गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १८

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १७ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १८
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १९ →


अश्वमेधखण्डः - अष्टादशोऽध्यायः

अनिरुद्धविजये विमानागमनम् -


गर्ग उवाच -
अथ मुक्तोऽनिरुद्धेन क्रतोर्वाजी पयःप्रभः ॥
 सिंहलद्वीपनिकटे विचचार यदृच्छया ॥१॥
 तृषार्तस्तुरगस्तत्र दृष्ट्वा वापीं जलान्विताम् ॥
 वृक्षैश्च बहुभिर्गुप्तां दृष्ट्वा तोयं पपौ स्वयम् ॥२॥
 वाप्यामश्वं विलोक्याथ भीषणो नाम राक्षसः ॥
 वाचयित्वा च तत्पत्रं जग्राह तुरगं मुदा ॥३॥
 तदैव यादवाः सर्वे तं पश्यन्तः समागताः ॥
 राक्षसेन गृहीतं वै ददृशुः क्रतुवाजिनम् ॥४॥
 ततस्ते कौणपं प्राहुर्यादवा युद्धशालिनः ॥
 यादवा ऊचुः -
कस्त्वं श्रीयादवेंद्रस्य ह्युग्रसेनस्य भूपतेः ॥५॥
 सिंहस्य वस्तु क्रोष्टेव हयं नीत्वा क्व यास्यसि ॥
 तिष्ठ तिष्ठ रणं धूर्त अस्माभिः कुरु धैर्यतः ॥६॥
 तुरगं मोचयिष्यामो वधिष्यामो रणे च त्वाम् ॥
 शकुनिर्भ्रातृसहितो नरको बाण एव च ॥७॥
 कलंकश्चैव राजान एतेऽस्माभिर्विनाशिताः ॥
 तस्मान्न गणयिष्यामो युद्धे त्वां च तृणोपमम् ॥८॥
 गच्छ गच्छ हयं दत्त्वा घातयामो न चेत्खलु ॥
 तेषां भाषितमाकर्ण्य भीषणः सुरभीषणः ॥९॥
 शूली गदाधरः खड्गी तान्प्रत्याह रुषान्वितः ॥
 भीषण उवाच -
के यूयं प्रतियोद्धारो मम भक्ष्या नराः स्मृताः ॥१०॥
 संमुखे राक्षसानां ते किं करिष्यंति पौरुषम् ॥
 यदा विश्वजितं यज्ञं यादवेन कृतं पुरा ॥११॥
 तदाहं कौणपान्नेतुं लङ्कायां च गतः किल ॥
 यदाहं राक्षासान्नीत्वा स्वपुर्यां च समागतः ॥१२॥
 तदाऽशृणोन्नारदाद्वै यज्ञं पूर्णं बभूव ह ॥
 पुनर्वै हयमेधस्य प्रयासं च वृथा कृतम् ॥१३॥
 युष्मत्सु मद्‍गृहीतं च तुरगं मोचयंति के ॥
 तस्माद्धयाशां त्यक्त्वा तु यूयं गच्छत गच्छत ॥१४॥
 न चेत्सर्वान्प्रभक्ष्यंति चतुर्लक्षा ममानुगाः ॥
 अत्र स्थानात्समुद्रे तु पुरी द्वादशयोजने ॥१५॥
 उपलंका च नाम्ना वै वर्त्तते मम निर्मिता ॥
 निशाचरगणैर्युक्ता सर्पैर्भोगवती यथा ॥१६॥
 इत्युक्त्वा स हयं नीत्वा सहसा स्वपुरीं ययौ ॥
 आकाशमार्गेण नृप शोकं चक्रुश्च यादवाः ॥१७॥
 अनिरुद्धस्ततः प्राह भोजराजतुरंगमम् ॥
 निशाचरेण नीतं वै मोचयामो वयं कथम् ॥१८॥
 इति श्रुत्वा च सांबाद्याः प्रत्याहुर्नयकोविदाः ॥
 शोकं मा कुरु ते राजन्स्थितेष्वस्मासु किं भयम् ॥१९॥
 हयाः सपक्षास्त्वत्सैन्ये विमानानि शरास्तथा ॥
 शूराः संति महावीरा लोकद्वयजिगीषवः ॥२०॥
 अश्वैर्वयं गमिष्यामः सेतुं कृत्वाथवा शरैः ॥
 विष्णुदत्तेन वा राजञ्छत्रूणां नगरीं प्रति ॥२१॥
 सर्वेषां वचनं श्रुत्वानिरुद्धो धन्विनां वरः ॥
 उद्धवं मंत्रिणां श्रेष्ठं समाहूयेदमब्रवीत् ॥२२॥
 अनिरुद्ध उवाच -
किं करिष्याम्यहं मंत्रिञ्छ्यामकर्णे गते सति ॥
 त्वच्छासने भगवतः प्रेरितोऽहं वदस्व तत् ॥२३॥
 मत्पितृभ्रातरः सर्वे उपायं प्रवदंति हि ॥
 यदि दास्यसि त्वं चाज्ञां तदा सर्वं करोम्यहम् ॥२४॥
 उद्धवस्तद्वचः श्रुत्वा प्रत्युवाच विलज्जितः ॥
 अहं कृष्णस्य पुत्राणां पौत्राणां च विशेषतः ॥२५॥
 सदा दासोऽस्मि नितरामाज्ञावर्ती वदामि किम् ॥
 यदिच्छा तव चैतेषां कुरु सा च भविष्यति ॥२६॥
 ततः प्राहानिरद्धस्तु यास्येऽहं दैत्यपत्तनम् ॥
 अक्षौहिणीदशयुतो विष्णुदत्तेन यादवाः ॥२७॥
 सारणः कृतवर्मा च युयुधानश्च सात्यकिः ॥
 अक्रूरसहिता एते सेनां रक्षंतु चात्र हि ॥२८॥
 इत्युक्त्वा स विमानं त्वारुरोह सह सेनया ॥
 अष्टादशैर्हरेः पुत्रैरुद्धवेन गदेन च ॥२९॥
 रेजे ततो भास्करबिंबतुल्यं
     धनेशयानं स्वबलेन नीतम् ॥
 श्रीकृष्णपौत्रेण यदुप्रवीरै-
     र्यथा च रामेण पुरा कपीन्द्रैः ॥३०॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
विमानारोहणं नामाष्टादशोऽध्यायः ॥१८॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥






वर्गःगर्ग संहिता