गणेशपञ्चरतम् (बृहत्सोत्ररत्नाकरान्तर्गतम्)

विकिस्रोतः तः
गणेशपञ्चरतम्
शङ्कराचार्यः
१९५३

॥ गणेशपञ्चरत्नम् ॥

मुदा करातमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरञ्जकम् ।
अनापकैकनायकं विनाशितभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१
नतेतरातिभीकरं नवोदितार्कभाखरं
वमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेवर निधीश्वरं गजेश्वरं गणेश्वर
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२
समस्खलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।

प्रपञ्चनाशभीषणं धनञ्जयाविभूषणं
कपोलदानवारणं भजे पुराणवारणम् ॥४
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५
महागणेशपश्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्ठभूतिमभ्युपैति सोऽचिरात् ॥ ६
इति श्रीपरमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
॥श्रीशङ्करभगवतः कृतौ गणेशपञ्चरत्नं समाप्तम् ॥