गञ्जीफालेखनम् (गिरिधरविरचितम्)

विकिस्रोतः तः
गञ्जीफालेखनम्
गिरिधरः
१९१६

गिरिधरविरचितं
गञ्जीफाखेलनम् ।

 गिरो वरोऽसौ कवितां स्वपद्यैरितीरयत्यल्पितकष्टभारा ।
 धर्मस्य बाला तवकस्त्वनेन रसोद्गमः श्रीपरितोषणाय ॥ १ ॥
 गञ्जीफाभिधखेलनं तु दिवसे सूर्यान्निशीन्दोर्भवे-
 त्पन्नाण्येककजातिजानि रविसंख्यान्याव्यचिन्नाणि च ।।
 तज्जात्यष्टकमेवमनगदितं नामात्र यन्मोहरे-
 त्यर्केशं किल रूपसंज्ञमिति यत्स्यात्तत्तु चन्द्रेश्वरम् ॥ २ ॥
 चतुर्भिर्वा विद्भिस्त्रिभिरथ च खेलक्रमविधिः
 सुखार्थे चित्तस्य क्रियत इह कालक्रमणकृत् ।
 कथं कार्यः सोऽपि प्रथममथ पत्राणि सकला-
 न्यधश्चित्राण्यात्र त्यजतु स तु कश्चिनरवरः ।। ३ ।।
 एकत्र पत्राणि करोतु कश्चिन्नरोऽनुमानादपरोऽत्र भागम् ।
 शेषं च भागं च तदग्रमर्त्यो विभज्य दत्ते निजदक्षमर्त्यात् ।। ४ ।।
यथा-
 चित्रं त्वेकत एव पत्रनिकरे पत्राण्यधश्चित्रिता-
 न्यज्ञात्वैव यथातथं मुहुरितश्चत्वारि तेभ्यो ददौ
 चत्वारो यदि मानवा जिनमितानि स्युस्तदाथ जय-
 श्वेत्स्युर्दन्तमितानि च प्रतिनरं पत्राणि सर्वत्र च ॥ ५ ॥
अथ पत्रविभागकर्तुनरस्य प्रशंसामाह-
 सर्वत्र मार्ग समतां नयंस्त्वं प्रयासि चोचं पदमत्र मित्र ।
 एवं तुलादण्डविवेकमेकस्त्वमेव धन्यः कुरुषे युगेऽस्मिन् ॥ ६॥
 रजनीदिनयोर्दिवाकरः समभागो तुलयापि संगतः ।
 रजनीमनुरञ्जयत्यतः किल नीचत्वमगाद्विभाकरः ॥ ७ ॥
अर्थ खेल:-
दिनेऽर्क परं पत्रमेकं गृहीत्वा प्रयातीन्दुरेवं निशि प्रायशोऽत्र ।
महान्तो यतो यत्र कुत्रापि कार्ये कमप्येकमादाय गच्छन्ति चान्यम् ॥ ८॥

 आयाताय नृपाय पत्रमपरे चिक्रीडितारः पृथ-
 ग्दत्त्वा स्वीयजयाख्यपत्रनिकराद्यन्निन्धदूराश्रयम् ।
 क्रीडन्त्यत्र नृपयाणसमयादूज़ तु तन्मन्त्रिणे
 दत्वाग्ने क्रमतः पृथग्पृथगमी कीडन्ति निन्दन्ति च ॥ ९ ॥
तत्र क्रमः -
 एकतः क्रमगता जयकर्त्यश्चङ्गमोहरकुमाचवराताः ।
 उत्क्रमं दशयुताज्जयपत्रात्ताजरूपसमसेरगुलामाः ॥ १० ॥
नृपतिः प्रथमं ततोऽस्य मन्त्री क्रमतः खेलति सर्वदत्तपत्रैः ।
इति तन्निजजातिपञ्चयूथनमखेलोऽत्र मया विचार्य चोक्तः ॥ ११
 भ्रमान्मन्त्री क्रीडितश्चेद्भूपात्प्रागेव भूपतिः ।
 तदानीं च त्वमायाति तथा सर्वत्र कल्पना ॥ १२ ॥
स्वबामगो यः स नरोत्तमः स्याद्दक्षे नरो होनबलः स उक्तः ।
नरोत्तमक्रीडनयोग्यकालात्स्वकीडनस्यावसरो यतोऽस्ति ॥ १३ ॥
नरोत्तमेनार्पितखेलपत्रे विधिर्यथोक्तः खलु खेलनस्य ।
स हीनवीर्यार्पितखेलपत्रे पत्रद्वयस्यापि भवेत्कदाचित् ॥ १४ ॥
 निजखेलमनुस्मरन्क्रमादुपपन्चेष्वखिलेषु दत्तदृक् ।
 मतिमान्सुविचार्य सर्वतोऽधिकजेता भवति खपत्रतः ॥ १५ ॥
खसंनिधौं यस्य नृपस्य मन्त्री परत्र भूपो यदि को विधिः स्यात् ।
स मन्त्रिमर्त्य्रेन नृपस्य जात्या पत्रं तदा निःसरणाय देयम् ॥ १६ ॥
 पूर्वपत्रविनिःसृत्यौर्जितपत्रगणाद्दलम् ।
 जात्या नेयं यतस्तत्र त्यक्त्वा निन्द्यं दलं निजम् ॥ १७ ॥
एवं खपत्राद्विमपत्रमेकं निष्कास्यतेऽत्र द्वितयं तथा न ।
खेलक्रमादष्ट दलानि यावदिहावशिष्यन्ति विधिस्तु तावत् ।। १८॥
निष्कासने चैत्स्वसमीपपत्रमेकं तु तात्कालिकरखेलयोग्यम्
वर्तेत तर्ह्येवमसौ विधिः स्यान्नो चेत्तदा याचितपत्रदानम् ॥ १९ ॥

अत्रोदाहरणम्-
 चङ्गेश्वरायार्पितपत्रमेकं नवाङ्कितं यत्सविधेऽस्य भूपः
 तस्योपपत्रेषु नवाङ्कपत्रादल्पानि यद्यादिदलात्क्रमेण ॥ २० ॥
 स्युस्तर्हि तत्रान्तिममेकपन्नमादाय चङ्गेश्वरयानसेव ।
 देयं तदान्यद्दलमीश्वराय सर्वैः संदायं विधिरूहनीयः ॥ २१ ॥
 चन्द्रादिभूपेण्वियमेव रीतिः परं तु पत्रे विधिरन्यथोक्तः ।
 पञ्चाङ्कपत्रे तु षडङ्कपत्रं निष्कास्यते व्युत्क्रमतो यतोऽदः ॥ २२ ॥
अथ याचकवरूपम्-
 शान्तो दान्तः प्रगल्भश्च गौरः कमललोचनः
 संमुखो दक्षिणस्थश्च सोऽत्र याचक ईरितः ॥ २३ ॥
अथ दानविधिः-
 सर्वाण्येकत्र पत्राणि कृत्वा तानि सुगोप्य च ।
 संस्थाप्य याच काग्रेऽपि याचयेति वदेत्ततः ॥ २४ ॥
 अष्टाधिकदले वाद्यमन्तिमं च न दीयते।
 यावत्संख्य याचकोक्तं विगणय्य तथा दलम् ॥ २५ ॥
 त्यजेत्तस्याधिकारो यस्तेन पत्रं तु नीयते ।
 चेदष्टाल्पदलानि स्युस्तदायन्तेऽपि दीयताम् ॥ २६ ॥
 याचनात्पत्रमायातं तत्र पत्रद्वयस्य न ।
 खेलो भवेदितीदं तु जानन्त्येव मनीषिणः ।। २७ ।।
अथोपसंहार:-
 यावनी पावनी भाषा न हि चेत्रोच्यतामिति
 गर्हितात्पङ्कतो जातं पङ्कजं कथमादृतम् ।। २८
 वदन्नानृतमित्येषा श्रुतिस्तर्हि कथं नराः ।
 बदन्ति व्यवहारार्थमसत्यं तद्वदत्र च ॥ २९ ॥
 न दोष: सकले वाक्ये येनान्ते सुखमेधते ।
 इति चेत्क्रीडनं सुश्यै किं नातोऽदः सुखावहम् ॥ ३० ॥

ज्योतिर्विच्छिवसनुशंकरसुती गीर्वाणसद्भाषया
चित्तालस्यनिवारणाय विदुषां बालैरपि प्रार्थिताम्
गञ्जीफाभिषखेलनक्रमविधेः पद्यामनिन्द्यामिमां
पद्यैः सद्गुणकाग्रणीर्गिरिधरः पूर्णी चकार स्फुटाम् ॥ ३१ ॥

इति गखीफाखेलनम् ।