गर्गसंहिता/खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ०६ गर्गसंहिता
खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०७
गर्गमुनि
अध्यायः ०८ →

गिरिराजखण्ड - सप्तमोऽध्यायः

गोवर्धनस्य अङ्गीभूततीर्थवर्णनम् -

श्रीबहुलाश्व उवाच -
कति मुख्यानि तीर्थानि गिरिराजे महात्मनि ।
 एतद्‍ब्रूहि महायोगिन् साक्षात्त्वं दिव्यदर्शनः ॥ १ ॥
 श्रीनारद उवाच -
राजन् गोवर्धनः सर्वः सर्वतीर्थवरः स्मृतः ।
 वृन्दावनं च गोलोकमुकुटोऽद्रिः प्रपूजितः ॥ २ ॥
 गोपगोपीगवां रक्षाप्रदः कृष्णप्रियो महान् ।
 पूर्णब्रह्मातपत्रो यः यस्मात्तीर्थवरस्तु कः ॥ ३ ॥
 इन्द्रयागं विनिर्भर्स्त्य सर्वैर्निजजनैः सह ।
 यत्पूजनं समारेभे भगवान् भुवनेश्वरः ॥ ४ ॥
 परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ।
 असंख्यब्रह्माण्डपतिर्गोलोकेशः परात्परः ॥ ५ ॥
 यस्मिन्स्थितः सदा क्रीडामर्भकैः सह मैथिल ।
 करोति तस्य माहात्म्यं वक्तुं नालं चतुर्मुखः ॥ ६ ॥
 यत्र वै मानसी गंगा महापापौघनाशिनी ।
 गोविन्दकुण्डं विशदं शुभं चन्द्रसरोवरम् ॥ ७ ॥
 राधाकुण्डः कृष्णकुण्डो ललिताकुण्ड एव च ।
 गोपालकुंडस्तत्रैव कुसुमाकर एव च ॥ ८ ॥
 श्रीकृष्णमौलिसंस्पर्शान्मौलिचिह्ना शिलाऽभवत् ।
 तस्या दर्शनमात्रेण देवमौलिर्भवेज्जनः ॥ ९ ॥
 यस्यां शिलायां कृष्णेन चित्राणि लिखितानि च ।
 अद्यापि चित्रिता पुण्या नाम्ना चित्रशिला गिरौ ॥ १० ॥
 यां शिलामर्भकैः कृष्णो वादयन् क्रीडने रतः ।
 वादनी सा शिला जाता महापापौघनाशिनी ॥ ११ ॥
 यत्र श्रीकृष्णचन्द्रेण गोपालैः सह मैथिल ।
 कृता वै कंदुकक्रीडा तत्क्षेत्रं कंदुकं स्मृतम् ॥ १२ ॥
 दृष्ट्वा शक्रपदं याति नत्वा ब्रह्मपदं च तत् ।
 विलुंठन् यस्य रजसा साक्षाद्‌विष्णुपदं व्रजेत् ॥ १३ ॥
 गोपानामुष्णिषाण्यत्र चोरयामास माधवः ।
 औष्णिषं नाम तत्तीर्थं महापापहरं गिरौ ॥ १४ ॥
 तत्रैकदा वै दधिविक्रयार्थं
     विनिर्गतो गोपवधूसमूहः ।
 श्रुत्वा क्वणन्नूपुरशब्दमारा-
     द्रुरोध तन्मार्गमनंगमोही ॥ १५ ॥
 वंशीधरो वेत्रवरेण गोपैः
     पुरश्च तासां विनिधाय पादम् ।
 मह्यं करादानधनाय दानं
     देहीति गोपीर्निजगाद मार्गे ॥ १६ ॥
 गोप्य ऊचुः -
वक्रस्त्वमेवासि समास्थितः पथि
     गोपार्भकैर्गोरसलम्पटो भृशम् ।
 मात्रा च पित्रा सह कारयामो
     बलाद्‌भवन्तं किल कंसबन्धने ॥ १७ ॥
 श्रीभगवानुवाच -
कंसं हनिष्यामि महोग्रदण्डं
     सबांधवं मे शपथो गवां च ।
 एवं करिष्यामि यदोः पुरे बला-
     न्नेष्ये सदाहं गिरिराजभूमेः ॥ १८ ॥
 श्रीनारद उवाच -
इत्युक्त्वा दधिपात्राणि बालैर्नीत्वा पृथक् पृथक् ।
 भूपृष्ठे पोथयामास सानन्दं नन्दनन्दनः ॥ १९ ॥
 अहो एष परं धृष्टो निर्भयो नन्दनन्दनः ।
 निरंकुशो भाषणीयो वने वीरः पुरेऽबलः ॥ २० ॥
 ब्रुवामहे यशोदायै नन्दाय च किलाद्य वै ।
 एवं वदन्त्यस्ता गोप्यः सस्मिताः प्रययुर्गृहान् ॥ २१ ॥
 नीपपालाशपत्राणां कृत्वा द्रोणानि माधवः ।
 जघास बालकैः सार्द्धं पिच्छलानि दधीनि च ॥ २२ ॥
 द्रोणाकाराणि पत्राणि बभूवुः शाखिनां तदा ।
 तत्क्षेत्रं च महापुण्यं द्रोणं नाम नृपेश्वर ॥ २३ ॥
 दधिदानं तत्र कृत्वा पीत्वा पत्रधृतं दधि ।
 नमस्कुर्यान्नरस्तस्य गोलोकान्न च्युतिर्भवेत् ॥ २४ ॥
 नेत्रे त्वाच्छाद्य यत्रैव लीनोऽभून्माधवोऽर्भकैः ।
 तत्र तीर्थं लौकिकं च जातं पापप्रणाशनम् ॥ २५ ॥
 कदम्बखण्डतीर्थं च लीलायुक्तं हरेः सदा ।
 तस्य दर्शनमात्रेण नरो नारायणो भवेत् ॥ २६ ॥
 यत्र वै राधया रासे शृङ्गारोऽकारि मैथिल ।
 तत्र गोवर्धने जातं स्थले शृङ्गारमण्डलम् ॥ २७ ॥
 येन रूपेण कृष्णेन धृतो गोवर्धनो गिरिः ।
 तद्‌रूपं विद्यते तत्र नृप शृङ्गारमण्डलम् ॥ २८ ॥
 अब्दाश्चतुःसहस्राणि तथा चाष्टौ शतानि च ।
 गतास्तत्र कलेरादौ क्षेत्रे शृङ्गारमण्डले ॥ २९ ॥
 गिरिराजगुहामध्यात्सर्वेषां पश्यतां नृप ।
 स्वतः सिद्धं च तद्‌रूपं हरेः प्रादुर्भविष्यति ॥ ३० ॥
 श्रीनाथं देवदमनं तं वदिष्यन्ति सज्जनाः ।
 गोवर्धने गिरौ राजन् सदा लीलां करोति यः ॥ ३१ ॥
 ये करिष्यन्ति नेत्राभ्यां तस्य रूपस्य दर्शनम् ।
 ते कृतार्था भविष्यन्ति मैथिलेन्द्र कलौ जनाः ॥ ३२ ॥
 जगन्नाथो रंगनाथो द्वारकानाथ एव च ।
 बद्रीनाथश्चतुष्कोणे भारतस्यापि पर्वते ॥ ३३ ॥
 मध्ये गोवर्धनस्यापि नाथोऽयं वर्तते नृप ।
 पवित्रे भारते वर्षे पंच नाथाः सुरेश्वराः ॥ ३४ ॥
 सद्धर्ममण्डपस्तम्बा आर्तत्राणपरायणाः ।
 तेषां तु दर्शनं कृत्वा नरो नारायणो भवेत् ॥ ३५ ॥
 चतुर्णां भुवि नाथानां कृत्वा यात्रां नरः सुधीः ।
 न पश्येद्देवदमनं स न यात्राफलं लभेत् ॥ ३६ ॥
 श्रीनाथं देवदमनं पश्येद्‌गोवर्धने गिरौ ।
 चतुर्णां भुवि नाथानां यात्रायाः फलमाप्नुयात् ॥ ३७ ॥
 ऐरावतस्य सुरभेः पादचिह्नानि यत्र वै ।
 तत्र नत्वा नरः पापी वैकुण्ठं याति मैथिल ॥ ३८ ॥
 हस्तचिह्नं पादचिह्नं श्रीकृष्णस्य महात्मनः ।
 दृष्ट्वा नत्वा नरः कश्चित्साक्षात्कृष्णपदं व्रजेत् ॥ ३९ ॥
 एतानि नृप तीर्थानि कुंडाद्यायतनानि च ।
 अंगानि गिरिराजस्य किं भूयः श्रोतुमिच्छसि ॥ ४० ॥


इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
गिरिराजतीर्थवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥