सामग्री पर जाएँ

गीतार्थसंग्रहम्

विकिस्रोतः तः
गीतार्थसंग्रहम्
[[लेखकः :|]]

यामुनः गीतार्थसंग्रहम्

स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।
नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥ १ ॥

ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते ।
आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥ २ ॥

मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।
ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥ ३ ॥

प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।
कर्म धीर्भक्तिरित्यादिपूर्वशेषोऽन्तिमोदितः ॥ ४ ॥

अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।
पार्थं प्रपन्नं उद्दिश्य शास्त्रावत्रणं कृतम् ॥ ५ ॥

नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः ।
द्वितीये स्थितधीलक्ष्या प्रोक्ता तन्मोहशान्तये ॥ ६ ॥

असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्त्र्क्ताम् ।
सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥ ७ ॥

प्रसङ्गात्स्वस्वभावोक्तिः कर्मणोऽकर्मतास्य च ।
भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ॥ ८ ॥

कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः ।
ब्रह्मज्ञान्प्रकारश्च पञ्चमाध्याय उच्यते ॥ ९ ॥

योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् ।
योगसिद्धः स्वयोगस्य पारम्यं षष्ठ उच्यते ॥ १० ॥

स्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः ।
भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥ ११ ॥

ऐश्वर्याक्षरयाथात्म्यं भगवच्चरणार्थिणाम् ।
वेद्योपादेयभावानां अष्टमे भेदे उच्यते ॥ १२ ॥

स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् ।
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥ १३ ॥

स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः ।
भक्त्युत्पत्तिविवृध्यर्था विस्तीर्णा दशमोदिता ॥ १४ ॥

एकादशेऽस्य याथात्म्यसाक्षात्कारावलोकनम् ।
दत्तं उक्ता विदिप्राप्त्योर्भक्त्येकोपायता तथा ॥ १५ ॥

भक्तिश्रैष्ठ्यं उपायोक्तिरशक्तस्यात्मनिष्ठता ।
तत्प्रकारास्त्वतिप्रीतिर्भक्ते द्वादश उच्यते ॥ १६ ॥

देहस्वरूपं आत्माप्तिहेतुरात्मविशोधनम् ।
बन्धहेतुर्विवेकश्च त्रयोदश उदीर्यते ॥ १७ ॥

गुणबन्धविधौ तेषां कर्तृत्वं तन्निवर्तनम् ।
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥ १८ ॥

अचिन्मिश्राद्विशुद्धाच्च चेतनात्पुरुषोत्तमः ।
व्यापानाद्भरणात्स्वाम्यादन्यः पञ्चदशोदितः ॥ १९ ॥

देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता ।
तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥ २० ॥

अशास्त्रं आसुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् ।
लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥ २१ ॥

ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयतान्तिमे ।
स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते ॥ २२ ॥

कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम् ।
ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥ २३ ॥

भक्तियोगः पराइकान्त्यप्रीत्या ध्यानादिषु स्थितिः ।
त्रयानां अपि योगानां त्रिभिरन्योन्यसंगमः ॥ २४ ॥

नित्यनैमित्तिकानां च पराराधनरूपिणम् ।
आत्मऋष्टेस्त्रयोऽप्येते योगद्वारेण साधकाः ॥ २५ ॥

निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् ।
प्रतिलभ्य परां भक्तिं तयैवावाप्नोति तत्पदम् ॥ २६ ॥

भक्तियोगस्तदर्थी चेत्समग्राइश्वर्यसाधनम् ।
आत्मार्थी चेत्त्रयोऽप्येते तत्कैवल्यस्य साधकाः ॥ २७ ॥

ऐकान्त्यं भगवत्येषां समानं अधिकारिणाम् ।
यावत्प्राप्ति परार्थी चेत्तदेवात्यन्तं अशुनुते ॥ २८ ॥

ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः ।
तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः ॥ २९ ॥

भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः ।
लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥ ३० ॥

निजकर्मादिभक्त्यन्तं कुर्यात्प्रीत्यैव कारितः ।
उपायतां परित्यज्य न्यस्येद्देवे तु तां अभीः ॥ ३१ ॥

ऐकान्त्यात्यन्तदास्यैकरतिस्तत्पदं आप्नुयात् ।
तत्प्रधानं इदं शास्त्रं इति गीतार्थसंग्रहम् ॥ ३२ ॥

"https://sa.wikisource.org/w/index.php?title=गीतार्थसंग्रहम्&oldid=402955" इत्यस्माद् प्रतिप्राप्तम्