गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३९

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३८ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३९
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४० →

अश्वमेधखण्डः - एकोनचत्वारिंशोऽध्यायः

असुरैः सह युद्धे अनिरुद्धविजयम् -

गर्ग उवाच -
कृष्णं दृष्ट्वा हरस्तत्र भीतः शंकितमानसः ॥
 त्यक्त्वा चापत्रिशूलादीन्भक्त्या श्रीनाथमब्रवीत् ॥१॥
 शंकर उवाच -
ॐ अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ॥
 भूतदयां विस्तारय तारय संसारसागरतः ॥२॥
 दिव्यधुनीमकरंदे परिमलपरिभोगसच्चिदानंदे ॥
 श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे ॥३॥
 सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् ॥
 सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ॥४॥
 उद्‌धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ॥
 दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥५॥
 मत्स्यादिभिरवतारैरवतारवताऽवता वसुधाम् ॥
 परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम् ॥६॥
 दामोदर गुणमंदिर सुन्दरवदनारविंद गोविन्द ॥
 भवजलधिमथनमंदर परमं दरमपनय त्वं मे ॥७॥
 नारायण करुणामय शरणं करवाणि तावकौ चरणौ ॥
 इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥८॥
 इति स्तुतः शंकरेण प्रीतः संकर्षणानुजः ॥
 पप्रच्छ सर्वाभिप्रायं नमन्तं चन्द्रशेखरम् ॥९॥
 श्रीकृष्ण उवाच -
किं कृतस्तेऽपराधो वै मत्पुत्रेण कुबुद्धिना ॥
 यतस्त्वया हतः संख्येऽनिरुद्धो मूर्च्छितः कृतः ॥१०॥
 हतं यदुबलं कस्मात्कस्मात्त्वं चागतो रणे ॥
 कस्माद्युद्धं च कृतवांस्तन्मे व्याख्यातुमर्हसि ॥११॥
 इत्थं श्रीकृष्णवचनं निशम्य प्रमथेश्वरः ॥
 उवाच लज्जितो भूत्वा विचार्य मधुसूदनम् ॥१२॥
 शंकर उवाच -
देवदेव जगन्नाथ राधिकेश जगन्मय ॥
 पाहि पाहि कृपाकारिन्निस्त्रपं मां कृतागसम् ॥१३॥
 त्वं न जानासि किं देव कथयिष्यामि किं त्वहम् ॥
 भक्तस्य पालनं कर्तुं मायया तव मोहितः ॥१४॥
 अहमागतवान्देव त्वं सर्वं क्षंतुमर्हसि ॥
 शास्ताहं सर्वलोकस्य मानादिति मया हरे ॥१५॥
 मारिताः संगरे शूरा वृष्णयः कृष्णदेवताः ॥
 तस्मात्संतः स्वयं त्यक्त्वा परमैश्वर्यमीप्सितम् ॥१६॥
 ध्यायंते सततं कृष्णपादाब्जं ते निरापदम् ॥
 सुखं दुःखं नृणां तावद्यावत्कृष्णे न मानसम् ॥१७॥
 कृष्णे मनसि सञ्जाते भेत्ति खड्गो दुरत्ययः ॥
 नराणां कर्मवृक्षाणां मूलच्छेदं करोति यः ॥१८॥
 मद्‌भक्तिबलदर्पिष्ठा मत्प्रभुं त्वां यदूत्तमम् ॥
 न मन्यंते च ते सर्वे यास्यंति निरयं ध्रुवम् ॥१९॥
 इत्युक्त्वा शंकरस्तूष्णीं भूत्वा कृष्णस्य पादयोः ॥
 पपात दंडवद्‌भक्त्या ह्यश्रुपूर्णाकुलेक्षणः ॥२०॥
 उत्थाप्याश्वास्य तं रुद्रं पार्श्वतस्तत्प्रदर्शनात् ॥
 मिलित्वा भगवान्कृष्ण आलुलोक सुधार्द्रदृक् ॥२१॥
 आह कृष्णः सुराः सर्वे कुर्वंति भक्तपालनम् ॥
 त्वया जुगुप्सितं कर्म किं कृतं भक्तपालने ॥२२॥
 ममासि हृदये त्वं तु भवतो हृदये ह्यहम् ॥
 आवयोरंतरं नास्ति मूढाः पश्यंति दुर्द्धियः ॥२३॥
 त्वां नमंति च मद्‌भक्तास्त्वद्‌भक्ता मां सदाशिव ॥
 ये न मन्यंति मद्वाक्यं यास्यंति नरकं च ते ॥२४॥
 इत्युक्त्वा भगवान्कृष्णो हतं पुत्रं सुनन्दनम् ॥
 दृष्ट्या पीयूषवर्षिण्या जीवयामास संयुगे ॥२५॥
 तत्पश्चादनिरुद्धस्य हृदयाच्छूलमेव च ॥
 शनैः शनैः समाकृष्य जीवयामास तं हरिः ॥२६॥
 तत्पश्चाद्यादवान्सर्वान्निहतान्संयुगे भृशम् ॥
 अजीवयत्सुधादृष्ट्या कृष्णस्तु प्रभुरीश्वरः ॥२७॥
 तावत्सदुंदुभिरवं पुष्पवृष्टिं दिवौकसः ॥
 उत्साहलक्षणां चक्रुः प्रसाद्य गरुडध्वजम् ॥२८॥
 प्रभुं त्रैलोक्यनेतारं कृष्णं दृष्ट्वा यदूत्तमाः ॥
 उत्थाय संभ्रमाच्चक्रुर्जयारावं मुदान्विताः ॥२९॥
 अथोत्थितो बल्वलस्तु महादेवन रक्षितः ॥
 क्व गतश्चानिरुद्धो वै ब्रुवन्वाक्यं रुषान्वितः ॥३०॥
 ततः शर्वेण दैत्यस्तु बोधितो वचनैः शुभैः ॥
 ज्ञात्वा कृष्णस्य माहात्म्यं मुदितोऽभून्महामनाः ॥३१॥
 ततः प्रणम्य गोविंदं स्तुत्वा दैत्यस्तु बल्वलः ॥
 तुरगं प्रददौ राजन्बहुद्रव्येण संयुतम् ॥३२॥
 ततो यज्ञहयं नीत्वा पुत्रपौत्रसमन्वितः ॥
 सेतुमार्गेण कृष्णस्तु प्रययौ पश्चिमां दिशम् ॥३३॥
 कृष्णे गते भगवति राज्ये संस्थाप्य बल्वलम् ॥
 कैलासं प्रययौ रुद्रः सगणस्तु सभैरवः ॥३४॥
 एतत्कृष्णचरित्रं तु ये शृण्वन्ति गृहे जनाः ॥
 तेषां सहायं भगवान्करिष्यति सदा हरिः ॥३५॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
ऽनिरुद्धविजयवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥





वर्गःगर्ग संहिता