गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०९

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०८ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०९
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १० →



अश्वमेधखण्डः - नवमोऽध्यायः

उग्रसेनसभायां गर्गागमनम् -


गर्ग उवाच -
अथ राजा कुशस्थल्यां गते देवर्षिसत्तमे ॥
 स्वदूतान्प्रेषयामास मामानेतुं नृपेश्वर ॥१॥
 त ऊचुरुग्रसेनस्य ममाग्रे वचनं नराः ॥
 दूता ऊचुः
 देवदेव मुने ब्रह्मन्भूदेवानां शिरोमणे ॥२॥
 अस्माकं वचनं सर्वं कृपया शृणु विस्तरात् ॥
 कृष्णेच्छया द्वारकायामुग्रसेनेन भो मुने ॥३॥
 निरूपितं क्रतुवरं तव शिष्येण धीमता ॥
 त्वमागच्छ मुने शीघ्रं तस्मिन् यज्ञमहोत्सवे ॥४॥
 श्रीगर्ग उवाच -
तेषामहं वचः श्रुत्वा जग्मिवान्द्वारकां पुरीम् ॥
 गर्गाचलान्नृपश्रेष्ठ यज्ञकौतुकसंयुतः ॥५॥
 ततो दृष्टा पुरी दूराच्चानर्ते द्वारका मया ॥
 नानाद्रुमगणैर्जुष्टा नानाचोपवनैर्युता ॥६॥
 नानातडागैर्वापीभिर्नानापक्षिगणैस्तथा ॥
 नीलरक्तसितांभोजैः पीतपद्मैः सरोवराः ॥
 राजंते कुमुदैश्चैव शुकपुष्पैर्नृपेश्वर ॥७॥
 बिल्वैः कदंबैर्न्यग्रोधैः शालैस्तालैस्तमालकैः ॥
 बकुलैर्नागपुन्नागैः कोविदारैश्च पिप्पलैः ॥
 जम्बीरैर्हारसिंगारैराम्रैराम्रातकैरपि ॥८॥
 केतकीभिर्गोस्तनीभिः कदलीभिश्च जम्बुभिः ॥
 श्रीफलैः पिंडखर्जूरैः खदिरैः पत्रबिंदुभिः ॥९॥
 अगरैस्तगरैश्चैव चन्दनै रक्तचन्दनैः ॥
 पलाशैश्च कपित्थैश्च प्लक्षैर्वेत्रैश्च वेणुभिः ॥१०॥
 मल्लिकाभिर्यूथिकाभिर्मोदिनीभिर्महीरुहैः ॥
 तथा मदनबाणैश्च सहस्रांशुमुखद्रुमैः ॥११॥
 प्रियावंशैर्गुल्मवंशैः कर्णिकारैश्च पुष्पितैः ॥
 सहस्राख्यैः कन्दुकैर्वै चागस्त्यैश्च सुदर्शनैः ॥१२॥
 चन्द्रकाख्यैश्च कुन्दैश्च कर्णपुष्पैश्च दाडिमैः ॥
 अनुजीरैर्नागरंगैराडुकीजानकीफलैः ॥१३॥
 पूगीफलैर्बदामैश्च तूलै राजादनैद्रुमैः ॥
 एलाभिः सेवतीभिश्च तथा वै देवदारुभिः ॥१४॥
 ईदृशैश्च महावृक्षैः शोभिता नगरी हरेः ॥
 कूजंति यत्र राजेन्द्र मयूराः सारसाः शुकाः ॥१५॥
 हंसाः पारावताश्चैव कपोताः कोकिलास्तथा ॥
 सारिकाश्चक्रवाकाश्च खंजनाश्चटकाः किल ॥१६॥
 एते पक्षिगणाः सर्वे वैकुण्ठाच्च समागताः ॥
 कृष्ण कृष्णेति मधुरां वाणीं गायंति यत्र हि ॥१७॥
 इत्थं पश्यन् व्रजन्‌राजन्ददर्श द्वारकामहम् ॥
 ताम्ररौप्यसुवर्णैश्च त्रिभिर्दुर्गैश्च वेष्टिताम् ॥१८॥
 गिरिणा रैवतेनापि देववृक्षमयेनच च ॥
 रत्‍नाकरेण गोमत्याऽऽवृतां परिखभूतया ॥१९॥
 कृष्णस्य नगरीं रम्यां कृतकौतुकतोरणाम् ॥
 मुदायुक्तजनाकीर्णां सुवर्णभवनैर्युताम् ॥२०॥
 तथा हाटकहट्टाभिः पताकाभिश्च मंडिताम् ॥
 विष्णोश्च मंदिरैः प्रोच्चैर्महेशस्यालयैर्युताम् ॥२१॥
 यदुभिश्च महाशूरैर्विमानैश्च सहस्रशः ॥
 शतशृङ्गाटकैश्चैव कलशैर्भर्मकर्बुरैः ॥२२॥
 रथ्याभिर्मंदुराभिश्च दंतिशालाभिरेव च ॥
 गोशालाभिश्च शालाभिः सुरौप्यपथिभिर्युताम् ॥२३॥
 प्रासादैर्नवलक्षैश्च कृष्णस्य परमात्मनः ॥
 तथा षोडशसाहस्रैर्भवनैर्वेष्टितां पुरीम् ॥२४॥
 द्वारे द्वारे द्वारकायां शूरा वीराश्च कोटिशः ॥
 रक्षंत्यहर्निशं राजन्सर्वशस्त्रधराः किल ॥२५॥
 प्रगायंति जनाः सर्वे श्रीकृष्णबलदेवयोः ॥
 गृहे गृहे च नामानि शृण्वन्ति चरितानि च ॥२६॥
 इत्थं विलोकयन्सर्वान्सुधर्मायामहं गतः ॥
 कृष्णेति पादुकारूढस्तुलसीमालया जपन् ॥२७॥
 अथोग्रसेनो राजर्षिर्दृष्ट्वा मां च समागतम् ॥
 समुत्थाय मुदायुक्तः शक्रसिंहासनात्किल ॥२८॥
 षट्‍पंचाशत्कोटिसंख्यैर्यादवैः सह भूपते ॥
 नत्वा सिंहासने स्थाप्य पूजयामास चाहुकः ॥२९॥
 मदंघ्री चावनिज्याथ यादवानां च सन्निधौ ॥
 पादोदकं स्वशिरसि धृत्वा प्राह नृपेश्वरः ॥३०॥
 उगेसेन उवाच -
विप्रेंद्र नारदमुखाच्छ्रुतं यस्य महत्फलम् ॥
 तं यज्ञमश्वमेधाख्यं करिष्येऽहं तवाज्ञया ॥३१॥
 यस्यांघ्रिसेवया पूर्वे मनोरथमहार्णवम् ॥
 तेरुर्जगत्तृणीकृत्य स कृष्णश्चात्र वर्त्तते ॥३२॥
 श्रीगर्ग उवाच -
यादवेंद्र महाराज सम्यग्व्यसितं त्वया ॥
 हयमेधेन ते कीर्तिस्त्रिलोक्यां संभविष्यति ॥३३॥
 कः प्रयास्यति रक्षार्थं तुरगस्य नृपेश्वर ॥
 बहवः शत्रवः संति तस्मात्तं निश्चयं कुरु ॥३४॥
 वर्षमात्रं प्रकर्तव्यमसिपत्रव्रतं त्वया ॥
 तदा तु कुशलेनापि भविष्यति क्रतूत्तमः ॥३५॥
 प्रद्युम्नेन राजसूये जिता सर्वा मही पुरा ॥
 तुरङ्गास्याद्य रक्षार्थं तं पुनः किं नियोक्ष्यसि ॥३६॥
 इति मद्वचनं श्रुत्वा राजा चिंतापरायणः ॥
 ददर्श संस्थितं नॄणां सर्वदुःखहरं हरिम् ॥३७॥
 तदैव भगवान्दृष्ट्वा शोकेनापूरितं नृपम् ॥
 ताम्बूलवीटकं नीत्वा प्रहसन्निदमब्रवीत् ॥३८॥
 श्रीकृष्ण उवाच -
भोः शूरा यादवाः सर्वे बलिनो रणकोविदाः ॥
 उग्रसेनस्य चाग्रे वै शृण्वन्तु मम भाषितम् ॥३९॥
 यो मोचयति राजभ्यो हयमेधतुरंगमम् ॥
 महारथी मनस्वी च सोऽयं गृह्णातु वीटकम् ॥४०॥
 इति श्रुत्वा हरेर्वाक्यं यादवा युद्धकोविदाः ॥
 परस्परं् प्रपश्यन्तो गतमानाः पुनः पुनः ॥४१॥
 संस्थितो घटिकामात्रं रेजे ताम्बूलबीटकः ॥
 कृष्णस्य सुंदरे हस्ते यथा तामरसे शुकः ॥४२॥
 ततश्च सर्वेषु गतेषु तूष्णी-
     मूषापतिश्चापधरो महात्मा ॥
 प्रगृह्य तांबूलचयं नृपेन्द्र
     नत्वा च कृष्णं निजगाद सद्यः ॥४३॥
 श्रीअनिरुद्ध उवाच -
अहं हि श्यामकर्णस्य राजन्येभ्यश्च पालनम् ॥
 करिष्यामि जगन्नाथ तस्मान्मां त्वं् नियोजय ॥४४॥
 न करिष्ये घोटकस्य पालनं यदि तच्छृणु ॥
 प्रतिज्ञां मम गोविंद दीनस्य दीनवत्सल ॥४५॥
 ब्राह्मणीगमनात्क्षत्री वैश्यस्य शूद्र एव च ॥
 यां गतिं प्राप्नुयान्नूनं तामहं दुःखदायिनीम् ॥४६॥
 विप्रं कृत्वा गुरुं पूर्वं पश्चात्तं यो न सेवते ॥
 स याति यां गतिं देव प्राप्नुयां तामहं ध्रुवम् ॥४७॥
 गर्ग उवाच -
इति तद्वाक्यमाकर्ण्य यादवा विस्मयं गताः ॥
 तदैव कृष्णः संतुष्टो जग्राह पौत्रमेव च ॥४८॥
 ततो हरिः सुधर्मायामनिरुद्धं कृतांजलिम् ॥
 सर्वेषां शृण्वतां प्राह घननिर्हादया गिरा ॥४९॥
 श्रीकृष्ण उवाच -
अनिरुद्ध तुरंगस्य वर्षमात्रं च पालनम् ॥
 राजन्येभ्यश्च कृत्वा त्वं पुनरागच्छ चात्र वै ॥५०॥


इति श्रीगर्गसंहितायां हयमेधचरित्रे
सुमेरौ गर्गागमनं नाम नवमोऽध्यायः ॥९॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता