गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः २८

विकिस्रोतः तः

श्रीनारद उवाच ।।
अथ कार्ष्णिर्महाबाहुः सुमेरोरुत्तरान्कुरून्।।
ययौ शृंगवतः पार्श्वे विचित्रानृद्धिसंवृतान् ।।१।।
भद्रां गंगां ततः स्नात्वा वाराहीं नगरीं ययौ ।।
कुरुखण्डाधिपस्तस्यां चक्रवर्ती गुणाकरः ।। २।।
महासंभृतसंभारो देवर्षिगणसंवृतः ।।
अश्वमेधं समारेभे दशमं स गुणाकरः ।। ३ ।।
तेनोत्सृष्टं हयं श्वेतं श्यामकर्णमनोहरम् ।।
तस्य पुत्रो वीरधन्वा रक्षितुं निर्गतोभवत् ।।४।।
अक्षौहिणीभिर्दशभिर्मंडितश्चंडविक्रमः ।।
विचचार महावीरो वीक्ष्यमाणस्तुरंगमम्।।५।।
वीरश्चंद्रश्च सेनश्च चित्रगुर्वेगवान्नृपः।।
आमः शंकुर्वसुःश्रीमान्कुंतीनाग्नजितेः सुताः।।६।।
सर्वतस्तं हयं शुभ्रं ग्रहीत्वा हर्ष पूरिताः ।।
कस्योत्सृष्टं वदंतस्ते कार्ष्णिसैन्यं समाययुः ।। ७ ।।
प्रद्युम्नस्तद्भालपत्रं पठित्वा विस्मितोभवत् ।।
सर्वे विसिस्मुर्यदवो गृहीतपरमायुधाः ।। ८ ।।
तदैव सेना संप्राप्ता विचिन्वंती हयं नृप ।।
दृष्ट्वा रजोयदुबलाद्दूरे तस्थौ सुविस्मिता ।।९।।
गुणाकरे राजनि चण्डविक्रमे न दस्यवः स्युः कुरुखण्ड मण्डले ।।
गवां न कालो न हि चक्रवातकः कुतो रजःप्राप्तमहोर्कमण्डलम् ।।7.28.१०।।
एवं वदंती परवाहिनीस्वतः कोदंडघोषं दरदस्वनं परम्।।
करींद्रचीत्कार तुरंगहेषणं वादित्रमिश्रं समुपाशृणोत्ततः ।।११।।
तदोद्धवः कृष्णसुतप्रणोदितो बलं समेत्याशु स वीरधन्वनः ।।
प्रणम्य तं प्राह रथास्थितं नृपं गुणाकर- स्यौरसमर्कतेजसम् ।। १२ ।।
उग्रसेनः क्षितीशेंद्रो द्वारकेशो यदूत्तमः ।।
जंबूद्वीपनृपाञ्जित्वा राजसूयं करिष्यति ।। १३ ।।
तेन प्रणोदितो वीरः प्रद्यु- म्नो धन्विनां वरः ।।
जित्वा तं भारतं खण्डं तथा किंपुरुषं नृपः ।।१४।।
हरिवर्षं ततो जित्वा कुरुखण्डं समागतः ।।
प्रदास्यति बलिं सोपि प्रद्युम्नाय महात्मने ।। १५ ।।
अक्षौहिणीदशयुतो धनदेनापि पूजितः ।।
उपायनं त्वया देयं प्रद्युम्नाय महात्मने ।। १६ ।।
तेन नीतं यज्ञपशुमाहर्तुं कः क्षमः क्षितौ ।।
श्रीकृष्णचन्द्रो भगवान्सहायस्तस्य विद्यते ।। १७ ।।
शुभं स्याद्दानमानाभ्यां न चेद्युद्धं भविष्यति ।।
वीरधन्वोवाच ।।
गुणाकरो नृपेशो यः शक्रेणापि प्रपूजितः ।। १८ ।।
न दास्यति बलिं सोपि प्रद्युम्ना- य महात्मने ।।
शृंगवत्पर्वते रम्ये वाराहो विद्यते हरिः ।। १९ ।।
यस्य सेवां सदा भूमिः करोति परमादरात् ।।
यस्य क्षेत्रे तपस्तेपे ध्यात्वा देवं गुणाकरः ।। 7.28.२० ।।
वर्षाणामयुते पूर्णे हरिर्वाराहरूपधृक् ।।
सन्तुष्टो नृपतिं भक्तं वरं ब्रूहीत्युवाच ह ।। २१ ।।
राजोवाच हरिं नत्वा रोमांचप्रेमविह्वलः ।।
भगवंस्त्वामृते देवो सुरोन्योपि नरोथ वा ।। २२ ।।
मां जेता न भवेद्भूमावीप्सितोयं वरो मया ।।
तथास्तु चोक्त्वा भगवांस्तत्रैवांतरधीयत ।। २३ ।।
तस्मात्तस्य यशः शीघ्रं कर्तव्यं मोचनं स्वतः ।।
न चेद्भवद्भिश्च कलिं करिष्यामि न संशयः ।। २४ ।।
श्रीनारद उवाच ।।
इत्युक्त उद्धवस्तस्मात्स्वां सेनामेत्य भूपते ।।
शशंस सर्वं यद्भूतं यदूनां सदसि त्वरम् ।। २५ ।।
श्रुतकर्मा वृषो वीरः सुबाहुर्भद्रएकलः ।।
शांतिर्दर्शःपूर्णमासः सोमको वर एव च ।। २६ ।।
कालिन्दीनंदना ह्येते प्रद्युम्नस्य प्रपश्यतः ।।
अक्षौहिणीभिर्दशभिर्वृता योद्धुं समागताः ।। २७ ।।
उत्तरेकुरुभिः सार्द्धं यदूनां चंडविक्र- मैः ।।
बभूव तुमुलं युद्धमब्धीनामब्धिभिर्यथा ।। २८ ।।
स्फुरद्भिर्निशितैः शस्त्रै रेजिरे वरिपुंगवाः ।।
क्षणमात्रेण रुधिरप्रभवा रौद्ररूपिणी ।। २९ ।।
नदी बभूव राजेंद्र शतयोजनविस्तृता ।।
विदुद्रुवुस्तदा शेषा उत्तराकुरवो जनाः ।। 7.28.३० ।।
शरत्काले यथा प्राप्ते मेघसंघा इतस्ततः ।।
पूर्णमासो महावीरः कालिंदीनंदनो बली ।। ३१ ।।
चूर्णयामास बाणौघैः स्यंदनं वीरधन्वनः ।।
वीरधन्वापि विरथो धनुष्टंकारयन्मुहुः ।। ३२ ।।
जघान बाणविंशत्या पूर्णमासं महाबलम् ।।
पूर्णमासः स्वबाणेन मध्यतस्तान्द्विधाऽकरोत् ।।३३।।
वीरधन्वाथ चिच्छेद धनुर्ज्यां तस्य नादिनीम्।।
बाणेनैकेन राजेंद्र कुवाक्येनेव मित्रताम्।।३४।।
लक्षभारमयीं गुर्वी गदामादाय सत्वरम् ।।
जघान वीरधन्वानं पूर्णमासो महाबलः ।।३५।।
गदाप्रहारव्यथितो वीरधन्वा मदोत्कटः ।।
परिघेण जघाना शु पूर्णमासं हरेसुतः ।।३६।।
पूर्णमासः समुत्थाय पवनं नाम पर्वतम् ।।
समुत्पाट्य स्थितो भूत्वा हस्ताभ्यां श्रीहरेसुतः।।३७।।
भ्रामयित्वाथ चिक्षेप वारा- ह्यां पुरि वेगतः ।।३८।।
वीरधन्वा प्रपतितो गुणाकरक्रतुस्थले ।।
मूर्च्छितो भग्नवेगोभूदुद्वमन्रुधिरं मुखात्।। ३९ ।।
हाहाकारो महानासीद्वाराह्यां पुरि- वेगतः ।।
देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा ।।7.28.४०।।
पूर्णमासोपरि सुराः पुष्पवर्षं प्रचक्रिरे।।
यज्ञादुत्थाय नृपतिः पुत्रं दृष्ट्वा च मूर्च्छितम् ।। ४१ ।।
गृहीत्वा दिव्यकोदंडं युद्धं कर्तुं मनो दधे ।।
होता धर्मविदां श्रेष्ठो मुनींद्रः सर्ववित्कविः ।।
गंतुमभ्युत्थितं वीक्ष्य वामदेवस्तमब्रवीत् ।। ४२ ।।
वामदेव उवाच ।।
राजंस्त्वं हि न जानासि परिपूर्णतमं हरिम् ।।
सुराणां महदर्थाय जातं यदुकुले स्वयम् ।।
भुवो भारावताराय भक्तानां रक्षणाय च ।। ४३ ।।
भूत्वा यदुकुले साक्षाद्द्वारकायां विराजते ।।
तेन कृष्णेन पुत्रोयं प्रद्युम्नो यादवेश्वरः ।।
उग्रसेनमखार्थाय जगज्जेतुं प्रणोदितः ।। ४४ ।।
गुणाकर उवाच ।।
परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ।।
लक्षणं वद मे ब्रह्मंस्त्वं परावरवित्तमः ।। ४५ ।।
।। वामदेव उवाच ।।
यस्मिन्सर्वाणि तेजांसि विलीयंते स्वतेजसि ।।
तं वदंति परं साक्षात्परिपूर्णतमं हरिम् ।। ४६ ।।
अंशांशोंशस्तथावेशः कला पूर्णः प्रकथ्यते ।।
व्यासाद्यैश्च स्मृतः षष्ठः परिपूर्णतमः स्वयम् ।।४७।।
परिपूर्णतमः साक्षाच्छ्रीकृष्णो नान्य एव हि ।।
एककार्यार्थमागत्य कोटिकार्यं चकार ह ।। ४८ ।।
श्रीनारद उवाच ।।
श्रुत्वा कृष्णस्य माहात्म्यं बलिं नीत्वा गुणाकरः ।।
वैरं विसृज्य प्रद्युम्नदर्शनार्थं समाययौ ।। ४९ ।।
कार्ष्णिं प्रदक्षिणीकृत्य नत्वा दत्त्वा बलिं ततः ।।
अश्रुपूर्णमुखो भूत्वा प्राह गद्गदया गिरा ।। 7.28.५० ।।
गुणाकर उवाच ।।
अद्य मे सफलं जन्म कुलं मेद्यदिने शुभम्।।
अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात्।।५१।।
त्वदंघ्रिभक्तिः परमार्थलक्षणा सदा भवेत्सज्जनसंगमात्परा।।
त्वमेव साक्षान्निजभक्तवत्सलः परेशभूमन्परिपाहि पाहि ।। ५२ ।।
प्रद्युम्न उवाच ।।
ज्ञानवैराग्यसंयुक्ता भक्तिस्ते प्रेमलक्षणा ।।
मद्भक्तसंगमो भूयाच्छ्रीः स्याद्भागवतां त्विह ।। ।।५३।।
श्रीनारद उवाच ।।
इत्युक्त्वा भगवान्कार्ष्णिः प्रसन्नो भक्तवत्सलः ।।
ददौ तस्मै नृपतये हयमेधतुरंगमम् ।। ५४ ।।

इति श्रीमद्गर्गसंहितायां विश्वजित्खंडे नारदबहुलाश्वसंवादे उत्तरकुरुखंडविजयोनामाष्टाविंशोध्यायः ।। २८ ।।