गरुडपुराणम्/आचारकाण्डः/अध्यायः १३७

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १३६ गरुडपुराणम्
अध्यायः १३७
वेदव्यासः
आचारकाण्डः, अध्यायः १३८ →

श्रीगरुडमहापुराणम् १३७
ब्रह्मोवाच ।
कामदेवत्रयोदश्यां पूज्यो दमनकादिभिः ।
रतिप्रीतिसमायुक्तो ह्यसोको मणिभूषितः ॥ १,१३७.१ ॥

(इति मदनकत्रयोदशीव्रतम्) ।
चतुर्दश्यां तथाष्टभ्यां पक्ष्योः शुक्लकृष्णयोः ।
योऽब्दमेकं न भुञ्जीत मुक्तिभाक्शिवपूजनात् ॥ १,१३७.२ ॥

(इति शिवचतुर्दश्यष्टमीव्रतम्) ।
त्रिरात्रोपोषितो दद्यात्कार्तिक्यां भवनं शुभम् ।
सूर्यलोकमवाप्नोति धामव्रतमिदं शुभम् ॥ १,१३७.३ ॥

अमावस्यां पितॄणां च दत्तं जलादितदक्षयम् ।
नक्ताभ्याशी वारनाम्ना यजन्वाराणि सर्वभाक् ॥ १,१३७.४ ॥

(इति वारव्रतानि) ।
द्वादशर्क्षाणि विप्रर्षे ! प्रतिमासं तु यानि वै ।
तन्नाम्नान्तेऽतच्युतं तेषु सम्यक्संपूजयेन्नरः ॥ १,१३७.५ ॥

केशवं मार्गशीर्षे तु इत्यादौ कृतिकादिके (का) ।
घृतहोमश्चतुर्मासं कृसरञ्च निवेदयेत् ॥ १,१३७.६ ॥

आषाढादौ पायसं तु विप्रांस्तेनैव भोजयेत् ।
पञ्चाव्यजलस्नाननैवेद्यैर्नक्तमाचरेत् ॥ १,१३७.७ ॥

अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते ।
विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात् ॥ १,१३७.८ ॥

पाञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते स्वयम् ।
एवं संवत्सरस्यान्ते विशेषेण प्रपूजयेत् ॥ १,१३७.९ ॥

नमोनमस्तेऽच्युत ! संक्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम् ।
ऐश्वर्यवित्तादि सदाक्षयं मे तथास्तु मे सन्ततिरक्षयैव ॥ १,१३७.१० ॥

यथाच्युत !त्वं परतः परस्मात्स ब्रह्मभूतः परतः परस्मात् ।
तथाच्युतं मे कुरु वाञ्छितं सदा मया कृतं पापहराप्रमेय ॥ १,१३७.११ ॥

अच्युतानन्त ! गोविन्द ! प्रसीद यदभीप्सितम् ।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥ १,१३७.१२ ॥

कुर्याद्वै सप्त वर्षाणि आयुः श्रीसद्गतीर्नरः ।
उपोष्यैकादशीब्दमष्टमीं च चतुर्दशीम् ॥ १,१३७.१३ ॥

सप्तमीं पूजयेद्विष्णुं दुर्गां शम्बुं रविं क्रमात् ।
तेषां लोकं समाप्नोति सर्वकामांश्च निर्मलः ॥ १,१३७.१४ ॥

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन शाकाद्यैः पूजयन्तसर्वदेवताः ॥ १,१३७.१५ ॥

सर्वः सर्वासु तिथिषु भुक्तिं मुक्तिमवाप्नुयात् ।
धनदोऽग्निः प्रतिपदि नासत्यो दस्त्र अर्चितः ॥ १,१३७.१६ ॥

श्रीर्यमश्च द्वितीयायां पञ्चम्या पार्वती श्रिया ।
नागाः षष्ठ्यां कार्तिकेयः सप्तम्यां भास्करोर्ऽथदः ॥ १,१३७.१७ ॥

दुर्गाष्टम्यां मातरश्च नवम्यामथ तक्षकः ।
इन्द्रो दशम्यां धनद एकादश्यां मुनीश्वराः ॥ १,१३७.१८ ॥

द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः ।
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोऽपरे ॥ १,१३७.१९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथिवारनक्षत्रादिव्रतनिरूपणं नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः