गर्गसंहिता/खण्डः ९ (विज्ञानखण्डः)/अध्यायः १०

विकिस्रोतः तः

परब्रह्मनिरूपणम्

उग्रसेन उवाच -
सिद्धोऽस्म्यनुगृहीतोऽस्मि त्वया श्रीकृष्णरूपिणा ॥
श्रीकृष्णपद्धतिः साक्षाच्छ्रुता वै विधिवन्मया ॥१॥
अहो लोका महामूढा लोभमोहमदान्विताः ॥
नाप्नुवंति हि वैराग्यं भजंति न हरिं क्वचित् ॥२॥
भगवन्नस्य जगतो मोहकारणमद्‌भुतम् ॥
कथं जातं वद विभो कथमेतन्निवर्तते ॥३॥
श्रीव्यास उवाच -
यथांभसि प्राप्तमदो विधोः खत-
     स्तत्प्रेक्षते केवलमेव वेगतः ॥
तथा हि बिम्ब परमस्य मायया
     ममेत्यहं भावगते प्रवर्तते ॥४॥
प्रधानकालाशयदेहजैर्गुणैः
     कुर्वन्विकर्माणि जनो निबद्ध्यते ॥
काचेऽर्भकं सैकत एव जीवनं
     गुणे च सर्पं प्रतनोति सोऽक्षिभिः ॥५॥
राजन् जगन्मोहमयं रजोमयं
     तमोमयं सत्वमयं तथा क्वचित् ॥
मनोविलासं विकृतं च विभ्रमं
     विद्ध्याश्विदं लोलमलातचक्रवत् ॥६॥
इदं करिष्यामि करोम्यभूवं
     ममेदमस्तीति च वेदमाब्रुवन् ॥
अहं सुखी दुःखयुतः सुहृज्जनो
     लोकस्त्वहंकारविमोहितो मतः ॥७॥
उग्रसेन उवाच -
वद मे कृपया ब्रह्मँल्लक्षणं परमात्मनः ॥
कतिधा कवयः कृष्णं वदंति जपवर्त्मनि ॥८॥
श्रीव्यास उवाच
सनातनस्यात्र न मृत्युजन्मनी
     न शोकमोहौ न जरायुवादयः ॥
अहंमदो व्याधियुतो भयं सुखं
     शुचः क्षुधेच्छा न रतिर्न चाधयः ॥ ९॥
आत्मा निरीहो ह्यतनुः स सर्वगो
     नाहंकृतिः शुद्धबलो गुणाश्रयः ॥
स्वयं परो निष्फल आत्ममंगलो
     ज्ञानात्मको यो विदितो मुनीश्वरैः ॥१०॥
जागर्ति योऽस्मिञ्छयनं गते सति
     नायं जनो वेद स वेद तं हितम् ॥
पश्यन्तमाद्यं पुरुषं हि यं जनो
     न पश्यति स्वच्छमलं च तं भजे ॥११॥
यथा नभोऽग्निः पवनो न सज्जते
     घटे न काष्ठे न रजोभिरावृतः ॥
तथा पुमान्सर्वगुणैश्च निर्मलो
     वर्णैर्यथा स्यात्स्फटिकोपमोज्ज्वलः ॥१२॥
व्यंगेन वा लक्षणया च वाक्पथै-
     रर्थैः पदस्फोटपरायणैः परम् ॥
न ज्ञायते तद्‍गुणिनोत्तमेन स-
     द्वाच्यं ततो ब्रह्म कुतस्तु लौकिकैः ॥१३॥
वदन्ति केचिद्‍भुवि कर्मकर्तृ य-
     त्कालं च केचित्परमेव शोभनम् ॥
केचिद्विचारं प्रवदन्ति यच्च तद्‌-
     ब्रह्मेति वेदांतविदो वदन्ति हि ॥१४॥
यं न स्पृशंतीह गुणा न कालजा
     मायेन्द्रियं चित्तमनो न बुद्धयः ॥
महन्न वेदो वदतीति तत्परं
     विशन्ति सर्वेऽनलविस्फुलिंगवत् ॥१५॥
हिरण्यगर्भः परमात्मतत्त्वं
     यद्वासुदेवं प्रवदन्ति सन्तः ॥
विचार्य्य तद्देववरस्वरूपं
     विसृज्य मोहं विचरेदसङ्गः ॥१६॥
यथेन्दुरेको जलपात्रवृंदगो
     यथाग्निरेको विदितः समिच्चये ॥
तथा परात्मा भगवाननेकवि-
     दन्तर्बहिः स्यात्स्वकृतेषु देहिषु ॥१७॥
सूर्योदये नैशतमो विलीयते
     प्रदृश्यते वस्तु गृहे यथा जनैः ॥
ज्ञानोदये ज्ञानतमः प्रलीयते
     संप्राप्यते ब्रह्म परं तनौ तथा ॥१८॥
यथेन्द्रियाणां च पृथक्‍प्रवृत्तिभि-
     र्नानेव तेऽर्थोतिगुणाश्रयः परः ॥
एकं ह्यनंतस्य परस्य धाम त-
     त्तथा मुनीनां किल शास्त्रधर्मभिः ॥१९॥
साक्षाद्धरिर्यः पुरुषोत्तमोत्तमः
     श्रीकृष्णचन्द्रो निजभक्तवत्सलः ॥
कैवल्यनाथो नृगमुज्जहार तं
     पूर्णं स्वयं ब्रह्म परं नमाम्यहम् ॥२०॥
श्रीनारद उवाच -
इत्युक्त्वा तमनुज्ञाप्य भगवान्बादरायणः ॥
पश्यतां यादवानां च तत्रैवांतरधीयत ॥२१॥
इदं मया ते कथितं हरिभक्तिविवर्द्धनम् ॥
विज्ञानखंडं विशदं श्रोतॄणां मोक्षदं स्मृतम् ॥२२॥
गर्गाचार्येण कथिता नाम्नेयं गर्गसंहिता ॥
सर्वदोषहरा पुण्या चतुर्वर्गफलप्रदा ॥२३॥
गोलोकवृंदावनयोर्गिरीश्वर-
     माधुर्ययोः श्रीमथुरापुरस्य च ॥
द्वारावतीविश्वजितोर्हलायुध-
     विज्ञानयोः खंडचयाः पृथङ् नव ॥२४॥
श्रीकृष्णमूर्तिः परमै रसैर्यथा
     यथा च भूमिर्भरतादिभिर्भृशम् ॥
तथा हि शश्वन्मुनिगर्गसंहिता
     विभाति खंडैर्नवभिर्नृपेश्वर ॥२५॥
यथा हि रत्‍नैर्नवभिर्विराजते
     देवांगुलौ तप्तसुवर्णमुद्रिका ॥
तथा चतुर्वर्गफलप्रदे विधौ
     सर्गैर्विसर्गैमुनिगर्गसंहिता ॥२६॥
नरेन्द्र शश्वन्मुनिसंहितां ये
     शृण्वन्ति भक्त्या हि जनाः पुनीताः ॥
इहैव सौख्यं परमाप्नुवंत-
     स्ततस्तु गोलोकपुरं प्रयांति ॥२७॥
कृत्वाथ पीताम्बरवन्दनं त्विमां
     शृणोति वंध्या बहुलालसा भृशम् ॥
हृस्वेन कालेन गृहांगणे शिशू-
     न्सञ्चारयन्ती विचरत्यहर्निशम् ॥२८॥
रोगी पुमान् रोगगणात्प्रमुच्यते
     भीतो भयाद्‌बंधगतश्च बंधनात् ॥
श्रुत्वा कथां निर्धन एति वैभवं
     मूर्खो भवेत्पंडित एव सत्वरम् ॥२९॥
यः कार्तिके मासि नृपः श्रिया युतः-
     शृणोति शश्वन्मुनिगर्गसंहिताम् ॥
स चक्रवर्ती भविता न संशयो
     नरेन्द्रहस्तोद्‍धृतचारुपादुकः ॥३०॥
मनोजवैः सिंधुतुरङ्गमैर्नवै-
     र्द्विपैश्च विंध्याचलसंभवैः परैः ॥
वैतालिकोद्‌गीतयशा महीतले
     निषेवितो वारवधूजनैः सह ॥३१॥
सुवर्णशृङ्गं वरताम्रपृष्ठं
     सभूषणं रौप्यखुरं सवत्सम् ॥
ददाति खंडं प्रति गोद्वयं यः
     प्राप्नोति सर्वं हि मनोरथं सः ॥३२॥
निष्कारणोऽसौ शृणुते विदेहराट्
     सर्वामिमां वै मुनिगर्गसंहिताम् ॥
हृत्पुण्डरीके वसतेऽस्य सर्वदा
     श्रीकृष्णचंद्रो निजभक्तवत्सलः ॥३३॥
श्रीगर्ग उवाच -
इत्युक्त्वा तमनुज्ञाप्य नारदो देवदर्शनः ॥
सर्वेषां पश्यतां ब्रह्मन्नंबरं गतवान्मुनिः ॥३४॥
बहुलाश्वो महाराजः श्रीकृष्णे लग्नमानसः ॥
सर्वतस्तु कृतार्थोऽभूच्छ्रुत्वेमां संहितां हरेः ॥३५॥
तव पश्नोपरि ब्रह्मन्कथिता संहिता मया ॥
श्रुता वा पठिता कैश्चित्कोटियज्ञफलप्रदा ॥३६॥
श्रीशौनक उवाच -
धन्योऽहं च कृतार्थोऽहं त्वत्संगेन महामुने ॥
प्राप्नोमि परमां भक्तिं श्रीकृष्णप्रेमवर्द्धिनीम् ॥३७॥
विशदहृदि मुनीनां मानसे राजहंसः
     सकलसुखविराजन्नादमाधुर्य्यवंशः ॥
जगति विकलदंशः शूरवंशावतंसः
     करबलहतकंसः पातु वः सत्प्रशंसः ॥३८॥
इत्युक्त्वा तान्मुनीन्सर्वान् गर्गाचार्यो महामुनिः ॥
अनुज्ञाप्य प्रसन्नात्मा गंतुमभ्युद्यतोऽभवत् ॥३९॥
नवसर्गविसर्गाढ्यां स्वर्गभृद्‌गर्गसंहिताम् ॥
चतुर्वर्गप्रदामुक्त्वा गर्गो गर्गाचलं ययौ ॥४०॥
शरद्विकचपंकजश्रियमतीव विद्वेषकं
     मिलिंदमुनिलेढितं कुलिशकञ्जचिह्नावृतम् ॥
स्फुरत्कनकनूपुरं दलितभक्ततापत्रयं
     चलद्द्युतिपदद्वयं हृदि दधामि राधापतेः ॥४१॥

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीनारदबहुलाश्वसंवादांतर्गत- श्रीव्यासोग्रसेनसंवादे परब्रह्मनिरूपणं नाम दशमोऽध्यायः ॥१०॥