गरुडपुराणम्/आचारकाण्डः/अध्यायः ७

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ६ गरुडपुराणम्
अध्यायः ७
वेदव्यासः
आचारकाण्डः, अध्यायः ८ →

।।रुद्र उवाच ।।
सूर्य्यादिपूजनं ब्रूहि कृतं स्वायम्भुवादिभिः ।।
भुक्तिमुक्तिप्रदं सारं व्यास ! संक्षेपतः परम् ।। 7.1 ।।

हरिरुवाच ।।
सूर्य्यादिपूजां वक्ष्यामि धर्म्मकामादिकारिकाम् ।। 7.2 ।।

ॐ सूर्य्यासनाय नमः ।।
ॐ नमः सूर्य्यमूर्त्तये ।।
ॐ ह्रां ह्रीं सः सूर्य्याय नमः ।।
ॐ सोमाय नमः ।।
ॐ मङ्गलाय नमः ।।
ॐ बुधाय नमः
ॐ बृहस्पतये नमः ।।
ॐ शुक्राय नमः ।।
ॐ शनैश्चराय नमः ।।
ॐ राहवे नमः ।।

ॐ केतवे नमः ।।
ॐ तेजश्चण्डाय नमः ।। 7.3 ।।

आसनावाहनं पाद्यमर्घ्यमाचमनं तथा ।।
स्नानं वस्त्रोपवीतञ्च गन्धपुष्पं च धूपकम् ।। 7.4 ।।

दीपकं च नस्कारं प्रदक्षिणविसर्ज्जने ।।
सूर्य्यादीनां सदा कुर्य्यादिति मन्त्रैर्वृषध्वज ! ।। 7.5 ।।

ॐ ह्रांशिवाय नमः ।।
ॐ ह्रांशिवमूर्त्तये शिवाय नमः ।।
ॐ ह्रां हृदयाय नमः ।।
ॐ ह्रीं शिरसे स्वाहा ।।
ॐ ह्रूं शिखायै वषट्‌ ।।
ॐ ह्रै कवचाय हुं ।।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।।
ॐ ह्रः अस्त्राय नमः ।।
ॐ ह्रां सद्योजातय नमः ।।
ॐ ह्रीं वामदेवाय नमः ।।
ॐ ह्रूं अघोराय नमः ।।
ॐ ह्रैं तत्पुरुषाय नमः ।।
ॐ ह्रौं ईशानाय नमः ।।
ॐ ह्रीं गौर्य्यै नमः ।।
ॐ ह्रौं गुरुभ्यो नमः ।।
ॐ ह्रौं इन्द्राय नमः ।।
ॐ ह्रौं चण्डाय नमः ।।
ॐ ह्रां अघोराय नमः ।।
ॐ वासुदेवासनाय नमः ।।
ॐ वासुदवमूर्त्तये नमः ।।

ॐ अं ॐ नमो भगवते वासुदेवाय नमः ।।
ॐ आं ॐ नमो भगवते सङ्कर्षणाय नमः ।।
ॐ अं ॐ नमो भगवते प्रद्युम्नाय नमः ।।
ॐ अः ॐ नमो भगवते अनिरुद्धाय नमः ।।

ॐ नारायणाय नमः ।।
ॐ तत्सद्ह्यणे नमः ।।

ॐ ह्रां विष्णवे नमः ।।
ॐ क्षौं नमो भगवते नरसिंहाय नमः ।।

ॐ भूः ॐ नमो भगवते वराहाय नमः ।।
ॐ कं टं पं शं वैनतेयाय नमः ।।
ॐ जं खं रं सुदर्श नाय नमः ।।
ॐ खं ठं फं षं गदायै नमः ।।
ॐ वं लं मं क्षं पाञ्चजन्याय नमः ।।
ॐ घं ढं भं हं श्रियै नमः ।।
ॐ गं डं वं सं पुष्ट्यै नमः ।।
ॐ धं षं वं सं वनमालायै नमः ।।
ॐ सं दं लं श्रीवत्साय नमः ।।
ॐ ठं चं भं यं कौस्तुभाय नमः ।।

ॐ गुरुभ्यो नमः ।।
ॐ इन्द्रादिदिक्पालेभ्यो नमः ।।
ॐ विष्वक्‌सेनाय नमः ।। 7.6 ।।

आसनादीन्हरेरतैर्मन्त्रैर्मन्त्रैर्दद्याद्वृषध्वज ! ।।
विष्णुशक्त्याः सरस्वत्याः पूजां श्रृणु शुभप्रदाम् ।। 7.7 ।।

ॐ ह्रीं सरस्वत्यै नमः ।।
ॐ ह्रां हृदयाय नमः ।।
ॐ ह्रीं शिरसे नमः ।।
ॐ ह्रूं शिखायै नमः ।।
ॐ ह्रैं कवचाय नमः ।।
ॐ ह्रौं नेत्रत्रयाय नमः ।।
ॐ ह्रः अस्त्राय नमः ।। 7.8 ।।

श्रद्धा ऋद्धिः कला मेधा तुष्टिः पुष्टिः प्रभा मतिः ।।
ॐ ह्रींकाराद्या नमोऽन्ताश्च सरस्वत्याश्च शक्तयः ।। 7.9 ।।

क्षेत्रपालाय नमः ।।
ॐ गुरुभ्यो नमः ।।
ॐ परमगुरुभ्यो नमः ।। 7.10 ।।

पद्मस्थायाः सरस्वत्या आसनाद्यं प्रकल्पयेत् ।।
सूर्यादीनां स्वकैर्प्रन्त्रैः पवित्रारोहणं तथा ।। 7.11 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्य्यादीनां सरस्वत्याश्च पूजनं नाम सप्तमोऽध्यायः ।। 7 ।।