गाथपतिं मेधपतिं घनपाठ

विकिस्रोतः तः

संहिता[सम्पाद्यताम्]

  • गाथपतिं मेधपतिं रुद्रं जलाषभेषजम् ।
    तच्छंयोः सुम्नमीमहे ॥

घन पाठ[सम्पाद्यताम्]

१) गाथपतिं मेधपतिं मेधपतिङ्गाथपतिङ्गाथपतिं मेधपतिं रुद्रं रुद्रं मेधपतिङ्गाथपतिङ्गाथपतिं मेधपतिं रुद्रं

गाथपतिमिति गाथ - पतिम्

२) मेधपतिं रुद्रं रुद्रं मेधपतिं मेधपतिं रुद्रञ्जलाषभेषजञ्जलाषभेषजं रुद्रं मेधपतिं मेधपतिं रुद्रञ्जलाषभेषजम्

मेधपतिमिति मेध - पतिम्

३) रुद्रञ्जलाषभेषजञ्जलाषभेषजं रुद्रं रुद्रञ्जलाषभेषजम्

जलाषभेषजमिति जलाष - भेषजम् ।

४) तच्छंयोश्शंयोस्तत्तच्छंयोस्सुम्नं सुम्नं शंयोस्तत्तच्छंयोस्सुम्नम्
५) शंयोस्सुम्नं सुम्नं शंयोश्शंयोस्सुम्नमीमह ईमहे सुम्नं शंयोश्शंयोस्सुम्नमीमहे

शंयोरिति शम् - योः

६) सुम्नमीमह ईमहे सुम्नं सुम्नमीमहे

ईमह इतीमहे ॥