गर्गसंहिता/खण्डः १ (गोलोकखण्डः)/अध्यायः १८

विकिस्रोतः तः

ब्रह्मांडदर्शनम्

श्रीनारद उवाच -
गोपीगृहेषु विचरन् नवनीतचौरः
     श्यामो मनोहरवपुर्नवकंजनेत्रः ।
श्रीबालचंद्र इव वृद्धिगतो नराणां
     चित्तं हरन्निव चकार व्रजे च शोभाम् ॥ १ ॥
श्रीनंदनंदनमतीव चलं गृहीत्वा
     गेहं निधाय मुमुहुर्नवनंदगोपाः ।
सत्कंदुकैश्च सततं परिपालयंते
     गायंत ऊर्जितसुखा न जगत्स्मरन्तः ॥ २ ॥
राजोवाच -
नवोपनंदनामानि वद देवऋषे मम ।
अहोभाग्यं तु येषां वै ते पूर्वं क इहागताः ॥ ३ ॥
तथा षड्वृषभानूनां कर्माणि मंगलानि च ।
श्रीनारद उवाच -
गयश्च विमलः श्रीशः श्रीधरो मंगलायनः ॥ ४ ॥
मंगलो रंगवल्लीशो रङ्गोजिर्देवनायकः ।
नवनंदाश्च कथिता बभूवुर्गोकुले व्रजे ॥ ५ ॥
वीतिहोत्रोऽग्निभुक् साम्बः श्रीकरो गोपतिः श्रुतः ।
व्रजेशः पावनः शांत उपनंदाः प्रकीर्तिताः ॥ ६ ॥
नीतिविन्मार्गदः शुक्लः पतंगो दिव्यवाहनः ।
गोपेष्टश्च व्रजे राजञ्जाताः षड्वृषभानवः ॥ ७ ॥
गोलोके कृष्णचंद्रस्य निकुंजद्वारमाश्रिताः ।
वेत्रहस्ताः श्यामलांगा नवनंदाश्च ते स्मृताः ॥ ८ ॥
निकुंजे कोटिशो गावस्तासां पालनतत्पराः ।
वंशीमयूरपक्षाढ्या उपनंदाश्च ते स्मृताः ॥ ९ ॥
निकुंजदुर्गरक्षायां दंडपाशधराः स्थिताः ।
षड्‌द्वारमास्थिताः षड् वै कथिता वृषभानवः ॥ १० ॥
श्रीकृष्णस्येच्छया सर्वे गोलोकादागता भुवि ।
तेषां प्रभावं वक्तुं हि न समर्थश्चतुर्मुखः ॥ ११ ॥
अहं किमु वदिष्यामि तेषां भाग्यं महोदयम् ।
येषामारोहमास्थाय बालकेलिर्बभौ हरिः ॥ १२ ॥
एकदा यमुनातीरे मृत्कृष्णेनावलीढिता ।
यशोदां बालकाः प्राहुरत्ति बालो मृदं तव ॥ १३ ॥
बलभद्रे च वदति तदा सा नंदगेहिनी ।
करे गृहीत्वा स्वसुतं भीरुनेत्रमुवाच ह ॥ १४ ॥
श्रीयशोदा उवाच -
कस्मान्मृदं भक्षितवान् महाज्ञ
     भवान्वयस्याश्च वदंति साक्षात् ।
ज्यायान्बलोऽयं वदति प्रसिद्धं
     मा एवमर्थं न जहाति नेष्टम् ॥ १५ ॥
श्रीभगवानुवाच -
सर्वे मृषावादरथा व्रजार्भका
     मातर्मया क्वापि न मृत्प्रभक्षिता ।
यदा समीचीनमनेन वाक्पथं
     तदा मुखं पश्य मदीयमंजसा ॥ १६ ॥
श्रीनारद उवाच -
अथ गोपी बालकस्य पश्यंती सुंदरं मुखम् ।
प्रसारितं च ददृशे ब्रह्मांडं रचितं गुणैः ॥ १७ ॥
सप्तद्वीपान्सप्त सिंधून्सखंडान्सगिरीन्दृढान् ।
आब्रह्मलोकाँल्लोकाँस्त्रीन्स्वात्मभिः सव्रजैः सह ॥ १८ ॥
दृष्ट्वा निमीलिताक्षी सा भूत्वा श्रीयमुनातटे ।
बालोऽयं मे हरिः साक्षादिति ज्ञानमयी ह्यभूत् ॥ १९ ॥
तदा जहास श्रीकृष्णो मोहयन्निव मायया ।
यशोदा वैभवं दृष्टं न सस्मार गतस्मृतिः ॥ २० ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे ब्रह्मांडदर्शनं नाम अष्टादशोऽध्यायः ॥ १८ ॥