गुरुक्रियाक्रमः

विकिस्रोतः तः
गुरुक्रियाक्रमः
[[लेखकः :|]]




गुरुक्रियाक्रमः

सर्वबुद्धबोधिसत्त्वेभ्यो नमः

प्रथमं प्रामाणिक आचार्यः शिष्ये प्रसादसम्प्रत्ययाभिलाषात्मिकां श्रद्धां जनयेत् । ततो बोधिचित्तानुशंसामुक्त्वा उत्साहं जनयेत् । ततः परं विशिष्टविहारे विशिष्टपूजोपकरणं स्थापयेत् । आर्यसंघानामन्त्र्य, प्रणम्य, पादौ प्रक्षाल्य, आसनं प्रदाय, उत्तरानुत्तरपूजोपकरणैः सम्पूज्य पूजामेघमन्त्रानपि त्रिरुच्चरेत् ।

स्तोता सुगतविशिष्टगुणस्मरणद्वारा सादरं स्तुत्वा तत्तद्वृद्धिकराण्यपि पदानि उच्चरेत् । ततश्च देशनानुमोदनाध्येषणाप्रार्थनापरिणामनादयः करणीयाः । ततः श्रद्धावान् शिष्य आचार्य प्रणमेत् । अध्येषणादिभिर्द्विविधं बोधिचित्तं समुत्पाद्य तेषां स्वस्वभावं भेदं वैशिष्ट्यञ्चापि ख्यापयेत् ।

ततः बोधिचर्या (णां_) षट्पारमितानां, चतुःसंग्रहवस्तूनां चतुरप्रमाणादीनां च लक्षणं, हेतुं, फलं, शिक्षाक्रमं, च्युत्यच्युतिदोषगुणान् यथाविधिशिक्षादिकमपि विस्तरेण निर्दिशेत् । सा च अप्रमादेन सम्प्रजन्येन स्मृत्या च ग्रहणीयेति शिक्षेत ।

तेषां लक्षणं क्रमं च्युत्यच्युतिदोषगुणादीनपि शिक्षेत । तदनुष्ठानायापि तीव्रवीर्यमुत्पाद्य निध्यानदुःखाधिवासनाक्षान्तिमविक्षिप्तसमाधिं प्रज्ञानिःस्वभावतां च ज्ञात्वा त्रिशिक्षां त्रिविधप्रज्ञां वा समाधाय चर्यापथविधिना शिक्षेत इति निर्दिशेत् । अन्ते प्रणिधानेन परिसमापयेदित्यपि वदेत् ।

अयं हि आचार्यदेशनाक्रियाक्रमः । शिष्योऽपि यथाविधिरुपदिष्टः तथा शिक्षेत । अयं तु लाक्षणिकमहायानचित्तोत्पादशिक्षादेशनाविधिः क्रमो वा औदारिकतया दर्शितः । विस्तरेण तु परतो ज्ञातव्यम् ।

संक्षिप्तगुरुक्रियाक्रमः महापण्डिताचार्यदीपङ्करश्रीज्ञानविरचितः समाप्तः ॥

"https://sa.wikisource.org/w/index.php?title=गुरुक्रियाक्रमः&oldid=368663" इत्यस्माद् प्रतिप्राप्तम्