गर्गसंहिता/खण्डः १ (गोलोकखण्डः)/अध्यायः ०८

विकिस्रोतः तः

श्रीराधिकाजन्मवर्णनं

श्रुत्वा तदा शौनक भक्तियुक्तः
     श्रीमैथिलो ज्ञानभृतां वरिष्ठः ।
नत्वा पुनः प्राह मुनिं महाद्‌भुतं
     देवर्षिवर्यं हरिभक्तिनिष्ठः ॥ १ ॥
बहुलाश्व उवाच -
त्वया कुलं कौ विशदीकृतं मे
     स्वानंददोर्यद्यशसामलेन ।
श्रीकृष्णभक्तक्षणसंगमेन
     जनोऽपि सत्स्याद्‌बहुना कुमुस्वित् ॥ २ ॥
श्रीराधया पूर्णतमस्तु साक्षा-
     द्‌गत्वा व्रजे किं चरितं चकार ।
तद्‌ब्रूहि मे देवऋषे ऋषीश
     त्रितापदुःखात्परिपाहि मां त्वम् ॥ ३ ॥
श्रीनारद उवाच -
धन्यं कुलं यन्निमिना नृपेण
     श्रीकृष्णभक्तेन परात्परेण ।
पूर्णीकृतं यत्र भवान्प्रजातो
     शुक्तौ हि मुक्ताभवनं न चित्रम् ॥ ४ ॥
अथ प्रभोस्तस्य पवित्रलीलां
     सुमङ्गलां संशृणुतां परस्य ।
अभूत्सतां यो भुवि रक्षणार्थं
     न केवलं कंसवधाय कृष्णः ॥ ५ ॥
अथैव राधां वृषभानुपत्‍न्या-
     मावेश्य रूपं महसः पराख्यम् ।
कलिन्दजाकूलनिकुञ्जदेशे
     सुमन्दिरे सावततार राजन् ॥ ६ ॥
घनावृते व्योम्नि दिनस्य मध्ये
     भाद्रे सिते नागतिथौ च सोमे ।
अवाकिरन्देवगणाः स्फुरद्‌भि-
     स्तन्मन्दिरे नन्दनजैः प्रसूनैः ॥ ७ ॥
राधावतारेण तदा बभूवु-
     र्नद्योऽमलाभाश्च दिशः प्रसेदुः ।
ववुश्च वाता अरविन्दरागैः
     सुशीतलाः सुन्दरमन्दयानाः ॥ ८ ॥
सुतां शरच्चन्द्रशताभिरामां
     दृष्ट्वाऽथ कीर्तिर्मुदमाप गोपी ।
शुभं विधायाशु ददौ द्विजेभ्यो द्विलक्षमानन्दकरं गवां च ॥ ९ ॥
प्रेङ्‍खे खचिद्‌रत्‍नमयूखपूर्णे
     सुवर्णयुक्ते कृतचन्दनाङ्‌गे ।
आन्दोलिता सा ववृधे सखीजनै-
     र्दिने दिने चंद्रकलेव भाभिः ॥ १० ॥
यद्दर्शनं देववरैः सुदुर्लभं
     यज्ञैरवाप्तं जनजन्मकोटिभिः ।
सविग्रहां तां वृषभानुमन्दिरे
     ललन्ति लोका ललनाप्रलालनैः ॥ ११ ॥
श्रीरासरङ्‌गस्य विकासचन्द्रिका
     दीपावलीभिर्वृषभानुमन्दिरे ।
गोलोकचूडामणिकण्ठभूषणां
     ध्यात्वा परां तां भुवि पर्यटाम्यहम् ॥ १२ ॥
श्रीबहुलाश्व उवाच -
वृषभानोरहो भाग्यं यस्य राधा सुताभवत् ।
कलावत्या सुचन्द्रेण किं कृतं पूर्वजन्मनि ॥ १३ ॥
श्रीनारद उवाच -
नृगपुत्रो महाभाग सुचन्द्रो नृपतीश्वरः ।
चक्रवर्ती हरेरंशो बभूवातीव सुन्दरः ॥ १४ ॥
पितॄणां मानसी कन्यास्तिस्रोऽभूवन्मनोहराः ।
कलावती रत्‍नमाला मेनका नाम नामतः ॥ १५ ॥
कलावतीं सुचन्द्राय हरेरंशाय धीमते ।
वैदेहाय रत्‍नमालां मेनकां च हिमाद्रये ।
पारिबर्हेण विधिना स्वेच्छाभिः पितरो ददुः ॥ १६ ॥
सीताभूद्‌रत्‍नमालायां मेनकायां च पार्वती ।
द्वयोश्चरित्रं विदितं पुराणेषु महामते ॥ १७ ॥
सुचन्द्रोऽथ कलावत्या गोमतीतीरजे वने ।
दिव्यैर्द्वादशभिर्वर्षैस्तताप ब्रह्मणस्तपः ॥ १८ ॥
अथ विधिस्तमागत्य वरं ब्रूहीत्युवाच ह ।
श्रुत्वा वल्मीकदेशाच्च निर्ययौ दिव्यरूपधृक् ॥ १९ ॥
तं नत्वोवाच मे भूयाद्दिव्यं मोक्षं परात्परम् ।
तच्छ्रुत्वा दुःखिता साध्वी विधिं प्राह कलावती ॥ २० ॥
पतिरेव हि नारीणां दैवतं परमं स्मृतम् ।
यदि मोक्षमसौ याति तदा मे का गतिर्भवेत् ॥ २१ ॥
एनं विना न जीवामि यदि मोक्षं प्रदास्यसि ।
तुभ्यं शापं प्रदास्यामि पतिविक्षेपविह्वला ॥ २२ ॥
श्रीब्रह्मोवाच -
त्वच्छापाद्‌भयभीतोऽहं मे वरोऽपि मृषा न हि ।
तस्मात्त्वं प्राणपतिना सार्धं गच्छ त्रिविष्टपम् ॥ २३ ॥
भुक्त्वा सुखानि कालेन युवां भूमौ भविष्यथः ।
गंगायमुनयोर्मध्ये द्वापरान्ते च भारते ॥ २४ ॥
युवयो राधिका साक्षात्परिपूर्णतमप्रिया ।
भविष्यति यदा पुत्री तदा मोक्षं गमिष्यथः ॥ २५ ॥
श्रीनारद उवाच -
इत्थं ब्रह्मवरेणाथ दिव्येनामोघरूपिणा ।
कलावतीसुचन्द्रौ च भूमौ तौ द्वौ बभूवतुः ॥ २६ ॥
कलावती कान्यकुब्जे भलन्दननृपस्य च ।
जातिस्मरा ह्यभूद्दिव्या यज्ञकुण्डसमुद्‌भवा ॥ २७ ॥
सुचन्द्रो वृषभान्वाख्यः सुरभानुगृहेऽभवत् ।
जातिस्मरो गोपवरः कामदेव इवापरः ॥ २८ ॥
सम्बन्धं योजयामास नन्दराजो महामतिः ।
तयोश्च जातिस्मरयोरिच्छतोरिच्छया द्वयोः ॥ २९ ॥
वृषभानोः कलावत्या आख्यानं शृणुते नरः ।
सर्वपापविनिर्मुक्तः कृष्णसायुज्यमाप्नुयात् ॥ ३० ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे श्रीराधिकाजन्मवर्णनं नाम अष्टमोऽध्यायः ॥ ८ ॥