गायत्री मन्त्र घनपाठ

विकिस्रोतः तः

संहिता[सम्पाद्यताम्]

  • तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
    धियो यो नः प्रचोदयात् ॥

घन पाठ[सम्पाद्यताम्]

१) तत्सवितुस्सवितुस्तत्तत्सवितुर्वरेण्यं वरेण्यँ सवितुस्तत्तत्सवितुर्वरेण्यम्
२) सवितुर्वरेण्यं वरेण्यँ सवितुस्सवितुर्वरेण्यम्भर्गो भर्गो वरेण्यँ सवितुस्सवितुर्वरेण्यम्भर्गः
३) वरेण्यम्भर्गो भर्गो वरेण्यं वरेण्यम्भर्गो देवस्य देवस्य भर्गो वरेण्यं वरेण्यम्भर्गो देवस्य
४) भर्गो देवस्य देवस्य भर्गो भर्गो देवस्य धीमहि धीमहि देवस्य भर्गो भर्गो देवस्य धीमहि
५) देवस्य धीमहि धीमहि देवस्य देवस्य धीमहि

धीमहीति धीमहि।

६) धियो यो यो धियो धियो यो नो नो यो धियो धियो यो नः
७) यो नो नो यो यो नः प्रचोदयात्प्रचोदयान्नो यो यो नः प्रचोदयात्
८) नः प्रचोदयात्प्रचोदयान्नो नः प्रचोदयत्

प्रचोदयादिति प्र - चोदयात्॥

"https://sa.wikisource.org/w/index.php?title=गायत्री_मन्त्र_घनपाठ&oldid=313475" इत्यस्माद् प्रतिप्राप्तम्