गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः ०८

विकिस्रोतः तः

द्युमान् तथा शक्तवधम्

श्रीनारद उवाच -
निर्गतः शिशुपालोऽसौ सबलश्चंद्रकापुरात् ॥
पितरौ तौ तिरस्कृत्य स्वभावो ह्यसतामयम् ॥१॥
वाहिनीध्वजिनीभ्यां च द्युमच्छक्तौ विनिर्गतौ ॥
पृतनाक्षौहिणीभ्यां तौ रंगपिंगौ च मंत्रिणौ ॥२॥
शिशुपालमहासैन्यं प्रलयाब्धिसमं नृप ॥
संवीक्ष्य यदवस्तर्तुं चाजग्मुः कृष्णपोतकाः ॥३॥
वाहिनीसहितः पश्चाद्द्युमान्नामा महाबलः ॥
युयुधे यादवैः सार्द्धं शिशुपालप्रणोदितः ॥४॥
द्वयोश्च सैन्ययोर्बाणैरंधकारोऽभवद्‌रणे ॥
हयपादरजोवृन्दैः प्रोत्थितैश्छादयन्नभः ॥५॥
हयाश्च नृप धावन्तः प्रोत्पतंतो द्विपान्प्रति ॥
द्विपाश्च सक्षता युद्धे पातयंतः पदैर्द्विषः ॥६॥
शुण्डादण्डस्य फूत्कारैर्मर्दयन्त इतस्ततः ॥
कस्तूरीपत्रसिंदूर-रक्तकंबलमंडिताः ॥७॥
बाणैर्गदाभिः परिघैः खड्गैः शूलैश्च शक्तिभिः ॥
छिन्नाङ्गाः पत्तयः पेतुश्छिन्नबाह्वंघ्रिजानवः ॥८॥
कश्चित्तीक्ष्णासिना राजन् हयान्युद्धे द्विधाकरोत् ॥
केचिद्दंतान् संगृहीत्वा कुंभेषु करिणां गताः ॥९॥
अमात्यं हस्तिवाहं च मर्दयन्तो मृगेन्द्रवत् ॥
उल्लंघयंत सहसा गजवृंदं महाबलाः ॥१०॥
खड्गप्रहारं कुर्वंतो विदार्य परसैनिकान् ॥
हयस्पृष्टा न दृश्यंते दृश्यंते ते नटा इव ॥११॥
सैन्यवेगं च शत्रूणां दृष्ट्वाक्रूरः समाययौ ॥
चकार दुर्दिनं बाणैर्बाणौघैश्चापि निर्गतैः ॥
छादयामास चाक्रूरं वर्षासूर्यमिवाम्बुदः ॥१२॥
छित्वा तद्‌बाणपटलमसिना गांदिनीसुतः ॥
शक्त्या तताड तं वीरं द्युमंतं क्रोधमूर्छितम् ॥१३॥
तत्प्रहारेण भीन्नांगो मूर्छितो घटिकाद्वयम् ॥
पुनरुत्थाय युयुधे शिशुपालसखा बली ॥१४॥
गृहीत्वाथ गदां गुर्वीं लक्षभारविनिर्मिताम् ॥
तताड हृदि चाक्रूरं जगर्ज घनवद्द्युमान् ॥१५॥
अक्रूरे तत्प्रहारेण किंचिद्व्याकुलमानसे ॥
युयुधानस्तदा प्रागाज्ज्याशब्दं कारयन्मुहुः ॥१६॥
शिरस्तस्याशु चिच्छेद बाणेनैकेन लीलया ॥
पतिते द्युमति ह्याजौ वीरास्तस्य विदुद्रुवुः ॥१७॥
तदैव शक्तः संप्राप्तो दृष्ट्वा सेनां पलायिताम् ॥
शूलं चिक्षेप सहसा युयुधानाय धीमते ॥१८॥
युयुधानश्च बाणौघैस्तच्छूलं शतधाकरोत् ॥
शक्तो गृहीत्वा परिघं युयुधानं तताड ह ॥१९॥
युयुधानोऽर्जुनसखः क्षणं मूर्च्छामवाप ह ॥
तदैव वीरः संप्राप्तः कृतवर्मा महाबलः ॥२०॥
शक्तस्यापि रथं साश्वं बाणैश्चूर्णीचकार ह ॥
शक्तोऽपि चूर्णयामास गदया तद्‌रथं परम् ॥२१॥
कृतवर्मा रथं त्यक्त्वा शक्तं जग्राह रोषतः ॥
पातयित्वा भूजाभ्यां तं चिक्षेप नृप योजनम् ॥२२॥
शक्ते च पतिते युद्धे शिशुपालप्रणोदितौ ॥
रंगपिंगौ मंत्रिणौ तौ पृतनाऽक्षौहिणीयुतौ ॥२३॥
बाणवर्षं प्रकुर्वंतौ मर्दयंतावरीन्मृधे ॥
आजग्मतुर्मैथिलेन्द्र यथा वातहुताशनौ ॥२४॥
उद्‌भटं तद्‌बलं वीक्ष्य यादवेन्द्रपितुः समः ॥
आदाय चापं सदसि प्रद्युम्नो वाक्यमब्रवीत् ॥२५॥
प्रद्युम्न उवाच -
अहं गमिष्यामि पुरो रंगपिंगमृधे जनाः ॥
रंगपिंगौ च दृश्येते महाबलपराक्रमौ ॥२६॥
श्रीनारद उवाच -
एतच्छ्रुत्वा महाबाहुर्भानुः कृष्णसुतो बली ॥
सर्वेषामग्रतो भूत्वा भ्रातरं प्राह नीतिवत् ॥२७॥
भानुरुवाच -
त्रैलोक्यं दृश्यते प्राप्तं यदा ते संमुखे प्रभो ॥
तदा ते चापटंकारो भविष्यति न संशयः ॥२८॥
केवलेनापि खड्गेन शिरसी रंगपिंगयोः ॥
छित्वा चात्र प्रवेक्ष्यामि कलिंगशकलाविव ॥२९॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे द्युमच्छक्तवधो नामाष्टमोऽध्यायः ॥८॥