गरुडपुराणम्/आचारकाण्डः/अध्यायः ४५

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ४४ गरुडपुराणम्
अध्यायः ४५
वेदव्यासः
आचारकाण्डः, अध्यायः ४६ →

।।हरिरुवाच ।।
प्रसङ्गात्कथयिष्यामि शालग्रामस्य लक्षणम् ।।
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ।। 45.1 ।।

शङ्खचक्रगदापद्मी (हस्तः) (केशवाख्यो) गदाधरः ।।
सब्जकौमादकीचक्रशङ्खी (नारायणो) विभुः ।। 45.2 ।।

सचक्रशङ्खाब्जगदो (माधवः) श्रीगदाधरः ।।
गदब्जशङ्खचक्री वा (गोविन्दो)ऽर्च्यो गदाधरः ।। 45.3 ।।

पद्मशङ्खारिगादिने (विष्णुरूपाय) ते नमः ।।
सशङ्खाब्जगदाचक्र (मधुसूदनमूर्त्तये) ।। 45.4 ।।

नमो गदारिशङ्खाब्जयुक्त(त्रैविक्रमाय) च ।।
सारिकौमोदकीपद्मशङ्ख(वामनमूर्त्तये) ।। 45.5 ।।

चक्राब्जशङ्खगादिने नमः (श्रीधरमूर्त्तये) ।।
(हृषीकेशाया)ऽब्जगदाशङ्खिने चक्रिणे नमः ।। 45.6 ।।

साब्जचक्रगदाशङ्ख(पद्मनाभस्वरूपिणे) ।।
शङ्खचक्रगदापद्मिन् (दामोदर) मनोनमः ।। 45.7 ।।

सारिशङ्खगदाब्जाय (वासुदेवाय) वै नमः ।।
शङ्खाब्जचक्रगादिने नमः (सङ्कर्षणाय) च ।। 45.8 ।।

सुशङ्खसुगदाब्जारिधृते (प्रद्युम्नमूर्त्तये) ।।
नमो(ऽनिरुद्धाय) गदाशङ्खाब्जारीविधारिणे ।। 45.9 ।।

साब्जशङ्खगदाचक्र(पुरुषोत्तममूर्त्तये) ।।
नमो(ऽधोक्षजरूपाय) गदाशङ्खारिपद्मिने ।। 45.10 ।।

(नृसिंहमूर्त्तये) पद्मगदाशङ्खारिधारिणे ।।
पद्मारिशङ्खगदिने नमोऽ(स्त्वच्युतमूर्त्तये) ।। 45.11 ।।

सशङ्कचक्राब्जगदं (जनार्दन) मिहानये ।।
(उपेंद्रः) सगदः सारिः पद्मशङ्‌खिन्नमोनमः ।। 45.12 ।।

सुचक्राब्जगदाशङ्‌खयुक्ताय (हरिमूर्त्तये) ।।
सगदाब्जारिशङ्‌खाय नमः (श्रीकृष्णमूर्त्तये) ।। 45.13 ।।

शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक्‌ ।।
शुक्लाभो(वासुदेवाख्यः) सोऽव्याद्वः श्रीगदाधरः ।। 45.14 ।।

लग्नद्विचक्रो रक्ताभः पूर्वभागस्तुपुष्कलः ।।
संकर्षणोऽथ(प्रद्युम्नः) सूक्ष्मचक्रस्तु पीतकः ।। 45.15 ।।

स दीर्घः सशिरश्छिद्रो यो(ऽनिरुद्धस्तु) वर्तुलः ।।
नीलो द्वारि त्रिरेखश्च अथ (नारायणो)ऽसितः ।। 45.16 ।।

मध्ये गादकृती रेखा नाभिचक्रो (क्र) महोन्नतः ।।
पृथुवक्षा (नृसिंहो) वः कपिलोऽव्यात्त्रिबिन्दुकः ।। 45.17 ।।

अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः ।।
(वराहः) शक्तिलिङ्गोऽव्याद्विषमद्वयचक्रकः ।। 45.18 ।।

नीलस्त्रिरेखः स्थूलोऽथ (कूर्ममूर्त्तिः स बिन्दुमान् ।।
(कृष्णः) स वर्त्तुलावर्त्तः पातु वो नतपृष्ठकः ।। 45.19 ।।

(श्रीधरः) पञ्चरेखोऽव्या (द्वनमाली) गादाङ्कितः ।।
(वामनो) वर्त्तुलो ह्रस्वो वा (रा) मचक्रः सुरेश्वरः ।। 45.20 ।।

नानावर्णोऽनेकमूर्त्तिर्नागभोगी (त्वनन्तकः) ।।
स्थूलो (दामोदरो) नीलो मध्येवक्रः सुनीलकः ।। 45.21 ।।

सङ्कीर्णद्वारकः सोऽव्यादथ ब्रह्मा सुलोहितः ।।
सदीर्घरेखः सुषिर एकचक्राम्बुजः पृथुः ।। 45.22 ।।

पृथुच्छिद्रः स्थूलचक्रः(कृष्णो) (विष्णुश्च) बिल्ववत् ।।
(हयग्रीवो) ऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः ।। 45.23 ।।

(वैकुण्ठो मणिरत्नाभ एकचक्राम्बुजोऽसितः ।।
(मत्स्यो) दीर्घोऽम्बुजाकारो द्वाररेखश्च पातु वः ।। 45.24 ।।

रामचक्रो दक्षरेखः श्यामोवोऽव्या (त्त्रिविक्रमः) ।।
शालग्रामे द्वारकायां स्थिताय गदिने नमः ।। 45.25 ।।

एकद्वारश्चतुश्चक्रो वनमालाविभूषितः ।।
स्वर्णरेखासमायुक्तो गोष्पदेन विराजितः ।। 45.26 ।।

कदम्बकुसुमाकारो (लक्ष्मीनारायणो)ऽवतु ।।
एकेन लक्षितो योव्याद्रदाधारी (सुदर्शनः) ।। 45.27 ।।

(लक्ष्मीनारायणो) द्वाभ्यांत्रिभिर्मूर्त्ति(स्त्रिविक्रमः) ।।
चतुर्भिश्च (चतुर्व्यूहो) (वासुदेवश्च) पञ्चभिः ।। 45.28 ।।

(प्रद्युम्नः) षडूभिरेव स्यात् (संकर्षण) इतस्ततः ।।
(पुरुषोत्तमो)ऽष्टभिः स्या(न्नवव्यूहो) नवांकितः ।। 45.29 ।।

(दशावतारो) दशभिरनिरुद्धोऽवतादथ ।।
(द्वादशात्मा) द्वादशबिरत ऊर्द्ध्व(मनन्तकः) ।। 45.30 ।।

विष्णोर्मूर्त्तिमयं स्तोत्रं यः पठेत्स दिवं व्रजेत् ।।
(ब्रह्मा) चतुर्मुखो दण्डी कमण्डलुयुगान्वितः ।। 45.31 ।।

(महेश्वरः) प्रञ्चवक्रो दशबाहुर्वृषध्वजः ।।
यथायुधस्तथा गौरी चण्डिका च सरस्वती ।। 45.32 ।।

महालक्ष्मीर्मातरश्च पद्महस्तो (दिवाकरः) ।।
गजास्यश्च गणः स्कन्दः षण्मुखोनेकधा गुणाः ।। 45.33 ।।

एतेऽर्चिताः स्थापिताश्च प्रासादे वास्तुपूजिते ।।
धर्मार्थकाममोक्षाद्याः प्राप्यन्ते पुरुषेण च ।। 45.34 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शालग्राममूर्त्तिलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः ।। 45 ।।