गुर्वष्टकम्

विकिस्रोतः तः
गुर्वष्टकम्
शङ्कराचार्यः
१९१०

॥ श्री ॥
॥ गुर्वष्टकम् ॥



शरीर सुरूप तथा वा कलत्र
यशश्चारु चित्र धन मेरुतुल्यम् ।
मनश्चेन लग्न गुरोरध्रिपद्मे
तत किं तत किं तत किं तत किम् ॥ १ ॥

कलत्र धन पुत्रपौत्रादि सर्वे
गृह बान्धवा सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तत किं तत किं तत किं तत किम् ॥ २ ॥

षडङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्य सुपद्य करोति ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तत किं तत किं तत किं तत्त क्रिम् ॥ ३ ॥

विदेशेषु मान्य स्वदेशेषु धन्य
सदाचारवृत्तेषु मत्तो न चान्य ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तस किं तव किं तत किं तत किम् ॥४॥

क्षमामण्डले भूपभूपालवृन्दै
सदा सेवित यस्य पादारविन्दम् ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तस किं तव किं तत किं तत किम् ॥५॥

यशो मे गत दिक्षु दानप्रतापा
जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तस किं तव किं तत किं तत किम् ॥६॥

न भोगे न योगेन वा वाजिराजौ
न कान्सामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तस किं तव किं तत किं तत किम् ॥७॥

अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्शेन्न लग्न गुरोरङ्ध्रिपद्मे
तत किं तत किं तत किं तत किम् ॥८॥

गुरोरष्टक य पठेत्पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाञ्छितार्थं पद ब्रह्मसज्ञ
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥९॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ गुर्वष्टक संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=गुर्वष्टकम्&oldid=288386" इत्यस्माद् प्रतिप्राप्तम्