र कक्षकं एकः पर्वतः पारियात्रश्चैकः । षष्ठः सह्यः पर्वतः।.विन्ध्यप वैतने सप्तमेन सह चेर्तमान इति । महेन्द्री मलयः सह्यः शुक्तिमान् कक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तात्र:कुलपर्वता इति व्यासासिद्धान्तोक्ते । माहेन्द्रशुक्तिमलया कक्षकः पारियात्रकः । सद्यांचलो विन्ध्य गिरिरिहं सप्त कुलाचल इति वृद्धवसिष्ठसिद्धान्तोक्तेश्च । विन्ध्यकुमरिकाखण्डेनैव खण्ढकारक रेखाकाराः समुद्रप्रवहद्वयं नेति ध्येयम् । गोलाध्याये अदी०-अत्र नदीनादिकं पर्वतन्तरं तथेतरवर्षेषु लोकव्यस्थादिकं तथेतरद्वीपषश्चकविषय व्यवस्थादिकं च विस्तरभीत्या प्रकृतानुपयुक्तत्वेनाऽऽचार्थेनोक्तं तपुराणादिष्ववग- न्तव्यम् ॥ ४२ ॥ इदानीं लोकव्यवस्थामाह- भूलकायां क्षण व्यक्षदशा तस्मात्सौम्योऽयं भुवः स्वश्च मेरुः । लभ्यः पुण्यैः खे महः स्याज्जनोर्ड- तोऽनल्पानल्पैः स्वैस्तपः सत्यमन्यः ।। ४३ ॥ संष्टम् । यदिदमुक्तं तत्सर्वं पुराणाश्रितम् ॥ ४३ ॥ इदानीं दिग्व्यवस्थितिमाह- सङ्कपुरेऽकस्य योदयः स्यात्तदा दिनर्थे यमकोटिपुर्याम् । अधस्ता सिद्धपुरेऽस्तकालः स्यद्रोमके राधिब्लं तवैव ॥ ४४ ॥ यत्रोदितोऽर्कः किल तत्र पूर्वा तत्रापरा यत्र गतः प्रतिष्ठाम्। तन्मत्स्यतोऽन्ये च ततोऽखिलान्नामुदक्रस्थितो मेरुरिति प्रसिद्धस् ॥४५॥ ४ ॥ ४४ ॥ ४५ ॥ म०बी०-अथ सप्तलोककथनच्छलेनोपसंहारं शालिन्याऽऽह-भूशिति। व्यश्नदेशकनिरक्षदेशात् । लवणसमुद्रोत्तरतटमारभ्य दक्षिरे । भूगोधे भूछकः । तस्मात् । निरक्षदेशाटवणसमुद्रोत्तरतटमारभ्य । सौम्यः । उत्तरभूगो लार्धसः । अयं जम्बूद्वीपात्मक भूलोको भुवर्लोकः । मेरुः स्वर्लोकः । चकार आकलस्थपुराणप्रसिद्धस्वरुकनिरासार्थकः । पुराणेऽपि मेरौ देवस्थानत्वोक्तेस्तदतिरि तकल्पने मानाभावात् । भूर्लोको दक्षिणे व्यत्पुटके जलसंज्ञके । जम्बुद्वीपे भुवह्नौ निरक्षादुत्तरे स्थितः । स्वलोंको मेरुरेव स्यादिति लघुवसिष्ठासिद्धान्तोक्तेश्च । अवशिष्टलोकानाह-खे इति । खे । आकाशे । नक्षत्रगोलादूर्वे महलेंको गोळा कारः । अतो महलोंकादुपरि जनोलोकस्तदुपरि तपोलोकस्तदुपरि सत्यं सत्य लोकः । सत्यमित्यनेन तदुपरि लोकाभावः सूचितः । एतेषां यथोंतरमुत्कर्षमाह-लक्ष इति । स्वैः स्वकृतैः पुण्यैर्धर्मः । अनल्पानल्पैः । अधिकाधिकैर्हयैःभ्यः ) प्राप्यो मनुष्यैः । अधिकाधिकैरुत्तरोत्तरळकप्राप्तिर्मनुष्याणां स्यादित्यर्थः । एवं सप्त पॉतळलोकः । भूर्लोकादयः समैत इति चतुर्दशभुवनान्युक्तनीत्युपसंहृतामिति भावः ।४३॥ ननु छइकाकुभध्ये यमकोटिरस्या इत्याद्युक्तेन लइकातो मेरोफ़्त्तरत्वाडझवेश भुवनकोशप्रश्नः ॥ म०८९-शाद्विमगिरिरुदगित्यादिना मेमिमुखत्वेन गिरिव्रयसंनिवेशाद्भर्तमिदं क्रुदगस्माद्भि त्यादिना हा भारतादिवर्षत्रयसंनिवेशो मेर्वभिमुखं सम्यगुक्तः । परंवेवं असिचाटुदापि पुराच्छृङ्गवच्छुचलनीला इत्यनेन वर्षत्रयसंनिवेशस्य मेर्वभिमुखस्यासिद्धिः । लङ्कातः सिदऍरस्याधःस्थत्वेन तत्स्थलोकानां लङ्कादेशस्थलोकाभिमुखस्वेन सव्यापसव्ययो- स्तद्वैपरीत्येन संभवसिद्धपुरदक्षिणोत्तरयोः क्रमेण मेरुवडघास्थानयोः संभवात् । पूर्वादिदिशां सव्यानुक्रमेण सद्भावनिश्चयात् । एवमिलावृतस्य मेरुमध्यत्वेन प्रसि- द्वस्यापलापपत्तिः । एवमेव लङ्कात्मकनिरक्षदेशदृक्तर्भवलकादेः सिद्धपुराघ्थ- स्तस्वापतिः । तस्यापि निरक्षदेशत्वात् । नहि भूभुवर्लकयोर्वैविध्यं पुराणप्रसिदम् । न च सिद्धपुरे पूर्वापरयोर्यत्यासादुक्तमर्थं न क्षतिरिति वाच्यम् । प्रत्यक्षसूर्योद- यास्तयोः सर्वत्रैययादन्यथा पूर्वापयत्यासे दक्षिणोत्तरयोरपि व्यत्यासापस्योभयथोक्ता थनुपपत्तिरित्यत उपजातिकयाऽऽह--लङ्गति । लङ्कादेशावच्छिन्नभूगमें सूर्यस्योपलक्षणग्रहनक्षत्रदैर्येस्मिन्काल ध्वयों भवति तस्मिन्काले । एवकारोऽन्यकालयोगव्यवच्छेदार्थः प्रत्येकमन्वेति । यसको टिदेशवच्छिन्नभूगर्भ मध्याह्नम् । तस्मिन्नेव काले । अधो लङ्काया ऊध्र्वकं पनथा तदधोभागस्थित सिद्धपुरावच्छेिदभूगर्भऽरतकालः । कालपदोपादानादेक एव कालस्तत्तप्रदेशावच्छेदेनोपाधिभेदात्काचिदुदयमध्याह्नादिसंज्ञां लभत इति “फुटसु- म् ि। तस्मिन्नेव काले । रोमकदेशावचिंछन्नभूगर्भऽर्धरात्रं भवति लङ्कीना- मुपलक्षणत्वेन स्पष्टपरिधिसूत्रस्थदेशनां चतुर्थशान्तरितानां मध्ये यद्भवच्छेदेनोद- यास्तमभागपरस्थितचतुर्थाशान्तरितदेशावच्छिन्नभूगर्भयोर्मध्याह्नरात्रे । तदधीदेशवं- चिनभूगर्भsiत इत्युक्तमिति ध्येयम् । अत्र युक्तिस्तु ध्रुवद्वयद्वभचक्रस्य प्रवा- हवधुना भूगोलावभितो भ्रमणे खाधिष्ठितभूगोलाईय भूगर्भनगरदृश्यत्वेन दृश्याद्री इयार्धगोलसंधौ भूपरिधिवृक्षस्य भूगोलक्षितिजत्वाङ्गीकारात्तत्र प्रतिप्रदेशं क्षितिजभेव इति प्रागुक्त्या तत्समसूत्रस्थितस्वरघाकाशप्रवेशस्थितभ्रमश्रहादिविम्बद्र्शनारम्भसमाप्तिका लावुदयास्तयेवं तक्षितिजवृत्तम् । तदपूर्वापरदेशयोश्चतुर्थाशान्तरितयोर्ललमिति तस्थान सभ्समसूत्रस्थं बिम्बं याम्योत्तरवृकदेशस्थं भवतीति यथायथं मध्याह्नं मध्यरात्रे चेत्यादि सुगमम् । एतेनैवोक्तदेशपृष्ठ क्षितिजाम भूव्यासार्थयजनैरुच्तित्वेनोक्तार्था निर्वाहः प्रेत्यक्षसिद्धः । एतेनैतीत्यन्यथानुपपस्या भूगलकारत्वेनाधगतेत्याचार्येणैवो गोलाकारस्वे युक्तिरुक्ते ति पशरतम् । भुवो गोलाकारर्वसिद्धौ तदुक्तरीत्यवगमस्ती- यवगमेन च भुवो गोलाकारत्ववगम इति परस्पराश्रयात् । न घोक्तध्यवहारस्य ७२ गोलध्याये म०८०–प्रत्यक्षसिद्धत्वेन तद्दिङ्कभूगोलानुमानेऽन्योन्याश्रयाप्रसङ्ग इति वाच्यम् । तत्तत्प्रदै शतत्तद्यवहारस्य युगपन्मनुध्यद्गोचरासंभवस्यासिद्धेः कथमसिद्धहेतुना सदनुमनसं भवः । तथा च सिद्धान्तसुन्दरे--लङ्कापुरोपरि गतः खचरः सुमेरोर्याम्ये कुजेऽथ यमकोटिगतस्य पश्चात् । प्राग्रोमके च वडवाजलतस्तु सौम्ये यस्मात्ततो भवति भूः खळ गोलरूपा । इति । यमवनिकन्दुकाकृतित्वे समुदितवान् हि पृथूदकः सुहेतुम् ? न भवति स यतः प्रमाणसिद्धः खलमतयस्तमतो न मान यन्तीति । अत्र तट्टीका कृतस्तु यद्येवमुक्तं व्यवहारमाश्रहिणो नाङ्गी कुर्यस्तर्हि पौराणिका अपि देवानां घण्मासदिनरात्रिव्यवहारं कथमाश्रयेरन् । यतो लङ्का सममण्डलादुत्तरभागाश्रिते सुराणां च ६डवमस्त(यस्थानां तदैव रात्र्यादिर्भवति । अतो नाडीवृतस्यैव तैषां क्षितिजवं कल्प्यते । अन्यथैतद्यवहारस्याप्यसंभवप्रसङ्गः । इत्येवंरूपव्यवहारस्य चोभयत्र साधारणत्वात् । तथा तदेव नैरभं सममण्डलं प्राङ्- स्वस्तिकापेक्षया नवत्यंशान्तरे चोध्र्वतो मेरुगणान्दक्षिणदिग्विभागात् । तथा चोक्त वादिसंप्रतिपन्ननिमिषदिनादिव्यवहारोच्छित्तिप्रसङ्गरूपविपक्षबाधकबलेन मूळव्यवहारस्योप कीवनात् । अतस्तस्य सन्द्धेतुत्वं युज्यत एवेत्यन्यथाऽनुमानोच्छेद इत्याहुः । तन्न । पौराणिक मते देवदिनराळयोः पारिभाषिकत्वेन सूर्यदर्शनादर्शनप्रयुक्तत्तद्वयवहारा भांघादित्यलं व्यधिकरणविवादेन । तथा च सर्वदेशे सूर्योदयास्तयोरैक्यमिरासत्प्र तिर्वेशं सूर्योदयास्तयोर्भिन्नत्वेन पूर्वापरयोः सर्चदश ऐक्याभावादधःस्थसिद्धपुरे पूर्वापर योर्यत्यासात्स्व्यनुक्रमेण तत्रापि दिशामवगमात्तद्दक्षिणोत्तरयोराभिन्नत्वदुक्तायै न काच क्षतिरिति भावः ॥ ४४ ॥ ननु सूर्योदयास्तयोः सर्वत्रैककालसंभवेऽपि पूर्वापर येरैवयमस्तु । अन्यथोद यस्तयोरेकदेशेऽपि कालतः स्थानैयाभावात्प्रातिदिनं पूर्वापरस्थानभेदप्रसङ्गः । । नहि कस्मिन्नपि देशे त्वियं पूर्वा चान्येति कस्यापि प्रतीतिः कुण्डार्थ संभवत्यन्यथा दिसाधनानुपपत्तेरित्यत उपजातिकयाऽऽह-यत्रेति । यत्र यस्मिन्प्रदेश उदितोऽक़ों निशावसाने दर्शनयोग्यतां गतः सूर्यस्तत्र तस्मिन् 1 किलेत्यागमे । पूर्वा दिछ । प्रागवतीति प्राचीपदविवरणात् । भागे यस्मिन्प्रदेशे प्रतिष्ठामदर्शनतां दिनावसाने गतस्तत्रापरा पश्चिमा दिक् । तथा च प्रतिदेशमुदयास्तयोर्भिन्नत्वेन प्राचीप्रतीच्योर्भदवश्यंभघयत्र लकास्थानामुदयेन प्राची तत्र सिद्धपुरस्थानमस्तत्वेन । प्रतीची । यत्र । लइकास्थानामस्तत्वेन प्रतीची च तत्र सिद्धपुरस्थानामुदयत्वेन प्रचीति सिद्धपुरप्राच्यपरयोर्यत्यासादुक्तोर्थः समक्षसः । भुवनकोशप्रश्नः ।। ७३ म०८८-न च प्रतिदिनं प्राच्यपरयोरनियतत्वषसिरिति वाच्यम् । कस्मिन्भागे प्रात्वं कस्मिश्च भागेऽपरात्वमिति क्षितिजघुले साधारणज्ञानार्थं सूर्योदयास्सयोः स्थलत्वप- लक्षणेन साधारणोक्तित्वात् । अन्यथा प्राञ्प्रतीचीभेदज्ञानासंभवापत्तेः । सूक्ष्मज्ञानं तु त्रिप्रक्षाधिकार उक्तमेवेति भावः । नन प्रचीप्रतीत्योर्यत्यासेऽवश्यं दक्षिणोत्त- रॉयव्यत्यासः । पूर्वाभिमुखपुरुषसव्यापसव्याभ्यां पश्चिमाभिमुखपुरुषसव्यासव्ययभूविपरी तत्सद्भावात्पुनर्दोषतादवस्थ्यमित्यत आह--तन्मरस्यत इति । ताभ्यां पूर्वापरस्थानाभ्यां वृकद्वयसंजातमत्स्यात् । अन्ये दक्षिणोत्तरे चकारान्यतः सिद्धे । तथा च पूर्वतः सव्यापसव्ययोर्दक्षिणोसरनियमात्सिद्धपुरपर्वतेऽपि सव्यापसव्ययोर्दक्षिणोत्तरे इति भावः । ततश्च दोषाभावः । कथमित्युपसंहरव्याजेन तरभाहत इति । । तत उक्तप्रका गदखिलानां देशानां मेरुरुदङस्थितोऽस्तीति पुराण्सर्वजनसिद्धे प्रसिद्धं प्रकर्षेण सिद्धमत्रार्थे न किंचिद्विरुद्धमित्यर्थः । तथा च यथा लङ्कास्थान पूर्वादिविभा गस्तथैव सिद्धपुरादिस्थ मां पूर्वादिविंभ: । उभयपरिधिंप्रतिप्रदेशेभ्यश्चतुर्थशान्तरेण मेरुवडवानलयहुँदैनथरस्थान दिनुरधनष्टदशश्च दक्षिणोत्तरयोस्तदभिमुखत्व- सिद्धेः सञ्यापसव्यव्यत्यासस्त्ववस्तुभूतोऽध:मॅदशभ्रमेण भ्रमरूप इयत एव मेरुमस्तक बैस्थितधृव उत्तरध्रुव इति सिद्धमिति भावः ॥ ४५ ॥ इदान विशेषमाह- यथज्जयिन्यः कुचतुर्थभाग (च्य ( स्याथमTद्रव } ततश्च पश्च(न्न भवन्ती लढूव तस्याः ककुभि प्रतीच्याम् ॥४६॥ तथैव सर्वत्र यतो हि यंस्यस्माच्यां ततस्तन्न भवेत्प्रतीच्याम् । निरक्षदेशादितरत्र तस्माभावप्रतीच्य च विचित्रसँस्थ ॥ ४७ ॥ इष्टप्रदेशान्मेरोरभिमुखी भुत्तरां दिशं निश्चयां कृत्वा निरक्षभिमुखीं दक्षिण च निश्चल कृत्वा तन्मत्स्यास्माच्यपराः साध्या । एवं यमाच्यर्थे चिह्न भवति ततः पुनरुत्तरां दक्षिणां च साधयिवः यवमच्यपरा सध्यते ताव पूर्वरेखायां न पतति । उत्तरायाश्चर्विधान् । प्राच्यपरा चलिता भवतीत्यर्थः। शेषं सुगमम् ॥ ४६ ॥ ४७ ॥ म०डी०-ननु मेरे: सबैदभ्य उत्सरत्वे तस्मादतरसर्वदेशानां दृक्षिणधाधया तत्र स्थानां दक्षिणोत्तरदिग्विभागनुपपतरौद्रयः च सगळूरून्यातंति पूर्वोक्तमसंशतामित्य- तस्तदुत्तरं विवक्षुस्तसाधकं दृष्टान्ते प्रथममुपजातिकषाऽऽह---यथेति । यथा लङ्कात भूपरिधिचतुझी प्राच्यां दिशि यमकष्टिस्तथेत्यर्थः । ७४ गोलाध्यये- म०डी०-उज्जयिन्याः सकाशाद्रपरिधिचतुर्थांशे प्राच्यां दिशि यमकोटिर्भवति । एवकाराद्वैप Pिधिचतुर्थांशान्तरे प्राच्यां दिशि नान्या न्यूनाधिकान्तरेण “ तद्दिशि यमकोट्यन्या न भवतीत्यर्थः । ततो यमंकोटिपुरात् । चकारो यमकोप्टेरवन्ती कस्मिन् दिशीति विपरीतता)विपरीतविचारे । अवन्ती पश्चिमदिशि न भवेत् । ननु तर्हि यमकटः पश्चिमदिङ् नास्तीत्यत आह-लकेति । तस्या यमकोटेः सकाशादित्यर्थः । पश्चिमदिशि कुचतुर्थभागै लङ्का । एवकारान्न्यूनाधिकान्तरे लङ्काव्यतिरिक्तो निरक्षदेशविशेषः पश्चिमदिशि । तथा च लङ्कोज्जयिनीभ्यां पूर्वदिशि भूपरिधिचतुर्थांशान्तरे यमकेटिस्तथा यमकोंटेः पश्चिमदिशि कुचतुर्थांशान्तरे लकोज्जयिन्यौ दक्षिणोत्तरान्तरिते उभे न स्यातां किंत्वेका लङ्केति श्लो- कार्थः । अयमभिप्रायःलकादिनिरक्षदेशस्पृष्टं भूपरिधिसूनं भूगोलस्तथैवोज्जिन्याः कुमध्यत्वकल्पनेन पूर्वापरो यो भूमिगळे परिधिस्तत्सूत्रमार्गेणोज्जयिन्याः पूर्वापरौ तत्प रिधेः समवृतानुकारित्वात् । एवं च लङ्कातों भूपरिधिवृत्ते तत्पूर्वापरवृत्तानुकारे चतुर्थशान्तरे यमकेटिरोमकस्थानयोस्तत्पूर्वापरयोर्लङकोतरसूत्रस्थितोज्जयिनीतः पूर्वा परानुकारिभूगोलस्थपरिधिवृत्तं तत्तुल्यं रसं भवतीति लइकोज्जयिनीभ्यां स्वपरिधि वृत्तभागेण कुचतुर्थांशान्तरे पूर्वापरयोर्थमकोरमके । यमकोटिरोमकायां पूर्वापवृत्ता नुकारं भूगोलपरिधिवृत्तं तद्वदुकाभूपरिधिवृत्तमेव भवतीति ताभ्यां पश्चिमपूर्वयोर्लका नोज्जयिनी । तद्वृच स्योज्जयिनीस्थभूपरिधभिज्ञत्वादिति ॥ ४६ ॥ अथ दृष्टान्तबलेन।चरोपजीव्यां भूमिकमुपजातिकया द्रढयति--तथेति । तथा दृष्टान्तत्या । एवकारो दृष्टान्तरीत्युस्सर्गनिवारणार्थकः । सर्वत्र भूगोलसंबन्धिप्रवेशेषु । हि यस्मात्कारणात् । यतो यस्मात्स्थांनात् । यत्स्थानं प्राच्यां भवति । ततः पूर्वदिङ्कस्थानात् । अवधिभूतं स्थानं प्रतीच्यां न भवेत् । यत्स्था- नायत्स्थानं प्रतीच्यां तत्स्थानं पूर्वस्मिन् विलोमगणने न भवेदित्यप्युक्तम् । अर्थात् इष्टप्रदे- शमध्यत्वे यत्पूर्वापरानुकारं भूवृहं भूगोले । येषु प्रदेशेषु लग्नं ते प्रदेश इष्ट- स्थानप्रदेशापूर्वापरसूत्रे पूर्वपश्चिमधिभागेन यथायोग्यं पूर्वपश्चिमस्था ज्ञेयास्तेभ्य इष्ट प्रदेशंसंथानं तत्समवृत्तानुकारभूवृत्तेन स तेभ्य इष्टस्थानं पश्चिमपूर्वदिकस्थं न भवेदिति सियर्थः । नन्वयं न नियमः । यस्मान्नरक्षदेशविशेघः कश्चन निरक्ष- देशः पूर्वस्मिन्नपरत्र वा तस्मादवश्यं सोऽपरत्र पूर्वस्मिन्वा भवत्येव । यावभिरक्षदंश नामैकबूतत्वादित्यतस्तदतिरिक्तस्थलेऽयं नियम इत्युपसंहरत -निरक्षदेशादिति । नि+ क्षदेशवम्यत्र साक्षदेशवधिविषये । ग्रसमाकरणाप्रार्थप्रतीच्यौ विचित्रसंस्थे ।

भुवनकोशप्रश्नः।

५५ मेंeी-विचित्रा, आश्चर्यजनिका संस्था ययोरेताद्वशे भवतः। चकारो दक्षिणौत्तर- योगव्यवच्छेदार्थकस्तेन यद्देश्यत्थानं दक्षिणमुत्तरं वा तत्स्थानात्पूर्वस्थानमुत्तरदक्षि णामिति साक्षमिरक्षदेशसाधारणे । अत एवऽऽश्चर्यास्पदम् । यद्देशाधत्स्थानं पूर्वा पश्यतरथानातत्स्थानं पश्चिमपूर्वयोरिति साधारणलोकप्रतीतिस्तु मिरक्षपरिध्यनुसृतस्प ष्ट लघुपरिधिसंबन्धनेति ध्येयम् । क्तकरीत्या मेरोर्भचतुर्थशान्तरेण सर्वनिर क्षदेशेभ्य उत्तरतः सस्वात्तन्मध्यत्वकल्पनेन यङ्परिधिवृत्तं तत्सर्वतो निरक्षदेशाभिमुखत्वेन संभवत्येवं याम्योत्तरभृतं च तच्चतुर्थशान्तरेणेठं संभवतीति मेरों गोलयुक्त्या दिशामसिद्धेिः । अत एव मेरुस्थानां पूर्वदिसंबन्धेन अभतः सूर्यस्य दर्शनायत्रो- दितोऽर्कः किल तत्र पूर्वेस्यादिना. प्राच्यपरज्ञानासंभवः । न च तन्निशादिनावसाने यत्र तस्योदयास्तौ तयोः प्राच्यपरत्वमिति वाच्यम् । रविविषुववृत्तसंबन्धस्यं दैव प्रमाणेन प्रत्यहं स्थानान्तरतया सर्वावयवावच्छेदेन संभवात्प्राङ्पश्योरननुगमापत्तेर्गेरों रविीमति जगतः समन्तादाशा न काचिदपि तत्र विचारणीया । पूर्वं हि दर्शनमुपैति स चेह पूर्वी तत्रास्ततो भवति सैव कथं प्रतीचीति श्रीपत्युक्त- घणाच्च । एतेन सविता प्रागञ्चतीति प्राचीपदविवरणेनानिमिषाणां ब्रह्मसोमसूर्याय मिहितागमबलेन सिद्धपुरावस्थितेन जनखमध्य एव स्वयंभुवा सवितुः सर्वापेक्षया प्रागेव नक्षत्रचक्र आयोजितत्वेन तत्रैव दर्शनयोग्यतावगमादस्मात्तदुपलक्षितस्थान एव तेषां प्राची । तस्माथमकटिनिवासिनरक्षितिजेन मेरुसमवृत्तेन सह मेरुक्षितिजस्य यत्र संपातौ ते एव तेषां प्रागपरे । तौ च सिद्धपुरलङ्काखमध्ययोरेवेति तत्रैव देवपूर्वापरादिशाविति निगर्व इति परास्तम् । कल्पादौ लङ्काक्षितिजे सूर्यसंनिवे शदुक्तदिशा लङ्काक्षितिजस्यैव समवृत्तत्वेन विनिगमनाविरहात् सिन्डपुरस्थानां ख मध्य एव प्राचीत्वापत्तेः । रोमकस्थानां च पश्चिमायाः पूर्वत्वापाताच्च । परंतु ग्रहगणितोपजीव्यमध्यरेखाया लङ्कादेशसंबन्धेनभ्युपगमान्निरक्षदेशमौलिभूतलका क्षितिजस्यैव मेरौ समवृत्तत्वकल्पनात् । तथा चास्माकं रेखापरपूर्वापरस्थानं तदेव मेरुस्थानम् । लङ्कासिद्धपुरयोविंषुवत्खमध्यस्थानं मेरुक्षितिजे दक्षिणोत्तरस्थानामिति मेरों दिशाकल्पनस्थ युक्तियुक्तत्वेन भद्राख्या चौत्तरान् कुरून्यातेति पूर्व सम्यगुक्तम् । अत एव--पूर्वशेळानु तच्छैलं सीता यात्यन्तरिक्षग । ततश्च पूर्ववर्षेण भद्राश्वेनेति साऽर्णवम् । तथैवालकनन्दा च दक्षिणेनैत्य भारतम् । प्रयाति सागरं भित्त्वा समभेदा महामुने । स चक्षुः पश्चिमगिरीनतीत्य सकलांस्ततः । पश्चिमे केतुमालाख्यं ७४ औलध्ययै- म०डी०-वर्ष गत्वैति सार्णवम् । भद्रा तथोदरगिरिमुत्तराः कुरवस्तथा। अतो(.ती )त्योत्तर मम्भोधौ समभ्येति महामते । इति व्यासंसिद्धान्तप्रतिपादितं मेरुदिशस्वरूपतत्वं भागवतपुराणसंमतमविरुद्धम् । यत्रोदितोऽहं इत्यादिपूर्वोपव्यञ्जकक्तिस्तु देशसंबन्धेन यत्र लम्बंखलवाजिनका इत्यादिनाऽऽचार्थने षष्ट्यक्षांशविषयावधिविषयिणीत्युक्तेति न क्षतिरिति भावः । ४७ ॥ इदानीं चक्रभ्रमणव्यबस्थामाह निरक्षदेशे क्षितिमण्डलोषगौ ध्रुवौ मरः पश्यतेि दक्षिणोत्तरौ । तदाश्रितं रखे लन्धवत्तथा भ्रमङ्कचक्रे नेिजमस्तकपरं ।। ४८ ॥ ३. ९८ उदग्दिशं याति यथ यथा नरफ्ता. तथा खाजत_क्षमण्डलम् । उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः ।४९ योजनसंख्या भsगुणमंता स्वपारिधिना भवन्स्यंशाः। भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तश् ॥ ५९ ॥ उददिशं याति यथा यथा नर इत्यनेनपसारयोजनैरनुपातः सूचितः । यदि भूपरिधियजनैश्चकांश लभ्यन्ते तदाऽपसारयोजनैः किमिति । फळमक्षांशः । यदि चक्रांशमितपरिधिना भूपरिधिरैभ्यते तदक्षः किमिति । फटं निरक्षदे- शस्वदेशयोरन्तरयोजनानि स्युः। शेषं स्पष्ट म् । एवं निरक्षद्देशात्क्षितिचतुर्थांश किल मेरुः । तत्र नवतिः ९० qशः ||४८४९५ || म०-टी-अथोपस्थितनिरक्षदेशानां स्वरूपज्ञानं वंशस्थेनाऽऽह-निरक्षदेश इति । यंत अस्मिन्भूप्रदेशे दक्षिणोत्तरौ ध्रुवौ नक्षत्रगोलांधिष्ठितौ क्षितिमण्डलोपगौ । स्वाधिष्ठितभप्रदेशे भूगर्भावच्छेदेन यदभूगोलई दृश्यमदृश्यं तत्संधिस्थं भूपरिधिवृत्तं क्षिति मण्डलम् । तत्समसूत्रेण भगलं तदाकारवृत्तमुपचारादुच्यते । तत्र विद्यमानौ यद्देशे भूगर्भक्षितिजासतौ भगोलस्थों धुत्र भवतस्तास्मािन्निरक्षेदेशे यदाश्रितं दक्षिणोत्तरध्रु- वाभ्यां स्थिरीभूतमित्यर्थः । य आकाशे । जलयन्त्रवत्, उद्यानादिजलसेकार्थं कूपोदकोद्धरहेतुकं प्रसिद्धे कठघटितं शुद्धमण्डपडूक्तिसाहितं तद्यथा भ्रमति तद्वत् । तथाऽनवरतम् । अमद्रचरी पश्चिमाभिमुखं भ्रमद्भाधिष्ठितगोले निजमस्तकोपरि । निजशब्देन क्षितिजासक्तध्रुवसंबन्धिदेशानिवासी । तस्य मूर्धापरिं स पश्यति । ध्रुव द्वयसभान्तरितभूगोलमध्युवृत्तं खपूर्वापरवृत्ताकारेण भवतीत्यर्थः । तथा च ध्रुवयोरक्षस्था नापनत्वेन तदोच्येऽप्यक्षस्योपचाराद्यर्देशवच्छिन्नभूगर्भक्षितिजाधुवौंच्याभावस्तद्देशों निर् क्षपदवाच्यः । एवं यद्देशे भगोलभुवद्वयसमान्तरितमथवृत्तं पूर्वापरानुकारं भवति भुवनकोशप्रश्नः । म० टी०-तद्देशो निरक्षपद्वास्थ्य इति लक्षणद्वयेन निरक्षदेशत्वे(त्रं) लङ्कां पूर्वापरसूत्रस्थदंशेषु प्रसिद्धमिति भावः ॥ ४८ ॥ अथ निरक्षदंशातिरिक्तटेशेषु साक्षत्वं वंशस्थेन प्रतिपादयति-उगिति । नरो निरक्षदेशाद्यथा यथा यथमत्यर्थः । उंचरादिशं गच्छति तथा तथ । उत्तरोत्तरम् । खत् । स्वाधिष्ठितभूप्रदेशसमसूत्रेणोर्चस्थभगोलप्रदेशरूपाका शस्थानादित्यर्थः । अक्षमण्डलं भगोल्डंबद्वयसमान्तारितमध्यवृत्तं नतं नग्न दक्षि- णदिशि पश्यति । स्वमस्तकोर्वभागमध्यत्वेन भाधिष्ठितगोलभ्रमणं पश्यतीत्यर्थः । नन्वेवं तद्देशस्यं निरक्षदेशाभिन्नत्वेऽपि साक्षत्वं कथमित्यत आह--उदग्धुवामिति । क्षितेः खदेशावच्छिन्नभूगर्भक्षितिजवृत्रासुरादिस्थानादित्यर्थः । उत्तरध्रुवम् । । उन्नत मुच्चस्थानस्थितं पश्यति । यथा निरक्षदेशाद्दक्षिणां दिशं गच्छति तथा दक्षिणध्रुवं क्षितिजावुन्नतं पश्यति । उत्तरतो भचक्रे नतं पश्यतीति चार्थः । तथा च भुवस्य क्षितिजबूलमताया अभावान्निरक्षदेशभिन्नत्वेन साक्षत्वम् । ननु ध्रुवस्याक्षस्थानापन्नत्वेन प्रत्युत निरक्षदेशस्य साक्षत्वं । तदितरदेशस्यान्यतरध्रुवादर्शनासादितरध्रुवदर्शनेऽपि निरक्षत्वौचित्यात् । ध्रुवौन्नत्या साक्षत्वप्रतिपादनमसंगतमत आह--तदन्तरे इति । तयोर्भगोलयम्योसरवृत्तस्थयोर्घवद्यसमान्तरितभगोळमध्यवृत्प्रदेशंस्वमूर्वा- पलक्षिताकाशप्रदेशयोर्मुवक्षितिजवृत्तप्रदेशयोर्वा । अन्तरे मध्ये । याम्यचरवृत्ते । पलांशका सन्ति । तथा च पलांशानामक्षांशसंज्ञत्वात्तेषां चे तेंडुनं तिरूपत्वात्साक्षत्वं युक्तमुपपादितमिति भावः । ननु तदुन्नतिदर्शने - तदंशज्ञान- मिति दूरस्थितभगले कथमतस्तद्विशेषणेनोचरमाह--योजनजी इति । निरक्षदेशा स्वदेश याम्योत्सरान्तरेण यैर्योजनैर्भवति तेभ्यो योजनैभ्य उत्पन्न अक्षांशे इत्यर्थः । तथा वदग्दिशामित्यनेन यथा - निरक्षदेशात्स्वदेशस्यान्तरं ’ तथा ध्रुवोन्नतिदर्श नमिति प्रलिपादनान्निरक्षस्वदेशान्तरयोजनोदपक्ष एव अक्षांशा इति योजनज्ञाने तज्ज्ञानमशक्यं नेति भावः ॥ ४९ ॥ ननु योजनज्ञाने तदशज्ञानं कथमित्यतो योजनांशौ परस्परसंबन्धेन गीत्याऽs योजनेति । स्वदेशस्वनिरक्षदेशयोरन्तरस्थितयोजनसंख्या घट्यधिकशतत्रयेण गुणिता स्वपदेन भूमियोजनानां भूमावेव ज्ञानात् तस्याः प्रागुक्तः परिधिस्तेन भक्ता भूमौ यज नसंबन्धिभूपरिधिप्रदेशैकदेशेऽश योजनसंबन्धेन भवन्ति । ननु भूमौ योजनानां ज्ञानदुत्पन्नांश भूमावेवेति कथं तेषामक्षांशत्वं तस्योक्तदिशाऽऽकाशस्थत्वनियमॉदित्यत आह---कक्षायामिति । भूमिसंबन्धांशः कक्षाय भाधिष्ठितगोळे .भूम्यबंधिप्रदे शद्वयसंबन्धिस्वगलनंसतसूत्राभ्यां यद्रगोले ज्ञातं स्थानद्वयं तदन्तराळे याम्योत्त गोलाघ्यये सर डी०-रान्तररूपे । अंशः । वा विकल्पे । उभयत्र भवन्तीत्यर्थः । कक्षाः सर्वा अपि दिविसदामिति मध्यमाधिकारोक्तरीत्या भूवुर्मेऽशानां कक्षानां कक्षावृचांश्संख्यामितत्व कल्पनाढ्धुदशांशमानेनोभयत्र तुल्यांशसंख्यया संभवाद्दशांशभमविरुद्धमिति भावः । न च पुरान्तरं चेदिदमुत्तरं स्यादित्यत्र पूर्वोक्त एतदक्षांशज्ञानवश्यकतयाऽत्र च परिध्यान् वश्यकतयाऽन्योन्याश्रय इति वाच्यम्। । पूर्व यन्त्रादिवेधेन विधुवन्मध्याह्ने सूर्य नतांशत्वेनाक्षांशाङ्गीकारात् । एतेन बापदोपादानात्स्वपरिधीत्यत्र भूमौ चेद्योजनानि गृहीतानि तदा भूपरिधिः । भगोले योजनानि गृहीतानि तदा योजनात्मक भगोलपरिधिरिति व्यवस्थति निरस्तम् । आकाशे योजनगणनासंभवाद्रौरवाच । प्रसङ्गादंशनं योजनमाह-भागेभ्य इति । अंशेभ्यो व्यस्तं योजनानि । भाग- संख्या भूपरिधिगुणिता षष्ट्यधिकशतत्रयभक्ता योजनानि भवन्ति । चकारोऽनेन प्रका रेण । भूमाविब योजनज्ञानं न कक्षायामित्यर्थः । मतान्तरोक्तरीत्या कक्षायामपि योजनसंख्याज्ञानमित्यर्थको वा ॥ ५० ॥ अतस्तत्र ध्रुवक्षसंस्थानमाह सौम्यं ध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्तकावें। सव्यापसव्यं भ्रमदृक्षचतं विलोकयन्ति क्षितिजप्रसक्तरुम् ॥ ५१ ॥ स्पष्टम् । कृते गोलबन्धे भगोडं परिधाम्येदं शिष्याय दर्शयेत् ॥५१॥ इदानीं भूपरिधिमानं प्रथितमपि विशेषार्थमनुवदति स्म- प्रोक्तो योजनसंख्या कुपरिधिः सप्तद्भनन्दाब्धय- ४९६७ स्तद्वयसः कुभुजङ्गसायकभुवः सिद्वांशकेनाधिकाः १५८१ १ २४ पृष्ठक्षेत्रफलं तथा गुगगुणत्रिंशच्छराष्टाङ्गयो ७८५३०३४ भूमेः कन्दुकजालवत्कुपरिधिव्यासाहतेः प्रस्फुटम् ॥ ५२ ॥ भूव्यासः कुभुजङ्गसायकभूमितानि योजनानि चतुर्विंशत्यंशयुतानि १५८१ १ । परिधिः सप्ताङ्गनन्दाब्धिमितानि ४९६७ । जलोतव्यासस्य कथं २४ त्वदुक्तादन्पः परिधिरिति चेदत्रोच्यते । महदयुतादि व्यासार्थं प्रकल्प्य वृत शत शादपि सूक्ष्मविभागस्य ज्योत्पत्तिविधिना ज्या साध्या । यत्संख्याकस्य विभा- गस्य ज्या तत्संख्यया सा गुणिता सती परिधिर्भवति । यतः शतांशादृषि सूक्ष्मोंऽशो वृत्ते समः स्यात् । अतोऽयुतद्वयव्यासे २००००द्विकाम्यष्टयमर्तु- मितः ६२८३२ परिधिरार्यभटाचैरङ्गीकृतः । यत्पुनः श्रीधराचार्यबलगुप्ता दिभिर्मासवर्गाद्दशगुणात्पदं परिधिः स्थूोऽप्यङ्गछतः स सुखार्थम् । नहि वे न जानन्तीति । तथा भूपृष्ठक्षेत्रफटुं योजनात्मकं युगगुणत्रिंशच्छराष्टद्यः ७८५१९३४ । कथमिदं जातं तदाह । पारिधिव्यासहतेः प्रस्फुटम् ॥ ५२ ॥ भुवनकोशप्रभः । म०८७–अथ परमाक्षांशविषयविशेषोक्तिव्याजेनोक्तप्रकार उपप्रच्यवगर्भमुपजातिकयाह सौम्यामिति । मेरुस्थान उत्तरधबम् । खमध्ये ! तद्दृश्याकाशमध्यप्रदेशे विलोकयन्ति । दैत्या दक्षिणं वं खमध्ये विलोकयन्ति । चकाराद्वडवाग्निसंस्था इत्यर्थः । ननु खस्य मध्यं कथमवगम्यमत आह--निजमस्तकोध्र्वेति । स्वसमसूत्रेणोपरि यदाऽऽका शस्थानं भगोले तत्रेत्यर्थः । तस्माद्दृश्याकाशस्याभिमतस्तुल्यत्वेन तस्य खमयत्वं युक्तमिति भावः । उक्तमेव पुनर्मुद्रयति--सव्यापसव्यमिति । ऋक्षचकम् । ध्व- द्वयसमान्तरितभाधिष्ठितगोलमध्यवृत्तं भ्रमत् । । पश्चिमाभिमुखमनवरतं भ्रममाणं क्षिति जप्रसक्तम् । तदवच्छिन्नभूगर्भक्षितिजवृत्तानुकारं मेरुवडास्थाः पश्यन्ति । ननूघः स्था अपि देवासुरः कथमेकरीत्या . पश्यन्ति । अन्यथैकध्रुवस्य खमध्यस्थत्वेन द्वयोर्युगपद्दर्शना[ प ]त्तरित्यत आह--सव्यापसव्यमिति । देवा भ्रमदृक्षचक्रे सव्य मार्गेण पूर्वादिदिङ्क्रममार्गेण भ्रमतीति पश्यन्ति । असुरा अपसव्यमार्गेण पूर्वा- दिदिग्व्युत्कममार्गेण भ्रमतीति पश्यन्ति । वडवामेरुस्थानावधिलकास्पृष्टसूत्रसंबन्धि- देशानां पूर्वापरदिशोरेकत्वlछड़कोभयतो दक्षिणोत्तरदिशोर्यस्तत्वाच्च । सव्यापसव्य भ्रमणं ’ नानुपपन्नम् । तथा हि-मेरौ पूर्वादिदिशः क्रमेण यमकोटिळकारोमकसिद्ध- पुरसंबन्धिनस्तथा वडवास्थानेऽपि यमकोटिसिद्धपुररोमकलङ्कसंबन्धिनः इति भचक्र प्रवहवायुहेतुभ्रमणं सर्वदेशे पश्चिमाभिमुखम् । । साधारणं मेरों पूर्वदक्षिणपश्चिमोत्तरो- तरदिकक्रममार्गेण बडधास्थाने पूवसरपाश्चिमदक्षिणदिङ्कममार्गेण भवतीति । एतेन भश्चक्रभ्रमणं देवदैत्ययोः सध्यापसव्यं नियतं कथं भवति । नहि तद्भ्रमानुरोधेन देवा दैत्याश्च तथा भ्रमन्ति । यथा तदुपपत्तिरिति निरस्तम् उक्तार्थं शङ्कानवका शत् । तथा च न क्षतिः । एवं च निरक्षदेशे क्षितिजंवृत्राप्रसक्तौ ध्रुवौ तथा मैरुवडणुस्थानयोः क्षितिजप्रसक्तं भच। यथा खं तत्र भयकं खमध्यस्थं तथाऽभ्र क्रमेणोचरदक्षिणध्रुवयोः खमध्यस्थत्वम् । तेन च खमयस्य भूगर्भक्षितिजवृत्तपरिधिप्रदेशाद् भितो नवल्यंशान्तरितवान्नवत्यंशाः परमाक्षांशाः । तत्र निरक्षदेशान्मेरुवड़यालयोमॅक्षिति जवृत्तपरिधिचतुर्थाशान्तरितवनिश्चयादन्यथोक्तानुपपत्तेर्भूपरिधचतुर्थाशयमदैवत्यंशास्त- युयोजनैः क इत्यनुपाते प्रमाणहरेण चतुर्मितेन च्छेदं लवं च परिचर्येत्यादिरीत्या 'फळे गुणिते फलस्थाने भांशः प्रमणस्थाने भूपरिधिस्तावदिच्छाहतमावहत्स्यादिच्छाफलमिति ८% गलrध्याये-- म०ीe-त्रैराशिकोक्तप्रकारेण योजनसंख्येत्यादि प्रागुक्तमुपपन्नम् । भागेभ्यो यौजनज्ञानं वैपरीत्येन भवेदेवेति किं चित्रमिति भावः ॥ ५१ ॥ अथ स्वपरिधीत्यनेनोपस्थितं प्रागुक्तभूपरिधिं संस्मरंस्तत्प्रसङ्गात्प्रागुक्तभूव्यासे विशेषं च वदन्भूगोलस्य स्पष्टफलं विशेषान्तरकथनोपजीव्यं शार्दूलविक्रीडितेनाऽऽह प्रोक्त इति । ननु व्यासे भनन्दाग्निहते विभक्ते वायसूयैः परिधिस्तु सूक्ष्म इत्यस्य व्यस्त रीस्यि परिधिः ४९६७ खबाणसूर्ये १२५० र्हतः ६२०८७५० भनन्दानि ३९२७ भक्तः फलं सावयवो भूव्यासः १५८१ । २ । २९ तरकथमवयवो नोक्त इत्यत आह--सिद्धांशकेनेति । एकयोजनस्य चतुर्विंशत्यंशेनावयवेन युक्ता इत्यर्थः । तथा च भनन्दनिभक्ते शेषं १६३ तेन हरस्य भगे गृहीते फलं चतुर्विंशतिः सावयवा तत्र स्वरुपान्तरात्सुखार्थमवयवत्यागेन चतुर्विंशंतिरैव । भूमेर्भूगोलस्य । कुपरिधि- व्यासहतेः । भूपरिधिभूव्यासयघातात् पर फुटं सूक्ष्मम् पृष्ठक्षेत्रफलम् । तथा समलोष्टमितिरूपम् । तन्मनं लाघवादहयुगगुणत्रिशच्छराश्वाद्य इति । ननु भूमिगते चतुरस्रदिक्षेत्रे समकष्टमितिरूपं फलं प्रत्यक्षम् । गोले तथाभूतं सर्वतो वृत्तस्वेन कथं फलं संभवतयतो दृष्टान्तद्वारेण विशदयति-कन्दुकजालवदिति । वस्त्र खण्डलादीनां गोलाकारो रज्वादिनिबद्धो बालैः क्रीडार्थं कन्दुकः क्रियते । तदुपरि समन्ताद्यज्जालं तस्य चतुष्कोणाः कोष्ठक दृश्यन्ते । तद्द्लोपरि समन्ता चतुष्कोणकोष्टकः समाः क्वचिच्च त्रिभुजक्षेत्रकाराः कोष्ठका दृश्यन्त इत्यर्थः । तथा 'च गोलपरि पूर्वापरपरिधिमा योजनान्तरेण याम्योत्तरानुकारेण परिधयः परिध्यर्ध- मितास्तेन गले परिधामित । वप्रा दक्षिणोत्तरा भवन्ति । अथ च पूर्वापरपरि ध्योर्याम्योसर योद्यासयोजनान्तरेण लघुवृतानि यथोत्तरं स्पष्टपरिधिरूपाणि निरेक: यासतुल्यानि । तेन गोलेन दक्षिणोत्तरमणं पूर्वापशणि वप्रा व्यासमित अतः परिधिध्यासाहतितुरुषाः कोष्ट उपपन्नः । न च दक्षिणोतरमार्गे लघुवृत्तानि परि- धियोजनान्तरेण निरेकपरिध्यर्धमितभ्यतः परिध्यर्धतुल्याः पूर्वापरा वप्रा ण( इ )ति परिधिषणैर्धतुल्याः कोष्टा गोलपरि सवैतः परिधिदर्शनाद्वयासादर्शनाच्चोपपन्नः कथं ऽथासपरिविधातुतरया’ इति यम् । याम्योत्तर वृत संपातावधिगोळन्तव्यासस्य प्रस्थ- क्षत्वातफर्ज्ञानर्थ व्यासपर्ध्यिोरावश्थैकत्वात् । व्यास संबन्धेन फलस्य पूर्वरुपेक्षि तत्वाच्चेति भावः ॥ ५२ ॥ टच्चोक्तस्य नगशिलीमुखबाणभुजंगमेत्यदेर्भपृष्ठफलस्य दूषणमाह- दुष्टं कन्दुकपृष्ठजालवादिलागोले फलं जल्पितं ललेनास्य शैतांशकोऽपि न भवेयस्मात्फलं वास्तवम् । भुवनकोशप्रभुः । ८१ . तेश्रर्यक्षविरुद्धमुद्धतामिदं नैवास्तु वा वस्तु वा हे प्रौढा गणक विचारयत तन्मध्यस्थबुद्धया भृशम् ॥ ५३ ॥ यलक्तं भूपृष्ठफडं तदुष्टम् । यतस्तदुक्तफटस्य शतांशतेऽपि चास्तवं पारमार्थिकं फटं न भवति । अत्यन्तं दुष्टमित्यर्थः । कृतो यतस्तत्प्रत्यक्ष विरुद्धम् । प्रत्यक्षबाधो हि महदूषणम् । अॅथऽऽमन औद्धत्याशङ्कां परिहर माह-इदं मदुक्तं नैवोद्धतं किंतु वस्तु परमार्थः। अथवा किं शपथपरिहरेण । उद्धतमस्तु वा बस्वस्तु वा । हे सौदा गणका मध्यस्थबुद्ध्या विचारयत । भृश मयीम् ॥ ५३ ॥ मeदी०--ननु परिधिकथने विशेषावगमार्थं दयासकथनं प्रसङ्ग घुम् । परंतु तर्प- सङ्गवद्पृष्ठफलकथनमनुचितम् । तयोजनाभावादन्यथा भूवृत्तफळभूगोलान्तर्घनफलयोरु तत्वापत्तेरित्यतः शार्दूलविक्रीडितेनाऽऽह--दुष्ठामिति । लटेन के इलागोले पृथ्वीगोले कन्दुकपृष्ठजालबद्यत्फलं स्वरचितगोलग्रन्थे नगशिलीमुखबाणभुजंगमज्वलनवनिरसेषुगजाविनः । कुवलयस्य बहिः परियोजना- यथ जगुः सलु कन्दुकजालवदित्यनेन जल्पितमुक्तं तसृष्टम् । असदित्यर्थः । कुत इत्यत आह--प्रत्यक्षविरुद्धमिति । प्रत्यक्षेण बाधितमित्यर्थः । अत्र हेतु माह--अस्येति । यस्मात्कारणादस्य लखतभूगलपृष्ठफलस्य . शतांश वास्तवं तस्यभूतं फलं भूपृष्ठफलं न भवेत् । अपिशब्दाच्छतांशस्य फलत्वासिद्धौ यथास्थितस्य सुतरां तवासिद्धेरित्यर्थः । वास्तवं फलं शतगुणितं फलवेनोक्तं तदपि समो यतः यास्परिधेः श्रुतांश इत्युक्तरीत्या तत्समीचीनमभ्युपेयमिति भावः । ननु तदुक्तफलस्य बस्तुभूतत्वेन त्वदुक्तदूषणं स्वप्रागल्भ्यद्योतक्रमसंलग- मेवेत्यत आह--उत्प( द )तमिति । इदं त्वदुक्तं तद्दृष्टमिति मदुक्तमित्यर्थः । उद्धतमसंलसं न यदसदित्युक्तं तत्संगतमेवेत्यर्थः । एघकाराद्दोषदृढता तदनुद्धाररूपा सूचित । ननु दुष्टं जल्पितमिति पदभ्यामौद्धत्यं तव सुव्यक्तं नेयं प्रामाणिक- रीतिरियत आह---अस्त्विति । वा पक्षान्तरे । मदुक्तमुद्धतमस्तु । तथा च मदु केग्संगतस् त्वौद्धत्यमुचितम् । मदुक्तेर्यथार्थत्वे तादृशोक्तिः स्वस्य पदार्थतवक्षेददक्ष- स्वसूचिकेति भावः । ननु वास्तवफलस्यानिर्णयादुक्तदूषणं यत्किंचिदित्यत आह-- वस्त्विति। ! हे प्रौदः सदसद्विवेचनदक्षा गणका गणितत्वपारंगमाः । यूयं । तत् । लछौ भूपृष्ठफलं मध्यस्थबुद्धया पक्षपातराहित्येन यथार्थतत्वविचारात्मकप्र- शया । भृशमिति सूक्ष्मविचारेण । वस्तुभूतं चकारादवस्तुभूतमिति विचायत । ८३ गौलाध्यायै- म०डी०-विचारविषयं कुरुत । तथा च मदुक्तभूपृष्ठफलस्य परिधिव्यासाहतिरूपत्वाद्वस्तुभूत त्वेन लशक्तस्यैतद्वक्षणात्वेनाघरतुभूतत्वान्मदुक्तं दूषणं युक्तमेवेति भावः । एतेन लशभूगोलफलनिरसार्थ मया भूगोलफल्मुक्तमिति भूवृत्तफलभूगोलान्तर्घनफल- योरप्रयोजनादमुक्तिरिति तत्पर्यम् ॥ ५३ ॥ अथ सञ्चाहुः-- यत्परध्यर्धविष्कम्भं वृत्तं छत्तं किलांशुकम् । तेनार्धश्छाद्यते गोलः किंचिदैत्रेऽवशिष्यते ॥ ५४ ॥ गोलक्षत्रफलात्तस्माद्वस्त्रक्षेत्रफलं यतः । सार्धद्विगुणितासनं तावदेवापरे दले ॥ ५५ ॥ एवं पञ्चगुणात्क्षेत्रफलाधृष्ठफलं खटु । नाधिकं जायते तेन परीिधनं कुतः कृतम् ॥ ५३ ॥ वृतक्षेत्रफलं यस्मस्पाराधितुं न युक्तिमत् । दुष्टत्वामितस्यास्य दुष्टं भूपृष्ठजं फलम् ॥ ५७ ॥ गरपरिध्यर्धपमणो यथा व्यासो भवति तथा वंचं वृत्तं कृत्वा तेन वैक्लैण गोरोपरिन्यस्तेन गोलार्ध मच्छद्यते । वस्त्रपरिधेः संकोच किंचिद्दवंशेषं भवति । एवं सति गोळव्यासवृत्तक्षेत्रफळाडूत्रवृत्तक्षेत्रफळं सार्धद्विगुणिताप्ती भषति । तावदेकाग्रे किल गोखार्थं । एवं वृत्तक्षेत्रफळापश्चगुणादधिकं पृष्ठ फलं कथंचिदपि न भवति । किंतु न्यूनमेव स्यात् । तर्हि वेन लल्लेन । वृत्तफलं परिधिनं समन्ततो भवति गोलपृष्ठफलम् । इति स्वगणिते कशी परिधिघ्नं सृप्तम् । किंतु वृत्सफस्रं चतुर्मुमेष पृष्ठकठे भवति । अस्य टोल- अ णितस्य दुष्टत्खपृष्ठफटमपि दुष्टमित्यर्थः । अथ बालवबुध्यै से परेि दर्शयेत् । भूगौटै मृन्मयं दारुमयं वा व तं चक्रक ७ ३ १६०० सस्य मस्तके विन्डै आधा तस्मद्विग्दोगटषण्छ; ५ छः:: ॐ स्म २२५ धनूरूपेणैव ठूत्तरेखा मुपादथे। पुनरूहमा विद्रोहेनैष द्विगुणसूत्रेणाभ्यां त्रिगुणेनान्यामेवं चतु वैिश तिगुणं यः चतुर्विंशतिधृतानि भवन्ति । एषां वृसानां शरेनेयभाग २२५ ईत्यादी' थार्धानि व्यसार्धानि स्युः। तेभ्योऽनुपाताचलप्रमाणनेि । तत्र तावदन्यवृलस्य मानं चक्कलः २१६ ९ ९ । तस्य व्यासार्थं त्रिय ३५३८ । ७थार्धानि चक्रकागुणानि त्रिज्याभानि वृत्तमानानि ते । भुवनकोशप्रक्षः। ८६. बलैकमोर्हल्पेर्मथः एकैकं वटप्रकारे क्षेत्रम् । तानि चतुर्विंशतिः। बहुज्यापले. महूनि स्युः । तत्रः महदधोवृत्तं भूमिमुषरितनं रघु मुखं शराद्दिमितं वर्गः प्रकल्प्य डम्बगुणैः कुमुखयोगधंमित्येवं पृथक्पृथक् फलानि । तेषां . फलानां योगो गोठार्धपृष्ठफलम् । तद्दिगुणं सकलगोलपृष्ठफडम् । द्यासपरिधिघात रूपमेव स्यात् ॥५४॥५५॥५६॥५॥ म७I-ननु त्वन्मते यथा वृत्तफलं परिधिध्यासाहतिचतुर्भागरूपं चतुर्गुणं , परिधिळ्या स्रुतिरूपगलपृष्ठफलं भवति । घृतक्षेत्रे परिधिगुणितव्यासपादः फलं तत्क्षुण्णं. परिः परितः कन्दुकस्येव जालमिति यद्युक्तेरतथा लछमते वृषफलपरिधिगुणं गोलपृष्ठफलं भवति । वृत्तफलं परिधिनं समन्सतो भवति । गोलपृष्ठफलमिति लक्षा युद्धेः । तथा हि । नभःशराभुक्षितयोऽस्य विस्तृतिरिति तद्युक्तो भूव्यासः पशवर्धिकसहनं १०५ व्यासऋतिघातोश्रो ( ऽश्वै )र्भक्तः सूक्ष्मो भवेत्परिधिरिति लघ्वार्यभटोक्त्याऽस्मात्स्व(ख)ख(स(म) योजनवेष्टनं भुव इति तदुको भूपशिधित्रय fख ३३००: एतस्य स्थूलत्वेन उ:वह पयोगिवेनङ्गीकारात्सूक्ष्मपल्मर्षे वकुलघूमप्रकराङ्ककारेण तत्पक्षे परिधिः सूक्ष्मः चिदन्यन: ;नद्यः } ३२ । ८८ । ४० । । ४८ । Eqस १०५० छैन ३५८६ चतम भूब्धपी. सार्धरामभ्रनन्दशग्रसनगमितं ८६५९०३ । ३० सृषदनः १९८४९ ॥ ४८. । ४८ गुणितं जातं. भूगरपृष्ठफलं नगरशरगजगणरामरसनागयमन तू दिले. वघिकइयंशावयवयुतम् २२ । ४८ । तत्रावयवस्यार्धन्यूनत्वेनानिबन्धनसंप्रदाय सिद्धमः । अस्यथ यथोक्तभूपृष्ठफलानुपपत्तिः । तथा च गोलपृष्ठे परिधेरेव सम- ताप्रत्यक्षत्वेन तदभिप्रायेण दक्षिणोत्तरं पूर्वापरयोश्चोपपया वृक्षफलस्य परिध्रिगुणतस्य पृष्ठफ़ललास्मत्युत चतुर्गुणितवृत्तफलस्य पृष्ठफलत्वानुपपत्तेः कथं लङ्कभूपृष्ठफलमयुक्तमिः त्यतोऽनुष्टुभां त्रयेण परिधिगुणितवृत्तफलस्य गोलपृष्ठफलत्वं खण्डयति--यदिति । यस्य गोलस्य परिध्यर्थं तद्विष्कम्भो व्यासो यस्य तद्वृत्तं गोलपरिध्य अंमितव्याससंवन्धिवृत्तम् । अंशुकम् । वस्त्रम् । इनं छिन्नम् । तद्वृचप्रमाणेन डिंभवजनितवखमण्डलमित्यर्थः । तेन वृत्तवर्येण गोलोऽर्धगृहीतपरिध्यर्धसं- बन्धिगोलस्यार्धशफलं छायते । आच्छाद्यते । किलेत्यनेन गोलस्थवृत्तपरिधिव्यासान्तरि तभागयोगलपृष्ठे परिध्यर्धतुल्यमेवान्तरमभित इति गोलार्धच्छादनं परिध्यर्धमितव्यासवृमि तचूत्तेन भवति । न न्यूनाधिकाभ्यां ताभ्यां गोलार्धादूलाला( ना धिकगोलशफलान

गोलाध्यायै ०८७-संभवादिति सूचितम् । अनयोघया बघवृतफलमेव गोलार्थं पृष्टफलत्वेन फलितं सूक्ष्मदृष्टया खण्डयति---किं विदिति । वस्त्रे गोलार्ध च्छादकवस्रमण्डले । किंचित् । अंशरूपं वस्त्रम । गोलार्धच्छादनेऽवशिष्यते । गोलपरिधितो महानपि वनवृत्चपरिधिर्गोल . च्छादने संकोचेन गोलपरिधितुल्यो भवति । तेनैव च गोलपरोिधसक्तवस्रप्रदेशः परि धिभागे नीविसदृशा भवन्तीति तद्वै गोलार्धच्छादनाधिकत्वमतस्तद्घ्रवृत्तक्षेत्रफलान्न्यूनं गोलार्धपृष्ठफलं सिद्धमिति भावः । नन्वेतावता परिधिगुणितवृत्सफलस्य गोलपृष्ठफलत्वे किं बाधकं सिद्धमत आह--क्षेत्रफलादिति । तस्माद्घोलपरिघसंबन्धिनो वृत्तक्षेत्रफला- त्रवृत्तक्षेत्रफलं यतः कारणात् सार्धद्विगुणितासन्नं भवति । तथा हि । गोल- ८पासार्दिशतिध्ने विहतेऽथशैलैरित्यादिना परिधिस्वरूपं «२ । वत्तक्षेत्रे परिधिगुणि- यास ® सध्यासपादः फलमिति गोलवृत्तक्षेत्रपरिंधिर्वरूपं ३२ । अथ वखफलार्थं पूर्वपरि ध्यर्धरूपं व्यासः ११ । अस्मात्परिघिरूपं २२ । अभ्यफलं वस्त्रवृत्तफले ११ । अत्र वृत्तफ़ व्यास २ ११ ११ व्यास १ व्यास ११ लस्वरूप एकादशवगुणं सप्तवर्गर्भतामिति । सिद्धमत व एकविंशति- श्रुततरैकोनपञ्चाशद्रक्तं फलं सार्धद्वयासश्न २ मतः सार्धद्विगुणितासनमि- २८ युक्तं सम्यग्वृतक्षेत्रफलं तु वृत्ते केन्द्राभिमुखं व्यासार्धमानेन रेखाः परिघमिता स्तेन वृत्तान्तः सूचीमुखशकलानि त्रित्रिभुजाकाराणि परिधिमितानि । तत्र त्रि ० भुजे भुजो व्यासार्धमिती लम्बोऽपि तन्मितस्तधूमेः परिधिपरिक्षयंशमितत्वेन २४ समत्वाभावादत एव गणितेन लम्बासिद्धिः । तत्र भूम्यर्धलम्बयोः स्वतः सिद्धत्वा- चम्बगुणं भूम्यर्थे स्पष्टम् । त्रिभुजे फलमित्युक्त्या व्यासचतुर्थाशः फलं तत्परिधिगुणं वृत्त क्षेत्रफलशकलानां परिधितुल्यत्वादिति वृत्रक्षेत्रे परिधिशुणितव्यासपादः फलमि- युक्तं युक्तियुक्तमेव । यद्यपि शक कले व्यासार्धानुरोधेनान्तस्समवृत्तैः कोष्ठकानाँt व्यसाऽमितत्वमित संपूर्णकोष्ठकः पगधंख्यसघताधतुल्या दृश्यन्त इत्युक्तं फलमसंगतं तथाऽपि तेषां विषमत्वात्समकोष्ठमितिं फलाख्यामित्युक्तत्वात्तत्र समोष्ठगणनयाऽर्धमुत्पद्यत इति दिङ्क । तथा च गोलवृत्तार्थफलस्य सार्षद्वयगुणितवृत्सक्षेत्रफलान्न्यूनत्वनिश्चयात्परिधि- गुणितक्षेत्रफलस्य पृष्ठफलत्वे प्रत्यक्षमेव बाधकमिति भावः । ननु भवदुक्त्या परिध्यर्धगुण तचुंसक्षेत्रफलस्य गोलार्धपृष्ठफलत्वं निरस्त[ मिति ] न संपूर्णफलस्य वृक्षेत्रफलगु- णितवृत्तपरिधत्वम्, । इतकले सार्धद्वयोनप६िगुणितवृत्तक्षेत्रफलस्य तथात्मवियत भुवनकोशप्रभः। १८५ म०बी०आह--तावदिति । तद्गोलेऽपरदले वस्राच्छिन्नगोलार्थातिरिक्तगोलार्धे तावत् । वव्राच्छिन्नगोलार्थं यावत् पृष्ठफलं ततुल्यम् । एवझरादधिकंन्यूननिरासः । अन्यथा गोलार्धवघ्याघातः । दूषणं स्फुटयति--एवमिति । एवमुक्तरीत्या गोलस्य पृष्ठं फलं पञ्चगुणाद्वृत्तक्षेत्रफलात्स्थूलदृष्टयाऽप्यधिकं न जायते । खल्वित्यनेन स्थूलदृष्ट्याऽपि पञ्चगुणितं भवति । सूक्ष्मदृष्ट्या तु तन्न्यूनमेव । वस्त्रावषाम् । अत एव प( म )या पाट्यां तत्क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जालमित्युक्तमित्यर्थः । तेन प्रत्यक्षविरोधदूषणेन । तेन लंडन । वृत्ते घृतक्षेत्रफलं परिधिगुणितम् । कुतः कस्मात्कारणात्कृतं निष्कारणं कृतमित्यर्थः । तेन तद्भणित पाट्छुक्तं वृत्तफलं परिधिग्नं समं भवाति ततो गोलपृष्ठफलमित्यसंगतं सिद्धम् । अन्यथा गोलपृष्ठे परितः परिषिदर्शनादपरिधिवस्य त्वदुक्तरीत्या पृष्ठफल वपतिः ॥ ५६ ॥ नन्वेतावता तदुक्तं फर्के कुथं दूषितं तद्गणितपाट्या अप्रसिद्धत्वेन परिध्रिगुण नोद्भवनस्य तदाशयस्थितत्वाभावात्तेन च तत्फलस्यान्यथैवोपपत्त्योक्तत्वात्तदशनात् । नायं स्थाणोरपराधो यदेनमन्धो न पश्यतीत्यतोऽनुष्टुभाऽऽह-वृत्तेति । अन्यथा केनापि प्रकारन्तरेण तदुतफलानुपपत्या परिधिगुणितेन तदुपपत्तेः स्तन्तात्पर्यमुद्रावितं युक्तमेव । परे तु यस्मात्पूवोंक्तदूषणाद्वृत्तक्षेत्रफलं परिधघ्नं पृष्ठफलं भवतीत्येतत्तात्पर्यं युक्तिमदुपपत्तिसिद्धे नायुक्तमित्यर्थः। ननु तात्पर्याशुद्ध्या फलमयुक्तं कुत इति मन्दाशङ्कपाकरणाय दूषणोपसंहरमाह-दुष्टत्वादिति। अस्य लङ्काशयस्थितस्य गणितस्य पृष्ठफलानयनस्थ दुष्टत्वादयुक्तत्वात् । भूपृष्ठजं भूगोलपृष्ठसबन्धि फलं लचोक्तं नगाशिलीमुखे श्यादि भूगोलपृष्ठफलं दृष्टमसत। तत्फलस्यासंगतप्रकारोत्पन्नत्वादिति भावः ॥ ५७ ॥ अथान्यथ मादीषाद्यते गोलस्य पारोिधः कल्प्यो बेनज्यामितेर्मितः। मुखबुध्नगरेखाभिर्यद्वदामलके स्थिताः ॥ ५८ ॥ दृश्यन्ते वप्रकास्तद्वप्रागुक्तपरिधेर्मितान् । ऊध्र्वाधःकृतरेखाभिर्नाले वप्रान् प्रकल्पयेत् ॥ ५९ ॥ तत्रैकवप्रकक्षेत्रफलं खण्डैः प्रसाध्यते । सर्वज्यैक्यं त्रिभज्यार्धहीनं त्रिज्यार्धभाजितस् ॥ ६० ॥ एवं वप्रफलं तत्स्याद्वलब्याससमं यतः । परिधिध्यासघातोऽतो गोलपृष्ठफलं स्पृतम् ॥ ६१ ॥ अत्राभीष्टे कर्रिसाधिान्थे यावन्ति घ्याधनि तत्संख्या चतुर्गुणा । तम्भितः → गिोडे परिषेिः कप्पः। पथाऽऽमठकगोठपृष्ठे मुखयुध्नमरेखभिः सा. भिविश्रुला दमक दृश्यन्ते तथाऽभीष्टं गोप्पृष्ठे मस्तकरुलर्गरेखभः कबस्मिल रिपिंतल्यान् वपकान् प्रकल्प्यैकस्मिन् वर्षे क्षेत्रफटं साध्यम् । तद्यथा । किट. धावुचिर्दै चतुर्विंशतिष्यर्धनि । अतः षण्णधतिहस्तमितो गोड परिश्रीिः कपितः । प्रतिहस्तमूर्वाधोरेखाभिस्तावतो वप्रकाध कृताः। तत्रैकस्य वपक स्यार्षे हताम्बरे हस्तान्तरे विप्नं कृत्वा ज्यासंख्यानि चतुर्विंशतिः खण्डानि

कलितानि । ततः जीवाः पृथक् पृथक् त्रिज्याभकास्तियनैवाप्रमाणानि भावः । प्राशस्तनी रेखा हस्तमात्रा । परितम्यस्तु ज्यावशेन किंचित् यूनाः । तत्र इस्तमित एवं लभः । चम्बगुणं कुसुखयोगार्धमिति . मण्डफलम्यानयैकीकृतानि । तदुपकार्ये फळम् । तद्विगुणमेकस्मिन् वरुके फलं भवति । सधमर्थमिह स्त्रमिदम् । सर्वज्यैक्यं त्रिभस्यार्धहीनमित्यादि । अक तथ्यौः शरनेत्रसहवः इत्यादीनामैकः सुरयमछतामनुस्यः ५४२ ३३ । एतत् त्रिष्पधेनोनं जातं मनुतचुपञ्चभितम् ५२५४ । एतत् थािऽभकं जातमेवमके क्षेत्रफलं व्याससमम् ३० ३३ । यतः एलायानेव यक्षभिरिवेंगडस्य व्यासः स्फ ३०। ३३ । परिधिरुपकः प्रक के निधिध्यासथातो गोडपृष्ठफलमित्युषषजम् । तथा चोक्तमस्मयाटीगणिों क्षेत्रे परिधिंगुणितपासषाः फलं त क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जातम् । गोउयैवं वदपि च फलं पृष्ठतं व्यासनिघ्नं षभिर्भक्तं भवति नियतं गोठगमें घनाख्यम्। गोखपृष्ठफलस्य व्यासगुणितस्य षडंश घनफलं स्यात् । अत्रोपपतिः। पृष्ठफटतंख्यानि रूपबाहूनि व्यासार्धतुल्पबेधानि षीला तानि गोधूठे प्रकल्प्यानि । सूच्यमाणां गोठगमें संपातः । एवं सूचीफलानां पोगों घनफुटमिंस्युपपन्नम् । यत्पुनः क्षेत्रफळमूढेन क्षेत्रफडं गुणितं घनफी स्यादिति तमाययतुर्वेदाचर्यः परमतमुपन्यस्तवान् ॥५८॥५९॥६०६१ म० टीeन्ननु पञ्चगुणितवृत्तक्षेत्रफलाद्भोळपृष्ठफलस्य पूर्वोक्तयुक्त्या न्यूनत्वसिद्धयपि नियतं चतुर्गुणितं पाटयां कथमुक्तं येन, गुणहरयोश्चतुर्भितयोर्माशात् परिधिष्यासाहतिरूपं पृष्ठफलं युक्तं स्यादित्यतोऽजुष्टश्चतुष्केण परिधिव्यासातिसपगोलपृष्ठफी स्वाभिमतं युक्त्या ह्यति-गोलस्यसि। मुंचनकौशप्रश्नः। भटैeqयावन्ति ज्याखण्डकानि कल्पितनि तेषां संख्या -‘चतुर्गुणा तत्संख्यंत्रित गोलस्य परिधिः कल्पनीयः । जीवग्राणां परिधिप्रान्तसक्तंस्वेन जीवधान्तिरस्थपरिधि- भागस्य मापकत्वसिद्धः । वैशचतुर्थाशे तन्मापकेन ज्योमितसेरख्याघगमासैर्गुणवृत्ते बहुगुणज्यािभितपरािधर्युक्तः । विनैतदाश्रयं पृष्ठफलोत्पादनस्याशक्यत्वात् ‘तन्नोळे मपंकान्सेरेण पॅरिधिभामान्तरसंभवात् कर्म्य इत्युक्तम् । ततोऽनन्तरम् । सीवें । पूर्व यद्दत् ।आमलके मुखबुध्नगरेखांभिः, सुखभग्रभागचिह्नम् । बुध्यं वृक्षसञ्चिकम् । तयोरवधित्वेनवियमाना रेखास्ताभिः स्थिताः अभितः स्त्रतः सिद्धा वप्रकः संण्डनि "दृश्यन्ते । तदङ्क्तपरिधेभ्श्वसुर्गुणज्यमित्यात्मकस्य मितान् । तत्प्रमाणांनीस्यर्थः । "ऊध्र्वाधझतरेखाभिगमेल एप्रदेश के ऊध्र्वभागः कल्प्यस्तस्मात्पारध्यर्धान्तरेणाधोभागः यस्तदवधित्वेन परिध्यर्धप्रमाणकृतपाधमितरेखाभिः समान्तराभिर्वप्रान् प्रकल्पयेत् । तत्र गोलपृष्ठफलावगमनार्थमेकवप्रके खण्डैर्दिगुणमिति तुल्यखण्डकल्पनैः क्षेत्रफलम् । एवं प्रतिखण्डं पाट्छुतन्क्षेत्रव्यवहारोक्तरीत्या यानि क्षेत्रफलानि तेषामैक्यैः सर्व जीवानां योगखिज्यार्धहीनस्त्रिज्यार्धभक्तमिति परिणतं यत्नसाध्यते सूक्ष्मत्वेन साध्यते तदेकस्मिन्वने गोलल्याससमं चतुर्गुणज्यामितितुल्यपरिधेः खगतव्यासतुल्यं फलं क्षेत्रफलं स्यात् । अयं भावः । परिधितुल्यबप्राइकितगोले कल्पितोर्वाञ्चःप्रवे- शभ्यां पूर्वावगतपरिधिमानमापकान्तरेणैकादिजीवामित्यन्तसंरख्यगुणितेन प्रत्येकं वर्त याकाराणि वृत्तानि यथेतरमुपचितानि । गोले नेिरेकद्विगुणंज्यामिंतितुल्यानि । गोलार्ध उभयतो ज्यामितिमितानि । तेषु क्रमेण प्रथमांदिजीवा व्यासांधे गौंलान्तः- 'स्थितंच्याससूत्रफलवृत्ते वप्राकारे ततलयाकारवृत्तेषु प्रथमार्गादिजीवाघ्राणां क्रमेण सत्तेषां अ तज्जीवामूलमध्यकेन्द्रत्धद् वप्रर्षे ‘तद्धृत्तैकदेशखण्ठेज्येभितिक्षेत्राणि । तत्र प्रथमक्षेत्रे त्रिभुजमन्यानि विधमचतुर्भूजानि । तेषां भुजौ वप्रान्ते गोल पॅरिथिर्धेत एक्संख्याति(मि ते वलयद्युत्तानां मषकान्तरत्वात् । लम्बश्चैकसंस्थंमिताः । डेलद्युक्ते । प्रथमक्षेत्रे भुजभ्योषयान्मुखाभावः । भूमिस्तु प्रथमवलयाकारंधृतन्तर्ग तंपरिध्यैकदेशो वप्रस्थाद्वितीयबलयाकारवृक्षस्य प्रान्तःस्थितदेशों भूमिः । पूर्वक्षेत्र 'मेिर्मुखम् । एवमुत्तरोत्तरम् । 'बप्रश्नार्षे प्रलयकारकृत्रपरिध्यैकंदेश vसंयमितः । सऍसस्य त्रिज्याध्यासाधृषन्नत्वात् । अतस्त्रिज्याध्यासन्धं ‘एकंपमिता भूमिस्तदा '*स्वज्यव्यसार्थधुरै केति भूमेिरेकमापकान्न्यूनैव । तथा च “त्रिज्याभक्तः प्रथ- मांदिज्याः *क्षेत्रेषु भूमयः सिद्धाः। अथ लम्बगुणं भूम्यधं स्पष्टं त्रिभुजे फलं भवती शृथा प्रथमखण्डक्षेत्रे प्रथमज्या त्रिज्याभतं क्षेत्रफलम् । द्वितीयक्षेत्रे लग्न >

४८

गोलाध्यायं म००निघ्नं कुमुदैक्यखण्डामित्युक्त्या प्रथमद्वितीयज्ययोरेकस्यार्थी त्रिज्याभक्तं क्षेत्रफलम् । । ऐक्यार्धार्धक्ययोस्तुल्यत्वात्प्रथमद्वितीयाज्यार्धयोरैक्यं त्रिज्याभक्तं द्वितीयक्षेत्रे क्षेत्रफलं परिणसम् । प्रथमद्वितीयक्षेत्रफलयोर्योगः खण्डक्षेत्रद्वयस्य फलम् । तत्र हरभक्तयोरै- र घ्यम् । ऐक्यं हरभक्तं तुल्यमेवेति प्रथमद्वितीयज्यार्धयोरैक्यस्य प्रथमज्यार्धयोजने द्वितीयज्यार्धस्य प्रथमज्यायोजितेति सिद्धम् । ततत्रिज्याभक्तं क्षेत्रद्वयस्य फलम् । एवमुत्तरत्रापि तृतीयादिक्षेत्रेषु द्वितीयादितृतीयादिज्यार्धयोरैक्यस्य त्रिज्याभक्तस्य फल त्वासयोजने पूर्वज्यायोगे तदग्रिमज्याधं युक्तं त्रिज्याभक्तमिति सिध्यति । तथा च वप्रकाधेऽन्तिमक्षेत्रस्य भूमेत्रिज्याभतत्रिज्यारूपत्वात्रिज्यार्थं पूर्वजीवयोगे युक्तं तत स्त्रियाभक्तमिति सिद्धम् । अत्र भाज्ये सर्वज्यैक्यं त्रिज्याधनं निष्पन्नम् । त्रिज्या- भक्तमिदं घप्रकाधं क्षेत्रफलमेवापरस्मिन् वप्रकाधं क्षेत्रफलमितीदं द्विगुणं संपूर्णेकवर्ग क्षेत्रफलम् । तत्र गुणेनापवर्य एकस्मिन्वप्रे सर्वज्यैक्यं त्रिभंज्यार्थं हीनं त्रिज्यार्धभ- जितमिति फलमुपपन्नम् । न च वर्कार्धस्य त्रिभुजाकारत्वेन तत्रोक्तरीत्या ज्यामितेर्लम्ब- त्वदुक्तदिशा मितेरेव वप्रफलत्वं युक्तमिति वाच्यम् । गोलार्द्ध परिधिचतुर्थाशमितलंम्ब भुजयोरिति तिर्यक्स्वेन त्रिभुजtत्वानुपपतेः । भुजलम्बयजुत्वाङ्गीकारात् । न चैवं खण्डक्षेत्रेऽपि लम्बभुजभूमिमुखानां . गले परिध्यंशत्वेन तिर्यक्त्वात्क्षेत्रानुपपत्तिरिति वाच्यम् । खण्ढत्वेन ततः समत्वेन भानात् । अत एव यथा यथा बहूनि खण्डानि तथा तथा क्षेत्रफले क्षेत्रफलमिति समवदर्शनेन सूक्ष्मम् , । एतेनात्र पादयुक्तरीत्या फलानयनमनुचितम् । एतद्रुजयोः परिध्यंशस्वेन ऋजुत्वाभावादिति गुरुदूषणं निरस्तम् । लम्बमुखभूमीनमपि परिक्ष्यंशत्वेनैकजातित्वात्क्षेत्रोपपत्तेः परिधिसंबन्धेन भुजलम्बयोस्तुल्य- घस्याबाबकवाच्च । त्रिभुजे लम्बोभयतों जात्य5यस्रर्यार्थं फले तयोगः फलम् । जात्यय भ्रस्याऽऽयतचतुभुजक्षेत्रर्धत्वादयतचतुभुजक्षेत्रफलस्य समकष्टमिति फलाख्यामितिप्रत्यक्ष पपयोषपत्रस्य भुजकोटिघातात्मकस्यार्ध जात्यध्यप्ने क्षेत्रफलम् । तथा चाबाधयोः क्रमेण तजात्यध्यस्रयोभुजत्वाट्टम्बस्य च कोटित्वाट्टम्बाबाधाघातार्श्वयोः क्षेत्रफळयोर्चोंगे। अबाधायो गस्य भूमित्वात्तत्तदर्थे लम्बछु क्षेत्रफलमिति युक्तम् । विषमचतुभुजे समेलम्वक्षेत्र उभयपाश्र्वे जात्यऽयत्रमध्य ‘आयतचतुरस्त्रम् । तत्र जाययनेलम्बभुजौ . कोटिकणें । लम्ब भुजगान्तरभूमिखण्ढं भुजः । तथा च भूमिखण्डगुणिते लम्बस्यार्थे क्षेत्रफलमेवमप . रआस्यध्यप्ने । तयोर्योग जात्ययनद्वयस्य क्षेत्रफलमन् गुणितयोर्योगेयोगे वा गुणिते. समानत्वाद्भूमिखण्ड्योयोगो लम्बाधशुणितः । अधु मध्यायतनस्य • • भुवनकोशप्रश्नः । म० टी०-लम्बमुख्योः कोटिभुजत्वत्तघातः क्षेत्रफलं तत्र योज्यम् । परं तु संपूर्णभूमिज्ञा- नेऽपि भूमिखण्डयोगाज्ञानाज्जात्ययस्रद्वयक्षेत्रफलसिद्विरतो मुखोनभूमेस्तन्मितत्वान्मुखो नभूमिर्लम्बगुणा तदर्थं जात्ययनद्वयक्षेत्रफलम् । अत्र खण्डद्वयेन भूमिगुणमुख गुणलम्बधंनिमिदं लम्बमुखघातयुतं तेन मुखगुणलम्बर्धयुतं भूमिगुणलम्बार्थसिद्धल- स्वार्थमत्रापि गुणितयोर्योगेऽयोगे वा गुणिते समानत्वष्टाघवाच्च मुखभूम्यैय्यार्थ लम्बगुणक्षेत्रफलं युक्तमित्यलं प्रसङ्गागतविचारेण । तथा च सर्वज्यैस्ये त्रिभज्या र्षहीने चतुर्गुणज्यामितितुल्यपरिध्यवगत सूक्ष्मव्यासगुणितत्रिज्यार्ध भवतं । यथा प्रकृते - ज्योत्पचिविंध्यवगत सूक्ष्मावयवचतुर्विंशतिजीवानां योग जीवावयवयुताष्टाश द्वयवयुतश्चन्द्रतेवाब्धिशरमितः ५४२५१ ॥ ३८ । २४ । त्रिज्या३४३८ ध- १७१९ नः ५२५३२ । ३८ । २४ । अयं च चक्रकलातुल्यपरिधौ द्विगुण घूकृत्रिज्या ६८७९ व्यासस्तदा( वप्र )चतुर्गुणज्यामितितुल्यषण्णवतिपरिधौ क इत्यनु- पातावगतसूक्ष्मसावयवव्यासः ३० ३३२ ३६ त्रिज्यार्धघाततुल्यः पठितव प्र ]चतुर्विंशतिजीवानां योगः सुस्थमवेदशरमितः ५४२३३ त्रिज्याधनः १२५१४ । अयं स्थूलव्यासः ३० ॥ ३२ । ४४ । त्रिज्यार्धघातसमप्रायः कथ- मेतदिति चेच्छूण । यद्यप्यत्र बहव्यों ज्यास्तत्र सर्वज्यैक्ये त्रिभज्यार्धहीने यासत्रिगुणितव्रिज्यार्धस्वरूपं न दृश्यते युक्तिभिस्तथाऽपि ज्यात्र[ य ]प्रकल्पने सर्वर ज्यैक्ये त्रिज्यार्धहीने तयासगुणितत्रिज्यार्धस्वरूपस्य युक्तिभिरुपपमस्वादन्यत्रापि तत्क स्पनस्यानुकूलतर्कसहक्कृतानुमानसिद्धत्वात् । तथा हि । त्रिंशदंशान यात्रिज्यार्धम् । एतद्गनत्रिज्यावर्गान्मूलम् । त्रयोदशगुणितत्रिज्यापञ्चदशांशसप्तषष्टयंशान ज्या । त्रिज्या नघणैशन ज्या । आसां योगे त्रिज्यार्धहीने द्वितीयतृतीयज्ययोयोगो भवतेि । तत्र द्वितीयज्यायास्त्रयोदशगुणितत्रिज्यातस्पर्धाक्शांशरूपत्वात्रिज्यासमच्छेदविधिना सां जात्येन द्वितीयज्यायां योज्या । तत्स्वरूपं वष्टाविंशतिगुणितात्रिज्यापCञ्चदशांशरूषम- तत्रिज्यार्धे षट्पञ्चाशद्गुणतं पञ्चदशभक्तम् । तत्स्वरूपं सिद्धम् । अत्रैव तनुण ५६ हरौ १५ चतुर्नज्यामितिरूपद्वादशपाईधेड्रविशतिघ्ने विहतेऽथ शैलैरित्यस्य व्यस्त विधिना सिग्द् व्यासस्य चतुरशीतिभाज्यद्वाविंशतिहरात्मकस्य साधैकापवर्तनेन हर स्थानेदं( धं )भ्यधिकाषयबस्थोर्बाइक एकाधिकग्रहणेन च भाज्य५६हरामक १५ यासे पर्यवसनाविति । अतत्रिज्यार्धहीनात्सर्वज्यैक्यास्त्रिज्यार्धहरेण फलं व्यास एकघप्रफलरूप इति । अतो ध्यासमितघप्रफलसेिन्द्रगेंले परिधितुल्यवप्राणां सस्थावेकचरों १२ गौलाध्याये म७८०-ज्यासमितं फलं तदा परिधिमितवप्रेषु किमित्यनुपातेन परिघिच्यासघातौ गलैं पृष्ठफलं स्फुटमविरुद्धसिद्धम् । एतेनैव च वृत्रुक्षेत्रफलस्य युक्तिसिद्धत्वेनोक्तपृष्ठफल- सिद्ध्यर्थं वृत्तफलं चतुर्गुणितं पट्यां निःशङ्कमुक्तमिति ध्येयम् ॥ ६१॥ इदानीं भूमेः प्रख्यभेदैौ प्रलयांथाऽऽह वृद्धिर्वरानि भुवः समन्तात्स्यायोजनं भूभवभूतपूर्वैः । बाले लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेऽखिलाथाः॥ ६२ ॥ दिने दिने यन्म्रियते हि भूतैर्दैनंदिनं तं प्रलयं वदन्ति । आलं लयं ब्रह्मदिनान्तकाले भूतानि यद्वलतनं विशन्ति ॥ ६३ ॥ बलात्यये यत्प्रकृतिं प्रयान्ति सर्वाण्यतः प्राकृतिकं कृतीन्द्राः। लीनान्यतः कर्मपुटान्तरवास्पृथक क्रियन्ते प्रकृतेर्विकारैः ॥ ६४ ॥ ज्ञानाग्निदग्धाखिलपुण्यपापा मनः समाधाय हरौ परेशे । यथोगिनो याम्यानिवृत्तिमस्मास्यन्तिकं चेति लयश्चतुर्धा ॥ ६५ ॥ अत्र ळयो नाम भूतविनाशः । स तु सांप्रतं प्रत्यहमुत्पद्यते । स दैनंदिन उच्यते । यो ब्रह्मदिनान्ते चतुर्युगसहलावसाने डोकत्रयस्य संहरः स बालो लय उच्यते । तत्रक्षीणपुण्यपापा एव लोकाः काटघरेने ब्रह्म शरीरं प्रवि शन्ति । तत्र मुखं त्र।लणाः। बह्वन्तरं क्षस्त्रियाः । ऊरुद्वयं वैश्याः । पादद्वयं शदाः । ततो निश वसाने पुनर्नालणः सृद्धिं चिन्तयतो मुखादिस्थानेभ्यः कर्म- पुष्टतरवाद्लणादयस्तत एव निःसरन्ति । तस्मिन् प्रष्टये भुवो योजनमा त्रवृद्धेर्विलयो नाखिय्याः । अथ यदा बलण आयुषोऽन्तस्तदा यः प्रळयः स महाप्रलय उच्यते । तत्र बला ब्रह्माण्डे । दन् पाञ्चभौतिके । भूर्जले । जसँ तेजसि । तेजो वायौ । वायुराकाशे । आकाशमहंकारे । अहंकारो मद्दतवे । महत्तत्त्वं प्रकुंत । एवं सकळ भुवनच्येक अक्षीणपुण्यपापा एवापकं प्रचि शन्ति । यदा भगवान् सिसृक्षः प्रकृतिपुरुषौ क्षोभयति तदा तनि भूतानि कर्मेपुवान्तरवामयतेः स्वत एव निःसरन्ति । यथाऽऽह श्रीविष्णुपुराणे पराशरो जगदुतकारणम् प्रधानकारणीभूता यतो वै सृज्यशक्तय इति । सृज्यशक्तयस्तकर्माणि । तान्येव सृष्ठं मुख्यं कारणम् । इतराणि निमित्त- कारणानि । अयैरभ्युक्तम्- KAR ० । ८ श्री जह्रू । भुवनकोशप्रश्नः। सहितरि ड:११, ‘इ’,

१ ४
53

है. g ४ & नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपित्रे ई.ई नास्मनां भवति कर्मफलोपभोगः कायाद्विनेत्यादि । अस्मिन् मस्येऽखिलाया भुवो नश इत्यर्थः । तथा ज्ञानाग्निदग्धाखिच्पु यपापा योगिनो विषयेभ्यो मनः समाधाथ समाह्वथ तदरौ समाहितं कृत्वा यान्ति देहं त्यजन्ति । अनिवृतिं यान्ति । स आस्पन्तिको स्रय इति ॥६१॥ ६२ ॥ ६३ ॥ ६४ ॥ ६५॥ म० टी०-ननु भूमिगोलस्य ब्रह्मादि ने ] वृद्धिश्रवणाचाद्दिनान्तसंबन्धिभूमिगोलस्य लष्टेन पृष्ठ फलमुक्तम् । तथा हि । लञ्चोक्तो भूव्यासः : १०५० । अस्य तद्दिनान्तेऽप्राभ्यां वृद्धियोजनानि सप्तकाभ्रनवाश्विमिता २९०९७ न्येकस्मादेतदर्थं ब्रह्मदिनान्ते भूव्यासः सतेन्द्रत्रिंशन्भितः ३०१४७ । अस्माद्वाविंशतिध्ने विहतेऽथ शैलैरित्यनेन परिधिः किंचदूनो गृहीतः सावयवः किंचिदूनस्योर्धावयवयुतः सप्ताब्धिनवमितः ९४७ । ४७ । १ । ३० । अनयोर्धातयुतं फलमुपपन्नम् २८५६३३८५५७ । तथ च लट्टमतेऽपि घातामपृष्टफळाड्गीकारादभिप्रायानमिशतया भघवुक्त बोषों भवद्ज्ञानं सूचयति । भवात्रबधविराहितो न दुनोति दोष इत्युक्तेरित्यत इन्द्रवजयाऽऽह-वृविरिति । विंचरद् िब्रह्मणो दिने भुवो भूगोलस्य । समन्ताद्भूपृष्ठे । भवभूतपूर्वः । भूभ्युपनतृणवृक्षप्राणिपर्वतपाषाणपतनादिभिः क्रमेण योजनं वृद्धिः स्यात् । तथा च् कल्पे प्राथमिक भूव्यासो योजनद्वयाधिक इति । हिरण्यगर्भस्य दिने तु काश्यपीसमन्ततो वृद्धिमुपैति योजनामीति लचोक्त्यैव तन्मितवृध्यप्रसिद्धयोक्तललाभि प्रयंस्त्वयुक्त इति भावः । नन्वेवमपि त्वया योजनद्वयाधिकप्राथमिकभूव्यासतच- गतपरिधिभ्यां कथं भूपृष्ठफलं - नोक्तमत आह--बलेति । बहूसंबन्धिनि लये नाशे । आरब्धे सति । योजनमात्रवृद्धेभुवः क्रमेण नाशस्तथा च भूवृद्धेः स्थैर्या भावात्कल्पान्ते तादृशंगोलसद्भावञ्चास्माकं तत्फलस्य प्रयोजनाभाव इति तन्नक्तभिति भावः । अथ प्रसङ्गात्सर्वभूमिनाशसमयमाह-प्राकृतिक इति । प्रकृतिसंबन्धिमि प्रलयकाले संपूर्णाया भूभ्या नाशः ॥ ६२ ॥ ननु पुनश्च नाशं समुपैति वेधसो निशात्यये कृत्रिममृन्मयश्च यः । समस्तमेत ध्रुवनादि वेधसः क्षये क्षयं याति विहाय शाश्वतमिति लटोंक्त्या ब्रह्मलये सक लभूमिनाशी ब्रह्मराक्ष्यन्ते योजनमात्रवृद्विनाश इति सिद्धेन विरोध इत्यतश्चतुर्मेदा दमकं लयं विवक्षुः प्रथमं लयमुपजातिकयाऽऽइ--दिन इति । ९२ शौलाध्यायै - १९८१- प्राणिनशो लयस्तत्र सांप्रतं दिने दिने प्रत्यहं भूतैः प्राणिभिर्यम्भ्रियते वेह स्वाम्यं त्यज्यते तं प्रलयमत्रान्तरभेदेन । हि निश्चये । दैनंदिनं वदन्ति । पूर्वाचार्या इति शेषः । बहमदिनान्तकाले यो भूतविनाशस्तव्यं ब्राहं ब्रह्मसंबन्धिनमवान्तरभेदेन वदन्ति । ननु ब्रदिनान्ते ब्रह्मणो नाशभावाद् बलिलयत्वं कथमत आहे -- भूतानीति । यद्यस्मात्कारणाद् भूतानि प्राणिनः । ब्रह्मतनं शरीरं व्रजन्ति प्रविशन्ति । तथा च ब्रह्मणो नाशाभावेऽपि अलशरीरे भूतानां लयः इति ब्राल- लयः । तद्दिनान्ते । तत्कालमारभ्यः तद्रव्यन्तं यावद्योजनमात्रवृद्धेः क्रमेण नाश इति न क्षतिः ॥ ६३ ॥ अथ तृतीयं लयमेवं विशेषान्तरं चोपजातिकयाSs8-ब्राह्ममिति । ब्रह्मणः शतवर्षावसाने ब्रह्मणो नाशे सर्वाणि भूतानि ययस्मात्कारणात् प्रकृतिं प्रयान्ति गच्छन्ति । प्रकृतौ लीनानि भवन्तीत्यर्थः । सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकीम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहमिति भग- बीतोक्तेः । अतः कारणास्तादृशं प्रलयमवान्तरभेदेन प्राकृतिकं प्रकृतिसंबन्धिनं कुंतीन्द्रास्ततवाभिशश्रेष्ठा - वदन्तीति पूर्वश्लोकोक्तमन्वेषणीयम् । तत्र संहारक्रमस्तु अत्र सर्वभूतैः सह ब्रह्माण्डे ब्रह्माण्डं तत्पाञ्चभौतिके । तत्र भूजले जलं तेजसि । तेजो वायैौ वायुराकाश आकाशोऽहंकारेऽहंकारो महत्तत्वे महंत स्वं प्रकृताविति । ननु प्रळयानन्तरं जीवानां नैयत्यात्पुनः सृष्टिसंभवः कथमित्यत आह-नानीति । अतः प्रलयानन्तरम् । ईश्वरसिसृक्षया प्रकृतेर्विकारे क्षोभ उत्पन्ने सति । लीनानि भूतान्येव कर्मपुटान्तरत्वात् । तेषां भूतानां लयेऽपि पूर्वार्जितसदसत्कर्मसमूहस्य संपुटरूपस्य प्रत्येकं समूहत्वात् । तत्तत्कर्मभोगार्थं पृथक्प्रतः क्रियन्ते सृज्यन्ते । एवं ब्राह्मलयेऽक्षीणपुण्यपापा एव लोका ब्रह्मशरीरं प्रविशन्ति । तत्र . बालण मुस्, बाहुद्वयं क्षत्रिया , ऊरुद्वयं वैश्याः, पदद्वयं शूद्र इत्यादिवेदोक्तक्रमेण । तत अंतराळयन्ते पुनर्बलणः सृष्टिं चिन्तयतो मुखादिस्थानेभ्यः कर्मपुटान्तरत्वाद्ब्रह्मणादयः स्वत एव निःसरन्ति । एवं दैनंदिनप्रळयेऽपि जन्तवः स्वकर्मवशेन यस्मिन्लो केऽधितिष्ठन्ति तत्कर्मनाशात्ते पुनः पृथिव्यां कर्मान्तरवशत उत्पद्यन्ते । क्षीणे पुण्ये मर्यलोके विशन्ति’ इत्युक्तेः पुनः सृष्टावक्षतिः। । प्रधानकारिणीभूता यतो वै सृज्यंशक्तय इति विष्णुपुराणोक्तेः सृज्यशक्तयस्तत्कर्माणि तान्येव सृष्टौ मुख्यं कारणमितराणि निमित्तकारणानीति तदर्थः । प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूत ग्राममिमं इत्स्नमवशं प्रकृतेर्वशात् । इति भगवदुक्तेश्च प्रकृतेर्वशात्प्राचीनकर्मभुवनकोशश्रश्नः ॥ भ०डी०-निमित्ततः स्वभावबलादित्यर्थः । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि। अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुममित्युक्तत्वानेति भावः ॥ ६४ ॥ अथोपजातिकया चतुर्थे त्यभेदं मुक्त्याख्यं वंदन्टयमुपसंहरति-शास्रास्फीति । ययस्मात्कारणाद्यागिनो । योगशास्रोक्तयोगाभ्यासखः । बांविषयेभ्योः भनः समाहत्य हरौ परमेश्वरे समाधाय संलनं कृत्वा । अनिश्चत्तिं देवंत्यजनेन परमेश्वरैकतया पुनरनुत्पत्तिं यान्ति प्राप्नुवन्ति । अस्मात्कारणातं योगिलय- मवान्तरभेदेनाऽऽत्यन्तिकं प्रलयं कृतीन्द्र वदन्तीति पूर्वश्लोकस्थमत्राप्यन्वेषणीयम्। ननु कर्मणामनन्तत्वानिवृत्तिर्न संभवति । तेषां भोगैकनाश्यत्वेन पुनरुत्पत्तेर्निरोभ्रम- शक्यत्वादित्यत आह-शानेति । ज्ञानमात्मज्ञानं तद्धेपो योऽमिस्तेन दग्धानि भस्मीकृतान्य खिलानि समग्राणि पुण्यानि च पापानि च यैस्ते तथा । यथैधांसि , समिद्धोऽग्निर्भ- स्मसास्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथेति भगवद्भक्त्या ज्ञानेन प्रारब्ध कर्मातिरिक्तकर्मणां भोगाभावेऽपि नाशसंभवादनिधृतिः संभवत्येव । प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्रामंमिमं कृत्स्नमवशं प्रकृतेर्वशादिति भगवदुक्तेश्च । प्रकृतेर्व शास्त्राचीनकर्मनिमित्तभावादेव कार्यानुपपत्तेरिति भावः । तथा चोक्तं 'भगवतायाम्- सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्धन्यधायाऽऽत्मनः प्राणीमास्थितो योगधारणाम् । ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्। । यः प्रयाति त्यजन्देह स याति परमां गतिम् । मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाऽऽप्नुवन्ति महात्मानः संसिद्धिं परमां गताः । अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । । यं प्राप्य न निवर्तन्ते तद्धाम परमं ममेति । चकारोऽन्य उक्तातिरिक्तः प्रलयो नास्तीति सूचकः । महाप्रलयश्च सर्वजन्तूनां मुक्तिः । सा तु न नः कदाऽऽप्यमीदृशं "जगदित्यायुक्या शास्त्रान्तरे निरस्तैवेत्युपसंहारव्याजनेनाऽऽ-इतीति । इत्युक्तप्रकारेण । तयः प्राणिनाशश्चतुर्धा चतुर्भेदात्मकः । अचेतनविनाशस्त्वेकरूष एव । भास्करावि रोधिनस्तु--नगशिलीमुखबाणभुजंगमज्वलनवनिरसेषुगजाश्वन' इत्यनेन व्यासः १०५० परिधिः ३२९८ ।४०४८ ! घातरूपश( च )क्राङ्गवहनिरसवेदगुणमितं पृष्ठफलमुक्तं न त्वन्यत् । तथा हि--नगेषु पर्वतेषु । शिलीमुखः सायकः । करवालोः वङ्गमिति यांवत् । न पतति यस्येति नगशिलीमुखः । पर्वतशत्रुरिन्द्र इत्यर्थः । बाणाङ्ग• यतीति बाणभूः । स चासौ जङ्गमश्च प्राणिविशेषः स्वामिकार्तिकेयस्तस्य ज्वलनं मुखं देवमुखत्वेन वर्तेः प्रसिद्धः । स्वामिकार्तिकेयस्य देवत्वावगमार्थं मुखवाचकं : ज्वल- नपदं लक्षणया दत्तम् । तस्य षडाननत्वेन ः प्रसिद्धः षट्संख्या वह्निरसेति यथा॥ ९५ गोलाध्याये मटी०-भूतम् । इधुवन्नच्छतीति इषुर्वायुस्तस्माज्जातो मेघः। धूमज्योतिः सलिलमरुतां संनिपातो हि मेध इति कालिदासक्त्या पञ्चमहाभूतमयत्वेन वायोरधिकभा गस्यात् । मेषपदेन सप्तदशसंख्या प्रसिद्ध । तया गुणिता आश्विनौ द्वयमिति मध्यषट्कोपिसमासादिमृगजाविनश्चतुस्त्रिंशत् । अतो दुष्टं’ कन्दुकपृष्ठजालवदित्याबि ॐयश्चतुर्दैत्यन्तं ग्रन्थो व्यर्थ इत्याहुस्तन्न । पदार्थानामसंगतत्वाखाणभूजङ्गमेति जीर्घत्पत्तेश्च 4 ६५ अथ असाण्डगोलमाह भूभूधरशिदानवमानवाश्च ये थाश्च धिष्ण्यगगनेचरचक्रकक्षः । लोकव्यवस्थितिरुपर्युपरि प्रदिष्टा ब्रह्माण्डभाण्डजठरे तदिदं समस्तम् ६६ ॥ स्पष्टम् ॥ ६६ ॥ इदानीमन्योदितं बलाण्डमानं पूर्वं कथितमपि प्रसङ्ग दनुवदति स्म कोननखनन्दषट्कनखभूभूभृद्भुजङ्गब्राम- १८७१२९६९२ ० ० ० ० ० ० ० ० ज्युतिःशास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः । तद्ब्रह्माण्डकटाहसंपुटतटे केचिज्जथुर्वेद्यानं केचित्प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः सूरयः ॥६ करतलकलितामलकवदमलं सकलं विदन्ति ये गोलम् । दिनकरकरनिहततमसो नभसः स परिधिरुदितस्तैः ॥६८॥ ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे शहः क्रामति योजनानि । यावन्ति पूर्वैरिह तर्प्रमाणं प्रोक्तं कक्षाख्यमिदं मतं नः ॥ ६९ ॥ प्रमाणशून्यत्वामयोजनाभावाच्चास्माभिर्नझण्डमानं न कथितमित्यर्थः ॥६६ ६६८॥६९॥ इति श्रीगोलभाष्ये भुवनकोशप्रभध्यायः। मटी०-अध पूर्वोक्तभ्वादिसंस्थानोपसंहारव्याजेन ब्रह्माण्डगोचं वसन्ततिलकयाऽऽह-क्षुधः रेति । तत् । । इदं प्रतिपादितं समस्तभुवनादिकं ब्रह्माण्डभाण्डजठरे ब्रह्माण्डगोलल- क्षणं यद्भाण्डं तस्योदरे मध्येऽस्तीत्यर्थः । तत्किमित्यपेक्षायामाह--भभधरेति। । भूभुमिः । भूधराः पर्वता। । त्रिदश देवाः । दानवाः । मैनुष्याः । आद्यपद्- सिद्धेरगा ये उक्ताः । या विष्ण्यगगनेचरयोश्चक्रकक्षाः । नक्षत्राणामाश्रयभूतं ची मूर्ती गोलं ग्रहाणां कक्ष उपर्युपर्यवस्थानमाकाश इति क्रमेणान्वयः । यः c भुवनकोशप्रभः। ७५ में०८०-समुच्चये। उपर्युपरि नक्षत्रसंस्थानोपरि । यथोक्षरं लकवस्थितिः खं महः स्याज्ज नोऽतोऽल्पानल्पैः स्वैस्तपः सत्यमन्य इत्यनेनोक्तं यावत्तत्सर्वमित्यर्थः ॥ ६६ ॥ अथ प्रसङ्गाद्ब्रह्माण्डगौलपरिमाणज्ञानार्थं मध्याधिकारान्तर्गतकक्षाध्यायादिभूतं शार्दूलविक्रीडितवृत्तमेवात्रानुवदति---कोटिघ्नैरिति । ज्योतिर्विदभिमतकश्चैव ब्रह्माण्डगोल लपरिधिमानमिति तात्पर्यार्थः । ६७ ॥ ननु ब्रह्माण्डगोऽयं बाह्य परिधिरन्तर्येति संशथ इत्यत निश्चयं गीया प्रागुक्तयाऽऽह--करतलेति । पूर्वमियं व्याख्याता ॥ ६८ ॥ अथ ब्रह्माण्डमानस्य स्वमतेनामुदिीनाप्रसङ्खफ्रक्षाभिप्रायं स्वमतेनोक्तं भनेन्द्रवज्रयाऽनुवदति-ग्रह्माण्डमिति । पूर्वं प्रतिपादितार्था ॥ ६९ ॥ अथ भूमिप्रश्नोत्तरभूतप्रतिज्ञात थायः समाप्त इति फज़िकयाऽऽह--इति गोलाध्याये भुवनकोश इति । गोलध्याये सिद्धान्तशिरोमण्युतरार्धग्रन्थे । भुधनानां चतुर्दशलोकानां कोशः संग्रहः । संस्थानेनोक्त इत्यर्थः ॥ ७० > ॥ वैयशवर्यगुणसंततसेव्यषार्घश्रीरङ्गनथगणकमजनिर्मितेऽस्मिम्। युक्तः शिरोमणिमरीच्यभिं धरादिसंस्थाय भुवनीश इतः समाप्तिम् ॥ १ ॥ इति श्रीसकलगणक सार्वभौमश्रीरङ्गनाथगणक सुर्विश्वरूपापरनामकंमुनी श्वरगणार्चिर/चते सिद्धान्तशिरोमणिमरीचं भुवनकोशाध्यायः ॥ २१ ॥ इति एकविंशोंऽश्रथः समाप्तः । इदानीं भूमेरुपरि सप्त वायुस्कन्ध(साभही. ~ भुवायुरावह इह प्रचहस्तपूर्वः स्यादुद्दहस्तदनु संचहसंज्ञकश्च । अन्यस्ततोऽपि सुचहः परिपूर्वकोऽस्माद्वयः परावह इमे पवनः प्रसिद्धः ॥ १ ॥ भूमेर्बहिर्दश योजनानि भूधर् अम्बुदविषीदथम् । तदूर्वगो यः प्रवहः स नित्यं प्रयातिस्तस्य तु मध्यसंस्था ॥ १ ॥ नक्षत्रकक्षाखचरैः समेतो यस्मादतस्तेन समाहतोऽयम् । भपञ्जरः खेचरचक्रयुक्त भ्रमयजनं प्रवहनिलेन ॥ ३ ॥ मसिञ्चभिदम् ॥१२३ भ०डी०-अथ संसिन्यङ्गादिभगणैः स्वेष्टं 6नुपालेन यः स्यात्तस्यास्फुटता कथमित्यादि प्रतेरभूतमध्यतिथःसनध्याची व्याख्यायते । तत्र मूलभूतभत्रॐचलनकरणत्वेन ७ ३६ गलध्ययं म०८०-पायुविषान् विवक्षुः प्रथमं वायुभेदान्वसन्ततिलक़याऽऽह-भूवायुरितेि । इह ब्रह्माण्डोलान्तः । इमे सप्त पवना वायवो गोलाकाराः प्रसिद्धः । पुराणोक्ता त्यर्थः । इमे क इत्यतस्तेषां क्रममह–वायुरिति । तत्र प्रथमो मयुगोलो मध्यभूमिगोकरूपः । भूमिसंबन्धाद्बायुः पृथ्व्यभितो वायुगोलः प्रथममस्तीत्यर्थः । । ननु वायोश्चलत्वात्स वायुः कथं वातीत्यत आह--आवह इति । आसमन्ताद्वहती. यापहः । सर्वदिगभिमुखसंसारोऽनियतगतिक इत्यर्थः । कीर्तितः झुमरुदावहः परैरिति यदोक्तेश्च । एतेन भूमेर्दादशयोजनेषु वसति मवायुरत्राम्बुवतस्माविष संक्षकः प्रवह इत्यस्मात्स पश्वङ्गतिरित्यनेन वायुरावह इति वायुदयमुक्तमिति निरस्तम् । तद्र्वस्तस्माद्युगोस्लादूर्वं स्थितिर्यस्येति तवृद्धेः प्रवहगोलरूपो द्विती- थोऽस्ति । तदनु ततः प्रवहादनु पञ्चदूर्वमित्यर्थः उद्वहो ऐोलाकारो वायु स्तयः । चतुर्थः संवहसंज्ञ वायुगोलश्चकाराद्वहवायूध्वमित्यर्थः । ततः संव- इपिशब्दादूर्ध्वमित्यर्थः । अन्यः पञ्चमो वायुगोलसुवहसंज्ञः । एतेनाज्ञानात्सप्त : वाय्वनुपपत्तिभयेन सुवहो नाऽऽवृतः । तस्मादुद्वहसंवहौ परिपरापूर्वापरोतत्परावित्यनेन तद्युपेक्षणीयम् । अस्मासुबहादूर्वं परिपूर्वकः । परिशब्दः पूर्वं यस्यातपरपूव बहशब्दस्तेन षष्ठो वायुगलः परिवहसंज्ञक इत्यर्थः । सप्तमो बभयुगोलः ‘ परावहः । उझबायुभ्यो बाह्य ऊध्र्वस्थः । अनेनास्योपरि वांयुगोल नास्तीति सूचितम् । स्यादावहः प्रवह उद्वहसंवह च स्वादिर्वहः परिवहश्च परावहश्च । स्कन्धाः क्रमेण मतामिह सप्तसंख्या विश्वंभरापवनमावहमाहुरेके इति श्रीपत्युक्ते ॥ १ ॥ अथ द्वितीयवायोरादिज्ञानार्थं प्रथमवायुगोळस्य भूमितोऽवस्थानावधिं तदाश्रित- पार्थाध द्वितीयवायुगोलवहनस्वरूपं चोपजातिकयाऽऽ–भूमेरिति । भूमेभूगोलपृष्ठादाभितो बहिर्ददश योजनानि । भूवायुराबहा - तत्पर्यन्तमित्यर्थः धोऽसि । एतेन वायुगलातिबाह्यपरिधिभूगर्भते भूव्यासार्थद्वादशयोजनरूपव्यासा • धन्तरित इति सूचितम् । शराद्रिरामानलयोजनानि भूवायुकक्षा कथिता पृथिव्याः । समुद्रशैलाम्बरस्तभासस्तदीयविष्कम्भमुशन्ति सन्त इति लक्षोक्ते (ष)योजनानि भूमे भूवायुप्रीमति सर्वकाष्ठास्विति लध्वर्यभटोक्तेश्च । अत्र भूवायौ। अम्बुदा मेघाः । विद्युत्प- सिद्धा । आद्यशब्दादिन्द्रधनुर्गान्धर्वनगरकरकादीनि । निर्वातोल्काञ्चनसुरधनुर्विद्युदन्तः भूवायोः संदृश्यन्ते खनगरपरीवेषपूर्वं तथाऽन्यदिति श्रीपदयुक्तानि संगृयन्ते । सुजलजल- धिमध्ये वाडवोऽग्निः स्थितोऽमात्सलिलभरनिमग्नादुस्थितो धूममालाः । बियति पवनन्ताः सर्वतस्ता द्रवन्ति द्युमणिकिरणतप्ता विद्युतस्तत्स्फुलिङ्ग इत्यनेन स्वादूदकसमुत्पन्नः। भध्यंगातवासना । १७ म०८०–सजलमेधपरम्पॅरो धूमज्योतिःसलिलमरुत्संघातात्मका अचेतनाः । प्रत्यहं तदनागमस्तु वायोस्तथाविधेश्वरेच्छादिप्रयुक्तवेगाभावात् । आगमे च तत्क्ष ल्पनात् । किमत्र विनिगमकमिति चेन्न । तथाविधेश्वरेच्छाया नियामकत्वात् । गर्जितं तु जलेऽनलसंबन्धादुच्छलनं वायुना च धूमस्येतस्ततो नयनम् । तदुभयसं- योगजकर्मवशेनाऽऽकाशाच्छत्पार्तिति । तत्र कर्कस्तु-उद्भतैः पांसुभिर्भूमेः प्रच एण्डपवनोच्चयात् । मेघमण्डलमानतैमलिन्यपरिवर्जितेः । मिश्रणाज्जलबिन्दूनां पिण्डी- भाघो भवेदिह। । दृषद्वक्षिपतन्त्येते द्रवन्ते च पुनः क्षिताविति । अकस्माद्वैद्युतं तेजः पार्थिवांशकमिश्रितम् । वात्याबद्धमदघातं प्रतिकूटानुकूलयोः वाय्वोस्तत्पतितं प्रायो वकालप्राप्तवर्षणे । यतः प्रावृषि नैवैत पांसवः प्रसरन्ति हि । तत्त्रेधा पार्थिवं घsऽप्यं तैजसं ततदुत्थितैः । गर्तनिर्जरहैश्च भूमिस्थैरनुमीयत इतेि । विद्युत्पा तसंभवश्च । इन्द्रधनुस्तु । सूर्यस्य विविधा वर्णाः पवनेन विघट्टिताः। कराः सश्रे घियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुरिति वराहमिहिराचार्योक्तम् । समूर्जित रवीन्दोः किरणाः पवनेन मण्डलीभूताः । नानावर्णाकृतयस्तन्वभ्र व्श्रोम्नि परिवेष इति । इति परिवेषः । उरुक तु-–यासां गतिंद्देिवि भवेदृणितेन गम्थास्तस्तरः सकलखेचरतोऽतिदूरे न तिष्ठन्ति या अनियतङ्गतयश्च ताश्चन्द्रादध हि निवसन्ति तदाश्रितास्ताः । शीतांशुवज्जलमयास्तपनत्फुरन्ति ताश्चावहप्रवर्तमाभुतसंधिसंस्थाः । पूर्वा- निले स्तिमितभावमुपागतेsस्मिंस्तराः पतन्ति कुहचटुरुतवशेनेति प्रसिद्धः । वर्षान्ते निर्जला में ध वायुना विरलीकृताः । ईषदुष्प/वशेषारस्तु पतन्ति वसुधातले । भूमा वयवरूपैस्तैश्छन्द्यन्ते नियों द्रम । ममरामदयस्ते तु पुनरङ्कशोषिताः । वायुना विशीर्णास्तु विलीयन्ते नभस्तले । तद्रजःसंहृतिधेनुमहिषीक्षीरनाशकृथति रजःसंहतेि प्रतिपादनम् । संध्यारामस्तुभ्युत्थितै रजोधूमैर्दिगन्तव्योम्नि संस्थितैः । सूर्यस्य किरणैर्मिफ़ेरारूण्यमवभासते । विरलावयवं वस्तु यद्दृष्टैर्युवधायकम् । तेन । अमरुणीभूतं दृश्यंते कचqवत् । संध्यारागः स विज्ञेयौ दिनादौ च दिन त्यये । राकायां तु निंशावक्त्रे तथैवेन्दुकरोम इति सर्वे ग्रन्थान्तरे प्रसिद्धमतोऽत्र तद्विचारानुयोग इति मन्तव्यम् । अथैते मेघदयोऽनियतगतिकाः प्रवह ने संभवन्ति । ततोऽपूर्वेsपि न संभवन्ति । ग्रहनक्षत्राणां मेघच्छन्नत्वानुपपत्तेः । इति भूवायौ तिष्ठन्तीति युक्तमुक्तस्-तदूर्दग इति । य द्वितीयः प्रवह्युस्तस्माद्द्वयोरूर्वे गत विद्यमानः स प्रवहवायुगोलो नित्यमनवरतं प्रत्यग्गतिः पश्चिमाभिमुखसंचारी । सोऽनियतगतिको न भवतीत्याह--तस्येति । प्रहस्य मध्यसंस्था मध्यमा स्थितिः । १३ ४८ गोलाध्याये a o म०ई०-अन्यूनानधिकवेगेन संस्थित इत्यर्थः । तुकारादन्ये वायवोऽनियतगतेिऽाः । अनियतदिगभिमुखसंचरिण इति सूचितम् ॥ २ ॥ अथ प्रकृत मूलभूतभचक्रनित्यभ्रमणमुपजातिकयोपपादयति--नक्षत्रोति । अतोऽस्मात्कारणप्रवहवायुसद्भावादित्यर्थः । तेन । पश्चिमाभिमुखनियतगतिना प्रवहवायुन । अयं प्रत्यक्षो भपञ्जरः ! भानां नक्षत्राणामधिष्ठानार्थं पञ्जरः पाश्च भौतिको गोलाकारो मध्याकाशात्मक नीलरूपो ब्रह्मनिर्मितः । समाहृतः प्रतिप्रदेशं तदाधातगोचरोऽजस्रमनवरतं भ्रमति । स्वाकांशावरणेन तदाधारोऽपि प्रवहवायुरित्य स्यमन्तरिक्षवस्थानेऽप्यक्षतिः । ननु भपञ्जरस्य तदाघाताद्भ्रमणसंभवेऽपि महाणां प्रत्य क्षसिद्धं भ्रमणं कथमुपपन्नं स्यादत आह-- खेचरचक्रयुक्त इति । खेचराणां ग्रहाणां ची समूहः सप्तप्रहास्तैर्युतः । तथा च प्रवहवायराघातेन केवलं भपञ्जर एव । भ्रमतीति न, अपि तु अह द(अ)पि तदनुसारेण – भ्रमन्तीति भावः । ननु भपञ्जरेण ग्रहा. संबन्धाभावात्पक्षरभ्रमणं तेषां भ्रमः कथं किंच नक्षत्रतत्पञ्जरयो भिन्नत्वतपञ्जरभ्रमणे नक्षत्राणां भ्रमणमप्यनुपपन्नमत आह--नक्षत्रकक्षांखवरैरिति । थमात्कारणादयं भपञ्जरो नक्षत्राणि कक्षामेण खचराश्च ऊध्ववैक्रमेण वा । कक्षशब्द रूढः। तैः समेतो युतः । तथा च [ग्रहनक्षत्रपञ्जरयोराधेयाधारत्वेन भेदेऽप्या धरचलन आधेयश्चलनस्य सुप्रसिद्धत्वानक्षत्रध्रमणे न क्षतिरन्यथा भपञ्जरत्वनु पपत्तेः । शम्यविस संग्रहाणां भपञ्जरान्तर्गताकाशस्थनां भपञ्जरेण स्वाश्रयाधेयंत्वेन संबन्धसद्भावाद्भपञ्जरन्तर्गतप्रवहवायुना ग्रहभ्रमणमप्युपपन्नमिति भावः । अत्र पञ्जरश- ४ सामथ्र्यादश्रयंभूतमूर्तगालान्तःपरिधिभग एवेतस्ततो नक्षत्राणि ब्रह्मणा स्थापितानि । अन्यथा तददनापत्तेः । अत एव नक्षत्राणां साक्षादशवस्थानाभावाखचरत्वं न । मह।णां तादृशधाराभाव भैर्वरकृतमित्यवधेयम् । केचित्तु नक्षत्राश्रयमूर्त- पञ्जरकल्पनं मानभवा। ६मुदयएव ॥ हवायुनक्षत्रकक्षाखचरैः समेतोऽतस्तेन अबहानिलेन समाह । भपञ्जरः खेचरचहयुक्तेऽजश्न भ्रमतीत्यर्थान्नक्षत्राणि तदधस्था ग्रह। , प्रबहशय्वाणि प्रवहवायुनैव स्वबमानैः भ्रमन्ति । तृणपर्णवसनादेर्वावा. 'धारेण तज्जनितान्तरिक्षगमनदर्शनादित्याहुतन्न । सृष्ट्वा भदकमित्यादिना प्रथमपूर्वार्ध भचक्रस्य वायौ स्थपनवत्या नक्षत्रकक्षचरैः समेत इत्यस्य पौनरुक्त्यापत्तेः । तदन्ततारे च तथा ध्रुवस्व इति ग्रन्थपूर्वाधों तस्य व्यर्थत्वापत्तेश्च । किंच भवन्भते नक्षत्राणां तेजोगोलवेऽपि भूभागनमुपष्टम्भकत्वस्वीकारात्परस्परं न्यूनाधिकत झिम्बदर्शमम गुरुलघुत्वसिद्ध्या वायुना समकालभ्रमणानुपपत्तिः । नक्षत्राणां मूर्ताधारक थमे च मध्यगतिवासना | ९९ म० टी०–ायुनाऽऽधारभ्रमणं तत्स्थानामतुल्यगुरुलघुबिम्बनक्षत्राणां समकालभभणोपपत्तेः । न चैवं ग्रहगेला अपि मूर्ता एव कल्प्या इति वाच्यम् । प्रहाणामूधोगमनस्याणुथु- बिम्वदर्शनेन प्रत्यक्षसिद्धस्यानुपपत्तेः । बिम्बस्य गोऽपराधेभैक्ष्कवासिद्धेः । गोक्षस्य पञ्चमहाभूत्तस्वेन सदा ग्रहनक्षत्राणामदर्शनापत्तेः । एदर्थान्तरकल्पनस्य गौरवाच । कल्पनाया दृष्टमूलकत्वात् । एतेन सप्तग्रहाणां सप्तशस्तदुपरि भचाशस्तदुप थप्थकाशोऽस्ति राशिसंज्ञः । स च नक्षत्रचीषय्य नियमपश्चिमगत्यैकवारं भ्रमति । तद्भ्रमणेनैत्र भचक्राकाशः शन्यादिकस्थानीयाः सजीवाः सावयवाः परस्परसंल आकाशाश्च पश्चिमाभिमुखं भ्रमन्ति । शन्याकाशास्तु स्वशवत्या पूर्वस्यां यान्ति । क छविमलमणिवन्निर्मलसन्चेतने सावयवे भूताद्यवेशवति स्वस्वाकाशाधिष्ठिता नक्षत्रग्रहा भूपृष्ठस्यैः सम्यगेव दृश्यन्ते । यथा रत्नघटमध्यस्थोऽपि दीपो दूरस्थैर्यथावस्थित एव घलोक्यते । स्वस्था भालाकारा विशिष्टशक्तिमन्तो भूमिवन्निराधारा जीवविशेषा एवाऽs. शशब्देनोच्यन्ते । तेराकाशैरेव मण्यादिवत्वाधिष्ठितो मिर्गतकोऽपि हृ इतस्ततो नीयते । आकाशगतिरेव तत्स्थग्रहगतिरिति लोकैरुपचर्यते । । कदलीपुष्पपुटवच्छ तेषामाकाशानां संलग्नतेति यवनमतमपास्तम् । स्यादेतत् । नक्षत्रग्रहाणामुदयास्त दनोपपयर्थ पश्चिमदिगभिमुखनियतगतिप्रवहवायोः कल्पनागौरवं किंतूक्तोपपस्पर्थ लाघवाङ्कमेरेव नियतपूर्वगतिः षष्टिनाक्षत्रघटीनिष्पन्नपरिवर्तरूपा कम्यतां भपञ्जरस्तु स्थिर एव । विरुदभानं च नौस्थो विलमगमनादचलं यथा च ना मन्यते चलति नैवमिळ भ्रमेण । लङ्गसमापरगतिप्रचलद्भचक्रमाभाति सुस्थिरमपीति वदन्ति केचि दितेि सिदान्तशेखरे निरस्तमिति चेन्न । यदि च भ्रमति क्षमा तदा स्वकुलायं कथमप्नुयुः खगः । इषवोऽभिनभः समुज्झिता निपतन्तः स्युरपांपतेदिशि । पूर्वाभिमुखे भ्रमे भुवो वरुणशाभिमुखों व्रजेघनः ! अथ मन्दगमत्तदा भवेत्कथ- मेकेन दिवा परिभ्रमः । इत्यनेन लल्लेन । यथैवमम्बरधरा विहगः वनीडमासादयन्ति न खल भ्रमणे धरित्र्याः । किंचम्बुदा अपि न भूरि पयोमुचः स्युर्देशस्य पूर्व गमनेन चिराय हन्त । भूगोलवेगजनितेन समजणेन केत्वादयोऽप्यपरदग्गतव्यः सवा स्युः । प्रासदभूधरशिरांस्यपि संपतन्ति तस्माद्भमत्युङगणस्त्वबलाऽचलैवेत्यनेन श्रीप- तिन च तत्पक्षनिरसात् । भचक्रे भुवयोर्बद्धमाक्षितं प्रवहानिलैः । पर्यत्यजस्त्रं तध ग्रहकक्षा यथाक्रममिति सूर्यसिद्धान्तस्तेश्च ॥ ३ ॥ इदानीं ग्रहाणां पूर्वगतिमनुपलक्षितामपि दृष्टान्तेन दृढीकुर्वन्नाह थतो भचक्रे लघुपूर्वगया खेटस्तु तस्यापरशभ्रिगत्या । कुलालचक्रभ्रमिवागगया यन्तो न कीट इव भान्ति यतः ॥४॥ ११ ४ गोलाध्यायै -- भ°ी०-ऽथाश्विनीस्थगृहस्थ कालान्तरे भरण्यादिस्थत्वदर्शनान्यथानुपपत्य ततोऽपरा श भिमुखं भपञ्जर इत्यादिनोक्तग्रहपूर्वगतिरसंगत अध्यक्षत्वभवादित्यतस्तामुपजातिकया द्रह प्रति-यन्त इति। खेटा ग्रहास्तस्य भषञ्जरस्यापरशीघ्रगत्या पश्चिमदिगभिमुखप्रवहवायुनेरिः तद्वक्षतरगया। षष्टिनाक्षत्रधष्टीसंबन्धिचक्रपरिवर्तरूपया,स्वस्वक्षायोजनामितप्रदेशात्मिकय यान्तो गच्छन्तः प्रत्यक्षोपलब्धाःभचक्रे । भपञ्जरपरिधिविशेषरूप क्रान्तिवृतात्मकेलघुपूर्वगत्या. अपरदिगभिमुखप्रवहवायुजनितकक्षायोजनमितगतेरतिन्यूनभूतया, पूर्वगत्या क्रान्तिवृत्तैकहें शप्रदेशेन यान्तो गच्छन्तोऽपि न भान्ति। पूर्वदिगभिमुखगमनकर्माश्रया,प्रहा इति प्रतीतिः प्रत्यक्षतो लोकानां न भवतीत्यर्थः । पश्चिमपूर्वगत्योस्तुल्यत्वे,ग्रहाणां चळनानुपपत्तेः । पूर्वगतेरधिकत्वे तु, पूर्वगमनस्य प्रत्यक्षत्वापया, पश्चिमामनस्याप्रत्यक्षत्वापतिरतो न्यून ४१९ गतेरभवापूर्यगतिः प्रत्यक्षतो न दृश्यत इति भावः । तुझगुन्नक्षत्राणां पूर्वगति- प्रेक्षवन्नास्तीति सूचितम् । ननु ग्रहाणां पश्चिमगतिः प्रवहवायुकृत, पूर्वगतिस्तु किंप्र युक्तेति चेन्न, । तस्यापरीघ्रगत्येत्यत्र , तस्येक्ष्यनेन परसंबन्धोक्तिवृgघुपूर्वगत्येत्यत्र परसंबन्धानुक्त्या, स्वत एव ग्रहाणां पूर्वगतेः सद्भावात् । । न च स्वशक्त्यैव नक्ष- त्रग्रहाः पश्चिमाभिमुखं यान्ति । पूर्वस्मिन्प्रवहवायुना, तस्य पूर्वाभिमुखगमनकल्पना- दिति वाच्यम् , भपञ्जरस्थानेऽपि प्रवहवायोः सत्वानक्षत्राणामपि महवपूर्वगत्युष लम्भप्रसङ्गात् । भपञ्जरान्तरिक्षावस्थानार्थं वायुकल्पनस्याऽऽवश्यकत्वाच्च । आधारग मनोपजीवययोर्वाय्वोः कल्पने तु गौरवात् । प्रहाणां पूर्वगतेस्तुल्यत्वापत्तेश्चप्रवहन पश्चिमो वायुरिति लघुवसिष्ठासिद्धन्ताद्युक्तेश्च । यद्यपि भपञ्जराधो अंहणां कक्षाक्रमेण स्वस्वाकाशे, गोलेऽवस्थानादन्तरिक्षे पूर्वगमनसंभवद्धचक्रे लघुपूर्वगत्या यान्त इत्युक्त मसंगतं, तथाऽपि स्वस्वकझगोले पूर्वस्मिन्नकाशमा। ग्रहाः गच्छन्तोऽपि कियच्चलिता इति प्रश्नोत्तरं गतिसंख्यज्ञानरूपं स्वस्वमार्गेण शक्युमतः पूर्वाबम्बावस्थानसमसूत्रण भपञ्जरे यत्स्थानं, चलितबिम्बस्थानसमसूत्रेण यत्रवस्थानं, तयोरन्तरसूत्रेण कान्तिवृत्तै- कदेशेन गतिज्ञानसंभवाप्रवहवायुसंबन्धेन समसूत्रेण ग्रहावस्थानं , भचकं युक्तमुत एव कक्षावृत्तं क्रन्तिवृत्तानुकारमित्युक्तं, युज्यते । ननु वस्तुतो ग्रहाः पूर्वस्मिञ्शक्त्या यान्ति, तवश्यं तत्पूर्वगमनस्य, प्रतिक्षणं दर्शनापत्तिः । पश्चिमतोऽधिकमात्रेणैव दर्श नविशेषदित्यत आह--कुलालचक्रभ्रमिवामगत्येति । इवशब्दो दृष्टान्तथोतकः । तेन यथा कुलालो, घटनिर्मापकः } तस्य यद्धटोत्पादकं चक्रे कीलस्थितमध्यकमन्त रिक्षस्थं सिद्धम् । तस्य य। दण्डजानित भ्रमो भ्रमणं , यद्दिगभिमुखं तदामा ; मध्यगतवासना । १ १६ छन्तः, १००-तद्विपरीतदिगभिमुख, या गतिश्चक्रपरिध्यंशरूप, तया यान्तः स्वब्यापाराद्- कष्टाः पिपीलिकादयोऽणुरूपा जन्तुविशेष, न भान्ति । स्वव्यापाराद्च्छ न्तीति न प्रतिभाति । किंतु चक्रभ्रमानुकारमेव गच्छन्तीति भान्ति तद्वह अपि पूर्वदिशि स्वशक्त्यां गच्छन्तोऽपि प्रवह्नप्राबल्यात्पश्चिमदिश्येव ,गच्छन्तीति भान्ती- त्यर्थः । किमत्र मानमिति चेन्न । कुलालचक्रे भ्रमप्रागभावाद् यत्र कीटस्थानं, तत्र चिलं हत्वा, भ्रमविरतौ कीटदर्शनं, तत्रैव न भवति किंतु भ्रमविपरीतदिशि तच्चित्रात्कियताऽन्तरेण भवतीति प्रत्यक्षप्रमाणात् । ननु प्रहाणां पूर्वगतिकल्पने गौरवम् । लाघवात्प्रवहवायुकृतपश्चिमदिगभिमुखप्रत्यक्षसिद्धग्रहभ्रमेणैवाश्विन्यादिस्थस्य भर ण्यादिस्थत्वोपपत्तेः । तथा हि । भपञ्जरस्य प्रवहवायुना षष्टिनक्षत्रघटीभिः परिवर्त स्ततोऽधस्ताउछनिबिम्बं गुरु तेन भपञ्जरस्य नेतुमशक्यमिति नाक्षत्रषष्टिघटीभिः पूर्व भपञ्जरस्थानत्पूर्वतोऽवलम्बः शनेः । ततोऽधस्तात्क्रमेण गुरुभौमादयश्चन्द्रान्ता यथोत्तरं गुरुभूता इत्यधिकमुत्तरोत्तरं तेषां पूर्वतोऽवलम्बः प्रवहवायुकृतः । अत एव नक्षत्र- अEण में पाश्चमगतिः । तत्र नक्षत्राण्यतिशीघ्राण तदधःस्थाः शन्यादये यथैक्षरं मन्दगतय ( इति । तथा च सिद्धान्तसुन्दरे-भवलये प्रवहनिलवेगतो अमति स बुचरोऽपरदिङमुखम् । द्वतमपूर्वग्तीनमुखा ग्रहा गुरुतयाऽन्तरिताः किल पूर्वत इति । न चैवं बुधचन्द्रशुक्रभौमसूर्यगुरुशनीनां यथोत्तरं बिम्बाधिक्यवशेन गुरुताधिक्यातकमेणैव यथोत्तरं पूर्वतोऽधिकावलम्बनापतिः । नहि चन्द्रच्छे- ऋदयस्तथा येनोपपत्तिरिति वाच्यम् । उक्तक्रमानुरोधेन बिम्वमहत्त्वेऽपि कक्षर क्रमेण तद्धरुत्वभ्युपगमात् । अथेदमनुपपन्नम् । तेजस गोलकः सूर्यो ग्रहर्षाण्यम्बुगोळकां इत्यार्षवचनेनाधिकबिम्बे भूजलभागानामधिकानां सस्वाद्गुरुताधि- स्यात् । भूजलयोरेव गुरुत्वेन सूर्यस्य गुरुत्वाभावादवलम्बनानुपपत्तिवेति चेन्न । चन्द्रक्ष्यतिरिक्तग्रहनक्षत्राणां तैजसत्वाङ्गीकारात । चन्द्रस्य तु शृङ्गवेन्नत्वानुपपस्या जलमयत्वाभ्युपगमः । ननु हन्तैवं पूर्व सूर्यस्यैवावलम्बनानुपपत्तिरिदानीं तु चन्द्र व्यतिरिक्तनां सर्वेषां तदनुपपत्तिरिति सम्यक्वपक्षः समर्थित इति चेन्न । तैज सत्वेऽपि भूभागानां तत्रोपष्टम्भकत्वकल्पनेने गुरुत्वसिद्धेः । अथ गौरवेण ग्रहाणां गत्यपलrषः कथं युक्तः । चन्द्रमण्डलापेक्षया बुधंव्यतिरिक्तानामतिविस्तृतत्वेन तद- पेक्षया गुर्रताधिकत्वसंभावनया विधोः सकाशादकदीनमन्तरकलानामाधिक्यमेव स्यात् । सर्वत्रापि ग्रहनक्षत्रादिषु तेजो गोलरूपेषु पार्थािधस्योपष्टम्भकस्थ त्वयैव स्वीकारादिति चेत्सत्यम् । सर्वत्र कार्यानुसाराद्देवे निमित्तानुसरणमतश्चन्द्रमण्डले जलपृथिव्योरुभयोरपि “ ७ सँ गोलाघ्थाथे भ०डी०-गुरुत्वाश्रयत्वेनोषष्टभ्योपष्टम्भकद्वयसमाजादधिकेव गुरुता । व्यादिषु च तैजसो गुरुत्वानाधारत्वादुपष्टम्भकपार्थिववयवमात्रगौरवेण तदपेक्षया लाधवान्मरुता लोष्टतृलपिण्ड योरिवाऽभ्रविलम्वाभ्यां प्रत्यङ्नयनात् । क्कचिदुपष्टम्भकस्य त्वयाऽपि स्वीकारात्तज्जाती यत्वेन ममाप्यन्यत्र “ तथा प्रकल्पनस्य केनचिदप्यवार्यत्वात् । न च चन्द्र बिम्बव्यासः साशीतिचतुःशती । रवेस्तु सार्धानि षट्सहस्राणि द्वाविंशत्यधिकानि । ततो विस्तृतत्वेन विधुमण्डलोपस्थितोपष्टम्भकझ्यापेक्षया रव्यादिमण्डलोपष्टम्भकस्य भूय स्त्वसंभवेन सूर्यादीनां चन्द्राद्रौरवाल्पतया असंभव इति वाच्यम् । तत्र तूलपिण्डा दिवद्विरलतयैवीपष्टम्भकस्वीकारात् । भौमादिष्वपि सर्वमपीदं तुल्यम् । अत्र केचित् । प्रकृष्टधर्मजत्वेन तैजसवेन चायोनिजत्वाद्वाल्यवायदोरभावादपि सर्वेषामप्यर्कलोक- बास्सम समशीरित्वमेघ । तथा चोपष्टम्भकमपि तत्र सममेवेति तुल्यगुरुत्वेनैव नावलम्बः । नं च प्रतीतिबाधः । तदभावेऽपि स्वकृत्यैव तदुपपत्तेः । अथ कथमेषु फले चरसाम्यम् । तेषु भवन्नय एव परिमाणान्यथात्वोपदेशादुपलम्भाच्चेति चेन्न । सत्तत्संसर्गितेजःप्रसरानुसारं तुल्यपरिमाणमण्यादितेजःप्रकर्षानुकर्जीवन्मण्डलान्यूनाधिक्यस्य संभवेन मण्डलाभिप्रायेणैव तथोपदेशात् । उपलभस्तु व्यवधानदोषाद्रम एवाऽऽहु- स्तन्न । यतोंऽरुन्धतीवसिष्ठयोरेकलोकोपविष्टयोरश्विन्यादितारागणस्य च प्रत्येकतारका स्वन्यन्यं व्यवधानतारतम्याभावेऽपि लघुत्वपृथुत्वोपलम्भेन तयोकनिवासिनामपि सम शरीरत्वमशक्यनिर्वचमेवेति । अन्ये तु विवादस्पदमर्कमण्डलमुपष्टम्भकशून्यमभिभूत गुणानधिकरणत्वाद्दीपवत् । यन्नैवं तन्नैवं यथा सुवर्णमिति व्यातेर्येतिरेकीयश्वम् । अभिभूतरूपस्पर्शायिधिकरणत्वादिति हेतुः । आदिपदशी चन्द्रवत्वं करकादौ व्यभि चारवारकम् । अन्यथा तत्रानभिभूतरूपस्पर्शयोः सत्स्वेनोपष्टम्भकशून्यत्वाभावेन व्याभि चारापतिरिति । तन्न । हेतोरसिद्धेः । आदिपदग्राह्यद्रवस्वधटितस्य हेतदृष्टान्तदी- पेऽभावाच्च । न प्रकृतहेतोः करकायामभवेन व्यभिचारः । तत्र द्रवत्वस्थ शीत- प्रतिबन्धत्वेऽप्यनभिभवादिति वाच्यम् । अभिभवे हि न सजातीयसाक्षात्कार- झणकृतमग्रहणम् । किंतु सजातीयस्थितितमेव साजात्यम् । न च गुणत्वसक्षव्या प्यजात्या .किंतु गुणत्वेनैव । तच्च द्रवत्वेऽप्यक्षतमिति न व्यभिचारः । यत्तु दीपादौ रूपस्यारुणकार्पलाभिभूतत्वासाधनवैकल्यमिति । तन्न । तत्र भास्वरत्वडयर्थजा त्यवच्छिन्नरूपस्य स्वीकारात् । अभिभवे हि घटादीन्न प्रकाशयेत् । अत एव तद्वतशुक्लत्वस्यैवाभिभवो न रूपस्येति निरस्तम् । प्रमाणाभावात् । एवं चोपष्टम्भका- भावाद्रौरवासिद्धौ कथं प्राग्गत्यपलाप’ इति । न च भीमश्चकादौ रूपानभिभवेऽपि मध्यगतिवासना । ॐ ०३ म७०स्पर्शाभिभवोऽस्तीति कथं तत्रोपष्टम्भक शून्यत्वं साधयितुं शक्यमिति वाच्यश्च । तत्र स्पर्शस्याप्यनभिभूतत्वास्वसंयुक्तसमवायाभावाच्च रविस्पर्शवतत्स्पर्शस्याप्यग्रहः। न च रविकिरणपर्शवत्तत्किरणस्पशऽपि कुतो न गृह्यत इति वाच्यम् । मणिप्रभा- स्पर्शवदनुद्रुतत्वादित्याहुस्तचिन्त्यम् । सूर्यबिम्बस्यानुपष्टब्धत्वेन मुकुरवन्मूर्तिमदुपलम्भा नुपपत्तेः । विरलतया प्रभासौरालोकादिवन्द्रागविशेषावगम्यत्वानुपपत्तेश्च । निबिडोपष्टब्ध त्वाभावेन प्रबलवाय्वाहतवाच्चिरानपायत्वानुपपत्तेः । सौदामिनीदमवदुतरूपस्पर्शा- दिमदसंसर्गितेजस्त्वाच्चेति । तथा चोपष्टब्धत्वेन गुरुत्वाहाण भचक्रे प्रवझवेलाजनितावलम्बनसंभवास्वशक्तिपूर्वगमनमयुक्तम् । न चैवं नक्षत्राणामपि गुरु- लघुत्वतारतम्यादसमकालभ्रमणपयां नाक्षत्रषष्टिघटीमितनक्षत्रपरिवर्तनकालस्य प्रत्यक्षसि दस्यानुपपत्तिरिति वाच्यम् । भपञ्जरस्य प्रवहवायुना परिभ्रमणात्सदश्रयाणां गुरुलघुन क्षत्राणामपि भ्रमणकालस्य तुल्यत्वपपत्तेः । अथ प्रवहवायुगोलस्य ध्रुवद्वाक्षवः शतो भ्रमणतदनुरोधेन नक्षत्रग्रहाणामपि " भ्रमणात्कल्पादिकालीनमेघादिस्थग्रहण वयंभ्रमणदिग्विपरीतर्जुमार्गे विषुववृत्तेऽवलम्बनापत्तिर्न क्रान्तिवृत्रादौ तिरश्मीनाबलम्बनं प्रत्यक्षसिद्धे युक्तमिति चेन्न । विषुवद्वृत्ते ग्रहाणामघटम्बनेऽपि क्रान्तिवृत्तविक्षेपवू चभागानां स्वभिमुखानामाकर्षकत्वेन तत्प्रदेशस्यत्वोपपत्तेः । पूर्वगतिकल्पनपक्षेऽप्ये- तत् कल्पनस्य तुल्यत्वात् । अन्यथा गृहस्थानादृजुपूर्वभागे विषुववृत्त एवं तदधिष्ठानपत्तेः । अत एव---स्वव्यपारात्प्राग्गतिः खेन्वराणामूर्वाधस्ताद्यम्यसौम्याप राणि । गोलाभिरैः पव यातानि यानि तेषामुक्तान्यन्यहेतूनि तनि । प्रत्यग्गतिः प्रवहवायुवशेन तेषां नीचोघवृत्तजनितोर्वमधश्च सा स्यात् । याम्योत्तरा त्वपमट्टस घिमण्डलाभ्यां षोढा गतिर्निगदितंवमिह ग्रहाणामित्यनेन प्राचीनैः षडूविधा गतिरुक्ता । मन्पक्षे तु परतन्त्रपञ्चविधगत्यैव निर्वाहदादतिलाघवम् । एतेन गुरुत्वाकर्टुम्बनस्य प्रत्यहमेकरूपतापात्तिः । गुरुत्वाभेदादिति विसदृशं ग्रहावलम्बनं कुत इति निर स्तम् । आक र्घकर्षणतरतम्यात् । स्यादेतत् । यदेक एव ग्रहः घोल पक्षघा । बऽिन्वहंच्य( म )जनं गच्छतीति व्याहृतिरूपम् । न कस्यैव शुरुषस्य दिग्भै- देनानेकगतिमस्त्रं युज्यते । किंचासौ समयादिभेदेन गतिविशेषमाचरति किमे- कसमयावच्छेदेन वा । नाऽऽयः । कालविशेषेऽन्यान्यगतिकरणेन “ पूर्वपूर्वगतिविच्छेदे आहारमात्रय तािसाध्यताप्रसङ्गात् । यतो नझानियतार्थोऽनुपातगभ्यः । मान्य । युगपदेकसमयावच्छेदे विद्वनेक अदिगतिमती ग्रहस्य शरीरसुन्मथ्येत निष्क्रियं बा प्रसज्येत । उभयत्र समाकर्षणसम्घाइति चेन्न । विरुद्धदिक्रियावत्पुरुषे हि १४४ श्लाध्यायं म०६०-तमयत्मरूपैकनिःसवेन तदैकाश्रयत्वेन चाधो दारुविशेष एकैकप्रवेशावच्छे. देन समभवत्पुरुषद्वयविरुद्धाकर्षणरूपसमाननिमित्तसत्स्नेन तदैकाश्रयत्वेन च निष्ठिक्रयत्व मुन्मथनं वा स्यात् । अन्यथा दाह्र प्रदेशभेदेनऽऽकर्षकपुरुषप्रबलदुर्बलभावैरेक विनयनेन तदनुपपत्तेः । इष्टदिशि वर्तमानलक्ष्यवस्तृप्रभेदेन प्रेरितशरस्यैकदैव मरु- वाघातादिना भिन्ननिमिदेने लक्ष्यापेक्षयाऽन्यदिइनयनस्य प्रत्यक्षतो दर्शनाच्च । प्रकृते तु ग्रहाणां विरुद्धदिक्क्रयस्वे वा पातपमाद्यसमाननिमित्तस वेन समाननिमि समनाश्रयस्वभक्ष दोषः । न चैवमेषु बलवन्निमित्तगतिरेव स्यादिति वाच्यम् । वायोर्महबिम्बानां चाऽऽधाराधेयभावेन नजलन्यायेन गत्यन्तरापरित्यागात् । नहि नौस्थैर कृष्यमयमा नौस्तीरनुगतत्वमपहाय म्रतनुतत्वमेवऽऽचरति । किंतूभयाकर्षणशक्ततार तम्येन दिग्दयगतिरेव भवति ? अथान्याकृष्टत्वेन नामसंभवात् । किंतू( न समं संभवेदु ) भयत्र गमनं तथाऽपि प्रहपूर्वगत्यङ्गीकारेण षोढग्रहगतिपक्षे का गतिरिति चेन्न । जल- मुचरतां नरादीनामपि तथात्वस्य चट्टशों दर्शनात् । अथ तत्र स्रोतस्तीरपक्ष थ)यो स्तिर्थक्त्वमात्रं परं प्रकृतवद्विरोधो नास्तीत्यतस्तत्र युज्यताम् । प्रकृते तु प्रसिद्धवैरुध्ये कों दृष्टान्त इति चेन्न । तत्रैव प्रवाहपतितकीटादीनां स्रोतावैरुध्येन गतेः प्रसि- दत्वात्सममेव कीटविषशलाकादिप्रवाहप्रक्षेपेणोक्तार्थस्य बालैरपि ज्ञायमानत्वात् । अथ भवत्वेष तत्रापि सूक्ष्मतरक्षणाभेदेन द्विरुन्द्धदिग्दयगतेः क्रमानुमानमिति चेन्न मत आधाराधेयभावेंन विरुद्धदिगत्योरनुष्पत्यभावात् । आधारबलेनाऽऽधेयस्य तंद्र त्यनुविधानेऽपि गत्यन्तराप्रतिबन्ध ! शकटपिपीलिकानरीौकाचक्रकीटनौकाजलकीटप्र- बाहदाहरणादिषु सर्वथऽपि सकलगतिहेतुषु स्वस्वकर्यजनने घिरामादर्शनात् । किंच क्रमानुमानस्योक्तताहचरगणितसाध्यत्वप्रसइगरूपप्रतिकूलतर्कपराइत्वात् । अथैकैकक्षणा न्तरेण पूवपरभनयत्यदेव गणितगम्यतेति चेन्न । तथात्वे तु प्रत्येकैकक्षणप्रच्यवे. नैदिनमहभुक्तेरर्धभोगप्रसङ्गः । न च दिनगतेरपि तदनुसारत एव तथा प्रकल्पनमिति वाच्यम् । यःप्तशकटपिपीलिकानरनोंकद्युदाहरणेष्वपि तवापत्ते । तथा हि । दशहस्तवितस्त्यादिविस्तृत ईथर, कटभुस्खाष्ठपान्तनिविष्टा पिपीलिका' यैरेव पलैः स्वगत्यनुसारेण शकटमतिक्रामति तैरेव पुनर्वाहादिसमाकृष्टत्वेन पूर्वतश्चलितमपि बाहविलोमगत्याऽतिक्रामत्येष सतिं चऽऽधाराधेयभावे आधारगस्त्यमुविधाने गत्यन्तरे च । त्रापि यदि क्षणक्रमानुसरणं तदा स्वेकैकक्षणविलम्बेन स्थिरशकटातिक्रमकालेन तदर्धभोग एव स्यात्पूर्वेण द्विगुणेन वा सर्वभागः स्यात् । । तच्च सर्वथाऽप्यसंभवि । कापि कदाऽपि तथोपटम्भाभावात् । तथा चैतदृष्टान्तेन अकृतापादितनिष्ठप्रसङ्गादिना मध्यगतवासना । ३ ९५ मeीe-नुमानस्य पराहत्वात् । प्रहद्वारेऽभ्येततुल्यमेवेत्येकदैवानेकदिग्गमनं तथोपलम्भात्सं गच्छेत एवेति । ननु याम्योत्तरगतौ नीचोच्चगतौ वा संमिश्रदिग्द्वयगमनमेकसमयावच्छे देनानुपपनभव । अन्यथाऽयोध्यामनुयातुः सममेवान्याकृष्टस्य विन्ध्याद्रिदेवीस्थानगा- मितापत्तेः । अथ वृक्षारोहणावरोहणस्थले चलतः पक्षिकुलस्य समकालमेव प्रागुञ्चादिशमनमुत्तरतः प्रेर्यमाणशरस्य च समीरणप्रयुक्तावलम्बेन प्रागादिगमनसुभ याकर्षकशक्तितारतम्येनोपलभ्यत एवेति नानुपपचारिति चेन्न । तस्यापि सूक्ष्मक्षणा- नुसारेण क्षमामुमानेनैवोपपादनार्थापत्तेरनुपपद्यमनार्थदर्शने - चोपपादकान्तरमात्राविषय- कत्वेनैवावतारादन्यथाप्रतीतार्थस्यानिर्वाहादिति चेत्सत्यम् । सत्यामनुपपत्तों - केलथ परनुसरणीया । प्रकृते तस्या एवानुपपत्तिः । तथा हि । प्रागपरभावेनोपस्थितयः पादपसरोवरयोः फलजलोपादित्सया यथाकाममारोहावरोहविधिनइडीयचलने पारावतादे रेकसमयावच्छेदेनैवोभयत्र गमनप्रसिद्धावपि तदनङ्गीकारपरस्यानुपलक्ष्यसमक्षणभ्रमेणाऽऽकु लचित्तस्य भवतोऽभिमते बलवतः प्रागुपपादितस्यैवनिष्टप्रसङ्गस्य बाधकत्वात् । तद्यथा। सरस्तीरषापयोरन्तरं सूत्रादिना संधाय तच्च करादिभिर्विगणय्य तदनुसारमेव ताव न्भितसंसाधितदारुसंधारणे तत्र चौड़नावसरे तदतिक्रमकालेनैव पानीयकू ( प )लदशक म्मितेनैव पुनः केवलं प्रागपरत्वेनापि तस्य संस्थितावतिक्रमो न स्यात् । पूर्वत्रै- कैलक्षणविलम्बेन तदर्धभोगकाळासनकालेनैव तदतिक्रमसंभवात् । एवं यम्योदग्गज तावपि । कैवल्याम्योदरस्थितप्रयोक्तुर्लक्ष्यस्थानान्तरातिक्रमकालेन क्षितिजबूत्तोपंगतस्वेन समानान्तरत्वेऽपि शरस्य स्वनिपातं स्थानान्तरातिक्रमो न स्यात् । पूर्ववत्समीकरण प्रयुक्तैकैकक्षणविलम्बेन ताघवानुपपत्तेरिति । तस्मंगहॅणामनेक दिग्गतिमवं युक्तम् । स्यादेतत् । परं भपञ्जरस्य मूर्तत्वेन ग्रहबिम्बापेक्षयाऽतिमहत्स्वेनातिगुरुत्वाधिक्यात् । तंद्धमणनाक्षत्रषष्टिघटिकाकाले कथं लघुभूतानां प्रवहवायुनाऽवलम्बनं प्रागुपपादितं सभ वतीति चेन्न । भपञ्जरस्थ . संपूर्णघायुगोठबाह्याभ्यन्तराऽतप्राबल्येन नाक्षत्रषष्ठिघटि काकाले परिवर्तनात् । तस्मिन्नेव काले ग्रहबिम्बानां तलघुभूतानामपि तदन्तर्गतच- धुचरेवापवेगाघाताभ्यां विम्बगुरुलघुवतारतम्येन तथाभ्रमणस्य प्रयक्षोपलम्भात् । तथा च पा(य)न्तो भचक्रे लघुपूर्वगत्या दृष्टा इत्युक्तं न युक्तिसहमिति चेत । अत्र सिद्धान्तसुन्दुटीकाकूतस्तु तैजसशरीरवतामपि ग्रहाणां पार्थिवोपष्टम्भकभागसाहित्येन गुरुत्वसंभवेऽपि न तेषां पूर्वतोऽवलम्बः । वाय्वाधेयेषु तेषु तन्नतिसमनियतगतितया, आधारनियतस्वभावेन तमतिर्बन्धात् । तथा हि । निष्प्रयत्नेषु शकटपविष्टपुरुषेषु १४ ४० ई गौलाध्यायै म७०नौकायारूढेषु व ’ फुलालचक्रोषगतकीटादिषु वा स्वशरचलनानुविधानेऽपि तद्वि परीतदिशि नावलम्:दूतत्रापि समनियतवेगवदाधारत्वस्यैव नियामकत्वात् । ननु भवतु शकटचक्रदौ मिबिडघर्थों तथा भू–भणभ्युपगमवाद इव समनदेशयोर्नरकरिणोरा- धीरचलनांनुविधानेनावलम्बनवत्यथाऽपि विरलवयवजनृपवनादौ तदसंभवात् । तथा हि । समकालमेव जलशक्षीितशालशलाकादौ वायुप्रयुक्ततृणतालपर्णादौ च गैरवानुसारेण विलम्बिताविलम्बितगतिमत्त्वस्यैव दर्शनात् । तथा च प्रकृतेऽपि तत्कल्पनं फेन वारणीयम् । कल्पनाया दृष्टानुसारित्वदिति चेन्न । यद्यपि जलेऽङ्गुलान्तरेणापि प्रति- भदेशमुश्चाधचभूमिसंबन्धाज्जलान्तरेण प्रतिघाताद्वायौ च वाय्वन्तरोन्नततरुभूधरादिव स्वभ्राघाताप्रतिक्षणमप्यसमानवेगतया तदसंभवस्तथाऽपि निश्चले धारादौ वाऽन तिशयवेगे बायीं वात्यादौ च लघुगुर्वोरपि वस्तुनेर्गतिसाम्यस्य विपरीतबिलम्बादेवी सर्वैरपि ज्ञायमानत्वेन तत्र वेगर्मदस्योभयत्रापि वेगसमतायाश्चोपलम्भात् । नतु सवशे वेगसाम्ये सर्वदा जलप्रवाहादौ स्थूलं सूक्ष्मतयाऽनुपलक्ष्यक्षणेनापि वयुजलान्तराघातो- तसंबन्धादेर्वेगान्यथाभावमापांक्ष्यतो नियन्तुमशक्यत्वात् । अत एव कचिवुत्पूरादौ जलस्य तीरांवरुन्द्धतंया संपूर्णतादशयां क्षणमपि भागविशेषे वेगस्य समतोपलम्भे शांखा शलाकादेरपि गसाम्यफलावधि लोके निरन्तरितवादर्शनम् । ननु पवनजलदौ सिद्धं वेगसाम्यं प्रकृते कथमवगतम् । प्रवह्वयौ धक्रभ्रमानुकारित्वेन दृष्टान्तज़े- गमनविरोधादिति चेन्न । प्रवाहोदकभमस्थाने स्वयमेघवर्तितौराचौर्दकद वा लघुगुरुवृत्तषस्तुद्यमेकदैवैकप्रदेशांवच्छेदेन प्रक्षिप्य व्यक्तयैवोदितं सर्वमुपलभस्व । मंत्र दृष्टान्तीकृताबर्तनधकस्थले केन्द्रादभितः कक्षभेदेनैव वेगसाम्यं नहुं सर्वास्वपि । एवं . प्रकृतेऽपि ’ तर्हि चंन्द्रादेरर्वागेव कॅक्षाभेदेम " " अमत ऊर्थकक्षभ्रमनुसारंभ्रमणदेनेकभ्रमणपर्यया ऊध्र्वपर्ययापेक्षया' स्युर्वि( ४ )ष्टान्तानुरो- घाविति चेन्न । आवर्तकंनरंकरंदण्डादेर्धातहेतुर्वासांनिहितांसांनिहितविभाग- तारतम्येन सांझ परंपरभेदेऽधिकन्यूनवेगयोरुत्पादनात प्रकृते चऽsषेयंलोकाद् कैश्वरेचंछेपालस्वाभाविकत्वरितगतिना सर्वत्र समवेगेन पवनेन सममेवं सर्वेषां प्रचार लनात् । ननु वर्तमानमपि बेगसाम्यं रौरवेणापह्नूयते । उक्तसंबन्धादिव तस्यापि प्रयोजकत्वदिति चेत्सत्यम् । तस्य नायकत्वमात्रोपस्थित एव . विलम्बहेतुत्वं मत्वा धाराधेयभावापन्नेऽपि । अत एव केवलं पाराबाराम्बुसरणस्थले वायोर्नायकतामश्र- वेनैवोपस्थितौ कदाचिदन्यदिङ्नयनारम्भे नियामकैरिच्छावशादायसनिर्मितइच्पझेपेण मध्यगतिवासना । भ१८०-तरिस्थिरीकरणे बेगमतिबन्धादेव नानासामथ्र्यम् । अत्र स्त्राऽऽधाराधेयभावस्थले अलाहकादावरुन्धतीवसिष्ठादौ चासमानयोरपि साम्येनैव प्रचालनस्यादृष्टत्वाद्भ- प्रतिबन्धासमर्थत्वमेव । किंच--आधारतापत्ते जळप्रवाहादौ . हलप्रक्षेपेण न वेगप्र तिबन्धद्वारा तरिस्थिरीकरणम् । आधाराधेयभावेन तस्य प्रतिबद्धमेधाशक्यत्वात् । नन्वेवं संनिहिते भस्रादिमयुक्ते आयौ सिकतानृणपर्णयोर्बिम्बिताविलम्बिताविषये का गतिरिति चेन्न । तत्रापि तस्य नायकतामात्रेण वेगविलम्बतयोचितत्वात् । अथ तत्राऽऽधारत्वमस्तीति कथं तन्मात्रमिति “चेन्न । .तदसिद्धेः । तथा हि । स्वरू५- योग्यतमात्रेणैवाऽऽधाराधेयत्वम् । नतु लाघवस्थ प्रयोजकत्वम् । शश्वस्य प्रतिबन्धकत्वग्नः। अछे दृषद्विशेषापेक्षया लक्षधगुरोरपि दारुविशेषस्याSSधेयतानपायात् । ननु तथा गौरवेणाऽऽधेयत्वं कंचिद्धित -एवेति चेन्न । योग्यवस्तुसंबन्ध एव , तत्र हेतुर्नतु गौरवम् । अन्यथा गुरुत्वातिशयवृत्तायोग्येनापि ब्रह्मपचे: । तथा च भग्नादि स्थले भायकेनैव मरुता नान्तरीयकतया वेगकालावधिक्षणमपि पतनं प्रतिबध्यते मत्व योग्यस्वरूपस्यापि तदाधेयत्वम् । अन्यथा बेगवज्जलाधुत्वेमुः शिलाया अप्याधेयत्वापत्तिः। तादृशस्थले चाऽऽघारव्रप्रत्ययः पतनशीलताधुर्ममुषाद्वयोपपादनीयः । प्रयोगस्वपंच- रिक एव । तस्माद्वाय्वाधेयस्वरूपयोग्यस्य , सकलभपञ्जरस्य सभबेगवधारवस्वेनैव नालम्बः । आधाराधेयभावो मे जयत्वाच्चन्द्रतारकम् । हृदस्य बले दृप्तः को । मामपकरिष्यतीत्याहुस्तच्चिन्त्यम् । वायोर्गोहबिम्बाधारत्वे तत्पूर्वीर्गयङ्गीकारेण पूर्वीधारवां- वंशस्याग्रे गमनावत्संहचर्येणं अहंबिम्बान भ्रमणसंभवादबलस्बनपते। । विराव यवेऽवलम्बनाश्वस्याद्दष्टत्वा । किंच भद्रादिमथुनवयुवप्रबहवयाघधारत्वं गतिं रिक्तं मानाभावादेन तस्यापि नायकत्वमत्वमहबिम्बानामवलम्बमनिवारणं ब्रह्मणोऽ अशनम् । अपि च प्रवहवायौ सर्वांशत्वावच्छेदेन समवेगकक्षाणां तृल्यकाल मणानुपपत्तिः । तथा हि । शनिफॉस्थितवाय्वंशानां यथावेगस्तनुल्य एव यदि चन्द्र कस्थितवाय्वंशानां वेगस्तदा चन्द्रकुक्षावाय्वंशानां स्वरुपन्दवः आभ्रमणकालेन तत्स- मसूत्रस्थशनिकवाय्वंशानां महति शनिद मार्गे चन्द्रक्षायचूंजनभ्रमणात्संपूर्णशनि- क्षयोजनभ्रमणमनुपपन्नम् । तस्मात्प्रवहवाय्वंशनां स्ववर्गे तुल्यकाले परिवतसं भवादतुल्य एव वेगः । परमेककक्षस्थानां तुल्य एव । अत एव कचिज्जलाद गुरुलघ्वोस्तुल्यगमनं क्रमेणाल्पमहर्जेगेन न च तुल्यवेगेन । यत्रैकत्र गुरुलघ्व स्थनेन गमनं तत्र गुर्वाश्रयादेव लघोरनपे गमनम्। तस्माद्वलम्बनं भृहाण त्वत्पक्षे भोलाध्याये म०डी०-निधारितुमशक्यमेवेति दिक्। वस्तुतस्तु चन्द्रातिरिक्तंहनक्ष श्रबिंबम्बानां तैजसवेऽ धःकक्षाक्रमेण गुरुताधिक्यांदवलम्बनापतिः । सूर्यध्यतिरिक्तानां व्यवधानादुष्णस्पर्शानु- पलम्भेऽपि " रात्रौ सकलनक्षत्रमहबिम्बतेजःसंघातेनष्णस्पशोंपलम्भापत्तिः । सूर्यबि स्वापेक्षया गुरुशन्यादिबिम्बानामतिमहवत् । रात्रेरपि प्रकाशप्राबल्यसंभवेन दिन त्वापत्तिधातोऽतिरिक्तानां जलमयत्वं प्राचीनभ्युपगतं युक्तम् । शृङ्गेन्नत्युपपत्त्यर्थं चन्द्रस्य जलगोलत्वाभ्युपगमस्थाऽऽवश्यकतया तीत्यैवान्येषां पञ्चताराग्रहनक्षत्राणां जलगोलस्वाभ्युपगमे बाधकाभावाच्च । जलस्य विरळावयवतया तपिण्डीभावानुषपस्या । जलगोलकत्वं न संभवतीति भूभागानामुपष्टम्भकत्वं तत्र वाच्यम् । तेषां च प्रका शकत्वं सूर्यकरप्रतिफलनादिति प्राग्बहुधोक्तम् । नचैवं भौमादिभ्यः शुक्रस्याधिक प्रकाशः कृत इति वाच्यम् । तस्य भौमापेक्षयाऽतिसंनिहितत्वच्चन्द्रापेक्षया दूर- स्थत्वाच्च महद्विम्बवचं यथाकाममाधिकन्यूनप्रकाशाभाससंभवात् । बुधस्य तु चन्द्रादपबिम्बत्वादतिव्यवधानाञ्चाल्पप्रकाशदर्शनम् । नन्वेवं चन्द्रबिम्बापेक्षया शुक्र भौमादीनामधिकाबिम्बत्वेन चाधिकगुरुत्वसंभवात्सुतरां चन्द्रबिम्बापेक्षयाऽवलम्बनापत्तिः । तैजसत्वे तु पूर्वगत्युपलम्भनेन यथायोग्यमवलम्बनमें । न च सूर्यमण्डले यावन्तो भूभागा उपष्टम्भकास्तावन्त एव भूजलयोः सर्वेषां बिम्बे भाग इति तुल्यगुरुत्वादव- लभ्यनानुपपत्तिरिति वाच्यम् । योजनात्मकमानेन बिम्बानां तुल्यमानत्वापत्तेः । न चाऽऽदर्शाकारमण्डलेषु समगुरुत्वेऽपि दृढविरललावयवतयाऽल्पमंहन्मानोपपत्तिरिति वाच्यं म्। अहबिम्बानां गोलत्वेन तदसंभवादिति चेत्सत्यम् । भपञ्जरगोलोऽतिगुरुभूतः प्रवहवायुन आभ्यन्तरशतनाबल्यायेन कालेनं भ्रमति तेनैव कालेन शन्यादयोऽघकक्षाक्रमे णापचितगुरुत्ववन्तः स्वस्वकस्थितवाय्वंशघातादिभिरेव परिभ्रमन्तीति लम्बनसंभवात् । अधःकक्षाक्रमेण वायोर्वेगापचयाद्य्वंशानामल्पत्वाच्च । न चैवं भौमापेक्षयऽधःस्थित सूर्यमण्डलस्य महत्वादवलवनं स्यादेवेति वाच्यम् तस्य तैजसत्वेन “महवेऽपि भूभागानामुपष्टम्भकानां भौमबिम्बस्थजलभूभागेभ्योऽल्पत्वात्तदनुरोधेनैव गुस्ताल्पत्वात् । अथ तथाऽपि बुधस्य . लाघुबिम्बत्वात्तदपेक्षयाऽधःस्थितचन्द्रबिम्बस्य महत्त्वाद्वलबर्न निवारयितुमशक्यमिति चेन्न । अल्पबिम्बेऽपि दृढतरसंयुक्तभूजलभागनां बहुत्वेन विरलावयवाल्पभागजनितलघुभूतमहद्विम्बापेक्षया गुरुताधिक्यनिश्चयात् । तथा च महतोऽपि मृत्पिण्डगोलादल्पे लोहगोले गौरवम् | तददर्शनं च चन्द्रापेक्षयाऽर्धा- सङ्कबिम्बगोलत्वास्त्रिगुणाधिकव्यवधानाच्च सूर्यकिरणप्रतिफलनारुपज्योत्स्नत्वाच्च । अत मध्यगतिवसन । २$ में०८०–एव कदाचित्रीचसने बळकाले किंचित्संनिहितत्वेन दर्शनं संभवति । चन्द्रस्यं जडस्याऽऽत्मजो बुधोऽहं ब्रह्मणस्तदुपरि दत्ताधिकारो लोके दृग्गोचरतायां लज्जामि । अतो मया दर्शनं न देयम् । कदाचिद्दर्शनमङ्गीकृताधिकारस्य पापस्योरुपातरूपं स्वसचाज्ञापनार्थमित्यन्ये । तथा च ग्रहणामवलम्बनकल्पने प्रवहभ्रमणदिशिवपरीतदिशि विषुवद्वृत्रमार्गे तदवलम्बनापतिभयेम याम्योचारादिशतिकल्पनमावश्यकमतो लाघवा स्वशक्त्या पूर्वगप्तिकरुपनं युक्तम् । वायुना समं भ्रमणस्योक्तयुक्त्यैर्घोषपादितत्वाद् वलबनासिद्धेः । न चैवं विषुववृत्तमार्गे स्वशक्त्या गच्छन्त प्रहाः कथं न दृश्यन्त इत्यत्रापि याम्योत्तरादिगतिकल्पनेनावलम्बनपेक्षया गौरवमिति वाच्यम् । कल्पादौ ब्रह्मणा विषुववृत्तक्रान्तिवृत्रसंपातरूपभपञ्जरप्रदेशसमसूत्रे स्वस्वमागें स्थापित ग्रहः कान्तिवृत्रं विक्षेप एव वा पूर्वमार्गेण गच्छन्तीति फरुपनाद्विषुवन्मार्गगमने मानाभावात् । किंच ऋमिकविरुद्धगतिद्वयमसंभवि । क्रियाविभागोचरं पूर्वदेशसंयोग नाशे सति वक्र एवोत्तरदेशसंयोगोपपत्तेः । उचरदेशस्य विशिष्येव करणत्वात् । नीचोच्चगतिस्तु क्रान्तिवृत्यादिसंबन्धाकाशमार्गत्वेन कल्पितवृशन्तरमार्गस्थत्वेनैव प्रहाणां स्वशक्त्या पूर्वगमनेनैवाने प्रतिपादितात घोढागतिमिरासाहऍवगतिः स्वत एकैव पश्चिमगतिस्तु प्रवहादिति तत्वम् । नन्वेवं ग्रहाणां योजनशतादिविस्तृतत्वेन यथा योग्यं जलतेजोगलखत्वेनाचेतननां परतन्त्रगतिसंभवेऽपि स्वव्यापारापूर्वगतिः कथं संभवति प्रमाणविरोधादिति चेत् । अत्र पूर्वाचार्याः । तेषां सूर्यादिपीतिकामादिश- तिपादनपरवाक्यैस्तैजसशरीरिन्चेतनत्वसिद्धौ प्रयत्नोपपत्तिः । प्रतेिः सुखरूपत्वेन चेत- नमात्रधर्मत्वात् । न च तद्वचयैर्मण्डलरूपाणां चेतनण(न) कथं सिद्धिरिति वाच्यम्। तदतिरिक्तत्वे मानाभावाद्रौरवाश्च । ननु भवतु चेतनत्वं तथाऽपि कथमेषां शरीरं बिम्बानुकारं कथं च योजनसहस्रादिभिर्विस्तारः । कचिदपि शरीरे तददर्शनादिति चेन्न । तत्र संसर्गितेजौन्तरस्य स्वीकरेणार्थस्योपपत्तेः । तथा हि । यथा मण्या- दिसंसर्गितेजस्तदर्भितः प्रसरद्वृत्तानुकारतामुपगच्छति दीपसंसर्गिप्रभारूपं तेजो वा दीपादभितो. मण्डलमाबध्नाति । तथैव ग्रहादिशरीरसंसृष्टमुत्कृष्टमहस्तत्तच्छरीरादभितो बिम्बानुकारतामापन्नमेवाविरतं प्रसरत्यत एव तस्य निग्धतथाऽवरुद्धत्वेन व्यवहित त्वाच्च विविच्यावयवादिकं न भासते. किंतु तेजोगोळा एव प्रतीयन्ते । व्यवहि तसहकारादौ शखासमुदाय इति । तथा च यस्य ग्रहस्य संसर्गमहीयसो महस भूयस्त्वादिरुत्कर्षस्तथा तथा तस्याभितः प्रसरः । अत एव तत्तत्प्रसंरानुसारं पूर्वापरौडै ५२ शोलाध्याये ०८०-याम्योत्तरौ विदिसंभूतौ च यौ याववधी तसदन्तरयोजनान्यैव तस्य तस्य बिभ्व= योजनविस्तृतं कन्दुकवदवगम्यते । चन्द्रस्थ तु जलमयो गोलस्तत्र चाधिष्ठातृपुरु अत्वेन कर्णधारनरवन्नियामकत्वेन स्थित भगवनौषधीशो देवश्चन्द्रो विजयते । अथ अष्टविधानां गोलरूपाणां मुकुरोदशकारत्वप्रतीतिः कथमिति चेन्न । व्यवधानर दोषादसौ वा | भ्रम एव । यथा व्यवहिते । पर्वतादौ महत्त्वेsपि ह्रस्वत्वस्य वैष- म्येऽपि समत्वस्यैव प्रकृतेऽपि तथा प्रतिभास इति । ते च ब्रह्मणो निदेशादन्तरिक्षे वायुवशाः स्वशरीराणि लोकोपकाराय नियुज्य प्रयत्नेन पूर्वतो - वायुना च पश्चि मतों मजन्ति । न मे तेजःसहः कश्चिदाख्यातुं नास्ति मे क्षणः इति सूर्य- सिद्धान्तवाच्यार्थपरिशोधनथा शरीरवेतनवसंसर्गितेजोविवादेरुक्तार्थस्याध्यवसयिभान- स्यादिति । नध्यास्तु प्राप्चामस्मिन्परिकल्पने चन्द्रमसः प्रापरिसरणं कारणं विना कथमुपपायं साशीतिशतचतुष्टयध्यासस्य तस्य केषलं जलगोलत्वेन लकविशेषावसा थायोग्यवेन च तैरेवोक्तः । अचेतनत्वेन प्रयत्नादेरसवाच्च । फिंच यत्र श्रयते युद्धप्रसङ्गादाराधकप्रसन्नस्वशास्त्रोपदेष्ट्टत्वादिकं लोकान्तरावगतिश्वमीषां तत्र सति चैवं धायाप्रामाण्यप्रसङ्गश्च यावदाकल्पक्षणमपि परिसरणीवैधुर्याभावात्क्लेशाभागित्वेन -देवता स्वेऽपि स्वर्गभोगाभावश्चेति । तस्मादेषां शरीरचेतनानामावासस्थाननि तेजोजलल- रूपबिम्बानि न तु तदात्मकानि बिम्बानि । नन्वेवं सर्वेषां ग्रहमण्डलानमम्लेनन तापया प्रागगत्यसंभवः प्राचां मते तु केवलं चान्द्रगतेरेवेति चेन्न । पितमहा- आनुगृहीतैस्तैरेव स्वसामथ्र्यप्रयोगादचेतनस्वावासग्रहरूपबिम्बान प्रचालनात् ।, जळद्रौ नौनियामकैनीव इव । अथ तथाऽपि लोकान्तरगत्यसंभवः । अन्यथा तदवसरे बिम्बानामचालनावैराशिकादिविधिमोक्षंहसाधनानुपपत्तेः , गणितस्यानियतविषयत्- भावादिति चेन्न । सांनिध्यनियमानङ्गीकारात् । बिम्बाधिष्ठातृष्वेऽपि ग्रामविकारिषो नृपादेर्वि यथाकाममधिष्ठानस्योक्तत्वात् । असंनिधानदशायां , चांज्ञान्तराधिकार इत्यन्ये । वस्तुतस्तु यथा लोकेऽचेतनानामपि वस्तुविंशेषाणां मणिमन्त्राद्विसद्भ प्रचालनामिव अहंबिम्बेष्वपि स्वाधिष्ठातृदेवसामथ्र्यादेव गतिः । त्वं पूर्वतो गच्छेति तद्व(क्यसामथ्र्यादेव वा तदुपपात्तिः । तादृशपुरुषवाचामंषि मन्त्रतुल्यत्वात् । न वैवं नक्षत्राबिम्बाधिष्ठातृभिर्देवैर्नक्षत्रबिम्बानांमपि पूर्वतो अहवच्चालनपतिरिति वाच्यम् । ब्रह्मणो नियोगाभावात् । यद्वा वह्नेरूध्वंज्वलनं वायोश्च तिर्यग्वहनं स्वभावो यथाऽ- स्माड्डोपासङ्गा वङ्कनेस्तद्वद्ष्टाकृष्टत्वेनैव पूर्वगत्या तत्तदुपमण्डलप्रदेशसंबन्धस्तेषg । मध्यगातैवासना । भ०डी०-यतस्तद्राशिसंबन्धेऽकदिबिम्बभां संजाते लोकेषु सुखतदन्यप्राप्तिसंभव इति । अथ भवदभिमतार्थनिर्वाहकं ग्रहबिम्बयोर्भदेऊनमिति चेन्न । य एषोऽन्तरादित्ये पुरुषो दृश्यते । हिरण्यवर्णा हिरण्यश्मश्रुर्हिरण्यकेश इत्यादौ श्रुतावादित्यपदाभिधेये रवि- मण्डलेऽधिकरणे पुरुषसंबन्धस्यैव वाक्यार्थत्वादधिकरणाधेयभावापनयोर्मण्डलपुरुषयो भेदस्य व्यक्तमेवावगमात् । किंच यदेतन्मण्डलं तपति यश्चास्मिंन्मण्डले पुरुष इत्यादिश्रुतौ तु मण्डळपुरुषयोराहत्यैव भेदो . गम्यत एव । चन्द्रादावपि साध- म्र्येणोक्तयुक्त्या वा कल्पनं तुल्यमत एव जातकशास्त्रे पुरुषाकारमहस्वरूषोक्तिः संगच्छते । तस्मपश्चिमदिग्गतिवायुप्रवहनिबद्धे भपञ्जरे घ्रम् । भ्रमति संखचरे संत्यपि खेटाः गतितः प्रयान्ति पूर्वदिशमिति बृद्धवासिष्ठोक्तेश्च । यान्तो भचक्रे लघुपूर्वर्गस्त्या खेटा इति न किंचदप्यनुपपन्नमिति वदन्तीत्यसै पल्लवितेन ॥ ४॥ इदानीं मध्यगतिवासनां विवक्षुरादौ तावद्धदिनपूर्वकं रवेः स्फुटसावनदिनमाह समं भसूर्याबुदितौ किलांऽऽक्ष्णं षष्ट्या घटीनामुदितं पुनर्भम् । रविस्ततः स्वोदयभुक्तिघातारखभ्रष्ट १८०० लब्धसमायुभिश्व ॥५॥ समागतासुसंयुता रवेस्तु षष्टिनाडिकः। स्फुटं छुरात्रमुद्भाधूभुक्तितश्च तच्चलम् ॥ ६ ॥ षष्ट्या घटीनां भदिनं सदाक्ष्यं तद्भुक्तितुल्यासुयुतं खरंशोः । स्यान्मध्यमं साधनमेघमब्दे तसँख्यक भद्रमतो निरेकं ॥७॥ यदा किमपि नक्षत्रे सूर्यश्च किड समकाठमुदितः । नथर्कोदयवेलायाँ किमपि नक्षत्रमुपटभ्यते किंतु केवखात्र युक्तिरुच्यत इति किखशब्दः पयुक्तः । तस्मात्कालादनुतरं नाक्षत्राणां बेटीनां षट्थ६०:नक्षत्रं पुनरुदेति । ततोऽनन्तरं रविरुदेति । स ,च कियता कालेन । तथैमनुषादःरविः किट कालिबूते स्फुट भृत्या पूर्वको गतः । यद्यष्टादशशतानि राशिफलाः स्वोदयासुभिरुद्गच्छन्ति तइ स्फुटगतिक्खाः कियद्भिरिति । एवं लुब्धासुभिर्भानन्तरं रवेरुदयः । अत एव नाक्षत्रः षष्टिघटिकास्तैर्टब्धासुभिरधिका वेः स्फुटं सावनमहोरात्रं भवति । तच्चाहोरात्रं चलम् । प्रत्यहमभ्यादृक् । प्रत्यहं गत्यभ्यवर्त्मविमासं रायुट्यान्धवाश्च । यमुनर्घटीषष्ट्या मध्यमभुकितुल्यसुर्या सावनं धूरात्रमुच्यते तन्मध्यमम् । । यतोऽब्दान्ते यावन्ति स्फुटंसावगानि तवश्यैव मध्यमानि स्युः । गतीनामुदयानां च हासद्मध्योस्तुल्यत्वात् । तत्कथं निर्म रविगलिस्टिसभासुभिः सहितो भर्तः सावनाहो भवतीति ब्रह्मादिभिरुक्तम् । ११२ गौलाध्याये स्यादेतत् । यदि विषुवन्मण्डले रविः पूर्वतो याति तर्हि विषुवन्मण्हस्यैका कटैकेनासुनोदेति तदा रविगतिeिप्तसमसुभिरिति वक्तुं युज्यते । तन युक्तम् । रविः क्रान्तिवृत्तेन पाति । तत्र मेषराशेः कळा अष्टादशशतानि १८०० गगनभूधरषद्कचंद्रभितैरसुभि १६७० रुगच्छन्ति । अन्यस्या यैरिति गतिकलनमनुपातेनासवः कर्तुं युज्यन्ते । एवं छते सति स्फुटमह रात्रं भवति । यतैरुक्तं तन्मध्यममेव । एवं वर्षमध्ये यावन्ति स्फुटसावनानि तावन्येव मध्यमानि स्युः। तसंख्यका भभ्रमतो निरेकेति । यावन्तो भभ्रम जातास्तत्संख्यकैकाना सती सावनदिवससंख्या भवति । यतो रविः पूर्वतो गच्छ- नेको परिवर्ते गतः। अतस्तस्योदयसंख्यैकोनेत्युपपद्यते ॥ ५ ॥६॥ ७ ॥ म०८e- ननु ग्रहणां प्रत्यहं पूर्वगतिसद्भावे मानाभावोऽश्विन्यादिस्थस्य भरण्यादि- स्थस्वमुड्डीयनेनैव संभवतीत्यतः संसिद्धशृगणाङ्गदिभगणैरिस्यादिप्रश्नोत्तरदाने प्रथम मुपस्थिताहर्गणस्य संसिद्धत्वं कुत इत्याशङ्कापवारणाय संसिद्धस्वरथापनार्थं मानो पपत्तिकथनस्याजात्प्रत्यक्षप्रमाणमुपजातिकयाऽऽह–समामिति । नक्षत्रक समं युगपदेकसमये नक्षत्रोदयलमतुल्यसूर्योदयकालीनसूर्ये भूपृवे तु तदनन्तरम् । उदित । उदयं क्षितिस्रसंयोगाभाससिद्धवृत्संस्थितत्वं प्राप्तौ । फिलेरयनेन युगपत्सूर्यनक्षत्रदर्शनमसंभव्यषि द्युवत्यां तन्निश्चयोऽस्तीति सूचितम् । पुनस्तदनन्तरम् । आर्या घटीनां घट्टया नक्षत्रषष्टिघटिकाभिरित्यर्थः । . मैं तदेव नक्षत्रं केवलमुदितम् । रविरतु तदानीं नोदितः ॥, यदि पूर्वतोऽकों न गच्छे तवा पुनरपि भोदयकाले सूर्योदयपूर्वनक्षत्रापत्तेश्चेति प्रत्यक्षमेव पूर्वगतौ मन सुपलब्धमिति भावः । ननु नक्षत्रद्वितीयोदयकालानन्तरं पुनः सूर्योदयः कदा संजातः इत्यत आह--विरिति । ततो नक्षत्रद्वितीयोदयकालान्तरं सूर्यः स्वोद्य- भुक्तिघातात् । सायनसूर्याधिष्ठितराचेः स्वदेशोदयासुकालः सूर्यस्य तद्दिमजातस्पॅg. गतिकलास्तयोर्गुणनफलादित्यर्थः । अष्टादशशतैन भागहारेण - यच्छब्धं तन्मितासु- भिश्चकारादुदितः । अयं भावः । द्वितीयनक्षत्रोदयकाले सूर्यस्य पूर्वगमनेनाविक लम्बितस्वादयः । तदुद्यत्ववलम्बितः। सूर्यस्य प्रवहानिलाघातेन यकालेन क्षितिजस्थुत्वं तंकाले तस्मिन्नपि काले पूर्वीचलनासूर्योदयद्वयन्तरकाळसंबन्धिसूर्यपूर्वगतिस्पटुकलींना मॅनुभिस्तस्मादुदयः स्पष्टगस्थस्यानयनं चैकराशिकलाभिरुदयासवस्तदा स्पष्टगतिकलामिः

  • इत्यनुपातेन । एवं चन्द्रदिअहेदयललस्य यन्नक्षत्रोद्यच्नसमत्वं तन्नक्षत्रेण सङ्ग्

. . मेध्यंगतसन । ११३ म००तस्योदयसच्चेऽपि शंराग्रस्थित्यक्तानुपातजगत्यसुभिर्नादयः । किंतु तदासन्नाभिरे । विलक्षणमहबिम्बगमनात् । तदमुक्तिश्चाहर्गणवासनोपयोगित्वादुक्ताहर्गणस्य सूर्यसवनत्वानि- क्षयादिति ॥ ५ ॥ अथैतदूमिकयाऽवगतं सूर्यसवनमानं प्रमाणिकयाऽऽह---समागतासुसंयुता इति । षष्टिघटिकाः समागताः स्वोदयभुक्तिघातादिति पूर्वोक्तधतात्रगता येऽसवस्तैर्युत रवेः स्फुटं घ्रात्रं स्पष्टमहरानुमानं स्यात् । तुकाराच्चन्द्रयहरात्रमुक्तरीत्या न संभ वेद्युक्तयुक्तेरिति नोक्तमिति सूचितम् । ननु सूर्याहोरात्रं नियतं सावनषष्टिघटकमितं तयैतत्कल्पितं मानं नियतं कियदित्यत आह--तदिति तदुक्तरत्यािऽवगतं सूर्याहोरात्रमानं चलं प्रत्यहं विसदृशम् । तथा च कल्पितमिदं मानं नियतं नेति तन्मानं . वस्तुमशक्यमिति भावः । ननु तच्चलं कुतः । समागतासुयोजनेन नियतत्वादतश्चलत्वे हेतुमाह--उद्मादिति । राश्युदयकालानामनियतत्वाचज्जनितगत्य- सवोऽपि भिन्ना इति तयोजने नियतं मानं न भवेदिति भावः । । ननु तथाऽपि निरक्षे देशे मानं त्रिधा साक्षे तु षोढेति नियतमेतन्मानं वक्तुमुचितमेित्यत आह- थुभुक्तित इति । दिनगतेः प्रत्यहं विलक्षणत्वात्तज्जनितस्वेनापि प्रत्यहं विलक्षणमानं नोक्त रूपेण नियतम् । चकारादेकदिनेऽपि देशभेदेन मानानैयत्यं सूचितम् । तथा च स्वोदय भुक्त्येरन्यादृशत्वसंभवात्तज्जनितासून विलक्षणतया तयोजनविलक्षणमनसिदेद्वर त्वादिति भावः ॥ ६ ॥ नन्वहोरात्रस्य षष्टिघटीमित्यादेतत्कल्पितमहरत्रमानं तदधिकृत्यदयुक्तमित्यतस्त- सुत्तरं प्रसङ्गाद्विशेषान्तरं चेन्द्रवज्रयाऽऽह--षष्ठयेति । सदा प्रत्यहं घटीनां षष्ठयाऽऽर्यो नक्षत्रदिनम । नक्षत्रावयवयान्तरालझाले नाक्षत्रषष्टिघठीमितं भपञ्जरभ्रमणस्योपपादितवान् । सदैत्यमेन नक्षत्रण पूर्वगथभा वांओक्षत्रैमानेनामियतं नक्षत्रदिनं न भवेदिति सूचितम् । अत एव तत्षष्टिधर्टीनां गतिज्ञासूनामप्युदयधीनत्वात्तयोगे नाक्षत्रपत्रिकामापकेन रव्युदयान्तरालकालरूपसावनं विनं षष्टिघटीभ्योऽधिकं भवस्येवेति भावः । नन्वेवं नित्यरविगतिलिप्तासमसुभिः साघनो माहं(स) इति लढायुक्तमसंगतम् । न च प्रवहभ्रमणाभिमुक्षदिग्विपरीतादीश विषुववृत्तमार्गेणैव रविभ्रमणं तेन तत्र कलासून समञ्जसंभधाद्युक्तं युक्तमेवेति वाच्यम् । सूर्यस्य विषुवन्मार्गेण स्वतो अमणाभाघस्य प्राङ्प्रतिपादनदित्यत आह--तदिति । तद्भदिनं षष्टिनक्षत्रघटीमितं गतिकलातुल्यासुभिर्युतं मध्यमं सानं स्यात् । तथा १५ च ११४ गलाध्यायं म०६९-लययुक्तं सावनमनं मध्यत्वेनाङ्गीकृतं युक्तमिति भावः । यद्यपि लङाद्युक्तं मध्यमं नं भवति । तस्य मध्यमगत्योत्पन्नसुसंबन्धत्वात् । मध्यगतिकलासून मध्यगतिक लभ्य उक्तरीत्या भिनत्वस्तथाऽपि मध्यगस्युत्पन्नस्यैकरूपत्वाभावेनोपेक्षितत्वात् । एक रूपत्वेनैव मध्यमत्वाङ्गीकारादुक्तस्य मध्यमत्वं युक्तम् । न च तादृशमानकथनं स्पष्ट मानापेक्षया तादृशानियतमध्यमानापेक्षया च न युक्तमप्रयोजकत्वादिति वाच्यम् । अहर्गणस्यानुपास्साध्यस्वारस्य चानियतविषयत्वाभावात् । अहर्गणोपजीव्यत्वेन तन्मा नभ्युपगमात् । अथोक्तमानेन वर्षे सावनसंख्याज्ञानमुपपतिसिद्धमाह--एवमिति । एवमुक्तमानेनावगतयुक्स्या । खरांशोः सूर्यस्य तत्संख्या सावनदिनसंख्या । अब्दै सौरवर्षे भभ्रमतः सौरवर्षसंवान्धिभदिनसंख्यातो निरेका । एकोनः भवतीत्यर्थः । तथा च पूर्वस्य यदि पूर्वगत्यभावोऽभविध्यदा नक्षत्रसूर्ययोः प्रत्यहं युगपदुदयसं भवायावन्त भदिवसास्तावन्त एवाभीष्टकाले सूर्यसाबनदिवसाः स्युरिति तत्पूर्वगात- सद्भावादवलम्बनेन युगपदुदयासंभवात्पूर्वगत्या चक्रभोगकाले यावन्तो भदिवसास्तार मन्त एकनाः सूर्यसावनदिवसाः, चकान्तरेकभ्रमस्याजायमानत्वदतः पूर्वगत्या चक्रभोगकालस्य सौरवषयस्योक्तं सम्यगेव । एवं खरांशोरब् ) इत्यनयोः क्रमेण अहचक्रभोगकाले मध्यगतितुल्यासुभ्यः स्पष्टगत्यसूनां हृसंवृद्ध्योस्तुल्यत्वाच्चक्रभोगकाले मध्याः स्पष्टश्च सावनदिवसास्तुल्या इत्यवधेयम् ॥ ७ ॥ इदनीं वर्षमध्ये सचनसंख्यामाह- पञ्चङ्गरामास्तिथयः खराभाः सर्धद्विदत्रः कुनियमब्दे । अस्यर्कभासोऽर्कलवः प्रदिष्टस्त्रिंशद्दिनः सावनमास एव ॥ ८ ॥ एकस्मिन् सौरवर्षे . पञ्चषट्यधिकत्रिशती ३६५भिताः साधनदिवसाः पञ्च- दश १५ नाड़िका त्रिंशत् ३० पलानि च सांधन द्वाविंशति २२ । ३० विपलानि । एषामुपपत्तिर्मेध्यगविभाष्ये कथिवैव । अस्यार्कवर्षस्य द्वादशांश७ र्कमासो भवतीति युक्तम् । सवनमासस्तु सावनानां शितैव भवति ॥ ८॥ म०डी०- अथ सौरवर्षे सूर्यसावनदिनसंख्यास्यरूपमति ध्यंष( भिधाय तस्वरूपेण भक्षु मणसंख्यानमगमत्संख्याज्ञानमशक्यमतस्तत्संख्यं निबध्नंस्तत्प्रसङ्गात्सौरमासे तत्संख्य वगमं साबनमासस्वरूपं बेन्द्रवज्ञयाऽss--पश्चाद्रेति । सौरवर्षे पञ्चषष्टयधिकशतत्रयं पञ्चदश त्रिंशसांधेद्दविंशतेरितेि बुदिनांचें सूर्यलबनदिनभटिकापविपद्भस्मी भवति । एतदुधपत्तिर्मध्याधिकार उक्ता । । A अध्यगातिवासना । ३१५ ४e८०-च तद्वेधोपषस्याऽमियतमेतन्मतमिति वाच्यम् । प्रागुक्तकल्पसूर्यसावमदिनसंख्याऽ मुपोतेनैकवणें तन्नियतस्वावगमात् । वक्ष्यमाणाधिमासोपपत्स्यथै सौरमासे सूर्यसवनदि मादिशनमाह--अस्येति । सौरवर्षसंबन्धिसावनदिनायस्य द्वादशांशंत्रिंशत्षविंशति सप्तदशादिकः सावनदिनायामफः सौरमासः ३० । ७ । ३१ । ५२ । ३७ उक्तः । अथ प्रसङ्ग|वक्ष्यमाणावगमौषपर्यथै सावनमासे दिनसंख्यामाह-त्रिंशद्दिन इति । सावनमासस्तुरूपं तन्मानं त्रिशद्दिनात्मकम् । एवकारादुक्तसौरमाससावनाद- घितव्यवच्छेदः ( । ८ । । । इदानीं चान्द्रमासमाह कालेन येनैति पुनः शशीनै क्रमम् भचक्रे विवरेण गरयोः। मासः स चान्द्रोऽह्नयमाः कुरामाः पूर्णेषघ२९३१॥५०स्तकुदिन प्रमाणम् ॥ ९ ॥ दर्शान्ते किल शशी रविणा युक्तो भवति । ततो द्वावपि पूर्वतो गच्छतः। तयोः शशी ' शीघ्रगत्वामत्यहं गत्यन्तरेणाग्रतो याति । एवं गच्छंश्चत्रकला १ १६०९ तुल्पमन्तरं यदाऽग्रतो याति तदा रविणा योगमेति । तयोः काल पोरतराखं चाम्बुभासः । तत्ममाणमनुपतन । चन्द्रार्कयोर्मध्यगती आदौ सम्यङ् सावयवे कृत्वा यदि गत्पतरेणैवं कुदिनं उभ्यन्ते तदा चक्रकयातुल्यै- नान्तरेण कियन्तीत्यनुपातेन चान्द्रमसे कुदिनानि उभ्यन्ते । एकोनत्रिंशद्दिनान्ये कत्रिंशद्घटिकाः पञ्चाशत् पलानि २९३ १/५० इत्युपपन्नम् ॥ ९ ॥ म०डी०-- अथोभयोरुपपयर्थं चन्द्रमासस्वरूपं तन्मानं सूर्यसाधनादनात्मकं चेन्द्रव- ज़्याऽऽहकालेनेति । चन्द्रसूर्यगत्योरन्तरेण प्रत्यहं सूर्यादधिवामनेन भचक्रे द्वादशरांश्यात्मकं क्रामन्भ्रमन्येन कालेन “ सूर्यं प्रति “ पुनाद्वितीयवारमेति युनक्ति । अनेन यत्काले द्वयोर्योगस्तत्कालयोरवधित्वं योत्यते । स कालश्चन्द्रो मासः । सूर्यचन्द्रयोर्भगणन्त- रेण चान्द्रमसो दर्शान्तावधिरूप इत्यर्थः । तस्य सूर्यसवनादिनानि मध्यान्याह -- अङ्कयमा इति । तस्य चन्द्रमांसस्य कुदिनानां सौरसावनदिवसानां प्रमाणं संरख्या- मानं मध्यममेकोनत्रिंशद्दिवसाः । एकत्रिंशद्घाटिक पञ्चाशत्पलानीति । अत्रोप पत्तिः । क्रामन्भच विवरेण गत्योरित्यनेन गत्यन्तरेणैक सूर्यसवनदिनं तदा अक्रांशकलाभिः किमित्यनुपातः सूचित एव । अत्र कश्चिदप्यवयवे निःशेषत्वाब- नावयवैकदेशास्त्यक्ताः ॥ ९ ॥ गोलाध्यायै बै १६ इदानीमधिमासपक्षचिमाइ चान्द्रोनसौरेण हुतानु चान्द्रादवाप्तसौरैर्दशनैर्घलाङचैः। ३२ । १६ ।। मासैर्भवेचन्द्रमसोऽधिमासः कल्पेऽपि कल्प्या अनुपाततोऽतः ॥॥ १० सौरान्मासादैन्दवः स्याल्लघीयान्यस्मात्तस्मात्संख्यया तेऽधिकाः स्युः । चान्द्राः कल्पे सौरचान्द्रान्तरे ये मासास्तलैस्तेऽधिभासाः प्रदिष्टाः११ अत्र द्वितीयश्लोकस्ताबस्मथमं व्याख्यायते । सौरान्मासादैन्दयो मासे पौ रघुरतः कारणात्कल्पे सौरमाससंख्यायाश्चन्वमाप्तसंख्याऽधिका भवति । यथा धान्पराशिमानेऽष्टसेविकाहरमितेः षट्सेविकाहारमितिरधिका भवतीति शरैरपि नृपते । यावन्तधान्नमासाः कल्पेऽधिका भवन्ति तत्संख्याधिमात ओळपा तथैः कल्पिता । तत्र कियद्भिः सैरैरेकोऽधिमासो भवतीति युलिरु उपते--नसौरेण इतालु चान्त्रादिति । सौरमासकुदिनेभ्यश्चन्द्रमासकु दिनेषु शोधितेषु शेषं दिनस्थाने पूर्णमधश्चतुष्पञ्चाशदटिकाः सप्तविंशतिः षष्ठानि सावयवानि ० । ५४ । २७ । ३१२ । ५२ । ३० । एकस्मिन् तौरमास इदं सौरचन्नन्तरं कुदिनामकम् । युगस्याऽऽदेरुपर्येकस्मिन् दशन्ले भात एभाङमासः पूर्णस्तदनन्तरं चतुष्पञ्चाशचीटिकाभिः सावयवामिपुष्पमार्कस्य वृषभसंक्रान्तिस्तत्र रविमासुः पूर्णस्ततोऽन्यस्मिन् दर्शान्ते मासेऽन्यश्चन्द्रमासान्तः । वयो दृशन्तादुपरि द्विगुणाभिस्ताभिरेव घटीभिर्मिथुनसंक्रान्तिः | एवं त्रिगुणप- सुग्णाभः कर्कदादिसंक्रान्तयो भवन्ति । एवं संक्रान्तिरप्रतोऽग्रतो याति । पुनर्पर्शान्तं प्रमोति । तदा गतचान्द्रमासेभ्यः सौरा एकोना भवन्ति । पंदा संक्रान्तिर्देशन्तमतिक्रम्यग्रतो याति तदाऽनुपातेन यावन्तः सौरा भवन्ति ताब ङ्गिरेकोऽधिमासः । तत्रानुषतः । यद्यनेन सौरचान्यन्तरेण कॅदिनात्मक्रेन •। ५४ । २७।३१५२। ३९. एक तौरो मातो भवति तदा चान्। भारतान्तःपातिभिः कुदिनैः २९। ३१ । ५९ कियन्त इति । फडं सूर्यमानः ३२ । १५ । ३१ । २८ । ४७ । अथ च युगाधिमासैर्युगत्तैौरमासा लभ्यन्ते तदैकेन किमिति । फलमेवाधन्त एव सौरमासा लभ्यन्ते । एतावद्धिः सौरमासै रे-थॉन्जमानऽधिको भवति । अत एवाधिमासस्य चान्द्रत्वम्। कल्पेऽपि कल्प्या अनुपाततोऽत इति सुगमम् ॥ १० ॥ ११ ॥ स०डी०- अथाधिमासोपपत्तिमुपजातियाऽऽह-चान्ब्रोनेति। मध्यगतिवासना । ३७ में०डी०- चान्द्रोनसौरेण चान्द्रमाससाचनोनितसौरमाससाधनेन मध्यमरूपेण चन्द्र चान्द्रमाससावनात् । इताथदधातं ततुल्यैः सौरैर्मासैर्दात्रिंशद्भिर्दलाणैः घोडविन- युक्तैः । चान्द्रमासश्चन्द्र इत्यर्थः । अधिमासो भवेत् । तुकारात्स्पष्टोऽधिमास कैन्यूनैर्वा भवतीति सूचितम् । अत्रोपपतिस्तु--एकचान्द्रमाससवनावेस माससाचनं तदन्तरेणाधिकम् । तथा चैकश्चान्द्रमाससमाप्त्यनन्तरं द्वितीयश्चान्द्रमासान्तर्गते ततुल्यसावनं यदा भवति तदैकः सौरो मासः " पूर्ण इति फलितम् । एवं मय सौरचान्द्रसावनान्तरमिंतचन्द्रॉधिक्येनैकः सौरमासस्तदा चान्द्रमाससाधनतुल्याधिक्येनैडा घिळश्चन्द्रमासरूपेण क इत्यनुपातेन साघयाः सौरमासा एकाधिकचान्द्रमासतस्पलसंबद्ध यत्रैते सौरमासास्तव चन्द्धमासाः सैका एते गणनयेत्यधिकः सरापेक्षया शन्त्रो मासः । अत्रापि कश्चिदप्यवयवे निःशेषत्वाभावाद्दशनैर्देलाढ्यैरित्येवावयवान्तरत्यगे नोक्तमिति ध्येयम् । ननूक्तयुक्स्यैतावद्भिः सौरमासैरेकाधिमाससंभघंगमेऽपि कल्पा धिकमाससंख्युपगमः कथमहर्गणानयनस्य तदुपजीव्यत्वादित्यत आह-कल्प इति । अत उक्तरीत्या ज्ञातप्रमाणफलाम्यां सौरमासाधिकमासरूपाभ्यां अल्पे, अपिशब्दाः पुंगीवौ शतेच्छासौरवर्षेर्ययेकाधिमासपतनसंबन्धिसौरमासैरेकोऽघिकश्चन्द्रस्तथा कस्या- युक्तसौरमासैः क इत्यनुपाततोऽधिमाससंरख्या कल्पा( या ) ज्ञेया ॥ १० ॥ नभं चान्द्रमास साधनात्सौरमाससावनस्याधिकूत्वदर्शनात्कथमतिविस्वमुक्तम् । चन्द्रमासऽधुिमास इति मन्दाशकाया उत्तरं शालिन्याst--सौरान्भासारिति । यस्मात्कारणात्सौरान्मासात्सौरमाससावनादित्यर्थः । ऐन्दवश्चन्द्रमसः सावन विनमानात्मको लघीयानल्पस्तस्मात्कारणात्कंस्ये ते ऊघुमानभूताश्चन्द्राःमेससंख्यथा चान्द्रमाससंख्ययोरन्तरे ये चन्द्रमासा अधिकास्ते तर्भित अधिमासाः प्रविष्टाः । इयोरन्तरे शेषस्य चान्द्रत्वेन सिद्धेरित्यर्थः ॥ ११ ॥ इदानीमखमोपपचिमाह आशङ्कमासोनितसावनेन ० । २८ । १० त्रिंशधृता लब्धदिनैस्तु चान्गैः । रुद्रांशंसेनाधिरसैः ६३ । ५४ । ३३ क्षयाहः स्यासावनोऽतेव युगेऽनुपातात् ॥ १२ ॥ युगे चान्द्राणां सावनानां च दिनानां यदन्तरं तान्यवमानि । अत एक स्मिन्मासे चान्द्रसावनान्तरं कुडिनामकं गृहीतम् । तत्र दिवसः पूर्णमश्वाविंशति ११८ लाध्याये घंटिका दश पानीयपद्यानि च ० । २८ । १९ । इदमेकस्मिश्चन्द्रमासँ त्रिंशनियामके कुदिनामकमवमखण्डम् । यद्यनेन त्रिंशच्चान्द्राण दिनानि दृश्यन्ते तदा संपूर्णेनैकेनाचमेन कियन्तीति वैराशिकेन लब्धं रुद्रांशकेनाब्धिरसै ६३ ॥ ५४ ॥ ३३ रेकः क्षयाहे भवति । स च सावनः। अखण्डस्य रूपस्य साधनेच्छाकल्पनम् । अवोऽनुपातास्कल्पेऽपि ॥ १३ ॥ भ०डी०-- अथावमोपपत्तिमुपजातिकयाऽऽह~~शशाक्चैति । आन्द्रमाससावनोनितसावनमासं त्रिंशत्साधनानेिन मध्येनानेन २८ । १० त्रिंश दाज्याः । फलं दिनैश्चन्द्रे रुद्रांशकोनाब्धिरसैः स्वरूपस्यैकादशांशोनितश्चतुःषष्टिमितेः याहुः सावनः । एकदिनसवनस्य क्षयः स्यात् । तथा च चन्द्रमासात्साव- ममासस्याधिकत्वाथवा चान्द्रमाससमाप्तिस्तदा सावनमाससमाप्तिरन्तरेणीनैति चान्द्र मासे तदन्तरं सावनं न्यूनमतस्तदन्तरन्यूनसावनेन त्रिंशत्तिथ्यात्मकश्चन्द्रमासस्तदैक मितन्यूनसाचनेन क इत्यनुपातेन स्वल्पान्तरा रुद्रांशकोनाब्धिरसमिताश्चन्द्रदिवसाः । यत्रैते तदा सावनदिवसा एोना इत्येकसावनविसोऽवमसंज्ञक इति तात्पर्यम् । तुकारात्स्पष्टमानेन तदासनैरेकोऽवम् इति सूचितम् । ननु किंचिदूनचतुःषष्टि . धान्ब्रादिवसैरेकावमपतनज्ञानेऽप्यहणोपजीव्यकल्पावमसंख्याशनं कथं स्यादत आह अत इति । किंचिदूनचतुःषष्टिचान्द्रदिनैकामरूपप्रमाणफलानादित्यर्थः । युगे महायुगे । चकारात्कल्पेऽपि शतेच्छारूपचन्द्रादिनैरेकत्रमपतनसंबन्धिचन्द्रदिनैरेकोऽव- मस्तबा कस्पायुक्तचान्द्रदिनैः क इत्यनुपाताद्दवमज्ञानं भवति ॥ १२ ॥ इदानीमधिमासस्य चान्द्रत्वमवमस्य सावनवमभिधायाहर्गणास्कल्पगतमा नेतुं विठोमविधिना यान्यवमान्यानीतानि ये चाधिमासास्तेषां विशेषमाह- सौरेभ्यः साधितास्ते चेधिमासास्तदैन्दवाः। चेच्चान्द्रेभ्यस्तदा सौरास्तच्छेषं तद्दशाचथा ॥ १३ ॥ सावनान्यवमानि स्युआन्द्रेभ्यः साधितानि चेत् । सावनेभ्यस्तु चान्द्राणि तच्छेषं तद्दशातथा ॥ १४ ॥ यथाऽहंगणानयने सैौरेभ्यश्चन्द्रन् सधयितुं येऽधिमासा आनीयन्ते ते चान्द्रास्तच्छेषं च चान्द्रम् । यदि चान्वेभ्यः सौरान् साधयितुं तदा सौरास्तच्छे षमपि सौरम् । एवं चान्द्रेभ्यः साधनानि साधयितुमवमन्यानीयन्ते तदा तानि साधनानि । यदि सावनेभ्यश्चन्द्याणि कर्तुं तदा चान्द्राणि स्युः। साध्यत्वं भजन्ती त्यर्थः । तच्छेषमर्षि तद्वशात्। अभिमतङ्गणाश्वमैर्हतादित्यादिनाऽहर्गणाक भध्यातवांसन। । = = गतमानीतं तदा सावनेभ्योऽवमान्यानीतानि । तानि चन्द्राणि । चन्द्रदिवसेभ्योऽ- धिमासाः साधितास्ते सौरास्तच्छेषं तद्दशादित्यर्थः । अधिमासस्य चान्द्रत्वे सौरवे चाधिमासशेषं तुल्यमेव स्यात् । किंत्वेकत्र रविदिनानि च्छेदः । अन्यत्र चान्त्राणि । एवमवमशेषस्यापि तुल्यत्वमेव । एकत्र चन्द्रदिन(न्यन्यत्र कुदिनानि च्छेदः। आधिमासावमशेषयोरिष्टजातिवं प्रकल्प्य मतिमद्भिश्चन्द्रकानयनानि कृतानि । तत्र ये जडास्ते वासनां पर्यालोचयन्तो भ्रमन्ति ॥ १३।१४॥ मec० - ननु सौराच्चान्द्राणामधिकत्वातदन्तरं यथाऽधिमासास्तथैव तदन्तरेण चान्द्रा- सौराणां न्यूनत्वात्तन्मिता न्यूनसौरमासा भवन्तीति कथं नियतमधिमासोक्तिर- तोऽनुष्टुभाऽऽह--सौरेभ्य इति । ते सौरश्चान्द्रान्तररूपा अधिमासाध्वेषदि चान्द्रसrधनार्थं सौरेभ्यः साधि तास्तदा लब्धाधिमासश्चान्द्रा अहर्गणसाधनार्थमिष्टसौरदित्रसानां चान्द्रावगमाय तदन्तररूपाधिमसतदन्तंरादिननष्टसौरनुपातसाधितानि चान्द्राण्येव । चैयवि तदन्तररूपा अधिमासाः सौरसाधन” चान्द्रेभ्यः साधितास्तदा लब्धाधिमासाः सौरा अहर्गणाद्विलोमविधिनेष्टचन्द्रादिवसैरसाधनार्थं तदन्तररूपन्नसौरभासाः सौरा एवेष्टचान्द्रसाधिता भवन्ति । तथा चाहर्गणस्याऽऽवश्यकत्वेन तत्साधनार्थं तदन्त ररूपाश्चान्द्रा एवाधिमासाः पूर्वग्रन्थ उक्ताः । चन्द्ररसाधनयात्यावश्यकत्वाभा वातप्रसिद्धय तदन्तरस्य न्यूनसँौरसंज्ञक्तेरुपेक्षितत्वेन सर्वत्राधिमासत्वेन प्रसिद्धेः। यदा तादृशापेक्षा तद् सौरत्वेन तत्संज्ञासिद्धेति भावः । अधिमासानां न्यूनसौरमासानां बा सौरचान्द्रान्तररूपत्वाद्वितीययोः संकलनध्यवकलने अत्र युक्ते इति ध्येयम् । नन्व धिमदासानां साध्यजातयित्वेऽपि तच्छेषं चान्द्रं सौरं वा कथं ज्ञेयमिति मक्ष ( न्द )शङ्काया उत्तरमाह--तच्छेषमिति । अधिमासशेषं तद्दशठब्धाधिमासान सौरस्चान्द्रत्वंवशदित्यर्थः । तथा सौरं चान्द्रमित्यर्थः । अघिमासशेषस्याधिमासाघय- मत्वादितिः किं चित्रमिति भावः ॥ १३ ॥ ननूक्तरीत्यैव वान्द्वेभ्यः साधनानां न्यूनत्वातदन्तरमवमानीत्युक्तम् । तथा तदन्तरेण सावनेम्यश्चन्द्राणामधिकत्वाधिकचान्द्रदनानीति किं नोक्तमित्थ- तोऽनुष्टुभाऽऽह--लबानीति । चेद्यदि सावनज्ञानार्थ चान्योऽवमानि साधितानि तदा तानि सवनान्यै बाहर्गणानयने सावनानां यूनत्वात् । अवमशब्दस्य स्धूनवाचकत्वं । अहर्गः पाञ्चाश्रद्धिसाननयने साधयस्तदन्नमनि चन्द्धे सैधितानि चैतदा तानीश्यर्थः । गीलाध्याये मटीe-चान्द्राणी तदन्तरेण चन्द्राणामधिकृत्वात् । तथा चाहर्गणस्यातिप्रयो जनातंत्साधनार्थं तदन्तरमवमान्येवोक्तानि । विपरीतसाधनस्यातिप्रयोजनाभावादाघक- आन्द्रदिनसंज्ञा तदन्तरस्योपेक्षिता पूर्वेः । यदा तादृशपेक्षा तदा तदन्तरस्य धान्नावमत्वेनैव तत्संज्ञायाः सिद्धेरिति भावः । अत्राप्यवमानामधिकचान्द्रदिनानां था चान्द्रसावनान्तररूपत्वादिजातीययोर्यवकलनसंकलने युक्ते इति ध्येयम् । नन्वधिशे भस्याघिमासवत्तथात्वेऽप्यवमशेषस्यावगमवत्तथात्वमयुक्तम् । अधिमासादवमस्य विरुद्ध रूपत्वात् । वैपरीत्ये तु तदवयवत्वक्षतिरित्यत आह--तच्छेषामिति । अवमशेषं तशशाङब्धावमानां सावनचान्द्रत्वानुरोधात् । तथा सावनवन्नोक्तसंज्ञाध्यञ्जकमि त्यर्थः । अवमशेषस्यावमावयवत्वादधिमसाद्विरुद्धरूपस्थ प्रतिबन्धकत्वभावाचावयव नामवयविजातीयत्वं युक्तमेवान्यथा तदवयवत्वानुपपत्तेरिति भावः ॥ १४ ॥ इदानीं विशेषः प्रश्लाध्याये अहर्गणस्याऽऽनयनेऽर्कमासाश्चैत्रादिचन्द्वैर्गणकान्विताः किम् । कुतोऽधिमासावमशेषके च त्यक्ते यतः सावयवोऽनुपातः ॥ १५॥ अस्प प्रश्नस्योत्तरमाह दशबाधिश्चन्द्रसमो हि मासः सौरस्तु संक्रान्त्यवधिर्यतोऽसः । दृशश्रतः संक्रमकलतः प्राक् सदैव तिष्ठत्यधिमासशेषम् ॥ १६ ॥ दर्शान्ततो याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः। यतोऽधिशेषोत्थदिनाधिकास्ते त्यक्तं तदस्मादधिमासशेषम् ॥१० तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् । स्पतेन तेनोद्यकालिकः स्यातिथ्यन्तक ले शृगणोऽन्यथाऽत॥१८॥ मध्यममामेम याचत्यमावास्या तदन्ते चन्द्रमासान्तः । मध्यमाकंस्य यस्मिन् विने संक्रान्तिस्तत्र संक्रान्तिकाले रविमासान्तः। तथो रविचन्द्रमासान्तयोरस्वरे पावत्यस्तिथयः सावयवास्ता अधिमासशेषातिथयः। यवः सौरचन्द्रान्तरमधिमासाः। अङगणानयने गताप्दा रविगुणास्ते सैौरा मासा जाताःअतस्तेषु चैषादिचान्द्रतु स्याः सौरा एव मासा योजितास्ते संक्रम्यवधयो जातास्तेषु त्रिंशद्रणेषु गततािथ तुझ्याः सौरा एव दिवसा योजिताः। अतः सौरचान्दान्तरेणाधिका जातास्तु इम्तरमधिमासशेषदिनानि भवन्ति । सौरचन्द्रान्तरत्वात् । अतोऽधिमात्रशेषदि नान्येभ्यः शोध्यनि। अथ चाधिमासनयनेऽनुपातब्धेरधिमासैर्दिनीछतैस्तच्छे नैिष शुकाः सौराहे।धायाह भवितुमर्हन्ति । एवमत्रधिमासक्षदिनानि ॐध्यंगतवसन है १ २५ क्षेप्याणे । तत्र शीघ्थानेि । अतः कारणदाधिमासशेषं त्यक्तम् । अथावमशेष- त्यांगकारणमुच्यते । तियन्तानन्तरं यावतीभिर्वेदीभिः सूर्योदयस्वा अवमशेष घटिकाः । यतश्चन्द्रसावनान्तरमवमानेि । यद्यवमशेषं न त्यज्यते डब्धावगैरवम शेषघटिकाभिश्च तिथय ऊनी क्रियन्ते तदा क्रियन्ते सवनेऽहर्गणो भवति । अथ च सूर्योदयावाधिः साध्यःतियन्तहर्गणोश्वमशेषघटीभिर्युक्तः समुदयाव धिर्भवति । अतोऽवमशेषे त्यक्ते स्वतः सूर्योदयामधिर्भवति ११५१३ ६१७१८| मी०- अथाहर्गणसाधनोपजीव्याधिमासवमंस्वरूपं प्रतिपयाहणस्य संसिद्धत्वध्यवस्था पनं विवक्षुः प्रथमं तत्प्रदिपादनेच्छयोपध्यं पूर्वाञ्चलमहानयनखण्डनरूषशिष्यप्र अमुपजातिकयाऽऽह--अहर्गणस्येति । हे गणक । साधुत्वेन स्वीकृतोक्ताहर्गणानयने । अहमंजस्य अह्नज्ञानपध्य भूतस्याऽऽनयनप्रोक्तों के मध्याधिकारीतकथितकल्पगतोऽर्कसमागण इत्यादिश्लो कत्रयनिबद्ध अमासाः कथितकरुपगतऽःसमागणो रविगुण इत्यनेन जातः । चैत्रादिगतचान्द्रमासैः । किं फुतऽन्विताः । गतमाससमन्वित इत्यनेन चैत्रादि तचन्द्रमसैर्यंजयितुं न युक्ताः । विजयत्वात् । योगोऽन्तरं तेषु समान- जास्योरित्युक्तवादित्यर्थः । एवं शुक्लादिगततथ्यिंजनशैsv तदुक्स्यैव सिद्ध ति ध्येय ! ननु सौरमासानामनादन्यथानुपपयाऽवगतचैत्रादिंचान्द्रमासां एव स्वरुपा तरायोजित् इत्यते दृषणातभा ।--कुत इति । अधिमासवमझषके । सौरदिनेभ्यः साधिता अभिसाऽन्वर्सिद्ध्यर्थं तथा सावनसिद्ध्यर्थमिgनन्द्रेभ्योऽ शनि सात्वािनि । तयोः ई.पके । सैषाभ्यां क्रमेण दिनादिघट्यादिके । अधि ॐदन ; "६ घन हैं; टंकलेनिनत्र में .त ईयनेने कु : कथं संत्यक्तं । तद्यथाधर्यः कः . योजन.बंयोजन(भr)६नः इogy यन्नेहरे रतस्वादित्यर्थः । ३. ४२६ ईंधी अन्तर्देनस्याहुइuयेऽथर्थः । नन्वधिदासबभयोनिर्यलक्षधाल- स्वेषय अध्यैष त्/ग मंहणं वा : न संभवतीति झर्थे यशक्तिः थं मया ॐ श्री अथएत ३५ *is-4a इति १ ५४.२४दतः अधिवमनश्च नेपजीपातेऽहणतेनेथने प्रसिद्ध: स १६१.वः । तज्जं फलं निःशेषतया ने इश्यते । उक्तरीत्य यमयीन गुणहरयारपद्धतीनेन कैथी हरस्येपन्नत्वात्तेन भाग इंडसैौचाः क्रियन्नवफलयोः सी .वश्वसंध्नात् । नहीं हैल्थ गुणे येन तयो अवध्यत । तथा च दध्छप्रसिद्धस्थगतिः संगता । त्यागोक्ष्यैव प्रशोऽपि संगतः । उपपति द्वादश्वस्यौद्रंथाजैतत्पापचेरन्यथा अर्धवापि निंरचयवग्रहणपचः । १३३ गौलभ्यायैः भ०डी०-नन्वंहर्गणस्थ सूर्यसावनत्वेन सूर्योदयाथवधिरवान्निरवयंवत्वसिद्धयन्यथानुपपत्य तववयचत्याग इति वाच्य । उपपत्तिसिद्धावयवग्रहणेनाहर्गणस्य सlवयवत्वसिद्ध पूर्वावधेः सूर्योदयभिन्नस्वकल्पनादक्षतेः । तस्मादुक्ताहर्गणस्यासॉसिद्धत्वमेवास्तीति भावः ॥ १५ ॥ अथ तदुत्तरोपजीव्यमधिमासः षस्वरूपमुपजातिकयाऽवशधभिरिति । यतः कर्णात् । हि निश्चयेन। दर्शवधिः, दन्तवाथन्तयोर्मर्यादा यस्यै तादृशे मासश्चन्द्रः संक्रान्त्यवधिमसः सौरः । तुकारादिदमुक्तमहर्गणस्य संसिद्ध- वस्थापनार्थं मध्यमानेन ज्ञेयम् । तस्य स्पष्टमानेनासिद्धेरिति सूचितम् । अतोऽ७५ विंशेषस्य सौरचान्द्रांन्तररूपरवोंक्तेर्दर्शान्तादने संक्रमकालात्पूर्व सदा नियतमधिमांस शेषमास्ति । एवकारोऽन्ययोगव्यवच्छेदर्थक । अनेनैव संक्रान्तिमासस्याधिकत्वं सिद्धम्। तथा च मध्यदेशीतकालादध्यवहितमध्यरंक्रान्तिक (लो यच्छन्द्रकटेिनान्तरितस्तद्दीप मधिधमहर्गणादौ मध्यमत्वेन फलितम । मासदाबभीष्टकाले त्वभीष्टचन्द्रदिनान्तम् । ततुल्यसौरदिनान्तररूपमिति सूचितम् । स्पष्टं तं स्पष्टयोर्दर्शान्तसंक्रान्त्योरन्तरंग त्राप्रयोजकम् ॥ १६ ॥ अथाहर्गणानयने चान्द्रमासतिश्रियोजनपूर्वफधिशेषगत्यमुपजातिकथा व्यवस्थy यथति-दन्तत इति । सौरा दिवसा दन्ताद्याततिथिर्मितैः सौरदियंसैर्युक्ताः । तुकारात्सौरमास- वैज्ञादिगतचाःद्रमितसौरमासेर्युक्ता इत्यर्थः । तथा च वर्षाणां सौरत्वात्करुपगतव घाण द्वादशगुणोनि मध्यममेषसंक्रान्तिका ठे कल्पात्सौरमासस्ततोऽभीष्टमासादौ तज्ज्ञानर्थ भातसमासा मध्यःसंकान्स्यवर्धक योज्यास्ततोऽभीष्टकाले गतसशदिवसादृशंढगुणितेषु योज्याः कल्पादभीष्टकालो गतसौर दिवसा भवन्तीत्येतदशक्यम् । मध्यमेषादि संझन्थ नैन , तसौरमसन गतसौरदिवसानां चाभीष्टकाले नभवदत आचार्येर्मध्यम सौरवर्षद्दिजकस्पंग्ससैरमासार्धेनादिगतचन्द्रमासतुरुपसौरमासा एव योजितास्ततत्रिंश- शुजितेषु तेषु वर्तमानच द्रमसादितदीि शिमितसौरदिवसा योजिता इति झपूर्वार्धातरम् ।। चन्द्वेन दधजनस्यकृतस्याक्षौरकर्षनैनं तथनीति भावः । अथाधिमासशेषत्यागं अयधस्थधयति-यत इति । यकारणत् । तेऽभीष्ट।ळजसौरदिवसा आर्थिई पोथदिनाधिकः। उक्तरीत्याः स्वाम्झतुल्यसौर्यजमारूची वस्तवरूौरैस्यार्घशीर्षादनसैौराणां च सस्याद्वस्ताभी टङ्कङ्फिसौविचसा यदि मैपदिनतुल्यरूौरौर्दिमथुतः साधिः सौरदिवंसंधु सृजाला इत्यर्थः । आमतद्वारणासपूर्वपथादैितरूपमदिमस्तेयमभ्यर्दछर्बिमासानयनेभामिसमाप्ती अँध्यगतिवासन । १३३ मंeीe-यद्भज्यशेषाद्दिनादिकं त्यक्तम् । अहर्गणसिद्धयर्थं न गृहीतम् । यथा मसाः सौराणं योजितास्तथाऽधिशेषरुपधिमासशेषायवयवो न योजितः सौरदिनेषु । तदवयवस्य पूर्वमाधिः कत्वेन सत्वादन्यथेषुचान्द्राणां तदधिकत्वेन वास्तवत्वापत्तिरित्यर्थः । न चाधिमसान वास्तघसँौरेभ्योऽसाधनादधिमासानयमावगताधिशेषस्य साधितसौरान्तर्गताधिशेषादधिकत्वेन तुल्पत्वाभावात्कथं त्यागः । अधिशेषयोरन्तरस्य पूर्वमसस्वानयोजमावड्यकत्वादिति वा- क्यम् । तस्यावास्तवसौरदिनेभ्योऽधिमासानयनयैव सिद्धत्वेनासंगतत्वात् ॥ १७ ॥ नन्वेवं कल्पादिष्टस्वन्द्राणां वस्तवेत्वनावगमत्तसाधितावमानि निरप्राणि कथं साय" नसिद्ध्यर्थं हीनान् िकृतानि महीष्टचान्द्रेऽवमशेषं न्यूनं येनावमशोधनानुसरे तर्जीवयवस्याग इत्यत उपजातिकयोत्तरमाह-तिथ्यन्तेति । तिथ्यन्तसूर्योदययोरहर्गणानयनोपजीव्यंमध्यमतिथ्यन्तमध्यमसूयैवयालयोर्मध्येऽन्त राले । तुकाराचिथ्यन्तादग्रे सूर्योदयापूर्वमितिरूपे सदा नियतमेवमशेषमेवकारोऽन्य योगव्यवच्छेद्येकः | अत । अतः रणादवमशेषस्य चान्द्रसावनान्तरत्वेनोक्त रूपत्वादित्यर्थः । तेनवमशेषेणानुपातावगतावमाधोऽवयवेन घट्रथायात्मकेन । स्यते नावभशोधनावसरे शोधनार्थमगृह्यतेनाहगीण उद्यकालिकः फल्पितनियतमध्यमसावन मानैनाचास्तवसूर्योदयकालिक इत्यर्थः । अन्यथा । अवमशेषशोधिते तिथ्यन्तालि- कवास्तवचान्द्रेषु चुम्णास्तियन्तकाले स्यात् । तथा वाहर्गणसिद्ध्यर्थं पूर्वमवमशेषं मेिं ततः सूर्योदयाज्ञिकत्वसिद्ध्यर्थमयमशेषं योज्यमित्यवमशोधनावसरे लाघवपूर्व मेवाधमंशेषं न शोधितामिति तात्पर्यम् । एवं चाहर्गणानयममुक्कं साधूपपन्नमिति व्यवस्थापितम् ५ १८ ॥ अथोदयान्तराख्यकमषपालिमाह अहर्गणो मध्यमसावनेन हृतथलत्वास्फुटस/वनस्य । तदुत्थखेटा उदयान्तराख्यकर्मोद्भवेनोनयुताः फलेन ॥ १९ ॥ लङ्कोदये स्युर्न छतास्तथाऽऽवैयतेऽन्तरं तच्चलमरुपकं च। योऽयमहर्गण आनीतः स मध्यमसावनेनैव । कुतः। स्फुटसाधनस्थ चढत्वात्। तथाविधेनानुपातेन स्फुटो नाऽऽयातीित्यर्थः । युगाद्भरभ्य वर्तमानरविवर्मादेः पार्थावन्मध्यमसावनस्तावानेव स्फुटसावनः स्यात् । किंतु रविवर्षादंकर्वे भावान्मध्यमसावनस्तावान स्फुटः । अतस्तदुत्थखेटा उदयान्तराख्यकर्मी झ्वेन फटेनोनयुताः सन्तो टङ्कोदये स्युर्नान्यथा । टङ्कायां भास्करोदय मध्य इति यदन्यैरुक्तं तदसत् ॥ १९ ॥ अथोदयान्तरकर्माऽह मंध्यार्कनुक्ता असवो निरक्षे ये ये च मध्यार्ककलासमानाः ॥ २० ॥ तदन्तरं यत्स्फुटमध्ययोस्तद्युपिण्डयोः स्याद्विवरं गतिनम् । हृतं घ्रात्रासुभिरातीलिप्ताहीना ग्रहाश्चेदसवोऽल्पकाः स्युः ॥ २१ ॥ तदन्यथाख्यास्तु निजोदयैश्चेद्भुक्तासु पूर्वं विहितं तदानीम् । कृतं तथा स्याच्चरकर्ममिभं कर्म ग्रहाणामृदयान्तराख्यम् ॥२२॥ ३२४ पौलाध्ययै सायनांशेन रविणा मेषादेरारभ्य ये भुक् राशयस्तत्संबंन्धिनो ये निरक्ष यासयो गगनभूधरषद्कचन्द्र -१६७० इत्यादयस्तेषामैक्यं कृत्वा भूज्यमन• शेषं भुक्ता भागास्तांस्तदुद्यासुभिः संगुण्य त्रिंशता ३० विभज्य टक्क्षासवोऽपि तत्र क्षेप्याः । एवं मध्यकभुक्त भुक्तासवः स्युः। भदिनान्तादूर्वं तावत्थस्वरम झाले टङ्कायां मध्यमस्थाकस्योदयः । तत्काले हि ग्रहः साध्याः । अथ बहूगणेन ये सिद्धान्ते मध्यमाकंकडाभितेऽस्वामी काळे भदिनान्तादूर्द शताः। अतोऽसूनां कलनां च यदन्तरं तेनार्कोदयोऽन्तरितः। अहस्तदुद्या न्तरायं कमच्यते । तैरन्तरासुभिर्बह्वगतं सैगुण्यार्कसाधनाहोरात्रासुभिः २१६५९ विभज्म लब्धकला आहे झणं कायः। यदि कळभ्योऽसवोऽल्पक्षः स्युः। अन्यथा धनम् । यदि तु स्वदेशोदयैर्बध्यमाकंभुक्तानमूनानीयेदं कर्म छतं तदौदायिकानां ग्रहाणां चरकर्मापि कृतं स्यात् । यदि तु स्फुटार्कभुक्तान इन्स्वोदयासुभिरानीयेदं कर्म कृतं तद्दद्यान्तरभुजान्तरचरकमाणि त्रीण्यपि कैतानि स्युः। तर्हि कथामिमुद्यान्तराख्यं कर्माऽऽवैर्न कृतं तदाह । यतोऽन्तरं तच्चलमल्पकं च । वर्षचरणान्तेषु चतुष्घंप्यन्तराभावः । तन्मध्येष्वन्तरस्य बुद्धि क्षयौ ॥ २० ॥ २१ ॥ । २२ ॥ म०डी०-अथाहर्गणवासनया संस्थूस्कृतोदयान्तरंवसंनामुपजातिकाचतुष्टयेनाऽऽह-अहर्गण इति । अहर्गणो मध्यमसवनेन । कल्पितनियतमानेन मध्यमरविगतिक लातुल्यासुयु तनाक्षत्रषष्टिघटिकमितेन मध्यमेनेत्यर्थः । ननु मध्यमगत्युत्पन्नसुयुतघट्टिघटिकामितेन मध्यमेनेति । कृत उक्तप्रकारेण संजातः । ननु स्फुटसावनस्य वस्तुभूतत्वेन तत्म- माणेनैवाहणः कथं न कृत इत्यत आह--चलवादिति । स्फुटसवनस्य स्पष्ट रविंगत्युत्पन्नसुजनितसावनस्य वा । चलत्वात् । अनियतत्वादित्यर्थः । तथा चानु- पातस्य नियतविषयत्वेनानियतविषयत्वाच्चानुपातजनिताहर्गणोऽनियतमानेनासिद्धः । किंतु नियतमानेन सिद्ध इति भावः । अत एव नियतमानेन मध्यसूर्योदयस्यासंभवादहर्ग णजनितानुपातासिद्धो मध्यमग्रहो न मध्याकदयकाले । किंतु नियतमानावगतात दासनकाळ इति दर्शितःपुरि मध्यमभास्करे क्षितिजसंनिहिते सति मध्यम इति सम्यगुक्तम् । नन्वेवं मध्याङ्कद कालीना प्रहाः कथं भवन्तीत्यत आह--सदुः५ रसेट इति । अहणानुपतोत्पन्न ग्रहाः । उदयन्तराख्यकमेंट्वेन स्पष्टाधिक रोक्तोदयान्तरकर्मजनितेन स्वस्वगत्यनुसृतेन कलामकेन . अनयुताः । उक्तानुरोधेन लङ्कोदये लङ्कायां मध्यकयकाले स्युः । एतेनोद्वमान्तरमहो इति प्रश्नस्योतर मध्यगतैवासना | ४३५ ऑ०८०-मुक्तम् । नन्विष्टग्रहभगणगुणाधह्र्गणात्कुरुपसावनयुहता भगणादिफलं मध्ये लङ्कायां भास्करोदयिक इत्यनेन ब्रह्मगुप्तचैश्हर्गणोत्तमहस्योदयकालकत्वमुक्तम् । तैनैतदुदयान्तरं खपुष्पायितं कथमुक्तामित्यत आह--नेति । आधैर्बह्मगुप्तादिभिस्त थोदयन्तरफलसंस्कृता ग्रहा न त नोक्तः । प्रत्यक्षतोऽवगतभिदमन्तरमपलपितुं तदनुषत्या न युक्तमशक्यमिति तैस्तदुपेक्षितं नासिद्धमुक्तमिति कल्पनीयामिति भवः । ननु प्रत्यक्षदृष्टान्तरस्योपेक्षा न युक्तेत्यत आह-यत इति । यस्मात्कारणात् । उदयान्तराख्यमुत्तरं मध्याह्नदयान्तरजनितं फलमत एवान्वर्थसंज्ञम् । चलमनियतं. गत्यसूनामनियतत्वात् । अनियतत्वात्तैसेपेक्षितामिति भावः । नन्वेवं तैः स्पष्टादिक्रिया कथमुक्तेत्यत आह--अरुपकमिति । तदुदयान्तरफलमत्यल्पं तत उपेक्षितमित्यर्थः । चः समुच्चये । तेनानियतं बह्वन्तरं वञ्जुमावश्यकं नियतमल्पं च वक्तुमुचित- मित्येतस्यानियतरूपस्वादुपक्षतमिति भावः । मया तु वस्तुभूतस्यागस्यानौचित्याहु कमिति ध्येयम् । ननूक्तोदयन्सरं तह्यं न भवत्येव स्वल्पत्वात् । कल्पातव्रण मया प्रकृताहर्गणे तदन्तरजनितानामनेकादिवसानामन्तरयातायातेश्चेत्यत उक्तोदयान्तरं तदूपत्वेन प्रतिपादयति-मध्यार्कभुक्ता इति । मध्यगतितुल्यसुयुतषष्टिधमितस्सवन मानेन कल्पादनुपातासिद्धो येऽहर्गणो यश्च मध्यगतिकलोत्पलासुयुतधाष्टघटीमि तप्रतिपादितभिन्नसावनेन गणनयाऽहर्गणस्तयोरन्तरमभीष्टकाले यत्सावनजनितान्तरं तत्र स्फुटमध्यसावनानां वधेऽभिमतत्वाद्यावन्तः । कल्पादभीष्टवर्षादौ ’ मध्यम सावनाहास्तावन्तः स्फुटसावनदिवसा' इति तयोरहर्गणयोः कल्पान्तरं येन बहुदिनान्तरसंभावना । अपि तु वर्तमनसौरवर्षादरेव तयोरन्तरम् । तत्रापि मान- योर्गतितुल्यासु मध्यगत्युत्पन्नांसु जनितयोर्मध्यस्पष्टयोरन्तरेणैव तदुपपतेः सौरवर्षादभीष्ट- कालपर्यन्तं सूर्यस्य मध्यगतिभागेनैवानुपातजवान्मध्यार्ककलातुल्या असवः साधिता- हर्गणसंबद्ध यत्संख्याका भवन्ति । मध्यार्कस्य प्रतिराश्युदयकालभेदेनोक्तरीत्या यत्संख्याका असब नियंतमध्यममानावगताहर्गणसंबद्धाः । च संमुञ्चये । तयो रन्तरं यत्संख्याकं भवति तदैवास्फुटमध्ययोः, अनियतमध्यममानघगतोक्तमानानुपात "जयोरहर्गणयोरन्तरं स्यान्नान्यत् । षष्टिघटीनामुभयत्र संबन्धादित्यर्थः । न चेदम- न्तरमहर्गणे संस्कार्यं ततोऽस्मदुक्तरीत्या प्रहसाधनं युक्तमिति स्पष्टाधिकारे ग्रहाणा सुदथान्तरसंस्कारः कथभ्क्त इत्यत आह-गतिध्नमिति । तदन्तरे स्वस्वमध्यशत्या कलास्मिक य गुणितं मध्यगत्युपसृजनितहरानुमानासुर्मभक्तं लब्धदिना" पहा यथायोग्यं हीनः यथसघः कलाभ्योऽपा भवन्ति । तदन्यथा । उक्तवैपरीत्ये । १२ / अष्टी-फलाभ्योऽसूनामधिकत्वे तुकाराट्टब्धकलादिना प्रहा इति याभः । युक्ताः । असुकालस्य मुक्तत्वादित्यर्थः । तथा च , विनार्कशनं तत्संस्कारोऽहर्गणे कर्तुं न शक्यते । सावयवहर्गणाद्गणनादौ प्रयासाच्च लाघवाच्चलनं ग्रहे कणधनं दत्त मिति भावः । नन्वेवं पूर्वोक्तादधिश्च संस्कारोपस्या गौरवमेवेत्यत आह--निजोदयै रिति । यदि स्वदेशरा३र्योदयासुभिर्युक्तासुपूर्व सवनमध्यावकसवः । पूर्वशब्दादहोरात्र- सव इत्यर्थः । विहितं कृतं तदानीमुदयान्तराख्यं कर्म चरकर्ममित्रं चरसं• स्कृतं कृतम् । अहाणाँ संस्कृतं यथा स्यात्तथा कृतं भवतीत्यर्थः । तथा च । यदि निरक्षदशोदयैरद्वयान्तरं साध्यते तदा खलु गौरवं स्वदेशोदयैस्तु भिन्नचरसंस्काराकर भोदयान्तरसंस्कारेण तत्सिद्धे गौरवानवकाश इति भावः । तदपेक्षया लाघवं च स्पष्टाधिकारे प्रतिपादितम् ॥ २२ ॥ इदानीं देशान्वरस्वरूपमाह येऽनेन लङ्कोदयकालिकास्ते देशान्तरेण स्वपुरोदये स्युः । देशान्तरं प्रागपरं तथाऽन्ययाम्योत्तरं . तच्चरसंज्ञमुक्तम् ॥२२ य उद्यान्तरकर्मणा टड्कायामौदयिका ग्रहा जातास्ते देशान्तरकर्मणा स्वपुरौदयिकाः स्युः। तच्च देशान्तरं द्विविधम् । एकं पूर्वापरमन्यद्याम्योत्तरम् । सञ्चरतंज्ञमुक्तम् ॥ २३ ॥ तत्र तावत् पूवपरमद् यच्छूनेज्जयिनपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत् सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः । आदौ प्रागुदयोऽपरत्रविषये पश्चाद्धि रेखोदयात् स्यात्तस्माक्रियते तदन्तरभवं खेटेष्वृणं स्वं फलम् ॥२४॥ टङ्का या मेरुपर्यन्तं नयमाना रंखोज्जयिनीकुरुक्षेत्रविदे शान् स्पृशन्ती याति सा मपेरेवेत्युच्यते । रेखायां यदाऽर्कादियसकास्टर्वमेव पूर्वदेशे भवति । रे खोदयकालादनन्तरं पश्चिमदेशेऽकदयः। तदन्तरकालस्तदन्तरयोजनैः स्पष्ट- बेष्टनादनुपातेन ज्ञायते । यदि स्फुटपरिधियोजनैः षष्टि६०घटिका टभ्यन्ते तदा रेखास्वपुरयोरन्तरयोजनैः किंमिलति त्रैराशिकेन देशान्तरषटका लभ्यन्ते। मध्यगत्याऽऽथ चाऽऽनीता नाडचस्ताभिरनुपातः। यदि घटीषष्टची ग्रहस्य गति कटा लभ्यन्ते तदा देशान्तरघटीभिः किमिति । अथवा योजनैरेवानुपातः। स्फुटपरिधियोजनैगैतिः प्राप्यते तदा देशान्तरयोजनैः किमिति । फडं कडाः मागृणं यतस्तत्राऽऽदावुदयः । पश्चञ्चनम् । यतस्तत्र रेखोषादनन्तरमर्काद्य इत्युपपनम् # २४ ॥ मध्यगंतवाँसन १ १३४ म०८०२ - ममृदयान्तरसंस्कारेण गुहा लङ्कोदये ‘ भवन्ति तर्हि स्ववेशोदये कथं भवन्तीत्यत इन्द्रवज्ऽऽह--येऽनेनेति । अनेनौयान्सरफलसंस्करेण ये ग्रहा लझवेदयसूर्यकालिक जातास्त अहा देशान्तरसंस्कारेण स्वपुरसूर्योदयकाले भवन्ति । ननु रेखपुरे देशान्तरफलानुपल- म्भात्तत्र कथं सूर्योदये भवन्ति । नहि तत्र लइकार्योदयादभिन्नः सूर्योदयालो विषुवद्दिनतिरिक्तदिनेऽपि येनाक्षतिरिति । अत देशान्तरं विभज्यते--देशान्तर मिति । एकं प्रसिद्धं देशान्तरं पूर्वापरसंज्ञम् । अन्यत् । द्वितीयं याम्योत्तरम् । तथा देशान्तरम् । तदप्रसिद्धिं परिहरति---तदिति । तद्याम्योत्तरसंबन्धिपैशान्तरं फलं चरसंज्ञमुक्तं पूर्वः । कालभेदेन भिन्नत्वात् । अत एव चञ्चलत्वाच्चरम् । पूर्वापरसंबन्धिदेशान्तरं फलं स्थिरत्वाद्देशान्तरसंज्ञम् । उभयोर्देशसंबन्धाद्देशान्तरत्वम् । तथा च रेखयां पूर्वापरप्रसिद्धदेशान्तराभावेऽपि याम्यचरवररूपदेशान्तरप्रासिद्धेस्तेनैव तत्सूर्योदये भवन्तीति भावः । अत एव लङ्कातः पूर्वापरनिरक्षदेशे देश न्तरेण पूर्वापरेणैवाकोदयकाले भवन्ति । रेखाभिशस्वदेशे तु देशान्तराभ्यामिति लङ्कातः पूर्वापरयाम्योत्तरवेशेषु विसिनां भेदसिद्धपुंमेगलकत्वादित्युक्तं सम्य २३ अथ . पूर्वीपदेशान्तरं तथट्टेखदंशसंबन्धीतिं रपट्टै रेखदेशकथनव्यञ्जन मध्याधिकारों कश्लोकार्धेन संसूचयैस्तत्प्रसङ्गात्तद्धन“पपत्तिं शार्दूलविक्रीडितोत्राद्धै नाऽऽह--यद्विति प्रथमर्थं पूर्वं व्याख्यातम् । हि - यतः स्वरेखपुरत्पूर्वभागस्थितदेशे रेख देशार्कोदयास्प्रथमं सूर्योदयः । रेखपुरात्पश्चिमभागस्थे देशे रेखोदयादनन्तरमुड्यस्त; स्माद्धेतोः । तदन्तरभवं स्वरेखास्वदेशयोर्योजनात्मकमन्तरं स्पष्टपरिघसूत्रस्थम् तस्मादनुपातेन । तन्निजस्थानमध्यस्थितैर्योजनैः । खेटभुक्तिर्हतास्पष्टभूवेष्टनेनोद्धृतेति फलंतेनहssऽनयनेनपत्रं तद्देशान्तराख्यं फलं खेटेषु पूर्वापरक्रमेणएँ धनं यिंत , लड्दयिकानां चरसंस्कारेण रेखाकदयिकत्वसिद्धेश्वरसँस्क टुका अपि प्रथमं देशन्तरफलस्वरूपप्रतिपाने न क्षप्तिरिति ध्येयम् ॥ २४ ॥ इदानीं भूगोले स्फुटपरिधिप्रदैर्घ स्फुटतातृषार्ते चऽऽह स्वदेशमेवैतरयजनेयेल्लवङ्गमरुगरेः समन्तात् । घृचं स्फुटो भूपरिधिर्यतः स्यात्रिज्याहृतौ लषगुणः कृतोऽस्मत् ॥३५॥ स्वपुरस्थ मेरुगर्भस्य चान्तरे यावन्ति योजनानि तावन्ति चम्बांशजानि । थतो निरक्षदंशस्त्रपुरान्तरयोजनान्यक्षांशनानि । भागेभ्यो योजनानि च व्यस्त विष्णुपद्यत इत्यर्थः । तैर्लम्बरजैर्जनैर्मेदभिरेः समवायद्वृक्षमुमधवे हु

  • ४८

भोलाध्यायें. स्फुटो भूपरिधिः । ये मध्यएरिधिः पठितः स निरक्ष शेपरि । अयं तु वधु रोपरि । अतः किंचिन्न्यूनो भवति । अथ तदानयनम् । मध्यपरिधेरभीऽहं त्रिधातुल्यं व्यासवें १ङ्कल्प्य तस्मिन् व्यासार्थं स्वपुरे यावती लम्बज्या तावत् स्फुटपरिधेसाईं भवितुमर्हति । अतस्तेन त्रैराशिकम् । यदि त्रिज्या व्यासार्थं मध्यमः परिधिर्टभ्यते तदा लम्बज्यामिते क इति । फटं स्फुटपरिधि- रित्युपपनम् ॥ २५ ॥ इति गोलाध्यायै मध्यगविवासना । म०८७-- ननु देशान्तरफलानयनं स्पष्टभूपरिध्युपजीव्यम् । तत्र भूगलकत्वात्सर्वत्र भूपरिधेस्तुल्यत्वेन स्पष्टभूपरिधिस्वयुक्त इत्यतस्तत्स्वरूपप्रतिपादनपूर्वकं तदानयनोपप- त्तिमुपजातिक़याऽऽह--स्वदेशेति . । स्वदेशो मेरुर्मेरुमध्यसमसूत्रेण भूपृष्ठस्थानं तयोरन्तरयोजनैर्भूपृष्ठस्यैर्मेरुगिरेर्भस्म- ध्यमसंबम्बिभूगोलपृष्ठस्थानादित्यर्थः । समन्तात्तत्केन्द्रकरुपनेन तयोजनैभृगोलपृष्ठे तदभितो यद्वृत्तं भवति । ननु तयोजनज्ञानाभावात्कथमिदमत आह-लम्बांशजैरिति । यथा भागेभ्यो योजनानि च व्यस्तमित्युक्त्या निरक्षस्वदेशयोरन्तरयोजनान्यथांशेभ्य स्तथाऽक्षांशोननवतिरूषलम्बांशेभ्यस्तयोजनानि भवन्ति । स स्पष्ठो भूपरिधिर्यतः कार णात्स्यात् । अतः कारणान्निरक्षदेशसंबन्धिपरमः स्पष्टपरािधरुक्तरूपाव्रिज्यातुल्यलभ्ध- घ्ययोक्तो भूपरिधिस्तदा स्वदेशलम्बज्यया क इत्यनुपातेन लम्बज्यागुणितो भवेः । भूपरिधिः स्पष्टस्त्रिभज्याहृत इत्यनेन पूर्वोक्तेन त्रिज्याहुत लम्बगुणः स्पष्टपरिध सिद्ध्यर्थं कृतः ॥ २५ ॥ मनु खेटोऽनुपातेन यः स्यात्तस्यारफुटता कथमिति मेलिंभूतप्रश्नस्योसरं न ६मिथः फक्किकये।चरमाह-इति मध्य-गतिवसनेति। अत्राहंwणयुक्तं वासनया मध्यममानेनेति । मध्यमकीत मर्यवदथनां र्णियः पूतः ङ, स्पष्टमोपजीव्यं स्पष्टीकरणघसनयां वक्तुमुचितमिति भावः । दैवज्ञवर्यगणसैततसेव्यपाश्र्घश्रीरङ्गनाथग0कमजनिर्मितेऽभिम् । यातः शिरोमणिमरीच्यभिधे संमतं मध्यधिकरणदितार्थसुवसनयम् ॥ २२ ॥ इति श्रीसक्लसर्वमैरब नाथ-दक जो,६दरूपापरनदमुलीधर गणक विरार्चिते सिद्धान्तशिरोमणिमरीचवुत्राध्याये मध्यभग तिघासनध्यायः ॥ २२ ॥ ज्यपात्तिवासना । १ २९ इदानीं गोल विवक्षुरादौ ज्योत्पत्तिकथने कारणमाह पटो यथा तन्तुभिरूध्वंतिर्यग्रूपैर्निबद्धोऽत्र तथैव गोलः। । दोःकटिजीवाभिरमुं प्रवक्तुं ज्योत्पत्तिमेव प्रथमं प्रवक्ष्ये ॥ १ ॥ स्पष्टम् ॥ १ ॥ भ०डी०-अथ मौलिभूतप्रश्नतरदनरूपस्पष्टीकरणवासनाऽऽद्धा ध्याख्यायते । तत्र घिना गोलस्थित्यवगमं तज्ज्ञानमशक्यमतो गलस्वरूपं विवक्षुस्तदुपजीव्य ज्योत्प त्तिमुपजातिकया प्रतिजानीते--पट इति। अत्र जगति पटो वनं यथोद्दीतिर्यगूपैर्दीर्घविस्तारयोर्निवेशितैस्तन्तुभिनिंबद्ध तत्संनिवेशात्मकं भवति । तथा दोस्कोटिज्याभिरूर्दतिर्थस्थाभिः । एवकारोऽप्यर्थे। तेन कर्णसूत्रेणेत्यर्थः । निबद्धों ग्रहाधिष्ठित।काश्गोलः । प्रहस्पष्टीकरणार्थं दोःकोटिी- बान ज्यासrधनप्रकारेण साधनाचदुक्तयुक्तिरिति ध्येयम् । । अमुं महादिलोलं प्रवक्तुं वरूपेण प्रतिपादयितुं प्रथममादौ ज्योत्पत्तिं जीवासाधनप्रकारोपजीच्यखेटा मकसिद्धजीवनमुपपात्तिमित्यर्थः । एवकारोऽथर्टी । तेन स्पष्टीकरणासनात्मकं गोलाश्रितं तच्छोधकं चेत्यर्थः । प्रवक्ष्ये सुक्ष्मत्वेनाहं कथयिष्ये । तथा च विना तन्तुस्वरूपज्ञानं पटस्वरूपज्ञानमशक्यं तथा विंन ज्यास्वरूपज्ञानं तस्मकं गोल स्वरूपज्ञानमशक्यमिति प्रथमं ज्योत्पत्तिरुच्यत इति भावः । १ } इदानीं जीवाक्षेत्रसंस्थानं तावदाह- इष्टं त्रिज्या सा धृतिर्लभुजच्या कोटिज्य तद्वर्गविश्लेषमूलम् । दोकोट्यंशलां क्रमज्ये पृथक् ते त्रिषुधाशुद्धे कोटिदोरुक्रमण्ये ॥२।। ज्याचपमध्ये खलु वाणरूपा स्याटुक्रमज्या त्रिभमौर्विकायाः। वर्गार्धमूलं शरवेद्भागजीवा ततः कोटिगुणोऽपि तावान् ॥ ३ ॥ त्रिभज्यकार्थं खगुणांशजीवा तत्कोटिीचा खरसशकानाम्। क्रमोत्क्रमज्याङतियोगपूलदलं तद्धैकशिञ्जिनी स्यात् ॥ ४ ॥ त्रिज्योत्क्रमज्यानिहतेर्दलस्य मूलं तदधशकाशिञ्जिनी या। तस्याः पुनस्तद्वलभागकानां कोटेश्च कोट्यंशलस्य चैवम् ॥ ५ ॥ एवं त्रिषट्सूर्यजिनादिसंख्य अभीष्टजीवाः सुधिया विधेयाः । त्रिज्योत्यवृत्ते भगणाङ्किते वा ग्रह्य अभीष्टा विगणय्य जीवाः ॥६॥ अत्र त्रिज्योत्थवृत्ते भगणाङ्केि वेत्येतन्नयवृत्तस्योत्तरार्धमार्दी व्याख्या यते । थोश्चावभीष्टा त्रिज्या कल्प्यते सभायां भूमौ त्रिज्याभिवाङ्न्येन १३९ गोलाध्याये सूत्रेण वृत्तं विटिट्य दिगाङ्कितं चक्रांशकैश्चङ्कितं कृत्वा तत्रैकस्मिन्नेकस्मिन् वृत्रचतुर्थांशे नवतिर्नयतिर्भागा भवन्ति । ततो यावन्ति ज्यार्धानि कार्याणि तावद्भिर्विभागैरेकैकं पृचतुर्थाशं विभज्य तत्र चिह्नानि कार्याणि । तद्यथा। यत्र चतुर्विंशतिजीवाः साध्यास्तत्र चतुर्विंशतिर्भवन्ति । एवं द्वितीयचतुर्थी- शेऽपि । ततो दिचिह्नादुभयतश्चिह्नद्वयोपरि गतं सूत्रं ज्यारूपं भवति । एवं चतुर्विंशतिज्र्यो भवन्ति । तासामर्धानि ज्यार्धानि । तममाणान्यङ्ग्यैर्मित्वा प्रयाणे । अथाऽऽदितो व्याख्यायते । येष्टा त्रिज्या स कर्णः कवयः । या भजज्या स भुजस्तयोः कर्णभुजयोर्दगन्तरप कोटिः । कोटिज्येत्यर्थः । तत्र ये भुज कोटिज्ये ते भुजकोटचंशानां मध्ये ज्ञातव्ये । भुजज्यु त्रिज्यात यावद्विशो- ते तावत् कोट्यंशानामुत्क्रमज्याऽवशिष्यते । एवं कोटिज्योना त्रिज्या भुजां शनमुन्नमज्या स्यात् । अथोत्क्रमज्यास्थानं दर्शयति । तत्र पूर्वलिखिते बूते चिह्नयोरुपरि गतं सूत्रं किड ज्या । तदुपरि तयोश्चिह्नयोर्मध्ये यद्वृतखण्डं तच्चयं धनुः । वाषमध्यस्य ज्यामध्यस्य च यदन्तरं बाणाकारं सोक्रभज्येत्युच्यते । त्रिभमौ- वैिकाया इयग्रे संबन्धः । एवं साधारण्येन फ्याक्षेत्रं प्रीयत्वाऽथ निर्दिष्टशानां गणितेन ज्यानयनम् । त्रिभमैौर्विकाया यद्वर्गार्धस्य मूलं सा पञ्चचत्वारिंशदंशानां ज्या स्यात् । तस्या यावत् कोटिज्या साध्यते तावत् तावत्येव भवति । यतस्तत्र कोट्यंशा अपि पञ्चचत्वारिंशत् । अत्रोपषकः । त्रिज्या भुजाखज्या च कोटिस्तद् गंयोगपदं वृत्तान्तःसमचतु रस्रस्य भुजः स्यात् । सैव नवतिभागानां ज्या । तद्धं श्रद्यम् । अतो वर्गयो अस्य चतुर्थाशः छसः । तदैव त्रिज्यावर्गार्धमतस्तन्मूलं शरवेद्भागज्पेयुषपत्रम् । अथ त्रिंशद्भागानां ज्या त्रिज्याधुमिता स्यात् । तस्याः कोटिज्या पश्चिभा गनां ज्या स्यात् । अत्रष्पातिः वृचान्तःपातिसमषडस्रस्य भुज 4 &यासार्धमिदः स्यादिति प्रसिद्धं गणितेऽपि कथितम् । अतत्रिज्यार्थं त्रिंशद्रागज्येयुधपत्रम् । अतः प्रग्वदुक्रमज्या । षष्टिभागज्ययोना त्रिज्या राशेरुक्रमर्षया । सा कोटिरुपिणी । क्रभया भुजरूपिणी। तशयोर्निबद्ध सूत्रं तत् कर्णः। तत् वैिश बागानां ज्यारूपम् । अतस्तद्धं पञ्चदशभागानां ज्यार्धमित्युपपन्नम् । एवं सर्वत्र द्वादशं शशिञ्जिनीनमुपपतिीया । ज्योत्पत्तिवासना । ३६१ अथ पकाराग्वरेण तवूशकाशिञ्जिनमाह । त्रिज्योकभज्यानिवृतोरित्यादि । अस्योपपतः। तत्रऽऽद्याक्षरचिह्नैर्वीजप्रकारेण कथ्यते । तत्रोक्रमष्पेन त्रिज्या किट कोटिज्या । तस्या वर्गोऽयम् । उघ १ उत्रिभा २ त्रिव १ । । अनेनाना त्रिज्याकृतिर्वेश्यिरुतिः स्यात् । उव १ अत्रिभा २ । अयं क्रमश्यावर्ग उकभज्यावर्गयुतो जातःउत्रिभा २। अस्य चतुर्थभागः। उनिभा १। अस्य मूलं प्र|त्रम्। अत उक्तं-त्रिज्योक्रमज्यानिहतेरित्यादि । एवं तस्या अपया तद्धै शकशिञ्जिनति । एवं कोटिज्याया अपि यावदभिमतखण्डानि स्युः । तद्यथा । यत्र चतुर्विंशतिः खण्डानि तत्र राशेज्यऽष्टमं खण्डम् ८। वक टिज्या षोडशम् १६ । शरवेदभागज्या द्वादशम् १३ । अस्मात् खण्डत्रयात् कथितमकारेण चतुर्वंशतिः खण्डान्युत्पद्यन्ते । तत्रष्ठमात्तदर्थाशकशिञ्जिनी चतुर्थम् ४ । वकोटिज्या विंशम् २० । एवं चतुथद्वतीयम् २ । द्वाविं ॥ च २२ । बृितीयात् प्रथमम् १.त्रयोविंशं च २३ । एवं शमचतुर्दशपञ्चै कोनविंशसप्तमसप्तदशैकादशत्रयोदशानीत्यष्टमात् । १० । १४ । ५ । १९ । ७। १७। ११ । १३ । अथ द्वादशात् षष्टाष्टाशतृवीयैकविंशनवमपश्च शानि ६ । १८ । ३ । २१ । ९ । १५। त्रिज्या चतुर्धियामिति २४ ।। अतोऽवशिष्टां ज्योत्पात्तिमग्रे वक्ष्यामः ॥ २॥ ३ ॥ ४ ॥ ५॥ ६ ॥ भ०डी०-तत्र ज्योपजीव्यं जात्ययनं विशेषान्तरं च शालिन्याऽऽह-इष्टेति । अर्धज्याग्रे खेचरो मध्यसूत्राविर्यज्ञसंस्थ इत्यादिनाऽत्र धनुर्ययोरर्धवेनाङ्गी काराद्वृक्षचतुर्थाशरूपार्श्वधनुषि व्यासार्धरूपाऽर्धज्या। सैव वृत्राचतुर्थांशे त्रिराशीनां सत्या मध्यमाक्षरलोपेन त्रिज्या । सा केन्द्रादभितः परिधपर्यन्तं तन्मानमिष्टम् । तद नुरोधेनैव मध्यसूत्रादभीष्टपरिधिप्रदैकदेशपर्यन्ससूत्रमर्धज्यभुजयारूपा भुजः । प्रिज्या कर्णः । इतरमध्यसूत्राचत्पर्यन्तमर्धज्या कोटिज्या ततुल्या पूर्वमध्यसूत्रे भुजमूलपर्यन्तं केन्द्रात्कोटिः कर्णभुजयोर्वर्गान्तरमूलरूपे । पूर्वं प्रतिपादनात्प्रथमर्थं सुगमम् । ये दोःकोट्यस्तत्क्रमज्ये तदूने त्रिज्ये ते वा कोटिदोरुत्क्रमज्येति स्पष्टाधिकारोक्तेनोत्तराधं गतर्थम् । तत्र पृथगिति क्रमार्थकम् । कंदोःकष्टिक्रमज्ययोरनष्टत्वशापकं वेति ध्येयम् ॥ २ ॥ अथ पूर्वलोकोत्तरार्धापपत्तिज्ञानार्थमुत्कमज्यास्वरूपं बदन्यधचत्वाशिन्द्रागना मर्धज्याज्ञानमिन्द्रवज्रयाऽऽह-ज्याचापमध्य इति । १३३ः गौलाध्याये भ०डी०मध्यसूत्रदुभयतस्तुल्यपरिक्षयेकदेशयोः संलगज्वी रेखा संपूर्णज्या । तत्सं . बद्धोऽस्य परिध्येकदेशः संपूर्ण चापम् । अनयोर्मध्येऽन्तराले मध्यसूत्रान्तर्गतरेवैकदेशा आ रेखा आणरूपाऽवशता सोत्क्रमज्या स्यात् । । खल्वित्यनेनोक्रमज्यायाः स्वरू पाघशमे तदुपपत्तिः सुज्ञेया । तद्यथा-पूर्वमध्यसूत्राद्या भुजज्या ततुल्यमेव पूर्वके न्द्रादितरमध्यसूत्रे कोटिज्यामूलपर्यन्तमन्तरम् | तदूनं व्यासार्थं कोङचुक्रमज्या । एवमितरमध्यसूत्रथा कोटिज्या तत्तुल्यमेव पूर्वमध्यसूत्रे भुजज्यामूलपर्यन्तं तदूना त्रिज्या भुजोक्तमज्या । अथ योरपत्तौ पञ्चचत्वार्रिशद्भागानां ज्यानपनमाह- त्रिभमैौर्विकाया इति । त्रिज्याया वर्गस्यार्धितस्य मूलं पञ्चचत्वारिंशद्भागानां जीवा । ततोऽनन्तरमियं भुजज्या त्रिज्याकर्ण इति प्रागुक्त्या तद्वर्गविश्लेषमूलमित्यनेनास्थाः कोटिज्या तावान् भुजज्यामितेत्यर्थः । अपिशब्दो भुजकोट्योस्तुल्यत्वनियमध्यवच्छे- वार्धकः । तेनात्रोपपत्तिः प्रसिद्ध । तथा हि-पञ्चचत्वारिंशद्भागाचंहूने मध्यसूत्राभ्यां वृत्ते भुजकोटयो समत्वातज्ज्ञानेऽपि त्रिज्यामितकर्णज्ञानात्तज्ज्ञानं क्षुर्लभम् । कर्णस्य भुजकोटिवर्गयोगमूलत्वात्कर्णवर्गे भुजकोटिवर्गयोरैक्यम् । तत्रापि भुजकोटयोः सम- त्वेन प्रकृतकर्णवर्गे भुजज्यावर्गः कोटिज्यावर्गे वा द्विगुणः संभवत्यतः कर्णवर्गाऽर्ध भुजज्या तद्वर्गः कोटिज्यावर्गे वा तन्मूलं भुजज्या कोटिज्या वा तुल्यैवेति । तथा गजानिवेदाग्निमितत्रिज्यानुरोधेन त्रिज्यावर्गः ११८१९८५४ अस्या ५९०९९२२ । अस्य सूक्ष्मं मूलं पञ्चचत्वारिंशद्भागान ज्या २४३१ । १ । ५९ । इयं स्पष्टाधिका रोक्तचतुविंशज्यासु द्वादशी ३, ॥ अथैकद्विराशिंज्याज्ञातज्ञानज्यासंबन्धभागानां मूर्धाशानां ज्याज्ञानं ’ चोप- जातिकयाऽऽह--त्रिभज्यकार्धमिति । त्रिज्याभं त्रिंशद्भागानां ज्या । त्रिंशद्भागानां कोटिजीवा पूर्वोक्तप्रकारेण धष्ठिभागानां या स्यात् । यथा त्रिज्या३४३८अर्धमेकराशिज्या १७१९अष्टमी प्रकृते अस्या वर्गः २९५४९६१ त्रिज्यावर्गाच्छुद्धो८८६४८८३ अस्य मूलं द्विशिज्या * षोडशी २९७७ । २३ । । ४३ । झमोत्क्रमज्येति येषामंशनां क्रम- ज्या ज्ञात तेषामंशानामुक्तरीत्योरक्रमज्या कोटिज्योनत्रिज्यारूपा ज्ञेया । तत स्तयोः क्रमज्ययोर्वर्गयोरैक्यान्मूलस्थार्धम् । ज्ञात क्रमज्योत्क्रमज्यासंबन्धिभागानामधीशन स् तेषां क्रमज्या स्यादित्यर्थः । यथा पञ्चचत्वारिशद्भागानां क्रमज्या २४३१ । एततुल्यैव तेषां कोटिज्या । तयोना त्रिज्या तेषामुत्क्रमज्या १००७ । अनयो वर्गयो ५९०८९२२ ५ १०१४०४९ मॅगो - ६९३३९७१अस्य मूलस्यार्षे ज्योत्पत्तिवासना । १३६ १०८८-सार्धद्वाविंशत्यंशानां ज्या घटी १३१५४०।१९। यथा वैकराशिरूमज्या १७१९ द्विराशियोनत्रिज्यैकराइयुःक्रमज्या ४६१ अनयोर्वर्गय २९५४९६१ । २१२५२१ भैगोऽ३१६७४८२स्य मूलार्ध - पञ्चदशभागानां चतुर्थी ज्या ८८९ । ५३ । अत्रोपपत्तिः । त्रिज्यामितध्यासrधेन यद्वृत्तं तद्द्वादशराश्यकं कार्यम् । तत्र परिधौ तव्द्यासाठून वृत्तम् । तवृत्तपूर्ववृत्तसंपातात्तव्यासार्धेन पुनर्युतम् । पुनस्तपूर्वपरिधिसंपातात्तव्यासार्धेन वृत्तमेवं पूर्ववृत्ते षड् भृत्तानि भवन्ति । तेषु यास“ त्रिज्या । सा पूर्ववृत्रे धडम्नभुजरूपा राशिद्वयस्य संपूर्णज्या तदर्धमेक- राशेरर्धज्या । क्षेत्रे षडफ्रे . हृदयाख्यरज्जुबाहोः समा गोलविदो वदन्ति, वृत्ते परी- णाहघडेशजीवा विष्कम्भखण्डेन समपलब्धेति श्रीपत्युक्तेः । तत्कोटिज्या विरा- शिया । आप्यन्नमज्या कोटिरुत्त्रमज्यान्तभुजस्तवर्गयोगपदं कर्णस्तदंशान' संपू- र्णया । तदर्थतदर्धाशनामध्येति भज्यकार्धमित्याद्युपपन्नम् ॥ ४ ॥ अथ प्रकारान्तरेण तदंशाधीशानां ज्यानयनं लाघवेन वदनुक्तरीत्या तसखीशानां ज्या भवन्तीतीन्द्रवज्ञयाऽऽह-त्रिज्योक्रमज्येति । त्रिज्योत्क्रमज्ययोर्घतर्धस्य मूलं यदंशानमुत्क्रमज्या तदंशाधीशानां क्रमया स्यात् । बा प्रकारान्तरे । यथा पञ्चचत्वारिंशद्भागाननुक्रमज्या १००७ त्रिज्यागुणा ३४६२०६६ अचिंताऽ१७३१०३३ स्या मूलं सर्घदविंशत्यंशनां ज्या १३१५।। १९ । यथा वैकराइयुक्रमज्या ४६१ त्रिज्या गुण १५८४९१८ अर्ब ७९२४५९ मूलं पञ्चदशभागानां ज्या ८९० १.१२ । नत्वेवं षड्जीवः सिद्धःनान्या इत्यत उक्तप्रकारेणैव तज्ज्ञानमाह--तस्या इति । जीवषयाः सकाशात्पुनरेवमुक्तरीत्या तद्दलभागकानाम् । तत्संबन्ध्यंशाधीशानां ज्या। ततोऽपि तद्धेशामां ज्येति पुनः पुनरिति यावदभीष्टज्यासिद्धिः । कोप्टेः कोट्यंशस्य चकराज्ज्या । कोट्यंशज्यायाः सकाशादुक्तरीत्या कोट्यंशधीनां ज्या। ततोऽपि तदधीशानां ज्येति पुनः पुन याघवभिमतसिद्धिरिति चार्थः । एतदुक्तं भवति । पञ्चदशभागानां यातः कोटि- ज्या पञ्चसप्ततिभांगानां विंशतितमा । तदून त्रिज्या पञ्चदशभागानामुत्क्रमज्या । तस्याः सकाशास्त्रियोस्क्रमज्यानिहतंर्दलस्य मूलमित्यनेन सार्धसप्तभागनां ज्या द्वितीया । एवं तस्याः कोटिज्य सार्धद्वयशीतिभागानां ज्या प्रकृते द्वाविंश । तवूनत्रिज्या . सर्घसप्तभागानामुत्क्रमज्या । प्रकृते द्वितीया । अस्या उक्तरीत्या पादोनचतुरंशानां ज्या प्रकृते प्रथमा । तत्कोटिज्या सपादधडशीत्यंशानां प्रकृते त्रयोविंशी । तदूनत्रिज्या प्रकृते प्रथमोक्रमज्याः । तत उक्तरीत्यपेक्षया सार्ध ३६४ मलाध्यायै- भ9०सप्तकळेन भागद्वयस्थ । ततोऽप्युक्तरीत्या सपादषट्पञ्चाशत्कलानां ज्येज्यादि । अस्य पञ्चदशभागक्रमज्योनत्रिज्या पञ्चसप्ततिभागानामुत्क्रमज्या । तस्या उक्तरीत्या सार्धसप्त त्रिंशद्गानां ज्या दशमी तत्कोटिज्या सार्धद्विपञ्चाशदर्शन ज्या चर्तुदशी । तडून त्रिज्या सपादैकसप्तत्यंशनां तदूनत्रिज्या पञ्चम्युक्रमेन सार्धसप्तत्रिंशद्भागानामुत्क्रम- ज्या । अस्या उक्तरीत्या पादोनैकोनविंशत्यंशानां ज्या पश्चमी । अस्याः कोटि- ज्यैकनवशंतितम ज्या । अरया उक्तरीत्या तदधीशानां ज्या प्रकृतेऽनुपयुक्ता । एवं प्रयोजनवशत्तत्तद्धैशन ज्या सध्या । दग् क्रमज्ययोना त्रिज्या चतुर्दश्युस्कमज्या । अस्या उक्तरीया सप्तमी या सपtषड्वेंशांशनाम् । तत्को टिज्या पादोनचतुःषष्टयंशानां सप्तदशी । अनथ क्रमज्याभ्यामूना व्युम्क्रमज्ये । आभ्यां तद्दद्यांशानां ज्याऽनुपयुक्त । द्वितीयकार्योनत्रिज्या द्वाविंशतितमो- कमज्या । अस्य उक्तरीत्यैकादशी सपकन्चत्वारिशुदंशानाम् । एकादश्या कोटिज्या त्रयोदशी पादोनैकोनपञ्चाशदंशानाम् । एकादश्यूनत्रिज्या त्रयोदश्युत्क्रमज्या त्रयोदश्यून त्रिज्यैकादश्युस्तमज्या । आभ्यामधेशकज्याऽनुपयुक्त घण्मितजीवायाः। कोटिज्याऽष्टा शी ज्या सार्धषड्यंशानां षण्मितज्योनत्रिज्याऽष्टादश्युत्क्रमज्या । अष्टादशोन त्रिज्या घ ण्मितमज्या । आभ्यां सपादैकदेशांशनां सपादचतुस्त्रिंशद्दशानां चोक्तरीत्या तृतीया न वमी च तयोः कटिंज्ये । एवं विंशीपञ्चदश्यौ । एवमथुशनामभष्टिज्या साध्योक्तरीत्याऽपे भावादिति । यथा च प्रकृते सार्धद्दविंशत्यंशज्यायाः कोटिज्या ३१७६ । २४ तयोना त्रिज्या तस्या उत्क्रमज्या २६१.। ३६ त्रिज्यागुण ८९८८०८ अर्ध ४४९४०४ मूलं तृतीया ज्या ६७०३४। एवमन्यान्यन्यथानेयानिं. । अत्रार्थाभ्यधिकावयवस्यैकग्रहणाग्रह णमालानुरुन्द्धम् । अर्धन्यूनाश्रयघस्यैकग्रहणं कचित्तदनुरोधादेवेति ध्येयम् । अत्रोपपत्तिः। भजेत्क्रमज्योना त्रिज्या कोटिकमज्या ऊ१ त्रि १ एतदर्गा उव १ उनिं २ त्रिं २ त्रिव १नित्रिज्यावर्गे भुजज्यावर्गः उव१ उत्रि २। अस्य भुजोत्मकमज्यावर्गे योज्य इत्यधनधनयोस्तु स्थयोर्नाशादघटं ममज्याहुतियोगस्य स्वरूपमुत्क्रमज्या त्रिज्याघातो विगुण इति । अस्य मूलदलमिति लाघवादस्यैव दलमूलं ग्राह्यम् । तत्र मूलदलस्य वर्गचतुर्थाशरूपत्वाद्वरेण व * गुणयेद्भजेच्चेःयुक्तस्वाच्चक्रमज्या । त्रिज्याघातस्य द्विगुणस्य चत्वारो हर इति भाज्यहस्योद्दीपवर्तनेनोक्रमज्या त्रिज्यघातार्ध मूलमुपपन्नम् । एवमर्थाशकज्योत्पतिसाधनेन सर्वा अपि जीवस्तद्रुपा उरपत्स्यन्तीति तस्याः पुनरियार्थोपपक्षम् ॥ ५॥ न वैवमनिमाज्ज्याः कियत्यः साध्याः । न त्वत्करीत्या पूर्णभाना- मेव ज्याज्ञानं येन नवयोनिंनियताः (?) स्युरित्यतस्तदुत्तरं प्रकारान्तरेण जीवाज्ञानं चोपजातिकथाऽऽह--एवमिति । पुंयोपतेि चासनी। १३५ म०डी०एवमधुराज्यासाधनप्रकारेण । सुधिया गणकेन । अभीष्टजीवा अभीष्टांशानां ज्या विधेयाः सिद्धाः कार्याः । अयमर्थः। स्वेच्छया यन्मिता ज्या इष्ठास्तत्सं ख्यया । नवत्यंशास्तत्कल वा भT, यद्वक्षं तदन्तरेणाभीष्टा या उक्तरीत्या साध्याः । सुधियौत हेतुगर्भम् । तेनार्धशज्याप्रकारेण तदन्तर भावेन यत्र ज्या सिध्यति सपेक्षणीया । यत्र च . तदन्तरे नोक्तप्रकारेण ज्यासिद्धिस्तत्र पूर्वापर ज्याभ्यामनुपातेन ज्या साध्येति सूचितम् । तत्रोदाहरति-त्रिषडिति । यथाऽत्र ग्रन्थे चतुर्विंशतिजीवाकल्पनेन त्रिषटसूर्यजिनादयश्चतुर्विंशतिजीवा उक्तरीत्योपपनाः । पञ्चचत्वारिंशदंशज्याया । अर्धज्यासधनरीत्या . घडी तृतीया जीवा भवति नान्या । तदुद्देशेनैक्षविंशत्यष्टादश्योर्जीवयोरुद्देशः । कोटि ज्याया उपजीव्यत्वात् । । एवमष्टदया नवमीष्टांशानां ज्याज्ञानासंभवादनुपात स्यात्रासंगतत्वादित्यतः प्रकारान्तरेण सूक्ष्मजीवाज्ञानमाहबिथोऽथवृत इति। त्रिज्या मितव्यासार्धेन कृतवृत्ते । भगणाऽतेि । द्वादशराशिकलाविलाभिरकिते । अभीष्टा जीवा विशणय्य गणयित्वा ग्राह्याः । एतदुक्तं भवति । समभूमौ त्रिज्यामिते च व्यासार्धेनेष्टं वृत्तं भांशाद्यतितं कार्यम् । तत्र वृतमध्ये ऊर्वोधरा तिर्थङ्करेखा कार्या । रेखासक्तपरिधिभागप्रदेशादुभयत्र समान्तरेण चितं कार्यम् । तच्चिह्नावधि ऋज्वी रेखा तदन्तःस्थितपरािर्धभागनां संपूर्णज्या । तदवें सूत्रमूर्धरेवैफतरचिह्न योरन्तरूपं रेखापरिधिसंपाततडिचह्नान्तरपराधप्रदेशास्थितं भागानामर्धज्या तन्मापकेन त्रिज्या . सन्मापकेनैव गणयित्वा चेयमेवं स्वेच्छयाऽभीष्टांशानां सूक्ष्मज्या सिध्य तीति ॥ ६

अथ ज्योत्पातः । आचयणां पदवीं ज्योत्पत्य ज्ञतथा यतो याति । विविधां विदग्धगणकप्रीत्यै त भास्करो वक्ति ॥ १ ॥ इष्टाङ्गुलब्यासलेने वृत्तं कार्यं दिङ्गकं भलषाङ्कितं च । न्यासंख्ययाऽऽप्त नवतेर्देवा ये तदाद्यजीवाधनुरेतदेव ॥ २ ॥ द्विघ्यादिनिधनं तदनन्तराणां चापे तु दत्त्वोभयतो दिगङ्गात् । ज्ञेयं तदश्रद्वयवद्धरज्जुरेषं न्यका निखिलानि चैवम् ॥ ३ ॥ अथान्यथा वा गणितेन वच्मि ज्यार्धानि तान्येव परिस्फुटानि। त्रिज्याकृतिर्दार्णवर्णहीन मूलं तदीयं खलु कोटिजीवा ॥ ४ ॥ दोःकोटिजीवरहिते त्रिभज्ये तच्छेषके कोटिभुजोक्रमज्ये । ज्याचापमध्ये खलु योऽत्र बाणः सैवोस्कमज्या सुधियाऽत्र था ॥॥ १३६ गौलाध्यायै त्रिज्यार्थी राशिज्या तत्कोटिज्या च षष्ठिभागानाम् । त्रिज्यावर्गार्धपदं शरवेदशज्यका भवति ॥ ६ ॥ त्रिज्याकृतीषुघातात् त्रिज्याकृतिवर्गपश्चधातस्य । मूलोनाष्टहृतान्मूलं षत्रिंशदंशज्या ॥ ७ ॥ गजहयगजेषु५८७८नि उनी त्रिभजीवा वाऽयुतेन १०००० संभव षत्रिंशदंशजीवा तस्कोटिज्याऋतेथूणाम् ॥ ८ ॥ त्रिज्यातीषुघातान्मूलं त्रिज्योनितं चतुर्भक्तम् । अष्टादशभागानां जीवा स्पष्टा भवत्येवम् ॥ ९ ॥ क्रमोक्रमज्याकृतियोगमूलादलं तदर्धांशकशिञ्जिनी स्यात् । त्रिज्योत्कम ज्यानिहतेर्दलस्य मूलं तद्धेशकशिञ्जिनी वा ॥ १ ॥ तस्यः पुनस्तद्वलभागकमां कोटेश्च कोट्यंशलस्य चैवम् । अन्यज्यकासाधनमुक्तमेवं पूर्वैः प्रवक्ष्येऽथ विशिष्ठमस्मात् ॥ ११ ॥ त्रिज्याभुजज्याहतिहीनयुक्ते त्रिज्याकृती तद्दलयोः पदे स्तः । भुज़ोनयुक्तत्रिभखण्डयोरै कोटि भुजर्यां परिकल्प्य चैवम् ॥१२॥ यद्दोज्यंयोरन्तरमेष्टययंस्फटिज्ययास्तछतियोगमूलम् । दलीकृतं स्याद्भुजयोर्वियोगखण्डस्य जीवैवमनेकधा वा ॥ १३ ॥ दोःकोटिजीवाविवरस्य बगों दलीकृतस्तस्य पदेन तुल्या । स्याकोटिबाह्वोर्विवरार्धजीवा वक्ष्येऽथ मूलग्रहणं विनाऽपि ॥१४॥ दोज्यतृतियसदलार्धभक्ता लब्धत्रिमौब्र्योर्विवरेण तुल्या । दोश्कोटिभागान्तरशिीनी स्याज्याधनि वा कानिचिदेवमत्र॥१५ स्वगोद्रेषुषङशेन ६५६९ वर्जित भुजशिंजिनी । कोटिज्या दशभिः क्षुण्णा त्रिसप्तेषु५७३विभाजिता ॥१६॥ तदैक्यमग्रजीवा स्यादन्तरं पूर्वशिञ्जिनी । प्रथमज्या भवेदेवं षाष्ठिरयास्ततस्ततः ॥ १७ ॥ व्यासार्धेऽष्टगुणाब्ध्यञ्जितुल्ये स्युर्नवतिर्यकः। कोटिजीवी शताभ्यस्ता मोदीतथ५२९भाजिता ॥ १८ ॥ दोज्यं स्वाद्यङ्गवेदांश ४६७ हीना तद्योगसंमिता । तदशज्या तयोश्चापि चिवरं पूर्वशिञ्जिनी ॥ १९ ॥ } & ज्योत्पत्तिवसन | १३७ तस्वदस्र नगांशोना २२४। ५१ एवमाऽऽद्यशिञ्जिनी । ज्यापरम्परयैवं वा चतुर्विंशविमौर्विकाः ॥ २० ॥ चापयोरिष्टयोर्दीर्थं मिथःकोटिज्यकहते । त्रिज्याभक्ते तयोरैक्ष्यं स्याच्चापैक्यस्य दोर्क ॥ २१ ॥ चान्तरस्य जीवा स्यात्तयोरन्तरसंमिता । अन्यज्यासधने सम्यगेियं ज्याभावनोदित ॥ २२ ॥ समासभवन चैका तथाऽन्याऽतरभावना। आयज्याचापभागानां प्रतिभागज्यकघिधिः ॥ २३ ॥ या ज्याऽनुपाततः सेष्ठभ्यासार्धे परिणाम्यते । आथदोःकटिीधाभ्यामेवं कार्यं ततो मुहुः ॥ २४ ॥ भावन स्युस्तदश्वर्थ इष्टे स्थावले स्फुटः । स्थूलं ज्यानयनं पादयामिह तन्नोदितं मया ॥ २५ ॥ इति ज्योत्पतिः । उक्त संक्षेपतः पूर्वं ज्योषचिः सुगम च सा । सविशेषाऽधुन तत्र विशेषाद्विवृणोम्यतः ॥ १ ॥ तत्र तबदचयणां पदवीभित्यादिश्लोकपञ्चकं सुगमम् । अत्र गणितेन ज्याज्ञानार्थं मूलभूत ज्याचतुष्कॅसिद्धप्रकारभेदाऽऽह । तस्मकारो हि बीजगणिताति यया। निक्षपार्ध राशिज्येत्यादि । त्रिज्याधेन १७१९ या भिं श ३ ०दंशानों ज्या भवति । तस्याः कोटिज्या पछि ६०भाग(म् । त्रिज्यावर्गार्धपदं पश्चच. स्वारिंशनां ४५ ज्या भवति । अथ ज्यावर्गात् श्वगुणा त्रिज्या त्रिवर्गपञ्चघरतस्य मूलेन हीनादष्ट हृत् पटं त्रिंशद्देशानां षा । अथद गजहयगजेषु ५८७८ निम्नी त्रिज्ययुतेन १० ० ० ० भक्ता षडैि शदंशानां ज्या स्यात् । इति गणितलाघवम् / कोटिज्यार्धाच्चतुष्पञ्चाशद् शन ज्य । तथा त्रिज्यावर्गस्य पञ्चगुणस्य भूखें त्रिज्याहीनं चतुर्भक्तं सदश्वादशभागानां ज्या भी । तत्कोटिज्याद् द्विसप्ततिभागनाम् । ' भोलाध्यायै ४३८ अतोऽन्यथा सार्धममाह-केमोक्रमज्येत्यदि । कोटिज्योना त्रिज्या भुज- स्योपज्या स्यात् । भुजयोभां त्रिज्या कोटयुक्रमज्या स्यात् । भुजक्रमज्यो क्रमज्ययोश्च वर्गयोगपद्दतुं भुजांशनामर्धस्य ज्या स्यात् । अथवा त्रिज्येभ व्याघवदठस्य मूढं तदर्धारुकशिञ्जिन स्याद्दिवि क्रियालाघवम् । एवमुत्पत्रज्याया अपि कोटिज्या सा तस्कोटिभागानाम् । ततः पुनरेवमन्या स्तदर्थाशक्रः साध्याः । कोटेचैवमन्याः । तद्यथा । यत्र चतुर्दश- तिब्यस्तत्र त्रिज्यार्धमष्टमं ८ ज्यार्धम् । तत्कोटिया तु षोडशम् १६ । शरवेद्दशज्या द्वादशम् १२ । अथाष्ठमात् तदर्धांशप्रकारेण चतुर्थम् ४ । तत्कोटिज्या विंशम् २ ० । एवं चतुर्थात् द्वितीयं २ द्वाविंशं च २२ । । द्वितीयाद्धं १ प्रयोविंशं च २३ । विंशतितमाद्दशमं १० चतुर्दशं च १४ । दशमात् पञ्चमं ५ एकोनविंशं च १९ । द्वात्रिंशादेकादशं ११ त्रयोदशं च १३ । चतुदेशात् सप्तमं ७ सप्तदशं च १७ । अथ द्वादशात् षष्ठ६मश्वशं च १८ । षष्ठ(तृतीय ३मेकविंशं च २१ । अश्वाद्शनवमे ९ पञ्चदशं च १५। त्रिज्या चतुर्विंशमिति । एवं किल ऍबैरयज्यासाधनमुक्तम् । इदानीं विनाऽप्युत्क्रमज्ययाऽभिनवप्रकारेणाऽऽह । त्रिज्याभुजज्यहतीत्यादि । मिज्याधुजव्याघातेन त्रिज्याकृतिरेकशोनाऽन्यत्र युता। जे चर्धिते । तयोर्मुखे । आधे भुजोनखङ्गंशात्रं स्य था । द्वितीयं भुजाह चखङ्गंशानां दलस्य । एवभवोऽप्यन्यः । तथथा। अंडमान् षोड़शं १६ पार्श्वम् । षोडशवर्षी ४ विंशे च २७ । चतुर्थाद्दशमें १६ चतुर्दशं च १४ । एवं सर्वाण्यपि । प्रकारान्तरमाह-यद्दोज्ययोरन्तरमित्यादि । इष्टार्थयोर्यदन्तरं कोटिपथोध यत् तयोर्वर्गेयमृतस्य दृढं भुजयोरन्तरर्धस्य ज्या भवति । एवमन्ययोरन्ग्रन्थाः। यथैका किल चतुर्थी ४। अन्याऽष्टमी ८ देयं । वांभ्यां द्वितीया ३ सिध्यति । द्वितीयचतुर्थभ्यां प्रथमे १ त्यादि । तथा दोःकोटिज्ययोरन्तरवर्गदठस्य मूढं दोःकटिभगान्तरार्धस्य ज्या स्यात् । यथाऽऽनी ८ दोज्थं । षोडशी १६ कोटिज्या। ताभ्यां चतुर्थी ४ स्यादित्यादि । अब मूल्ग्रहणक्रियया विनाऽपि दोनोटिभगान्तरध्यानशनमाह-दोज्य ॐातेरित्यादि । दोष्यवर्गस्त्रिज्यार्धेन भङ्गः । तस्य त्रिज्ययाथ विवरं दौको यत्परिषसना। १ ३९ थन्तरस्य ज्या स्यात् । कानिचिदेवमत्र ध्यार्धानि साध्यानि । तद्यथा । यत्र किट त्रिंशज्ज्यार्धानि तत्र त्रिज्यार्ध दशमम् १० । तक्कोटिज्या विंशतितमम् २० । शरदशज्या पधम् १५ । षत्रिंशदंशज्या द्वादशम् १२ । तत्को टिज्याऽश्वादशं १८ ज्यार्धम् । अष्टादशभागानां ज्या षष्ठम् ६ । वत्कोटिज्या चतुवंश २४मिति । उमोत्क्रमज्याछतियोगमूळादित्यादिना पूर्वोक्तप्रकारेण दृश्शमात् पञ्चमम् ५ । तरकोटिज्या पञ्चविंशम् २५ । एवं द्वाणात् षष्ठं ६ चतुर्विंशं २४ च । षष्ठात् तृतीयं ३ सप्तविंशं २७ च । अष्टादशानवम ९ मेकविंशं २१ च । एतान्येवनेन प्रकारेण सिध्यन्ति नान्यानि । अत उक्तं कानिचिदेवमत्रेति । यद्दोर्ययोरन्तरमित्यादिप्रकारेण । अतोऽत्र पञ्चम५मेका दोज्य नवम९पन्या । आभ्यां यदोर्युयोरन्तरमित्यादिना प्रकारेण भुजयोर- न्तरार्धस्य योत्पद्यते । तच्च द्वितीयं २ ज्यार्धम् । तकोटिज्याऽष्टाविंशम् २८॥ आभ्यां क्रमोक्रमज्याछवियोगमूळाह्यमित्यादिप्रकारेणाऽऽर्चा १ चतुर्दशं १४ च । एवंमन्यांश्चतुर्दश सिध्यन्ति । अथ ज्याभावना । सा च वेध । एका समासभावना । अस्याऽन्तरभाविना। तदर्थमाह-खगोद्रेषुषङशेनेत्यादि । यत्र किल वसुत्रिवेदी ३४३८तुल्या त्रिज्या नवतिश्च ज्यार्धानि तत्र तावदुच्यते । तत्र मूलभूतज्यानां मध्ये काच- नेष्टं भुजज्या तकोटिज्या च पृथक् स्थाप्या। भुजज्यं स्वनवंबंडिषुरस ६५६९ विभागेन रहिता कार्या । कोटिज्या तु शगुणा त्रिसप्तपञ्चभि ५७३ दः भज्या । तयोरैक्यं तदश ज्या । अन्तरं पूर्वीच्या स्यात् । यथा त्रिज्यार्धे त्रिंश संख्याकं ज्यार्धम् ३० । ततः समासभावनयैकत्रिंशत्सख्यम् ३१ । तस्माद् द्वात्रिंशत्संव्यमित्यादि । अन्तरभावनया त्वेकोनत्रिंश २९मष्टाविंश २८मित्यादि । पूर्ण दोज्यं कोटियां त्रिज्यां च प्रकल्प्य प्रथमं १ खण्डमेवं षष्टिः ६०स्यात् । अथ यदि सैव त्रिज्या चतुर्विंशतिज्यधनि तर्जुमाह-कोटिजीवाशताभ्य स्तेत्यादि । अत्रापि त्रिज्यार्धमष्टमं ८ ज्यार्थं सा भुजया । १६ षोडशं कोटिज्या सां कोटिज्या शतगुणा गोखतिथि १५२९भाजिता । या तु दोज्य सा तु निजेन सप्ताङ्गवेदां४६७शेन हीना कार्या । यदि तयोरैक्ये क्रियते तदा नवमं ९ ज्याधं भवति । यथन्तरं तदा सप्तमं ७ स्यात् । एवं समा१४ २ शौलाध्यायै ~ सभवनय नवमाद्दशमं १९ दशमादेकाश ११ मित्यादि । तथाऽन्तरभवनय सप्तमात् षष्ठं ६ षष्ठात् १ञ्चम्५मित्यादि । एवं प्रथमं १ सप्तांशनतत्त्वज्ञ मितं भवति । अथवा पूर्णी ० दोषी त्रिज्यां च कोटिज्यां प्रकल्प्य साध्यते तथाऽपि तदेव । ततः समासभावनया द्वितीयादीन्यखिलानि भवन्ति । अथवा त्रिज्यां दोर्या प्रकल्प्य पूर्णं कोटिज्यां च प्रकल्प्य साध्यते तदा त्रयोविंश २३मुत्पद्यते तस्मादन्तरभावनया द्वाविंशम् २२ । ततोऽप्येकविंशम् २१ ।। एवमाखिलान्यपि निष्पाद्यन्ते । अथ भावनामाहवपयोरिष्टयोरित्यादि । इष्टपोथापयोरें दोयै ते कर्म भूमौ स्थाप्ये । तयोरधस्तात् कोटिज्ये च । ततः प्रथमकोटिज्या द्वितीयदर्येण गुण्या । ततो द्वितीयकोटिज्या प्रथमदर्थेया गुण्या । वे अपि त्रिज्यय भाष्ये । फल्योः समासश्चपैक्यभुजस्य' ज्या भवति । अन्तरं . चापान्सरस्य या भवति । इयं सिद्धयातोऽन्यथासाधने भावना । तद्यथा तुल्यभावनयों मथ मज्यार्धस्य प्रथज्याधेन सह समासभावनया द्वितीयम् २। द्वितीयस्य द्वितीयेनैवं चतुर्थ४ मित्यादि । अथातुर्थभावनया । द्वितीयतृतीययोः समासभावनया पञ्चमम् ५। अन्तरभावनया प्रथमं १ स्यादित्यादि । अथेष्टव्यासायै ज्याज्ञानार्थमाह--आद्यज्याचापभागानामित्यादि । यावद्भि रंगैरेका ज्यां लभ्यते त आद्यज्याचषांशाः । प्रतिभागज्यकाविधिरिति । त्रिस प्तपञ्चभि५७३र्भक्तेस्यादिना प्रागुक्तप्रकारेणैकभागस्य ज्यामानीय तद्भावना भागद्वयस्यैवं तेषां भागानां ज्य साध्या साऽभीष्टत्रिज्यय हता ववनलाब्धिव ह्निभि ३४३८र्भक्ता प्रथमृष्या स्यात् । तस्यास्तयैव सह भावनया द्वितीयाद्याः सिध्यन्ति । इति ज्योत्पातवासना । म०डी०-नन्विदमर्थान्तरमहर्गामीतग्रहश्य मध्यत्वं कुत इति प्रश्नोत्तरभूतस्पष्टक्रियो पपत्तिकथनस्याऽऽवश्यकत्वादित्यतः फक्किकयाऽऽह~ इति ज्योत्पत्तिरिति. । तत्झथ नमपि ज्याधीनं स्पष्टक्रियाया ज्योपजीव्यत्वादतः प्रथमोपस्थिता ज्योत्पत्तिः प्रति शता निरूपितेति नार्थान्तरमिति भावः ॥ १ ॥ अथ प्रसङ्ग संगत्या ज्योत्पत्तिर्मुलकृत्कृत की व्याख्यायते युक्तियुता प्रन्थान- न्तर्गता मया॥१॥ तत्र प्रथमं तदारम्भं सप्रयोजनमार्यया प्रतिजानीते-आचार्याणामिति । ज्योत्पत्तिवासना । ४४३ भ०डी०- यतो ज्ञातया सम्यगवगतस्वरूपया ज्यौपस्या गणक आचार्याणां वराहमिहराचार्यादीनां पदवीं स्थानं तत्तुल्यत्वं याति प्राप्नोति । ज्योत्पत्रोरतिदुर्गमत्वात् । यथा च गौडदेशादौ शनोत्कर्षसंपादनेन पण्डितानां भट्टाचार्यपदवीलाभः । अतः करणासां ज्योत्पत्तिं भास्करः सिद्धान्तशिरोमणिकर्ता वक्ति निरूपयति । भास्करो वक्तीति परोक्षेयं अन्थान्तर्गततया न गणनीया । किंतु भिन्नग्रन्थत्वेनैव । अन्यथा प्रश्नध्यायानन्तरे संगत्यभावबारणाथ भारतदार म्भानुपपत्तेः । ग्रन्थान्तर्गतस्वरुपज्योत्पत्तिनिरूपणानन्तरं तदारम्भोपपतेश्च । अत एव भिन्नमन्थत्वेनान्यवतशङ्कवारणाय भारोपादानं संगच्छते । तत्तु तन्निरूपणेन तत्कर्तुस्तज्ज्ञानादाचार्यपदप्राप्तिसिवायुद्धयु )त्तरं । तज्ज्ञानस्य पूर्वत्वाभावादितरेषां न तत्पदप्रतिसंभावनेति तदनिरूपणे तस्या गुप्तत्वेन येनैघ युद्धया साऽवगता स एव तत्पदं प्राप्नोत्यतस्तन्निरूपणं व्यर्थमेवेत्यत आह-विदग्धेति । विदग्धा गोलादिस्वरूपतवश गणकः पक्षमस्रदशास्तादिक्षेत्रसूक्ष्मगणितप्रकारशास्तेषां संतोषार्थम् । तथा च ग्रहगणितोपपत्तेरॉल एव व्यक्तत्वेन तस्य च विमा ज्यानिरूपणं वक्तुमशक्यत्वाद्वलस्वरूपसर्वस्वा ज्योंत्परिरेव प्रथमं निरूपणीया । एवं . तन्निरूपणेन च तज्ज्ञानासुबुद्धीनां तद्विषयेऽधिकबुद्धिस्फुरणात्प्रकारान्तरेणापि तन्निरूपणमर्थसंभवात्चत्पदप्राप्तिः सुशक्या । अत एव प्रीतिः । अनेनैव चाऽऽश्रु- निका गणका नामाचार्यं वदन्तीति भावः ।ननु तथाऽपि प्रन्थे ज्योत्पनेरुक्तत्वात्पार्थक्येन पुनस्तान्निरुपणं न युक्तमत आह--विविधमिति । पूर्वानन्थे पूर्वोक्तानुरोधेन संक्ष- सक्तस्तामिदानीं स्वबुद्धिवैभवेनानेकप्रकारेण विस्तरतो वदामीति भावः ॥ १ ॥ अथ तत्र ज्यारूपप्रतिपादनच्छलेने ज्याज्ञानमुपजातिकेन्द्रवजाभ्यामाह-इष्ट इण्टेति । द्वित्र्याति। त्रिज्योत्थवृत्ते ' भगणाइकिते वेत्यादिपूर्वोक्तज्योतपर्यवसानार्ध विवरणरूपतया गतार्थमतत् ॥ २ ॥ ३॥ अथोक्तप्रकारेण ज्यासिद्धः शिल्पावगमत्वेनाशयेति गणितेनोक्तं पूर्वज्या- शनं पुनर्वक्तुं तत्प्रतिज्ञां तदुपयुक्तां कोटिज्यां चोपजातिकयाऽऽह-अथेति । अंथ ज्यास्वरूपद्वारा तज्ज्ञानप्रतिपादनानन्तरम । अन्यथा । अन्यरीत्या वा । चूसकरणादिनिरपेक्षेण । तर्हि तदसिद्धिरेवेत्यत आह--गणितेनेति । वच्मि कथयामि । ननूक्तप्रकारेण सूक्ष्मं ज्यशनं गणितेन तु स्थूलं सिध्यतीत्यतः आह--तान्येवेति । तानि पूर्वावगतानि । एवकारानद्भिन्नत्वनिरासः परिस्फुटानि सूक्ष्मा पीत्यर्थः । उत्तरार्ध पूर्व व्याख्यातमेव ॥ ४ ॥ अथ तदानयनपयुक्तोत्क्रमज्यानयनं तत्स्वरूपं चेन्द्रवज्ञयाऽऽह-शेकोटीति । अत्र वृतान्तः । एवकारादुत्क्रमज्याया उक्तातिरिक्तस्वरूपनिरासः । अत्र अंहगणितादौ । सुधियेति हेतुगर्भम् । तेनार्धज्यावद्युत्क्रमज्याधं ज्येति सूचितमन्यत्पूर्वमर्षे त्याख्यातम् ॥ ५ ॥ १४३ भोलाध्याये. भeडी०-अथ प्रतिशतेनाऽऽनयनेनैकदिसणैकराशीनां ज्यासाधनमार्ययाहप्रियार्थ मिति । पूर्व प्रतिपादनात्स्पष्टार्थम् ॥ ६ ॥ अंथाऽऽर्यया षत्रिंशदंशज्यासाधनमाह-त्रिज्येति । व्रिज्यावर्गस्य वर्गः पञ्चगुणितस्तन्मूले पश्चगुणितव्रिज्यावर्गा हीनोऽष्टभिर्भक्तः फलमूलं षट्रत्रिंशदंशानामज्या स्यादित्यर्थः । अत्रोनस्थाने युतावधारणेन द्विसप्तति- भागंज्या स्यादिति ध्येयम । अत्र लक्ष्मीदसमिश्रत्रिज्यञ्चस्यैकराशिंज्यात्वानुद्गैत्रिज्या वर्गपादपत्रिज्यावर्गद्विशताष्टमशतुल्यः । केवलेष्टगुणितभाज्यहराभ्यां फलयोस्तुल्य त्वात् । तंत्र त्रिज्यांबर्गद्वघातरूपभाज्यः प्रकारान्तरेणाऽऽनीतों द्विगुणो भयो भाज्योनो भाज्य इति वियोजकभाज्यस्य भाज्यवर्गमूलरूपत्वादिगुणौ भाज्य भाज कंवर्गमूलेन हीनो भाज्यः स्यात् । तथा चतुर्गुणत्रिज्यावर्गत्रिज्यावर्गवर्णचतुषतान्मूलेन हीनो भाज्यः स्यादित्ययमष्टभक्तः फलमूलमैकराज्येति सिद्धम् । एवं तत्कोटि- राशिंज्याय विराज्ञित्वाविंशशिज्यवर्गरिव्रज्यावर्गनिघतचतुर्थांशरूपः । अत्र भार्य त्रिगुणो भाज्यवर्गमूलरूपभाज्योनो द्विगुणो भार्यः स्यादित्ययमष्टभक्तो द्विाशिंज्या- धर्गस्तेन त्रिज्यांचंगें नवगुणत्रिज्यावर्गवर्गनवघातान्मूलेऽष्टहीनों भक्तः फलमूलं द्विरो शिज्या सिद्ध । तथा चैकीरेंकड़िाइयोज्थसाधने गुणकौ चतुर्नवभितौ । तद न्तरं प्रति तदन्तरोगैत्रिंशन्मितैः पञ्चगुणकान्तरं तदा घेईलैः किमित्यनुपातञ्च न्थमेकः । अनेनैकमुशिज्यासाधनाश्रितचतुर्मितो गुणकों युतः घइत्रिंशदंशानामुक्तरीत्या ज्यासाधनार्थं पञ्चगुणसिद्ध नवषभगान्तरेणैकमितगुणान्तरासङ्गयोक्तरीत्या द्वादशां शज्यासधनार्थं गुणस्यैकमितवादुक्तरीत्या तदंशानां ज्याभावापरेर्नार्वत्यासन्नांशन ज्यायात्रिज्याधिकापत्तेश्चोक्तमिदमनुपपन्नमिति वाच्यम् । । उक्तप्रकारस्य त्रिंशष द्विभागलकत्वेन तदभ्यन्तरस्थितांशानामुक्तरीत्या ज्यासाधनादन्यथा त्रिदश गुणहरणेनोक्तरीत्या ज्यासाधनादन्यथा । त्रिदशगुणग्रहणेनोक्तरीत्या चतुर्विंशति षट्षष्यंयोज्यसाधनकथनापतेः । न चैवं द्विचत्वारिंशंदंशांदीनां षडादिगुणग्रहणेन ज्यासाधनंहूधनापालिरिति वाच्यम् । ज्यानां क्षेत्रसंबन्धाद्वर्गतन्मूलद्वारा तत्साधनस्य युक्तत्वेनात्र त्रैराशिकाप्रवृत्या हठात्तदभ्युपगमेन यथांशबाहुल्यं तथाऽन्तरपातावित्युष पतिमालपन्ति । तत्र द्विगुणधङ्गुष्ठाभ्यां त्रिज्यावर्गाभ्यामष्टमांशमूलयोरे द्विराशिज्या- स्वासदनुरोधेन सार्धसप्तत्रिंशदंशानां त्रिगुणस्य त्रिज्यावर्गस्याष्टमांशान्मूले सूक्ष्मज्या- सिद्धिप्रसङ्गात् । धटत्रिंशवंशज्यायाः साधनोपपन्नेः सूक्ष्मत्वेन प्रतिपादयिष्यमाणत्वा। स्थूलत्वभोवाच । यत्तु त्रिज्याविंशत्यंशमष्टादशभागोरक्रमज्यामङ्गीकृत्य व्यासा उँछलेनाच्छरसंगुणात्युक्तरीत्याऽष्टादशांशानां क्रमज्यावर्गः । त्रिव ३९ अस्मादोज्य ४९९ थोपचिवसनां । १४३ म०डी०-तिथ्यसिदलार्धभक्ता लब्धत्रिमौव्यैर्विवरेणतुल्या । वोःकोटिभागान्तरसिद्धिी स्यादिति वक्ष्यमाणप्रकारेण चतुष्पञ्चाशदशज्या ब्रुिव० २५९२१एतद्गनत्रिज्यावर्गः ४०००० षत्रिंशदंशज्यावर्गः । त्रेिव १४०७९। अत्र गुणहरौ सहस्रपञ्चकेनापवर्यं ह्रस्था ४०० १०१ ॥ नेऽट् ८ गुणस्थाने धभागोनतानावयवयुतं द्वयं २ ४५ । ५० अनेन गुणके नोत्पन्ना षत्रिंशदंशज्याऽतिस्थूला । अतो गृहीतो गुणकः षड्भागोनषश्चत्वारिशं- दवयवाधिकं ( द्वयं २ ।। ४५ । ५० अनेन गुणेन इष्टयुक्तेन निधन इत्युक्तरीत्या पञ्चमितो गुणकः कृतः । अत उक्-त्रिज्याकृतीषुघातादिति । अत्राभीष्टघ्नगुण ऊनः कार्यस्तत्रेष्टषड्भागाधिकचतुर्दशवयवयुतं यमिदं पञ्चानां मूलम् । ततो वर्गेण वर्ग गुणयेदित्यनेन पञ्चगुणस्य त्रिज्यावर्गस्य मूलेनेष्टनगुण्यात्मजेन हीनः . कैवलगुणाङ्कगु णितो भज्यः सिद्धोऽयमष्टभक्तः फलमूलं धत्रिंशदंशानां ज्योपपनेत्याहुस्तश्च । त्रिज्या विंशत्यंशस्याष्टादशांशोत्रमज्यात्वे युक्थभावात् । भवदुक्तरीतिसिद्धगुणकेनानेन २१४८ ॥ ५६ । ५२ । ४८ घट्रत्रिंशदशज्याया असिद्धौ कारणाभावान्न भव कल्पितगुणकेनानेन . २ । ४५ । ५० तज्ज्यायाः सूक्ष्मत्वसिद्धौ प्रमाणाभा- वर्च ॥ ७ ॥ अथ लघुभूतप्रकारेण तत्सवनं चतुष्पञ्चाशदशज्याज्ञानं चाऽऽर्ययाऽऽह-- गजहयेति । त्रिज्याऽष्टसप्ततियुतऽष्टशताधिकपञ्चसहस्त्रेण गुणिता दशसहड्रेण भक्त फलं लघुभूतप्रकारेण घट्त्रिंशद्भागानां ज्या । तत्कोटिज्या षत्रिंशदंशज्यावर्गेनात्त्रि- ज्यावर्गान्मूलमित्यर्थः । चतुःपञ्चाशदंशानां ज्या स्यात् । अत्रोपपत्तिः । पञ्चगु णितस्य त्रिज्यावर्गवर्गस्य मूलं त्रिज्यावर्गः पञ्चमूलगुणिततः। तंत्र तन्मूलं सावयवं सूक्ष्मासनं २११५ । १० । अनेन पञ्चगुणितत्रिज्यावर्गहतो जातत्रिज्यावर्गः पञ्चमूलोनपञ्च २ । ४५ ३ १७ गुणितः अयमष्ठभक्तः फलमूलं ज्या । तत्र लघत्रस्त्रिज्यावर्गमूलं त्रिज्या ( पत्रमूलोनपञ्च २ । ४५ । ५०. मूलेन सावयवेन सूक्ष्मासनेन पादोनचत्वारिशच्चयवादधिकेनैकेन १ । ३९ । ४५ । गुणिता अष्ट- मूलेन सूक्ष्मासनेन . द्विचत्वारिधाववयवाधिकैकोनपञ्चाशदवयवाधिकद्वयेन २ । ४९ । ४२ भक्तेति सिद्धम् । अत्रं सावयवाद्गुणनभञ्जनयोः ’ प्रयासाधिक्यात्माणैितौ लाघवाद्गुणहरौ ५९८५ । १०१८२ । अत्रापि भजनसौकर्यार्थमयुतमितहरं भूत्वा तत्पञ्चाशद्गुणो गजहयगजपञ्चमितः । आसन्नमूरूगर्भितत्वादेतदानयनं सूक्ष्मासक्षमित्यु पपन्नं भजहयेत्यादि ॥ ८ ॥ अथार्धाशज्यानयनेनाष्टदशांशाभां यासिद्धावपि पूर्वोक्तज्याया उपपतािसि कालवा अपि न तथास्वपतिभालाऽवाच्यादृशभागानां जीवासाधनं षष्ट्रशिदंशष्योपीयभूतर्थयात्रिज्यति। १४४ गौलाध्याये टी०त्रिज्यावर्गात्पञ्चगुणितान्मूलं त्रिज्यया हीनं चतुर्भिर्भक्तम् । फलमष्टाविशांशानां सूक्ष्मा ज्या भवति । एवं तस्याः द्विसप्ततिभागज्या । कोटिज्या भवति अत्राप्यूनित इदं स्थाने युतावधारणेन चतुष्पञ्चशदंशज्या स्यादिति ध्येयम् । षट्त्रंशद्दशज्यायाः साधनोपपत्तिहेतुकमानयनं कथमिति चेच्छुणु। अष्टादशभागज्यास्वरुपमानयनासखं त्रिज्या इतीषुघातान्मूलं त्रिज्योनितं चतुर्भक्तं’ इदं मू १ त्रि में त्रिज्यातः शुद्धं द्विसप्तति भागानामुत्क्रमज्यारूपं मूe १ त्रि९ ५ । अस्मात्त्रिज्योक्रमज्यानिहतेर्दलस्य मूलं तवधंशकासिजनीत्यनेन षत्रिंशद्देशज्यासाधने तद्वर्गः सिद्धोऽयं तावत् । मू० त्रि० १ त्रि व० ५ । अत्र त्रिज्याकृतीषुघातान्मूललाभाभावादासन्नमूलग्रहणानन्तरगुणने बह्व न्तरपाताच्च प्रथमत एव मूलवर्गत्रिज्याकृतीषुघातात्मको वर्गेण वनं गुणयेदित्युक्त- स्वास्त्रिज्यावर्गगुणितस्तत्पदं मूलत्रिज्याघातरूपं सूक्ष्मं तदूनस्व्रिज्याहृतंधुघाताटुभक्त फलं षत्रिंशदंशानां ज्यावर्गस्तन्मूलं तेषां ज्येत्युपपनं त्रिज्याकृतीषुघातात्रिज्याकृति वर्गपक्षघातस्य । मूलनादष्टहृतान्मूलं षत्रिंशदंशज्या’ इति । अष्टादशभागज्यानयनोपप तिस्तु वृत्तपरिधिं समदृशविभागं कृत्वा तच्चिह्नद्वाभ्यां पूर्वापरा याम्योचरा रेखा वृते कार्याः । याम्योत्तररेखाग्रासनसमदशविभागं चिह्नपर्यन्तरेखा संपूर्णज्या घइनिं- शवंश|न तत्संपूर्णज्यामितेन व्यासार्धेन याम्योत्तररेखाग्राद्वृत्तं कार्यम् । तद्वृत्ते केन्द्र परिध्यन्तररेखा षत्रिंशदंशज्या सर्वत्रातस्तवृत्तव्यासर्धमानं गणितप्रकारेण ज्ञानार्थं पूर्ववृत्तकेश(न्द्र)पूर्वापररेखायां त्रिज्यार्थं दत्वा तच्चिह्नम्ध्यत्रिज्यार्धरूपेण व्यासछैन वृतं मूलवृत्तकेन्द्रपूर्वापररेखाप्रस्पष्टपरिधिकं घटत्रिंशदंशज्यावृत्तं परिधिसंलग्नं भवतीति प्रत्यक्षमतत्रिज्यार्धचिह्नयाम्येत्तररेखमन्तरं ऊर्णकारं सूत्रं त्रिज्यार्धानं षत्रिंशदंश संपूर्णज्या भवति । तृतीयं लघुवृत्ते त्रिज्यार्धस्य व्यासार्धत्वात् । तत्र प्रथमद्विती यतृ त्तकेन्द्रान्तरं त्रिज्यामितं । । प्रथयातीयवृत्सकेन्द्रान्तरं त्रिज्यार्धमितं भुजो द्वितीयतृतीयवृत्तकेन्द्रान्तरं कर्ण इति क्षेत्रदर्शन त्रिज्यार्धज्ययोर्वर्गयोगपदं कर्णत्रिज्या घनघटत्रिंशदंशसंपूर्णज्या । तत्रापि कर्णवर्गस्य त्रिज्यावर्गपञ्चघातचतुर्थाशरूपत्वानि ज्याइतीषुघातमूलार्थं कर्मोऽयं त्रिज्याथैनसूत्रमूलमेव त्रिज्योनं कृत्वा तदर्धकृतं लाघ बादस्याः संपूर्णज्यार्धमष्टादशांशानामर्थयात्रिज्याकृतीषुधांतान्मूलं त्रिज्योनितं चतु भक्तमित्युपपक्ष । अथ द्वितीयतृतीयवृत्तसंयोगे का युक्तिरिति चेदेकराशिज्याशनो पजीव्यसमघडस्रत्रिज्यातुल्यभुजोपलब्धिवदुपलम्भ एव प्रत्यक्षे प्रमाणमवेहि । अत्रो भयत्रोपपत्तिः शिल्पयुक्तिरित्यादियवनग्रन्थे सविस्तरं प्रतिपादिता । तत्प्रतिपादनं च ग्रन्थविस्तरभीत्य बहुप्रयासलिखनाच्चोपेक्षितामिति ध्येयम् । अन्ये तु-दशात्मभुज- वर्गोऽयं भुजत्रिज्यावधोनयुक् । त्रिज्यावर्गा भवेदेतन्नियतं नात्र संशय इति । ग्रन्था तक्लमैकबर्णमध्यम्बटुरषीजेनात्र युक्तिश्लथा -ि-अष्टादशभनियामानं ग १ । थोयंतिवेंसन। १४५ १०ई०-४दं द्विगुणं दशास्रभुजः। या २ ! अस्मादुक्तप्रकारेणाव्यक्तरत्रिज्यावर्गः याव ४ यात्रि २ । अयं त्रिज्यावर्गेण सम इति समशोधनात्पक्षौ ग्रव ४ यात्रि २ त्रिव १ । अनयोर्गुलार्थे चतुर्गुणितौ त्रिज्यावर्गयुतौ स्यक्तपक्षे त्रिज्याकृतीषुषा व्यक्तप तु याव १६ यात्रि ८ त्रिव' १ अनयोर्मूले तत्राव्यक्तपक्षमूलं या ४ बि १ व्यक्त पक्षमूढं त्रिज्याकृतीषुघातमूलमनयोः पुनः समशोधनादातं यावत्तावन्मानं मूलं त्रिज्यो- नितं । चतुर्भक्तमितीयमेव(ष्टादशभागज्येत्याहुः । लक्ष्मीदासमिश्रास्तु पञ्चविंशतिगुणात्रि ज्यावर्गान्मूर्ते पञ्चगुणात्रिज्यातुल्यं त्रिज्योनं चतुर्भक्तं त्रिज्यावर्ग इत्यतो नवतिभागज्यासिन्द्धे त्रिज्यावर्गस्य पधावतिर्गुणस्तद SEादशभागज्यासिदौ तस्य को गुण इत्यनुपातात्पश्चणु णक इत्युपपन्नमुक्तमित्याहुस्तन्न । दशगुणकेनोक्तरीत्या षत्रिंशदंशज्यासिद्ध्योपचेः । यत्र पञ्चदशांशज्या गगनाङ्कनाग इति त्रिज्याचतुर्थाशदधिकष्टिादशभागज्या भत्रि तुमर्हति । अतो येन गुणत्रिज्याचतुर्थाशोऽष्टादशभागज्या वास्तवा स्यात्प्रमाणं यावत्तावप्रकल्प्याटव्यष्टादशशज्याया अस्या यात्रि१ तत्त्वाविभक्त असवः कला वेति गणितप्रकारेणाष्टादशांशज्या तुल्यरूपैरोभिः १०६२ साम्यङ्करणेन लब्ध- गुणकः १ । १४ । १० । अयं सैकः २। १४ । १० । पश्चानां मूलमतस्खिज्य- कृतीषुघातान्मूलं सैगुणगुणितगुण्य इत्ययं रूपमितेष्टगुणितगुण्येन त्रिज्यामितेन नि श्चतुर्भक्तः फलमष्टादशांशानां ज्योपपत्याहुस्तक के गणितप्रकारेणाष्टादशtज्यायाः सूक्ष्मत्वाभावात्तत्साम्यकरणसिद्धगुणकस्यापि सूक्ष्मत्वाभावादस्य प्रकारस्य सूक्ष्मत्वान् नुपपतेः ॥ ९ ॥ अथेतरज्याज्ञानार्थमधेशकज्यानयनप्रकारावुपजातियऽऽह--क्रमोत्क्रमेति । पूर्व व्याख्यातम् ॥ १० ॥ अथोक्तरीत्या तत्संबन्धिनामभीष्टांशानां ज्या साध्येतिवदना(न्)गणितप्रकारेण ज्यान- मनमुपसंहरंश्चेन्द्रवज्रया स्वकल्पितं ज्यनयनं प्रतिजानीते--तस्या इति । पूर्वार्ध व्याख्यातम् । एवमधेशकज्यासधनप्रकारेणान्यज्यकासाधनम् । सर्वे कैकत्रिराशिंज्याभ्य इतरस्वसंबन्ध्यभीgज्यानां साधनम् । पूर्वंव्रह्मगुप्तलघ्वार्थभष्ठा दिभिरुक्तं नैतन्मत्कल्पितमित्यर्थः । ननु पूर्वोक्तज्योत्पत्तिकथनेन तव को वोकर्ष इत्यत आह--प्रवक्ष्यं इति । अथ पूर्वोक्तज्यासाधनं सूक्ष्मत्वेन कथयिष्ये ॥ ११ ॥ अथ प्रतिज्ञातं ज्यासाधनमुपजातिकथाऽऽह--त्रिज्येति । त्रिज्याभुजज्ययघातेन त्रिज्याकृतिरेकेत्रोना परत्र युता । तदर्थयोर्गुले । १९ ३४६५ गलध्याये- अs७-भुकोनत्रिभस्याधीशानां था प्रथममूलम् । परं च भुजयुक्तत्रिभस्याधीशानां ज्या कोटिं यद्भजज्ययोक्तप्रकारेण ज्याद्दयमानीतं तद्भुजज्यासंबन्धिकोटिज्या- मित्यर्थः । भुजङ्गयां करुपयित्वा । एवमुक्तप्रकारेण ज्यायम् । कोट्यंशन- धृतनवत्यधीशयोः क्रमेण ज्या स्थाश्चकारासेभ्योऽपि प्रत्येकं ज्याद्यभुक्तरीत्येति सर्वा अभीष्टा ज्या उत्पादनीया इत्यर्थः । तद्यथा । शून्यभुजांशेभ्य उक्तरीत्या पश्चच . त्वारिंशदंशानां ज्या । अस्याः सार्धद्वाविंशतिसार्धसप्तषष्ट्यंशंयोज्ये प्रकृते षडष्टादशे । षष्ठाध्वमपञ्चदशे। अष्टादशतृतीयैकविंशे । एकराशिज्याऽष्टमम् । अष्टमात्षोडशम् । । षोडशाच्चतुर्थविंशे । चतुर्थाद्दशमश्चतुर्दशे । विंशद्वितीयद्वाविंशे । दशमात्सप्तदशे । चतुर्दशत्पद्यमैकोनविंशे । द्वितीयादेकादशत्रयोदशे । द्वाविंशदेकशयोविंशे । एवमन्यत्रापि शोध्यम् । अत्रोपपत्तिः । भुजयोनबिज्यारूपतत्कोट्युत्क्रमज्यायाद्वि- ज्योत्क्रमज्यानिहतेर्दलस्य मूलं तदर्धाशक सिञ्जिनी वेत्यनेन कट्यधीशानां ज्यासाश्रुने भुजयोनत्रिज्यायास्त्रज्यागुणने भुजज्याघातोनाव्रज्यावर्गस्तद्दलमूलं भुजोनत्रि भरूपकटैरर्घशन ज्या । अस्या वर्गस्तु भुजज्यात्रिज्याघातनस्य त्रिज्यावर्ग . स्यार्धमनेन समच्छेदविधिना त्रिज्याचणं हीनः । कोटयधीशानां कोटिज्यावग. भुजज्यात्रिज्याघातयुक्तस्य त्रिज्यावर्गस्यार्धमस्य मूलं कोटयचूंशानां ये कोट्यंश भुजांशोननवतीनामधननवतिरूपा उक्तरीत्या भुजांशयुक्तनवतेरर्धत्वेन परिणतास्तेषां ज्येत्युपपनं त्रिज्याभुजज्याहुतिहीनयुक्ते इत्यादि ॥ १२ ॥ अथाभीष्टभुजांशद्वयान्तरार्धाशनां ज्य नयनमुपजातिकयाऽऽह -यद्दोर्थयोरिति । स्वाभिमतथोभुजज्ययोर्यदन्तरं तद्भुजसंबन्धिकोटिज्ययोश्च यदन्तरं तयो रन्तरयोर्वीर्गयोर्योगस्य मूलं तस्यार्धभुजयोरन्तरार्धाशनां जीवा स्यात् । एवमुक्त प्रकारेण कोटिज्याप्रकारेण चानेकधा जीव । सर्वाः प्रकारान्तरेण भवन्तीत्यर्थः । परस्परभुजज्याभ्यामनेन प्रकारेण सिद्धा अपि पुनः सिध्यन्तीत्यनेकधेत्यनेन सूचि तम् । यथा हि । शून्यत्रिज्यामितभुजयाभ्यामुक्तप्रकारेण द्वादशी ज्या । अस्याः मठी तत्कोटिज्याऽष्टादशी । अस्या नवमी तृतीया । कोटिज्यायाः पञ्चदशी । एक विंशी । अष्टमात्षोडशं चतुर्थं विंशमित्यादि । ननु क्रमो ऽष्टमज्याकृतियोगमूलाद्वलं तदर्धाऽकसिीनी स्यादित्यनेनोक्तप्रकारस्य तुल्यत्वाद्भुजज्ययोरन्तरं कोटिज्ययोश्चान्तरं यथायोग्यं भुजांशद्वयान्तरांशानां । कथमन्यथा तद्वर्गयोगपददलस्य तद्दशांशान्तरार्धाश जीवत्वसिद्धिः । न चेष्टापत्तिः । ज्योनत्रिज्याया उत्क्रमज्यात्वेन भुजज्यान्त रस्य कोटिज्यान्तरस्य वोक्रमज्यात्वासिदे । एवमेव तयोः क्रमज्यात्वाभावः । अन्यथा ज्योफैलिवसन् । ५४४ म७८-भुजशान्तर्ज्यात्वेन तज्ज्यान्तरान्यतरस्य कथनापत्तेः । किंच भुजकोटवंशः न्तराधीशानमुक्तप्रकारेण ज्यासाधने भुजज्ययोः कोटिज्ययोश्चान्तरयोस्तुल्यत्वेने कभो क्रमज्यात्वासंभवः । न च स्वेशेतरांशानां क्रमोत्क्रमज्ययोस्तुल्यत्वाभावात् । नहि भुजकोट्यंशयोरन्तरं .........तमेव नियतं येनः तदुपपत्तिरित. । तथा च भुजकेटिज्यान्तराभ्यामतत्वादुक्तज्यासधनमयुक्तमिति चेन्न । तदन्तरयोर्वर्गयेगस्य तदन्तरांशक्रमोक्रमज्यावर्गयोगसमत्वादझतेः । अन्यथा तन्मूलदलस्य तदर्धशज्या- समत्वोपलम्भानुपपत्तेः । भिन्नराशियुगयोर्वर्गयोगस्य समत्वोपलम्भाच्च । यथ राशि ९ वर्ग ४ ८१ योगः ८५ राशि ७ ६ वर्गयोगः ८५ त्रिध्याकाणं एव भुजकोटिज्यारूपभुजकोट्योरनेकत्वनिश्चयाच्च । अत्रोपषत्ति ' वृत्तान्तर्मध्यसूत्रात्वाभीष्टपरिधिप्रदेशपर्यन्तं भुजज्ये तत्कोटिज्ये यथोक्ते रेवना " देये । तत्र लघुभुजज्यौना बृहद्वजज्या तदन्तरशसिद्धभोगखण्डरूपा भुज का? ज्यान्तरं कोटि । तद्वर्गयोगपदं करों भुजकोटिज्याग्रसंपातसक्त परिधियोरन्तवः तदन्तरभागानां संपूर्णज्या तदर्धांशानामर्धज्येति यदूर्ययोरन्तरमित्ययुम् ॥ १२ ॥ अथ कोटिभुजांशान्तरार्धाशनामुक्तप्रकारेण ज्यासिद्धावपि लभृतकाराः कारान्तरे तज्ज्ञानं प्रकारान्तरप्रतिज्ञां चोपजातिकयाऽऽह--ः कोटिीवेति । भुजण्यातंत्संबन्धिकार्टज्ययोरन्तरवगर्षपदं भुजगेंटचंशान्तरार्थानां ज्या स्या इत्यर्थः । अनेन केवलेनाऽऽनयनेन पूर्वप्रकारवत्संजवासिद्धिर्न, स्यादिति ऊँौ हलादिदमानयननं भुजकोटिज्याभ्यामुक्तमिति ध्येयीम् । ननुप्रकारेण ज्यासाधनं स्थूलम् । मूलस्य निरवयवत्वेन सर्वत्रालाभानांवयवं च मूलस्य सूक्ष्मत्वानिध्या द्वित्यत आह--वक्ष्य इति अथ पूर्वोक्तप्रेषु भूलग्रहणसंभावनया स्थूलत्वं यथुच्येत तर्हि समनन्तरमेव मूल्यहणं न अपिशब्दाज्ज्यासाधनं वक्ष्ये कथयिष्ये । अत्रोपपत्तिः । भजज्य तटिज्यां च भुजयां प्रकल्प्य तत्को टिज्ये च व्यत्ययेन भुजज्ये । तथन्तरे भुजकोटिज्यान्तरतुल्ये । तवर्गयोगस्त्व तरवणं द्विगुणोऽस्य मूलदलं कोटिमांशान्तरार्धाशनां ज्या । तत्र पूर्वमेव वर्गेण वर्गमित्युक्तत्वादर्थकरणार्थं चत्वारो हरस्ततो दयपवर्तनेनान्तरवर्गार्धमूलदलं कोटिज्ये युपपन्नम् । वृत्तान्तः पूर्ववर्द्धनकोटिज्यान्तरतुल्ये भुजफटिजात्ययनं परिध्यासनै- प्रत्यक्षे इति नानुपपन्नमेतत् ॥ १४ ॥ अथ प्रतिज्ञातं ग्रन्यसिञ्चनप्रकारमिन्द्रवज्ञयाऽऽह-ोज्याकृतिरिति । भुजज्याचीत्रिज्याधेन भक्तः। फलम् त्रिज्या भुजकोट्यंशान्तरांशुनां ज्या स्यात् । १४८ गोलोध्यायै १७८८-ननूक्तप्रकारेण जीवानामसिद्धेिरेव । मूलभूतज्पाचतुष्कमध्यस्थितभुजकेटिज्य- भ्यामेक दिाशिसंबन्धिन्यामेकराशिंज्याया एवोक्तप्रकारेण सिद्धेः । अन्ययोभुजकोटिज्ययोर् ज्ञानादित्यत आह--ज्यार्धानीति । अत्र ज्योत्पत्तौ क्रियमाणायामेवमुक्तप्रका- रेण कानिचिज्ज्यार्धानि भवन्ति न सर्वाणीति कौतुहलाञ्ज्ञातभुजकोटिज्याभ्यामुक्तं तदन्तरभागज्याशनमित्यर्थः । तथा स्य त्रिज्योक्रमज्यानिहतेरित्यादिना तदर्धशज्या साध्या । ततस्तत्कोटिज्या ताभ्यां भुजकोटिज्याभ्यामुक्तप्रकारेणान्तरभागज्या । अस्याः कोटिज्या । आभ्यां “ पुनरन्तरभागज्या । यत्रान्या न सिध्यति तत्र भुजध्यायाः ऐंटिज्याया वोक्तप्रकारेणार्धाशज्या । तस्याः कोटिज्या । ताभ्यामन्तरभागज्येति पुने, पुनर्यथावसरमुक्तप्रकारेण कानिचिज्ज्यार्धानि सिध्यन्तीति नासिद्धिरिति भावःअत्र पपति दोःकोटुिभगान्तर्ज्याज्ञानार्थं तदन्तरभागकोट्यंशानमुत्क्रमज्या साध्या । उक्रम ज्येनविघ्या दोःकोट्यंशान्तरभागज्यात्वात् । तत्र भुजांशोननवतयः कोट्यंशाः । एते भुजांना अन्तरभा इति द्विगुणभुजांशोननवतिरूपा भुजकोटयन्तरांशः । एते नवतिशुदास्तदर्शानां कोट्यंश। द्विगुणभुजांशरूपा एषामुत्क्रमज्या साध्येति फलि- तम् । तत्रैतदधीनेज्यया भुजज्यारूषायत्रिज्योःक्रमज्यानिहतेर्दलस्य मूलमित्यनेन द्विगुणभुजांशोर्भज्यञ्ज्यिघातार्धमूलत्वेन ज्ञानाद्वैपरीत्येन भुजज्यावर्गे बिगुण त्रिज्याभक्तः इति पर्यवसितेनोकमज्यादिगुणभुजांशाना । तत्र ह्यपवर्तनाद्दोज्य कुतिव्यसलार्धभतेति सिद्धम् । तद्भनत्रिज्याभुजकोट्यंशानां ज्येत्युपपनं लब्ध- त्रिभणी विवरेणेत्यादि ॥ १५ ॥ ननूक्तसाधनेभ्यस्त्रिभागान्तरेण व्यादिभानां ज्या सिध्यति तदन्तर्गतसंपूर्ण भागानामित्यतोऽण्पूर्वज्यासाधनोपजीव्यं तदुत्तरं तप्रसङ्गवधूभूतप्रकारेणाऽऽर्धसंमतचतु- विंशतिजीवानां साधनं चानुष्टुपञ्चकेनऽऽह-- स्वगोत्रेष्विति । भुजया स्वकीयेन नवषटपधरसांशेषु हीना कार्या । गृहीतभुजज्यासंबर निधकोटिज्या दशभिर्गुण्या । त्रिसप्तत्यधिकपशतभक्त कार्या । तदैतरफलयोर्योगोऽ ग्रजीचा | यदंशानां भुजज्या गृहीता तदंशमांश संस्याभितांशानां ज्या स्यात् । अन्तरं तत्फलयोरन्तरं पूर्वसािञ्जनी । गृहीतभुज्यासंबन्ध्यंशेभ्यः पूर्व यांऽश- संख्या तत्संमितांशानां ज्या स्यात् । उत्तरयति--प्रथमज्येति । एवं पूर्ण भुजज्यां च कोटिज्यां च प्रकृयोक्तरीत्याऽऽनीनफलयोरैक्यं प्रथमांशस्य ज्या भवेत् । उदाहरति-षष्टिरिति । अष्टत्रिसागरगुणामितायां त्रिज्यायांप्रथमां- शस्य घटुिमितोक्तप्रकारेण भुजयाया अभावात्कोटिज्यायाश्च परमत्वात्कोटिफलस्यैव ॐथोत्पतिवांसन। १४९ म०८८-सर्वात । कोटिफलं चोक्तत्रिज्यावशात्षष्टिरेव । ततः प्रथमज्यासिद्धयनन्तरं ततः प्रथमज्याया अन्या अशद्वयादीनामुत्तरोत्तरमुक्तप्रकारेण ज्याः । साध्याः प्रथम ज्यायाः कोटिज्या साध्या । आभ्यामनसिञ्जिनी । अस्याः कोटिज्या । ततो भुजकोटिज्याभ्यां तदाज्येत्यादिनवतिनवातसंख्याकाः ज्य प्रत्यंशं स्युः । एवमेव त्रिज्यां भुज्यां कोटिंज्यां शून्यं प्रकल्प्य पूर्वसिञ्जिनी साध्या । सा, एकोननवत्यंशानां ज्या । अस्याः कोटिज्या । आभ्यामष्टाशीत्यंशानां पूर्धज्या ज्या । अस्याः । कोटिज्या । भुजकोटिज्याभ्यामितरत्पूर्वज्येत्यादि वा प्रति ! भागं नवतिसंख्याका ज्याः साध्याः । धष्टिर्नरुक्तं त्रिज्योवत्या । तदतिरिक्तत्रिज्या- कल्पनेऽप्यक्तप्रकारेण नवतिसंख्याकाः प्रत्यंशं ज्याः षष्ट्याद्यतिरिक्ता: सिध्यन्तीति स्पष्टं सूचितम् । एतेनोक्तप्रकारेण साधनमुक्तनिज्यायाम् । तदतिरिक्तत्रिज्यायां सुधीभिः स्वबुद्ध्योक्तभिन्नगुणहराभ्यामुक्तरीत्याऽऽनयनं कार्यं नीतं प्रकारेणेति निरस्तम् । उक्तप्रकरण सर्वत्र त्रिज्यायां तत्सिद्धेरुपलम्भात् । अन्यथा। । षष्टद्युद्देश्स्य व्यर्थत्वापत्तेः । नन्वेवं नवतियासाधनमेव लाघवाद्युक्तं चतुर्विंशति- जीवासाधनं तु पूर्वेक्तप्रकारावगम्यत्वाद्गुरुभूतमित्ययुक्तमित्यतश्चतुर्विंशतिज्यासाधनमुक्तरी यावगतलघुप्रकारेणाऽऽह--कोटिजीवेति । कोटिज्या शतगुणा । एकोनत्रिंशदधि कसार्धसहस्रभक्ता । ततः कोष्टज्यासंबन्धिभुजया स्वकयन सप्तषष्ट्यधिकचतु: शत४६७भागेनोना । तयोगसंमिता । तयोरानीतकोटिभुजफलयोरैक्यतुल्या' तदग्रज्या । येषामंशानां भुजज्या तदंशाः पदोनचतुष्टयंशाभिका येऽशा भवन्ति तेषां ज्येत्यर्थः । तयोरानीतयोः कोटिभुजफलयोरन्तरं समुच्चयं पूर्छसि। न्त्र जिनी । भुजभागाः पादोनचतुष्टयांशनतया ये भागास्तेषां ज्या । अपिः समु न्वये । चतुर्विंशतिजीवासाधनमुक्तरीत्या योजयति--तवदना इति । एवं पूर्ण वज्र्या त्रिज्यां च कोटिज्यां प्रकल्प्य प्रथमज्या तयोक्तरीत्या पादोनचतुष्टयांश नाम । सा त्वत्र गजानिवेदाशिमितत्रिज्यीं तवदस्रा रूपसंप्तांशानाः सिद्धाः । यथा . कोटिया ३४३८ शतगुणा ३४३८०० गदम्नतिथिभाजिता फलं, २२४ शेषं १३०४ हराच्छुद्धे . तवदस्राः । अनयोर्योगे हरतुल्यहरेणेफ लभ्यत इति तस्वदग्नर्हरो भक्तः फलं किंचिदूनाः सप्त ६ । ४७ । ४४ । स्वल्पान्तरास्सप्त- ङ्गीकृताः । अतः सप्तांशोनास्तस्चदस्रा उक्ताः । एवमुक्तरीत्या ज्यापरम्परया प्रथ० माया द्वितीया द्वितीयायास्तृतीया तस्याश्चतुर्थायादियोगेन त्रिज्यातुल्यभुज- ज्याग्रहणेनेसीश्या वियोगेन तस्त्रयोविंशं द्वाविंशीत्यादि ज्याम्निद्धं पपयः ।

म०२-तुर्विंशतिसंख्याकाः प्रचीनता ज्या लाघवासप्रकशन्सरेणोत्पद्यन्ते । पूर्वमुत्पा दिनलात् ॥ १९ ॥ १७ ॥ १८ १९ ॥ २० ।। अथात्रोषषस्यवगमार्थं ज्याभावनया ज्यासाधनप्रकारमभीष्टात्रिज्यानुरोधेन ज्यासान् धनं च पाटीस्थळ्यासाधमर्षेक्षां चानुषुपक्षकेनाऽऽह--चाषयोरिति । अभीष्टयोरंशथामकन्चापार्श्वयोर्ये भुजज्ये ते मिथः परस्परं कोटिज्यया गुणिते । अयमर्थः--इष्टांशयोभुजज्ये कोटिज्ये च स्थाप्ये । ततः प्रथमा भुजज्या द्विती अकोटिज्यया गुण्या । द्वितीयभुजज्या प्रथमकोटिज्यया गुण्येति । उभयत्र त्रिज्यया भक्ते . तयोस्तदगतफटयोर्योगः । ययोश्चापयोरंशयात्मकयोभुजज्ये गृहीते तयोरंशा श्चरमक्षयोऽश्वपयेयगमितशामक चपस्य भुजया स्यात् । अत्र भुजपदं कोटि- श्यावारकं भन्दार्थमिति ध्येयम् । तयोशगतफलयोरन्तरतुल्या मूलभुजज्या संबन्ध्यं . शात्मकचापयोरन्तरमितांशाद्यात्मकचापस्थ जीवा स्यात् । ननूक्तप्रकारेणैकसाधैक राशिंज्ययोरसिद्धिरत आह-अन्यज्यसाधने इति । इयं चापयोरित्यादिसाधनुर्धभोक्ता याभावना ज्याज्ञानक्षोदरूपविशेषप्रकारात्मिका । सम्यङ्-सूक्ष्मा । अन्यज्यासाधने । एकसार्धकराशियेतरज्यासाधननिमित, उदितोक्ता । नैकसाधेकराशिष्ययोरपि सॉध नर्थमुक्तेति न क्षतिरिति भावः । ननूक्तज्यासाधनं द्विविधं भावनया कथं संगृ- ऋत इत्यत आह--समासभवनेति । एक प्रथमा । तयोरैक्यरूपा समसभावना यशभवन । योगवत् । अन्या द्वितीया । तयोरन्तरसंमितेति सान्तरभावनाऽन्त रस्वात् । अतो भावनादैविध्याच्चकारादुक्तज्यानयनयोस्तथा भावनात्वम् । तथ च भावनया द्विविधमांनथनं युक्तमेव च संगृहीतामिति भावः । अनेनार्धेनैतदुक्तयानयनयोः रचोक्तबीजन्तर्गतवर्गप्रकृतिनिरूपणान्तर्गतकनिष्ठज्येष्ठपदसमासान्तरभावनाभ्यां-- वज्राभ्यासौ ज्येष्ठलघ्वोस्तदैक्यं ह्रस्वं लध्वोराहतिश्च प्रकृत्या । क्षुण्ण ज्येष्ठभ्यासयुज्येष्ठमूलं तत्राभ्यासः क्षेपयोः क्षेपकः स्यात् । ह्रस्वं वज्राभ्यासयोरन्तरं वा लब्ध्योर्धातो यः प्रकृत्या विनिनः । धत यश्च ज्येष्ठयोस्तद्वियोगो ज्येष्ठं क्षेपोऽत्रापि च क्षेपघातः ॥ इति । निरूपितभ्यां क्रमेणोपपत्तिरस्तीत्याचार्यः सूचितम् । तथा हि । भुजज्यावग- नात्रिज्यावर्गान्मूलस्य कोटिज्यात्वादत्र वर्गप्रकृतिविषयत्वं कुत इति चेच्छुणु । भुज ज्यावगैनित्वेनोद्देशाङ्जज्यावर्गस्यर्णत्वं सिद्धम् । तेन स्वतो वर्गस्यर्णत्वासिद्धया विना ऋणंडूकगुणमभजने तस्यर्णत्वासंभवाचणं तस्य गुणकोऽस्तीति सिद्धम् । स तु केवलभुजवनैर्देशादेक संख्याक एव । एवं भुजवगनत्वेन त्रिज्यावगेंदंशास्त्रिज्यावर्गस्य ज्योत्पलिवसना। १५३ मैe८०-क्षेपकत्वासिद्धिः । तथा च भुजज्याथा वर्ग ऋणैशुणितत्रिज्यावर्गपुनस्तन्मूलं . कोटिज्या ज्येष्ठपदरूपाऽर्थाङ्जज्या कनिष्ठपदरूपा । इष्टं हस्वं तस्य वर्गः प्रकृत्या झुण्णो युक्तो वर्जितो वा स, येम । मूलं द्यात्क्षेपकं तं धनर्ण. मूलं तच्च ज्येष्ठमूलं वदन्ति ॥ इति वर्गप्रकृतिस्वरूपप्रतिपादनात् । प्रकृतिरत्र वर्गस्य गुण इति ध्येयम । अत एवं कोटिज्यानयने वर्गप्रकृतिविषयत्वसूचनार्थमेवाऽऽचार्येर्वर्गप्रकृतिसमाध्यवसरे कणगैः पञ्चभिः क्षुण्णः को वर्ग: सैकविंशतिः । वर्गः स्याद्वाद चेवेंसि क्षयगप्रकृतौ विधिम् ॥ इत्युदाहृतम्। । तस्माद्वैजयाकोटिज्ययोः क्रमेण कनिष्ठज्येष्ठपदरूपत्वाद् हखज्येष्ठसँपकार्यस्य तेषां तानन्यान्वाऽधो निवेश्य क्रमेण । सध्यान्येभ्यो भावनाभिर्बहूनि मूलान्येषां भावना प्रोच्यतेऽतः । तदुक्तत्व।सुल्यातुल्यसमसान्तुरभावनाभ्यां परम्परयां बहव्यो भुजज्यास्तत्कोटि ज्याश्च भवन्त्येव । तथा च भुजज्थाकोटिज्यात्रिज्यावर्गाणां कनिष्ठज्येष्ठक्षेपरुपाणां पङ्क्त्योराधाद्वितीयपदप्रथमक्षरोपलक्षणपूर्वकमसंकरार्थं न्यासः । आ० क्षी १ आ० को १ त्रिव १ । । डि९ भु १ ड़ि९ को १ त्रिव १ । अत्र वज्रस्य तिर्यप्रहरस्वभावत्वज्ज्येष्ठलध्वोस्तिर्यगुणनम् । तेन प्रथमक निष्ठेन द्वितीयं ज्येष्ठं गुणनीयम् । द्वितीयकनिठेन । प्रथमं ज्येष्ठं गुणनी- यमिति प्रकृते ‘ चापयोरिष्टयोदज्ये मिधः कोटिज्यकाहते ” इत्युपपन्नम् । अनयोयोंगोऽन्तरं वा ह्रस्वम् । ज्येषं तु प्रकृते भुजज्याघातनः कोटिज्याघातः । योगकनिष्ठसंबन्धि । अन्तरकनिष्ठसंबन्धि ज्येष्ठं तु भुञ्ज्याघातयुतः कोटिज्याघातः । क्षेपस्तूभयत्र त्रिज्यावर्गवर्ग इति भावः । नातः सिद्धः । एते कनिष्ठज्येष्ठे • त्रिज्या वर्गवर्गीपे सिद्धे इति सर्वत्र भुजकोटिज्ययोत्रिज्यावर्गक्षेपसंबन्धत्वात् । इष्टवर्गदूतः क्षेषः क्षेषः स्यांटिभाजिते । मूले ते स्तोऽथवा क्षेपः क्षुण्ण क्षुण्णे तदा पदे ॥ इत्यनेन भावनासिद्धकनिष्ठज्येष्ठे त्रिज्याभक्ते त्रिज्यावर्गक्षपसंवन्धिकनिष्ठज्येठे भुज कोटिज्यारूपे भवतस्तत्र भुजंज्ययोः परस्परकोटिज्यागुणितयोर्योगान्तररूपे दैवे त्रिज्या- भते त्रिज्याभक्तयोस्तयोर्योगान्तरे वा कनिष्ठे । अनयोस्तुल्यत्वेन त्रिज्याभक्तयोस्त योयशान्तरे क्रमेण समासान्तरभावनासंबन्धिकनिष्ठ चापैक्यान्तरतुल्यभुजयोज्यै । समा- सान्तरभाघनाभ्यामुत्पक्षत्वात। एवं भुजज्याघातयोद्भिज्याभक्तयोरन्तरयोगै क्रमेण ज्येड़े ६५३ गोलाध्याये- अ०डी०-तत्कोटिज्यारूपे वक्तुमुचिते अपि गौरवादुपेक्षिते । लाघवाङ्जज्यावर्गानास्त्रिया- वर्गान्मूढस्य कोटिज्यात्वेन ज्ञानात् । भावनोपपत्तिस्तु गुरुतरकृष्णगणफरचितायामाचा ऍबीजटीकायां सुबोधा । यथा हि-तत्रसंकरार्थमाद्यद्वितीयादिपदप्रथमाक्षरोपलक्षणपूर्वकं गीजक्रिया लिख्यते । यथा-कनिष्ठज्येष्ठक्षेपाणां पङ्क्त्योन्यसः आक १ आज्ये १ आक्षे १ द्विक १ हिज्ये १.द्क्षेि १ अथ ‘ इष्टवर्गझतः क्षेपः क्षेपः स्यात् इति वक्ष्यमाणसूत्रोक्तेन “ क्षेपः क्षुण्णः क्षुण्णे तदा पदे’ इत्यनेन प्रकारेण परस्परज्येष्ठमिष्टं प्रकल्प्य पङ्क्त्योर्जाताः कनिष्ठज्येष्ठक्षेपाः । द्विज्येष्ठ आक १ हिज्ये० आज्ये १ हिज्येव' आक्षे १ । आज्ये० द्विक .१ हिज्ये० आज्ये १ आज्येव० दिक्षे १ । अत्रोर्वपक्षक्तो द्वितीयज्येष्ठवर्गगुणित आद्यशेषोऽस्ति । तत्र द्वितीयज्येष्ठव गऽन्यथा साध्यते । द्वितीयकनिष्ठवर्गः प्रकृतिगुणो द्वितीयक्षेपयुतो जातो द्वितीय ज्येष्ठवर्गः । दिकव० सं १ दिक्षे १ । अनेन गुणित आद्यशेषो जातः खण्ड यात्मकः क्षेपः । द्दिक्यं० प्र०" आक्षे १ ड्रिक्षे० आक्षे१ । अत्र प्रथमखण्ड आयझेपोऽन्यथा साध्यते । ज्येष्ठवर्णे हि खण्डद्वयमस्ति । प्रकृतिगुणः कनिष्ठवर्ग एकम् । क्षेपोऽपरम् । तत्र ज्येष्ठवर्गात्प्रकृतिगुणे कनिष्ठवर्णी शोधिते क्षेप एवावशिष्यते । अत आद्यकनि- वर्गः प्रकृतिगुण आद्यज्येष्ठवर्णादपनीतो जात आधः क्षेपः । आकव० प्र १ भाज्येव १ । अयं प्रकृतिगुणेन द्वितीयकनिष्ठवर्गेण गुणितः सन्प्रकृतक्षेपायखण्डं भवेदिति जातमायं खण्डं खण्डद्वयात्मकम् । द्विच० प्र० आकव० प्र १ डिझयe p९ आज्यैव १ । अत्र प्रथमखण्डे प्रकृत्या वारद्वयं गुणांनाज्जातं प्रकृतिवर्गेण गुणनम् । तथा सति जातं प्रथमस्खण्डम् । वि० आकव० प्रव १ । एवमूर्वपडतौ जातः खण्डत्रयात्मकः क्षपः । विकच० आह्व० प्रव १ द्विक बe p७ आज्येव १ दिक्षे आक्षे । अनयैव युक्त्या द्वितीयपक्तावपि जातः खण्डत्रयात्मकः क्षेपः । द्विकव० आकघ९ प्रव १ आकब० प्र० हिज्येघ १ क्षेि० आझे १ । एवं पंक्तिद्वये जाताः कनिष्ठज्येष्ठपदक्षेपाः । द्विज्ये० आक १ ॐ द्विज्यैe आज्ये १ आज्ये० द्विक १ हिज्ये० आज्ये १ बिकव० आकवठ प्रब १ द्विकव० प्र० आज्येव १ विक्षे० आक्षे १ वि० आजवर प्रष १ ऑकय९ प्र' हिच्येष १ विक्षे० अग १ थौत्पत्तिवासना । ३५३ म७८०-अत्र ज्येष्ठलघ्वोरेकोऽभ्यास ऊध्र्वपङ्क्तौ कनिष्ठ । अपरोऽभ्यासो द्वितीय पङ्क्तौ कनिष्ठम् । ज्येष्ठं तूभयत्र ज्येष्ठाभ्यासरूपमेकमेव । अत्र प्रत्येकं वन- भ्यासस्य कनिष्ठत्वकल्पने क्षेपो महन् स्यादित्याचार्येरन्यश्रा यतितम् । तद्यथा-- चन्नाभ्यासयोगः कनिष्ठं कल्पितम् । हिज्ये० आक १ अज्ये० डिक १ । अस्य वर्गः । द्विज्येव० आक्रव १ हिज्ये० आक० आज्ये० द्विक २ आज्येव० दिकव १ प्रकृतिगुणः द्विज्येव०आकव० १ हिज्ये०आक० अज्ये० द्विक० ५ २ आज्येव०दिकव० फ़ १ । अयं कैन क्षेपेण युतः सन्मूलदः स्यादिति विचार्यते । तत्रस्य खण्डद्वयम् । एकैकवद्भाभ्यासजज्येष्ठवर्गतुल्यमेकम् । शेषमपरम् । तत्र कनिष्ठवर्गः प्रकृतिगुणः क्षेपयुतो ज्येष्ठवर्गः स्यादिति जातों पङक्तिद्वये ज्येष्टत्रणं । विज्येव० आकच० प्र १ डूिकव० आकव० प्रब १ दिकवध प्र० आज्येव १ विक्षे० आक्षे १ । आज्येव० डिकव० प्र १ दिकव० आक० प्रब १ आकव० ए० हिंज्येव १ विक्षे० आक्षे १ । पक्झियेऽपि ज्येष्ठाभ्यासलक्षणस्य ज्येष्ठस्य तुल्यत्वादेतौ ज्येष्ठत्रर्गवपि तुल्याखेव । तृतीयोऽयमपि । द्विज्यैव० आज्येव १। अथ वज्भ्यासयोगरूपकल्पितकनिष्ठस्य वर्गात्प्र इतिगुणादस्मात् द्विज्येन ०आकव ०प्र १ द्विज्यैaआक० आये० ड्रिक० २ आज्येथe बिंझवः प्र १ ॥ ज्येष्ठवर्गद्वयेऽपि पृथक्पृथगपनीते शेषं तुभ्यमेव । द्विज्ये० आक० आज्ये० दिक० प्र २ । आम० ट्टिकंव० प्रब १ । आक्षे० दि १) इदं शोधितेन ज्येष्ठवरेण पुनर्यदं योज्यते तर्हि कल्पितकनिष्ठवर्गः प्रकृतिगुणं यथास्थितः स्यात् । अथायमपि ज्येष्ठयः । द्दिज्येव ० आज्यय १ शोधितेन स । इति । अनेन योगे जातः झलिंपतकनिष्ठवर्गप्रवर्तिगुण: । द्विज्येत्र० अज्येव १ द्विज्ये आक० आज्ये० फिंक० प्र २ । आकःव० डूिकव० प्रव १ iआक्षे० दिक्षे १ । अस्मात्क्षेपथातेन युक्ता “ तिभ्य अद्य पदानि ? इत्यादिना पदमिदं द्विज्येe आज्ये १ आक० द्दिष्ट श्र १ लभ्यत । इत्युपपनं ‘ लघ्वोराहतिश्च प्रकृत्या क्षुण्णा ज्येष्ठाभ्याससुग्यष्ठमूलम् ’ इत्यादि । एवं च वङ्गाभ्यासयोरन्तरं कनिष्ठं प्रकल्प्योक्तयत्याऽन्तरभाचनोपपत्तिरपि द्रष्टव्येति । एतेन केनचिद्भवनप्रकार उपलब्धिरेव वासनेत्युक्तं तत्रज्ञानचादित्यवधेयम् । । अथेश्वर्गतः क्षेपः क्षेप स्यादिति सूत्रोपपत्तिस्तु तैर्जगद्वरुभिरेवोक्ता । सा यथा । १५४ गोलाध्यये म७८०-वर्गराशिर्वर्ण गुणितो भक्तों वा. वर्गत्वं न जहातीति सुप्रसिद्धम् । प्रकृते कनिष्ठवर्शः कब १ प्रकृतिगुणः क्षपयुतो ज्येष्ठवर्णी भवतीति जातो ज्यैष्ठवर्गः कव० प्र १ क्षे १ । अथोभयेरपीष्टवर्गेण गुणितयोर्यासः । इव! कव १, इव० कव० 'प्र १ इवी क्षे १ । अत्रकनिष्ठज्येष्ठवर्गयोरिष्टवर्गेण गुणनात्तत्पदयोरिष्टमेव गुणकः स्यात् । यतो यैवे धुवर्गकनिष्ठवर्णाहतिः स एव कनिष्ठहतिवर्गः । एवं ज्येष्ठर्वेऽपि। इष्टकनिष्ठाहतिवर्गस्य पदं त्विष्टकनिष्ठाहतिरेव स्यात् । एवं ज्येष्ठवर्गस्यापि । अथात्र क्षेपविचारः । प्रकृतिगुणस्य कनिष्ठवस्य केवलज्येष्ठवर्गस्य च यदन्तरं स हि क्षेपः । प्रकृते च तदन्तराल मिष्टवर्गहतः पूर्वक्षपः । एवमेवेष्टवर्गेण कनिष्ठज्येष्ठवर्गयोर्हरणेऽपि । तदेवमुपपन्नमिष्ट वर्गहृतः क्षेप इत्यादीति तत्त्वंमाचार्याभिमतम् । कथमन्यथा समासभवना चैके त्याधत्रोक्तं संगच्छते । केचिरं त्रिज्याच्यासार्धेन वृत्तं कृत्वां समचतुर्भागाकितेन पूर्वापरा याम्योत्तरा रेखाः कार्याः । तत्र वृत्तचतुर्थांशे पूर्वापरेखातोऽबृहद्धजयार्थं ज्याकारा सव्यक्रमेणाङ्क्या । तदग्रस्पृष्टपरिधिप्रदेशात्केन्द्रपर्यन्तं त्रिज्यामिता रेखा कार्या । तस्याः पुनस्तत्पद एव लंघुभुजज्यार्धज्याकारा सव्यक्रमेणाक्या । तदहः स्पृष्टपराधिप्रदेशात्केन्द्रपर्यन्तं त्रिज्यामित रेखा कार्या । पूवपरररेखातः लघुभज ज्याग्रपरिधिप्रदेशयोगचिह्नपर्यन्तमर्धज्याकारा रेखा चापैक्यभुजज्या सा भूमिः । लधुमृजज्या लघुभुजः। लघुभुजज्यामूळचापैक्यभुजयामूलयोरन्तररेखा बृहद्वजज्यातल्या प्रत्यक्षप्रमा णावगता - बृहद्वजः । लघभुजयामूलाद्भमिपर्यन्तं लम्बरेखा लम्ब इत्येतच्छुशाटका कारक्षेत्राबांधायोगो भूमिरिति तज्ज्ञानार्थमाबाधे साध्ये । तत्र वृहद्भुजज्या भुजस्तन्मूलकेन्द्रान्तरं पूर्वापररेखायां कोटिज्यातुल्यं कोटिः केन्द्रहृहद्भुज- ज्यामन्तरं त्रिज्यकर्ण इति क्षेत्रात्रिज्याकर्णं . बृहद्वजज्यासंबन्धिकोटिज्या कोटि- स्तदा लघुभूभजज्याकणं का कोटिरित्यनुपातेन : लम्बभूमिसंयोगाच्बुभुजज्याग्रपर्यन्तं भूखण्डे कोटिर्लब्धाऽऽबाधा । एवं लघुभुजज्या भुजस्तन्मूलकेन्द्रान्तरं कोटिज्या कोटि ॐबुभुजज्यापक्रेन्द्रान्तरं त्रिज्याकुर्ण इति क्षेत्रे त्रिज्याकणं लघुभुजज्यासंबन्धिकोटिज्या कोटिस्तदा बृहद्धजज्यामितबृहद्भुजध्यातुल्यकर्ण केल्यनुपातेन लम्चभूसंयोगाच पैवयज्यामूलपर्यन्तं भूखण्डं कोटिगृहदाबाधा तयोर्योगश्चपैक्यज्येति सिद्धम् । अथ त्रिज्यावृते बृहद्भुज्यार्धज्याकारा सव्यक्रमेणाङ्क्या। तत्कर्णरेखाया लघुभुजयप• सव्येन देया । तदयकेन्द्रान्तरे त्रिज्यामिता रेना तदमस्पृष्टपर्धिप्रवेशपर्यन्तं पूर्वापरेरे त्र्योत्पत्तिवासना । १५५ मनाटीe-खया अर्धज्यासन्यक्रमेण सा चापान्तरज्या । तज्ज्ञानार्थं लघुभुज ज्यामूळात पूर्वापररेखापर्यन्तमूध्व रेखा कार्या । सा कोटिशापान्तरज्या मूललखुभुजज्या भूल- योरन्तरं बृहद्भुजज्यामितं प्रत्यक्षप्रमाणावगतं कर्ण इति क्षेत्रस्य त्रिज्यकथं लघुभु जज्यासंबन्विकोटिज्यी कोटिस्तदा बृहद्वजज्याकरौ केत्यनुषानेन कोट्ज्ञानम् । एतत्को टिरेखापर्यन्तं लघुभुजज्याप्रद्युम्बरेखा कोटिर्लघुभुजया कर्णस्तदन्तरपूर्वकोटिरेवैकदेशो भुजस्तज्ज्ञानं च त्रिज्याकर्णं बृहद्भुजज्यासंबन्धिकोटिज्याभुजस्तदा लघुभुजफ्याक्षरों को भुज इत्यनुपतेन । ततस्तयोर्जातकोटिभुजयोरन्तरं कोटिरेखेकदेशरूपं 'चापातरख्या तुल्यं प्रत्यक्षामित्युपपन्नं चापयोरिष्टयोदज्” इत्यादीति वदन्ति । तत्र बृहदुज ज्यतुल्यकर्णसूत्रम्य युक्त्यनुपपदितत्वात् । क्षेत्रानुपातसंबन्धानामनुपपादितत्वेनोक्तानु पाते मानभावाच्च । अन्यथा त्रिज्याक ऐं भुजज्या कोटिस्तत्कोटिज्या वा कोटि स्तदा भुजज्याकणं का कोटिरित्यनुपातादिभभुजण्याद्वर्गस्य भुजकोटिज्यावधस्थ वोत्पत्तेरे- निवारितत्वापत्तेरित्यादीति दिल । अन्ये त्वत्रेषुचापचयैक्यज्ययोरन्तरं साध्यते तत्रभुपातः-यदि त्रिज्यातुल्यकोटिज्यय लघुचपदोज्यतुल्यं गृह्च्चयैक्यज्यान्तरं लभ्यते तदा बृहच्चापकेटिंख्यया किमिति जातं । बृहच्चापंचायैक्यज्ययोरन्तरम् । एवं यदि त्रिज्या तुल्यकोटिज्यया बृहचक्षपदायतुल्यं लधु चापचयैक्यज्ययोरन्तरं लभ्यते तदा लघुचापकोटिज्यया किमिति जातं लघुचपचापैक्य ज्ययोरन्तरम् । यदा शून्यमितमेकं चापं द्वितीयं स्वेष्टं तदा स्वेष्टचापज्यातुल्यमेव शून्यमि तज्याश्चापैश्यज्ययोरन्तरमिति बालैरपि बुध्यते । तस्माद्युक्तोऽयमनुपातः । बृहृष्टघुसंज्ञे चाप योरसंकरार्थं धूते । अत उक्तं चापयोरिथ्योरित्यादि त्रिज्याभाति इत्यन्तम् । अनयोर्लब्धयो यगः स्वल्पान्तरत्वाच्चापैश्यज्येत्युक्तम् । ननु लघुचापजीवायां क्षुचापैक्यज्यान्तरं योज्यं बृहच्चापजीवायां बृहच्चपैक्यज्यान्तरं वा योज्यमित्येवं पूर्वोक्तयुक्तिसिद्धे कथं लब्धयोयोगस्तदैक्यज्ये इत्युक्तमिति चेदुच्यते । तथा कृते तत्त्वाब्धिनो नन्दसमुद्भवेदा इति पठितज्यया चापैक्यज्यायाः साम्यादर्शनात्तस्थात्रापि तुल्यत्वाद्वासनामप लपितुं नुब्धयोर्योगश्चपैक्यज्येत्युक्तम् । एवं लब्धयोन्तरं चापान्तरज्येति । यदा(था) तदुप पत्तिः सोदाहरणा । यत्र त्रिभमध्ये चतुर्विंशतिर्जवास्तत्र प्रथमज्या तत्त्वाश्वितुल्या । तत्त्वा विकलाप्रमाणेन पथमनवमीवाज्ञाने तत्कोटिज्याज्ञाने च चापैक्यज्यासाधनेन चतुर्दशी जीवा ज्ञायते । आपन्तराज्यासाधनेन चतुर्थी ज्ञायते । पञ्चमीवायाश्चतुर्दशजीयायाश्चान्तरं १५६ गोलाध्यायं भ०डी०-अवमितज्याखण्डामी न च तुल्यानुपातैः साध्यते 1 यदि त्रिज्यातुल्थकोटिज्ययां प्रथमं तत्वाश्वितुल्यं यान्तरं लभ्यते तदैकोनविंशतिज्यातुल्यकोटिज्यया किमत शतं पश्चमघष्ठज्ययोरन्तरम् । पुनरनुपातः । त्रिज्यातुल्यकोटिज्यया द्वितीयं ज्या संण्ढकं तदैकोनावजूतजवितुल्यकोटिज्यया किमिति षष्ठसप्तमज्ययोरन्तरम् । एवं. सप्तानुपातैः सप्त खण्डानि साध्यानि । ततस्तेषां योगः पञ्चमज्यायाश्चतुर्दशज्याया- आन्तरं भवति । तस्मादेकोनविंशतिज्यातल्या लघुचापकोटिज्या तवाश्विप्रमुखानि यानि क्रमेण नवसंख्याकानि ज्यान्तराणि । तैर्नवधा गुणनीया। सर्वत्रापि त्रिज्यया भाज्येति प्राप्ते ‘एको हरश्चेद्गुणको विभिन्नौ तदा गुणैक्यमेवैको गुणः’ इति युक्स्या उषुचापकोटिज्यायास्तवदनाद्यात्मकनवखण्डयोगों नवमीजीवातुल्य एव गुणः कृतः । हरस्तु त्रिज्यैव । अत्र नवमी जीवैव बृहच्चापजीव संजातेत्युक्तं चपयोरित्यादि । एवं बृहच्चापकोटिज्यातोऽषि ज्यान्तरं सध्र्थम् । शेषं पूर्ववदित्यालपन्ति । ततुच्छम् । अन्यतरशून्यभुजज्यासंभवे भवदुक्तस्य सिद्धेस्तदन्यत्र ’ तदप्रासिद्धेज्यन्तरस्य खण्डा- मझत्वेन् लघुचपचपेयज्यान्तरस्य लघुदीर्यादिचापैक्यदोज्यन्तरखण्डयोगात्मकत्वा- दुक्तानुपाते परस्परकोटिज्यांप्रमाणेन प्रथमादिज्याखण्डयोगात्मकभुजयायाः सिद्धेस्त दसिद्धेः । अन्यथा ः लघुचापंजीवायामेव “ लघुचापैवयज्ययोरनुपातसिद्धान्तरयोजनेन, बृहच्चापजीवायां बृहच्चापचापैक्यज्ययोरवगतान्तरयोजनाद्वा चापैक्यज्यासंभवापत्तेः । इथोरागतान्तरयोगे चापैक्यज्योत्पत्तौ युक्त्यभावाच्च । ननु बृहच्चापभुजज्याशून्यकल्पनेन प्रथमानुपागतानीतं तदन्तरमतिस्थूलं बृहच्चापभुजज्या परमत्वेलघुचापभुजज्यासत्त्वेनैक्यज्यायाः लघचापकोटिज्यात्वाद्बृहच्चापैक्यचपज्ययो रक्तरस्य लघुचापभुजोत्क्रमज्यामितरस्य प्रत्यक्षसिद्धस्य पूर्वानुपातेन बृहद्धजज्यासंवन्धिको टिज्याया अभावादसिद्धे। नहि तत्र लघुभुजज्याभाववत्तत्सद्भावेऽपि शून्यमन्तरं युक्तम् । अतद्धिब्यातुल्यया लाघवात्समच्छेदविधिना हानिं कृतमताद्भिज्यतु बृहद्भुजज्यायामेव यया बृहद्भुजज्ययां लघुचापभुजोत्क्रमज्यातुल्यं बृहच्चापैवयचपज्ययोरन्तरं तक्षा बृहद्वजज्यया किमित्यनुपातसिद्धान्तरेण हीनं सत्सूक्ष्ममन्तरं स्यात् । उत्क्रमज्या हीनत्रिज्यायास्तत्रैवयज्यात्वात् तत्र द्वितीयानुपातज्यान्तरं बृहचुंजयायामेव लाघ वात्समच्छे दविधिना हानिं कृतमतत्रिज्याबृहद्भज्जज्ययोर्धात उत्क्रमज्याघातनत्रिज्या भक्त इति सिद्धमंत्रापि लाघवडवृहद्भुजज्यागुणस्योभयत्र तुल्यत्वादुत्क्रमज्योनत्रिभज्यो नन्निष्या लघुचापकोटिज्यारूपा बृहद्वजज्यया गुण्या त्रिज्यया भक्तेति फलं गृह ज्यापत्तिवासना । ५५७ भ०डी०-द्वजज्यास्थानीथं पूर्वानुपातजस्थूलान्तरेण युक्तमैक्यज्या । एवमन्तरचापज्यासाध मार्थ त्रिज्यातुल्यबृहद्वजज्याया लघुभुजकोटिज्याया एवान्तरश्चापज्यात्वाळवुभुजोत्कम ज्यानीतान्तरेण बृहद्धजया हीना कार्येति प्रागुक्तरीत्यां बृहद्धजज्यालघुचापकोटि- ज्याघातव्रिज्याभक्त इति सिद्धम् । बृहङ्कजज्याभाव उक्तरीत्यासिद्धेस्तत्र लघुभुजज्यातुल्य मेव बृहद्भुजज्यायुक्तान्तराचायज्यमानमिति प्रथमानुपातागतं लघुबृहद्भज्ज्यान्तरं चाप- ज्ययोरैक्यत्वेन सिद्धमतोऽस्मिन्बृहद्धजज्यास्थानीयं पूर्वसिद्धं हीनं कार्यम् । शेष मन्तरं चषज्येत युक्तमुपपन्नमिति चेन्न । अनुपातयोरुभयभुजज्यासंबन्धात्सदुभय संबन्धने भावाभावयोरप्रसिद्धयऽनौचित्यप्रसङ्गात् । क्कचिदपि ग्रन्थेऽनया रीत्याऽनु पातोक्तेरभावाच्च । स्थूलानुपातजफलभ्यां युतहीनाभ्यां सूक्ष्मैक्यज्यासिद्धौ युक्त्य भावात् । स्थूलत्वापत्तेश्च । नहि प्रथमानुपातजफलयुक्तभुजयाया ऐक्यसूक्ष्मभुज- ज्याया यदन्तरमधिकं तत्सप्रमाणं द्वितीयस्थूलानुपाते सिद्धम् । येनोक्तरीत्या सूक्ष्मै क्यज्याय संशयानुत्पादः न अन्तरचापज्योत्पत्तौ तु प्रथमानुपातागतफले वृहद्भुज ज्यान्तरं चापैव्यत्वेन सिद्ध मानाभावः । किंच यथाकथंचिदुपपत्तौ शून्यचि ज्यामितबृहद्भुजेज्ययोः क्रमेण लघुभुजयाकोटिज्ययोरैक्यान्तरचापज्यात्वादुक्तप्रकारानुरोधेन कल्पितकज्वनुषाताभ्यामागतस्थूलैक्यान्तरज्ययेर्योगान्तरे सूक्ष्मैक्यान्तरन्यासिद्धिरिति लाध- वेनोत्क्रमज्यानिरपेक्षतयोपपातकम्पनेनैनं भवदुक्तैतत्समाधानं चे' त्युत्क्रमजमेवेति च मत्समाधानं लाघवोपपत्तितात्पर्यकमिति वाच्यम् । अनुपातागतयोरैक्यान्तरयोर्यो गान्तर ऐक्यान्तरस्वापण्यासिद्धौ मानाभाव इति दिक् । एवमेव द्वितीयोत्पत्तावपि प्रथमद्वितीयतृतीयज्यान्तरेभ्य एकोनविंशतिजीवाया अनुषाते नाऽऽनीतनवभोग्यखण्डानां योगस्यैकोनविंशतिजीवप्रमाणसिद्धनवमजीवारूपत्वात्र पञ्चमश्चतु र्दशजीवान्तरत्वामिति मन्दानामपि. गणिंतन सुनितत्वात्परमेश्वरीलानुग्रहीतव्यधिकरणश- रीरसंसूचनझनामधारिणां रूपवैयधिकरण्याभावेऽपि बुद्धिवैयधिकरण्यं समुद्यतमेवान्यथा तद् भिधाव्याघात इत्यलमस्यसंगतेतरदोषगवेषणया । स्यादेतत् । चापयोरिष्टयोद्ज्” इयायुक्त- ज्यासाधनेन पूवक्ताग्रपूर्वीचासाधनं भवति चतुर्विंशतिज्यामित्यन्तर्गतमुत्पद्यत इति तदाभासे सूचनात्कथमेतदिति चेच्छुणु । राइयष्ठभागज्यायाः सूर्यादिभिर्धनुस्तुल्यत्वेनाङ्गीकारादेकांश- ज्याच्यास्तु सुतरामित्येकांशेज्या षष्टिर्गजानिवेद्राममितत्रिज्याप्रमाणेन सिद्धा । तदुक्तमया नयनप्रकारेण च वा तस्याः कोटिज्या सूक्ष्माष्टावयवाधिकचतुविंशत्यध्यवाधिकैकाश दवंयवोनत्रिज्या ३४३७ । २८ । ३५ । । ५२ यदेशानां ज्या शत’ तस्या १५८ मees-एकांशज्यया समासभावनग्न तदप्रिमांशानां ज्यासिद्धिरन्तरभावनया तत्पूर्वाशन ज्यादसिद्धिस्तथा हि तभुजया चाषयोरिध्यदज्ये इत्यादिनैकांशकोटिज्ययाऽनया ३४२०२८ । ३५। ५२ पुण्या । त्रिज्यया भाज्येत् िगुणो लाघवात्विज्यामितो धृत स्ततस्तयोस्तुल्यत्वान्नाशाङ्जज्यागुणस्याधिकत्वेन ग्रहावस्तवावयवगुणयोरन्तर ३१ ।। २४ ८ गुणिता भुजज्या त्रिज्याभक्ता फलेनोना च । एकांशकोटिज्याशुणित शतभुजज्या त्रिज्याभतेति सिद्धं भवति । तत्र गुणन्दर रूपगुणः ३१ । २४ ८ । त्रिज्ज्ञाहरयोर्गुणापवर्जुनेन गुणस्थाने रूपं हस्त्राने द्व्यवयवोननन्दरसागरसमितास्ते स्वल्पान्तरातुल्य एव धृताः ६५६९ । अतः ‘स्वगोत्रेषु षडंशेन वर्जिता भुजसिद्धिनीति भुजफलं संजातम् । अथ ज्ञात भुजज्यासंबन्धिकोटिज्यैकांशभुजज्यया धद्रूिपया गुण्या त्रिज्यया भाज्येति मुण ६० हरों ३४३८ षद्भिरपवर्तितौ गुणस्थाने देश हरस्थाने त्रिसते धवः। अतः कोटिज्या दशभिः क्षुण्णा त्रिसतेऽविभाजितेत कोटिफलं संजातम् । तयोरैक्ष्यं स्पच्यापैक्यस्य दोर्घयुक्तेस्तदैक्यमप्रजीवा स्यादित्युक्तम् । वाशन्तस्स्य जीवा स्याक्त- योरन्तरसंमितेत्युक्तत्वादन्तरं पूर्वशिनीत्युक्तं च । एतदानयनेनार्तत्रिज्यातः प्रथमज्या षष्टिर्भवत्येवेति किं चित्रम् । एवमुक्तानयनस्यैकांशान्तरत्वेन सिद्धत्वात्परम्परया प्रत्यंशं ज्यसिद्धिरनेन भवत्येव । षष्टिज्यायाः सूर्याभिमतत्रिज्याप्रमाणेन ज्ञानतन्मूलकत्वेनेद मानयनं मया धृल्पितामिति सूचनार्थं व्यासायैष्टगुणाब्ध्यग्नितुल्ये इत्युक्तम् । कथमन्यथेतरात्रिज्यप्रमाणेनैकांशज्याग्रा अज्ञानादेतत्कल्पनं संगच्छते । ननु तदन्यत्रिज्याप्रमाणेन भुजज्याकोटिज्ययोर्बहण उक्तप्रकारे व्यभिचारस्तद्वारणार्थ तत्रिज्योद्देशः । इष्टत्रिज्यनुरोधेन भुजकेटिज्ययोर्बहणेऽप्युक्तप्रकारस्याव्यभिचरितत्वात् । इष्टत्रिज्यावशेनैवैकांशभुजकोटिज्ग्रयोः कोटिभुजशुणकयोरेक्षेत्रिज्यानुपातसिद्धये वर्तमनेऋत्रिज्यायाश्च तपवर्तने नाविकृतगुणहरयोरुक्तयोरेव सिद्धेः। अत एव षष्टयादयो नवतिसंरल्या ज्या अष्टगुणाब्ध्यशिमितांत्रिज्याकल्पनेनैव । न तदितरत्रिज्याकल्पनेन सिद्धा इति पूर्वं व्याघ्रातं सम्यमेव । ननु सूर्याभिमतत्वेनैकांशज्यायाः षष्टिलि ताया अङ्काः सूक्ष्मप्रमेयं वदतां भास्कराचार्याणां नोचितः । जापजीवयोस्तु यत्स्रभवात् । अन्यथा दोषेभ्य एव सर्वत्र गणितसाधनायाज्योत्पत्तिनिरूपणो शोशस्य व्यर्थत्वापत्तेरिति चेन्न । वृत्तेतिसूक्ष्मभागस्य समत्वावश्यंभावात्तान्मितचापस्य ज्यायास्ततुल्यत्वसंभवादन्यथाऽऽमळकादौ सर्षप्रायत्रस्थानानुपपत्तिस्तत एकांशेषीकृतम् । सूर्याराश्यष्टभगसमवापेक्षया सूक्ष्मत्वात् । ततोऽप्यधः फलादिष्वनवस्थानात् । ज्योत्पत्तिवसनां । १५९ मe८०-तज्ज्यानयनप्रकारस्थातिप्रसज्ञेयत्वेन सर्वैरनुक्तेश्च। इह किल त्रिज्याच्यासाठून वृत्तं कृत्वा तत्र यदर्धघनुर्वाऽर्धज्या ज्ञ|ता सा द्विगुणा संपूर्णघनुषः संपूर्णज्याभूमिः । धनुः समत्रिभागाङ्कितम् । तत्राङ्कयोरन्तरसूत्रं महत्संपूर्णधनुस्रिभागरूपाल्पंसंपूर्णधनुः संपू- ज्यारूपं स्थानत्रयस्थितं यथायोग्यं भुजौ मुखं पाश्र्धस्थितौ भुजौ । मध्ये मुखम् । तत्रांशद्वयसंपूर्णधनुः संपूर्णज्यासूत्रं कर्णस्ततुल्यस्तत्र द्वितीयः कर्णः । कर्णाध्वनि- भूम्योरन्तरसूत्रं लम्बइयं तुल्यमेव । विरामचतुभुजं समळणं समलम्बं क्षेत्रं पादयुक्त रीत्या सुव्यक्तम् । लम्बमध्ये लम्बमुखाभ्यामायतचतुभुजे प्रत्यक्षामिति मुखोनभूमिः लैम्बाणाभ्यामासन्नभूम्यग्रपर्यन्तं भूम्यैकदेशो तयोरैक्यम् । तदर्थं लम्वामादासन्नभूम्य- अंपर्यन्तं भूमिखण्डं भुजः । धनुस्त्र्यंशं संपूर्णज्य पूर्वभुजः कर्णः । लम्बः कोटि रिति तत्क्षेत्रैकदेशे लघुजात्ययनं प्रत्यक्षम् । अतः पूर्वभुजनद्विगुणज्या भ्र १ ज्या २ अथै भु १ ज्या २ वर्गेण भुव १ भुज्या ४ ज्याव ४ पूर्वभुज वर्गे भुव १ हीनो जाते छ लम्बवर्गः । भुव ३ भुज्या ४ ज्याव ४ । अथ लम्बाग़दूरस्थितभूम्यभ्रपर्यन्तं भूमिखण्डं पूक्लिघुजास्यध्यस्रभुज भु १ ज्या २ ऊनभूमिः . कोंडि भू १ ज्या २ लम्बो भुजस्तमुभयाग्रसलरेखापूर्वोक्तचतुर्भजकर्णः कर्ण इति महज्जात्ययनं प्रत्यक्षदम्बवगो भुवं ३ भुज्या ४ याब ४ मह- जात्यध्यस्त्रकोटि भु १ ज्या २ वर्ग भुव १ भुज्या ४ ज्याय ४ युतो जातः कर्णवर्गः । भुव ४ भुज्या ८ । हरभक्तः स्थापितः । भुब १ भुज्या २ । अथ प्रकाशन्तरेण कर्णवर्गः साध्यते । तदर्थं पूर्णेशचतुर्भूजकर्णस्यार्धमं- इयधनुर्घः संपूर्णस्यार्धज्या भुजस्तदुत्क्रमज्या कोटिर्धनुश्विभगरूपसंपूर्णधनुषः संधू एंज्या पूवोंक्तचतुभुजभुजरूपः कर्ण इति जात्ययंस्राश्चतुर्मुजभुजवर्गोऽयं भुव १ तयासंबन्ध्यधं धनुस्त्र्यंशयमिहार्घधनुषोऽर्धज्यातदुकमज्ययोर्वयोगरूपत्वात्तदुक्रम ज्यादिगुणत्रिज्याघातस्य इति द्विगुणत्रिज्याभक्तस्तदुत्क्रम ज्या भुव १ अनयोना त्रि २ त्रिज्या तस्कोंटिज्या भुव १ त्रिव २ एतदर्गा भुवय १ भुव० त्रिवव ४ ऊन त्रिव ४ मित्र ४ त्रिज्यावर्गस्तज्ज्यावर्गश्चतुर्भजकर्तार्धवर्गतुल्या भुवध १ भुव० त्रिव ४ अर्धवगरय ऊर्ण त्रिव ४ त्रि २ ३६ गौलाध्यायै म७८७-धर्गचतुर्थाशरूपत्वात्पूर्वसिद्धकर्णवर्गस्य भुव १ भुज्या २ चतुर्थांशेनानेन भुव १ भुज्या २ सम इति समच्छेदीकृत्य पक्षयोस्तुल्ययोस्तुल्यहरावगमेन न समस्वहानिरिति च्छेदगमे न्यासः भुवव १ भुवत्रिव ४ भुज्यानिव ० एतौ भुजेनोपवर्तिती भवन ० भुवत्रिव १ भुज्यानिव २ भुध १ भु० त्रिव ४ ज्या० त्रिव ० । अत्र समयोः समशुदौ न समत्वहा भुञ्च ० गृ० त्रिव १ ज्या० - त्रिव २ निरिति पक्षयोभुजगुणितत्रिज्यावर्गे शेधिते पक्षौ भुघ १ भु० त्रिध३ ज्या० त्रिव० । भव० भु० त्रिव० ज्या० त्रिव० २ अत्रापि समयोजनानं समत्वहानिरिति भुजघने पक्षयोर्योजिते जातौ पक्षौ भुध७ भु० त्रिव३ ज्या० त्रिव० भुधे १ भु० त्रिव० ज्या त्रिव २ समपक्षत्वात्रिज्यावर्गभुजयोर्यों घातखिगुणः स एव भुजघनयुतो द्विगुणस्त्रिज्यावर्गज्ययो घत इति सिद्धम् । अत्र द्वितीयपक्षे केवलव्यक्ताभावाद्बीजोक्तरीत्या कथमपि भुजमानं न सिध्ये वामाश्रयादतः कैघळाव्यक्तशेषेण त्रिगुणेन त्रिज्यावर्गेण व्यक्तखण्डं द्वितीयपक्षस् त्रिज्यावर्गद्विगुणज्याघातात्मकं भक्तं स्थूलं भुजमनें व्यक्तम् । पूर्वभुजशनाभावेन तद् नस्य प्रथमखण्डस्याज्ञानात् । तत्र भाज्यहरयोखिज्याचंगीपवर्तनेन द्विगुणज्यायंशो भुजमानं स्थूलम् । अथ प्रथमखण्डेऽपि भुजधनत्वात्स्थूठ्भुजमानस्य बनत्रिगुणेन त्रिज्यावर्गेण भक्तः फलं प्रथमखण्डं भुजैकदेशमानम् । तयोर्योगो भुजमानम् । पूर्वस्मात्सूक्ष्ममपि स्थूलम् । प्रथमखण्डजभुजमानैकदेशस्य स्थूलभुजमानोत्पन्नत्वात् । अतस्तद्धनोऽपि स्वरेण त्रिगुणेन त्रिज्यावर्गेण भक्तः फलं स्थूलभुजमाने मूलभूते द्विगुणज्यातृतीयां शरूपे युक्तं ततोऽपि सूक्ष्मं स्थूलमेव भुजमानम् । ततः पुनः स्वहरभक्तात्सद्घनाद् ब्धेन द्विगुणज्ज्यातृतथिांशो युक्तः सूक्ष्मं भुजमानं स्यादित्यसङ्कयाबदविशेषः । सूक्ष्मं भुजयामानं तत्संपूर्णधनुखिभागरूपसंपूर्णधनुषः संपूर्णज्यमानमित्यतस्तदर्धधनुषोऽर्धज्या मानम् । एतफलितानयननिबन्धनं च ज्यायंशस्तधनः त्रिज्यावर्गाप्तः स्वत्रिभागयु ग्ज्याज्यंशे योजितस्तस्मादुक्तरीत्या घनादिजं । फलं पुनर्गुणात्म्यंशे युतमेवं मुहुः 'फुटम् । मदुक्तेयं तृतीयांशज्यक नोक्ता पुरातनैरिति थपतिश्चक्षन । १६१ भ०डी०- एवं त्रिभागज्यायाः प्रथमांशज्यायाः प्रथमांशज्यासः सूक्ष्मा सुज्ञया । एतेनैऋांशज्यायाश्चापतुरुयत्वं पूर्वोक्तदूषणं कचित्तयोः समत्वावश्यंभावादेकांश एवार्तरी कृतमिति तत्समाधानं च द्वयमपि निरस्तम् । उक्तप्रकारेणैकांशज्यायास्तथात्वाभा बत् । कलाविकळप्रदेशे तत्सूक्ष्मप्रदेशं तत्समवाङ्गीरीकरस्य सुचचत्वात् । अन्यथा सर्वत्र तत्समत्वापतेः । वस्तुते ज्याचषविवेकेन तत्समस्त्रे न, किंतु चापज्य- न्यूनैवमन्यथ तद्व्याघतः । तेन कलादिंष्वपि ततुल्यत्वमयुक्तमपि तत्सूक्ष्मज्ञानप्रका- भावाद् क्रियते । तत्रापि प्रकारलभं तत्समत्वमयुक्तमपि तत्सूक्ष्मे ज्ञानप्रका राभावादङ्गं क्रियते । तत्रापि प्रकारलाभ तस्समत्वं विकलावयवे तस्मादप्यतिसूक्ष्मे व्यवहरायींग्ये कल्पनीयमिति तत्त्वम् । एतेन तृतीयांशज्यानयनप्रकारेणैकराशिंज्या त्रिज्यञ्च रूपा संजात । तथा हि-त्रिज्याञ्चैघनः श्रिघ १ त्रिज्यावर्गभक्तः त्रि १ २७ २७ स्वयंश १ि अर्भयुक्तः श्रि ४ त्रिज्याध्यंशी निं १ योजितः सिंड्रे ८१ ८१ त्रि ३१ । अत्र त्रिज्याथा अवकृतदर्थसिद्ध्यर्थं त्रिज्यात्यागेनाका २९७९१ ८१ ५३१४४१ एव गृहीतः ३१ । ऽथ अनात्रिज्याभ्यासद्वर्गभजनत्यागः स्वयंश २९७९१ ८१ १५९४३२३ युः ११९१६४ का अयं यज्ञे १ योजितो औtतः ६५०६०५ । अस्मात्पुनर्चनादि १५९४३२२ १५९४३२३ करणेनासकृत्साध्यं गणितीयादक्षगणके शत्रपवर्तः संभवति तत्र भाज्यहरावपवर्तनीयादेवं परिवर्तान्तर गणितक्रियासम|प्याऽऽसन्नभङ्ग्रह्णैरपवर्तन सिीमिदमर्घ १ । एतस्य दृढस्वज्ञानार्थभस्थ भक्षः १ स्वकार्यश १ यतः ४ । अपवर्तनेन धष्ठांशः २४ २४ सिद्धः । अनेन यः सिद्धः १ । अनेन त्र्यंशः १ समच्छदतया योजितोऽ पञ्चर्तनेन जातमद्धे स्थिरमिीते सकलभूपालमौलिमणिमयूखमालामिलचरणनखनहिराकरणं करनिकरनिर्वासिताखिललोकस्वन्मध्वन्ससंतनसंतापसंततिंचतुरुदधितीश्चश्वभरङ्गसमालिं ह्सिकीर्तिलतावितानों गणितवेधाद्युएयसमासादिताकिकगणितागमाता(बा)()(५)श्चः १५ १६२ गलश्रयं _ मटीठ-साक्षात्कृतसंन्तरखण्डब्रह्माण्डमण्डलपारसीकसार्वभौम मिरजोलकबेगः स्वनिर्मिते जीवनामनि ग्रन्थे निपुणं निरूपयांचते । एवं ज्यासाधनप्रकारेण चतुर्विंशतिज्यासाधन उक्तत्रिज्यानुरोधेन प्रथमजीवा सावयवेय् २२४ ॥ ५१ । १७ । १५ । कोटिज्यात्रयोविंशी “ सवयवा ३४३० । ३८ । १७ । १२ । । पूर्वरीत्या कोटिज्याया गणितगतप्रथम यामितगुणा २२४ ॥ ५१ ॥ १० ॥ १५ त्रिज्या ३४३८ मितहरों किंचिदून- सपादद्वयेनानेन २ । १४ । ५४ । ४२ ९ अपवर्तित गुणस्थाने शतं १०० हरस्थाने “ नन्दाश्वितिथयः १५२९ । भुजज्यायाश्च सावयवत्रयोविंशज्या १२ ऊनितत्रिज्यामितगुन ७ ११ ४२ ४५८ त्रिज्या ३४३८ मितहरौ गुणेनापवर्तित गुणस्थाने रूपं हरस्थाने सप्तषष्टयधिक- चतुःशत४६७मित्युपपन्नं कोटिजीवाशताभ्यस्तेत्यादिसाधनुष्टुभक्त । अनेनाऽऽन- यनेन प्रथमज्यापादोनचतुष्टयांशानामुक्तरत्रिज्यानुरोधनैव सप्तांशोनास्ताश्विनस्तदितरत्रि ज्यायस्तूक्तप्रकारेणेव प्रथमज्या तदितरा । शेषं पूर्वं प्रतिपादितमेव । अथ प्रसङ्गाज्ज्यान्तरभावनया दोघीकृतिव्यसलार्धभक्त्यादिनक्तभुजकर्टि भागान्तरज्यसाधनस्योपपत्तिः । भुजकोटिज्ये चापयोभुजज्ये । टिभुजज्ये तयोः क्रमेण कोटिज्ये । तथा च वापयोरिष्टयोरित्यादिन भुजकोटिज्ययोर्वर्गे त्रिज्याभ- ताविति सिद्धमनयोरन्तरं भुजकोटिभागान्तरांशानां ज्या या । तत्र केटिज्यावर्गस्य भुजज्यावर्गेनायात्रिज्यादृतेस्तुल्यत्वात्तदन्तरे भुजद्विगुणप(भ)वर्गत्रिज्याचनयोरन्तरं त्रिज्या भक्तमिति संजातमत्रापि त्रिज्याभक्तयोरन्तरं कृतम् । तत्र भुजवणे ६गुणे त्रिज्याभक्ते ह्यपवर्तनेन ज्यौतिषीसदलार्धभक्ता सिद्ध त्रिज्यावर्गे त्रिज्यभक्ते त्रिज्या जाता । तयोरन्तरे लब्धत्रिमौव्यैर्विवरेणेत्युपपन्नमित्यलं प्रसङ्गागतविचारेण । नन्वेवं गजगुणवेदरोममितत्रिज्यावशादग्रपूर्वज्यासाधने गुणहरयोरुत्पादितत्वदन्य त्रिज्यानुरुद्वभुजकोटिज्याभ्यामुक्तप्रकारेण स्वत्रिज्यनुरुद्धतत्पूर्वाग्रिमज्ययोः सिद्धिर्भ वर्तति कथमवगतं तद्युक्त्यभावादित्यनवबोधाश् ड्या उत्तरमाह-आधज्याचपभागान मिति । आथाः प्रथमा ये ज्यासंबन्ध्यर्धधनुषो भागास्तेषां प्रश्वते नवतिसंस्थाकज्यानां साधन एकोंऽशश्चतुर्विंशतिज्यानां साधने पादोनाश्चत्वारस्तेषां प्रतिभागज्यकविधिः प्रतिः भाग ज्यान्तरांशः । त्रिभमध्ये यत्संख्याका ज्याः कल्पितास्सत्संख्यया नवत्यंशा भरतस्त- फलतुल्यास्तदन्तरेण ज्यानयनं पूर्वाग्रेज्यारूपभुक्तं तद्विधिस्तत्प्रकार कार्यस्तेन तेषां या योन्मिता ज्या भवति । प्रकृते नवतिर्थसाधने गजरामयुगलिमितकोटिज़्याग्रह्णेम कोट्या ह्यापतेिसुमा। ४ ६६ भete-दशभिः क्षुण्णेत्यादिप्रकारात्षष्टिमिता । चतुर्विंशतिर्यासाधन उक्तत्रिज्यामितीको त्रिज्याग्रहणेन कहिजीव शंभ्यस्तेत्यादिप्ररात्सप्तांशनतत्स्वाश्विमति(ता) वा । अत्र अतिभाशज्यविधेरिति पाठवेदसाधरोिति ध्येयम् ? सा प्रथमज्या । इष्टव्यासावें परिणम्यते । गजरामयुगसंसिभितनिष्यामियं प्रथमज्या तदेष्टत्रिज्याथ केत्यनुषrतेन परिणामस्तस्याः क्रियते । इष्टत्रिज्याप्रमाणेन प्रथमज्या भवतीत्यर्थः । एवमेवोक्वत्रि ज्यामितभुज्ज्याग्रहणात्स्वर्गद्वेषु षडंशेनेत्यादिना वोज्यं स्वदयवेदयादिना वा नयतिचतुर्विंशतिज्याक्रमेण प्रथमजीवयाः फटिज्या भवति । तत इष्टत्रिज्याप्रमाणेन प्रथमभुञ्ज्याङ्क टिज्यासधनान्तरमभ्यािमधःकोटिज्याभ्यामेवं यापयोरिष्टयोदोंज्ये इत्यादिनोक्ततया तृतीया ज्या । तृतीयप्रथमाभ्यां समासभावनया चतुर्थस्याश्च- नुक्रमेण भाञ्चनास्ताभिस्तदग्रज्या उत्तरोत्तरं द्वितीयाद्यः ज्याः । इष्ट व्यासले इष्टभिघ्यायां स्फुटाः सूक्ष्माः स्युरित्यर्थः । अत्रैवं कार्थ इति विसर्गान्तो भावना- भिरिति च पाठद्वयं देकमेण युक्तमिति ध्येयम् । तथr च गजरमयुगान्निर्मित त्रिज्यानुरोधेनोत्पन्नप्रकारादुक्तरीयेष्टत्रिज्यानुरोधेम ज्यासाधनस्य मन्दैरपि युक्तियुक्त- त्वेन ज्ञायमानंस्त्रदिष्टत्रिज्यानुरुद्धगुहां पूर्ववदपवर्तन पूर्वचिज्योत्पादितावेव सिध्यत इति पूर्वप्रकारेणेवेष्टत्रिज्यानुरुद्धभुजकोटिज्याभ्यां पूर्वाग्रमज्ययोघवात्सिद्धिः प्रत्यक्ष- प्रमाणावगतेति भावः । ननु संक्षिप्तग्रन्थान्तर्गतज्योत्पत्तिरत्रोंक्ता A तथा वक्ष्येऽथ मूलग्रहणं विनाऽपीति प्रतिज्ञातज्यासाधनकथनप्रसङ्गेन+ पाट्छुक्तज्य(साधनं स्वपोननिपीरधिः प्रथमाह्वयः स्यात्पदाहृतः परिधिवर्गश्चतुर्थभागः । आद्योनितेन खलु तेन भजेच्चतुर्थव्यासाहतं प्रथममप्तमिह यश्च स्यादिति । कथं नोक्तम् । मूलग्रहणाभावाद्वाच्च । न चात्रार्धज्याया आवश्यकत्वेन तत्प्रकारेण संपूर्णज्यासिद्धिरत्रानुपयुक्तेति तदकथनमिति वाच्यम् । । चतुर्धेनेत्यत्र द्दिनिधनेति पाठेनार्ध ज्यायाः सिद्धेरित्यत आह---स्थूलमिति । मया पाट्यां पाटीगणितध्यायं यच्चापननि घ्नपरिधिरित्यादिना ज्यासाधनमुक्तं तज्ज्यायसाधनमिदं ज्योत्पचिकथनप्रसङ्गं मया भास्कराचार्येणोदितमुक्तं न । अत्र कारणमाह--स्थूलमिति । तरन्यासधनम तिस्थले -ग्रहगणितपदं यह्वन्तरपातभयेनानुपयुक्तमित्युपेक्षितमिति भावः । यथा सार्धराशिज्यासाधनार्थं स्वयं चतुःपञ्चशच्छतकलाः ५४०० एताभिरेनाः परिधि- कलाः १६२०० गुणतश्च प्रथमः ८७४८०००० पश्चाहतः धरोिधवर्गचतुर्थभाग: ५८३२०० ००० प्रथमेन८७४८००००ऊन हुरो जातः ४९५७२०००० + लीलावत्या क्षेत्रध्यवहारे ( श्लो० २१० ) घू. २१२। ५ ६४ गोलाध्याये भ७९०–इनिघ्नञ्यास१३७५२ गुणितः प्रथम१९०३० २४९६९७०६ हरभक्तः फलं. सार्धराशिज्या भसिद्धमिता २५२७ सूक्ष्म तु मसिद्धमित त्रिज्या चgधषिदः पेति गृणानादौ , बह्वन्तरयत इतेि. प्रत्यक्षम् ।। अथोपपश्या स्थूलत्वबोधार्थं तदुपपत्तिः । वृत्तेऽभीष्टपापस्य संपूर्णस्य संपूर्णज्याः भुजो व्यासरेखा तासक्ता कर्णस्तदूर्गान्तरपदं भुजाम्रकर्णाग्रान्नरास्थितोर्दरकोष्ठति यथं प्रत्यक्षम् । तत्राभीष्टज्याया अज्ञानात्कोटिकर्णवर्गान्तरपदेन तस्य ज्ञानम् । तत्रापि कोप्टेरज्ञानादशक्यमेतशयोऽपि कोष्ठिरेखासंबन्धेन यच्छषं परिश्रन्तर्गतं तदेव स्थूलत्वेन कोटयाकारत्वाभावेऽपि कोष्टिः कल्पिता । व्यासरूपकर्णरेखासंबन्धेन परिध्यर्थं तदकरा- भावेऽपि स्थूलत्वेन कर्णः कल्पितस्तद्वर्गान्तरपदमभीष्टज्यासंबन्धिचाषप्रवेशसंबन्धि विशेषरूपं कर्णकोटयोग्बास्तवत्वेनाभीष्टज्याया असिद्धेः । परोिधिगतकोटिकर्णाभ्यां क्षेत्रादर्शनादभी चापमानासिद्धेश्च । अन्यथेषुचापांश एव स्युः। तत्र वर्गान्तरं योगान्तरशतसममिति कोटिकर्णयोरेंशिान्तरधातः कार्यस्तत्र कोटिश्चापोनपरिध्यर्थे कर्णः परिध्यर्थमनयोर्योगक्षप नपरिधिः । अन्तरं स्वभीष्टश्चापम् । तयेतो भुजगश्चापेननिन्नपरिधिः प्रथम- संशः । अयं ज्यासाशनार्थमत्यन्तमुपर्युक्तः । परिध्यर्थं व्यास ज्या तदाऽभि- न्भुज केति ज्यनुपातोऽभीष्टचापानुपातात्सूक्ष्म इति स्थूलत्वेऽप्यनुपातकारणदर्शनाभा वेऽप्याहृत: । अत्र भुजस्य. वर्णरूपत्वेन प्रथमसंज्ञयाऽवगतत्वाद्वरस्य परिभ्यर्थरूपस्य वर्ग एव इसः । तत्र . परिध्यर्धवर्गस्तु परिधिवर्गचतुर्थांश इति । तत्र केवलयो भज्यहरयोर्यत्फलं तदेवेष्टगुणितयोरपीति हरश्चतुर्गणः परिघवर्गः संजातः । हरस्थ शुणनाद्राज्येऽपि तदावश्यकत्वाद्व्यासश्चतुर्गुणप्रथमेन . गुणितो भाज्य इत्यत उक्तं चतुर्नव्यासहतं प्रथममिति । अत्र व्यासवर्गफलप अपेक्षिते वर्ग- यद्यपि द्वारा तदनयने वर्गस्येव साधनावश्यकत्वात्तथाऽपि मूलाग्रहणलाघवेन तदूर्गानुक्तेरुभ- यथा स्थूलत्वसंभवात् । तदेवमुक्तप्रकारस्योक्तयुक्त्या स्थूलवेन बृसषड्भागज्याच्या सार्धरूपोक्तप्रकारेण न सिध्यति । ति नवमांशाधिका न सिध्यति । तथा हि । परिधिषंइभगश्चायम् । अनेनोन: परिधिः पश्चगुणितपरिधेिर षड्भागरूपः परािधिषदभागेन गुणितो जातः प्रथमः परिधिवर्गस्य पञ्चगुणस्य षड् त्रिंशदंशः पब ५। अयं चतुर्नव्यासेन गुणितः परिधिवरभक्त इति तुल्ययोः परि ३६ धिवर्गयोर्नाशाच्चतुर्गुणो व्यासः पञ्चभिर्गुण्यः षट्रत्रिंशद्भक्त इति व्यासो विंशतिगुणः षटत्रिंशद्भक्त इति सिद्धम् । अथौत्पत्तिवासना । १६५ मेंeeअत्रापि व्यासस्य द्विगुणध्यासार्थरूपत्वाद्ध्यासार्धस्य चत्वारिंशंह्मणः क्षत्रिं शन्द्र इति गुणहरौ चतुर्भिरपवर्य जातौ गुणहरो दशनवमितौ . । तथा च स्त्रनवमांशाधिकोत्पद्यत इति सिद्धम् । अतस्तत्र वा संशयासनार्थमथ स्वांशा- धिकोनेन लायोनो हरो हरः । अंशस्त्वबिकृतस्तत्र विलोमे शेषमुक्तवदित्यु सत्वादागतं फर्के स्वंदशमांशेन हीनं कार्यम् । तत्रापि “ लाघवाद्राज्ये दशमांशोने फलस्य तुल्यत्वेऽपि लाघवाद्धर एव नवांशाधिः कृतः । भाज्याद्वारे विपरीत- त्वtत् । ईराधिक्येन फलन्यूनत्वसंभवात् । यथोक्तप्रकारेण षड्भागज्यासिद्धावपि परिध्यर्धचापस्य व्यासमितसिद्धेश्याया असिद्धिः। तथा हि-अत्र प्रथमस्य परिधिवर्गचतु- थुझारूपत्वात्परिघवर्गहरेण हरो नवांशाधिकः कृतः । यथा परिधिबगैः स्वपादयुक्तो जातः पशlहतः परिधिवर्गचतुर्थभागः एव ५ । अयं परिधिषड्भागजानितप्रथमेनानेन पव ५ ३६ समच्छेदतया हीनों जातः परािधिवर्गश्चत्वारिरंसंखुणितः षत्रिंशद्भकस्तत्र मुणहरौ चतुर्निरपव तंतौ जातौ परिञ्चिवर्गस्य गुणहरौ दशनवमितौ । तेनोक्तप्रकारेण नवांशाधिकाः कृतः । परि ध्यर्धचापे तु प्रथमस्य परिधिवर्गचतुर्थाशरूपत्वात्तने पञ्चाहते परिधिवर्गचतुर्थभागे परिञ्चिवर्ग तुल्यवान हंगाधिक्यमित्युक्तप्रकारेण घाइभागपरिध्यर्धयोः सूक्ष्मज्यासिद्धिस्तदितरज्यास्तु स्वसंबन्धिहराभवाटाघवादेतीत्यवगतहरग्रहणेन सञ्चिताः स्थूला एव भवन्ति । स्वस्वह राणामनुगतैकप्रकाराभावात् । पृथपृथक् तज्ञशनयनकथने च गौरवादिति पाठ्युक्तः ज्यासधनस्य स्थूलत्वं स्फुटमेवेत्यलं पट्टवितेन ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥.२५ ॥ अथ प्रतिज्ञाता, ज्योत्पत्तिर्निरूपितेत्युपसंहारं ज्याविचाराणां कांक्षासिद्ध्यर्थं फक्किकयाऽऽह--इति ज्योंत्पत्तिरिति । स्पष्टम् । भास्कराचार्यरचिता ज्योत्पतिरियमद्वता । भुनीश्वर्येण विवृता गुरुरामप्रसादतः ॥ १ ॥ इदानीं स्पष्टीकुरणे फलस्योपवमाह भूमेर्मध्ये खलु भवलयस्यापि मध्यं यतः स्याद् यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये । भूस्थो द्रष्टा नहि भवलये मध्यतुल्यं प्रपश्ये चस्मातीः क्रियत इह तद्दोःफलं मध्यखेटे ॥ ७॥ यदेतद् भपञ्जरेऽश्विन्यादीनां भानां वय्यं धूमेः समन्तात्सर्वत्र तुल्येऽन्तरे वर्तते । यतस्तस्प मध्यं कुमध्ये । अथ यस्मिन्वृत्ते अहो भ्रमति तस्य मध्यं कुमध्ये न । तङ्गमेः समन्तात्समानान्तरं नेत्यर्थः। अतो भूस्थो इडा भवलये मध्यमस्थाने ग्रहं न पश्यति । किंत्वन्यत्र पश्यति । तयोर्भबलये यदन्तरं तद् १ ६६ लाध्यय ग्रहस्य फलमित्यर्थादुक्तं भवति । अत उक्तं-दारु ज्नैः क्रियत इह हैं: फलं मध्यखेट इति ॥ ७ ॥ म० टी०-अथ संसिद्मादित्यादिप्रश्नोत्तरभूतस्पष्टझिआवनिरूपञ्जिष्ठं प्रथमं फल्वसनी। संक्षिप्ततां वक्ष्यमाणार्थनिरूपणसंगतिसूचिकां मन्दाक्रान्तयऽऽहृ---भूमेरिति । तस्मात्कारणात् । इह। । अहर्गणानुपतसिद्धमथगृहे । तज्ज्ञेयंध्यपष्टाविवेक विद्भिः पूर्वाचार्यस्सत्स्पष्टाधिकारोक्तं फलं केन्द्रभुजसाधितफलं मन्दं शैब्यं च । साक्षात्परम्परासंबन्धेन क्रियते संस्क्रियत इत्यर्थः ! कारणमाह--भूस्थ इति । हि यतो भूस्थ भूगर्भस्थो द्रष्टा ग्रहबिम्बद्ध भवलये क्रान्तिवृत्तं वक्ष्यमाणरूपे मध्यतुल्यमहमनुपतसि डुमध्यग्रहभोगतुल्यं अंहबिम्वस्थानं न प्रपश्येत् । अयमर्थः। क्रान्तिवृत्ते रेवतीस्थानान्मेषश्च ङ्कितद्वादशराशिंभागकलाविकलाङ्क्तेि यज्ञहर्गनुपातसिङ्गभोगमथा रेवतीस्थानाऽ- हचह्न तत्समसूत्रेण ग्रहकक्षायां ग्रहबिम्बं न पश्यति । यत्र च ग्रहबिम्यं पश्यति तत्क्षमसू : त्रेण क्रान्तिवृत्ते स्थानं पूर्वग्रहचिह्न तत्समसूत्रेण ग्रहकक्षायां प्रहविम्वं न पश्यति । यत्र च प्रहबिम्बं पश्यति तत्समसूत्रेण क्रान्तिवृते स्थानं पूर्वग्रहचिह्नात्प्रागपत्र भवति । तत्रतस्त स्थानयोरन्तरं फलं तेन पूर्वग्रहचिह्नमदृणनुपातसिद्धे संस्कृतं स्पष्टहस्थानं भवति । तत्र ग्रहबिम्बस्य समसूत्रेण दशनात्स्पष्टत्वंम् । अत एव पूर्वग्रहचिह्नसमसूत्रेण ग्रहवम्वादर्श- नादहर्गणानुपातसिंद्धों अहो मेध्यो न स्फुट इति प्रत्यक्षप्रमाणासिंद्धव । अत्रापि कारणमाह- भूमेरिति । यतः कारणात् । भूमेर्मध्ये भूगोलमध्यकेन्द्रभगे । भवलयस्य नक्षत्र पञ्जरगोलस्थ खलु निश्चयेन मध्यं केन्द्रं तदैक्यसंबन्धेन । अपिशंय्दनक्षत्रमाला नुसृतस्वस्वाकाशभागे प्रवक्रभ्रमनुसृतग्रहक्क्षवृत्तानां भूगर्भ र केन्द्रमित्यर्थः । ग्रहः पूर्व गत्या यस्मिन्वृत्ते भ्रमति भगणभोगं करोति । अस्य वृत्तस्य भक्ष्यं केन्द्र कुंमध्ये भूगोलगभं न स्यात् । तथा च नक्षत्राणां सदैकरूपदर्शनाङ्गलाभितः समान्तरेण नक्षत्रगोलऽस्तीति क्रान्तिवृत्तमपि तथाऽस्ति । अह्रबिम्बानामेकरूषत्वेन दर्शनाभावा- दणुपृथुबिम्बदर्शनान्यथानुपपया ग्रहबिम्बाधिष्ठितवृत्तं कक्षवृत्तभिक्षत्वेन लाघवात्कल्पितं भूगोल्लाभितः समान्तरेण नास्तीति कान्तिवृत्तइकितमेषदिाईिभगवनुरुद्धसमसूत्रेण प्रहाधिष्ठितवृत्ताऽतिमेषादिशश्यादिकं न स्यादिति गणितस्य भूगर्भसंबन्धनतत्वादझर्ग णानुपातसिद्धं कान्तिवृत्तानुसतकवृक्षस्थमध्यग्रहचिह्नसमसूत्रेण प्रहविवादर्शनं युक्त- मुक्तम् । यत्कक्षाप्रदेशसमसूत्रेण ग्रहविम्बदर्शनं तरकक्षाप्रदेशे मेषादिराश्यादिनं स्पष्टग्रहभोग इति मध्यस्पष्टग्रहस्थानयोरन्तरं फलं धनमृणं मध्यग्रहे स्पष्टग्रहज्ञानार्थं क्रियत इति फलितार्थः ॥ ७ ॥ छेद्यकधिंकारः ।। १६७ एवमेकेनैव शक संक्षच्छेद्यक्सर्वंस्वमुक्वेदानीं किंचित्त विस्तरं छात्रा न्धयाह

  • {

धूवशथत। तद्रुलवुत्तरपाश्चैकं } दर्शयच्छिष्यधोधTथं लिखित्वा छेद्यकं सुधीः ॥ ८ ॥ नद्यषई सम्यगराभिज्ञयत इति शिष्यैरुत आचर्यं आह । पूर्वा परायतायाभिझादि । अष्टार्थम् ॥ ८ ॥ अ०० - तवनया फलवासनय फलानयनवसना वसिद्ध । उच्चकेन्द्रभुजकोटि ज्यादेः स्वरूप नवणमात् । किंचतरीत्या फलज्ञानसंभवस्तद्रनर्णतज्ञानासंभवश्च । अधिष्ठितवृत्तस्य मध्यज्ञानाभावाद्वाकाशस्थितकर्हिपततद्वृत्तमरातिदूरस्थत्वेन तद्विभग अवयवानां मनुष्यानेत्रगोचरस्मादित्यतोऽनुgभाऽऽह---पूर्वापरेति । सुधीगलाभिज्ञ गणक: । सुधीरित्यनेन यथा सिँध्यस्य तदुपपत्तवधः स्य[ थप परंज्ञानाय प्रकाराः कल्पनीक्ष इति सूचितम् । पूर्वापरायतायां पूर्वापरं दैध्यै अयातय भिचावुत्तरपार्श्वके । उत्तरदिऋस्थितायामित्यर्थः । अन्यथा पूवपर→ध्यैः भूताया भिोरुत्तरपार्श्वभरनुपपत्तेः । छेद्यकं पूर्वाचार्यप्रयांशानुसराद्दक्ष्यमाणस्पष्टीयो पपतिबंधञ्जपरिलेखः छेधकपदवाच्यस्तमुक्तप्रकारेण लिखित्वा ऽियमधर्थ वयस्य स्पष्टतयोषविज्ञानसंपादनानिमित्तं ऽिध्याय तदुच्चकेन्द्रभुजकीeतज्ज्याफलस्प्रट्य- हादिस्वरूपं दर्शयेत् । तथा चाऽऽकाशस्थतद्वृत्तानामतिदूरस्थश्चाद्विभागानां नयनाचादपि तद्दृष्टान्त छथकं तन्निश्चयस्य सुलभत्व((कारेऽपि तत्स्वरूप- मनुमानम्य र दृष्टान्तस्याऽऽत तिष्ठत्या सिद्धत्वादिति न क्षतिः । अत्र भूमी छेद्यदिन भूम्यभितो । ग्रहभ्रमणं प्रत्यक्षसद्धे न दृश्यत इति भिरा तद्वि- खनम् । तत्रापि पूर्वपश्चिमदिक्स्थभिस्थाठिंखने तु पूर्वापरप्रहभ्रमणादर्शानसदर्शनार्थ पूर्वापराधतयामित्युक्तम् । तत्रापि चे दक्षिणादिस्थाभिलौ छेद्यलिखने पूर्वापर अमदर्शनोपलम्भायै मेषादिइनमपसव्येन लिखनं भवतीत्युत्तरादिक्स्थभिौ तदिखने मेषाविशशीनां लिखनं सव्येन भवतीत्युत्तरपार्वक इत्युक्तम् । सव्यक्रमस्य भागलिखनत्वेन शिष्टसंमतत्वात् । अन्यथ तत्क्रमेण वर्णादिलिखनं बाध्येतेति ध्येयम् ॥ । ८ ।। इदानीं काटविटम्येन प्रतारणपरं वयमिति ज्ञात्वा शिष्यैः पुनः पृष्टः सनहै - द्विौ ज्ञान भतीद्रिथं यद्यपिनियाँ धेसिष्ठदिभिः धारधुर्यवशाद्हस्थमघनीं नीतं प्रकाश्यं ततः। १६८ गोलाध्यंयै नैतद्वेपिछतं भदुर्जनदुराचाराचिरावासिनां स्यादायुःसुकृतक्षयो मुनिकृतां सीमिमामुज्झतः ॥ ९ ॥ सष्ठाद्येम ॥ ९ म०डी०-ननु वक्ष्यमाणच्छेद्यकरूपदृष्टान्तस्याऽऽकाशतत्स्थित्यासद्धिः कथमवगता । आकार शस्थतवस्तुस्वरूपस्य . मनुष्यनयनगोचरत्वेन तदगीतासिद्धेरित्यतस्तदुत्तरं शार्दूलवि क्रीडितेनाऽऽह--दिव्यामिति यद्दर्शयदित्युक्तं तच्छेद्यकमित्यर्थः ज्ञानंआकाशस्थितप्रहवस्तुभूतस्थितिप्र तिपादकम् । अतीन्द्रियमिन्द्रियातिक्रान्तम् । मनुष्यहरवांड्मनसामविषयम् । त्राद् अह्मणा निर्मितम् तथा च ब्रह्मणा स्वनिर्मितमहाकाशस्थितिप्रत्यक्षदर्शनावश्यंभावा दिदं स्वेतरजनसद्धार्थं प्रत्यक्षदर्शनानुरोधेन च्छेद्यकं ग्रहस्थितिज्ञानप्रतिपादकत्वेन निर्मितमिति भावः । अत एव दिव्यं स्वर्गलोकैकविषयम् । ब्रह्मणस्तत्राधिष्ठानात् नन्वेवं स्वर्गलोके मनुष्याणां गमनाभाचादत्र कथमवगतमेतदित्यत आह-पिभिरिति । मुनिभिः स्वंतपःसामथ्र्योदिच्छायामनुग्रहसमर्थेर्वसिष्ठादिभिः वसिष्ठमाण्डव्यरोमशशाकल्य नारदादिभिः पारम्पर्यवशात् । यथायोग्यं परस्परतत्कथनपरम्परासंबन्धादित्यर्थः । अत्रनी मस्मदाद्यधिष्ठितंभूप्रदेशविशेषमित्यर्थः नीतमानीतम् । तलेखविषयीबूत मित्यर्थः अन्यथा स्वर्गलोकस्य भूप्रदेशविशेषत्वात्प्रथमत एवावनीस्थत्वावनीं नीतमित्यस्यानु पपत्तेः तथा च वसिष्ठस्य ब्रह्मपुत्रत्वात्तद्द्वारा माण्डव्यषीतज्ज्ञानत्ततेऽप्यन्यषीणां ज्ञाना दिति शेषं सर्वभूगलगमनाश्रयत्वादत्राऽऽगतं तदिति भावः । ननु तथाऽप्येतस्य दिव्य त्वसिद्धिरत आह-- रहस्यमिति । भाष्यम् । तथा च दिव्यत्वादेव गोप्यत्वमधिकं सिद्धमन्यथाऽगोप्यस्वे दिव्यत्वभङ्गपरिरविशेषादिति भावः न चेतस्य गोप्यत्वे पूर्वं दर्शयेच्छिष्यबोधार्थमिति कथमुक्तमत आह-प्रकाश्यमिति ततस्तस्य रह स्यत्वादित्यर्थः एतद्वक्ष्यमाणच्छेद्यक देविकृतनदुर्जनदुराचाराचैरावासिनाम् । देषोऽस्यास्तीति देवी शत्रुः स्वस्य यः त्रः स्वयं वा यस्यं शत्रुः परस्परं वा शत्रुता। कृत नः श्रुत्वाभावेऽपि कृतमुपकृतं हृन्तति कृतघ्नः तदभावेऽपि दुर्जनो निरुपाधिपराहितवाञ्छकस्तदभावेऽपि दुराचारः स्मृत्युक्तनिषिद्धचरणशीलः स्मृत्यु विध्यननुष्ठानकश्च एतद्भवेऽप्यचिरावासिनां चिरकालं यासः संगतिर्यस्य भवति एतं शत्रुदेष्यादिपूर्वोक्ताभावनिश्चये ह्यप्रयोजकमिति ध्येयम् । एतेषामेतत्पठनाधिकारिणामर्षि प्रकाश्यं कथनीयं नेत्यर्थः तथा च गेष्यमेतत्प्रकाशते सत्रगम्यं भवेदिह। रह स्यमेतद्देवानां न देयं यस्य कस्यचित् ।। सुपरीक्षितशिष्याय दातव्यं ज्ञानमुत्त समिति सूर्यसिद्धान्तवचनाभ्यामुक्तातिरिक्तायासगोप्यत्वेन दर्शयेदिति पूर्वोक्तं युक्तम् । छेद्यकाधिकारः १६९ म०डी०-भक्ताय शिष्याय चिरोधिताय गुणोपपन्नाय च देयमेतत् । भ्रात्रे च मित्राय च सूनवे च सुदुर्लभं छेद्यकगोलतः । सिद्धान्तशेखरोक्तेश्चेति भावः । ननु उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यंते । इत्युक्तत्वाद्द्वेष्याद्युक्तानामपि देयामित्यत आह-स्यादिति । इमामुक्तां सीमां नैतदूदोषीत्यादिमर्यादमुज्झतस्त्यक्तुब्रह्मणस्याऽऽयुःसुकृतक्षयः । आयुदय एतच्छरों रसद्भावसंबन्ध्यबगतकालोपाधिरूपः । सुकृतं स्वार्जितपुण्यमैहिकं पूर्वजन्मार्जितं वा अनयोनशो भवति । ननु त्वदुक्तसीमोल्लङ्घनेन अथमायुःसुकृतक्षयः संभवतं अन्यथाऽतिप्रसङ्ग इत्यत आह--मुनिकृतमिति । वसिष्ठाषिप्रणीतम् । तथा च न क्षतिः । न च न मां ब्रूयादवीर्यबती तथा स्थार्मितिं श्रुत्या विद्याया नैर्घ- ल्यस्यैवोक्तत्वादायुः सुकृतक्षयौक्तौ श्रुतिविरोध इति वाच्यम् । यो यस्य दुःखं ददाति स तस्याशुभं नाशं च वाञ्छतीति नियमादृषेिभिः श्रुत्यर्थंध्यङ्ग्यस्यैवोक्त त्वात् । नन्वेवच्छरीरारम्भकाणां कर्मणां प्रारब्धकर्मत्वात्तेषां च भोगैक्यनाश्यत्वेन तेषां सर्वेषां भोगार्थं यः कालः स एवाऽऽयुःसुकृतक्षय इत्यस्याऽऽयुषाऽर्जितं यत्सुकृतं तस्य क्षय इत्यर्थान्न किंचिद्विरुद्धमिति वाच्यम् । प्रतिकञ्चुकवृकृतनविंद्विद्वामिताधार्मिकमूर्वदुर्जनिभ्यः । इह तन्त्ररहस्यमप्रमेयं ददतः स्यात्सुकृतायुघः प्रणाशः ॥ इति श्रीपत्युक्तविरोधादिति चेन्न । आयुषोंऽहृष्टरूपत्वान्नाशोपपत्तेः । काल- संकोचेनैव तद्रोगाङ्गीकारात् । इन्द्रपदभोगकालस्य नियतत्वेऽपि नहुषस्येन्द्रपदम् च्युतेः शापात्सद्य एवं पुराणादौ श्रवणाच्च । अत एव न हीदृशमनायुष्यं यद- न्यस्त्रीनिषेवणमिति याज्ञवल्क्योक्तिः संगच्छते । अन्यथा नीतिशास्त्रस्य व्यर्थताप- तेरिति संक्षयः ॥ ९ ॥ इदानीं विलिख्य च्छेद्यकमाह त्रिभज्यकासंमितकर्कटेन कक्षाख्यवृत्तं प्रथमं विलिख्य । तन्मध्यतो मध्यमखेटगृहितिथ्यंशमानेन महीं सुवृत्ताम् ॥ १० ॥ -कक्षाख्यवृत्ते भगणाङ्कितेऽत्र दत्वोच्चखेटौ क्रियतोऽथ रखा। कुमध्यतुङ्गपरिगा विधेया तिर्यक् ततोऽन्या सुधिया कुमध्ये ॥७॥ उच्चोम्मुखीमन्यफलज्यकां च दवा कुमध्याद्विलिखेत्तदग्रे । त्रिभज्ययैव प्रतिमण्डलाख्यं सैवोच्चरेखा त्वपराऽत्र तिर्यक् ।।१२॥ तुङ्गध्र्यरेखा खलु यत्र लझा तत्रोच्चभस्मिन् प्रतिमण्डलेऽपि । ततो विलोमं खलु तुङ्गभागैर्मेषाद्रिरस्मात्खचरोऽनुलोमसू ॥१३॥ १. ७ गोलrध्याय~~ देयस्तदुच्चान्तरमत्र केन्द्रं दोर्योच्चरेखखगयोश्च मध्ये । तिर्यक्स्थरेखागयोस्तु कोटिः सोऽधरा बाहुगुणस्तु तिर्यक् ॥१४॥ भित्तेरुत्तरपथं बिभ्रुं कृत्वा तस्माद्भवोत्रिज्यामितेन कर्कटेन वृत्तं विद्धि- खेत् । तस्कवृत्तम् । यस्य ग्रहस्य च्छेद्यकं विद्धिस्य तस्य मध्यमभुक्पिश्च- शांशेन तस्मिन्नेव विन्दौ ययूतं क्रियते सा भूः। लम्बनावनतिदर्शनार्थमियं भूः । अन्यथा बिन्दुरेव भूः कल्प्यते । तस्कक्षवृत्तं चांभैरह्यम् । तत्रे टस्थाने मेषादिं प्रकुप्य तस्मान्मध्यमग्रहमुच्चं च दत्वा तशयोश्चिह्ने कार्ये । भूम्युच्चयोरुपरि गता रेखा कार्यो । सेपरेखा । अथ भूमध्य उच्चरेखज नितमत्स्येन तिर्यग्रेखाऽन्या कार्या । अथ ग्रहस्यान्यफलज्यामतं सूत्रं भूमध्य । दुच्चरेखायां दत्वा तश्चेद्भात्रिज्यामितेनैव कीटकेन यद्वृतं विचटिख्यते तत्भ तिमण्डलम् । तत्रापि सैवच्चरेख ! कं तन्मध्येऽन्य तिर्यग्रेखा काय । प्रतिमण्डलमपि चांशैरङ्कयम् । अथोच्चेरेखोपरि नीयमाना यत्र ठगति तत्र प्रतिमण्डठेऽप्युच्चं कल्प्यम् । तस्मादुच्चराशिभगान् विलोमतो गृणयित्वा तदग्रे मेषांदिः करुः। ततो ग्रहोऽनुलोमं देयः । तत्र अहोच्चयोरन्तरं केन्द्रम् । उच्चरेखायांस्तिर्यग्रहगामिनी रेखा स दोज्यं । प्रतिमण्डलमध्ये या तिर्यग्रेखा तदहोरन्तरं कटिष्या । सा क्लािर्वरूपा भवति ।।१०।१११२१३१४। भ०डी०-ऽथ च्छेद्यकविधानकथने प्रथमं वृत्तद्वयलिखनमुषजातिकयाऽऽह-त्रिभज्यकोति । कर्कटकशलाकाग्रयोरन्तरं त्रिज्याप्रभीषणं श्रुत्वाऽभीषुस्थानात्तेन कक्षासंशं वृतं प्रथममदौ लिखित्वा तवृतमध्यकेन्दभतो मध्यग्रहगतिकलापञ्चदशांशमितव्यासाठून सुवृत्तं महीं पृथ्वीसंज्ञे. वृत्तं लिखेत् । समकक्षावृत्तस्य भूगर्भतत्रिज्यामितकला- स्तरितत्वाद्भगोलपृष्ठवृत्तस्थं भूव्यासार्धयोजनैस्तस्मादेवान्तरितस्वाडूव्यासार्धयोजनानां च ग्रहयोजनात्मकगतिपञ्चदशांशसन्नत्वान्मध्यगतिकलपञ्चदशांशेनैव । पृथ्वीवृतं सम्यक् । कलासाहचर्यात् । योजनात्मव्ययसाधेने कक्षावृत्तदिखने तु भूव्यासार्थयोर्नेवे भूवृत कि रखनं युक्तम् । भूवुसलिखनं तु नतकमपपत्तिदर्शनार्थमिति ध्येयम् ॥ १० ॥ अथ वृत्ते सेटोच्चयोर्दीनिं वृत्तस्य समचतुर्भागज्ञानार्थं स्याद्यसंनिवेशं चोप जातिक्षयाऽऽह---कक्षाख्येति। अथानन्तरं सुधिया गणकेन । अत्र लिखिते हैंख्यवृत्ते । श्वश्रहौ मेध्या- धिकारानीतो दत्त्वा तच्चित्तं हृस्वेत्यर्थः । रेखा कार्या के अकोशस्थकक्षवृत्त इयमङ्कस्थानयोः सर्वसद्दानं व्यर्थमित्यत्रेत्याकाशस्थकक्षाघृतवारकम् । अत्रेत्युक्तौ पृथ्वी श्चकाधिकारः । ३ ७१ भ०डी०-वृत्ते तद्दानापन्नवारणार्थं कक्षाधु इत्युक्तम् । ननु वृत्ते गृहच्चयोर्दानमश्क्यं तस्थानज्ञानाभावादित्यत आह-भगणाङ्कितेति । द्वादशराशिभगंकलाविकलाभिः समान्तरै णाङ्किते । तथा च वृत्ते ग्रहोच्चयोर्मेशशधनपातस्थानज्ञानाक्ष क्षतिः। ननु तथrऽप्यवन् धिप्रदेशनियमाद्भगगणनाया अश्क्यत्व तथानज्ञानाभाव इत्यत आह-क्रियत इति। तथा च तद्वृत्तेऽभीष्टप्रदेशासव्येन मेषादिशनङ्किमा मेषादिस्थानात्सव्यक्रमेणोच्चगृह भोगयोर्गणनया तत्स्थानज्ञानं भवत्येवेति भावः । अथ वृत्ते रेवा कथं कार्येत्यत आह--कुमध्यतुशोपरिगति । कुवृत्तं मध्ये यस्याः सा चासौ तुङ्गपरिगा च । उच्चस्थानात्षङ्भान्तरेण चिहनं कृत्वा तत्स्थानमारभ्योच्चस्थानपर्यन्तमृज्वी वुत्रमध्यभा गस्थविन्दुस्पृष्टा रेखा कार्येत्यर्थः । कुमध्ये कुवृत्तं मध्ये यस्यैतादृशे ऋक्षाघूत्ते तत उच्च- रेखायास्तिर्यगन्या द्वितीया रेखा कार्या । सुधियेत्यनेनोच्चस्थानादुभयत्र नवी . शन्तरेण तद्रेखगं स्यादिति सूचितम् ॥ ११ ॥ ननूचस्थानाद्वृत्तचतुर्भागाः कृतः दृतः क्षुःश्च ग्रहस्थानान्न कृता इत्यतः प्रतिमण्डललिखनादिप्रतिपादनच्छलेनोचरमुषजनिक। -उच्चोन्मुखीमिति । कुमध्यात् कुवृत्रस्य मध्यं स्थानं बिन्दुरूपं समादद्भर्थः । यद्यपि तत्क क्षावृतमध्यं भवति तथाऽपि संनिहितत्वेन लाघवाच छु डं नोक्तमिति ध्येयसं । उच्चस्थानाभिमुखीम् । अन्यफलज्यक परमफलज्या स्पष्टाधिकारोपरिध्यवगतत्रिज्य द्वभुजफलरूपामित्यर्थः । तदग्रेऽन्यफलज्यमितयैकदेशस्य चिह्नरूपस्याग्रे त्रिभज्यया प्रतिमण्डलं विलिखेत् । एवकाराचान्गतव्यासार्धेन कक्षवृतं तन्मितव्यासार्थेन प्रतिम ण्डलमन्वर्थसंज्ञे लिखेत, । नतु ग्रहकक्षायाचिज्याच्यासार्धत्वेऽपि कलामानभेदाहक- क्षामण्डलभेदस्तद्दशापीति सूचितम् । अथैतद्वृत्तसमचतुभोगज्ञानार्थमाह--सैवेति । अत्र प्रतिमण्डले । ऊर्धरेखा सा कावृत्तथोच्चस्थानस्पृष्टा नया । ननूर्वरेखया उच्चस्थानपर्यन्तं सस्वादुच्चासनप्रतिमण्डलभागपर्यन्तं तद्भग इत्यत आह-स्विति । तुविशेषे । तेनोच्चस्थानादग्रे प्रतिमण्डलभागपर्यन्तमृजुमार्गेणोध्दरसा वर्धनीयेत्यर्थात् समञ्जसमेवेति भावः । तिर्यग्रेऽपरा प्रतिमण्डलसंबद्धोर्वरेखाभागाभ्यां मत्स्याबु- स्पाश्च तन्मुखपुच्छाग्ररेखा प्रतिवृत्तमध्यरूपतचिहनसक्ता प्रतिमण्डलपरिधिभागपर्यन्तं कायें त्यर्थः । एवकारादूर्वैरंखवत्कवृत्तस्थततिर्यगूख प्रतिमण्डले तिर्यगूखा न भवति । तद्रेखायाः प्रतिमण्डमध्यस्थत्वाभावादित्यर्थः । तथा च ग्रहस्थानात्कक्षावृत्तसमच तुर्भागाः प्रयोजनाभावान्न कृत इति भावः ॥ १२ ॥ १४४ गौलाध्यायै

{ मंदीe-अथ , प्रतिमण्डलप्रयोजनरूप स्पष्टीकरणचसनां विवक्षुः प्रथमं केन्द्रभुजकोटिः यास्वरूपमन्त्रोषजातिफेन्द्रवन्नाभ्यां प्रतिपादयति--सुङ्गोध्र्वरेखेति । कआवृत्तस्थोच्चस्थानदू या रेखेकदेशरूपा । अस्मिन् लिखिते प्रतिमण्डले । यत्र परिध्येकदेशे लन सक्त । तत्र प्रतिमण्डलपरिध्येकदेशे । उच्चमुञ्च चिह्नं खलु निश्चयेन कार्यम् । अपिशब्दः समुच्चयार्थकस्तेन कक्षवृचप्रतिवृत्तयों- रुञ्चचिह्नं कार्यं नैकत्र। प्रतिमण्डलोच्चस्थानज्ञानर्थमेव कवृत्त उच्चभोगस्थानज्ञान स्याऽऽवश्यकत्वान्न तत्र तस्वत उच्चमित्यर्थः । ततः प्रतिमण्डलोच्चस्थानात् । तुङ्गभागैर्गणितागतच्चराश्यादिभोगस्य भागात्मककरणेन ये सावयवा भागास्तैरित्यर्थः । विलोमं कक्षास्थितमेधादितिक्रममर्गाद्विपरीतमार्गेणापसव्येनेति तात्पर्यार्थः । कक्षा- स्थितभागप्रमणेन प्रतिवृत्तं गणनया यंत्र चिह्नं तत्र मेषादेश्चिह्नं खलु निश्चयेन कार्यम् ।. गणितागतोच्वभोगस्य मेषादितः सिद्धत्वेन यथा कक्षावृत्ते मेषादित उच्च भोगेन राशिमभागादुच्चचिह्नं कृतं तथाऽत्रोच्चस्थानज्ञानात्तद्रागैवैपरीत्येन मेधादि स्थानस्योपपत्तिसिद्धत्वादित्यर्थः । अस्मात् प्रतिवृत्तस्थमेषादिचिह्नात् । गणितागतो ग्रहः । अनुलोमं सव्यमार्गेण । कक्षावृत्तवत्प्रतिवृत्ते देयं तदुच्चन्तिरम् । प्रतिवृत्त- स्थग्रहोच्चचिह्नयोरन्तरालं प्रतिवृत्तपरिध्येकदेशरूपम् । उच्चाहद्वा केन्द्रं ज्ञेयमत्र प्रतिवृत्ते । तेन कक्षावृत्ते लहोच्चान्तरसत्वेऽपि केन्द्रं न भवति । तत्रोच्चग्रहयरस स्वादिति सूचितम् । उच्चरेखाखणयोर्युतद्वयस्पृष्टोघरोच्चरेखैकदेशप्रातिवृत्तस्थुग्रहाचं- इनयोर्मध्येऽन्तरालेऽर्धघ्याकरा ऋज्वी रेखा प्रतिवृत्तान्तभुजज्या चकारात्सत्रेयैकदेशास कोच्चतरषड्भान्तरस्थानान्यतरग्रहविह्नयोरन्तरालमल्पं प्रतिवृत्तपरिध्यैकदेशरूपं तद्धनुर्भज इत्यर्थः । तिर्थस्थरेखाखणयोः प्रतृिवृतमध्यस्थतयैकदेशप्रतिवृत्तस्थग्रहचिह्नयोरन्त राले प्रतिवृत्तान्ततोऽर्धज्याकारा ऋज्वी रेखा कोटिः कोटिज्येत्यर्थः । अत्र कोटि अहणाद्भजज्याक्रटिज्ययोर्जात्यत्र्यस्रसंबन्धेन भुञ्जकोटित्वमस्तीत्युक्तम् । तत्र त्रिज्यायाः कर्णत्वादिति ध्येयं । चकारातिर्यग्यैकदेशसन्नप्रतिवृत्संभागगतस्थग्रहयोः प्रतिवृ- येऽन्तरमल्पं परिक्ष्यैकदेशरूपं / कोटिस्तद्धनुरियर्थः । ननूक्तभुजकोटिज्ययोस्तत्संज्ञा कुतः । व्यत्ययेनापि संज्ञायाः समुचितत्वादत आह-सेति । तिर्यङ्कस्थरेखाग्रहान्तराल पाऽर्धज्या । ऊध्र्वाधरा तुङ्गरेखवदित्यर्थः । बाहुगुण: । उक्तरूषा भुजज्या । तिर्यग् घृतमध्यस्थतिर्यग्वदित्यर्थः । तथा च- इष्टाद् बाहोर्यत्स्यात्पार्श्विन्यां दिशतरो बाहुः । यस्त्रे चतुरस्ने वा स कोटिः कीर्तिता तीः । छेद्यकधिकारः। १७३ में०६७-इतिपटयुक्तपरिभषानुरोधेन सर्वेषभूधररेखणें कोटित्वाभ्युपगमातदमसक्तम तिर्यग्रेखायां भुजत्वाभ्युपगमाच्च तत्संज्ञा सम्यगुक्तेति भावः । तुकारात्कोटिभुजागस ततिथंग्रेखायां कर्णवाङ्गीकाराग्रकृते त्रिज्यायाः कर्णत्वमनयाहतमत एव पूर्वमिश्रा त्रिज्या सा अतिरित्याद्युक्तं सम्यगित्यर्थः ॥ १४ ॥ इदान फलानयन इकठ्यतोषपात्तमाह मध्यस्थरेखे किल वृत्तयोर्ये तदन्तरालेऽयफलस्य वा । तचैतः कोटिगुणो मृगादौ कक्षादिकेन्द्रे तद्धो यतः स्यात् ॥१५॥ अतस्तदैक्यान्तरमत्र कोटिर्द्रज्य भुजस्तस्कृतियोगसूत्रम् । कर्णः कुमध्यप्रतिमण्डलस्थखेटान्तरे स्पष्टखगो हि दृश्यः ॥ १६ ॥ कक्षाख्यवृते श्रुतिसूत्रसक्ते फलं च मध्यस्फुटखेटमध्ये । मध्येऽश्रमे स्पष्टखगादृणं तत्पृष्ठस्थिते स्वं क्रियते ततश्च ॥ १७ ॥ तयोः कक्षावृत्प्रातिवृत्तयोर्मध्यस्थे ये तिर्यगूखे तयोरन्दरं सर्वत्रन्रपफळ “यातुल्यमेव स्यात् । अतोऽन्यफलप्यागादुपरि पतिवृत्तस्य कोटिज्या मृगादौ केन्द्रं भवति । कक्षौ तु तेधः । अतः कोटिज्यान्यफळउपयोर्योगवियोग कृतौ । तथा छते सति कक्षामध्यगतिर्यग्वावधेः स्फुट कोटिर्भवति । कोटि तच्छपध्ययोरन्तरं दर्पं स भुजः। कोटिवगैक्यपदं कुर्ण इत्युषषत्रम् । कर्णा नाम प्रहकुमध्ययोरन्तरसूत्रम् । तचं कक्षमण्डये यत्र चनं तत्र स्फुटो अह्नः। स्फुटमध्ययोरन्तरं फलम्। तच्च मध्यग्रहस्फुटे प्रहेऽधिके धनमून झणं क्रियत इत्युपपन्नम्। एवं मन्दफ़टेन मन्द्रस्फुटः शीघफलेन स्फुटः स्यात्।१५१६१ ॥ म०डी०-अथ कर्णस्पष्टग्रहफलतद्धनर्णतस्वट्ठपमुपजातिकाभिराह-मध्यस्थरे इति । वृत्तयोः कक्षाप्रतिवृत्तयोरें मध्यस्थरेखे । द्विवचनान्मध्यस्थं तिर्यप्रेखाद्वयम् । तदन्तराले । तद्रेखयोर्मध्य जुमार्गे परमफलस्य ज्या । किल निश्चयेन । यतो भूमध्यात्सदन्तरेण प्रतिवृत्तमध्यं पूर्वमुपकल्पितमत उपपत्तिसिद्धं तदन्तरम् । कर्णमर्णे तदन्तराले न ततुल्यान्तरं किंत्वधिकं प्रतिमण्डलोच्चस्थानादपतः पूतो वा त्रिभमध्यस्थे प्रतिवृत्सग्रहे मकरादिषड्भान्तरगतं केन्द्रं भवति । तत्रान्यफलज्योग्ररू पात्प्रतिवृत्तस्थतिर्यङ्मध्ये रेवैकदेशादुपरि कोटिज्या भवति । त्रिभाधेकान्तरेण स्थित- ग्रहे तु कर्कादिषडभान्तर्गतं केन्द्रम् । तत्रान्यफलज्यामदधः कोटिज्या यतः क्षार- णासदैक्यान्तरम् । तयोरन्त्यफलज्यकोटिज्ययोर्मुर्गकर्कादिककेन्द्रं क्रमेण योगोऽन्तरम् । न भूगर्भ कक्षावृतमध्यस्थतिर्यग्धैकदेशप्रतिवृत्तस्थमहान्तर ऊध्र्वाधररेखारूपा स्पष्ठा कोटिः ३७४ गोलाध्याये ९५ eडी०-स्यादित्यर्थः । एतत्कोटिमूलसंबन्धिकवृतमध्यस्थतिर्यगूर्धदेशभूमध्ययोरन्तरं भुजज्या तुल्यं भुजः। तयोरुक्तकटिभुजयोर्वर्गयोगात्पदम् । कुमध्यप्रतिमण्डलस्थदृष्टान्तरे । कुवंशस्य मध्यं बिन्दुस्थानम् । प्रतिवृत्तस्थग्रहचिह्नं तयोरन्तरे रेखरूपः कर्णः स्यात् । कर्षोपयोगमाह--स्पष्टसँग इति । हि यतः श्रुतिसूत्रसते कर्णाकारेण यत्सूत्रं तत्सं लग्ने । कक्षावृत्रपारध्येकदेशस्थाने स्पष्टग्रहः । अतः कर्ण आवश्यक इति भावः । ननु किं नाम स्पष्टत्वमत आह-दृश्य इति । यत्र ग्रहः कक्षावृतप्रदेशे भूग भस्यैदृश्यस्तत्स्थाने मेषोदितो यो भोगः स २पष्टो ग्रहभोग इत्यर्थः । अयं भावः । प्रहस्य कक्षावृते भ्रमणाभावाप्रतिवृत्ते तद्भ्रमणङ्गर्भस्थैः प्रतिवृत्तस्थो प्रहः स्वदृ सूत्रेण यवक्षाप्रदेशसमसूत्रेण दृश्यते तत्र पयो ग्रहभोगः । यद्यपि प्रतिवृत्तस्थो अहोऽहर्गणानुपात सिद्ध एव दृश्यते तथऽपि प्रतिवृत्ते क्रान्तिवृत्तानृसुतराझ्यङ्कना भावत्तद्राशीनां कल्पितत्वात्प्रातिवृत्तस्थग्रहभगः फलदेशार्थमनुपयुक्तः । दृक्सूत्रं तु कर्ण एव । तत्साधनाथे स्पष्ट, कोटिः क्ळ्प्ता । यद्यपि भूगमें मनुष्याणामभाव- स्तथाऽपि पृष्ठसमसूत्रसंबन्धेन तदूगर्भ तेषामवस्थानानि क्षतिः । फलस्वरूपमाह -- फलमिति। चकारस्त्वर्थः । तेन फलमित्यस्यान्ब्य उत्तरत्र सुबोधः । कक्षावृत्रस्थ मध्यस्फुटग्रहचिह्नयोर्मध्येऽन्तराले कक्षावृत्तपरिक्ष्येकदेशे । फलस्य तद्धनर्णतास्वरूपमाह मध्य इति । केक्षावृत्ते स्पष्टग्रहस्थानान्मध्यग्रहाचहने । अग्नगे राशिक्रमानुरुद्ध मार्गेणाग्निमभागस्थे तत्फलणं ततस्तस्मिन्मध्यग्रहभोगे क्रियते । घाश्चिमभागस्थे धनं क्रियते । चकारोदुक्तरीत्यैव मन्दफलं ’ शीघ्रफलं मेधावितुलादिकेन्द्र णधनं धनर्ण स्पष्टीचिंकाराक्तं सिंद्धमित्यर्थः ॥ १७ ॥ इदानीं मन्दस्फुटं मध्यमं प्रकल्प्यं घिफी यत्स्यते तदुपपतिमाह- मध्यो हि मन्दप्रतिमण्डले स्वे मन्दःफुटो द्रप्रतिमण्डले च । भ्रमरयतश्चञ्चलकर्मणीह मन्दस्फुटो अध्यखगः प्रकल्प्यः ॥ १८ ॥ मन्दकर्मपूर्वकं शीघ्रकमैयेतत्षष्ठार्थम् ॥ १८ ॥ भ०डी०-ननूक्तयुक्त्या भौमादिफलक्रमानुपपत्तिः । तथा हि । उक्तरीत्या मन्दशीघ्रोच्चयोः कक्षयां दानात्तदभिमुख स्वान्यफलज्याचह्नाभ्यां मन्दशीतुिप्रतिवृत्तसंबंघिकर्णसूत्रसंबन्धेन कक्षावृत्रे स्पष्टग्रहस्थानद्वयम् । तत्र मध्यग्रहचिह्नं मन्दप्रतिवृत्तसंबन्धेन कक्षावृते यदन्तरेण स्पष्टग्रहस्थानं तदन्तरं मन्दफलम् । मध्यप्रहचिह्नाच्छेष्ठमतिवृत्तसंबन्धेन फ़्रवृत्ते यदन्तरेण स्पष्टग्रहस्थानं तदन्तरं शीघफलम् । तथा च भौमादीनां फलंदयस्य मध्यग्रहाद्युत्पत्तेः । केन फलेन अहस्पष्टत्वं ज्ञेयमेकेन तदन्यतरेणेति चेत्तदितछेद्यकाधिरः । &७ म० टी०-रस्य वैयर्थापत्तेः । केन तदन्यतरफलेन स्पष्टत्वं भवतीत्यस्यानिर्णयाच्चेत्यत इन्द्रवन्नयोचरमाह-मध्य इति । हि यतः । मध्योऽहर्गणानुगतसिद्धभोगात्मको ग्रहः स्वे निजे मन्दप्र- तिमण्डले । परस्परग्रहप्रतिवृत्तसंबन्धाशङ्कावारणार्थं स्वे इत्युक्तम् । भ्रमति पूर्वगत्या गच्छति । अतो मन्दफलसंस्वतो महो मन्दस्फुटः। न स्फुटः । कारणमाह-मन्दस्फुट इति । मन्दफलसंस्कृतमध्यग्रहः । दायप्रतिमण्डले बिम्यामकरूपेण शराभावे भ्रमति । चकार एवकारार्थकस्तेन मध्यग्रहः शीघ्रप्रतिवृत्ते शत्रफळसंस्कृते मन्दप्रतिवृत्ते भ्रम तीति शङ्कानिरासः । तथा च मन्प्रतिवृत्ते, बिम्बात्मकरूपेण भ्रमणाभावान्मन्दफं लसंस्कृतो न स्फुट इति भावः । अतः कारणाच्छीघ्रकर्माणि तन्निमित्तमित्यर्थः ।। इह कक्षायां मन्दस्फुटः प्रदेशविशषाचिह्नात्मको मध्यप्रहः प्रकल्प्यः । वस्तुतस्त स्य मध्यत्वाभावात् । अहर्गणानीतस्यैव मध्यस्वभ्युपगमाच्च । ननु शीघ्रफलं मध्यग्रहादानेयम् । तथा च यथा कक्षायां मध्यप्रहस्थानसवेऽपि मन्दप्रतिवृत्ते मध्यमग्रह भवति तथा तत्सिद्धकक्षास्थितमन्दस्फुटः शत्रप्रतिवृत्त उक्तरीत्या देयः । मैन्दस्फुटकक्षाप्रदेशकर्णसमसूत्रेण ग्रहबिम्बादर्शनात् । तत्वहर्गणानीतस्तत्संबन्धेन कर्ण मार्गे यः कीदेशस्तन्मार्गेण स्रप्रतिवृत्तस्थग्रहबिम्बदर्शनास कक्षाप्रदेशभोगः स्पंष्टग्रहस्येति भौमादिफलक्रमोपपत्तिः । ग्रहबिम्बस्यैकत्वेन मन्दशीघ्रप्रतिवृत्तयोस्तस्यं युगपद्भ्रमणासंभवात् । कालनियमे तु मन्दशीEफलयोर्गणितसाध्यत्वप्रसङ्गाच्च । . एक फलसंस्कारेण ब्रह्मचार्येभौमादिविम्बानामदर्शनोपलम्भात् । अहबिम्धस्यैकचेन तस्य शत्रप्रतिवृत्तेऽवस्थानान्भन्दप्रातिवृते मध्यमध्यग्रहावस्थानं तन्मध्यग्रहसनार्थं कल्पितं न वस्तुभूतम् । तत्र बिम्बमन्यथ शश्रिफळानुपपत्तेः । विपरीतक्रमाघस्थानकल्पनं त्वाषक्तफलदानक्रमदर्शनेन सूर्यचन्द्रप्रीतिविपरीतरीतिकल्पनगौरवेण च निरस्तमिति तात्पर्यम् । यत्तु कक्षामण्डलनेमिगं दिविसदश्चितं स मध्यग्रहो यन्मन्दप्रतिमण्डले स च मूवुस्पष्टः फुटः शैत्रग इति । तत्र मध्यमन्वस्फुटयोरेव मन्दशीव्रप्रतिवृत्तयोः क्रमेण दामोक्तेः स्फुटत्वानुपपत्तिश्च ॥ १८ ॥ इदानीमुच्चोपलिमाह- श्रमम्प्रहः स्वे प्रतिमण्डले सृभिः स यंत्र कक्षवलये विलोक्यते । स्फुटो हि तमस्य फलोपतये प्रकल्पितं तुङ्गमिहाऽऽद्यसूरिभिः॥१९॥ यः स्थाप्रदेशः प्रतिमण्डलस्य दूरे भुवस्तस्य छतोचचसंज्ञा । सोऽपि प्रदेशश्चलंतीति तस्मात्प्रकल्पिता तगगतिर्गतिनैः ॥ २० ॥ ७६ भौलाध्यायै -- उच्चाद्धर्मान्तरितं च नीचं मध्यः स्वनीचोच्चसमो यदा स्यात् कक्षास्थमध्योपरि कर्णसूत्रपातास्फुटो मध्यसमस्तदानीम् ॥ २१ ॥ उच्चवेशात्क्रमेण चटितस्य फटप्रवृत्तिर्दश्यते । अतस्तुङ्गं कल्पितम् । शेषं स्पष्टम् । मध्यगतिवासनायां च सविस्तरमुक्तम् ॥ १९ ॥ २० ॥ २१ ॥ म७ीe-ननूक्तच्छेयके ग्रहदानं कक्षायां प्रातिवृत्ते च युक्तम् । तत्स्पष्टस्वरूपावगमस्य विना तद्दानमशक्यत्वात्परं तूच्चदानं तत्र किमर्थम् । उच्चपदार्थस्याऽऽकाशे दर्शना भावेनावस्तुभूतत्वादित्यतो वंशस्थवृत्तेन तदुत्तरमाह--भ्रमान्निति । स्वे प्रतिमण्डले मन्दशीघ्रप्रतिवृत्ते स क्रमेणाहर्गणानीतमध्यो मन्दस्फुटो अहो प्रमन्गच्छन्पूर्वतो नृभिर्भपृष्ठस्थैरैनुष्यैः कक्षावृते यत्र यस्मिंन्प्रदेशे दृश्यते तस्म देशकर्णसमसूत्रेण भूगर्भसंबन्धद्वारा दृश्यत इत्यर्थः । तत्र तत्कक्षाप्रदेशे । हि यतः स्फुटे यथायोग्यं मन्दस्फुटस्पटुग्रहयोर्भागोऽतो ग्रहस्य कक्षावृत्ते मध्यस्फुटग्रहयो रन्तरं फलम् । तदुपपत्तये तदुत्पादनार्थम् । इह कक्षवृत्ते । चाऽऽद्यसूरिभिः प्राचीनमोलतवाभिगैस्तुङ्गं यथायोग्यं मन्दशघ्रोच्चं प्रकल्पितं दत्तम् । प्रकल्पितमि यनेनाऽऽकाशे तददर्शनादवस्तुभूतमपि फलानुपपत्याऽङ्गीकृतमित्यर्थः । तथा च मध्य- स्टग्रहचिह्नयोरन्तररूषफलस्य मध्यस्फुटभुजान्तररूपत्वेन दर्शनालस्योंवरैरेवाधीनत्वाच्च तज्ज्ञानार्थमुक्तरीत्योभयत्र वृत्त उच्चदानमावश्यकम् । अत एव त्रिज्याहता कर्णहृता भुजज्या तच्चापबाह्वोर्विवरं फलं वेत्युक्तं - स्पष्टाधिकारे । अन्यथा फलोपजीव्यभुज कोटिज्ययोः स्वरूपदर्शनानुपपत्या कथमपि तत्साधितफलमुपपतािसखं न स्यादिति भाषः ॥ १९ ननु फलोपपयर्थमूर्घरेरखासंबन्ध्युच्चसंशं कुतः कृतम् । तदितरसंज्ञापेक्षय कारंभांवादित्यतस्तद्वत्समुच्चगत्युपपत्तिं चोपजातिकयाऽऽहु---यः स्यादिति । भुवो भूगोलगर्भात्प्रतिमण्डलस्य यः प्रदेशो दूरे स्यात्तस्य प्रदेशस्यचसंज्ञा कुतां । ऽच्चत्वात् । तथा च ग्रहाधिष्ठितप्रतिवृत्तस्य भूगर्भ मध्यप्रदेशाभावाद्धेमध्या . प्रतिवृत्तमेकदेशेनोच्चं भय हैं , तत्प्रदेशादूर्वरेखया भुजज्यादिमूलत्वादतस्तत्प्रदेश। मेधादिभोगमिति ज्ञानार्थमुच्चमहर्षेणानुपातसिद्धत्वमुक्तम् । तत्रोच्वभोगज्ञानार्थमव कक्ष यामुच्चप्रदेशाभवेऽप्युच्चस्थानमङ्गितमिति भावः । ननूच्चप्रदेशस्यैकवेनाहर्गणानुपास्त सिद्धच्चं प्रतिदिनविलक्षणमसंगतम् । नहि कवृतं विलोमगत्या प्रत्यहं किंचिच्चलति । येन तदुपपानिः । कक्षाप्रदेशस्याऽऽकाशरूपत्वेन चलनासंभवादित्यत आह-सोऽपीति इति । यतः स प्रतिवृत्तसंबन्धी प्रदेशश्चलति । कक्षायामितस्वपूर्वगत्या भवति । छेद्यकञ्चिकारः । ७४ भ०डी०-यकक्षाप्रदेशसमसूत्रेणापि यद्दिने तद्वितीयदिने तत्कक्षाप्रदेशाग्रिमप्रदेशस्य समसूत्रेण भवतीत्यर्थः । अपिशब्दप्रतिवृत्तप्रदेशस्याऽऽज्ञाशरूपत्वेन स्थिरत्वेऽपि वाय्वा त्मकत्वकल्पनेन तद्मनमन्यथानुपपत्त्या कल्प्यत इत्यपि सूचितम् । तस्मात्कार- णानुङ्गगतिरुच्यस्य गतिः प्रत्यहं गतिलैस्तद्विशेषसूक्ष्मप्रमेयाभिरैः प्रकल्पिता । अनेनावस्तुभूतमपि दृष्टफलोपपत्तिप्रतिपादनार्थमझ क्रियत इति स्पष्टमुक्तम् । तथा च यत्कक्षाप्रवेशसमसूत्रस्थप्रतिवृत्तच्चस्थानादुक्तरीत्या फलमुपपादितं याद्दिने [तत्] द्वितीयदिने तदुक्तरीत्यैव तदुच्चस्थानावगतफलं ब्रह्मादिभिर्विसंवादि दृष्टम्। तत्कर्णसिद्धस्पष्टगहस्था नद्वारा ग्रहचिम्बादर्शनात् । तैश्च पूर्वोच्चस्थानस्किंचिदन्तरेण कक्षामागें सख्ये उच्च स्थाने कल्पिते । तस्मादुक्तरीत्या प्रतिवृत्तफरणेनेक्तरीत्या द्वितीयदिने फलसंवावदर्श- नादुष्यं प्रतिक्षणं विलक्षणमस्तीति कल्पितम् । तदुपपत्त्यवगमार्थं च भूगर्भादन्त्य फलज्यायुतत्रिज्याच्यासार्धेन यइवृत्रमाकाशरूपं तत्र यद्दिने यस्मिन्प्रदेश उच्चं तद्वि तीयदिने तस्मात्सव्येनाग्रिमप्रदेश उच्चमिति विनिगमनाविरहात्क्रमेण तद्वृत्तप्रदेशाना सुश्चत्वमङ्गीकृतम् । तत्रोच्चस्थाने प्रतिवृत्तच्चप्रदेशपरिध्येकदेशसंलग्नताया आव श्यकत्वादन्यथोच्चत्वयाथात इति भूगर्भादन्यफलज्यान्तरेण प्रतिवृत्तमध्यमनुदिनं सव्येन चलतीति कल्पनाप्रातिवृत्तमेव चलितं तच्चलनेन कक्षायामुच्चं चलतीति सिद्धम् । अनेकप्रतिक्षणकर्षितप्रतिबूतेभ्यः कल्पितैकप्रतिंबुसगतिकल्पनस्थ लघुभूत त्वञ्ज क्षतिरुक्तार्थ इति भवः ॥ २० ॥ नन्वनुभवन्निदमुच्चचलनं कथमङ्गी क्रियत इत्यतोऽस्य फलोपपतये प्रकल्पितं तुङ्गतमिति कुत इति पूर्वपक्षौ सरकथनष्छलैनेन्द्रज्या तदुत्तरमाह-उच्चादिति । उच्चस्थानांत्वद्राश्यन्तरेण प्रतिवृत्ते कक्षयां वा यथानं तत्र नीचं..करायचे चलति तथा नीचमपि चलति । तयोरूर्वरेखासंबन्धेन घराइयन्तर इति नियमात् । यदा यस्मिन्नभीष्टफले मध्याहर्गणानीतो मन्दस्फुटो वेति यथायोग्यम् । स्वनीचोच्चसमों । मान्ये शेध्यं स्वपदेन विवक्षितम् । तव तन्नीचोचं च यथायोग्यं ततुल्यं स्यात्सदनीं तद् भीष्टकाले । स्फुटों अहो मन्दफलसंस्कृतः शीघफलसंस्कृत व मध्यसमः । यथायोग्यमहर्ग णानीतेन भन्दरफुटेन वा तुल्यः स्यात्। कुत इत्यतो हेतुमाह---कक्षास्थमध्योपरीति । कक्षवृक्षस्थं यदुक्तरूपं मध्यहिनं तदुपरि । भूगर्भात्प्रतिद्गतमहोपरि नीथिमाने सूत्रं कर्णस्तस्य स्वानुरुद्धमार्गेण यत्सूत्रं कक्षामण्डलावधिः । तस्य पातसंबन्धा । कफप्रदेशकर्णसूत्रसंपाते खलु स्पष्टमहस्थानम् । तत्प्रकृते मध्यप्रहस्थान एव सिदम् । कर्णस्य दैरसैकदेशत्वेन सिद्धत्वादित्यर्थः । तथा च नीचोच्यतुल्यग्रह मध्यस्फुटयो- भेदफलाभावः । तदमत पृष्ठतश्च महे मध्ये स्फुटग्रहचिह्नयोगेंदासदन्तरं २३ ३ गोलाध्धये भ०डी०-फलमुत्पद्यतेऽतो यथोच्चनीचभ्यामन्तरितग्रहस्तथा फलं भवतीत्युद्धं तद्विप्रकर्ष- जनितफलज्ञानार्थमुपयुक्तमिति सम्यगुक्तमस्य फलोपपत्तये प्रकल्पितं तुङ्गमितीति भावः । एवं च यकक्षाप्रदेशसमसूत्रेण मध्यतुल्यः स्पष्टो ग्रह दृष्टस्तथा द्वितीयपरिवर्ततर्क क्षवृत्तप्रदेशसमसूत्रेण मध्यतुल्यः स्पष्ट दृष्टः । किंत्वन्यप्रदेशसमसूत्रेण दृष्ट इति फलभावे ग्रह एवोऽस्त्रं तच्चलनं प्रत्यक्षप्रमाणान्न छिंचिदनुभवविरुद्धमिति तात्पर्यम् ॥ २१ ॥ इदानीमन्यदाह उच्चस्थिते व्योमचरः खदूरे नीचस्थितः स्यान्निकटे धरिष्यैः। अतोऽणबिम्बः पृथुलश्च भाति भानोस्तथाऽऽसन्नसुदूरवर्ती ॥ २२ ॥ स्पष्टम् ! ! २२ ॥ इदानीमन्यद्द प्रकारान्तरमाह उक्ता मयैषां प्रतिवृत्तभङ्ग्य युक्तिः पृथक् श्रोतुरसंभ्रमाथ् । स्पष्टीकृतेस्तां पुनरन्यथाऽहं नीचोच्चवृतस्य च वच्मि मया ॥२ श॥ इह किळ स्पष्टीकरणयुक्तिः प्रतिवृत्तभङ्गश्च भयो। अध तामेव गीय- चवृत्तभङ्गञ्च वच्मि ॥ २३ ॥ इदानीं तां भङ्गिमाह कक्षास्थमध्यग्रहाचि नतोऽथ वृत्तं लिखेदन्यफलज्यया तत् । नीचोच्चसंज्ञ रचयेच्च रेखां कुमध्यतो मध्यखगोपरिस्थास् ॥२४॥ कुमध्यतो दूरतरे प्रदेशे रेखयुते तुङ्गसिंह प्रकल्प्यम् । नीचं तथाऽऽसन्नतरेऽथ तिर्यङ्नीचोचमध्ये रचयेच्च रेखम् ॥२५ नीचोच्चवृत्ते भगणाङ्कतेऽस्मिन्भाग्वे विलोमं निजकेन्द्रभाषा । शैध्येऽनुलोमं भ्रमति स्वतुङ्गादारभ्य मध्ययुचरो हि यस्मात् ॥२॥ अतो यथोक्तं मृदुध्रकेन्द्रं देयं निजोच्चाद् शुचरस्तदशे । दोज्यैरुच्चरेखावधि खेटतः स्यातिर्थस्थरेखाधि कोटिशीष ॥२॥ प्राग्वत्कक्षावृत्तं चक्रांशाङ्किनं कुरत्वा तत्र मध्याहं च द्खा अहर्चिलऽन्याट यांप्रमाणेनान्यद्वृत्तं लिखेत् । तन्नीचोच्चवृत संज्ञम् । अथ भूमध्याहोपरिग रेख किंचिद्दीर्घ कार्या । साऽत्रोपरेखा । चोघवृत्ते भूमेर्दूरतरे महे रेल- युत उऽयं प्रकल्प्यम् । आसन्ने रेखयुते नीचम् । नीचोऽचिनाभ्यां भरूपम् छेद्यकाधिकरः । ४७९ पथ तियेंग्रेख मध्ये कार्या । तस्मिन्वृत्ते केवगत्योच्चस्थानादारभ्य मध्यग्रहो अमति । मदे धियं ध्येऽनुलोमम् । अदः कारणान्मन्दीन्द्वमुच्चादियेमं धेयम् । शीघ्रकेन्द्रमनुक्रमम् । तद्ये प्रहः । अत्रापि ग्रहीचरेवान्वरे दोषा । मीप्तिर्यप्रेखयोरन्तरे कोटिज्या २४२ ५॥२६॥२॥ स०वी०- ननु फलान्यथानुपपत्या प्रहस्थितिप्रतिकृतेऽस्तीति कल्पनेन वस्तुतस्तत्र तस्य स्थितिरित्यत उपजातिकथाऽऽह--उच्छास्थित शति । उच्चस्थितो महो विम्बरूपो भूगोलादतिदूरे स्यात् । नीचस्थितो ग्रहों भूगो- कुंकुलि समीपे स्यात् । अतिवं यमादह ऊध्र्वमधश्वधिकं न स्याचस्वम् । अतो निकटस्थत्वात्क्रमेणाणुबिभ्वः सूक्ष्माबिम्बः पृथुलः स्थूलबिम्बो भाति । भूग्रु अमनुष्याणां असते . । चकाराद्यथोच्चाटुप्रहस्यान्तरं तथा तथा बिम्बं वर्धत नीआयथाऽन्तरं तथा । भातीत्यनेन अहनिम्बस्याविकृतस्य ह्रसतीति सूचितम् शन तथा । नतु भवति वस्तुतस्तदुपचयापचयाविति यतितम् । तथा च प्रतिद् सस्यग्रहस्योञ्चस्थाने भुवो दूरस्थत्वद्ब्रह्मबिम्बं सूक्ष्मम् । निकटत्वान्भ नीचस्थाने हइदृश्यत इति प्रत्यक्षानुभवदुच्चस्थानानीचस्थत्वं कालक्रमेणैव संभवतीति शक्रस्य प्रतिवृत्तावस्थानं तत्वत एव । ऋक्षवृनस्थत्वे तु तस्य भमितोऽभितस्तुल्यान्तरत्वा देविकृतग्रहबिम्वदर्शनापतेस्तद्धितवृत्तावस्थाने मानाभावाच्चेति भावः । नीचस्थोऽपि कदाचित्सूक्ष्ममूर्तिर्दश्यत -भानोरिति इयाशङ्कयाऽऽह्व-। सूर्यात्सकाशादासअसुदूरवर्ती प्रहः तथा । अत । पूर्वापरान्तरेण क्रमेण एवाणयिम्यो महाबिम्बश्व भाति। तथा अ सूर्यमण्डलायथा ग्रह आसनस्तथा सूर्यकिरणप्रतिहतनयनैर्महर्बिम्बं निष्प्रभ• मल्पं च दृश्यत इति सूर्यासन्नस्य नीचस्थवेऽप्यल्पमूर्तिदर्शनमविरुद्ध सुर्यमण्डला अषा ग्रहेऽतिदूरे तथा सूर्यकिरणाप्रतिहतनयनैर्महबिम्बं सप्रभं महज दृश्यते । अत एव कलांशान्तरेणास्तदथारम्भे । न सूर्यसांनिध्यपूर्वाभ्यां संहरिभ्यापत्रयो एषा । तस्याविकृतत्वादन्यथा तदशेनापि सिंम्बसाधनापतेरिति भावः ॥ २२ ॥ अपेक्नमुपसंहरनुपपत्तिप्रतिपादकप्रकारान्तरमिन्द्रप्रय प्रतिजनौसेन्-युरोति । रूपीकृतेः स्पष्ठाधिकरोतगणितकाय युक्तिः पदार्थस्वरूपक्षदरूपा एष अतिमा बिता । प्रतिवृत्तभङ्ग्या प्रतिंबूतरचनया मया भास्करचार्येण उस । ननु अश्रफलमव्य दत्तयोर्वे भूमध्यात्प्रतिवल यमिदं स्यादथासखण्डेन वृत्रम् । भवति हि निजकक्षामण्डेलाले यदन्यत्पफलगुणवृत्तं स्थनीयस्यमेतत् । १८ ९ गलथये म०डी०- इत्यादिना पूर्वचार्यः प्रतिवृत्तनीचम्दवृत्तयः कक्षवृत्ते लिखनप्रतिष बनाचइिदं केवलं प्रतिद्वंचरस्चनं कथमुक्तमित्यत आह-पृथगिति । श्रोतुः स्पष्टीकृतिवासना शिसः । असंभ्रमार्यम् । सम्यगपनेतुमशक्यो यो अमस्तवाचनं तद्विरुद्धोऽसंभ्रमस्तसं घननिमित्तं शिष्यस्य तत्र दुरूहतयाऽबोधो न भवत्वित्येतदर्थमित्यर्थः । पृथळ नीचोच्चवृत्तव्यतिरेकेण केवलं प्रतिवृत्तरचनयोक्तेत्यर्थः । तथा च शिष्याणां पूवोंक्तौ वृत्रयसद्भावादेक एव प्रहस्तत्र|त्र च ॐथं अमतीति प्रमों भवति । तदत्तमु ज्याभिमुखमुडियेदित्याद्यनुजेश्च मया युक्त्युपजीव्यमात्रमेव तदुक्तमधिकत्यागेनोक्तमि स्याविरुद्धमिति भावः । ननु नीचोच्चवृते यज्ज्ञानं तत्प्रतिवृत्ते कथं स्यादिति तस्यागोऽनुचित इत्यत आह-तामिति । स्पष्टीकृतिवासनाम् । पुनाद्वितीयवारम् । अभ्यथा-- उक्तरीक्ष्यन्यरीत्या । नीचोच्चवृत्तस्य भङ्ग्या अहं भास्कराचर्यः समन न्तरमेव वच्मि । अत्रापि पृथश्चतुरसंभ्रमर्थमित्यन्वेति । तेन प्रतिवृत्सत्यागात्केव- ळनीचोच्चभ्रूत्सरचनया युक्तं बदमीत्यर्थस्तथा च तज्ज्ञानसंभवान्न क्षतिरिति भावः । नत्वे(न्)वमेकत्र तदुभयलिखनं पूर्वाचार्योक्तं युक्तम् । लाघवात् । त्वदुक्तं च गौरवाइयुक्तमित्यत आह--च भूय इति । भूयस्तृतीयवारमित्यर्थः । चः समुच्चये । तेनोभयमप्येऊँत्र लिखिस्व मिश्ररचनया तद्वासनां वच्मीत्यर्थः । तथा च पूर्वोक्तमपि ठभुतमन्नाऽऽहृतम् । तत्र लीलयैव श्रोतृणां बोधोत्पल्यर्थं मया पृथतिवृत्तनचो ८ववृत्तभङ्ग्या गुरुभूतमपि पूर्वमस्यावश्यकतयोक्तमिति न युक्तं मदुक्तमिति भावः ॥ २३ ॥ अथ प्रतिज्ञातं विवक्षुः प्रथममुपजातिका मीचेच्चवुर्वरेखाश्चनमाह-- कस्थिति अथ त्रिभज्यकासंमिंतकीटेनेत्यादिना पूर्वोक्तेनाभीष्टस्थाने भगणाङ्कितक्षा- घृक्षसंपादनानन्तरमित्यर्थः । कक्षास्थमध्यग्रहचिहतः कक्षावृत् मेषादिस्थानान्मध्यम भोगेन यत्स्थानं तच्चिलादित्यर्थः । अन्त्यफलज्याध्यासार्धेन वृत्रं लिखे । तत्संज्ञामाह--तदिति । लिखितं वृत्तं नीचोच्चसंज्ञा भवति । तत्रैकमूर्ध्वरेखां मध्यतो भूवुत्तमध्यबिन्दुस्थानमारभ्येत्यर्थः । मध्यग्रहाचलं स्पृष्ट्वा नचच्चवृत्तपराघपयन्त वयेत्कुर्यात् । चकारात्कुमध्यतः कास्थसषभग्रहचिह्नपर्यन्तं रेखाः कार्या । एवं वृत्सत्रं [ य पृष्ठंकोऽर्धरं भवति । कक्षाबुरे कुमध्यस्पृष्टा तिर्यगूख अहचिह्न त्रिभान्तरेण कक्षापरिधेयेकदेशसक्तान कथं ॥ २४ ॥ छंश्चकाधिकारः १८ ३ म७८०- नन्वन्यफलज्योत्पन्नं वृत्तं नीचोच्चसंशं कुत इत्यत उत्तरं तत्समचतुर्भाग करणं चेन्द्रवज्ञयाऽऽह---कुमध्यत इति । कुमध्यतो मध्यबिन्दुस्थानात् । इह कस्थमध्यग्रहचिलमध्यकान्त्यफलज्या- व्यासार्धवृत्तपरिधौं । दूतरे प्रदेशे । अतिदूरस्थितो यः परिधिप्रदेशैकदेशस्तस्मि- न्नित्यर्थः । तुङ्गमुञ्चं प्रकल्प्यं तच्चिह्नमङ्कनीयमित्यर्थः । प्रकल्प्यमित्यनेन ग्रह बिम्वे तत्स्थेऽणुबिम्बदर्शनदुञ्चस्थानं सुज्ञेयमन्यथा तज्ज्ञानमशक्यमाकाशे वृताना मदर्शनदिति सूचितम् । नन्वतिदूरस्थप्रदेशस्यास्मिन्वृत्ते कथं शनं स्यादत आह- रेखयुत इति । ऊध्र्वरेखाग्रसक्ततत्परिध्येकदेश एव दूरस्थानमिति भावः । कुम- ध्यस्थानादासन्नतरेऽतिनिकटे । तथा चान्त्यफलंज्याच्यासार्धवृत्रपरिध्येकदेशर्वरेखायुति प्रदेशे नीचं कर्तव्यम् । अत्रापि तत्स्थग्रहस्य स्थूलबिम्वदर्शनानीचत्वमुच्चस्थानाद त्यन्तमिति ज्ञानमन्यथा नेति सूचितम् । तथा च कुमध्यग्रहस्यातिदूरसमीपयोस्तद न्तरेणाभितो भ्रमणदुच्चनीचस्थानस्तपरिधिवृत्ततन्मध्यस्थकक्षाप्रदेशान्त्यफलज्याद्या साधेन भवतीति तवृतं नीचोच्चसंज्ञमुभयसंबन्धादिति भावः । अथानन्तरम् । नीचोच्चमध्ये तत्संज्ञवृक्षमध्ये । चकारादूर्वरेखयास्तिर्यरेखाग्रहमध्यार्चिलसक्तानी चोच्चचिह्नभ्यामुभयतः समानान्तराभं कुर्यात् न मध्य इत्यनेन तिर्थप्रेक्षा . मृत्ततो बहिर्न नेया किंतु वृत्तपरिधिसक्काग्रा कायैति | सूचितम् ॥ २५ ॥ अथात्र फलवासनोषयुक्तकर्णस्वरूपं विवक्षुः प्रथमं तदुपजीव्यं भुजयानष्टि- ज्यास्वंरूपसंस्थानमिन्द्रवज्रोपजातिकाभ्यामाह--नीचोच्चेति । यस्माकरणात् । मध्योऽहर्गणानीतो महो मान्दे मन्दफलवासनोपजीव्यते । शैबरचे शीघ्रफलवासनोपजीव्यभूते निजकेन्द्रगस्या मन्दनीयश्चवृत्रो मन्दकेन्द्रगत्या मन्दोच्चगत्युनग्रहमध्यगत्या शीधुनीचोच्चवृत्ते शीघ्रकेन्द्रगत्य। ग्रहगत्यूनशीलोऽवग्- त्येत्यर्थः । मन्दशीघ्रमेण विलोममपसव्यमार्गेण कक्षायां यत्क्रमेण गच्छति ” तइि परीतमार्गेणेत्यर्थः । अनुलोमं सख्यमार्गेण कक्षायां यत्श्रमेण प्रहचिह्न भवति प्रत्यहं तन्मार्गेणेत्यर्थः । स्वतुङ्गामन्दनीचोच्चवृत्ते मन्दौच्चस्थानात् । शीघनीचोच्चावृत्तं शीघ्रोच्चस्थानादित्यर्थः । आरभ्य तदुच्चस्थानं पूर्वावधिं कृत्वेत्यर्थः । भ्रमत्यु तमार्ग क्रमेण प्रत्यहं गच्छतीत्यर्थः । हि निश्चयेन । तेन मन्दनीचोच्चभ्रूते प्रहः कक्षागमनमार्गाद्विपरीतंमार्गेण गच्छसीत्यतिविरुवम् । एकग्रहबिम्बेऽविरतविरुद्धगत्योरा- अयत्वानुत्पः । नहि प्रहस्वरूपं ३धा दर्शनाभावात् । शीघ्रगतिवृतेऽपि तथा दः गौलाध्यायै भ०डी०-कल्पनपतेवेत्याशङ्का निरस्त । एतदाशङ्कवारणस्य वक्ष्यमाणत्वादिति सुचितम् । अतः कारणाद्गणातेि द्वादशशिभागकलाविकलाच्छिते । अस्मिलि. विते मन्त्रोच्ववृते । मृदुर्शनकेन्द्रं निजयश्चान्मन्दनीचोच्चभ्रूत्ते मन्दोच्चस्थानान् भन्दकेन्द्रं शीघ्रनचञ्चवृत्ते शीघ्रोच्चस्थानाच्छीन्नकेन्द्रम् । यथोक्तमपसव्यसंत्र्यक्रमेण देयम् । केन्द्रभोगगणनया वृत्ते चिकी कार्यमित्यर्थः । द्रक्षनप्रयोजनमंह-छंचर इति । तदने उच्चकेन्द्रचिह्नान्तरस्थितवृतपरिध्येकदेशस्य केन्द्ररूपत्वात्तन्मूलमुच्च- स्थानं केन्द्रचितं तदग्रस्थानमतः केन्द्राशचितम् । द्युचरः । अहचितं कार्यम् । तथा नीचोच्चवृच उच्चस्थानात्केन्द्रभोगान्तरेण प्रहस्य कार्यमित्यर्थः पर्यवस्यति । ग्रहचिह्नप्रयोजनमाह-दोज्यैति । खेटतः कृतग्रहचिह्नाडुच्चरेखावधि' ऊर्ध्वरेखापर्यन्तम् । ऋज्वी रेखाऽर्धज्याकारा भुजज्य स्यात् तं ग्रहंचिनीचड्यंतृचस्थतिर्यगूखांपर्यन्त- मईज्याकारोर्वाधरा रेखा कोटिज्य स्यात् ॥ २६ ॥ २७ ॥ इदानीं कणनियन फलं चाऽऽह-- ये केन्द्रकोटिफले कृते ते नीचोंचवृत्ते भुजकोटिीवे । त्रिज्येध्र्वतः कोटिफलं मृगादौ कर्यादिकेन्द्रे तद्धो यंतः स्यात् ॥२e अतस्तदैक्यान्तरमत्र कोटिर्दीर्घःफलं भूग्रहमध्यसूत्रम् । कर्णेऽथ मध्यग्रहकर्णमध्ये फलं धनर्णं तदिहोक्रवच्च ॥ २९ ॥ पूर्वार्ध सुगमम् । कक्षावृत्ते व्यासार्थं किट त्रिज्या । त्रिपामादुपरि कोटि फळे यतो मृगादौ केन्द्रं भवति कर्णादौ तु तदधोऽतस्तदैक्यान्तरं स्पष्ट कोटि:। तस्मिस्यले भुजफलमेव बाहुः । भूग्रहान्तरं कर्णः। दोनेटिवगै- क्यपदमिति प्रसिद्धम् । अत्रापि माग्वत्कक्षवृत्ते कर्णसूत्रसते स्फुटो अहः । स्फुटमभपयोरन्तरं फलमित्यादि ॥ २८ ॥ २९ ॥ इति नीचोचवृत्तभङ्गिः। अथ मिश्रभङ्गिमाह महोचतोऽग्रे प्रतिभण्डले प्राग्ग्रहऽनुलोमें निजकेन्द्रगस्यां । शीघ्राद्विलोमें भ्रमतीव भाति विलम्बितः पृष्ठत एवं यस्मात् ॥ ३० ॥ नीचोच्चवृत्ते पुनरन्यथा ते तस्यानुलोमप्रतिलोभयने । एक गतिः सा प्रतिभानमन्यस्मासैः फलार्थं प्रविकल्पितं तत् ॥३॥ भगिद्यं चेल्लिखितं विमिश्रे वृत्तद्वयेऽप्यत्र यथोक्तदचः । छेयकाञ्चिकारः । ४८३ नैचोच्चवृत्अतिवृचयोमे भवत्यवश्यं क्षुचरस्तदानीम् ॥ ३२ ॥ यथा भवे लैलिकयन्त्रमध्ये काष्ठभ्रमो गोभ्रमतो विलोमः। नीचेञ्चंडंभ्रमणं तथाऽन्यस्यागच्छतोऽपि प्रतिमण्डलेन ॥ ३२ ॥ अहः पूर्वगस्या प्रतिमण्डलेनैव भ्रमति । यदेतीचञ्चवृत्तं तमालैर्भाणकैः फॉर्थं कल्पितम् । तत्र प्रीतिमण्डलगतेर्विलोमं अहो गच्छंनिव प्रतिभाति । कथं तंत्र विटोमगतिः प्रीतिभांति । तत्र दृष्टान्तः । यथा तैलिकयन्त्रमध्ये तिल पीडनार्थमूर्वकाष्ठं प्रक्षिप्यते । तस्य यथा गोभ्रमद्विपरीतो भ्रमः । तत्र गौः हिंस्रपतव्यं भ्रमति । तदूर्वकाठं तथा श्रम्यमाणमपि स्वांन सव्यश्रममुखा मंति । एवं नीचोंबंवृते अमणं विपरीतमिव प्रतिभाति । शेमें स्पष्टम् ॥ १० ॥ ३ १ ॥ ३२ ॥ ३३ ॥ इति मिश्रभङ्गिः। भ०डी०- ननु गणितसिद्धयोभुजकोटिज्ययोनिज्याप्रमाणव्यासार्धदृ सिद्धत्वादन्त्यफल ज्याठ्यासंर्धवृत्ते तयोरवस्थानमसंगतमित्यतस्तदुसरं फलवासनं स्वेन्द्रवज्रोपजातिा- भ्यमाणे केन्द्रति । कैन्भुजकोटिफले ये स्पष्टंधिकरे कृते स्वेनाहंते परिधिनेत्यादिनोक्ते ते नीचोच्यख़्से भूजकोटिज्ये ज्येंचरेखायधीत्यादिपूर्वप्रतिपादिते स्तः । तथा च तद्वृत्ते त्रिज्याप्रमाण सिजधजटिज्ययोः स्त्रज्ञांचवृत्तपरिणतयोस्तत्स्वतोऽवस्थानं युक्तमिति भावः । एतेनैव भुजकोठिफलानयमोंपपत्तिः स्पष्टंति ध्येयम्। अथ कर्णस्वरूपज्ञानार्थं कोटिस्वरूपमुपपादयति- त्रिज्योर्यत इति । मृगादौ मकरादिषड्भान्तर्गतकेन्द्रं महचिह्नं नीचोचवृत्ते स्वातिर्यप्रेखा ऊर्वो भवतीति कक्षहृतातिथंग्रेखतो नीचोच्चवृत्ततिर्यगूर्खयात्रिज्यातुल्यान्तरेण सत्वात्त्रि ज्योर्चतास्त्रियातुल्यजुरेखध्वमदूर्वं कोटिफलं कर्कादिषड्भान्तर्गतकेन्द्रे नीचोच्चवृत्ते स्वतिर्थप्रेखातो प्रहचिह्नमथो भवतीति तदधखिज्यातुल्यकक्षुरेखोध्र्वाग्रादधः कोटिफलम् । यंतः यत्करणात्स्थादतः-कर्णाक्रमेण तयोखिज्याकोटिफळयोर्योगान्तरम् । अत्र भूगर्भ । ॐक्षावृन्नतियेंगेखेंकदेशनीचोंचवूचस्थग्रहचिह्नयोरन्तररूपधरा रेखा कोटिस्तदर्थमेव भुञ्जमहं-वोरिति । दोःफलं कोटिमूलभूगर्भचिंहूनान्तरं भुजफलतुल्यम् । कतिर्यग्नर्वेदे शंरूपं ऊर्णस्थ भुजः । कर्णस्वरूपमाह-भूग्रहमध्यसूत्रमिति । भूगर्भचिहृननीन्चञ्चवृत्तस्थेप्र हंसिंहेनयोरन्तरसूत्रं तिरधीनं तनृत्योर्योगपदरूपं कर्णः स्यात् । कर्णप्रयोजनभूतां फल बसंनमर्ह-अथेति । अनन्तरम् । इह कंक्षवृत्ते कर्णसूत्रसक्तप्रदेशे अंहदर्शनक- क्षस्थमध्यप्रचिनकर्णसूत्रसक्ते कक्षाप्रदेशयोर्मध्येऽन्तराले कक्षपरिध्येकदेशरूपम् । तत्तु-मान्दं शैब्यं वा फलम् । ननु प्रतिवृत्तनीन्चेचवृत्तयोरेकसंस्थानाभावात्कलस्य मै८४ गोलाध्याये मeीe-धमर्णत्वमत्र कथं ज्ञेयमित्यत आह-ऽनर्णमिति । उक्तवत्-मध्येऽग्नगे स्पष्टखगादृणं तत्पृष्ठस्थिते स्वमिति प्रतिवृत्तभङ्गिधमर्णप्रतिपादनरीत्या धनगें फलं ज्ञेयम् । न भिन्न रीत्या । अत्र कारणभूतश्चकारः पूर्वं प्रतिपादितप्रतिवृशरीत्या यस्फलस्वरूपं सिद्धं तदभिनमित्यर्थः ॥ २८ ॥ २९ ॥ ननु स्वरूपवैविध्याभावादेकस्य ग्रहस्योभयत्रावस्थानं विरुद्धमित्यतः प्रतिवृत्तनी चोच्चवृत्तग्रहगमनावस्थानकथनपूर्वकमेकत्रैव तत्वतस्तदवस्थानमुपजातितंकेन्द्रवज्राभ्यामाह प्रतिमण्डले पूर्वोक्ते । प्राकू पूर्वाभिमुखम् । ग्रहस्तवतः स्वगत्य गच्छ मन्दोच्चतो मन्दप्रतिवृत्तस्थच्चस्थानात् । अनुलोमं कक्षाथराक्रममर्गेण निज- केन्द्रगत्या मन्दकेन्द्रगत्या प्रमति गच्छतीव भाति । अनेन स्वगत्या वस्तुतो गच्छतो प्रहस्य मन्दकेन्द्रगस्या गमनमसंभव्येवेति मन्दोचतः केन्द्रगत्याऽनुलोमगमनभानांडुरै क्षेति सूचितम् । कुतस्ततोऽमुलोमगमनभानमत आह--अग्र इति । मन्दोच्चग्रहयोः प्रभगमनादुच्चगतेरपत्वान्मन्दोच्चादग्र एव केन्द्रगत्या भवतीत्यनुलोमभानं ततः सम्य गेवेति भावः । शीघ्रात्शीघप्रतिवृत्तस्थोञ्चस्थानात् । विलोमं कक्षस्थराशिक- ममार्गाद्विपरीतमार्गेण निजकेन्द्रगट्या शीघ्रकेन्द्रगत्या गच्छतीव भाति । अत्रापि शीधि प्रतिवृत्ते ग्रहस्य स्वगत्या पूर्वगमनात्केन्द्रगत्या ततो विलोमगमनभानमुत्प्रेक्षेत ध्येयम् । अत्र हेतुमाहविलम्बित इति । यस्माद्धेतोः पृष्ठतः शीघाचस्पश्चादेवकारात् कदा चित्तस्मात्पूर्वतो नेत्यर्थः । विंचुम्बितः शीघप्रतिवृत्ते लम्वितो भवति । शीघ्रोच्चग्रहयोः पूर्वगमनाच्छीघ्रोच्चगतेरधिकत्वाच्छऽञ्चत्पश्चार्धेचे ग्रहो भवतीति । केन्द्रगत्या तत विलोमगमनभानं युक्तमिति भावः । नीचोच्चवृत्रास्थितिमाह-नीचोच्चवृत्त इति । तस्य प्रतेिषुचस्थगृहस्यानुलोमप्रतिलोमयाने मॅन्दोच्चास्पूर्वतः” शीधरौञ्चात्पश्चादिति गमने । ते पूर्वश्लोकप्रतिपादिते नीचोच्चवृत्ते । पुनरिति वक्यालंकारे । अन्यथा वैपरी- येन भवतः । मन्दप्रतिवृत्ते मन्दोच्चादनुलोमगमनं तत्र मन्दनीचोच्चवृत्रों मंन्द वाफेन्द्रगस्या विपरीतगमनं भवति । शीध्रप्रतिवृत्ते शीघ्रोच्चाद्विपरीतगममं तच्छी मीचोच्चवृत्तेऽनुलोमगमनं भवतीत्यर्थः । अत एव नीचोच्चवृत्ते भगणाङ्कितेऽस्मिन्नि . याविना अहंचिहनदानं प्रतिवृत्सस्थितिवैपरीत्येनैवोक्तम् । प्रतिवृत्तस्थित्यनुरोधादत्र ग्रह चिहनकरणे तु क्षास्थमध्यग्रहचिह्नात्प्रातिवृत संबन्धिकर्णसूत्रकक्षासंपातरूपस्पष्टग्रहस्थानं यदन्तरेण यद्दिशि तदन्तरेण नीचोच्चवृत्रसंबन्धिकर्णसूत्रकक्षासंपतरूपस्पष्ठग्रहस्थानं तद्वि परीतविशीति फळधमर्णताव्यत्ययो ( य इत्यर्थापत्तेः) । न च नीचोचवूरुसंस्थायाँ छुश्चकाधिकारः १८५ मe८०-कक्षावृत्ते पश्चिमनुक्रमेण राइयङ्कनमतो धभvताध्यत्यथ इति वाच्यम् । । कक्षावृत्तस्य क्रान्तिवृत्तानुकारत्वेन तथैव तवैरूप्य(संभयात् । अन्तिवृत्तनीचरत्र वृत्तस्थपश्चिमानुक्रमराशिसद्भावकरुपनं च प्रत्यक्ष बहुधादयुक्तम् । तत्स्पष्टप्रहस्थानस- मसूत्रेण ग्रहविबादर्शनाच्च । अतः प्रतिवुनीयस्थवृत्तस्थित्यैययसंपादनार्थं नीचों स्त्रवृत्तस्थित्यैक्यसंपादनार्थं नीचोच्चभ्रू । तदपीतगमनं अहरभ्यैषंयमवश्यमिति भावः । एतेन वामं क्रियादिरपि तुङ्गलवैस्तदुचन्मेघादितं दिविंचरः प्य के भतीऽत्र = इति प्रतिवृत्तवन्नीचोंच्धवृते राशि क्रमस्थानं नेिछन् डेन्समुद्र तीककृत्संमतं निर् स्तमं । स्वर्गे तु मन्दफुटे । अंगें पृष्ठगते मृदुस्र्ष्टस्रगस्पष्टहें केन्द्रस(ग) इत्यत्र वा व्यस्तरीत्या फलधनर्णताकथनाघरोश्च । ननु तथाऽष्टैस्त्र प्रहस्योभयत्रात्रस्था नासंभव इत्याशइक मे{परतंत्र्यात अल-¢ति । स अस्थराशैिक्रममार्गीयवभ- तप्रतिवृत्तमार्गसंबन्धिनी अस्य गतिः एक मूख्या में हथस्वशक्तिपूर्वगत्यङ्ग कारातस्याश्च प्रतिवृते प्रत्यक्षवत्कथमन्यथा तथा भवेच्चीथ्धाभ्यामनुलोमप्रति- लोमयाने ग्रहस्य भवत इति प्राहुः प्रतिवर्थ एवेति भावः । ननु फलस्वरूपस्य तदुभयप्रकरेणैकशीचःधवृत्तथ एधे कथं अ यदःक्षेत्र अहं-प्रतिभनमिति । अन्यक्ष, नीचोन्दवृत्चग्रह्स्थ शमनं प्रतिभवनं तस्थित्या प्रतिभासते । न वस्तुओं नीचोच्चवृत्ते ग्रह/धस्थभगमनं कRथगदीि भगमन२थ नचक्षुववृतस्थिर हानुत्पते। कथमन्यथा तत्र विलमगमनं प्रतिपूर्ति आधः ! ननु नीचोभयवृते ग्रहस्य तस्वतयाऽवस्थानभनफरधपानर्थ भीषेऽधुभिङ्ग यथार्थं सश्रमु । फलोल पपत्तेः प्रतिधृतथा ज्ञानभवदित iहप्रति ! प्रहृढं अनन्तfiत प्रश्नः ॥ प्रज्ञादिभ्योऽणिति प्राज्ञस्तेः पूर्वाश्चर्यंतचेवृतं फल फलवासनावधनिमिी परिकल्पितं । वस्तुसभुश्च । सः अस्थायाः प्रतिबुत्संभश्यामुपयुवतस्य । सूययुगरूपरिधिध्यासरूपन न: ;था व jश्रयादन्थफलश्याच्यासार्थवृत्त नीचेलवृत्तसंज्ञमभिमतमृषकप्रितज्ञ थे जैसीथश्च प्रतिकृतींपादनार्थंमन्थफलज्यों शक्यमितिं लाघवतीव श्वशुर्दिवैभवेन फीपपलनप्रद उपकल्पितः । अव स्तुभूतप्रकारेण फलस्वरूपतचवथा वस्तुतः प्रतिप्रकारः फलसमाधंधर्थमवगतश्चैति भाव: ॥ ३१ ॥ नैर्भयत्र फल वक्ष धमदद२॥!५६fथाने *फ्रेंद्रथन कई भवतस्यवश्यमभ्यै पैये तश्कथं संभवति । प्रतिवुर्भयं-वद् देशैर्महद्वैर्महामनस्यान्यथा प्रतिपा । इनादिति सन्ददेहकथमुत्तरं क्षिभङ्ग .५मुशलिक आह-> भक्ष्यामीति । १८६ गोलाध्याये म०बीe-भङ्गद्वयं प्रतिगृत्स्नीचोच्चूत्तरचनाद्वयं पूर्वोक्तं विदिी समुच्चकैनैककक्षवृत्ते यथोक्तं लिखितम् । । अत्र लिखितायां मिश्रभङ्ग्याम् । वृत्तद्वये प्रतिवृत्तनीचोच्च दृशयोच्छेदि यथोक्तदतः स्वस्वोक्तप्रकारेण चिह्नितो ग्रहश्चिद्यते तदानीं तहीं त्यर्थः । नचिच्चक्षुसप्रतिवृत्त संयोग एकत्रैवमवश्यं नियमतो ग्रहः स्यात् । एकवृत्त यथोक्तग्रहनेन तववृतसंपाते ग्रहहिं भवतीत्यतो द्वितीयवृत्ते व्यर्थग्रहदानमित्यस्य बार णार्थकोऽपिशब्दः । द्वितीयवृत्ते यथोक्महदानेन पूर्वग्रहचिहे चिह्नमायाति न वेति संशयनिरासादित ध्येयम् । तथा च वृत्तपरिधेः प्रतिवृत्सपरिध्यासनस्थित- स्याभितः संभंवातरपरिध्योरन्य फलज्यधिान्तरभावात्क्षवृत्त ग्रहचिह्नमतिवृत्तस्थग्रह चिह्नस्यानतिदूरवाचोच्चवृत्तस्य कथमध्यग्रहचिह्नमध्यत्वादनुलोमग्रहदानेन तत्सं पात एव ग्रहचहं भवति । कथमन्यथा प्रेझरद्यैन दीर्णभदाः । भूगर्भग्रहयैरे कत्वादिति भावः ॥ ३२ ॥ ननु प्रतिवृत्तमहमनीचवृग्रहगमनं विपरीतं “ फलवासनान्यथानुपपत्या कल्पितं न युक्तम् । एकस्य विरुद्धक्रियाद्याश्रयस्व। संभवेन वस्तुतस्तदसंभवात् । नहि कश्चिदपि तथाभूतं प्रसिद्धं येन तइलातथा यरुप्यम् । सर्वत्र कल्पनाया धूनुर्भङ्गत्वादित्यतो दृष्टान्तेनोपजातिकया तत्साधयति-- यथेति । यथा तैलिकयन्त्रमध्ये तिलानां घर्षणेन तैलं यद्यन्वरथन्त्रं लोके प्रसि द्धम् । तदुलूखलमध्ये कष्टभ्रमो तिलपीडनर्निर्मितमूर्वझषं प्रक्षितं तस्य यः स्वतो भ्रमो गोभ्रमतो बलवद्भ्रमणादिपीतो भवति । तत्र गैरपसव्यं भ्रमति तदूर्व की तथा श्रम्यमाणमपि स्वाद्धेन सव्यं भ्रममुत्पादयतीत्यर्थः । तथा प्रतिमण्ड लमण गच्छता ग्रहस्य नववृते भ्रमण गमनमन्यत्-प्रतिमण्डलमार्गद्विपरीतं भवति । अपिछब्दानचोच्चवृत्तभ्रूणं न वर्तृभूतं किंत्वाभासमात्रं सूचितम् । तथा च प्रतिमण्डलग्रहगमनवत्कक्षायामपि मध्यगृहगमनादनुरोधेन नीचोरववृत्सस्यापि तत्र भ्रमणात्तत्र ग्रहभ्रमणं विपरीतं दृष्टान्तसिद्धमिति भावः ।। ३३ ॥ इदानीं मन्दशीमकर्मद्वयेन रफुटत्वे कारणमाह- मध्यगम्या स्वकक्षाख्यवृत्ते व्रजेन्मनीचोच्च खुरस्य मध्यं यतः । तद्वृत्तौ शीश्विनीचोच्च मध्यं तथा शीघनीचवृत्ते २फुटः खेचरः॥३४॥ शीघनीचोचवूसस्य मध्यस्थितिं ज्ञातुमदौ कृतं कर्म मान्दं ततः । नेटबोधाय शैत्र्यं मिथः संश्रिते माग्दीध्ये हि तेनासछत् साधिते॥३५॥ मचिोच्चवृत्तभङ्गपर्यालोचनयैवें परिणमतीति सम्रर्थप् ॥३५॥१५॥ थकाधिकारः । १८७ मeीe-ननु तथाऽपि नीचोच्चधृतभङ्ग्या कक्षवृक्षस्थमध्यग्रहचिह्नान्मन्दनीचोच्चवृत्त- शीघनीचोच्चूतद्यस्योच्छिखनात्सवमुरोधेन नीचोचवृत्तमध्यस्पष्टग्रहस्थानान्तरयोर्मन्दशी भफलत्वकेंस फलसंस्कारेण प्रहस्पष्टत्वं भवतीत्यतः स्रग्विण्याऽऽह--मध्यगत्येति । भ£था स्वकक्षाख्यवृते मध्यगत्या महो गच्छेत् । ननु कक्षावृत्ते अहा वस्थानाभrबदन्यथा फलानुपपत्तेः कथं तत्र मध्यगत्या अहं गच्छतीत्यत आह-- मन्दनीचोचवूतस्येति । यतः कारणान्मन्दनस्वोच्चवृत्तस्य कक्षास्थमध्यप्रहाचलं मध्यं स्यात् । तथा च अङ्कावस्थानभावेऽपि मध्यग्रहभगस्थानस्ये कक्षयं सत्वाकल्प्यते अध्थमहमज्में मध्यगत्या । अन्यथा मन्दनीचोच्चवृतं फलज्ञानार्थं कथमुळेख्यमिति भावः । एतेन शीघ्रनीचोच्चवृतमध्यं कक्षस्थमध्यग्रहचिन्हं नास्तीति मध्यग्रहस्था नाच्छीघ्रनीचोच वृत्तं नोद्विवेदिति सूचितम् । ननु तर्हि प्रीम्निनीचोच्चावृत्तं कस्मा । दुःख्यमत अ। ह --तद्वृत्ताविति । मन्दकर्णसूत्रसक्तकक्षावृत्रपरिषेप्रदेशे मन्दस्फुट स्थाने । मन्दनचोच्चवृत्रादेव तत्कक्षाप्रदेशज्ञानाद्वृघियुक्तम् । नतु मन्द नीचोच्चवृत्तपरिधिस्थप्रहृचह्न इत्यर्थः । सन्दफलरीत्यवगतशीघ्रफलस्यानुपूः शंखनीचोच्चञ्चस्य मध्यं भवति । तथा यथ मध्यग्रहस्थाने कक्षायां मन्दनी- 'चोच्चह्नमध्यमस्त तद्वदेवे मन्दस्फुटग्रहस्थाने कक्षायामेव शमिनीचोच्चवृतमध्यं भवतीति ततस्तदुल्लेख्यमिति भावः । शञ्जिनीयोच्चवृत्ते मन्दस्फुटग्रहभोगदाने यथा- स्थानं तत्र स्फुटो विम्ब३वरूपो’ अहः । तथा च मध्यग्रहादुभयोः फलयोरभावा केन फलेन स्पष्टत्वमित्याशङ्कनवकाशः फलद्यसंस्कारेण स्फुटग्रहभोगस्य आना- दिति भावः ।। ३४ ।। ननु घनीचीच्चवृत्ते स्फुटप्रह्वस्थानसस्य च मन्दफलसंस्कारेण सुना च्छीघफलं ऋश्रीनिस्थतः फलदश्रसंस्करकम्पपत्तिकथनच्छलेन तदुतरं तत्प्रसङ्गादन्यदपि स्रग्विण्याऽऽह~~-शीघ्रनीचोच्चेति । कक्षचैते शीघ्रमीचोच्चवृत्तस्य मध्यस्थितिः केन्द्रावस्थानं ज्ञातुं शशिनीचो- च्चवृतमध्ये कक्ष्यां कुबैत्यस्य ज्ञानार्थं प्रथमे मान्दं कर्म मध्यग्रहे कृतं . कक्षायां मन्दस्फुटभोग्नस्थ नस्य तम्मध्यत्वात् । ततोऽनन्तरं खेटबोधाय शीघनीचोच्चवृत्स- स्थितो ग्रहो चैन कक्षाप्रदेशभर्गेण दृश्यते तत्कक्षाप्रदेशे तस्य स्फुटभगज्ञाननि मित्तं श्रेष्ठ कर्म मन्दफुटे वतम् । अथासकृत्साधनेषषत्तिमाह--मिथ इति । हि यतः रGन्मान्दशैघ्र्ये फले परस्परं संश्रिते सापेक्षे । तेन कारणेन ते फले असदनेकतरं साधिते । अयमर्थः । मध्यप्रह मन्दफलसंस्कृतो मन्दस्पर्धा ३८८ भौलाध्याये. ०६७ः भवति । तत्र मध्यमस्थ स्थूलग्रहत्वत्तरसाधितभन्दफलं स्थूछम् । तत्संस्कृतः स्थूल मन्दपष्टस्तत्सा(र्धितं शीघ्रफलं स्थूलमतः स्पष्टग्रहेऽपि स्थूलः । अतः स्फुटप्रहस्य वास्तवत्वेन तत्साधितमन्दफलं सूक्ष्ममतस्तत्संस्कारेण मन्दस्पष्टः सूक्ष्मस्तत्साधितशीत्रफलं सूक्ष्ममतः त्रिफलं सूक्ष्ममन्दफलस(पैट्टी मन्दफ़ौ च स्फुटग्रहसापेक्षमिति पूर्व स्फुदग्रहसनभावदसकृत्साधनेन नरोत्तरं ग्रहसूक्ष्मत्रसिद्धिरिति स्पष्टाधिकारव्याख्याने बहूक्तमित्यलं यवम(स्नु भन्दुप्रतिवूने यत्र शंघाच्यभोगस्थानं तदभिमुखं मंन्दुम्नतिवृत्तकेन्द्राच्छीघ्रान्त्यफलज्यान्तरेण यत्स्थानं तन्मध्यत्वेन त्रिज्याभ्यासार्धवृत्ते शीघ्रप्रतिवृत्तम् । । तत्र मन्दप्रतिबृराजेन्द्रान्मन्दप्रतिवृत्तस्थशघ्रोच्वभोगस्थानाभिमुखरेखा त्रप्रतिवृत्तं संत्र लग्ना तत्र त्रोच्चस्थानं मध्ये ततः शीघ्रोच्चभोगान्तरेण विपीतेन यस्थानं तत्र मेषादिस्मान्मध्यग्रहभगण्वरेण क्रमेण यत्स्थानं तत्र ग्रहबिम्वभूगर्भच्छी प्रतिवृत्तस्थमध्यम् । शीघ्रोच्चस्थःनान्मन्दफलान्तरेण बध रेखा शीघप्रतिवृत्ते की लग्न तत्र . स्फुटंशीध्रोच्यम् । ततो मन्दरफुटपान्तरेण अहबिम्बपूर्वावगतमेव । पशीघ्रोच्चः रेखातो ग्रहबिम्बपर्यन्तं तीव्रप्रतिवृत्तं ऋज्वी रेख भुजज्या । प्रहविम्बास्कक्षवृत्त- तिर्यज्ञेखापर्यन्तमृज्वी : ख कोटिज्या । ग्रहबिम्बभूगर्भसरसूत्रं त्रिकर्णः । कक्षावृत्ते यत्र शीघ्रकर्णसूत्रं लग्नं तत्र स्पष्ट ररहभोगः । तनयनं च कोटिज्या मन्द- स्पष्टग्रहः। तच्छीघ्रोच्चरूपकेन्द्जअप्रतिश्रुत्केन्द्रं दन्तरेण भूगर्भान्तरेण मृगझदि केन्द्रवशाद्युतनेति स्पष्टकोटिस्ततः पूर्वरीत्या भुजज्यया शीव्रकर्ण इत्यादि ज्ञेयम् । नीचो चभङ्ग्या तु कक्षास्थभक्ष्यन्हचिह्नान्मन्दचच्चवृत्त उक्तरीत्या यत्र मध्यग्रहस्थानं तन्मयत्वेन शीघ्रान्त्यफलज्यया व्यासार्घवृत्तं शीघ्नीचोच्चबूलं तत्र भूगर्भान्मन्दनी वच्चवृत्तस्थग्रहस्थानरूपशङ्गिनीचोच्चवृत्तमथस्पृषं शीघ्रनीचोच्चवृत्तपरिधौ यत्र लगति तदा श्रोयं तद्रेखायशरान्न तिर्यगूख संपाध भुजकोटिफटे यथोक्तं एव मन्द- स्पष्टग्रहदानेन । ततः शनकटस्थ द्विनवृत्तस्थमहाविभ्वभूगर्भान्तरसूत्ररूपस्थाः ऽऽ नयनं त्रिज्या२थाने मन्दक्षणं भूस्वोक्तरीत्या ज्ञेयमेतन्मते तद्वृत्तैौ शीघनीवोच्च- मध्ये तथेति यथाश्रुतं संछत इत्याहुः ॥ ३५ ॥ इदानीं मन्दकर्मणि कर्ण: ऊिँ म कुन इत्याशङ्क्यतरमाह-- स्व स्पान्तरवर्धृदुकर्भणीह कर्णः कुतो नेति वदन्ति केचित् । त्रिज्योधृतः कर्णजुषः कृतेऽपि कर्णे स्फुटः स्यापरिधिर्यतोऽत्र।३६। तेनाऽऽयतुल्यं फलमेति तस्मात्कर्णः कृतो नति च केचिदूचुः। नऽऽशङ्कनीयं न चले किमित्थं यतो विचित्रा फलवासनाऽत्र ॥३७ इह कथं न यकमानीयते तथैव समीचीनम् । यन्मन्कर्मेणि कण न छतस्तत् स्वरूपान्तरवत् । मन्दफटानि हि स्वधानि भवन्ति । तदन्तरं चनिस्वल्पमिति छेद्यकाधिकारः। १८९ AA केषांचित्पक्षः । बलगुतोऽत्र कारणमाह-त्रिज्याभकः परिधिः कर्णगुण इत्यादि । मन्कर्मणि मन्दकर्णतुल्येन व्यासार्धेन यद्वृत्समुत्पद्यते तक- क्षामण्डठम् । तेन ग्रहो गच्छति । यो मन्परिधिः पाठपठितः स त्रिज्याप रिणतः । अतोऽसौ कर्णव्यासवें परिणाम्यते । ततोऽनुपातः । यदि त्रिज्यावृत्ते ऽयं परीधिस्तदा कर्णदृते क इति । अत्र परिधेः कण गुणस्त्रिज्या हरः। एवं स्फुटपरिधिस्तेन दोर्ये गुण्य भलै ३६०र्भाध्या । ततोत्रिज्यया गुण्या कर्णेन भाज्या । एवं सति त्रिज्यतुल्यय कर्णतुल्ययोश्च गुणहरयोस्तुल्यवानाशे कृते पूर्वफटतुल्यमेव फळमागच्छतीति ब्रह्मगुप्तमतम् । अथ यद्येवं परिधेः कर्णेन स्फुटत्वं तर्हि किं शीघकर्मणि न कृतमित्याशङ्कन्य चतुर्वेद आह-ब्रह्मगुप्तेना- न्येषां प्रतारणपरमिदमुक्तमिति । तदसत् । चढे कर्मणीत्थं किं न कुवमिति नाऽऽशङ्कनीयम् । यतः फटघसना विचित्रा । शुक्रस्यन्यथा परिधेः स्फुटत्वं भौमस्यान्यथा तथा किं न बुधदीनामिति नाऽऽशडून्यम् । की अतो बलोक्तिरत्र सुन्दरी ॥ ३६ ॥ ३७ ॥ इदानीं नतकर्मवासनामाह- प्रक्पश्चात् प्रतिमण्डलस्थखचरं द्रष्टा कुमध्यस्थतः कक्षायां खलु यत्र पश्यति नतं नो तत्र भूपृष्ठगः । मध्याह्ने तु कुमध्यपृष्ठगनरों तुल्यं यतः पश्यत स्तेनोक्तं मतकर्म लम्वनविधौ या युक्तिरत्रापि सा ॥ ३८ ॥ सष्ठम् ॥३८॥ इदानीं गतिंफलाभाचस्थानमाह-- कक्षामध्यगतयंशेखप्रतंवृत्तसंपाते । मध्यंव गतः स्पष्ठाः परं फलं तत्र खेटस्य ॥ ३९ ॥ कक्षावृत्तमध्ये या तिर्यगूख तस्याः प्रतिवृत्चस्य च यः संपातस्तत्र मध्यैव गतिः स्पष्टा । गतिफळभावात् । किंच तत्र ग्रहस्य परमं फलं स्यात् । यत्र ग्रहस्य परमं फटं तथैव गतिफटाभभावेन भवितव्यम् । यतोऽद्यतनवस्तनग्रहयो- रन्तरं गतिः। फटयोरन्तरं गतिफळम् । ग्रहस्य गतेथे फटाभावस्थानमेव धन ऐसंधिः । यत्पुनल्लोक्तम् मध्यैव गतिः स्पष्टा वृत्तद्वययोगगे झुचरें । इति । तदसत् । नहि वृत्तद्वययोगे ग्रहस्य परमं फम् ॥ ३१ ॥ ३९ भोलाध्यायै- अsटीe-मनु मन्दीधफलवासनयोक्तरीत्या भेच्छम्रफलानथुने कर्णानुपातवन्मन्दफलान यने कर्णानुपातः कथं नोक्त इत्याशङ्काया उत्सरमिन्द्रवनोपजातिकाभ्यामाह-स्वल्पेति । इह ग्रहगणितग्रन्थे । मृदुकर्मणि मन्दफलानयने के इर्णमन्दकर्णानुपातः । स्वल्पान्तरत्वात् । विना तदनुपातं यरफलं तदनुपाताच यत्फलं तयोरल्पान्तर त्वाद्यतो मन्दफलमेवाल्पमित्यर्थः । तथा च यत्र । परमफलासनं फलं तत्र कर्पस्य त्रिज्यासमवेनारुपान्तरं यत्र च कर्णस्य बहन्नन्तरेण । त्रिज्यातोऽधिकत्वं न्यूनत्वं व तत्र फलस्यैवाहपत्वेनाल्पान्तरमिति भावः । यथा भौमस्यान्त्यफलज्॥ २३२० भुजज्या ११८ भुजफलं २२ । ५६ । ४० मन्दुफलांशः १० । ५८ । २० । कर्णा११८नुपाताळुजफलं २३ । २० । मन्दफलांशः ११ । १० । अनयोरन्तरं द्वादश कला इत्यल्पमन्तरमिति । न कृतो नोक्तः । इत्येवं प्रकरेण मन्द कणनुपातानुक्तं केचिदुपपात्तिज्ञा गणका वदन्ति, अङ्गी कुर्वन्ति । अथात्रस्मादूनस्य देशान्तरोदयान्तरभुजान्तरस्वरादिकस्य संस्कारो दजलाञ्जलिकः स्या- दित्यस्वरसात्केचिदित्युक्तसूचीताद्ब्रह्मगुप्तोक्तं तत्समाधानमाह-त्रिज्योद्धूत इति । कथं मन्दकर्णानुपाते कृते । अपिशब्दाक्ष तत्कृतो मन्दफले विशेष इत्यर्थः । ननु सदा मन्दफलस्यानियतत्वेन त्रिज्यातुल्यत्वाभावान्मदफले तत्कृतविशेषो युज्यत एवे त्यसो हेतुमाह--त्रिज्येति । यतः कारणात्र मन्दकर्मणि परिधिः प्रागुक्तमन्दप- रिधिर्मन्दकर्णगुणाखिज्याभतः सैफुटो मन्दपरिधिर्भवति । तादृशपरिधेः पुनः स्वेनाऽऽ- हतं परिद्धेनेत्यादिना भुजकोटफळामयनं समुचितम् । तेन कारणेन : आथतुल्यं उक्तपारध्यानीतं फलं मन्दफलमायाति । एतदुक्तं भवति । £ । ये प्रागुक्ता मन्दप रिधयस्ते कक्षावृत्ते त्रिज्याव्यासार्धप्रमाणेन सूर्याथात्रैर्युक्तः कर्णव्यासार्थं प्रमाणे- नापेक्षिताः । ग्रहण कर्णाग्रे स्थितत्वात् । नहि व्यवाधिकरणपरिधना फलानयनमुचितम् । येनोपरिध्यानीतं फलं युक्तं स्यात् । अतविघ्याव्यासार्थं । उक्ताः परिधयस्तदा कर्णध्यासाठं का इत्यनुपातेन कर्णव्यासार्धवृत्तरूपस्फुटकक्षा प्रमणेन परिधयः । अत्र मन्दनीचोच्चवृत्तं कर्णाने न किंतु त्रिज्याने । अन्य थोक्तरीत्या फलानयनानुपपत्तेः । परमेतावन्विशेषस्व्रिज्याव्यासार्थवृत्ते मध्यग्रहस्थेनम ध्यान्मन्दनीचोच्चवृत्तं मन्कर्णवशाद्बृहल्लघु भवति तादृशपरिधिना तद्वृत्ते भुज- कटिफले कार्यं । एवमत्र कणscयसकृत्साध्यः । पूर्वकर्णाज्ञानादिति ज्ञेयम् । तथा व स्थिरमन्दकर्णान्मन्दपरिघः साध्यस्तस्माद्भजतौटिफले संवृते स्थिरे ग्रहस्फुट क्रियोपजीव्ये ताभ्यां कर्णानुपातेन फले मान्दे स्फुटे। अतः पूर्वमुक्तपरिधेः स्फुटत्वार्थं छेउँधेिरैः ११ १ मंटी-झण गुणत्रिज्याहरस्तोऽन्ते त्रिज्यागुणः कथं हर इति गुणहरयस्तुल्य योनीशदुक्त.परिध्यानीतभुजकेष्टिफले मन्दफलज्यागदिफलोपजीव्यकोटिफळे एव सिद्धे भवत इति मतमुसंहरति-तस्मारकारणादन्ते समस्वेन कर्णानुपातयोर्नाशसंभवालाघ वादित्यर्थः । मन्दकणनुपातः फलनयने न कृत इति । एवंप्रकारेण मन्दकर्णा नुपातपरिहारं केचिद्ब्रह्मगुप्तश्रीपतिभट्टादयः ।। त्रिज्याभक्तः परिधिः कर्णगुणो बाहुकोटिगुणकार। असकृन्मन्दे तत्फलमन्यसमं नात्र कणऽस्मात् ॥ त्रिज्यगुणः श्रुतित्दृतः परिधिथत देश्कोट्यगुणैौ मृदुफलानयनेऽसकृस्यात् । स्यान्मन्दमात्रसममत्र फलं ततश्च कणः कृते न मृदुकमण तन्त्रकारैरित्या- दिवाक्यैखुराहुः । । पूर्वमतदेतन्मतं सम्यगिति चार्थः । ननु एवं तस्वतो गुणिते तु कमण्डलाश्रयमेव केन्द्र तत्र च शाश्त्रये परमफलमगच्छति । युक्त्या च नोपपद्यते । श्वफलतुल्यवासनस्वात्स्वल्पान्तरखानु तत्कृतमित्युक्तम् । त्रिज्याभक्तः कर्ण इत्यादि शतमण्डलकमण्डलयः फलस्य स्वल्पान्तरप्रातपादनपरं मन्दकर्मणि । अन्यथा पुनः शीघ्रकर्मणि तदेव स्यात् । न चैत्र शीघ्रकर्मण्यपि स्वल्पान्तरत्वा- तस्यागपत्रीिरिति वाच्यम् । तत्र परिधेरतिमहत्वेन बहुभागान्तरत्व- दिति स्वल्पान्तरत्वान्मन्कर्माणि ने कार्य इति । चतुर्वेदाचार्योक्त्या पूवक्त मेव समाधानं युक्तमस्मादित्यन्यतो ब्रह्मगुप्तभतं समर्थयति-नेति । चले शीघ्र फलानयने । इत्थं मन्दकर्णानुपातपरिहारोक्तिस्वच्छीघ्रकणीनुपातपीरहारः किं कुतो न स्यात् । इत्थमित्यंस्य पुनरावृत्तेरेवं चतुर्वेदाचार्योवत्या शङ्कनीयं न । एव- माशङ्का न कार्येत्यर्थः । अत्र हेतुमाह--यत इति । अत्र स्पष्टक्रियागणितोपप- चिबिचारे फलवासना मंन्दशीघफलयोरुपपत्तिर्विचिन्न नानाविधा । नैकरूपेत्यर्थः । तथा च प्रतिमण्डलादिकं फलोत्पादनार्थं बुद्धिकृतानुकाशविभागेन कल्पितं तथोक्तं मन्दपरिधयोऽप्यार्षग्रन्थे कर्मानुपातानुक्तदर्शनात्रिज्यावृत्यै मध्यमकक्षावृत्ते कल्पित उक्तशश्निपरिधयः कर्णानुपातोक्तिदर्शनात्परमशरकलावत्कर्णाग्रे कल्पिता इति शङ्कन वकाशः । आरोपे सति निमित्तानुसरणं नतु निमित्समस्तीत्यारोप इति भावः । केचिदित्यस्वरसबीजिं तु कक्षास्थमध्यग्रहचिह्नान्मन्दपारिघवृत्तस्य समुचिखनात्तस्य कर्णव्यासार्धवृत्तपरिध्यनुसृतपरोिधिवकल्पने मानाभावो वैयधिकरण्यं च । आगम वैकर्णानुपातानुक्तावेव लाघवात्करुप्यतामिति । करुपकास्तु मन्दकर्णसूत्रसक्तकक्षा मण्डलप्रदेशे शमिनीचोच्चवृत्तमध्ये मन्दष्टस्थानं न किंतु शघिनीचोच्चवृत्त थाचनमते । मन्दप्रतिबुसस्थत्वान्मन्दप्रसिद्वासकेन्द्रसमसूत्रेण मन्दमतिवृतग्रहचिहनाभिमुखेन १. १९२ गलोथाये- मeीe-कक्षाघृते यत्र संपातस्तनं शीघनीचोच्चमध्यं मन्दस्फुटस्थानं हिन्दुकमते । एवं च कक्षावृत्तं मध्यमभ्दरफुटयोरन्तरं मन्दफळे तज्ज्यामन्दनीचेच्चवृत्तस्योच्चरेख ग्रहान्त रतुल्यरेरेखारूपभुजफलतुल्येति मन्दकनुभाताप्रसक्तिः शविकर्णसमसूत्रेण कक्षावृत्रों स्फुटभोगकारच्छन्नकर्षण शरिकर्णानुपात इत्याहुस्तच्चिन्यम् । कर्णसमसू त्रेण प्रहबिम्बदर्शनात्तसमसूत्रसक्तकक्षाप्रदेशे स्पष्टग्रहभोगाङ्गीकारेण सूर्यचन्द्रयोर्भकर्णा नुपातं विना स्पष्टीकरणनुष्पत्तेः । न च सूर्यचन्द्रयोर्मन्दप्रातिवृत्तस्थयोर्यत्सूत्रं मन्दप्रतिवृत्तमध्याभिमुखं यत्र कक्षावृत्ते लगति तत्र स्पष्टत्वं न कर्णसूत्रे णेति वाच्यम् । भौमदीनामपि शीन्निप्रतिवृत्तकेन्द्रीञ्प्रातिवृत्तस्थग्रहविम्बपर्यन्तं सूत्रं वृत्ते यत्र लग्नं तत्र स्पष्ट ग्रहभग इति विनिगमकाभावादङ्गीकाराच्छघिकर्माण कर्णानुपातानुपपत्तेः । उक्तयुक्तरतुल्यरवात् । अथ सूर्यचन्द्रयोः स्वल्पान्तरत्वात्कर्णा नुपातत्याग इति चेद्भौमादिष्वपि तस्य परिहारवसंभवेन मन्दस्फुटस्फुटयोर्भिन्नरीत्या स्वरूपकल्पने गौरवात्प्रमाणाभाव|ञ्च ॥ ३७ ॥ अथ प्रसङ्गादभ्रमन्ग्रहः स्वं प्रतिमण्डले नृभिः स यत्र कक्षावलये विलो क्यते । स्फुटे हि तत्रेत्युक्तमनुपपन्नम् । भूगर्भ मनुष्याणामभावादित्याशङ्काया उचरं ब्रह्मगुप्तोक्तं नतकमेंति केषांचिश्नन्ति निरस्य च्छेयझलिखितवृत्तप्रयोजनं र्दूलविक्रीडितेनाऽऽहं-—आपश्चादिति । प्राकपाले मध्यरात्रमारभ्य मध्याह्नपर्यन्तम् । पश्चिमकपलं मध्याह्नमारभ्य मध्यरात्रपर्यन्तम् । अत्र ग्रहाणां स्वस्वदिनरात्र्यर्धाभ्यं कपलं ज्ञेयभ्र । तमि- कालै प्रतिमण्डलस्थग्रहं भूगर्भस्थ द्रष्टा कक्षायां यत्र यस्मिन्भागे यत्कक्षाप्रदेशस मसूत्रेण पश्यति तत्र तत्कक्षाप्रदेशसमसूत्रेणेत्यर्थः । भूपृष्टस्थितोऽमदादिस्तं प्रति- वृत्तस्थं अहं न पश्यति । आनीतकर्णभगीरथभूगर्भgइसूत्रस्वेन भूपृष्ठवृकूसूत्रत्वाभ शत । किंतु प्रतिमण्डलस्थग्रहभूपृष्ठलियौरन्तरसूत्रं भूपृष्ठट्टसूत्ररूपं कक्षायां यत्प्रदेशे लागत तर्समसूत्रेण पश्यति । यथा च भूगर्भपृष्ठग्रोः स्पष्टग्रहभेदावश्यंभावादुक्त त्याि भूगर्भ एव षष्टग्रहज्ञानाङ्गर्भपृष्ठदृक्षुसूत्रयोरन्तरं भूगर्भस्पष्टग्रहे भूपृष्ठस्पष्टग्रह भोगसिद्ध्यर्थं संस्कार्यमिति भावः । आर्षग्रन्थे तत्संस्कारानुक्तेर्भूपृष्ठस्थभूगर्भस्थ- दृक्सूधेयकल्पनान्न स्पष्टग्रहभेद इत्यस्य निरासार्थकः खलुशब्दस्तेन च्छेद्यके भूवृक्- लिखनेन भूगर्भपृष्ठयोः प्रत्यहं भेद्यथा भूगर्भपार्तिदृचस्थग्रहान्तरे झर्णसूत्रं तथा भूद्युत परिधिरूपभूपृष्ठप्रतिबृहस्थग्रहान्तरे “ भूपृष्ठग्रहदर्शनमारूपः कर्णस्ताद्भिन्नः प्रत्यक्ष इति ज्ञाय महस्पष्टभोगभेदः प्रत्यक्षसिद्ध इतिं भूवृचालखनं सप्रयोजनमिति सूचितम् । छेडयेकशः । १९३ भe८०- ननु तद्द्वसूयोरन्तरं गणितेनासिद्धमित्यत आह-भयाद् इति , ग्रह मध्यंदिने । तुकारात्कषलसंधिरूपे । हेम. ग्रहमध्यरात्रेऽपीत्यर्थः । कुमध्यपृष्ठ- स्नौ भूगर्भपृष्ठस्थतौ ये नरों तं तं प्रतिवृत्तस्थग्रहं तुल्यरू• क्षय समभोगरूपं पश्यतः । यतः करणादेन कारणेन नतकर्म- स्पष्टाधिकारोक्तं ब्रह्मगुप्तसंस्तं तस्मै । उसी युक्तियुक्तमित्यर्थः । तथा । च कपालसंधौ याम्योत्तरवृत्तस्यै प्रतिभGड.थग्रहे भूगर्भाश्रितं सूत्रं यत्र कक्षाप्रदेशे लागति तस्माद्भूपृष्ठसूत्रं पर भी । खोले याम्योशन्तरे' लगति तत्रास्मादृशैर्महो दृश्यत इति तत्सूत्रयोः शैवपरान्तराभाविक क्षय लोगः स्पष्ठवभिन्न इति तत्सूत्र न्तरं नतवशादुत्पन्नमत चुस्ते सूर्यस्दश्यन्तकर्म ब्रह्मगुप्ताभिमतमुक्तमन्येषां स्वरुपान्त रादुऐक्षतमिति भावः । एतद्दूषयति--न इति । उपलब्धिसिद्धेत्रह्मगुप्ततनतकर्मण एतदुपपीवतुदचोभियत ने युक्तः । असंगत्यर्थ. अत्र हेतुमाह-लम्बनविधाविति । लम्बनानयनप्रकारे या मुक्तिरति स भुक्तिः सूरश्ननयनेऽस्ति । अपिशब्दस्त दभ्यरीतिथ्यधच्छदार्थक: । सथा म्हॅलेतईः सन्तरत्वेनोपसिंकल्पने लम्बन त्पत्तिसमत्वेन लभ्यनक्तरीत्या तनयनसैः ? नहिं लम्बनं नतषु ३ }पद्यते येन विरोधः । नचाऽऽप्रस्थे मलwई वङ्क्षणlद्भ्यनस्योक्तेर्न बिरोध इति वाच्यम् । तत्र विभेनस र्हवी.यन्त्५५५स्य त्रिभोनलमादेव तत्साधन- समथनात । न - च लइनं निधानलझाथेदं थ मतदस्यैव भेद इति वाच्यम् । एकरीत्युत्पक्षस्वेन ताद्शनियन/निभसत् । किंच नतफलस्योक्तरीत्यो- .पवस्वेन भन्दफलान्थं राधिभानुप#ः । स प्रक्षाले सीग्रहण . हीनं पश्चि मंझपाले पतमित्थयोषमस्या विश्वविधुः प्रभुणे फले युक्त इतोऽन्यथन इत्थ- स्यासृगतत्वाषभिश्च । सेन ऋदनी:इंध षट्कोगज्ञानार्थं सूत्रान्तरमनेयम् । यथा (हिं यस्ले अर्हः श८स्तकाले तत्त्रिभेनछनश्च शङ्कुः साध्यंस्ततो मध्य गर्तिपञ्चदशांशेन गुणेभ्यश्च भक्ष्यः फी सिगनलयग्रहान्तज्ञ्याः गुण्यं त्रिज्यया भज्यं क्षरं कलात्मकं स्पष्टयह .आम्मयूनाधिके चुनं भूपृष्ठे स्पष्टग्रहः स्यात् । एतेन ---- कंठंत्रिमेंदर्भि निदः . अप्रैलुप्त भुक्तिशूरन्दुभागः । तकलितश्छेदलमनन बैऋताः युनैतलिप्त। ॥ प्रथगतलश्वनाहतं निजभुफ़िफलं वषट्सहृतम् । । अथञ्च नीलन्निगृहे भी यह् लम्बमञ्ची । दियाएके स अव गर्ते व ने फलं स्वर्णमिदं विलेमम् । धन्द्रीय्नं प्रणे निध४झलर्थ खलु कभी तज्ज्ञः । इदं यह नर्तकीभूतं रुपान्तरत्वान्न कृतं तु . पूर्वेः । चेन्सी हैिं अट्ठस्थ लक्ष्म्यत्र कालेऽस्य बहूपयोग; । ४ गोलाध्यायै म७८०-इति कस्यचिदुक्तं निरस्तम् । निरुपपत्तिकस्वापरस्परं विरोधोक्तित्वाच्च । तस्माद्दे तत्संस्कार आवश्यकोऽन्यथा भूपृष्ठे ग्रहज्ञानं कथमपि न स्यात् । भूगमें मनुष्याणामभावा तत्पष्टस्यात्रोपयोगाभावाच्चेति चेन्न । भूपृष्ठे भगोलस्यं मध्यत्वाभावेन तच्चारभोगदर्शनस्य फलादेशानुपजीव्यत्वात् । भूगर्भ तन्मध्यत्वेन तच्चरभोगदर्शनस्याऽऽश्यकत्वाच्च न तत्संस्कारास्pह इति सूर्याद्यर्षभिप्रायात् । कथमन्यथा तैः सूर्यग्रहणे लम्बनाविड्गचरार्थं अद्मसंस्करणरूपमुक्तम् । एतदुक्त्यैव तेषां भूगर्भपृष्ठभेदज्ञानावश्यंभधने ग्रहफलत्धेनैत- फलस्योक्तौ लम्बनादिसाधनं व्यर्थम् । चन्द्रग्रहणेऽपि तदापत्तेश्च । तस्मात्स्वभूपृष्ठसमस्त्र संबन्धनेन भूगर्भायस्पष्टग्रह एव भूपृष्ठे स्पष्टग्रहः । अन्यथा भूपृष्ठानामनन्तत्वादेकका लेऽनेकग्रहभगापत्या तनक्षत्रादिचारेण देशजफलस्यानिश्वापत्तेः । अत एव सर्व महा णितजातं भूगर्भ एवाङ्गीकृतं न भूपृष्ठे। अन्यथाऽक्षांशचरादिवकान्यपि तत्र भिंन्युः तानि स्युः । दृक्प्रत्ययार्थं च भूपृष्ठे लम्बनादिकं साध्यम् । कथमन्य- थाऽस्मादृश सूर्यग्रहणप्रत्यय इत्यादि । एतेन नतमिति चराविशेषणं कृत्वा नका. स्य य भूपृष्ठग इत्यत्रान्वयानतकर्म पूर्वमुक्तमिति तत्स्वरूपप्रतिपादनपरोऽयं श्लोक इति मत्वा परस्परविरुद्धार्थकत्वानयं मूलवृकृतः । नतमित्यस्य वैयर्थात् । उतूपप्रया नतकर्मणोऽनुक्तत्वाच्चेत्यादि परास्तम् ॥ ३८ ॥ अथ प्रसङ्गात्पूर्वरन्थोक्लस्पष्टगत्यानयनभिनं स्वोक्तं स्पष्टगत्यानयनप्रकारमुपगीत्या छेयकोक्त्या समर्थयति--कक्षामध्यगेति । कक्षावृत्रामध्ये विद्यमाना या तिर्यगूख छ भूबिन्दुस्पृष्टा प्रतिद्वंसपरिध्येकदेश तयोःसंपाते योगे कक्षाघूत्तमध्यस्थतिर्यग्घ/सक्तप्रतिवृत्तपरिध्येकदेश इत्यर्थः । भट्टस्येति । तस्य ग्रहस्य स्पष्ट गतिर्मध्या । एवकारेणात्र पूर्वग्रन्थोक्तप्रकारेणाऽऽ नीतस्पष्टगतिनिरासः । मध्यगतितुल्या स्पर्धगप्तिरित्यर्थः । मध्यगतिस्तु मन्दस्पष्ट- तिरेवे । कुतस्तत्र मध्यगतितुल्या स्पष्टगतिरित्यत आह--परमिति । तत्र तऽश प्रतिवृशपरिध्येकदेशे ग्रहस्य औषिफलं परमम् । तत्र प्रतिवृत्ते केन्द्रस्थ परमंफलश्रुतौम त्रिनवराशिमितत्वादभुजकोटिज्ययोः परमशीघ्रफलांशकोटिज्याभुजयामितयोः सस्वात्क दिकेन्द्रत्वाच्च 'स्पटकोप्टेरभाधाद्भुञ्ज्यातुल्य एकः कर्णः। अतो थातङजज्यान्त्यफलं ययोर्वा कथं तवृत्तादित्यनेन फलनयम भुजफ्याकर्णगेर्गुणहरयोर्नाशदत्यफल याऽवशिष्ठेति परमं शम्रफलमुत्पन्नमतस्तत्र कर्णस्य फळकोटिज्यारूपत्वेन फलांशाख इन्तरसिद्धिनिनी द्राक्केन्द्रभुक्तिश्रुतिहदित्यदिना. । गयानयने गुणहरयोस्तुल्यत्रेभ चैद्यकाधिकारः। १९५ ०९७-माशाच्छीघ्रकेन्द्रगतिरेवावशिष्टेति तनशीतिञ्चगतेरेव मन्दस्पष्टगतितुल्यस्पष्टगति- वश्च । युक्तं चैतत् । अयतमश्वरतनप्रहरन्सरस्य गतित्वात्फलयोरेन्सरस्य गतिफलवद्ब्रह परमफलं फलान्तराभावाद्भतिफलाभाचोरुपसेनिश्चयात् । मान्दकर्माणि प्रहपरम्फले गति- फलाभावनिश्वथाश्च । फलाभावस्थान एव धनर्णसंधिवाश्च । एतेन मध्यैव गतिः स्पष्ट वृकवययोगो द्युचर इति लडाद्युक्तं निरस्तम् । त्वदुक्तमार्गेण तत्र महर्षेर मशीनफलानुत्पत्तेः । अन्यथा प्रतिद्वचकेवलपन्ते प्रथमे तृतीये गतिफळभावस्य भवानीतस्य पूर्वग्रन्थविरुद्धस्थ संगतत्वापचेः सर्वत्र मध्यमगतित्वापत्तेश्च ॥ ३९ ॥ इदानीं प्रहस्य वक्रत्वं छेद्यके यथा शीतें ईस्पते तदर्थमाह वंशोद्भवाभिः प्रतिमण्डलार्थं कृत्वा शलांकाभिरिदं यथोक्तम् । अच्चाल्य तु खचरं च गवया वकादि सर्वं खलु दर्शयेद्धाश्च ॥४०।। अंश शलाकाभिछे धकं कृत्वा तत्रऽऽद्यतनस्फुटअहस्थानं विइनापित्वा द्विती- मदिन उध्यं ग्रहं बोध्यधशन्मेषादिं च प्रकल्प्यन्यत्कूटहस्थानं चिइन्पम् । पूर्वदिनाधदि पृष्ठगतं वद वक्र गतिया ॥ ४० ॥ भ०डी०- अथ प्रसङ्गादविपीतिशुद्धचित्यत्र प्रहस्य पूर्वगमनास्पाश्चिमगतेरसंभा वितथाशकां ठेगकोन्योघजातिकया निरस्यति-धैशचाभिरिति । वंशोद्भवाभिः शलाकाभिः सरलन्निग्धवंशत्पंभ्रशलाभिः । इदं प्रतिपादितम् । ब्राड्भर्तिमण्डलायं क्षिप्रतिमण्डलादिकम् । आदिपदस्कक्षवृत्तं तिर्यगूर्धर्वाधररेखा सम लकलाविकलाविभागाथङ्कनादिकं यथोक्तमुक्तरीय कृत्वा । प्रत्यहं तुझी प्रर्षे श्रोत्रं मन्दस्पटुमहं च । स्वगत्या प्रत्याख्यातिं कृत्वेत्यर्थः । कावि । आविषान्मार्गगतिं सर्वगतिम् । सर्व शमन्दाराष्टविधगमनमार्वोक्तं गुरुः शिष्याय अर्शयत् । त्वितिपदादवश्यं तत्र वस्तुतवनिश्चयो भवतीति सूचितम् । यथा हि- संशशंकजं रूक्षवृत्तं भित्तौ दत्वा तत्र राशिविभागाइकनेन मन्दस्पष्टग्रहं वा शीध्रार्च च बस्वा प्रतिश्रुतं तुल्यमेवान्यफलज्याने मध्यं कृत्वा राशिभागाङ्किताभित्न बेयम् । क्षत्राप्युक्तरीत्या प्रहमुखं योइन्कयित्वा स्पष्टमहस्थानं कक्षवृत्ते ज्ञेयम् । एवं द्वितीय- दिनेऽपि फ़क्षावृते शीघ्रास्त्रं मन्त्रस्पटुअहं च दत्त्वोच्चन्मुखन्त्यफलज्यायै मध्यं श्रुत्वा प्रतिसृजो भित्र देयम् । तत्र ग्रहोऽयोर्दानेनौक्तरीत्या ॐक्षावृत्ते स्पष्टग्रह स्थानं ज्ञेयम् । तत्पूर्वदिनजस्पष्टस्थानाद्ग्र एव भवति । नीचासन्ने तु पृष्ठत इति । वक्रगतिमानं कक्षवृत्ते न वस्तुतो वक्र गतिः । प्रतिवृते ग्रहस्य सरवास्त्र विपरीतशमनस्यासंभावितवाऽित्यादि स्पष्टाधिकरध्याख्या में बहूक्तमिरयंडं पल्लघेितेन ॥४०॥ ३९३ गोलाध्याये-- इदानीं केन्द्रसंज्ञौ स्फुटकक्षां चाऽऽह बृचस्य मध्यं किल केन्द्रमुकं केन्द्रं अहोर्यान्तरमुच्यतेऽतः। थतोऽन्तरे तावति तुङ्गदेशीच्धंधुत्तस्य सदैवें केन्द्र ॥४१॥ प्रहस्य कक्षा चलनॅनिझी स्फुटा भवेद्दासलेम भव । तद्वीथासखण्डाभरितः कुस्त भ्रश्यते हि प्रचह्नानिलेन ॥४२॥ शोकद्वयमपि स्पष्टम् १४ १ १४२३ इदानीं भुषान्तरकर्मोपचमाह्-- मध्यमाञ्दशशिछू फुकड्यः स्याणे तफले स्वे यतोऽनन्तरम्। तेन भास्वफलोस्थासुजातं क्षयः भूत्रं कुलं युक्तिषुई निरुकं अहे ॥४३॥ अष्टं स्फुटगतौ व्याख्या च = ४३ ॥ स७८७. अथ प्रहस्यान्तरंवश ग्रहफलोत्५यैस्सन्स केन्द्रसंज्ञे कथमुक्तमतं उप- आतिकश$ऽह--चुंसस्येति । किल यतः केद्रसंज्ञभुक्तमतः Iङ्ग्रहेक्ष्वान्तरं केन्द्रसंज्ञे सूर्यादिभि रुच्यते । ननु वृत्रमध्यभागस्य प्रेत्रे कृदन्तस्य केन्द्रवं कुत इत्यत अहं--यत इति । अतः करण ! उंचदशराति अवोचान्तररूपेऽन्तरे कक्षवृत्ते मध्यभृहस्थाने मीचोच्चावृतं । श्रीवरादतिरिहृतनिरासः। तदा नित्यं केन्द्रे भवति । अती. प्रहस्यान्तरं झेद्रसंबन्धात्स्येन्द्रसंज्ञमुक्तमित्यर्थः । ४१ ननु ग्रहस्य प्रतिकृशस्त्वाविहानिटेत भ्र,टी रात्रिदिनयोः सदृ महदन्त- रितत्वापतिः प्रतिवृतप्रदेशको येथूलभूत इहरु; ऑस्त्रदेति सन्दृश् मुपातिकया परिहरति---अहस्यले । ग्रहस्य योजनात्मिका धीरोह के आंध्रइभुuत्रिज्यया भक्त संफुटं योजनात्मिक। ग्रहस्य ‘झ ; | भयलि ! अत्र हेतुमाह--तदिति । भूगर्भात तद्व्यासरखण्डान्तरितः ३८द ऐलितध्यान्नरैभीः अहं भूः प्रवहनि

लंने भ्राम्यते ऽतो युजं २फ़८१५ .अशुभ्र ; सैफुदक्षपार्श्वभागे अहो भूभा लादभितस्तुत्यन्तरेणू भ्रमतीत्यर्थः । । मेहक्षेचनम्नण{(प्रति बुकारेण प्रवहवायुप्तहङ्गम।भवस से ३:दः":युः : इदं भावः । एतेन कक्षभध्याति . फुटाः H{ परिभ्रष्ट भएन । मध्यमकक्ष मध्यमथ गति = छ !श्र} उपरिष्टाद्ध्या विकिभाक्ष्य वधः रथा ॥ इति : लचोक्तं निरस्तम् ? अक्षवृत्रमार्गेण ग्रहभूभागत्र पूर्धगया गमनसं भस्मतिवृत्ते मध्यमभायैव ग्रहगमनमः । एतस्तं भध्यक्षवृक्ष आभास मात्रत्वात् ॥ ४२ ॥ छेद्यकाधिकरः १९४ म०डी०- ष्टतज्ञामात्रभुजान्तरफलसंस्कारो ग्रह डैयर्थ इत्यतः -- ननु स्राविण्याऽऽह सध्यलि । तत्फले सृष्टः । मरणे सति । यतः कारणटुमध्यमार्कोदयकाळापूर्व कथ४५८ः । १५त । धनफलं मध्यमकदयानन्तरमुत्तरकाले फुटार्कोदयः रयत । *यू स: पूर्वाश्रमस्थोः वहनिलेन पूर्वापकालयोरुदयसंभवात् । तेन कारणेन सूऍमथकलकलोपशमुनिः फलं भुजान्तरास्यं क्षयः स्वं क्रमें कर्ण धनम् च यशूक्तमुपपतिसिद्धम् । निरुक्तं भानोः फलं गुणितमर्कयुतस्य शैरित्यादिना स्पष्ट धिं उक्तमे । तथा च स्पष्टग्रह सिद्धयर्थं न भुजान्तरफळ संस्कारः ऊिँथन्सर रैण ग्रहस्य स्वनिकै मध्यमाङ्गदयलिंकवासिद्धेः स्पष्ठा केवयझलिहूदिउँ भी इन्तफलसंझर इति भावः ॥ ४३ ।। इदानीं छेद्यक्षपदी २ ग कभक्षों बघीयब्रह ये दर्भगर्भाअधिथोऽत्र तेषां स्याद्यैश्चकर्थः परमाणुरूपः। येऽन्ये जडः कुण्ठश्रियश्च तेषां स्यादिन्द्रवर्माहतपक्षतुल्यः ॥४४॥ इन्द्रवजहपक्षः पद्मरू५१-४ यः अ४ण५ । इन्द्रवज्ञाछन्दश्च सुथि | शेषं स्पष्टम् । इति भकये गोल भब्ये पितझरे इङ्गनिवासिनायां छेद्यकाधिकारः ।। ॐ ४ इञ्चसैव २४ २ ! भe८०- ने निव8नबोधध्धेश्चकनिरूपमिदं कठिनत्वाव्दुबोधमतः केषमप्यत्र प्रत्यभिज्ञादर्थमिस्र कर्मदयत आह-य इङ्गि । - ये मुझ दर्भ/अधेि इर्भस्थ गर्भ ग८५षत्रं तस्यामभागस्तद्वीक्ष्ण धेरै है । ‘अमूमप्रभेयश; शुशुद्धग्रस्तेषमश्न सिद्धान्तशिरोमणौ छेद्यकार्थश्चे ॐ विषय पर भ:griskसूक्ष्मरूपत्पः सुगमतरः स्या । ये गणका अन्ये पूर्व भि अह्ना य: £ष्टश्रिये सन कष्टेनक्तमात्रग्रसैिण नाधिकशः । यो ब’ में तैणभयं छे अथे ऽञ्जतक्षतुरथ । इन्द्रवत्रेणाऽऽहताशिंछनः पक्षा अस्याओं पर्वतं ३ ५४ळ्षसभ४: #ठिन अवबोधः स्यात् । इन्द्रवज्रेति च्छ दोऽपि सूत्तिर्भ । त्रश्न र सङीनामेतदधद्दश भन्दामामप्येतद्भसंभवास वेंथ अश्रुपूर्धेषभं अर्थनेनक्षिपतमिति भग्नः । ४४ ।। अथ ज्योत्प्लभ४ ५ द इसनेम यसप्रतिशतं तन्निरूपितमिति फझिर्कः॥ ५६-इति ?. २. दासश्छद्यकाचिदार इति । अत्र वासनारूपः छे . अधि र इति मथुमqद पी सीमासः ।। ४५ ।। ३९८ भोलाध्याये — अंटी- वैषज्ञवर्षगणसंततंसेच्योर्वीरनाथगणकमजनिर्मितेऽस्मिन् । यातं शिरोमणिमरीच्यभिधे समाप्तिं ज्योत्पत्तिभङ्गियुगलं स्फुटकर्महेतु ॥ २१ ॥ इति श्रीसकलगणकसार्वभौमरङ्गनाथगणकरमजविश्वरूपापरमामकमुनीश्वरम- शकविरचिते सिद्धान्तशिरोमणिमरीचङ्गुत्तराध्याये छेयकाध्यायः ॥ इति षर्विंशोऽध्यायः ॥ २६ ॥ इदानीं गोलबन्धाधिकारमाह सुसरलवंशशलाकांवलयैः श्लक्ष्णैः सचभागकैः रचयेद्भोजे गोले शिल्पे चानल्पनैपुणों गणकः ॥ १ ॥ स्थष्ठम् ॥ १ ॥ अथ गौर्बन्धमाह कृत्वाऽऽदौ ध्रुवयष्टिमितरुजामृज्वीं सुवृषां ततो यष्टीमध्यगतां विधाय शिथिलां पृथ्वीमपृथ्वीं बहिः। बध्नीयाच्छशिसौम्यशुक्रतपनारेज्यार्किभानां दृढान् मलांस्तत्परितः श्लथौ च नलिकासंस्थौ सदृग्गोलकौ f। २॥ आदौ सारदारुमयीं पटिं कृत्वा तदर्थस्थाने तंत्र प्रोतां पृथ्वीं कम शिथिल ५ विधाय तस्या महिन्द्रादीनां गोचान्यष्टया सह दृढान्मनीषाम् । तेषां महिनंद्रिकासंरथौ स्रदृग्गोयाकिति साधारण्येनोक्तम् ॥ २ ॥ म०डी०- अथोक्तच्छेयकस्य गोलान्तर्गतत्ववगमार्थं गोलस्वरूपप्रतिपादकंपिकः पूई स्वतन्त्रतया प्रतिज्ञातो ग्रहगणितजातवासनानिर्णायक दृष्टान्तरूपगळबन्ध आरएषो इयसंख्ययते । तन्न ग्रहगणितसंस्थामिरूपकदृष्टन्तगोलः कथं सिधो भवतीत्यतो गीया-सुसरलेति । सुसरला अवक्रः । गोळाकरसिद्धयर्थमेव ये दंशास्तेषभूषश्ढेबेन यः शैलां निर्मित अमतिथूलपृष्ठः समास्तासां यानि वलयानि कृतानि , वंशानां चूंशसंभवांसच्छलाकयूशनीत्युक्तम् । एतदुपलक्षणायथाभाग्यं धावदिनिर्मितानि तैरि- यैर्यः । श्लक्ष्णैः स्निग्धैः । अन्यथा तद्वन्धनवशीषु तदंशाणुकाविलमुशला काभेदनसंभावनया दुःखहेतुत्वादुपेक्षणीयत्वापत्तेः । गणको ग्रहगणितवासनानिरूप - गंभुदर्शकः । मौलं भृङ्गिताकाशविभागगोलकल्पितपरिषिरूपानेफवृतनुम्यनीआनत वृत्तानां बंधेरी गोलंकरेण गोलबन्धस्तमित्यर्थः । स्वयेच्छिष्पधधारीं वस प्रप्रकारेण कुर्याप्रित्यर्थः । ननु दृष्टान्तस्वेतद्रोले अङगणितपद्मर्षवरूपागलेऽपि भीलबंन्धाधिंकरः। १९९ १०डी०-तत्संस्याज्ञानं न स्यादित्यतो वृत्तविशेषणमाह-संचक्रभागइफैरिति । चक्रे इदश राशयस्तेषां भागाः प्रदेशास्तेषामभिलानि तैः सहितैषसैरित्यर्थः । तथा चे यूसे द्वादश राशिविभागाः समाः कार्यास्तत्रैकैकस्मिन् विभागे त्रिंशद्भागा अड्या स्तत एकैकस्मिन्भागे षट्किला अड्क्यस्तत एकैककलाप्रदेशे षष्ठिविकला अक्याः । । एवं वृत्तानि सर्वाण्यद्धकितानि । ततो ग्रहगणितपदार्थसंख्यावगमोऽप्येतद्गोले सुशक्य इति भावः । गोलबन्धोऽभ्रान्ततया कार्योऽन्यथाऽऽकांशस्थितिविरुद्धृतया सिदङ्गोल बन्धाछियाणामयथार्थज्ञानं स्यादिति गणकविशेषणेनऽऽह--भोल इति । आकाश स्थितौ शिल्पकर्तव्यतायाम् । चः समुच्चये । अनल्पमत्यन्तं नैपुणं निपुणता तदभिज्ञत्वं यस्यासावित्यर्थः । तादृशनिर्मितगोलस्य तत्स्थितिविरुद्धत्वमसंभवीति भावः । विना शिल्पाभिशतां समभागाइकनाद्यशक्यमिति तदावश्यकत्वमिति ध्येयम् ॥ १ ॥ अथ गोलबन्धक्रमेतिकर्तव्यताकथनद्रा तदुद्देशे शार्दूलविक्रीडितेनाहृत्यैति । आदौ प्रथममिष्टतरुजामभीष्टसारवृक्षकाष्ठसंभूतमन्यथा चिरकालावस्थायित्वमुप• पलैः । भुवयहिं भुवौ दक्षिणोरदिंथ गोलवृत्रार्थान्तरितौ तयोरन्तरसूत्रं याम्यं सरसूत्रं सुचिकृतं सूक्ष्मं तदनुकल्पा यध्रुिवयष्टिस्तपूर्व सरलाग्रभागाम् । अन्यथा धृत्सार्धान्तरत्वं तदग्ररूपधृवानुकल्पयोर्न स्यात् । सुवृत्रां निरस्ताम् । अन्यथाऽभव- रतभ्रमणानुपपत्तेः । कृत्वा ततोऽनन्तरम् । यष्टिमध्यगतान्तरितं यष्टिमध्यभागस्थं पृथ्धं भूगोलं कृत्वा । ध्रुवसूत्रमध्यप्रोतत्वेनेव पृथ्वीगोलस्य वस्तुतः सर्वान् । तवनकल्पेनैतत्संपादनम् । ननु यष्टौ पृथ्वीगोलतुल्यानुकल्पनिवेशनं ब्रह्मणोऽप्यशक्य मत आह--अपृथ्वीमिति । यष्टयनुरोधेन लघुगोलरूपां सानुकल्पत्वादन्यथा भुव- इथसंसक्ताश्रयवैरप्यसंभवात् । पृथ्वीगोलावुभयतो यविभागैकदेशौ तुल्यौ स्यातां क्षथा यष्टिमध्येऽनुकल्पपृथ्वीगोलनिवेशः कार्य इति भावः । नन्वऽऽकाशे ग्रहभ्रमणे भूभ्रमणभाबाबत्र यष्टिंभ्रमणसिद्धग्रहगोलभमणे पृथ्वीगोलस्यापि भूमणं तदनुरुद्धमनिवार्य तत्सक्तस्त्रावृते आह-शिथिलमिति । यंट्यसंबद्धामिति । तेन गल्भ्रमणेऽपि तदनुरुन्द्धे भूग लभ्रमणमसंभस्येवेति । येन केनापि प्रकारेण गोलंभ्रमणदर्शने भूगोलोऽचलत्वेन वर्शनीय इति भावः । बहिः पृथ्वीं गोळादभितः समम्तरेण चन्द्रबुधङीसूर्यभौमगुरुशनिनक्षत्राणां क्रमेणोपर्युपरि दृढाव । अभङ्गत्वेन चिरकालावस्थितियोग्यान् । गेला, आकाशस्थ, तत्स्थित्यनुकरूपरूपान् थंडिचीबद्धम् । अन्यथा तद्रमणे तीक्ष्णानुपपत्तेः । बध्नीया । वंशादिजघृतादिसमग्या वक्ष्यमाणनिबन्धमप्रकारेण सिद्धान्कुर्यादित्यर्थः । अत्र ग्रहाणामुपर्युपरि कक्ष क्रमेण गोलस्तदुपरि नक्षत्राणामेक एष गोलोऽखिलाओं ३ ३ Tध्यायेल म० टी०-नं अथैकं भिक्षास्तद्गोल । अन्यथा अहंक्रभवन्नक्षत्रत्रमथनीपसेरिति ध्येयम् । तत्परित भगणगोलादभितः समान्सरेण नलिकासंस्थौ नक्षत्रगोलादुभयतो यष्टिप्रदेशावङ्गुलोकद्वयात्मकग्रभागतुल्यौ नलिकयोः प्रक्षिप्य यथाशिथिलै . तन्नलिका दयसंबद्धवित्यर्थः । स्वङ्गोल, खगोलदृग्गोलौ । वक्ष्यमाणे . श्लथः परस्परमसं- स्पृष्टं । एतेन तयोरूध्वधरान्तरमल्पं भेदी कार्यमन्यथा भगोलस्थान, एब खगोल हरगोलयोः सवान तद्ध्यर्थमित्युक्तमुपयः। ः समुदये । वक्ष्यमाणरीत्या बध्नी यात् । खगोलवग्गलयोस्थित्वाद्भगोलस्थाने तन्निबन्धनमशक्यमन्यथा तत्रै- मापत्तेः । अतो नलिकासंस्थथा घ्यूबोधार्थ भिन्न दर्शन । न वस्तुत इति भावः ॥ २ ॥ इदानीं सविधेयाह पूर्वापरं विरचयेत्सममण्डलाख्यं याम्योत्तरं च विंदिशोर्वलयद्वयं च । ऊध्र्वाध एघमिह वृत्तचतुष्कमेतषेधश्च तिर्येषरं क्षितिजे तदर्धे ॥३॥ एकं पूवपरमन्यद्यथेतरं तथा कृणवृतद्यथैवं वृत्तचतुष्टयमूर्घोरुपमा- वेष्टय तद्धं वृतं क्षितिजाख्यं निवेशयेत् । अत्र याम्यचरवृत्त उंसरक्षाितजा दुपरेि पलांशान्तरं एकं ध्रुवचिह्न कार्यम् । दक्षिणक्षितिजाधोऽन्यत् ॥ ३॥ म० टी०- अथ खगोलस्य स्थिरत्वप्रथमोद्देिष्टयच्च ते विंबक्षुराद पञ्चवृतानिबन्धनं बस न्ततिलकयाऽह--पूर्वापरमिति । इह खगोलजन्ध न्यं प्रथमं धूपर् समसष्ठलसंशं वृशम् । स्वस्थानसं बन्धिऽनुर्धेनाऽऽकविनमगळसंबन्धि महद्वृत्रमतसूक्ष्मं तदनुकरुपके वंशादिवृशं तदुभयसंशं द्वितीयं स्वयपरिस्थित सूक्ष्मचूचानुकल्पं याम्यैःवृत्तम् । चः समुच्चये । तेनेदं वृत्तद्वयम् । दिशः पूर्वादिदिक्चतुष्टयसंबधिरूपचतुविशां मध्ये विदिशनै- ऊत्येशान्योराथम्यव्ययोः संबन्धि वुसह्यम् । चकारोऽभ्यभोगव्यवच्छेदर्थकैवकारपरस्ते नाग्नेयनैऋत्येरेशानीधायनयोरैकं वूलमितिं वृद्वयकरणनिरासः । गेले तयोः संनि वेशयोगत् । तथा ‘च कुणवत्तद्रस । एवं वृत्रयुगलभ्यां मुक्तं वृत्तचतुष्कमेत रस्त्रविमार्गगोचरधर्मार्थ ऊध्वधि . आवेष्टय निबन्धनेनतदावस्य । अत्र याम्यर- घृतं यष्ट्यग्रभगइयन्तरगेतनलिङ्गाद्यभेदनपूर्वकं कार्यमन्यथः खगलस्य गलानुकारक- त्वानुपपत्तिरिति ध्येयम् । तदर्थं तेषभुक्तवृचान संपाताभ्यामर्धभागे ५ अपरमुक्तति रिक्तं तिर्यग्घृतं स्वस्थमद्दृश्यभूगोलार्धसधिस्थवृतानुसृतकशगलसूक्ष्मवृत्तानुकल्पवृज्ञ दीप्तिजम् । भूगर्भादयोस्तोपजीठियं चिश्चयेदध्यात् ॥ ३ ॥ गलबन्धाधरः । २ ९ १ ३दानीमुन्मण्डलमाह पूर्वापरक्षितिजसंगमयोर्विलग्नं याम्ये ध्रुवे पललवैः क्षितिजाधःस्थे। सौम्ये कुजादुपरि चाक्षलवैर्हवे तदुन्मण्डलं दिननिशः क्षयवृद्धिकारि समवृत्तक्षितिजयोथै पूर्वापरौ संपातौ तयोर्युवचिह्नयोश्च सक्तं यन्बिभ्यते तदुन्मण्डलसंज्ञम् । दिनरात्र्योवृद्धक्षयों तद्वशेन भवतः ॥ ४ ॥ इदानीं विषुवन्मण्इठमाह- पूर्वापरस्वस्तिकयोर्चिलनं स्वस्तिकाद्दक्षिणतोऽक्षभागैः। अधश्च तैरुत्तरतोऽङ्केतं च पथ्याऽत्र नाडीवलयं विदध्यात् ॥५॥ तयोरेव पूर्वापरसंपातयोर्विटी तथा याम्योत्तरवृत्ते खस्वास्तिकाद्दक्षिणतोऽधः स्वस्तिकादुत्तरतोऽक्षयान्तरे यद्वृतं निबध्यते तद्विषुववृतम् ॥ ५ ॥ म०डी०- अथात्रोन्मण्डलनिबन्धनं वसन्ततिलकयऽऽह--पूर्वापरोति । थदंशादिजं वृत्तं पूर्वापराक्षितिजसंगमेयोः पूर्वापरवृत्तक्षितिजवृत्तसंपातयः, पूर्वा- परदिक्स्थयोरित्यर्थः । विज्ञानं निबद्धम् । क्षितिजायाम्योसरक्षितिजवृत्तसंपाताद्दक्षिण- दियस्थावित्यर्थः। पललवैरक्षांशैौः। अधःस्थे याम्ये ध्रुवे दक्षिणयषुश्चरमोतनलिकागर्भसं. बन्धियाम्योत्तरवृतैकप्रदेशप्रदेशे दक्षिणयष्टयग्रसमसूत्रस्वरूपः इत्यर्थः । संलग्न कुआ- याम्योतरक्षितिजवृत्तत्तरसंपातादित्यर्थः । उपरि ऊध्वेमक्षशैिः । सौम्ये ध्रुवे, उच- रयद्वयसमसूत्रस्थतदग्रप्रोतनलिकागर्भसंबन्धियाभ्यचरवृत्तैकदेशप्रदेशरूपे संलग्नम् । चकारः समुच्चये । एतत् । एतदाकारेण परिणतं नलिकाद्वयभेदकं वृत्तम् । स्वदेशयाम्योर्वृत्रस्थ निरक्षदेशभूगर्भक्षितिजवृत्तानुकल्पमुन्मण्डलसंशं स्यात् । । निरक्षदेशद्रुतदेशे विदं दक्षि णभागे तूक्तवैपरीत्येनेति शेयम् । ननु स्वदेशसंबन्धेन यद्वृत्तं तदेवात्र निबन्धनीयं न निरक्षदेशसंबन्धि । अन्यथाऽतिप्रसङ्गपत्तेरिंयत आह--दिननिशोरिति । अहो- रात्रयोः क्षयवृद्धिकृत । तथा च दिनस्याल्पाधिकत्वं राजेश्वरुपाधिकत्वं स्वदेश- गोचरमेतद्वृत्ते नैवाने प्रतिपादनीयमस्तीति स्वदेशसंबन्ध्येवैतदुइवृत्तमिति भावः ॥ ४ ॥ ननु दिननिशोर्घटिकारमकस्वान्न्यूनाधिकत्वं गोले ज्ञातुमशक्यमत्र कस्मिन्नव घृ घट्टिकाकनाभावात्सर्वत्र राइनीशानाम्कनादित्यस उपजातिया56-पूर्धापरेति । अत्र रुगोले के पूर्ववृत्तrतुल्यमेकं वंशशलाकवृत्तं नाडीवृसंज्ञे बिंबध्याक्षि- थलीयादित्यर्थः । निबन्धनप्रकारमाह-- पूर्वापरस्वस्तिकयोरिति । पूर्वापरदिङ्कस्थौ । यधतिकौ । बहूडूरसंपाते पूर्वाचार्याणां तत्संकेताबहुत्वमेका विभिन्नस्वमत एव पूर्व श्लोके स्वरितकपदानुक्तिरतयोर्लभं निबद्धम् । स्वस्तिकातें । ऊर्धस्थितङ्घतुसं २४ २ ० ईं गोलाध्यायै म०९७-पातात् । स्वाक्षभागैर्दक्षिणभागे याम्योचवृत्तप्रदेशे निबद्धम् । अधःस्थिततद्वृक्ष चतुष्क संपातात् । तैः स्वाक्षांशैरुत्तरभागे याम्योत्तरवृतप्रदेशे निबद्धम् । चः समुच्चये । नन्विदं निरक्षदेशपूर्वीपरवृत्तानुकरुपत्वेन ध्रुवद्वयाभ्यां समन्तरितवामाडीवृत्तं कत इत्यत आह-अघृितमिति । षष्टया चिह्नषष्टिसंख्याभिः संपूर्णवृत्समद्भकितम् । चः समु- ये । तेन राशिभगाङ्कननिरासो नेति सूचितम् । षड्भागैरेका बाटिकेति संपूर्ण वृत्तं घाष्टिघटिकाङ्कितम् । तथा चैतद्वृतस्य प्रवहभ्रमानुकारत्वेन प्रवहभ्रमणं चा होरात्रसंभवाद्घटवृत्त संज्ञाया युक्तत्वेन मोलेऽनेन दिनरात्रिज्ञानसंभवाभिरक्षदेशपूर्वापर वृत्तानिबन्धनं तत्क्षितिजनिबन्धनवत्स्वदेशे युक्ततरमिति भावः । इदमपि निरक्षदेशदुत्तरभागे तदितरभागेऽस्म। व्यस्तम् । । निरक्षदेशकोणवृत्तद्वयमत्र प्रयोजनाभावान्न निबद्धम् । याम्योत्तरवृत्तं स्वाभन्नमेवेति ध्येयम् ॥ ५ ॥ इदानीं दृङ्मण्डलमाह ऊध्र्वाधरस्वस्तिककीलयुग्मे प्रतं श्लथं दृग्वलयं तदन्तः । कृत्वा परिभ्राम्य च तत्र तत्र नयं श्रह गच्छति यत्र यत्र ॥३॥ स्वस्वस्तिके वधःश्वस्तिके घातःीटकौ कुवा वयः पोतं श्लथं दृग्वलयं कार्यम् । तत्र पूर्ववृत्तेभ्यः किंचिन्न्यूनं कार्यम् । यथा खगोलान्तर्जुमति । यद्येक एव ग्रहगौरसर्वेकमेव दृङ्मण्डलम् । यो यो ग्रहो यत्र यत्र वर्तते तस्य तस्यों परीदमेव परिभ्राम्य विन्यस्य दृग्ख्याशङ्क्यादकं दर्शनीयम् । अथवा पृथ पृथगष्टौ इङ्मण्डलानि रचयेत् । तत्राष्टमं वित्रिभग्नस्य । तच दृश्क्षेपमण्डलुम्। , अथ विशेषमाह-- ज्ञेयं तदेवाखिलखेचराणां पृथक् पृथग्ध रचयेत्तथाऽष्टौ । इमण्डलं वित्रिभलमकस्य दृक्क्षेषवृषाख्यमिदं वदन्ति ||७| व्याख्यातमेवेदम् ॥ ७ ॥ इदानीमेवं वगोलमुक्त्वा दृग्गोटमाह बद्ध्वा खगोले नलिकाद्वयं च ध्रुवद्वये तञ्जलिकास्थमेव । अहिः खगोलाद्विदधीत धीमदृग्गोलमेवं खलु वक्ष्यमाणस् ॥८॥ भगोलवृकैः सहितः खगोलो दृग्गोलसंज्ञोऽपममण्डलायैः । द्विगोलजातं खलु दृश्यतेऽ क्षेत्रं हि दृग्गोलमतो वदन्ति ॥९॥ तस्मिन्खगोळे अर्धचिह्नयोर्नेलिकाद्वयं बद्ध्वा तमटिकाधारमेव खगोळा- हिरडत्रान्तरे गोडें रचयेत् । कथितैः खगोखवूनैर्वक्ष्यमाणैर्भगोघृतैः गौलवधाधिकारः । है की कान्तिविमण्डलाधेय निषध्यते स दृगोळः । कथमस्थ इगोलसंज्ञेति त्थं भाह-द्विगोलजातमित्यादि । यतोऽण्कुभ्यासमशाद्यक्षक्षेत्राणी द्विगोलश- वानि । भगोडबूतैः खगोव्वूत्तमिच्चैिस्तान्युत्पद्यन्ते । भिन्नगोलपन्वे सम्पनो पलक्ष्यन्त इति दृग्गोलः कुतः ॥ ८ ॥ १ ॥ इति खगोलदृग्गोडबन्धौ । भeीo- अथाभीष्टदिग्वृत्तनिवेशज्ञानार्थं दृवृत्तानिवेशनमिन्द्रवज्ञयाऽऽह-अध्भरेति । तदन्तो बद्धगेलमध्ये । ऊध्र्वाधरस्वस्तिकयोरन्तर्यद्धकीलये प्रोतं श्लथं शिथिलमतेन पूर्ववृक्षेभ्यस्तथा युवतं कार्यं यथा तदन्तस्तद्भ्रमणं भगोल सस्सृष्टं संभ बतीति सूचितम् । दृवृतं वंशादिकं कृत्वा यत्र स्थाने प्रहो गच्छतिं तत्र तत्र स्थाने परिश्राम्य स्वभ्रमणानुसारेण तद्वृचं नेत्रं संलग्नं कार्यम् । चः समुच्चये। । इदं श्रामकक्षस्थग्रहस्थानोड्रधरस्वस्तिकसंलग्नसूक्ष्मबु(लघुनुकरूपम् । अत एव ग्रहस्थिरत्व भावात्प्रतिप्रदेश संबन्धेन वृत्तानां निबन्धनगरवमशक्यं चातो मतिमद्भिः शिथिलैतद्वृत्रं तत्प्रोतं कल्पितम् । तद्भ्रमेण सर्ववृत्ताकारदर्शनात् ॥ ६ ॥ । ननु खगोलनिबन्धनस्थाने ग्रहभ्रमणाभावात्कथमुक्तं तत्र तत्रेत्यावीत्यत आरो- धृतिकया---शेयमिति । तत्-ऊध्र्वाधरस्वस्तिकान्तः प्रतं इवृत्तं खगोलस्थमखिलखेचराणां । सुमस्त नक्षत्राणां सप्तग्रहाणां च ज्ञेयम् । एवकारस्तवृत्तस्य नक्षत्रादिसंबन्धाभावेन मक्षत्रदिदृवृसत्वासंभवनिरासार्थकः । एतदुक्तं भवति । आझाशगोलसंबन्ध्यूथर- स्वस्तिकग्रहस्थानसवृतानुकल्पमत्र वृत्तं खलु दृग्वृत्तम् । तथा च नक्षत्रादिस्थान- भूगर्भसमसूत्रेण यखगोले स्थानं तत्रैव नक्षत्राघवस्थानकल्पनादृग्वृत्रनयनं प्रागुचितभुक्तम्। अनुकल्पक्षत्वाक्षतेः । दृष्टान्तगले प्रहबिम्बाद्यभावाच्च । अन्यथा ग्रहगोलस्य खगोलन्र्तगत- त्वात्रिंथरत्वदर्शनार्थमुक्तस्य(स्था) भिक्षगोलनिबन्धनस्यानुपपत्तेरिति । याम्योत्तरवृत्तस्यै नक्ष गावै हवृत्सं नछिकाप्रतिबन्धाथाम्योत्तरवृत्ताकारं सम्यग्भवत्यपि तदाकारं नलिकाभिन्नगोल निबन्धने तदाकारदर्शनादिति ध्येयम् । ननु मन्दबोधायैवमुक्तस्यैतद्वृत्रस्य ग्रहगो- लसंबन्धाभावेन तदनवबोध इत्यरवरसादाह--पृथगिति । वा पक्षान्तरे । पृथक् स्वस्वगोले । अष्टौ तथा दृङ्मण्डलानि । भ्रमद्भोलानामष्टसंख्यामितत्वात् । रचये कुर्यात् । तथा च खगोलोध्र्वाधरस्वास्तिक समसूत्रेण नक्षत्रग्रहगोले यतस्थानं तदन्तः श्रीळयुग्मप्रोतं श्लथं दृग्वृत्तं तत्र तत्र अमत्येवेति तेषां सुबोधम् । याम्योत्तरवृत्ते स्त्र यष्टिप्रतिबन्धत्तदाकारं सम्यडन भवत्यपि तद्वाकारं द्वग्वृत्ते शेयम् । बिशेषमाह-- . ३२९४ लाध्यायं-- मeीe-हेड्रमण्डलमिति । द्वित्रिभलग्नस्थानस्य दृवृत्तम् । इदं परिश्रमानीतं दृङ्- क्षेपवृत्तसंज्ञम् । पुनश्चय वदन्ति । न दृग्बृत्तमिति । अत एव विन्निभमशहू- कुग्ज्याड़क़श्क्षेपसंज्ञः सूर्यग्रहणाधिकार उक्तः ॥ ७ ॥ अथ कामशतं दृश्गोलबन्धनमुषजातिकयाऽऽह--वध्येति । खगोले । उक्षप्रकानितवृत्तसंनिवेशरूपे ध्रुवद्वये नलिकाद्वयं बद्ध्वा । लाळसंबन्धियाम्योलरकृते दक्षिणगोचररुवचिह्नयोः प्रत्येकमेकां नलिकां दत्वा । तद्दनं 'थ याम्योतयेन्मण्डलभिज्ञनलिकाभक्ष्यपरिधिरूपमुपक्रम एवोक्तरीत्या संभवति । अन्यथा तइन्धनानुपपत्तेः । घकाराञ्जलिकाछिद्रमार्गेण ह्रदामनिरासः । अमद्रो लानां नलिकापोतयष्टया तदाधारत्वात् । खगोलादस्माद्बहिरुपरि । एवकारात्तद्ध- निरासः । खगोलाशनेन तन्निबन्धनाशक्यत्वात् । तञ्जलिकास्थम् । खगोलप । तनलिकास्थानान्तरप्रोतदृग्गोलम् । एवं खगोलवदंशादिवृतैः । धीमान्गणको विद- धीत . कुर्यात् । धीमानियनेन यथा खगोलो वृत्तस्पृष्टो न भवति तथा नलिका ययान्तस्थानान्तरे बध्नीयादिति सूचितम् । ननु तत्प्रकाराभावात्कथं तन्निबन्धनं शल्यमित्यत आह--वक्ष्यमाणप्रकारेणेत्यर्थः । ननु दृग्गोलस्यावास्तवत्वेन तन्निबन्धनं फयर्थमवेत्यत आह--वद्विति । निश्चयेनावश्यं तन्निबन्धनं कार्यंमित्यर्थः । तथा व तदवास्तवत्वेऽपि तन्निबन्धनं क्षेत्रादिदर्शनार्थमाझ्यकमिति भावः ॥ ८ ॥ अथ प्रतिशतदृशोलस्य निबन्धनं प्रकारदृग्गोलसंज्ञाहेतुं चोपजातिकयाऽऽहं भगोलवृत्तैरिति । भगोलसंबन्धीनि यानि वृत्तानि. तैः सहितो युक्तः खगोलो दृग्गोलसंज्ञ भवति । उक्तप्रकारेण खगोलं बद्ध्वा तत्र भगोलवृत्तानि बध्नीयात् । तेन सिद्ध गोलो हरगोलवेन व्यपदिश्यत इति भावः । ननु भगोलवृत्तानामज्ञानात्कथं तमि बन्धनमत आह--अपविमण्डलायैरिति । अषमण्डलं क्रान्तिमण्डलस के विमण्डलं विशेषमण्डलं वृत्तम् । नामैकदेशे नामग्रहणात् । आद्यपदार्धरात्रवृतानि । एतानि भगोलसंबन्धिबुलानीयर्थः । नन्वेतस्योभयगोलवृत्तात्मकत्वात्खगोलभगोलमिश्रगोलत्वं कथं दृग्गलत्वमत आह—द्विगलजातमिति । खगोलभगोलवृत्तसंपांतजनितं क्षेत्रं द्वितीयाक्षक्षेत्रभित्रम् । अत्र मिश्रगोले हि यतः खल्वसंशयं दृश्यते । अतः कारणादेनं मिश्रगोलं दृग्गोलं पूर्वाचार्या वदन्ति । तथा च गलक्षेत्रं खगोले प्रत्यक्षम् । भगोले भगोलक्षेत्रं प्रत्यक्षम् । तदुभयजं क्षेत्रं तत्र तत्रादृश्यमतस्तद्- र्शनार्थमयं गोलबन्ध उपकल्पित इत्ययं दृग्गोलसंज्ञ उक्त इति भावः ॥ ९ ॥ गोलबन्धाधिकारः। २१५ इदानीं भगोळ्यन्धमाह याम्योत्तराक्षितिजब खुदृढं विद्ध्या धारवृतयुगलं ध्रुवयष्टिबद्धम् । षष्ठथकभत्र सममण्डलवत्तृतीयं नाड्याह्वयं च विषुवद्वयलं तदेव ॥ १९ ॥ यथा खगोटे क्षितिजं याम्योत्तरं च तदाकारभपरमाधारवृत्तद्वयं ध्रुवथद्धिस्थं छत्वा वदुषर्यन्यत्तीयं सममण्डलाकारं पदीषष्टया चङ्कवं कार्यम् । नाड़ी- वृतं विषुववृत्तसंज्ञे च ॥१०॥ इदानीं क्रान्तिवृत्तमाह क्रान्तिवृत्तं विधेयं गृहाङ्गी भ्रम यत्र भानुश्च भार्यं कुभा भानुतः ।। क्रान्तिपातः प्रतीपं तथा प्रस्फुटः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत् ॥ ११ ॥ अथान्यत्रममाणमेव वृत्तं कृत्वा तत्र मेषादि प्रकल्प्य द्वादशराशयेऽ डून्याः । तक्रान्तिवृतसंज्ञम् । वस्मिन् वृत्ते रविभ्रमाति । तथा रवेभधेन्तरे भूभा च । तथा तत्र ऋान्तिपलो मेषदैर्विद्धोमं श्रमवि । तथा ग्रहाणां विशेषपाताः प्रस्फुटा विडोमें भ्रमन्ति । अतः कान्तिपातादीनां स्थानानि तत्र।ङ्घानि ॥११॥ मटी०- अथ भगोलवृत्तानां ज्ञानेऽपि तन्निबन्धनप्रकाराभावाडंगोलसंबन्धोऽप्यशक्ये इत्यतो भगलबन्धं विवक्षुः प्रथमं वृत्तत्रयनिबन्धनं वसन्ततिलकयाऽऽह-याम्येति । याम्योत्तरक्षितिजवत् । यथा खगोले याम्योसरवृत्तं खमध्यात्तवृत्तायै क्षिति- जवृत्तं निचखं तथैवाऽऽधारवृत्चयं ध्रुवयष्टिबद्धे तत्प्रतमुभयत्राङ्गुलान्तरेणोपान्तिम भागे सुदृढं विदध्यात् कुर्यात् । अत्र क्षितिजवदिति निरक्षक्षितिजवदिति समी चीनम् । भ्रमद्ले तस्य तदाकारत्वात । स्वदेशक्षितिजप्रदेशयोर्जीवयष्टयाभ्यामध ऊध्र्वे सस्वान् । अत्र भगोलवृत्तानां निराधारायै खगोलसंबध्यु( ढत्वमु )क्तम् । तत्रैकैकवृत्तस्यैः ध्रुवयष्टिप्रोतत्वे शिथिलतयाऽधीषं यष्टिः कदाचिन्न स्यादिति वृत्त मावश्यकम् । अत्राऽऽधरर्वृत्रयुगले धष्टिचिह्नाङ्कितं तृतीयं वृत्तं सममण्डलवत् । यथा खगोले याम्योत्तरक्षितिजवृत्ताभ्यामर्धार्धसममण्डलमस्ति तथेदं वृत्तयुगलार्धर्षे निबद्धं नाडी( या )वयं भवति । भ्रमझाले तस्य खगोलबद्धनाढीवल्याकारत्वात् । ननु भगोलवृत्ते खगोलवृक्षस्याप्रयोजनाद्गोंले किमर्थमत आह-विषुववलयमिति । २ १ ६ गौलाध्यायै स०डी०-तत् । यत्षष्ट्यङ्कं वृत्तं बद्धं तत् । एवकाराशदतिरिक्तवृसनिरासः। विषुवद्वृतम् । तथा च भगोले ग्रहस्य तुल्यदिनरात्रिसमय एतद्वृक्षानुरोधेन भ्रमणादस्य विषुव द्वृत्तत्वमिति भावः । धकारो वार्थकस्तेन खगोल एतदनुकारवृत्तं नाडीसंशं स्थिरत्वात् । भगोल एतदनुकारवृविषुवत्संज्ञे चलत्वादित्यर्थः । अत्र घट्यङ्कनं क्रान्तिवृत्तं नक्षत्रादीनां प्रमणं षष्टिनाक्षत्रघटीभिरिति दर्शनार्थमिति ध्येयम् ॥ १० ॥ अथ भगोले क्रान्तिवृत्तं स्वरूपेण सिद्धं कुर्वन् स्रग्विण्याऽऽह-शान्तिपूतमिति । विषुववृत्तसमं वंशादिजमन्यद्वृत्तं गुहाङ्कं चांशायटॅकितमप्यभीष्टस्थानान्मेघ- विद्वदशराश्प्रिथमाक्षराइकितं विधेयम् । तत्कान्तिवृत्तम् । एतद्वृत्तमाकाशस्थितभगोळवू तानां मध्ये कस्यानुकल्पमत आह-प्रमतीति । अत्रास्मिन्वृत्ते भानुः सूर्यः स्वक क्षायां भ्रममीति । स्वपूर्वगत्या गच्छति । भानुतः सूर्यात् । भावें षड्भान्तरे कुभा भूछाया स्ववक्षायां अमति । रविः पूर्वगत्या गच्छति । चः समुच्चये । भूम्यभितः सूर्यभ्रमणात्तत्कृतभूछायायास्ततो वृत्तार्थं पतनात् । तथा व यस्मिन्यूत्तेऽर्कः पूर्वगत्वा द्वादशराशिभोगं करोति तद्वृत्तानुकल्पमिदमिति भावः । प्रसङ्गादेतद्वृत्तभ्रमणपदार्था- न्तरानाह--कान्तिपातो वक्ष्यमाणस्वरूपः । स्वगत्या प्रतीपं सूर्यगमनस्थितिविरुद्ध तथा विलक्षणम् । । कदाचित्पूर्वतः कदाचिरपश्चिमत इत्याद्याभिप्रायेणार्थः । मुलाला दिमते तु प्रतीपं पश्चिमानुक्रमेण । तथ स्वगत्येत्यर्थः । क्षेपपाताश्चन्द्रादीनां शर पाता वक्ष्यमाणस्वरूपाः । प्रस्फुटा ग्रहीषफलव्यरतसंस्कृता वक्ष्यमाणस्वरूपा इत्यर्थः । न मध्यमाः । चरात्प्रतंप पश्चिमगतयः । भ्रमति भ्रमन्तीति । यथायोग्यम् । नन्वाकाशे ते तत्र अमन्तु । परमनुकल्पवृत्तकथने तत्कथनमयुक्तमत आह--तत्स्था- नानीति । तेषां सूर्यभूछायाक्रान्तिपालशरपातानामश्र वृत्ते यत्र यत्र स्थानं तत्र तत्र तदाद्यक्षराण्यङ्कयेत् ॥ ११ ॥ इदानीं क्रान्तिवृत्तस्य निवेशनमाह क्रान्तिपाते च पाताङ्गषट्कान्तरे नाडिकावृत्तलअं विद्ध्यादिदम् । पाततः प्राकृ त्रिभे सिद्धभागैरुदग्दक्षिणे तैश्च भागैर्विभागेऽपरे ॥१ २४ क्रान्तिक्षतचिह्ना षड्भेऽन्तरेऽन्यच्चितं कार्यम् । ते चिह्ने नाडीवृत्तेन संसते छत्वां पातचिह्नाद्भुतविभेऽन्तरे नाडीवृताद्भागचतुर्विंशत्यचरतो यथा भवस्य परविभागे त्रिभेऽन्तरे दक्षिणतश्च तैर्भागैर्यथा। भवति तथा बध्नीयत् ॥ १२॥ इदानीं विमण्डलमाह नाडिकामण्डले क्रान्तिवृतं यथा क्रान्तिवृत्ते तथा क्षेपवृत्तं स्थसे । + क = A A आलंबन्ध बैंक रॉः क्षेपवृत्तं तु राश्याङ्कितं तत्र च क्षेपपातेषु चिह्नानि वक्तवत्॥१३॥ क्रांन्तियुतस्य विक्षपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा युतिम् । क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्ययाभ्ये न्यसेत्॥१४ शीघ्रकर्णेन भक्तस्त्रिभज्यागुणाः स्युः परक्षेपभागा ग्रहाणां स्फुटः । क्षेषवृत्तानि षण्णां विद्ध्या- पृथक् स्वस्ववृत्ते भ्रमन्तोन्डुपूर्वा शहः॥ १५ ॥ अयं १८कस्य समग्रस्य व्याख्यानम् । यथा मतिवृत्तं पृथक्कृतमेवं विम प्रद्वयमपि रायचूंचे पृथक् कृत्वा तत्र मेषादेव्यैस्तं स्फुटं क्षेषतं द्वाऽग्रे चित्रे कार्यम् । अथ कान्तिवृत्तस्य विपण्डखस्य च क्षेपपातचिह्नयोः संपातं कृत्वा तस्मात्षड्भस्तरेऽन्यं च संघातं कृत्वा क्षेपपाताग्रतस्त्रिभेऽन्तरे क्रान्तिवृचादुत्तरतः स्फुटैः शेषभागैः पृष्ठतश्च त्रिभेऽन्तरे तैरेव भागैर्दक्षिणतः स्थिरं कृत्वा विपण्ड निवेशनीयम् । अथ पठिता ये विक्षेपभगास्ते त्रिज्यागुणाः शीघकर्णेन भक्ताः स्फुटा दीयाः । अत्रनुषतः । यादि कर्णप्र एतावन्तस्तर्हि त्रिज्याग्रे क्रियन्त इति । यतो भगोचे त्रिज्यैव व्यासार्धम् । एवं चन्दादीनां षड्मिण्डलानि कार्याणि । स्वस्वविमण्डले ग्रह भ्रमन्ति ॥ १३ ॥ १४ ॥ १५ ॥ म०डी०- अथैतद्वृत्तनिबन्धनं स्रग्विण्याऽऽह--कान्तिपात इति । इदं निर्मितं कृन्तिवृसम् । क्रान्तिपाते कान्तिपातचिह्नितप्रदेशै पति न्निपातस्थानात् । षड्भान्तरे । धभान्तरितप्रदेशे । यः समुच्चये । नाडिकावून तलनं पूर्वोक्.षट्थङ्कवृतप्रदेशाभ्यां षङ्भान्तरिताभ्यां संलग्न कुर्यात् । चकारादुद्वृ आकाराधारवृत्तसंलग्ननाडिकावृतप्रदेशाभ्यामित्यर्थः । पाततः कान्तिपातस्थानात्प्राश्- रशिक्रमानुमार्गेण। त्रिभं विभागे त्रिराश्यन्तरितकान्तिवृतप्रदेशे सिद्धभागैः । चतुर्वि शशैः । उदग्याम्योत्तरबृत्ताकाराधारघूत्तस्थासन्ननाडिकावृतप्रदेशात् । आधारवृत्तप्रदेशेन संली कार्ये शान्तिपातस्थानादपरो राझ्यङ्कनविलोममार्गे त्रिभे विभागे त्रिभान्त तिक्रान्तिवृतप्रदेशे तैश्चतुर्विंशतैिः । आंधारवृत्प्रदेशे दक्षिणे आसन्ननाडिकावू- सप्रदेशात्संलां कार्यम् । यः समुच्चये । आधारभृत्यसंबन्धेन बन्धनं च चतुर्विंशांश- प्रत्यक्षदर्शनार्थम् । अन्यथाऽपि तन्निबन्धने न क्षतेिरिति ध्येयम् । अस्य तात्पर्यार्थः--निरक्षदेशं पूर्वापर्धूत्तेऽतदयागतस्तकालमारभ्य ब्रह्मादिभिररनुदिन मुखरभागे दक्षिणभागे वा गोघ्वशथथीरं तत्पूर्वापर्धृसस्थावुपथयेन दृष्टो यावच्चतु e> गोलोध्याये म०डी०-विंशैत्यंशम् । ततोऽपचयेन दृष्टस्तत्र यथोपचयस्तथैवापचय इति सूर्यस्थं काल वशेनाप्यविकृतत्वदर्शनाद्वरमतिभिः सूर्याधिष्ठितं वृत्तं कल्पितम् । एतदनुरोधेन भगोले वृत्तं तस्यान्तिवृतम् । एतद्वृत्ते भगोले प्राधान्येन राशय ग्रहज्ञानोपयुक्तः कल्पिताः। एतदन्तरस्यानुगतैकप्रकारेण ज्ञानात् । यतः क्रमणं क्रान्तिः । सूर्यस्यैतद्वृत्ते स्वशक्त्या गमनात् । अन्यमहागोंलेऽपि तदनुरोधेन क्रान्तिवृत्तं कल्पितम् । चन्द्रादीनां सूर्य घदर्शनाभावेऽप्यनुगतान्तरं विनाऽपि कदाचित्सूर्यवृत्ताधिष्ठानं भवत्येव । सूर्यस्यैत इवृत्तस्थानुगतान्तरं विना चन्द्रादिवृत्तस्थत्वं न भवति । पौष्णान्ते भगणः स्मृत इत्युक्तत्वाच्च । रेवतीतारायाश्चन्द्रादिवृत्तसंबन्धाभावात्सूर्यवृत्तसंबन्धाच्च फलादेशोऽनुगतत्वेन सर्वग्रहणां क्रान्तिवृत्तानुरोधेनैवाऽऽहृत इति ॥ १२ ॥ अथ क्रमप्राप्तं बिमण्डलनिबन्धनं स्रग्विणीभ्यामाह---नाडिकामण्डल इति । यथा नाडिकवृत्ते क्रान्तिवृत्तं निवेशितमुत्तरगोले उत्तरतो दक्षिणगोले दक्षि णतो नाडिकामण्डलादित्यर्थः । तथा च तद्वत्क्षेपवृत्तं चिक्षेपवृत्तं क्रान्तिवृत्तं न्यसेत् । क्रमितवृत्तप्रदेशाभ्यां विक्षेपकृतान्तराचरदक्षिणगोलप्रदेशौ वृत्तार्धरूपावुत्तरतो दक्षि णतश्च क्रमेण यथा भवतस्तथा शत्रुचं निवेशनीयम् । ननूक्तप्रकारेण शरोऽपि ग्रहाणां क्रान्तिबदेव सिद्धः । नाडिकवृत्ताच्चतुर्विंशत्यंशैः कुन्तिवृत्तवरदक्षिणभार गयोरवस्थानात् । चतुर्विंशत्यंशैः क्रान्तिवृत्ताच्छरवृत्सतोत्तरक्षिणभागयोरवस्थानस्योक्त- त्वात् । न चेष्टापत्तिः । प्रहशराणां परमत्वेऽपि चतुर्विंशानुपलम्भादित्यतः साधा रणोक्तं विशदयति--क्षेपवृत्समिति र क्षेपवृत्तं शलाकजं तुकारात्पूर्ववृत्तसमं चक्र भागायाइकितमवि मेधादिराशिप्रथमाक्षराथइकितं यद्वृत्तं तत्क्षेषवृत्तम् । तत्र क्षेपधृते क्षेपपातेषु प्रस्फुटपातस्थानेषु चिह्नान्युक्तवत्क्रान्तिवृत्ते शरघातस्थानचिहनानि तथेत्यर्थः । कृत्वा । यः समुच्चये । तेन क्रान्तिशरवृत्ते पातचिहनाकितेनैकतरम् । क्रान्तिवृ- सस्य विक्षेपवृत्तस्य च । चः समुच्चये । क्षेपपातेऽइकितझारपातस्थाने सघइभे स्वस्व- धइभान्तरितस्थानाभ्यां सह वर्तमाने । युतिं संयोगम् । चः समुच्चये । कृत्वा । क्षेपपातस्थानादभिभागे शशिक्रममार्गेण । त्रिभे त्रिभङ्ग्यन्तरितप्रदेशे पृष्ठतो राश्य इकनविलोममार्गेण । पातस्थानात्पृष्ठभागे त्रिभान्तरिते प्रदेशे. । चः समुच्चये । क्षेपभागैः स्फुटैः परमैर्वक्ष्यमाणैः क्रान्तिवृत्तात्सौम्ययाम्ये । अपृष्ठक्रमेण शवृत्तं निबन्धयेत् । इदमृष्यतीन्द्रियदृग्भिर्तृदादिभिश्चन्द्रादिगतिदर्शनानुरोधेनोपकल्पितशरवृक्षानु कल्परूपम् ॥ १३ ॥ १४ ॥ ननु शरवृत्सक्रान्तिबृरुकेरेकत्वसेयः सर्वग्रश्नपातकनत्योः शरपातयो गौलबन्धाधेिकारः। २०९ ८०-संपातं कृत्वा विशेषवृत्तं निंबन्धव्यमित्यतः क्षेपपाते त्विति बहुवचनसूचिताभिप्रायं स्फुटक्षेपभागकथनपुरःसरं स्रग्विण्या विशदयति-शीघ्रकर्णेनेति । ग्रहाणां भौमादीनां क्षेपभागा पहच्छायाधिकारे याः परमरकलास्ताः षष्टि भक्ता इत्यर्थः । त्रिज्यागुणतः शीघ्रकर्णेन भक्तः फलं स्फुटाः परमशरभागाः स्युः । चन्द्रस्य परमश्रभगः सार्धचत्वार एव । इघिकर्णाभावात् । अत्रोप पत्तिः । पठित परमशर। कण । भुगोलस्तु जिंज्यव्यासार्धकः । अतो भगोले क्रान्तिश्रवृत्तयों परमतान्तरज्ञानार्थं कर्णार्जने परमश्रास्तदा त्रिज्याग्रे का इत्य नुपातः समञ्जसः । चन्द्रस्य तु भगोले लक्षित इति स्थिर: । क्षेपवृत्तानीति । षण्णां चन्द्रादिग्रहाणां शवृत्तानि पृथक पृथङ् कुर्यात् । तथा च क्षेपपातेष्वि- त्यनेन चन्द्रादीनां घवृत्तानि राइयट्टकितानि शवृत्तानि । तेषु क्रमेण चन्द्र शरपात अझ्क्य । तत क्रान्तिवृते २ववपातचह्न तरषड्भान्तरे च स्वशरः खासं पातस्थाने घड्रमन्तरे स्थाने च निबद्धं स्वस्वफुटशभागै: क्रान्तिवृत्तादुतर- याभ्ये ग्रह पृष्टत्रिभान्तरे च नियम । एवमेकस्मिन् निवृत्ते षट्शवृत्तानि स्वस्व- पातचिह्नस्वस्व२फ़टश फुटकरभगवशतो भन्नानि भवन्ति । नन् भगोलस्थक्रान्तिवृते शरवृत्तानां निबन्धनं नोचितः । शरवृत्तस्य ग्रहमाग्दैन भगोलायः कक्षामर्गेण तन्निबन्धनस्योचितत्वादित्यत आह--स्वस्ववृत इति । इन्दुपूर्वद्यश्चन्द्राश्च प्रहाः स्वंस्वंशरवृत्ते भगोलस्था भ्रमन्ति । स्वपूर्वक्ष्या गच्छन्ति । तथा च ग्रथा सूर्य स्धकक्षयां भ्रमत्यं( न )पि तत्र नक्षत्रव्यञ्जकराशीनामभावा:सूर्यवृत्तानुकल्पितभगोल स्थान्तिवृते नक्षत्राश्रितगलान्तर्गतत्वेन रशीनां सस्वसत्र सूर्यगतिः समसूत्रतया कल्प्यते । तथैव चन्द्रादीनां भगोलार्धचथानेऽपि तत्र राशीनामभवत्समसूत्रेण भोळे एव गतिनक्षत्राद्यधिष्ठानज्ञानार्थं रवृत्तानि कतप्यन्त इति युक्तमेव भगोले शर- धृतबन्धनं लाघवं च । प्रहगलनपेक्षणदिति भावः । १५ ॥ इदानीं कान्तिं विक्षेपं चऽऽह नाइकमण्डलात् तेिर्गजपमः कान्तिवृणबाधिः क्रान्तिवृन्ताच्छरः । क्षेपवूत्शवधिस्तिर्यगेवं स्फुटो नाडिकावृत्तखेटान्तरालेऽपमः ॥ १६ ॥ नेिते धृत य फुटग्रहस्थानं तस्य नाडीवृत्तातथुगन्तरं स क्रान्तिः । अथ विमण्डट च यद् ग्रहस्थानं तस्य क्रान्तिवृश्चतिर्यगतरं स विक्षपः । अथ २३ गोलाध्यायं विमण्डस्थप्रहस्य नाडीवृसाधनियंगन्तरं सा स्फुटा न्तिः ॥ १६ ॥ इदानीं कान्तिपातमाह विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात् । तद्भगणः सौरोक्त व्यस्त अयुतत्रयं कल्पे ॥ १७ ॥ अयनचलनं यदुक्तं मुळाचैः स एवायम् । तत्पक्षे तद्गणाः कल्पे गोङ्गबृनन्दगचन्द्रः १९९६६९ ॥ १८॥ - * तत्संजातं पातं क्षिप्त्वा खेदेऽपमः साध्यः । क्रान्तिवशाच्चरमुदयाश्चरदललझगमे ततः क्षेष्यः॥ १९ ।। कन्यर्थं पातः क्रान्तिपातः। पातो नाम संqतः। कयोः । विषुवन् तिवलययोः । नहि तयोर्मेषादावेव संपात:। किंतु तस्यापि चलनमास्ति । येऽ, यनचनभागाः प्रसिद्धस्त एव विलोमगस्य कान्तिमतस्य भागाः । मेवादेः पृष्ठतस्तावद्भागान्तरे क्रान्तिवृत्तं विषुववृत्तं लग्नमथर्थः । नहि कान्तिपातो. मास्तीति वक्तुं शक्यते । प्रत्यक्षेण तस्योपळग्धत्वात् । उपयब्धिपकरमश्रे वक्ष्यंति तत्कथं बल गुहादिभिर्नपुणैरपि नोक्त इति चेत् । तदा स्वल्पत्वातैनपटधः । इदानीं बहुत्वात् सांप्रतिकैरुपटब्धः । अत एव तस्य गतिरस्तीत्यवगन्तव्यम् । यद्येवमनुषब्धोऽपि सैौरसिद्धान्तस्वाद्गमप्रमाण्येन भगणपरिध्याद्विकट्टी तैनैकः। सत्यम् । अत्र गणितस्कन्ध उपपत्तिमानेवाऽऽगमः प्रमाणम् । त;ि मन्दध्यप(तभगणा आगमप्रमण्येनैव कथं तैरुक्त इति न च वक्तव्यम् । यते अहाण मन्फलाभावथनानि प्रत्यक्षेणैवोपलभ्यन्ते। तान्येव मन्दोच्चस्थानानेि । यान्येव विक्षेपाभावस्थानानि तान्येव पातस्थानानि । किंतु तेषां गतिरस्ति नास्ति वेति संदिग्धम् । तत्र मन्दोच्चापागतानां गतिरस्ति । चन्द्रमन्दोच्चपातवदित्यनुमानेः सिद्धा । स च कियती तदुच्यते । यैर्भगळूरुडब्धिस्थानानि तानि गणितेनाऽऽ गच्छन्ति तद्गणसंभव वार्षिकी दैनंदिनी व गतिज्ञेया । नन्वेवं यद्यन्यैर भगणैस्तान्येव स्थानान्यागच्छन्ति तदा कतरस्या गतेः प्रामाण्यम् । तत्यम् afई सांपतिकोपल Gध्यनुसारिणी काउंषि गतिरङ्गीकर्तव्या । यदा पुनर्महत कालेन महदन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समानधर्माण एषोत्परस्यन्ते । ते तदुपराध्यनुसारिणीं गतिमुर रीछरय शास्त्राणि करिष्यन्ति। अत एवायं गणितस्कन्धो महामातिमद्भिर्युतः समनाद्यन्तेऽपि काले विलयं | ११ व्या ९६ ॥ टु । । ने . याति । अतोऽस्य कान्तिपातस्य भगणाः कसेऽयुतत्रयं तावत् सूर्यसिद्धान्लोकाः । तथा मुन्नाराचैर्युदयनचनमुक्तं स एवायं क्रान्तिपातः । ते गोङ्गबृनन्दगोचन्द्र १९९६६९ | उत्पद्यन्ते । अथ च ये वा ते . वा भगणा। भवन्तु । यदा येंऽश निपुणैरुपटभ्यन्ते तदा स एव शान्तिपtत इत्यर्थः । ते विलोमगं कान्तिपातं ग्रहे प्रक्षिप्य क्रान्तिः साध्या ॥१७१८॥१९॥ भ०डी०-अथ प्रसङ्गात्रान्तिरयोः स्वरूपं स्रग्विण्याऽऽह-नाडिकोति । अत्र भगोले नाढिकामण्डळप्रदेशात् । तिर्थं दक्षिणोशरमन्तरमपमः क्रान्तिः । ननु द्वितीयावधेरज्ञानादन्तरज्ञानं कथमित्याह---कान्तिवृत्तावधीरिति । नाडिकद्युत्प्र- &शैकदेश क्रान्तिवृतथस्पष्टग्रहचिह्नयोरन्तरं ध्रुवप्रोतवृक्षस्थं कान्तिरित्यर्थः । शसध- रूपमाह--क्रान्तिवृत्तादिति । qष्टप्रहस्थानसंबन्धिन्तिवृत्तप्रदेशात्रियैग्याम्योत्तरमन्तरं ६ः । अत्र द्वितीयावधिमाह--क्षेपवृत्तावधिरिति । शेषवृलस्थस्पष्टग्रहस्थानं यान्तिडू तथस्पष्टग्रहस्थानयोरन्तरं क्रान्टिवुश्याम्योत्रररूपं इदम्बप्रोतवृत्तस्थं शर इत्यर्थः । अथ प्रसङ्गस्पष्टमरान्तिस्वरूपमाह--एवमिति । नाडिकावूरुप्रदेशैकदेशग्रहबिम्बाश्रय शरचुरप्रवेशैकदेशयन्तरे । एवं तिर्यग्ध्रुवप्रोतवृत्तस्थे स्फुटोऽपभः स्पष्ट क्रान्तिः । महस्य विशेषवृत्ते स्थित्वात् । एतेन क्रान्तिसंस्कारयोग्यशरोऽपि ध्रुवाभिमुखत्वेनोक्त इति ध्येयम् ॥ १६ ॥ अथोपोद्वातसंगत्या क्रान्तिपातस्वरूपमुपगीत्याऽऽह-विषुवदिति । विषुवदन्तिवृत्तयों प्रागुक्तःयः संपातः संयोगश्रितभगोलप्रदेशविशेषः । कान्ति विषुववृत्तसंपात इत्यत्र मध्याक्षरलोपाक्रन्तिपातः । पद्धतौ चक्रपातार्धहानेश्चक्रई. हानिवत् । यदा क्रान्त्यर्थं पातः संपातः शान्तिपातः । विषुवद्वृत्ताद्यम्योत्तरान्तरस्य क्रान्तिरुपसंपातत एवऽऽरम्भात् । ननु भगोलेऽस्य स्वतश्चलनाभवत्संपातस्यापि तस्वाश्रान्ति पातः प्रतपमिति पूर्वोक्तमयुक्तम् । ग्रहवक्रान्तिपातस्वरूपाभावात् । अन्यथ तद् गझनय ग्रहभगणवद्भि:णमनकथनापत्तेरित्यत आह--तद्गणा इति । ऋान्ति पातभगणाः सौरोक्तः सूर्यसिद्धान्तोक्तः । व्यस्तः पश्चिमगत्था द्वादशराशिभोगप रिवर्तसंख्यात्मकः। कल्पे ब्रह्मदिनेऽयुतत्रयं त्रिंशत्सहस्रम् । तथा च ग्रहवत्संपात स्यापि पठनसंभवादन्यथा तदुक्तभगणव्याघात इति क्रान्तिपातः प्रतीपमित्युक्तं संग स्छ त इति प्रभावः । ननु भगोले रेस्खत्मकक्रान्तिविषुवद्वृत्तसंपातयोरेकत्र संस्थि- रत्वात्सच्चलनं वधितम् । । अथ भगोलचलनेनेव तचलनम् । तथा हि-कदम्बद्वयस्यै- अनुरोधे भगोलः स्वशक्षा कदाचित्पूर्वतश्चलति । तेन तद्रले निक्षिपूर्वोपरगोलानुकारे ३१२ गलध्य(ये-- भ८टी-0: वि. तं विषुववृत्तं तदनुकरं न भवत्यतस्तदनुक रेिण तादृशतद्वृत्तमङ्वयं विषु ववृत्ताख्यं तत एतद्वृत्त क्रान्तिवृत्तसंपातात्पूर्वविषुववृत्तक्रान्तिवृत्रसंपातवलनं प्रत्यक्षम् । न च क्रान्तिपातः प्रतीपमिःयुक्त्यनुपपया गोलचलनं पश्चादिति वाच्यम् । पौष्णान्ते भग्णः स्मृत इयुक्रस्या रेवत्यश्रयीभूत क्रान्तिवृत्त प्रदेशाङ्गणिताग्तग्रहभगानामगतरवा- भक्रान्त्यादिसनर्थ क्रान्तिपातय हेयरवोपपल्या वक्ष्यमाणयोजनोक्त्यनुपपत्तेः । न च प्रतीपानुपपत्तिः। पूर्वविषुवद्वृत्रचरान्तिवृत्तसंपाता:चलित ट्रेवत्यार्थानाद्भर्दितयितत्संपात चलनस्यथासिद्धस्य प्रतपद्येन सिद्धः अत एव प्रहादिभगवद्गणोपपत्ती रेव त्यधिष्ठानाद्युतेति चेन्न । विषुववृतकरुपनेन तत्संपातस्य तत्रैवोपश्चळनासंभवात् । एकस्य लनेन तदतरस्य भगणकल्पनमन्याय्यम् । कपितसंपातनामनेकत्वाद्भ- णकल्पनानुपपत्तेश्च । न च विषुववृत्चत्ररन्तवृत्तानुरोधन प्रवहवायुगलं वृतद्वयं कल्पनीयम् . । तत्र तसंपातान्मेषादयों द्वादशरार्शिविभारितत्क्रान्तिवृसे स्थिरा भवनमतवसन्ति । तन्मधुदितः स्वऽ क्त्या नक्षत्रगलः क्रान्तिवृत्तानुमार्गेण पूवेतश्व लित इति भगोलस्थक्रान्तिवृत्सदिषुवद्वृत्तसंपातचलनतत्समसूत्रेण भगणोपपत्तिः सस्था । प्रदहंव। युमेषः दिसमसूत्रस्थभगोलस्थक्रान्तिवृत्तप्रदेशे य रेवतीस्थानात्पश्चिमत्वेन प्रहभग णवदनर्गम प्रतीपोक्तिः । अत एव क्रान्तिपरतयोजनेन ग्रहण प्रवहवायुमंष• दितः सिद्धिरिति वाच्यम् । राशीनां नक्षत्रानुरोधेन कल्पनद्गले तत्स्थित्या वस्तुभूतराशिकरुपनस्य न्याय्यत्वात् । अन्यत्र स्थिरैतद्विलक्षणराशिकरुपने मनाभा बत् । च भगोलचलनं क्रान्तवृत्तानुरुद्धं ध्रुवयोस्तत्संलग्नयोः स्थिरत्वादनुप- पन्नम् । अन्यथा भुवयोलनप्रवहवायुभ्रमणापक्ष: । प्रतिवर्षमक्षांशादिवैलक्षण्याय- विश्व के विषुवद्वृत्तानुरोधेन भगीलचलने तु भगणानुपपत्तिः । भगण्भनस्य क्रान्तिवत्ताश्रयत्वादित चेत् । अत्र वदन्ति । भगोल एव मेघमदिराशयः । तद्भोगेनैव सर्वेषां भगभग । तत्राऽऽकाशरूपभर्नाले क्रान्तिवृत्तविषुववृत्य- यथुः वैनगङ्करादीश्छया ‘क्रान्तिवलं रयशक्या रवमार्गेण चलितम् । त्रिषुब इवृते तु स्वशक्त्याऽचलम् । तथा च संपते पूर्वक्रान्तिवृत्ते रेवतीयोगताराश्च E.झ. १ दिश्र न विदस्वसदव त ग्रहराइयादिभोगः संभवति । अथ यदा कान्ति- वृत्तप्रदेशान्तरमागतं पूर्वं क्रान्तिवृतप्रदेशे रवयाश्रयस्ततश्चलत इति रेवतीस्थानात्सं. qति स्ति इति प्रतीत्या क्रान्तिवृत्तस्य पूर्व लनक्रान्तिपातः पश्चिमत इति तद्र मणा व्यस्त इति नानुपपत्तिरिति । तच्चिन्त्यम् । क्रान्तिवृत्तचलनेन रेवतीचल- नेऽपि क्रान्ति वचनधिष्ठितस सशरनक्षत्राणां संबन्धाभावाच्चलनाभावाथ्धवक स्थिरत्वानु पपत्त रेवती तरथा अवैधत्वात् । नहि तदनुरोधेन तेषामपि तथा चलनम् । गलबन्धाधिकरः। ३१३ म०ी-येन तत्स्थि ध्रुवकाषेपात्तः । मानाभावात् । गौरवाच्च । किंच आकाशगोले भूत हृदयस्य ध्रुवाभ्यां संबन्धाभावात् तदनुगतभ्रमणासंभवः । अन्यथा ध्रुवयोर्यर्थ- त्वापत्तेरिति मूर्तगोलकल्पनं तत्र रेखरूपवृत्तं संपातचलनं क्रान्तिवृत्तानुरुद्वससंभव्ये वति । नव्यास्तु-अनेकमूर्त्तवृत्तकल्पनापेक्षया नक्षत्रश्रयो गोल एक एव लाघवा करुप्यते । तत्र यद्यपिं संपातचलनमनुपपन्नं तथाऽपि सर्वेषां नक्षत्राणां चेतनत्वाद्- इवत्पूर्वचलनं स्वशक्त्या संभवति । तेन । संपातस्थ विपरीतगतिभानं रेवर्याः सञ्जशश्चदवध्यनुगमद्युक्तम् । अत्र गमनं सर्वेषां तुल्यम् । एतेन ग्रह यथा स्वशक्त्या गच्छन्ति तथा नक्षत्राण्यपि कुतों ’ न गच्छतीत्याशङ्का निरस्ता । भानां चक्रे प्रापरिलम्बते । इति ” सूर्यसिद्धान्ताद्युक्तेत्याहुः । तन्न । । पौष्णान्ते भगणः स्मृत इत्युक्तेर्बहाणां रेवतीसंयोगानन्तरं पुना रेवतसंयोगवाधिभगणभोगकाले चक्राषिकसंभेगसंभवएर्णचक्रभगाभावापतेः } वस्तुतस्तु भगोलो " मूर्त एकस्तत्र दक्षिणोरौ भुवै लक रूप स्थिरों भगोलान्तर्गतरेखावृत्तरूपक्रान्तिवृत्तानुकारं मूर्त । वृत्रम् । प्रतिप्रदेशं मूर्तसूक्ष्मइलाकाभिर्घनैकदेशरूपाभिर्दक्षिणोत्तराभिराम्रोतस्वस्वगतन- क्षत्राभिप्रोतं क्रान्तिवृत्तं तथा भगोहश्रमेणानवरतं प्रमितं भवति । तत्र गोलस्त संपातसक्तक्रान्तिवृतप्रदेशेऽधोनेम्यां रेवतीतारा प्रोताऽस्ति स्वस्वस्थाने. पूष्यामधे प्रतं नतु नक्षत्राणि भगोले प्रोतानि । नक्षत्रयुक्तक्रान्तिवृत्तस्य भूगोल संसक्तत्वाद्गोलत्वम् । न चैवं भगोलकल्पनं व्यर्थमिति वाच्यम् । धुवा संस्पृष्टमूर्तक्रान्तिवृत्तस्य स्वाकारेणावस्थानार्थं धुवाधारभुगोलस्याऽऽधारत्वकल्पनात् । नक्ष त्रवधूवकलाप्रोतक्रान्तिवृत्तकल्पने तु तस्य स्वशक्त्या पुनश्चलनासंभवात् । तदेतदुक्तं सदान्त भचक्रं ध्रुवयोर्चद्धमाक्षितं प्रवहानिले । पर्यंत्यजनं तन्नद्ध ग्रहकक्ष यथाक्रमम् ॥ इति । तत्क्रन्तिवृत्तमीश्वरेच्छया पूर्वेतः स्वकारेण चालितम् । तच्चलनादपि भोलोऽतिगुरुत्वाद्दृढसंयोगाभावाच्च क्रान्तिवृत्तानुरुद्र न चलितः । किंतु ध्रुवशक्त्या स्थिर एव । ततो रेवतीस्थानाद्गलसंघातः पश्चादेवेति बरान्तिपातः प्रतीपमित्यादि न किंचिद्विरुद्धमिति तत्त्वम् । स्यादेतत् । त्रिंशत्कृत्वो युगे भानां च प्रश्नपरिलभ्यते । तसृणाङ्कदिनैर्भक्तायुगणादवाप्यते । तद्दोस्त्रिधनाद्दशाप्तांशा विज्ञेया अयनाभिधा । २ १४ गोलाध्याये ०८०- इति सूर्यसिद्धान्तवचनादयमर्थः । क्रान्तिवृत्तं स्वकारेण सप्तविशति- भागपर्यन्तं पश्चिमतो भगोले क्रमेण चलति । ततस्तस्यरमेण परावर्य स्वस्थाने भवतीत्येवूमेः परिवर्ता भण्णः । ननु ग्रहवद्द्वादशराश्यामचक्रभोशदणः । एतादृशभगणा महायुगे त्रिंशत्कृत्वरित्रंशद्वारं विंशतिः षट्शत६००मितः । तेन अल्पे सहस्रगुणिता एते भगणा: घइलक्षां सिद्धः । नायुतत्रयम् । । न च विंश- इयं कृतिरित्यनेन त्रिंशत्कृतय इत्यपेक्षितम् । तथा पाठं छन्दोभङ्गः । अतस्तत्र त्रिंशत्कृत्वा इति पाठः । त्रिंशद्वारं प्रा|कूपरयोः क्रान्तिवृतं युगेऽवलम्बते । युगे। त्रिंशन्भितास्तद्गणा ( इत्यर्थः । भगणभोगोऽपि ग्रहवच्चक्रभ्रमरूपः वनष्टत्वात् । अन्यथाकपने मानाभावाच्च ) तथा च त्रिंशद्युगभगणाः सहस्रगुणिताः कल्पे तब्रगणः । अच्युतत्रयं जात इति वाच्यम् । युगे षट्शत६००कुत्धो हि भस्थनं प्रविलम्बत इत्येतदेकं प्राचलनं युगे तानि च भट्शतमिति सोमप्रदासिद्धान्ताभ्यां विरोधापतेः । इतरार्षग्रन्थेऽपि त्रिंशद्रगणानुक्तेश्च । हिंघ तादृशैकपरिवर्तभगणकल्पनाद्द्वादश राशयोऽपि कल्पितास्ततस्तद्गणादुक्तरीत्याऽयनम् हभोगं भगणायमानीय भगणस्य गतपरिवर्तरूपतया त्यागादवशिष्टं राश्यायं वर्तमा नपरिवतन्तगतम् । तत्रापरचलनारम्भादेव भगणारम्भात्पइभान्तर्गतस्वे कान्तिवृतं पश्चिमतोऽनन्तर्गतत्वे पूर्वतस्तत्राप्यनुलोमगमनं पश्चिमतघ्रिभान्सर्गतानन्तर्गतत्वमेण । तद्वजो वर्तमानक्रान्तिवृत्तप्रदेशयोर्मधाचें—संशयोरन्तरकल्पनानुरोधाद्भयात्मकम् । तस्य वस्तुभूतसप्तविंशत्यन्तर्गतभागरूपत्वेन ज्ञानार्थं नवद्यंशं सप्तविंशत्यंशास्तदा आयन प्रहभुजांशैः के इत्यनुपाते गुणहरौ नवभिरपवत्यै अयनांशास्तङ्गजांशाखिनः सन्तो दशङ्कत इति सिद्धः शाकल्योक्त्याऽयनांशरूपः क्रान्तिपातः । न प्रहृषद्गणानीतोऽ- यनग्रहः क्रान्तिपातः । न चात्रायनमहः क्रान्तिपात इत्युक्तं नेति वाच्यम् । सूर्य सिद्धान्तोक्तद्वितीयश्लोकधेनुक्त्या । तदुक्तेरेवे समर्थनात् । तथा च सूर्यसिद्धान्तम तमव(सनवडू)ध्यैव स्वग्रथ उपन्यस्तं यकिंचिदेतत । व्यस्ता अयुतत्रयं कृरूपे अग्रशर्माणां बहव उपसंहरन्ति । अत्र केचित् । कस्प इत्यस्य करुपविंशांशे लक्षण । तेन सूर्यसिद्धान्तक्ताथनग्रहतुल्प . एव तत्प्रमाणेन सिध्यति । यदा । अयुतेत्यत्र नियुतेति पाठस्तेन नियुतशब्दस्य लक्षसंख्यावाचकवृद्ध्यस्तः पश्चिमा भगण लक्षत्रयम् । क्रान्तिवृत्तस्य पूर्वगमनातान्तिपातस्य रेक(वती)तः पश्चिमत्वात् । एततुल्याः प्राग्भागे भगणः क्रान्तिवृत्रस्य पश्चिमगमने स्थितत्वात् । एवं लक्षण * गलबन्धाधिंकरः । २ ५ मe८०-ऊरुपे. भगणाः परस्परव्यवहितः । नतु स्वतन्त्रव्यस्ता इत्यस्यं पूर्व संमघाने वैयद द्वितीयमिदं समाधानं युक्तम् । अयनग्रहात् क्रान्तिंपातसाधनं सूर्यसिद्धान्तोक्त रीत्या कार्यमिति यत्रर्हितीतिस्थतत्संजातपातं सिन्क्षिष्ये)त्यनेन सूचितम् । अन्यथा समित्यस्थं व्यर्थत्वापत्तेः । पूर्वापरायनांशंयोर्धनणत्वाङ्गीकारायोगे युतिः स्यादित्या- दिबीजोक्तरीत्या क्षिप्त्वेति संकलनं युक्तमिति समुद्धरन्ति तच्चिन्यम् । पश्चिम भगणानां प्रोक्तसूर्यसिद्धान्तोक्तरीत्या पेइलक्षमितंवाहक्षत्रेयमितत्वासिद्धेः पूर्वपश्चिमक्र न्तिधृतगतिभ्यां भगणसिध्या तेषां पश्चिमपूर्वत्वासंभवाच्च । वस्तुतस्तु तद्गणाः सौरोक्ताः । सौरे सूर्यसिद्धान्ते । त्रिंशत्कृत्वो युगे इत्याद्यर्थेनोक्ताः । अनेनैव च तदानयनं सूर्यसिद्धान्ते तसृणदूदिनैर्भक्तदित्यादिनाऽयनाभिधा इत्यन्तेन ग्रन्थेनोक्तं मियर्षेि सूचितम् । न तु सौरोक्ता इत्यस्यायें समन्वयः । व्यस्त अयुतत्रये कल्पे इत्यन्तिमच्चरणस्तु मतान्तरम् । नं सूर्यसिद्धान्ताभिमतार्थनिरूपकः । संवाभा- वान्मानाभावाच्च । आचार्याणामस्मिन्मत आर्षवरुन्द्धेऽपि पक्षपातो ग्रहगमनानुगतभ चतुरगमनकल्पनात् । कदाचिद्ग्रहवत्कदाचिद्ग्रहविपरीततद्भमने सप्तविंशतिभागपर्यन्तं युक्त्यभावाननुगमनञ्च तं किंच यया ग्रहाणां शरंपtताः पश्चिमाभिमुखः संस्च रन्ति तथा क्रान्तिपतोऽपि पातत्वेन संचरतीति कल्पनं लाघवायुक्तमन्यथा शर - पाता' अपि क्रान्सिषांतगमनानुकारिणः स्युः । न चाश्लेषार्धाद्दक्षिणमयीमुत्तरं रवेधै निष्ठयम् । आसीत्कदाचिदेवं येनोक्तं पूर्वशास्त्रेषु, इतिवराहवचनानुपपचिः । अय नयोः कूर्कमर्करायोः सयनत्वेनाभिमते पुनर्वस्वन्तिम चरणाद्देवद्वितीयचरणांचे नियंतं प्रयैः । निंरयनरेवेन तूरुरोत्ररमयनांशानामधिकत्वात्तन्न्यूनकरणेन पूर्वपूर्वनक्षत्रसं भवाच्च । सौरमंते तु पूर्वायनांशंसद्भावे तदसिद्धेरपि 'पश्चिमायनशनां स-द्रावे तत्संभवादत एवैदान पूर्वीयेनशनं सस्व(द्यदा पूर्व पश्चिमायनशां विंशतिर्कला धिकृत्रयोविंशतिमिताः स्थितास्तदा तत्संभवादासीदित्युक्तमिति वाच्यम् । एतन्म तेऽपि चत्वारिंशत्कलाधिकषडंशाधिकैकादशराशिमितायनग्रहे तत्संभवत् । ‘एतद्ग णोपपजिंस्तु स्पष्टधिकारख्याख्यानिरूपितायनांशशनप्रकारेण प्रतिवर्ष तदंतिर्नवर्विकला उपलब्धास्सदनुपातेन कल्पेऽयुतघीयमुपपन्नमिति । एतद्वाक्यं य न खप्रखभ्रामयः कल्ये क्रान्तिपातविपर्ययाः । व्यस्ता अंधूकविलिप्तया गतेः प्रत्यक्षदर्शनादितीति तस्व । ननु मूलकृतगेलवासनभामध्य एतदर्थस्य-अतोऽथ कान्तिपाप्तस्य भगण व्यस्ताः कल्पे अयुतत्रयं तावत्सूर्यसिद्धान्तोक इति फकिंझया स्वाभिप्रायविवरणात्कथं भव दुक्तं तत्सर्वं ग्रन्थकारविरूढं संनतमिति चेन्न । सूर्यसिद्धान्तोक्तेनेतस्य प्रत्यक्षमसंघ । ३ १ गोलाध्यायै म० टी०अपि । हि-त्रयमित्यन्तं परमतम् । -फर्शिकाया मूलवदधीत तथा सूर्यसिद्धान्त तास्तु तावत्प्रथमं परमतेभ्यः सुतरां मुख्या । यदा अयुतत्रयं भगण । इiतं यस्त। शरुवुशुशुचराय इति वराहोक्तरीत्या विविंशतिस्तथा अस्ताः क्षिप्तः । हता इति यावत् । लक्ष षष्टं भगणाः सूर्यसिद्धान्तोक्ता इति मूलभाष्ययोरेकं व्याख्यानम् । अयुतत्रयमित्यत्र वकारस्य संयुक्ताक्षरत्वात्षड्यक्तिप्रतीत्या एकादिषष्ठस्थाने षट्संख्या माऽतो लक्ष्षट्कमिति व्याख्यानं तु मन्दम् । षडक्षरतात्पर्येणायुतत्रयमित्यस्य ग्रहणे नियामकभावात् । व्यस्ता इत्यस्यानुपपत्तेश्च ॥ १७ ॥ ननु कान्तिवृत्तस्य चलनात्संपातस्थकन्तिवृत्तप्रदेशचलनेऽपि संपातस्य चलनाभावा- कथं क्रान्तिपातभगणा एते उक्ताः सूर्यसिद्धान्तादिवचनेभ्य एषां भचक्रभगणसंरव्यात्व इब्रह्मगुप्तड नुक्तेश्चेत्यतः पूर्वग्रन्थसंमत्या कान्तिपातग्रहमुद्रीत्या समर्थयति-अयनेति । मुञ्जालायैराचारैः । यदुत्तरतो याम्यदिशं याम्यातस्तदनु सौम्यदिग्भागम् । परिसरतां गननसद चलनं किंचिद्भवेदपमे । विषुववपक्रममण्डलसंपाते प्राचि मेषादिः। पश्चातुलादिरनयोरपक्रमसंभवः प्रोक्तः स राशित्रयन्तरेऽस्माककदरनुक्रमान्मृगाद्विश्व । तत्र च परमा क्रान्तिर्जनभगमिताऽथ तत्रैव । निर्दिष्टोऽयनसंधिश्चलनं तत्रैव संभ. वतीत्यनेनायनचलनं कल्पादौ संपाते रेवतीतराया ब्रह्म निवेशितमन्मथा- दिस्तस्मस्त्रिंशन्तरं ककुदिर्मकरादिः प्राङ्परयोस्तयोरुत्तरदक्षिणगमनपूर्तेः परमक्रान्ति संभवदपमसंधिः एक यनसमाहितदितरायनारम्भात् । अथ कालान्तरे कई व सूर्यस्य परम क्रन्यदई नादयनसं ध्यभवत्पूर्वस्थान एव परमक्रान्तिदर्शनादयनसंधिः . प्रत्यक्ष इति । तेनायनस्य परमगमनस्य संधिरूपस्य चलनं स्थानान्तरें संभवत्यल उक्तमङ्गीकृतम् । स:-अयनचलनात्मवः । एवकाररभिननिरासः । अयनक्रान्ति- पातो विना न्तिपातचलनमयनस्यासंभवांस्क्रन्तिपातेऽपि तत्झरणादयथनचलनझ• न्तिपातयोरभेदापूर्वचार्यसंमतत्वेनोक्तो न मत्कतिपत इति भावः । ब्रसगुतेन स्त्र सशकाळे तदनुपलमध्या नोक्त इति ध्येयम । ननूक्तयुतेच(५)व तस्यायनांशस्व सिद्धवपि तज्ज्ञानप्रकारेण प्रतिवर्ष नवविलागमनादर्शनात्कथमयुतत्रयं तद्गणही मतान्तर इयत्स्तन्निरासार्थं मुञ्जलाद्यीकृततद्गणन् प्रत्यक्षोपलब्धिप्रतिवर्षगमन वत्तत्प्रमाणाना(न्या)ह-- तत्पक्षे इति । मुञ्जालादिमते तद्गणाः क्रान्तिपातभगणr ध्यस्ताः करुपे ब्रह्मदिने । एकत्रिंशंदधिकशतत्रयोनं लक्षद्वयम् । तद0ः कस्ये युगैरसरसगेहून्चन्द्रमिता इति, तद्वचनादुक्तः । एतदनुरोधेन प्रतिवर्ष तद्धतिः , एकोनषष्टिकळांस्तदवयवश्चतुःपञ्चदवयवो ऽयम् । तदवयव एकत्रिंशतदवयवोऽपि गोलघधाधिकारः । २४७ मेंeीe-द्वादशेति प्रत्यक्षसंत्रासन्मम् । ५९ ॥ ५४ ॥ २ । ३१ । १२ ।। अत एवऽऽचयैः करणकुतूहल एतद्गणेभ्यस्तकालेऽयनग्रहं भगणाद्यमेनमा-९११८९ । । १० । ५४ । ३५ । २३ । ५५ । ४१ । ४८ । नय भगणानां प्रयोजनाभावस्यागाद्राशेश्च शून्यतया स्यागार्थशार्दिकस्य स्वरुपान्तरेंणैकादशांशनि- द्वीकृत्य प्रतिवर्ष तद्रतिकलां धाङ्गीकृत्य अयनांशः करणादेर्लिता/युक्ता भवा इत्ययनांशसाधनं निबद्धम् । यत्तु सूर्यसिद्धान्तावयनांशाः सप्तविंशतिपरमास्तथा मुञ्जालापैः प्रत्यक्षोपलब्ध्या किंचित्करोनत्रिंशद्गाः २६। ५७ । १ । १८ । परमायनांशा अङ्गीकृताः । तेन सूर्यसिद्धान्तोक्तभगणानीतायनग्रहभुजभागः एभिर् ग्रा, नवतिंभक्तास्तत्र गुणहरौ गुणपवर्तनेन हरस्थाने ३ । २ । १७५४ तथा च तद्रजभागा हरभक्त अयनांशस्तत्र तैभुजाद्यकरणसंकरौलाघवेन सूर्यसिल तता भगणाः पॅलझे हरभक्ता लघुभूता भगण उत्सरिमिताः १९९६६९ स्वपक्षी सिंद्धः कृता इत्याकूतमत्र मन्दमातिकल्पितुम् । तदसत् । पूर्वप्रकारेणायनांशानां तदन्तर्ग तत्वसिद्ध्या भवदाकूतेन तदसिंद्धः। अन्यग्रहवद्राश्यादिफलत्वेनावगमात् । न चेष्टपतिः । भघकास्पिततत्स्वरूपव्याघातात् । लघ्वार्थभट्टेन चतुर्विंशत्यंशतपस्वकल्पनया सूर्यसिद्धान्तो क्तभगणरीत्या भगणामसिहटमुधा ५७८१५९ अयनग्रहणेत्युक्तम् । पाराशर्यमते मुद्यसिनधा ५८१७०९ अयनाख्यस्येत्युक्तम् । पराशरसिद्धतेऽपि गोत्रापट्या ५८१७०२ स्तत्रायन १० अगस्य चेति । तदाचार्येरयनग्रहःक्रान्तिज्याश्वपकॅन्द्रवदनर्णं स्यात् । अयन लभा इति तदुक्ततदायनस्यासंगतत्वदर्शनादुपेक्षितम् । झ|न्यंशोपचयापचयवत्तच्चलने प्रमाणाभावात्सर्वमध्यग्रहसधारण्येन फ्रामिझबुद्धिर्दासगमनसंजातसूर्यसिद्धान्तानयनरीत्थ- धगतप्रकारेण तद्वजांशश्चतुर्गुणितास्तिथ्या भक्ता इत्यनेन तदानयनस्य युक्तत्वात् । पराशरसिद्धान्ते तु-अयमग्रहदोर्याऽथ साझेनिसिद्धांश २४ । १५ जीवथा १४१० । ४० संगुणा त्रिभमौव्य ३४। ३८ हा विज्ञेयेत्ययनज(ज्य)का ॥ १ ॥ तत्कूर्मुकं चलांशाः स्युग्रीहस्वर्ण स्वगोलयोः । तत्संस्कृतात्खगदरान्तिलकालविसा धनमित्युक्ते तद्बहुविरोधंदाचौंसपेक्षितम् । आर्यभेदेनोपेक्षितवच्च । तत्र स्फुट- - यनखेंदेज्यजिनश २४ ज्या १३९७ हतोद्धता । त्रिभज्या ज्यचक्रान्तिमौर्वी स्यात्तद्धनुः क्रान्तिरामदिक । इति वरान्तेः सर्वसंमतत्वेनोक्तेश्च । यज्ञ मुलमते चतुर्विंशत्ययनांशाः परमा इति केषांचिदुक्तं तत्तन्मतानवधारणादित्यलम् ॥ १८ ॥ ननु पौष्ण(न्ते भगणः मृत इत्युक्षंहभोगमां रैवतीस्थानाघधित्वेन कुनिस्संपातः २१८ गोलाध्याये म०डी०-विलोमगमनरूपायनांशानां ग्रहभोगज्ञाने प्रयोजनाभाववन्निरूपणं व्यर्थम् । नहि यवनमतवत्संपातादत्र ग्रहभोगः, येन रेवत्यवधित्वेन ज्ञानार्थमयनांशवियोजनमावड्य कमतस्तन्निरूपणं सुस्थम् । ग्रहस्य शराभवें राश्यादिभोगभावे रेवतीतारासंयोग दर्शनादित्यत उद्भीत्याऽऽह-तसंजातमिति।। तसंजातं मुअलायुक्तभगणेभ्योऽहर्गणभुपातेन अहमद नीतं भगणादिभोगं भग णपंगमेन राश्यादिभोगात्मकं पातम् । रन्तिपतमयभचलनरूपं ग्रहे क्षिप्य संयोज्य । सौरमते तु--भगणानीतयनगृहादुक्तरीत्याऽयनांशरूपं क्रान्तिपातं प्रापञ्चिमश्चलनक्रमा- द्धनर्णे तुलादिमेषविषयान्तर्गतायनगृहवशाद्धनर्ण वा । योगे युतिः स्यादित्यदिवजो- तरीत्य धनरूपे ग्रहे संयोज्येत्यर्थः । तथा च समसिद्धान्ते युगे षट्शतकृत्वो हि भचक्रं प्राग्विलम्बते । तरुणो भूदिनैर्भक्तो घुगणोऽयनखेचरः । तच्छुद्धचक्रदर्लिनयनांशकाः । संस्कार्यो मेघजूकादौ केन्द्रे स्वर्ण प्रहे किल ॥ इति । • • अपमः क्रान्तिः साध्या । तथा च तेषां ग्रहभोंने प्रयोजकस्वभवेऽपि नाढिकामण्डलात्तिर्यगत्रपम इत्युक्तात्कान्तिसाधनार्थं ग्रहभेगस्य संपातावधित्वेनपेक्षित वाङ्गणितगतभेगेऽयनांशदानमावश्यकमतस्तन्निरूपणं न व्यर्थमिति भावः । प्रसङ्गाच्चर लग्नयोरानयनार्थं प्रहेऽयनांशदानं संकरणमाह-- क्रान्तिवशादिति । ततः कारणात् । घरदललमगमें चार्धलमयेरानयननिमित्तं ततो ग्रहे क्रान्तिपातः पूर्वं क्षेप्यः । कुत इत्यतः कारणमाह--कान्तिवशादिति । चरमुदयाः क्रान्तिवशtत् । स्चरकालो राइयुदया- सवश्च क्रान्तिज्यात उत्पद्यन्ते । अतः’ क्रमेण तदनयभार्थं तद्दानं ग्रहे । अक्ष प्रेभासंगुणिताऽपमयेत्यादिना चरानयनस्य अनन्युपजीव(व्यत्वात । अत्र चरदलल मागमे इति क्रमोक्तिस्तु लग्ने स्वदेशराश्युदयसंबन्धेन चोपजीव्यत्वसूचनार्थम् । एतेन गणितविशेषे ग्रहस्यायमांशसंस्कारो न तु स्फुटत्वसिद्ध्यर्थमित्युक्तम् । मनु टत्वार्थं ग्रह या।यनांशसंस्कारः अब्दाः खखर्तुभिर्भाज्यातदोन्निघ्ना दशाहतः। अयनांशा पहे युक्ता इति लघुवसिष्ठसिद्धान्तोक्तेः । संस्कार्यो मेषकादौ केन्द्र स्वर्ण ग्रहे किलेति सोमसिद्धान्तोक्तेश्च । नतु पदार्थविशेषसाधनार्थम् । रेवतीतरास्था नान्मेघादिद्वादशराशीनामभावेन गणितागतग्रहस्य तदबधित्वाभावात् । मेघावौ देव- भागस्थो देवानां यति दर्शनम् । असुराणां तुलादौ तु सूर्यस्तद्भागसंचरः । वेत्रा .सु . विधुवति क्षितिजस्थं दिवाकरम् पश्यन्त्यन्योन्यमेतेषां वामसध्ये दिमक्षये । । मेषतुर्वितः सूर्यस्त्रीनराशीनुदगुत्तरम् । संचरन्प्रगहर्मध्यं रयेन्मेवासिनाम् । गोलबन्धाधिकारः २१९ मeीe-कर्कादीन्संचरंस्तद्वदः पश्चार्धमव सः । तुलादींस्त्रीन्मृगादींश्च तद्वदेव सुरद्विषाम् । अतो दिनक्षये तेषामन्योन्यं हि विपर्ययात्। । अहोरात्रप्रमाणं च भानोर्भगणपूर पात्र । दिनक्षपार्धमेतेषामथनान्ते विषर्ययात् । मेषादौ तु सदा वृद्धिरुदगुत्तरतोऽ धिक। देवांशे च क्षोहनिर्विपरीतं तथाऽऽसुरे । तुलादौ युनिशोद्भमें क्षयवृद्धी तयो सभे । धनुर्युगस्थः सविता देवभागे न दृश्यते । तथा चाऽऽसुरभागे तु मिथुने कर्कटे स्थितः । धनुर्मुगालिकुम्भेषु संस्थितोऽह्न न दृश्यते । देवभागेऽसुराणां तु वृषधे भचतुखयें । मेरौ मेषादिचार्वे देवाः पश्यन्ति भास्करम । सकृदेवोवितं सइदसुराश्च तुळदिगम् । भूमण्डलात्पञ्चदशे भागे दैवे तथाऽऽसुरे । उपरिष्टादृष्टज- थर्कः सौम्ययभ्यायने स्थितः । तदन्तरालयोश्छ।था याम्योदक्संभवस्यपि । मेरो- रभिमुखं याति परस्परविभागयोः ! स्वैः स्वैरपक्रमैस्तिस्र मेघदीममपक्रमात् । कक्षाः प्रकल्पयेताश्च कर्कादीनां विपर्ययात । तद्वत्विम्नस्तुलादीनां मृगादीनां विलोमतः । तुल षडशीथनां षडशीतिमुखं क्रमात् । तच्चतुष्टयमेवं स्याद् द्विस्वभावेषु राशिषु । षडविंशे धनुष भारों द्वाविंशेऽनिमिषस्य च । मिथुनाष्टादशे भागे कन्यायस्तु अतु- र्दश । भचक्रनाभं विqवद्वद्वितीयं समसूत्रम् । अनयद्वितयं चैव चतस्रः प्रथितस्तु ताः । तदन्तरेषु . संक्रान्तिद्वितौं द्वितीयं पुनः । नैरन्तर्याच संक्रान्तीयं विष्णु- पवीत्रयम् । भभर्मकसंमेतः quसा उतरायणम् । ककदेस्तु तथैव स्यात्व- एम(स/ दक्षिणायनम् द्विशशिमाथा तवसतोऽपि शिशिरादयः । मेषादयो दाब शैत मासस्तैरेव पसरः । इति सूर्यसिद्धान्तादिवचनार्थपर्यालोचनेन मेषादिराशनिों संपातवैव सिद्धेः । कुत्राप्यापग्ररथे परिशीनां रेवतीतशस्थानावधित्वानुक्तेश्च । अत एवऽsग्रन्थे लग्नेऽयनशष्यस्तसंस्कारो मूकः संगच्छते । न चयनांशानां क्रान्ति पातस्थात्सत्संस्करण स्फुटुमभ्यु” स्वशरपातसंस्कारेण स्फुटत्वाभ्युपगमापतिरिति वाच्यम् । |त|म सr १२।ये वैलक्षण्य(स्तन्तिपातस्वानङ्गीकारात् । न च देवतीलRथनमेषदिगशथः पणान्ते भगणः स्मृत इत्युक्तेरिति वाच्यम् । संपातादिसdविंशतिभानां यान्तिदूरेऽश्विन्यादिनक्षत्रप्रासिद्धेस्तदनुरोधेन भुवतीविभागान्ते संपरतरूपे भगपूर्तिरित्यर्थात् । न तु रेवतीयोगतारस्थाने भगणपूतिरित्यर्थः । अन्तपदवैयध्यत् । अंथ तपाईं ऋान्तिवृते संपातस्थानाद्भवत्यधिष्ठितान्प्रेषदिश दशरशयः । ततः केम्तिट्टस्थ चलने संपातस्थानान्मेषदिशशयः पूर्वशशिप्रवे. भिक्षाः इति प्रतिक्षणं मथनमुमन्नियतैक विषयवैराशिकानुगतगणितागतप्रहस्य संपत (पर्धित्यनुqपसिः । न चे मयि नियतेविषयत्वादेव गणितागता अह्नः २५ भोलाध्याये अ०ीe-कल्पादिस्थमेषादिप्रदेशद्रवस्याधिष्ठानादागता अपीदानींतनसंपातमेषाञ्चनधित्वेन शनार्थमयमांश संस्कृता इति वाच्यम् । अननुगतशशिकरुपनस्य न्याय्यत्वादिति चेझ । भगोलातिरिक्त क्रान्तिवृतनभ्युपगमेने भगोले संपातादेव रेख। रूपक्रान्तिवृत्ते मेषादिद्व- दशराशिकल्पनस्यानुगमात् । अतिरिक्तक्रान्तिवृत्तानभ्युपगमेन भवदपेक्षया कल्पनाला घवाच्च । अयनांशोत्पत्तिस्तु तुरुयनक्षत्रगमनेन पूर्व नव्यमते प्रतिपादितैव । एतेन रेवत्यवधिभगण।ङ्गीकारे चक्राधिकभोगे दूषणमस्मिन्मतेनेति ध्येयम् , । अथ संप तोदिमेषादिाशिभोगो न भगणभोगे नियतैकविषयशाणिलाघतग्रहभोगस्य संपाताबाधित्वेना- सिद्धरयनांशसंस्कारो व्यर्थः । नहि गणितागतग्रहा रेघश्यन्तासिध्यन्ति । येन संस्कारः । रेवतीतारस्थानानियमादिति चेन्न । संपातावधित्वेऽपि विनाऽयनांशसंस्कारं प्रहस्५६- भोगानुपपसेः । यथाऽहणानीतस्य ग्रहस्य फलसंस्कारेण स्पष्टत्वसिद्धिः । न च फलयोः फलभङ्ग्यपपत्तिसिद्धत्ववदयनांशानां तथपषयभावात्कथं तत्संस्करणमुचितम् । नहि प्रहस्य मन्दशनिफलानां तुल्यत्व प्रसिद्ध्याऽयनांशानां तुल्यफलवमौचित्याच्चेति वाच्यम् । अयनांशानां स्फुटमिदयान्तर्गतफलत्वोपपस्यसंभवेऽपि मध्यमक्रियान्तर्गततया तत्सं- स्काराभ्युपगमात् । स्वार्कनतभागानां दिसाम्येतरमन्यथा । दिग्भेदेऽपक्रमः शेषस्तस्थ या त्रिज्यया इंता । परम|पक्रमज्याप्ता चायं मेषदिगो रविः । कर्कादौ प्रोध चक्रधनुलादौ भार्धसंयुतात् । मृगदौ प्रोच भगणान्मध्याह्नेऽर्कः स्फुटो भवेत् । तन्मन्दमसउँदोमं फलं मध्थो दिवाकरः ॥ इति सूर्यसिद्धान्ते सायनमध्यातेः । अन्यथऽहर्गणसाधितार्कतुल्यमध्यमस्यानयने यस्ता/यनांशसंस्कारकथनापत्तेः । अथा हर्गणनीतग्रहस्य त्रैराशिकावगतत्वेन मध्यमय शुद्धत्वतसंस्कारानुपपत्तिः । देशान्त- २चरभुजान्तरफ़लभ समथचलनफलत्वात्। नहि देशन्तरादिफलव्यतिरेकेण यथा प्रहास्तत्तद्दे[शे] तत्काले संभवन्तीत्युक्तं तंथाऽयनis संस्कारान्(रोऽन्य)थानुपपरया भग णमां सान्तरत्व-[कल्पकदेशे कालें वोक्तो येन तत्संस्करणं समुचितम् । तुल्य- फलवानुपपया भगणानां सान्तरत्वकल्पनेन तदनुपातसिङ्ग्रहस्य सान्तरत्वमतस्तदन्त रफःस्थ न तुल्ययैकरीत्या सर्वग्रहेषु संस्कार इति वाच्यम् । तद्दोस्त्रिना देश- alश विीय अंयनभिधा इत्यनेनः सप्तविंशत्यंशान्तर्गततयऽयनफलस्यानुपपत्तेः । धन”कतरस्य समुचितंवेन घनत्वानुपपत्तेति चेन्न । बीजादिवत्सकलग्रहाण दशांशतवर्षेः परमं सप्तविंशत्यंशाः क्रमेणान्तरदृष्टमुणम् । ततस्तद्धैः क्रमांपचयेनान्न राभावः ततस्तद्धैः क्रमोपचयेन सप्तविंशत्यंशा धनम् । ततः क्रमापचयेन तब- । भैस्तद्भावः । इति सू( ष )व्यब्दादिसप्ततिततश्वः शेषं गतं हराच्छुद्धभोग्यं तयोरल्पं गौलबन्धाधिकारः |

  1. & ३

१०डी०-तभोग्यवशङ्कणधनम् । तदपि गतं धत्रिंशच्छतभोग्यम् । तयोरल्पं त्रिंशद्दणध मलाघवक्रियालाघवञ्च । किं चैतत्संस्कृतप्रग्रहस्योक्नक्षत्रध्रुबसमस्वे नक्षत्रग्रहयुत्यदर्शना- नक्षत्रभुवका अध्येतरफलेन संस्कार्यास्तत्सभग्रहे तद्युतिदर्शनदतो नक्षत्राणां स्थिरस्त्वा तसंकारानुपपत्तिरिति तद्वीपस्यौं नक्षत्रगमनमेतदुक्तमिति । न चास्मिन्कृतयुग स्यान्ते सर्वे मध्यगता ग्रहाः । विन। तु पातभन्दच्चन्मेधादौ तुल्यतामितां इति भवन्मतेऽनपपत्तिः । तथा हि--सूर्याब्दसंख्यया ज्ञेयाः कृतस्यान्ते गता अमी । स्वचतुष्टयमाद्यनिश्चरन्भनिशाकरा इत्यध्दानांसौरयुगवर्षाणां चञ्चाधिकशतायुतापं तनन महानथनार्थं भगणानां नवाधिकष्टादशशतं गुणः, चत्वारो हरः । तत्र सूर्या दिशन्यन्तभगणानां चतुर्भिर्निरंप्रभजनाडुणपातेन भगणा एवोपपना राश्या- विस्थाने शून्थमतोऽमन्मते तदुपपक्षम् । अयनांशयोजनेऽयनांशुतुल्य एव अहः स्यात मेधादिति वाच्यम् । तत्रायनशभगणपूतीयनांशाभवत् । तथा चायनसं- इतनहूणामेव स्पष्टत्वे सिद्धे सञ्चरुसंहिताजातकादिव्यवहारस्तेभ्य एव युक्तः । न तब संस्तेभ्यः । एवं च चैत्रादयो मासस्तत्संजातं पतमित्याद्युक्त्या चायनसंस्कृत व्यवहारं निरस्य निर्मुलः प्रवर्तितः । तन्मूलिकाः सारण्योऽपि तथैवेत्येकः पूर्वपक्षः । सिद्धान्तंस्तु--संपातादिसप्तविंशतीिविभाशभकनक्षत्राणमिश्विन्यादिभिः संबन्धाभावात्क- थमश्विन्यादिसंज्ञा समुक्षिता रेवतीतारास्थानात्सप्तविंशतिप्रदेश[ ना ]मुक्तस्वरूपाश्विन्या दिनक्षत्रैः शरसंबन्धेन संबन्धादश्विन्यादिकमनक्षत्रसंज्ञा समुचिता । अन्यथा तेषां यत्किंचित्संज्ञपत्तेः । सैषाश्विप्रथमानवचैत्ररणाश्वस्थिता राशय इत्युक्त्या मेषावि राशीनां व्रतरास्थानभूताश्विन्यादित एव प्रसिद्धिः । एषां केवलभगोलाङ्गीकारे नक्षत्रगमनेन वतीतशस्थनानिशमदननुगमदनुगमार्थं भगोलातिरिक्तं झ|न्ति से हन्यत । केवलभगोलाङ्गीकारस्य नक्षत्रगमनाश्रवणेनायुक्तत्वाच्च । न च शन चक्रमिति सूर्यसिद्धान्तादेर्नक्षत्रगमनं प्रसिद्धमिति वाच्यम् । सत्पश्चाच्चलि चक्रमुपचारोऽयमित्यपि । पश्चिमाञ्चक्रमप्राप्ते प्राञ्चकं चलितं हि तत् । प्रज्ञ चक्रे वलितं चेति नान्देवोपचर्यते । प्रागंश्चक्रमप्राप्ते प्राचक्र चलितं भवेदिति । अझसिद्धान्तवचनैनमाचक्रभित्यस्य शान्तिवृनार्थत्वात् । सर्वनक्षत्रगमनापेक्षया एकच ऋशभनझपनस्य लघुत्वाच्च । न च । प्रकृचलनं चक्रस्यैवेति मनुते तु यौ । थलांशसंस्कृतस्तेषां ग्रह एव स्फुटग्रहः । अनभ्युपगमादेतस्योपचारैश्चरेदिति । अह्न सिन्तवचनादतरिक्त क्रान्ति वृसत्र. रुपने संपातादिराश्यनुगमनक्षत्रसंबन्धयोरभावेऽर्थनां ३.सं.¥गे अहस्फुटत्वर्थमिति बाथम । तसंस्क्रुतदग्रहात्क्रान्तिच्छायाचरदळाविक मिति ३ ३ १ गोलाध्यायै भ०डी०-सूर्यसिद्धान्तक्ते बलसिद्धान्तोक्तस्य स्फुटग्रहोऽयनांश संस्कृतः । तत्रैव न्या- विसाघनार्थं ग्रहः । एतस्यानङ्गीकार उपचारैरग्रयनांशैः क्रान्त्यादिकं चरेत् । न संधदेत् । यद्दिनि( मी )यनिरयनग्रहतुल्यसायनग्रहो यद्दिने तद्दिने तत्काम्यादिकं भवेदित्यर्थः । अत एव ब्रह्मसिद्धान्ते तद्यचा( या )में दोज्य बिज्याकान्तिजीच चेत्सताइकगुणैदन्वः । स्वापक्रान्तिरुदग्याभ्या चक्रपूर्वापरार्धयोरित्युक्तम् । लघुव- सिठसोमसिद्धान्तेऽपि कान्त्यानयनप्रसङ्गादयनसंस्कार उक्तः । चिसु कर्कादिस्था इत्यादिलक्षणैः प्राक्प्रत्यश्चलनं ग्रहस्य यो मनुते ज्ञानाति तस्य यः फुढग्रहे नाम दक्षिणोपगमनेनपलक्षितः कर्कमकरादिस्थः सायनों ग्रहः स चलांशसंस्कृत एव न वास्तवः । तरय वातवरयानभ्युपगमाद्युपचारेश्वरेदिति । अयनांशान्तरे वास्तवस्थानं बोद्धव्यामित्यर्थः । यतोऽयनचलनस्य पूर्वमुपचारसंज्ञा विहिताऽस्ती याह: । न च सूर्यसिद्धान्ते आदिपदात्सर्वत्रायनसंस्कार इति वाच्यम् । आदिपद! संपातावधिङ्कगणितपदार्थानां संग्रहात् । अन्यथा तत्संस्कुतो ह इत्युक्त्या क्रान्ति छायाचरदलादिकमित्यस्य वैयर्थापत्तेः । अत एवायनांशसंस्कारस्तत्र तत्र कुतः कार्य इत्यपेक्षायां-स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये । इत्युपपत्तिबोधकं तदश एघोहभं । अन्यथा समदिनरात्रिरूपविषुवे चाधुत्पत्यपत्तेः । न च ब्रह्मसिद्ध- न्तेऽयनशसंस्कारस्थलानामनुक्तेः सूर्यसिद्धान्तोक्तादिपदात्तदनुरोधेन सर्वग्रह इति वाच्यम् । तचक्रन्तिकक्षतो राशीनां क्षितिजात्स्वकात् । उदयास्तमथावेव स्वकायै नान्यथा यतः । नानयनवेलायां संस्कारोऽत्रायनस्य तु । इष्टः स्थानं न्तिकक्षातो यदन्यत[ त्रे ] वापि सः । क्रान्तिकालांशलानां तथा विषुवयो ईयोः । स्फुटा अस्ताँश लम्बनात्परा ज्येति रोमशश्च । अथ प्रत्यक्षोपलम्भादेव निरयनं न तु वचनात्सिध्यति । रेवतीतारास्थानावधिकमेषादीनामधेनुक्तेंतोऽयनां- आदानं सर्वत्रेति योतनार्थं कानिचित्स्थलान्युक्तामीति चेन्न । अष्टौ विशतिरर्धन गजाग्निव्यधंसेषवः । वितर्काः सत्रिभणाद्रिरसास्व्यकाश्च षट्शतम् । नवांश नवसूर्याश्ववेदे न्द्राः शरबाणभूः । यष्टिः खद्युतिगतिर्विश्वांश्विनस्तथा । वेदाकृतिगंडक्झ्हस्ता धुब्धि(इ चित्) हस्ता नृगर्थहळू । रवोत्कृतिस्त्र्यंशहीनाश्वरसहस्तरेखहस्तिदृक् । गोविनः खदन्त: षड्दन्ताः शैलगुणमथः । मेषयइत्यादिमध्यांशाः षडंशोनाः खषण्डुणा इति बझभि- न्तादौ नक्षत्रध्रुवझणां रेवतीयेगतारासन्नप्रदेशाय(व)धिमेषादिशशिसंबन्धेनोक्तेः। अत एव पौष्णस्य रेवतीताराया अन्तोऽध्यवसिते भृत्यै स्वरूपे निश्चयेऽन्तिके, इत्यमिधनादन्ते निकटस्थाने भगणपूर्तिरित्यर्थात्पौष्णान्ते भगणः स्मृत इत्युक्तम् । न तु पौष्णे । न च गोलबन्धाधिकारः । २३ ३ म०८०-मध्यांश इत्युक्त्याऽयनांशसंस्कारेण स्पष्टत्वं तेषामिति वाच्यम् । ध्रुवकाणामय नांशसंस्कारामुक्तेः। अन्यथा ग्रहादिवन्मन्दफलादिकल्पनापत्तेः । तस्मादश्वादिमध्यांश इत्यस्याश्विन्यादिनक्षत्राणां प्रत्येकमनेकतारासंनिवेशात्मकत्वात्कस्यास्ताराया भुवक इत्यपेक्षायां तन्मध्ये योगताराया अयं ध्रुवक इत्यर्थात् । अत एवाने योगतारो क्तिः । किंच मध्यमधुवकाभ्युपगमेऽपि निरयनमेधादिराशीनां सिद्धिः } अन्य- थाऽयमांशसंरचूता एतेऽङ्का अश्वाविंध्रुवकाः स्युरिति कथनापत्तेः । अत एवागस्त्ये मिथुनान्तगः । विंशे च मिथुनस्यांशे मृगइयाधो व्यवस्थितः। बहुभुज़्ब्रह्महृदयौ वृषे द्वाविं शभागगौ । वृषे सप्तदशे भागे यस्य याम्योंऽशकद्वयात् । विक्षेपोऽभ्यधिक भिन्द्यद्रोहिण्याः शकटं तु सः । इति ब्रह्मसोमसूर्याद्युक्तावयनांशसंस्कृतसिद्धक्ताङ्कग्रहणे प्रत्यक्षवाघादयनां शसंस्कारानुक्तेश्वौक्ताङ्कतुल्यतदसंस्कृतग्रहे रोहिणीशकटभेदादिदर्शन संगच्छते। नचैते ध्रुवका अयनांशभावकाल इति तथोक्तं सम्यगिति वाच्यम्। आर्यसिद्धान्ते तथोक्त्यभावात्तथा कल्पनेमानाभावात् । अन्यथा सर्ववचनानां काल्पनिकत्वकल्पनेनान्यया महापूर्वपक्षवच नाविषयत्वापत्तेः । पौरुषमतानुप्रवेशात्र । किंच अयनांशदानपरिगणनयैव तवति रिक्तस्थलेऽयनांशसंस्कारसिद्धिः। अन्यथा परिगणनवैय्यर्थापत्तेः । एतेन प्रहे बीजरीत्याऽ यनांशदानं समर्थितं निरस्तम् । बीजरीत्यनुक्तेः । धुवकेऽयनांशसंस्कारानुक्तेश्च । किंच नक्षत्रगमनेन.नक्षत्रध्रुवकणां तत्संस्कारोपपत्ती ग्रहाणां कथं तत्संस्कार उपपन्नः स्यात् । नहि नक्षत्रगमनानुरोधेन ग्रहा अपि तथा गच्छन्ति । येन तत्संस्कारः । मानाभावात् । न च तत्संस्कारान्यथानुपपत्य तेषां तथ कल्पगतिकरूपनं युक्तमिति वाच्यम् । ऋणायनश काले प्रहाणां स्वशस्या पूर्वपश्चिमगत्योर्विरुद्धयोरनुरपतिप्रसङ्गभत् । नन्वेवं भवदुक्तं मीकिं कथमुपपन्नम् । तत्रापि परमोपचयानन्तरं बीजफलस्यापचये ग्रहाणां स्वश इस्या पश्चिमेगमनस्य पर्यवसानात् । नहि गमनं विना बीजफलमुत्पद्यते । न च तसकाले मुंहस्य न्यूनाधिका पूर्वगतिर्भवतीति वाच्यम् । मध्यममानेन गातिवैलक्षण्य संभवात् । न च स्फुटगताविति वाच्यम् । बीजोत्पन्नगतिफलस्य च्छेद्यतेऽनुत्पत्तेरिति चेक्ष । बीजस्याऽऽषेनुक्त्या युक्त्यभावेन चानङ्गीकारात् । तदङ्गीकारे पौरुषमतानुप्रवेशाच्च । न च धनयमांश एव यथFरमित्यधिकगतिकल्पनेनायनांशयोजनमिति वाच्यम् । आधुविरोधात् । पौरुधमतानुप्रवेशाच्च । अयनांशभगणयुक्तग्रहभगणानां प्रहभगणत्वेन लाधवोक्तौ नक्षत्रभगणोक्तौ चाथमांशपदर्थापलापप्रसङ्गाच्च । तस्मादर्थानांशोपपत्त्यर्थं न्तिवृत्तचलभं प्रागुक्तं युक्ततरामिति । एतेनाष्टदशशतशेषेऽब्देभा२७विभिन्ने विभा- {जते विधेम । भूक्तं युग्ने गये वस्रगजचन्द्रे१८९३घलांशुककाः स्वर्ण । ६३४ गणाध्ययं म० टी०-छ|यागणितागतयोर्भान्वोर्विवरे चलांशकास्ते . वा छायाकफाणिताको हानिः पूर्वेऽ न्यथा पश्चात् । खचराश्चलन्ति तस्मात्पूर्वं युक्तताश्च पश्चिमे हीनाः । तस्माद पच्छायाचरदलनाड्यादिकं सध्यमिति वृद्धे वसिष्ठसिद्धान्ते । खेचराश्चलन्तीत्यननाय मांशानां ग्रहगतित्वप्रतिपादनमित्युक्तं निरस्तम् । तत्र पूर्वमयनांशान ग्रहगतित्व- भावप्रतिपादनं विना तद्ग्रहगमनमिति सिद्धान्तस्याप्रसक्तोक्तत्वापत्या तस्मादयनांशभा गेभ्यो ग्रहा अग्रे चलन्ति । पूर्वानीतग्रहराइयादिभोगस्तत्स्थानस्क्रान्तिवृत्तं इत्यय वि(र्थाद)त एवाग्रे पूर्वं युक्ता इत्याद्युक्तं संगच्छते । अन्यथा तस्मादपमच्छायाचरः वलेत्यादिभागस्य व्यर्थत्वापत्तेः । स्पष्टाधिकारे तदानयनं च क्रान्तिप्रसङ्गादन्यथा तत्र विनाऽयनांशसंस्कृतमहाकान्तिसाधनापत्तेः । तदुत्क्रान्तिसाधनस्थलेऽयनांशसं. स्कारानुक् । निरुपाधितत्संस्कारेऽभिमते मथ्यमाधिकार एव तदृवत्यापत्तेरिति दिक । अपि च । -चलांशसंस्कृतकेंन्दोंस्तदसंस्कृतयोस्तु वा । विभिनैकायनगयोर्चेत भार्ये तु मण्डले के क्रन्दयोस्तौल्ये क्रमात्पातो वेधूतश्च सुदारुणः । इति शाकल्योक्त्याऽऽव- रुयकायनांशसंस्कारस्थलेऽपि निरयनपक्षो विकल्पेनोक्तः । अत एव सूर्यसिद्धान्ते । एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा । तद्युतौ मण्डले क्रान्योस्तुल्यत्वे वै ताभिध । विपरीतायमगतौ चन्द्रार्का कान्तिलिप्तिकाः । समस्तदा यतीपातो भगः- णधं तयोर्युताविति । तदसंस्कारपूर्वकं प्रथममुक्व-~भास्करेन्दोर्भचकृन्तनं ऋधव धिसंस्थयोः । दृतुल्यसाधितशादियुक्तयोः स्ववपक्रमविति तत्संस्कारेणोक्तमने इति न क्षेपकम् । अतोऽन्यत्र निरयनसिद्धिः सुतरामिति । न चैवं लग्नानयनेऽयनां शध्यस्त संस्कारः कथमार्धामनेगमे )नोक्त इति वाच्यम् । चरसंस्कृतलभज्येति बलसिद्ध तक्त्या-तत्संस्कृताङ्गन(द्विध)क्रान्ति चैनमप्युन्नतिः स्फुटा । हरिजं कालभागश्च लगायततु साधयेदिति सोमसिद्धान्ते तत्संस्कृताह्नादित्यर्थतात्पर्याद्यनेऽयनांशध्यस्त संस्कारस्य व्याज(ऊि)तत्वात् । अन्यथाऽयनांशसंस्काराभिमतलग्नेऽयनांशसंस्कारोक्तिर संगत । गोळयुक्तिविरोधात् । एवं चलसंस्क्रुत सूर्योनेि च्छायाकं चाधिके क्रमात् । प्रापश्चन्मध्यरेखातो देशः स्वीयस्तदन्तरमिति ब्रह्मवचनेन निरयनसूर्यस्यैव सूर्यवं प्रतीयते । अन्यथा सूर्यस्य तत्संहृतवसिघ्या चरुसंस्कृतेत्यस्यानुक्तत्वापत्तेः । सूर्य सिद्धान्तेऽपि प्राक्चकं चलिते हीनछयात्करणागते इत्यत्र निरयन एवोक्तः । अत एव तन्मन्दमसकृद्रुमं फलं . मध्यो दिवाकर इयत्रायनशष्यस्ससंस्कारार्थः सिकः। नहि मध्यमाधिकारे तद्युक्तं येन सायनत्वमनिवार्यं तन्मान्वेत्यञ्चयनांशभावविषये अचलमित्यन्ये । एतेनव लक्ष्यनश्यतसंस्कारः सिद्धः । किंच सूर्यसिद्धान्ते गोलबन्धाधिकारः। २२५ म७८०-समानयनेऽयमांशसंस्कारानुक्तनिर्दथनाघेकत्सधनमतो ल[ ने ] म्यस्ता यनांशसंस्कारे मोक्तः । अद्यापि साधनाकथनांशगळल्केवलार्कल्सथोर्न साम्ये तथाऽपि स्वरूपान्सराद्धाङ्गीकारः स्वतन्त्रेच्छस्य नियोक्तुमशक्यत्वादिति । एतेन भ स्कराचार्येरेव लऽयनांश हीनाः ता ! न पूर्वीरित्थणेि परास्तम् । तदक्कालसायन रवेरुदयोऽगिमांशैर्गुण्यः खरामहृतमिgधषुपलेभ्यः । संशोध्य चाग्निमतन्यू (नूः ) खगुण अशेषलग्नं स्वशुद्धहृतमूनमर्थोऽयमांज़ेरियनेन भास्कराचार्येभ्यः प्राचीनेन भास्वतीरे ण शतानन्देनयमांशहीनलग्नस्थतेः । साथमांशश्चेर्भाग्यं रात्रौ षड्राझिसंयुतात् । भुक्तं सायनललेन कालः स्यात्सान्तरेद्धये । इत्यनेन किंचित्कलियुगे जाते ब्रह्म ते त्रिविम इति तदुत्था तदीनन त्रिविभ्रमेण तथालनस्योक्तश्च । अयन- लवास्तसंस्झतरवैययभचरापलझानि । सायनभाने तुळाजपूर्वस्थे । अयनांशसंस्कृत इने गोलादुिस्थं ऽिनार्थ(२)में ये सः । तन्हलवरयनसुसंस्कृतमूर्तेर्हक्काणभीर्थळाः । अयनसुसंस्कृतभानोर्भाग्यं तद्विललभु चेत्याद्युक्त्याऽर्थभेदेनापि तथोक्तेश्च । वर हमिहिरेणापि । आलार्धाद्दक्षिणभुञ्जरमञ्जनं चैवेनिष्ट। शुभ । नूनं कदाचिदासोनो तं पूर्वास्त्रेषु । सांप्रतमथनं सवितुः कर्कटुकाधं मृगदितश्चान्यत् । इत्युक्तं निरयनाभिप्रायेण । ऋणायनांशतदभावाभ्यामुक्तोपपत्तेः । अयनांशसंस्काराभभते कर्क मकारयोरयनप्रवृते सांप्रतमित्यस्य वैयर्थापत्तेः । अत एव सौम्ययाम्यायने यतस्व क्षेत्रं तञ्जयनाभिधमिति ब्रह्मसिद्धान्तस्तं युक्तम् । न च सौरवर्षान्तेऽथनाशभावः संभवाईयनकाले तेषामघश्यं संभवस्कीटकथं भूगदितश्चान्यदिति कथमुक्तमिति वासयम् । स्वल्पान्तरात् । अन्यथा-अब्दः खस्रीभिर्भयास्तदोस्घ्माि दशादृताः। अय मांशा इति लघुधसिङोत्तमयन यासंगता(स्या)पत्तेः । तस्माद्देवस्यासन्नस्थानावधिक एव मेधाशयस्तद्भागेनैव ग्रहणां भगणभग इतिं गणितागत ग्रहास्तत्प्रमाणेनैष मिरयना जातकसंहिताफलदिव्यवहरार्थम् ? नतु संपातावधिका मेषादिरशथः । स्वरूपदर्शनात् । नहि तद्व्यञ्जकमाकाशे प्रसिद्धम् । येन तत्सिद्भिस्तद्राशिप्रवेशसै क्रान्तिस्तभ्य एव चत्रद्र मास अयनांशः संस्कृतार्कचन्द्राभ्यामेव नक्षत्रय ननु ततसंस्कृतभ्याम् । नहि। क्रान्त्यादपवथ नघनम्नपश्वङ्गसधेनीर्थमपि सूर्यचन्द्रयोस्तसंस्कारः केचिदूर्यग्रन्थ उक्तो येन साय नषङ्गधभर्नव/ । अर्कानिचन्द्रांलिप्तभ्यस्तथयः करणlनं च । ग्रहस्य भनि साउँदो ठूग: युभगभाजिता इति मसिद्धान्ताद्युक्तेः । ननु संक्रान्तिपुण्यकाल गोलाध्याये मटी०षडशीतिमुखं वितनुषे तुलामेषे । विषुवं सूर्य दक्षिणभयनं सौम्यपूगे सौश्य इति गालवादिवचनात्कथं संगत । नहि समरात्रंदिवे काले विषुवद्विध्रुवं च तदित्यभिधनान्मेषतुलसंक्रान्तौ त्रिंशद्घटमितं दिनं कर्कमकरसंक्रान्तावयननि त्तिश्च भवति येन युक्ता संज्ञेति चेन्न । अयनांशभावकाले तद्राशों तत्सं . भवात्तत्संज्ञायाः समुचितत्वेनायनांशुसद्भावेऽपि तत्संज्ञोपचारात् । संक्रान्तिषु पुण्याति शयपुण्यकालकथनलाघवार्थं तत्संज्ञाया मुन्युक्तेश्च । अन्यथा यौगिकवेन तत्सं शासिद्धौ वचनवैयध्यपरैः । किंचब्रह्मसिद्धान्ते पातसाधनेऽस्य पक्षान्तरेणयन शसंस्कृतार्कचन्द्राभ्यामुक्तेः कान्त्यभाव सहचरितविषुववं सहजतः परमर्चन्तिसहचरित यनांशत्वं च सिद्धम् । अत एव स्यातदर्थक्रिविषुवे चलसंभवे ? इति ब्रह्मसिद्धान्तोक्त्या मेषतुलासं भ्रान्तौ विषुवत्वमन्यथा विषुवस्य तदूपत्वेन चलसंस्कृतीत्यस्य वैयथ्योपचेरिति । नन्वेवं चलसंस्कृततिग्मांशोः संक्रमो यः स संक्रमः । नान्योऽन्यत्र च तत्क्षेत्रं नैति तक्र- न्तिकक्षयेति वचनसन्निरास पूर्वकं संपाताद्द्वादशमेषादिराईिसंक्रान्तयः संक्रान्तिपुण्यका लोक्त्यनन्तरं कथं ब्रह्मसिद्धान्त उक्ताः। तेषां भवन्मते मेषादित्वाभावात् । नहि राशिप्रारम्भप्रवेशातिरिक्ता संक्रान्तिःसर्वदा तत्वापतेरिति चेन्न। यथां मन्दोच्चशीघ्रोच्च पातप्रणमन्यराशtथतत्वेऽपि न तदुत्पन्नमन्दफलशीघ्रफलगतिफलधनर्णतादिज्ञानाय केन्द्रादौ मेषतुलाकर्कभझरादिरादिसंज्ञा सूर्यसिद्धान्ताद्युक्ता । तथा संपातादिदशवि भागानां क्रान्तिदिादिज्ञानाय मेषादिराशीि संज्ञायां बाधकाभावात् । ग्रहमैत्र्यादिवद्र वान्मेघश्च हि प्रकीर्तिताः । वस्तुवृत्तेन मेघाद्य . ग्रहमैत्र्यादिकं नहीति ब्रह्मसिद्ध । । । न्तोक्नेश्च अत एव महापूर्वपक्षवचनानि संगच्छन्ते । न चैव तद्राशिसंक्रन्त्यः इकारः । कथमन्यथा केन्द्रादिसंबन्धेनानेकसंझन्स्थङ्गीकारापत्तेरिति वाच्यम् । संस्कृतायनभागार्कसंक्रान्तिस्त्वयनं किल । श्नानदानादिषु श्रेठं मध्यमस्थानसंक्रमः । संक्रान्तेः पुरतो भानुर्भस्या यावद्भिरंशकैः । धैरैयनसंक्रान्तिः प्राग्वसद्राशिसंक- मात् । यावद्भिरंशैः पुरतः संक्रान्तेर्भानुभक्तः च भानोरयनसंक्रान्तिः प्राग्वा तञ्जा- चिसं क्रमात् । अर्कबिम्बभराजिस्यं भचक्र चलतेऽयमात् । अतः स्यादेतदयनसु- वचनीचोचवभुर्मनेति सौममारदकश्यपवसिष्ठवचनैस्तत्संक्रान्तेयनसंक्रान्तिस्वेनाङ्गीकारात् । अ केवलसंक्रान्तितवेन । अत एव सूर्यो मेधायने प्रोद्यन्संघारसुदगुत्तरम् । पूरयेत्प्रागहर्मध्यं वेवानामुत्तमैस्त्रिभिः । याम्यायनायैस्त्रिगृद्देहःपश्चार्धमेव सः । तथा तुलाधैर्दैत्यानामपि सौम्यायनादिभिः । सुरासुराणामन्योन्यमहोरात्रं विपर्ययादिति ब्रह्मसिदान्तोक युक्तम् । गोलबन्धाधिकारः ३९५ मेंढीe-यावद्भिरंशैरथमच्युतिः स्यात्तद्भोग्यकालेन विदाकरस्य युतिर्भवेद्विष्णुष दिानां रहस्यमेतन्मुनिभिः प्रदिष्टमिति श्रीपतिभटोक्तेश्च । न च संक्रान्तिनिरास इति याच्यम् । ‘ न हि निन्द निन्दितुं प्रवृत्ताsपि तु विधेयं स्तोतुम् ’ इति न्याया*ि सस्य-पुष्करजलैरभिषेचनेनेत्यादिवदयनसंक्रान्तिप्राशस्त्यद्योतनात् । स्नानदानजपश्राद्ध तसमादिकर्मभिः । सुकृतं चलझान्तावक्षयं पुरुषोऽष्ठते । दिनरात्रिप्रमाणन निर्णयश्चलसं क्रमात् । ततः सकलकर्माणि पुण्योऽतश्चलसंक्रम इत्युक्ते । अथ संका- ततिग्मांशोः संक्रमो यः स संक्रभः । अजागलस्तन इव राशिसंक्रान्तिरुच्यते । । धुण्यदा "राशिसंक्रान्तिः केचिदाहुर्मनीषिणः । एतन्मम मतं न स्यान्न स्पृशेत्। न्तिकक्षय इति वृद्धवसिष्ठवचनाद्भवदभिमतसंक्रान्तिनिरासाङ्गिरास एवास्तु । लाषवा- वचनाच्चैकैवायनसंक्रान्तिः संक्रान्तिरस्त्वतिरिक्तसद्भावे वचनाभावादिति चेन्न । अय मांशैः संस्कृताञ्जन्मुख्यसंक्रान्तिरुच्यते । अमुख्या राशिसंक्रान्तिस्तुल्यः कालविधिस्तयोरिः युक्तेः । चलांशसंस्कृतार्कस्य मूर्ती संक्रान्तिरुच्यते । अमूर्ता राशिसंक्रान्तिस्तुल्यः काल विधिस्तयोरिति रोमशसिद्धान्तोक्तेः संक्रान्तिषु यथा कालस्तदीयेऽर्थंने तथेति जावा युक्तेश्चातिरिक्तराशिसंक्रान्तिसिद्धेः । किंच संक्रान्तिनिरासस्याऽऽद्यैव संक्रान्तेरार मॅक्तत्वं सुतरां सुप्रसिदं च । कथमन्यथाऽप्रसक्तनिषेधः संगच्छत इति । अपि च । अह्नमते एकैव संक्रान्तिस्तर्हि संक्रान्तिपुण्यलोक्यनन्तरं चलसंक्रन्ततिग्मांशो- रित्युक्तस्यानुपपत्तिः । तन्मते संक्रान्तेस्तङ्गपत्र्येनैव सिंधेरिति । केचित्त बलसं. स्कृततिग्मांशोः संक्रमो यः स संक्रमः । न किंत्वन्य एवायनसंक्रम इत्यर्थः । यत- सरक्षेत्रं तत्क्रान्तिकक्षया, अन्यत्र नैति । अयमंभिप्रायः--अयनांशैः क्रान्तिमण्डल लेन सह चलितः सराशिः क्रान्तिमण्डले पूर्वस्थानं त्यक्त्वाऽन्यत्र न गच्छती त्याहुः । ननु मेषतुलायनसूर्यस्य विषुवं विषुववृत्तसंबन्धाद्युज्यते । चन्द्रादिग्रहण तु पाताधिकारोक्तगोलसंधावेव तेषामयनस्थानेऽयननिवृस्यारम्भौ न किंतु पाताधिक रोक्तायनसंधाविति तुलामेषायने यान्ति ग्रहा यद्विषुवं च तदिति शाकल्योक्तं साधा . रणं कंथ संगतम् । शरान्तरितत्वेन ग्रहाणां तदा विषुवद्वनसंबन्धाभावद्महसमर ब्रिदिवत्वाभावाच्चेति चेन्न । शराभावविषयत्वादित्यलमप्रसक्तविचारपछाषितेने ॥ १९ ॥ इदानीं विक्षेपपातानाह एवं कान्तिविमण्डलसंपाताः क्षेपपाताः स्युः। चन्द्रादीनां व्यस्ताः क्षेपानयने तु ते योज्याः ॥ २० ॥ मन्दस्फुटो द्रप्रतिमण्डले हि ग्रहो भ्रमयत्र च तस्य पातः । पातेन युक्ताद्गणितागतेन मन्दस्फुटारखेचरतः शरोऽस्मात् ॥२१॥ २२८ भोलाध्यायै • = पातेऽथव शक्षिफलं विलोमं कृत्वा स्फुधानेन युतच्छरोऽतः। चन्द्रस्य कक्षावलयं हेि पातः स्फुद्धिमध्यमपातयुक्त २ २॥ तथा . क्रान्तिवृत्तविमण्डलयोः संपातः क्षेपपातः। ते ग्रहे प्रक्षिप्य क्षेषः साध्यः। एतदुक्तं भवति । शान्तिपातः प्रसिद्धः। यथा तं ग्रहे प्रक्षिप्य क्रान्तिः साध्यत एवं विक्षेपातं ग्रहे प्रक्षिप्य क्षेषः साध्य इत्यर्थः । अथ विशेषणतो मन्दस्फुटे यत् प्रक्षिप्यते तत्कारणमाह--मन्दफुट इति । यतः शीघप्रविमण्डले मन्द रेफुटगरण ग्रहो भ्रमति । तत्र च वृत्ते पातेऽतो गणितागतं पारतं मन्ट्रस्फुटे प्रक्षिप्य क्षपः साध्यते । शेष स्पष्टम् ॥२९॥२१॥२२॥ भ०डी०- अथोपोद्घातसंगत्या झारपातस्वरूपमुपगीत्याऽऽह--एवमिति । एवमुक्तरीत्या । यथा विषुवत्क्रान्तिवृत्तसंपातस्तथेत्यर्थः । क्रान्तिवृत्तविक्षेपवृकयोः संपाताश्चन्द्रादीनां ग्रहाणां शेषपाताः । क्षेपवृत्तस्य क्रान्तिवृत्ते संपात इत्यस्य मध्यक्षरलोपातू झषपाताः क्षेपार्थं पाता इति वा व्यस्ताः पश्चिमगतयो भवन्ति । क्रान्तिशत्रुजं स्वपश्चिमगत्याऽन्वहं चलतीति भावः । तत्प्रयोजनमाह सैषानयने इति । शवसाधननिमितम् । तुकारस्सदन्यनिरासार्थकैवकारपरः । ते शेरपाताः । स्वन्द्रादीनां योज्याः । तथ स्त्र विक्षेपवृत्ते संचरतां ग्रहाणां क्रान्ति वृचप्रदेशेन यद्याम्योत्तरमन्तरं स शरः । क्रान्तिद्युच्छरः क्षेपवृत्तावधिस्तिर्यगित्यु- क्तस्वात् । तस्य क्रान्तिवृक्षसंपाताभ्यमअस्मात्तत्तस्थानबधितः शरसाधमोपजी व्यप्रहभोगार्थं मेषाद्यवर्धिसिङ्ग्रहभविषभीतपातभंश योज्य इति भवः ॥ २० ॥ ननूक्तगलरीत्या यथा क्रान्तिपातसंस्कृतस्पष्टग्रहाक्रान्तिसाधनं तथा पात युक्तस्पष्टग्रहाच्छरसाधनमपि युक्तिसिद्धम् । तत्कथं छायाधिकारे भन्दरफुटाल्खेचरतः । स्वपातयुक्तादित्युक्ते संगच्छत इत्यतस्तदुत्तरमुपजातैरथाऽऽहं-मन्दुस्फुट इति । अहो मन्दस्फुटमिह वस्तुभूतः । द्रतिमण्डळे हिं थतो भ्रमति संच- त्यतस्स्थ ग्रहस्य पातः । शराभवस्थानवेन ज्ञातं मन्दस्पष्टस्थनं दिनान्तरसं दन्धि । अत्र शीश्नप्रतिवृत्ते भवति । चकार एवार्थं । तेन कक्षावृत्ते वस्तु- भूतग्रहभ्रमणाभावात्सदात्मकश्राभावस्थानस्यापि ऋक्षानृतेऽभाव इत्यर्थः । एतेन मन् प्रतिवृतेऽनुपातानीतपातोऽपि तत्राऽऽस्तामिति निरस्तम् । भौमादीनां मन्दप्रतिवसस्या बास्तत्रत्वेन कल्पना । नहि तदाऽऽकाशे भौमायस्तवतस्तथा संचरन्तीति केनाप्य क्रियते । शीघ्रफळानुपलम्भाषसेः । अत्र चेत्यस्य कर्णव्यासःधेनोत्पन्नझक्षाशरवृत्तयोः संपाते पात इत्यर्थेऽवधेयः । अस्मात्कारणाद्गणितागतेनाहर्गणानुपातेन मध्यप्रहवः मलबन्धाधिकारः | ३६९ भ०डी०-स्पातभगणेभ्य आनीतेनेत्यर्थः । पातेन भगणत्यागादश्यायात्मकपातभगेन युक्ता- मन्दस्फुटाग्रहाच्छरश्छायाधिकारे मन्दस्फुटात्खेचरत इत्यनेन सूचितं द्वितीयश्लोकेन युक्तियुक्तः साधित इत्यर्थः ॥ २१ ॥ ननु समकलग्रहपात समागमाङजर्णोऽथ निजेषु कलहृतः । निअचलश्रवणेन हतो भवेदयनमण्डलतः स्फुटसायक इति श्रीपतिना स्पष्टप्रहाच्छरसाधनं कथमुक्त मित्थतस्तदुसरं चन्द्रस्य विशेषं चोषजातिकयाऽऽह-पात इति । अतः शीघ्रप्रतिवृत्ते गणितगत सद्भावकल्पनेन शरसधनस्थ सपातमन्दस्फुटग्र हाङक्तेरिति हेतोः पाते शनिफलं स्वमहसंवन्धि नतु पातादानीतम् । विलोमं ग्रहे चद्धनं तदपाते अणं बैद्धनमित्यर्थः । कृत्वा संस्कृत्य । तेन तादृशेन पातेन स्फुटात्फलद्वयसंस्कृतमध्याग्रहाद्युक्तादुक्तरीत्य शरः . । अथवा प्रकान्तरेण । पूर्वतुल्य एव भवति । तथा च शम्रफलं व्यस्तं ग्रहे संस्कृतं चेन्मन्दस्पष्टस्तत्र पातों योज्य इति पात एव शीनें फलं व्यस्तं हुत्वा । तद्युतः स्पष्टग्रहः कुतः । उभयथाऽविशेषसघातमन्दस्पष्टः सिद्धो भवत्यतः स्पष्टपातादमात्स्यग्रहयुताच्छरः औपतिना सम्यगुक्तः । अत एव स्पष्टपातज्ञमनार्थं मृदूलफलमुपन्ये तत्प्रतीपं विंध्याकुछ शीिसुतपते भैक्ष्यमन्यं परेषाम् । स्फुटतरनिपातोत्क्षेपसिद्धिीहणामिति तने स्पष्टमुक्तम्। अत्र वक्ष्यमाणानुरोधेन प्रतीपमित्यस्य शैघ्यमन्त्यं परेषामित्यत्र समन्वयः । न मूढं- फलमुपान्यमित्रेति ध्येयमिति भावः । नन्वेवं चन्द्रस्य द्राफूप्रतिवृत्तभावन्मन्दप्र तिवृत्तेऽधिष्ठानकल्पना तत्र च मध्यग्रहभोगसद्भावांङ्गणितागतपातयुतमध्यमश्चन्द्राच्छर सधनमथवा व्यस्तमन्दसंस्कृतपातेन युक्ताईस्पष्टचन्द्रासत्साधनमुपपन्नम् । कथं गणि तागतपातयुक्तहस्पष्टचन्द्रा तत्सधनमुक्तम् । न च तत्र स्फुटचन्द्रानुक्तेः केवलचन्द्रप- देन मध्य एवेति वाच्यम् । केवलचन्द्रपदेन स्पष्टस्यैवोपस्थितेरेित्यत आह-चन्द्रस्येति । हि यतः । चन्द्रस्य परतः क्षावलये त्रिज्योत्पन्नकशरवृत्ताधः संपातेन प्रतिवृत्तसं बद्धकर्णव्यासधुक्षक्षाशरवृत्तसंपोत । । अतः कारणान्मध्यमपातयुक्तान्मध्यग्रहघदागता- हर्गणरूपातसिद्धचन्द्रपातयुक्तानात्स्पष्टचन्द्राच्छरः फलबलकल्पना । अन्यथा मन्दक णीनुपतप्यपत्तेः । अत एव भीमादीनां भगोल एव गणितागतपातकल्पनमपि निर स्तम् । एतत्सविस्तरं ग्रहच्छायाधिकारे शरसाधनवासनायां सम्यप्रपञ्चितम् ॥ २२ ॥ इदानीं इशुक्रयोर्विशेषमाह ये चात्र पातभगणाः पठिता ज्ञभूवोस्ते शीत्राकेन्द्रभगणैरधिका यतः स्युः स्वल्पाः सुखार्थमुदिताऽलकेन्द्रशुक्रौ पातौ तयोः पठितचक्रभवौ विधेथौ २३३ गोलाध्यायै चलाद्विशोध्यः किल केन्द्रासिद्धयै केन्द्र सपाते छुचरस्तु योज्यः ।। अतबलात्पातयुताज्ज्ञभुग्वोः सुधीभिरायैः शरसिद्धिरुक्त ॥२४॥ स्फुटोनशीथिोच्च युतौ स्फुटौ तयोः पातौ भगोले स्फुट एव पातः । ननु सुशुक्रयोः शीघ्रोच्चपातयुतं केन्द्र छायां यो विशेष आनीतः स शीघ्रोच्चस्थान एव भवितुमर्हति न प्रहस्थाने । यतो प्रहेऽन्यत्र वर्तते । अत्र इमनुषपत्रमिव प्रतिभाति । तथा च जलसिद्धान्तभाष्ये ज्ञशुक्रयोः शीभोष्च- स्थाने याथान् विक्षेपस्तावानेव यत्रतभस्थस्पार्पि प्रहस्य भवति । अत्रोषदधिरेष वासना नान्यत् कारणं वर्तुं शक्यत इति चतुर्वेदनाप्यनध्यवसायोऽभ कृतः । सत्यम् । अत्रोच्यते । येऽत्र ज्ञशुक्रयोः पातभगणाः पठितास्ते शीघ्रकेभगणै- ऍताः सन्तस्तद्गण भवन्ति । तथा च माधवीये सिद्धान्त चुडामणौ पठिताः। अतोऽस्मभगणभवः पातः स्वीयकेन्द्रेण युतः कार्यः । शीघ्रोच्चग्रहे शोधिते श्रीभलेखम् । तस्मिन् सपाते क्षेपकेन्द्रकरणार्थं ग्रहः क्षेप्यः । अतस्तुस्पशोष्प- क्षेपपोनशे छते शीघ्रोच्चपातयोग एवावशिष्यत इत्युपपनम् । किंच मन्दस्फुटनं शीघोरं प्रतिमण्डले चरकेन्द्रम् । तत् पाते क्षेत्रं युज्यते । एवं कृते सति विक्षेपकेन्द्र भन्फटेनान्तरितं स्यात् ।ग्रहच्छायाधिकारे सितझपा तौ स्फुटौ स्तफडकेन्द्रयुक्तवियत्र मन्दफुटोनं शीघोच्चं शीघ्रकेन्द्रं पाते क्षिप्तम् । अतस्तत्र मन्दफ़ातरमङ्गछत्रमित्यर्थः । इतरकेन्द्रस्यानुषपतेः। अतो मन्दफी पतेऽघ्यस्तं देयम् । यतोऽनुपातसिद्धे चटकेग्धं मध्यग्रहोमशीनोच्चतुल्यं भवति । यतु भगोले क्रान्ति वृत्तं तत् कवृत्तम् । तत्र यद्दिमण्डटं तेषु स्फुटग्रहः । तरफुटपातयोगो हि विक्षेपकेन्द्रम् । अतः स्फुटपातस्थाने संपातं छत्वा तत स्लिभेऽन्तरे स्फुटीछनैः परमविशेषांशैः प्रग्घदुत्तरे दक्षिणे च विन्यस्यम् । तथा पस्ते विमण्डटे स्फुटप्रहस्थाने विक्षेपः स्फुटविक्षेपेण गणितागतेन तुल्यो इतपते नान्पथेत्यर्थः ॥२३॥२४॥ म०डी०-अथ प्रसङ्गास्सितज्ञपातौ स्फुटैौ स्तश्चलन्द्रयुक्तावित्यत्रोपपत्रं वसन्ततिल कयाऽऽह—ये चेति । बुधशुक्रयोः पातभगणः । अत्र ग्रन्थे मध्यमाबिकरेि भगणाध्याये गज भिनेंत्यदिना कुशिर ५२१ त्रिनन्दनामा ८९३ इति ये यससंख्यामिताः पठिता निबद्धश्चकारात्सूर्यसिद्धान्तादिग्रन्थोक्तास्ते भगणाः शीघ्रकेन्द्रभगणैर्युधशुक्रयोरें । शीप्रफेन्द्रभगण भवन्ति ताभ्यां क्रमेणाधिका योजित सन्तों. ' बास्तवाः पात• गलवन्धाधिकारः । २३ में००भगणा यतो यस्मात्करणाद्रवन्स्यतः कारणापठितभगणोत्पन्न तत्पातौ क्रमेण तयोर्युधशुक्रयोलकेन्द्राभ्यां मध्यमसूयनतच्छीघ्रोचरूपाभ्यां युक्तौ विधेय कार्यं वास्तवपाठशनार्थम् । मन्वेवं तादृशभगण एव पूर्व कथं नोक्तता इत्यत आह-- षपा इति । सुखार्थे गणितसौकर्यार्थम् । वल्पा वास्तघभगणैकदेशखण्डरूपः उदित उक्ताः ॥ २३ ॥ नन्वेवं स्फुटमध्यात्स्वपातयुक्तानच्छुक्रयोः शीघ्रादिति ब्रह्मगुप्तेन बुधशुक्रयोः झरसाधनं शीघ्रोच्चपातयोगात्कथमुक्तम् । नहि त्रिोच्चसाधितः शरस्तयोः संभ वति । अन्यथा भौमगुरूशनीनामपि मध्यमसूर्याच्छरसाधनापयैरित्यतस्तत्समाधानमुप- जातियाऽहचदिति । किल निश्चयेन । चलाच्छीघ्रोधात्केन्द्रसिद्ध्यै मध्यमग्रहं । शोध्यः सघते । पठितभगणोस्पक्षपातयुक्ते केन्द्रे शुचरो मन्दस्पष्टो योज्यः । अत इति पर्यवसितत् । आचैर्मुहमुपायैः सुधीभिश्चतुरैर्लघवाञ्चलाधीघ्रोच्चापातयुतायुधशुकयोः शरसिदिरुक्ता । मध्यह्यः शोध्यक्षीप्यत्वेन तत्रांशादुच्चगणितपातयोगे मन्दफी यथागते संस्कार्यम् । मन्दस्पष्टं ग्रहे मध्यग्रहान्मन्दफलसंस्कारस्थाधिकस्वात् । नहैिं । भौमगुरुचनीनामवस्तवाः पrतभगणाः पठिताः । वास्तवास्तु शीघझेन्द्रभगणाधिकाः । येन तेषामपि शरसधनं शीघोच्चादियुवतम् । तथाऽऽनयनानुक्तेस्तरकल्पनासंभवात् । अत एव सूर्यसिद्धान्ते पातस्थ द्वादशराशिभृद्धत्वेनाङ्गीकारागृहवच्छीघफलं पाते कृत्वा तदूभाः स्पष्टा भीौमगुरुङ्यनः शसाधनार्थं कृतः । बुधशुक्रयोः पाते व्यस्तं मन्द फलं वंस्वा तदूनं तच्छीघच्चं शरसाधनाथे कृतम् । तद्वाक्यं तत्कुजार्किगुप्त पातानां ग्रहवच्छीघ्रजं फलम् । वामं तृतीयकं पादं बुधभार्गवयोः फलमं । स्वपातों माइग्रहाघं शीभृगमद्भुजसौमययोःविक्षेपनन्त्यकर्याप्त विक्षेपाचिज्यया विधोरिति एतेन क्षुधसितपते व्यस्तं मन्दफलमुपान्यं शनिफलम् । शेषाण स्फुटपाताबि. सँपा मध्यमाश्मानादिति ब्रह्मगुप्तयथ्याख्याने चतुर्वेदाचार्येध्यैरस्तपदस्योभयभ्रान्वय कुतः। मन्दफुटफलव्यस्तस्फुटशीघ्राद्बुधशुकयोरथवेति तदुक्तेः । यस्तमृदुफलचलच्चे यपातैयाज्ज्ञासितयोः । परेषां तु व्यतासुफलव्योमग्पातैयाश्चन्द्रपातयोगाच्चेति लघ्वार्यभट्टोते.श्च । दैि तिसुतगुरुसूर्यसूनुपात चतुफलोनयुता यथा त एव । शशैि सुतसितयोस्तु वlतभागाः स्वमूवुफलेन च संस्कृतE: फुटाः स्युरिति यथास्थितः सन्दफलसंरकरस्तदनुरुद्धलडेन क्तः । अपरथा इतेमवफलाच्चलादिति श्रीपषत्युक्तं । निराप्तम् । ये चात्र पतभगणा इयादिना शीघ्रकेन्द्रभगणा' जनितशीघकेन्द्ररूपः नयननीञ्च वरूपकेऽस्य पाते वास्तवंमध्यपातत्ववगमार्थं योजनषक देने २३३ fलध्ययं म० टी-पातस्य च शरसाधनार्थं मदस्पष्टग्रहे यंजनावश्यकत्वाच्च यथास्थितमन्दफलसं स्कारस्य शत्रोंध्यै पठितम्रतभगणोत्पन्नपाते चोषप्रश्नत्वात् । नहि मन्दस्पष्टग्रहनशीशे स्वरूपकेन्द्रवास्तवपातार्थं प्राप्तस्य क्षेपः । स च शरसाधनार्थे मध्यमग्रहे क्षेप्यं इति येन व्यस्तमन्दफलसंस्करणं पाते शीघ्रोच्चे वो पपन्नम् । तादृशक्षेपयोर्भानाभावात् । न च बुधशुक्रयोः पतस्पष्टत्वं व्यस्तमदफलसंस्कारेणान्येषां तु शीघ्रफलव्यस्तसं स्कारेणेति वाच्यम । मानाभावात् । लाघवादनुगमेन तयोरपि व्यस्तत्रफलसं . स्कारेण स्वस्थ युक्तत्वात्प्रतिपादितवाच्च । अन्यथ स्पष्टयहे योजनान्मध्यग्र- हयनीशादुभयफटयथास्थितसंरों मन्दफलयोरपि नाश दुवे पrते वा शत्रफ- लस्य ग्रहवत्संस्कारापतेः । एतेन बलगुप्तसिद्धान्तभाष्ये चतुर्वेदाचार्यंबुधशुक्रयोः शीघ्रोच्चपाहा [ भ्यां ] युतं के द्रं कृत्वा विक्षेप आनीतः । स शीघ्रोच्च- स्थान एव भवितुमर्हति न ग्रहस्थाने । यतोऽन्यत्र प्रहो वतेते । अत इदमनुमप क्षमेव प्रतिभातीत्याशङ्कायामुदरं शशंथ शत्रोच्चस्थाने यावान्चिक्षेपस्तावानेव यत्रतत्रस्थस्यापि प्रहस्य भवत्यत्रोपलब्धिरेव वासन । नान्यत्करणं वक्तुं शक्य- मित्युक्तं निरस्तम् । अतोऽपभगणतः पातवशीषकेन्द्रेण संयुतः कार्य इति भार्ध- पी( र्गवी )चूडायामप्युक्त्या तख़्षपदेथ्र्थत्वात् ।‘करणकुतूहलं मन्दाभ्यां बुधशुक्रयेरिय बुधशुक्रपातौ व्यस्तमन्दफलसंस्कृताविति नार्थः । ह्नितु यथागतमन्दफलसंस्कृतौ । ठयस्तस्य “ वञ्चळफलत्रिशेषणत्नोतेरित्यवधेयम् । । एवमाचार्यकृतभध्ये भगणोपपत्तौ बुध- शुक्रयोस्तु तदा मन्दफलव्यस्तसंस्ते , अवच्छछीघ्रोच्चचन्द्रचूडं तावान्पातो कीथ इत्यत्र मन्दफलच्यस्तसंस्कृतमिस्यस्य सदह्नशुद्धमित्यत्रान्वयो मः शीघ्रोच्चमित्यत्र । तेन चक्रजुद्धशीघ्रच्चं मन्दफलव्यस्तसंस्कृतमित्यर्थोऽवधेयः । नलसमाभाष्ये मन्द- स्फुटोनं शीघ्रोच्चप्रतिमण्डले च केन्द्रं तमुपाते ’ क्षे तुं युज्यतेऽतो मन्दफलं पाले व्यस्तमित्युक्तं पूर्वग्रन्थावलोकनभ्यासात् । यद्वा मन्दमन्दफलसंस्कृत ग्रहः स्फुटे यस्येति बहुर्वाहिणा मन्दरमॅटपदेन मध्यग्रहनाशादवशिष्टं मन्दफलं यथागतं पाते संस्कृतं भवतीति मन्दफलं पातेऽव्यस्तं यथागतमित्यर्थः । अत्र्यस्तमित्युक्तिस्ड ब्रह्मगुप्तोंक्तविपरीततत्संस्कारस्यासंगतत्वसूचनायेति । अन्यथा स्वोक्तविरोधप्रसङ्गः ॥२४॥ इदानीं ग्रहगले विशेषमाह -- अहस्य गोले कथितापभvडलं प्रकल्प्य कक्षावलयं यथोदितम् ॥२५॥ निबध्य शीघ्रप्रतिवृतमस्मिन् विमण्डलं तत् पठितैः शरैः मध्योऽत्र पातो द्युसदां ज्ञवोः स्वशञ्जिकेन्द्रेण युतस्तु देयः ॥२६॥ भगोल एव तावद्ग्रहगलः कल्प्यःहुत्र स्फुट एव पातिः। अथ यदि तदन्ती- हुगेयोऽन्यो निबध्यते तदा तत्र यथोक्तं विषुववृतं क्रान्तिवृतं च बद्ध्वा त गलंबधtधिकारः । २ ३३ क काझि वृत्तं कक्षामण्डलं प्रकल्प्य तत्र च्छेद्यको विधिना शीघप्रतिमण्डले व अत्र प्रतिमण्डले गणितागतं पातं मेषदेव विलोमं गणयित्वा तत्र चिह्न कार्थम् । अथ त्रिज्याच्या सार्धमेव न्यवृतं राश्य हू विमण्डलाख्यं श्रुत्वा तत्रापि मेष वेष्यंस्तं पात ।में चित्रं कुवा मतमण्डलविमण्डलयोः तचे के मथमं संपर्क ततो भर्धान्तरे द्वितीयं च संप्रतं वा पातादग्रतः पृष्ठतश्च त्रिभेऽन्ये परम विक्षेपांशैः पठितैः प्रतिवृत्तादुत्तरे दक्षिणे च विमण्डलं विन्यस्यम् । तत्र मद फुटगस्या पारमार्थिको ग्रहो भ्रमति । अत मेषादेरनुमं मन्दफुट विमण्डले देयः। स तत्रस्थः प्रतिमण्डलश्चवतऽन्तरेण विक्षिप्ततावांस्तभदेशे विशेषः । यसो वृत्त संपातस्थे ग्रहे विक्षेपाभावः । त्रिभेऽन्तरे परमो विक्षेपः । मध्येऽनुपातेन । अतो वृत्तसंपातग्रहयोरन्तरं ज्ञेयम् । तदन्तरं पादग्रहयो कृते भवति । पातस्य विलोमगावत् । स यथागः शरथ केन्द्रम् । यदि त्रिज्यतुल्यया केन्द्रेष्यय परमः शरस्तदाऽभीष्टयऽनया क इति । फलं प्रतिमण्डलविमण्डलयोस्तिर्यगन्तरं स्यात् । विम0 इरस्थग्रहऽभूमध्यगं सूत्रं तद्ग्रहान्तरम् । स च शीघकर्णः। यदि भूमध्थात् कर्णाग्र एतावान् विक्षेपस्तदा त्रिज्याने क्रियानिति द्वितीयं पैराशिकम् । आधे त्रिज्या हरो द्वितीये गुणरतयोनशे ते केषुष्यायाः अरमशर्गुणायाः कण हरः। फलं कक्षवृत्तसूत्रयोस्तिर्यगभ्तरम् । स स्फुटः शरः ॥ २५ ॥ २६ ॥ भ०डी० - अथ बुधशुक्रयोः शनकैद्युतगणितागतपातस्य मत्थमपातत्वग्निदैस्संस्थं मन्दस्पष्टग्रहयोजनयोग्यत्वं तर्हि स्पष्टग्रहयजनयोग्यस्पष्टपातस्य स्वरूपं ॐ सिद्धमै स्थतस्तदुत्तरं स्फुटमध्यपातयोर्नाले दर्शनं च पयोपजातिकाभ्यां प्रतिपादयति-फुटेति । तयोर्जुचङ्गयोः । पातौ पठितभगणोपन्नौ । स्फुटोनीनोऽयुतौ । स्फुटशब्देन स्पष्ट बुधशुक्रौ तांभ्यामूने स्वशीमध्ये यथागततन्मन्दफलसंस्कृते । तभ्यो मेण युतौ फुटौ पाप्तौ भवतः । मध्यमशीभकेन्ध्रयुतगणितापातरूषमध्यमपातस्य प्यस्तीमफलसंस्कृतस्य स्पष्टत्वोक्तेस्तस्यात्र सिन्घात् । तथा हि-शीघ्रो यथा- गतं मन्दफलसंस्कारपट्टग्रहेणोनिते फरद्यन्यस्तसंस्कारेण मन्दफलसंस्काराभाषसध्या अर्थमाकेदं न्यस्तशीघ्रफलसंस्कृतं फलितमत्र गणितागतं पात योजने मध्यमपातः क्षीत्रिफलण्यस्तसंस्कृतः फुटपातः सिद्धो भवतीति । अत एव शीघ्रोच्यं केवलं न ग्राम । मध्यमपतय ध्य फलद्वयसंस्कृतस्य स्फुटत्वापत्तेः । मन्दफुटरूपकुटोनकेवल । नोच्चछह म७५मपातरश्च भ६फलस्यस्तसंस्कृतस्य स्फुटत्वापत्तेः । मेटापासक्त विरोधात । २ ३ २ ३४ गलध्यायं-- मीeन च यथागतमफलव्यस्तशीघ्रफलसंस्तशीघ्रोच्चं प्र|झम् । येनै मन्टैं- स्पष्टग्रह युक्तः । करुपनागौरवात् । स्फुटशघ्रोच्चयोर्लक्षणिकत्व पत्तेश्च । एतेन यथगतमन्दलसंस्कृत शीनग्रहणं परास्तम् । मध्यमस्फुटपातयोरभेदात् । अथ लघवत्स्फुटपदेन केवलम्रफलसंस्कृतमध्यमह। शनिच्चे केवलम् । तेन संह- कार्यनिर्वाह इति चेन्न । २फ़टपदेन वलीमफलसंस्कृतमध्यमहंस्यानुपस्थितेः । इष्टापर्वत्यले विस्तरण । अथ निरुक्तगोले स्फुटपातस्थानं दर्शयति । भगोले धातः शरक्रान्तिवृत्तयोः सेपतः ३ फुटपातः । एवकारात्तत्र मध्यमपातत्वाभावः । तत्संपातस्य स्फुटविक्षेपस्थानाङ्कनेन तत्स्थानयोर्विरोचतत्वात् । यथा प्रतिद्वंशस्थ- अस्तुभूतो मन्दषष्टः कक्षावलये यप्रदेशवच्छेदेन दृग्गोचरस्तत्र कक्षाप्रदेशे स्पष्टः कक्षधृत्तस्य शान्तिवृत्तानुकारत्वात् । यथा तत्समतदाकाशगोलस्थशरवृत्तसंपातस्तत्कक्षा- युक्ततरस्तरफुटपातसंज्ञः । तत्र गोले वस्तुभूतग्रहचिम्बनियतसंबन्धातू । शराभावे महविम्बस्य तत्समसूत्रेण दर्शनञ्चेति अथ मध्यमपातस्थलदर्शनार्थं बृत्त विशेषम्न्य ]स्थानमाह । निरुक्तप्रकारेण संक्रान्तिवृत्तभगोलतनिबन्धनं तन्निबोध्यम् । तक्षावलयं प्रकल्प्यम् । क्रान्तिवृसानुकत्वाद्ग्रहकक्षधृत्तानुकल्पत्वाच्च । यथोदितं छेयकक्तप्रकारेण निधनम् । २jत्रप्रतिव नियध्य । अस्मिन्-शीघप्रतिवृत्ते । तत्प- तितैस्तस्य ग्रहस्य च्छायाऽकरोः शरांशैः षष्टिभक्तनिरुक्तशरकलामितैरित्यर्थः । बिम ण्डलं निवध्यम् । अत्र विमण्डले । तत्संपाते ग्रहाणां मध्यपातों गणितागतः । अयं ‘भावः । भगोलस्थक्रान्तिधृत्ते प्रतिवूचनिबन्धने ग्रहगतिर्भचकादूर्वमिति प्रती- तिस्तदारणार्थं ग्रहगोले कान्तिवृत्तानुसृतं निबध्यम् । कक्षञ्चतं तत्रोक्तदिशऽपङ् तमपि । तयोः संपतः स्फुटपातः । अथ तत्र प्रहबिम्बभ्रमणभोबारद्गणभोग कालवघिहुतिदर्शनानुरोधेनातीन्द्रियदृग्भिर्मुनिभिभूगर्भादुच्चप्रदेशभिमुखान्यफलज्यन्तरे स्थितकेन्द्र आकाशगोलश्चलः । कल्पितः । तत्र कक्षावृततुल्यं प्रतिवृत्तं संबध्यमुक्त दिशएवं , शरवृत्तसंबन्धमपि प्रतिवृत्तम् । । तयोः संपाताघपि । अथ प्रतिवर्ष थप्रहभूमध्यान्तररूपं व्यासार्धकल्पितवंइवृत्तद्वयं यथाप्रतिघृक्षस्थग्रहाचह्रसक्तं सथ ' भूमध्यादाभतः ’यक्षाशरवृत्ताकारं निबध्यम् । तयोः संपातो मध्यमपातः । तयोः चरममन्तरं पठित्श jतुल्यम् । तत्र ग्रहयोरन्तरं याम्योत्तरं शरः “ कर्णगोळे । तद्द्वयोः प्रतिवृत्तस्थग्रहसंबद्धत्वात्पातयोरन्तरं प्रहफलतुल्यमिति प्राप्रपञ्चतमेवेति । हिधृत्तसंपाते मध्यमपातत्वोक्तौ स्फुटपाताभेदापत्तेः । कक्षाप्रतिबृरयेरुच्चस्थानानि गौलबन्धांधिकोस् ? ३६५ भ०डी०-नद्राश्यङ्कनात् । ननु प्रतिवृत्तं प्रतिवृतुल्याविण्डलं निबन्धनीयम् । ॐत्र संपातः कार्य इत्यमुक्तेः । मध्यपातस्थाने तत्संपाते मध्यमपातस्यैवोपपद्या प्रथममसिचे- वेश्यलम् । ननूक्तरीत्या कर्णध्यासवृत्तयोः संपाते बुधशुक्रयोरहर्गणानुपतसिद्धः पातभगे - मं भवत्यन्येषां तु भवतीति कथमेतदनुगतं नक्तमत आह--ऽभूरवो रिति । सुधशुक्रयोर्गणितगतपातस्त्वर्थः । स्वस्वमध्यमशीलंकेन्द्रण यतः सन् योज्यः । पतत्वेन जेथ । न केवलस्तथा च तत्संपाते - गणितागतपातयुक्तमध्यमशञ्जिकेन्द्र- रूqबुधशुक्रवास्तवमध्यपतभोगस्य दर्शनात्सम्यगेवेति भावः । एतेन प्रागुक्तं छेद्यकी गोलोन्तर्गतमित्युक्तं स्पष्टम् ।, प्रथमवृत आद्यतृतीयचतुर्थत्रगुणा वंशस्थस्य द्वितीय चरणस्विन्द्रनाया इतीदं छन्दो न प्रचुरप्रयोगविषयं तथाऽर्षेि तदानन्त्यान्न दोषः । पतफ इति पाठादंशस्थेन्द्रवंशमिश्रितत्वावुपजातिपथं वा ॥ २६ ॥ इदानीमहोरात्रवृत्तमाह -- ईप्सितकान्तितुल्येऽन्तरे सर्वतो नाडिकारस्यादहोरात्रवृत्ताढ्यम् । तत्र बद्ध्वा घठीनां च षष्ठयाऽङ्कयेदस्य विष्कम्भखण्डं खुजीवा मता । नाडीवृचादुत्तरतो दक्षिणतो वा सर्वत इष्टक्रान्तितुल्येऽन्तरं यद्वृत्तं निवपले संदहोरात्रवृत्तम् । तेन वृत्तेन तस्मिन् दिने रविभ्रमतीत्यर्थः । तस्य उत्तरस्य इथागधं धृष्या ॥ २७ । इदानीमन्यदाह अथ कल्प्या मेषाद्या अनुलोमं क्रान्तिपाताङ्कात् । एष मेषादीनां धुरात्रवृत्तानि बध्नीयात् ॥ २८ ॥ क्रान्तिपाताङ्कनदारभ्य त्रिंशता त्रिंशद् भाँगैरम्यान् मेषादीन् प्रकल्प्य तदने तवदहोरात्रवृत्तानि बध्नीयात् । तानि च नाडीवृक्षस्योभयतश्वणि त्रीणि भवन्ति । तान्येव क्रमोक्रमतः सायनशार्कस्य द्वादशराशीनाम् ॥ २८ ॥ भ०डी०--अथ चुरात्रष्कानिवन्धनं स्रग्विण्याऽऽह्न-ईप्सितेति । नाडिकाख्यादिषुववृत्ताङरुरत दक्षिणतो व सर्वतस्तद्वृत्ताभितस्तद्दिश्यभीष्टक्रान्तितुल्येऽन्तरेऽहरात्रवृताभेिवं वंशशलाकजम् । तत्र निबद्धभगोले । बद्ध्वा । घटीनां षष्टयाऽङ्कयेत् । इदं वृषं नाडिकावृत्तैक- प्रदेशातक्रान्तिवृतस्य शरवृत्तस्य वा प्रवेश यदन्तरेण स्थितौ तदन्तरेणैव प्रवहानि . लाक्षित नित्यं प्रमतः । प्रवहवायोर्गुवद्वयाश्रयेण अमणाभ्युपगमात् । तद्भ्रमणमा गेवृत्तस्यानुकल्पम् । ननु भगोले तुन्यवृत्तानां प्रतिपादनादेतत्पूवक्ततुल्यं नेत्यत भाह-- अस्येति । अहोरात्रवृत्तस्य । विष्कम्भखण्डं व्यासार्ध युजीवा “युज्य मताः ३३३ गोलाध्याये भउँटी€-पूर्वरङ्गीकृता । तथा च भंगोलुपरिषिमुत्त नि तुख्यान्येव । भगोलस्थमध्यपरिधिरूष निधुबइठंदुभयतो भगळेऽपचयपरिधिग्रहणे ततुल्यत्वं न स्पष्टभूपरिधिवत् । अतस्त : दथासाई पूर्वधृतव्यासदन्थत । एतद्धृत्तमार्गेण, घटीषष्ट्या तरप्रदेशस्य परिभ्रम णपूर्विमहोरात्रवृत्तम् । तेनैष भीषष्टयहितं, तदयसार्ध, तत्संबद्ध(क्या) राइच ज्यापूर्वधृततुल्यत्वाभावेनेवाऽऽहृता ॥ २७ ॥ मनु भगोले प्रतिप्रवेशं कान्तियुते 'धा क्रान्तितुर्यान्तरस्थानेवसंभवातकस्य

  • |न्तितुक्यातप्रहणेनेदं निबन्धनीयम् । अन्यथा विनिगमनाविरहेण तत्प्रतिप्रदेश

नुरोधेन तन्निबन्धने पूर्ववृत्तानामEछादितत्वेन तत्संस्थज्ञानस्यानुपपत्तेरित्यत उपगी स्थाऽह--अथ कत७था इति । अथ उक्तञ्चरात्रवृत्सरवरूपेण तदनेकस्वसंभावनया गोला छादनसंभवादनिबन्धनमुचितं यद्यशङ्कसे तर्हत्यर्थः । झान्तिपाताङ्कात् क्रान्ति पतप्तिस्थानादनुलोमं सयक्रमेण रायडूकनक्रमानुरोधेनेत्यर्थः । मष। द्वादश re० शशयः करुष्याः । अत्र क्रान्तिवृते झान्तिपातस्थानसमात्रिंशद्गात्मकाः कल्प- नीया: । एतन. रेवतीस्थानों मेषादिराश्योऽङ्गकितास्त एव वास्तवाः । प्रहभोग- गणनर्थमेत ऽवस्तव गण इति रपष्टं सथनपक्ष निरस्तः । अवास्तघः किमर्थं कल्पनीया इत्यत आह- एधमिति । विधंबंझान्तिवृत्तसंपातस्थानावधिकल्पिताश्वस्त धानां मेषादीनां शश्यन्तप्रदेशानाम् । उक्तरीत्या धुरात्रवृत्तानि बध्नीयात् । वास्त- बराशीनामनियतस्थानत्वद्विधुरब्रवृत्तनिबन्धनमुपेक्षितामिति । तथा च कान्तिवृत्ते त्रिंश द्रागान्सरेण तद्वृत्तनिबन्धनेन विरलतया पूर्ववृत्तदर्शनात्तत्संस्थाज्ञानविलोपसंभवादुक्त मन्यथाऽहोरात्रवृत्तं विना तभ्रमणस्थितिज्ञानासंभवापत्तेः । शरवृत्तं ' चानियतमतस्त- संबन्धेन धुरात्रवृत्सनिबन्धनं नोक्तमशक्यत्वादिति भावः ॥ २८ ॥ इदानीमस्योपसंहारमाह नाडीवृत्तोभयतीणि त्रीणि क्रमोत्क्रमत्तानि । हध भगलः कथितः खेचरगलोऽयमेव विज्ञेयः ॥ २९ ॥ अत्रापमण्डलं वा सूत्रधाररधश्च तस्यैव । शन्यादीनां कक्षा वध्नीयादूर्णनाभजालाभाः ॥ ३० ॥ बद्ध्वा भगोलमेवं यष्टयां यङि खगोलनलिकान्तः । प्रक्षिप्य भ्रमयेने यष्टयाधारं स्थिरौ खड्गलौ ॥ ३१ ॥ यथाऽयं भगोलो बद्धस्तथैव ग्रहगोला अपि बन्धनीयाः। किंतु तेषां छेद्य क्षमन्थलयितं. नऽऽपीति बहिःस्थमेव दर्शनीयम। अथवाऽथ भगोले यदपम गलपन्धाधिकाः। ३६७ ही लस्पायोऽधस्तनिषलैः सूत्राधरैर्गो नैध्रादीनां कक्षा दर्शनीयाः । एगंविधं भगोठं यष्टयं दृङ बझा पट्घप्रयोः मते नटिकाद्वये नियचौ खगो eइगोनैौ कृत्वा भगोभ्रमणं दर्शयेत् ॥ २९ ॥ ३० ॥ ३१ ॥ इति श्रीमास्कराचार्यविरचिते गोलबातमाभाष्ये मिताक्षर गोलबन्धा विश्वरः समाप्तः । अत्र अन्धसंपा -१८१ । •डीoननु क्रान्तिवृक्षस्य गोले तिर्थस्वाइद्वशराशीनां खुरात्रवृतानि भिन्नानि निबद्धमश• पानेि । तथा हि--मिथुनान्तप्रदेशानां बुरात्रवृत्तानि त्रीणि बद्धानि । तदन्तरं झर्कान्तनिवहं सुरात्रवृत्तं तृषान्तबदथुरानर्चकारत्वेन तदभिन्नमेषं सिंहान्तद्वरात्रक्तं मेषान्तघुरात्रवृत्ताभिन्नम् । कन्यान्तयुरात्रवृतं विषुववृत्तम् । एवं रक्षिणगोलस्थराशी यपीत्यतस्तदुत्तरं बदरुक्तभगोलबन्धमुपसंहरंश्चान्यदप्युर्दैत्याऽऽह-नाडीवृत्तोभयत इति । तानि सुरात्रवृत्सनि नाडीवृत्तादुभयत उत्तरदक्षिणभागयोस्त्रीणि त्रीणि क्रमोरक्कसाल अन्ति । तथा च नाडीवृत्तादुतरभागे त्रीणि वृत्तानि । नाडिकवृत्तासन्नक्रमेण मेघ वृषमिथुनान्तानां दुरात्रवृतानि । तान्येव व्युमाकर्कसिंहकन्यादीनाम् । एवं दक्षि- णभागे श्रीणि खुरात्रवृत्तानि क्रमेण तुणवृश्चिकधनुरन्तानाम् । तान्येव व्युत्क्रमन्म अङ्कम्भमीनादीनामिति भबहोरात्रवृशानि गोळे । न दश भिन्नानीति न किंचिदिरु द्धमिति भावः । नन्वयं निंबद्धो गोलो भगोलवृत्रादिसंबन्धाद्भगोलों वेत्यत आह- एष इति । कथित उक्त एष भोलो भगोलः । तद्वृत्तसंबन्धात् । महशरवृत्तादिकं च प्रसङ्गPदुक्तं न प्राधान्येनेति ग्रहगोलवमस्य नेति भावः । ननु बध्नीयाच्छशिसौम्येत्यादिना पूर्व ग्रहगोळानामुद्दिष्टत्वाग्रहगोलाः कथं नोक्ता . इत्यत आt -खेचरगोलेऽयमेव विशेय इति । अयमुक्तंभगोलो ग्रहाणां गोलो बिशेयः । एवकारोऽप्यर्थे । तेनास्य भगोळवं योभयसंबन्धादन्यथा विनिगमनाविरहा|पचेः। उभ अथैतस्यानुकरूपत्वादिति भावः ॥ २९ ॥ ननु तथाऽपि ग्रहणमत्र भगोलाषः स्थितत्वस्य परस्परार्धस्थितत्वस्य था जैनदुद्दिष्टोलमाविरुद्धमित्यतो गीयिऽह -अत्रापमण्डल इति । अत्र भगोलस्य निबद्धगोले । अपमण्डले क्रान्तिवृत्ते । तदनुसृत'काशमागें । तस्य क्रान्तिवृत्तस्य । एवकाराचदतिरिक्तवृत्तनिरासः । अधोभगे । शन्यादन शनिगुरुभौमरविशुक्रतुश्च न्द्राणां कक्षा वंशशळाऊवृत्तास्मः । बध्नीयात् । नन्वाकाशे तदाकारतया कथं तन्निशमनं शक्यमत आह--सूत्रधारैस्ता गर्नीयात् । तथा मे क्रान्तिqसे सभा ३६४ गलयायं मटीe-तरेण चत्वारि चिह्नानि कार्याणि । तत्र प्रत्येकं सूत्रं बद्ध्वा तत्सूत्रे कभेट शम्यादीनां कक्षाधतुः स्थाने निबन्धमाथा इति भावः । वाकाश्च भेदशानर्थः अयं प्रकारः मृदाचिन्निबढंगोल एव तद्देदशनं तदोक्तमधः कक्षासन्निवेशनिबन्ध न कार्यमिति सूचितम् । ननु सर्वाः कक्षास्तदधोभागे पक्तिक्रमेण निवर्तुमशक्याः कान्तिवृत्तस्य सूक्ष्मत्वादित्यत आह--ऊर्णनाभलभा इति । ऊर्णा नाभघुवं यस्याः सा मर्कटिका । यत्तत्कृतं रङ्गिमजालं मण्डलकारं गवाक्षादौ प्रसिदं तदा। भासस्तत्सदृश इत्यर्थः । तद्रश्मिजाले यथोपरिमण्डलं ततोऽपि लध्वेवं शने लक्षवृत्तं कान्तिवृत्तमध्ये । शनिकॉवृत्रामध्ये लघुभूतं गुरुकक्षावृतम् । तन्मध्येऽति भौमादीनां यथेतरमित्यूध्वधराः कक्षाः न पहुरक्तिक्रमेणेति भावः बडारात्स्वस्वकक्षहृत् स्वस्वशरवृ॥ प्रतिमण्डलादिकमस्थिरमपि तद्धर्थमुक्तरीत्य निधनीयम् । तदा भगोले क्रान्तिंवृत्ते धारवृत्तानि महाणां न निबध्यानीत्यर्थः ॥३०॥ ननु नक्षत्रग्रहाणां अमरौदर्शनानां निबद्धगोले तद्दर्शनमनुपपन्नमित्यत गीत्याऽऽहैं बहध्धा भगोळमिति । एवमुक्तप्रकारेण । यष्टयां ध्रुवयट्यां भगोलं ग्रहगलसाहितं बद्ध्वा निष्पाद्य । तां यष्टिं खगोलनालिकान्तर्निबद्धखगोलप्रतिदक्षिणोत्तरनलिकाट्यगर्थे । अझ गुलाथात्मकभगोलबहिःस्थितयष्टिभागागद्वयद्दारा शिथिलां प्रक्षिप्य । तां निबद्धभगोल प्रत्यक्षभ्रमणानुरोधेन पश्चिमाभिमुखं तन्निर्मापको अमयेत् । तथा च निबद्धगोल स्यापि भ्रमणसंभवाम क्षतिरिति भावः । ननु निबद्धगोलस्य अमणसंभवे खड्गो लयोः पूर्वनिबद्वयोर्मलिकासंबन्धेन श्रमणापतिः । नहि तभ्रमणमुचितम् । तत्सं शाब्याघातादित्यत आह-स्थिराविति । कुत इत्यतः कारणमाह--यष्ट्याधाराविति नलिकाया अप्यन्सर्गर्भचिक्रुद्रत्वेऽपि यष्टयाधरत्वात्प्रागुक्तनलिक द्यासतावित्यर्थः । तथं व नलिकॉगर्भस्थिताशिथिलाग्रध्रुवयदैभ्रमणसंभवेन तदाधारभगोलस्य प्रमणं संभवति सशलाधारनलिकायाः प्रक्षेपानुक्तेस्तभ्रमणासंभवायोरपि श्रमणासंभवं इति भावः ॥३१॥ अथाऽऽरब्धोऽधिकारो निरूपित इति फर्कियाऽऽह--इति गोलबन्धाधिकार इति यश्च ॥ वैवशंवर्यगणसंततसे यथार्घश्रीरङ्गनाथगणकात्मजनिर्मितऽस्मिन् । याता शिरोमणिमरीच्यभिधे समातिं गोलाप्रबन्धरचनाविकृतिः स्फुटेयम् ॥२७ इति श्रीसलगणकसार्वभौमरङ्गनाथगणकामविश्वरूपापरनामकमुनीश्वरगणक- विरचिते सिद्धान्तशिरोमणिमरीचवुत्तराध्याये गोलबन्धाधिकारः संपूर्णः । इति सप्तविंशोऽध्यायः ॥ २७ ॥