गङ्गासहस्रनामस्तोत्रम्

विकिस्रोतः तः

<poem>

    अगस्त्युवाच ।

विनास्नानेनगङ्गायानृणाञ्जन्मनिरर्थकम् । उपायान्तरमस्त्यन्योनिस्नानफलंलभेत् ॥ १॥

अशक्तानाञ्चपङ्गूनामालस्योपहतात्मनाम् । दूरदेशान्तरस्थानाङ्गङ्गास्नानङ्कथम्भवेत् ॥ २॥

दानंवा अथव्रतंवा अथमन्त्रःस्तोत्रञ्जपे अथवा । तीर्थान्तराभिषेकोवादेवतोपासनन्तुवा ॥ ३॥

यास्तिकिञ्चित्पडक्त्रगङ्गास्नानफलप्रदम् । विधानान्तरमात्रेणतद्वदप्रणतायमे ॥ ४॥

त्वत्तोनवेदस्कन्दान्योगङ्गागर्भसमुद्भव । परंस्वर्गतरङ्गिण्यामहिमानंमहामते ॥ ५॥

    स्कन्द उवाच ।

सन्तिपुण्यजलानीहसरांसिसरितोमुने । स्थानेस्थानेचतीर्थानिजितात्माध्युषितानिच ॥ ६॥

दृष्टप्रत्ययकारीणिमहामहिमभाञ्ज्यपि । परंस्वर्गतरङ्गिण्याःकोट्यंशोपिनतत्रवै ॥ ७॥

अनेनैवानुमानेनबुद्ध्यस्वकलशोद्भव । दध्रेगङ्गोत्तमाङ्गेनदेवदेवेनशम्भुना ॥ ८॥

स्नानकाले अन्यतीर्थेषुजप्यतेजाह्नवीजनैः । विनाविष्णुपदीङ्क्वान्यत्समर्थमघमोचने ॥ ९॥

गङ्गास्नानफलम्ब्रह्मन्गङ्गायामेवलभ्यते । यथाद्राक्षाफलस्वादोद्राक्षायामेवनान्यतः ॥ १०॥

अस्त्युपाय इहत्वेकःस्योनाविकलम्फलम् । स्नानस्यदेवसरितोमहागुह्यतमोमुने ॥ ११॥

शिवभक्तायशान्तायविष्णुभक्तिपरायच । श्रद्धालवेत्वास्तिकायगर्भवासमुमुक्षवे ॥ १२॥

कथनीयंनचान्यस्यकस्यचित्केनचित्क्वचित् । इदंरहस्यम्परमंमहापातकनाशनम् ॥ १३॥

महाश्रेयस्करम्पुण्यंमनोरथकरम्परम् । निदीप्रीतिजनकंशिवसन्तोषसन्तति ॥ १४॥

नाम्नांसहस्रङ्गङ्गायाःस्तवराजेषुशोभनम् । जप्यानाम्परमञ्जप्यंवेदोपनिषदासमम् ॥ १५॥

जपनीयम्प्रयत्नेनमौनिनावाचकंविना । शुचिस्थानेषुशुचिनासुस्पष्टाक्षरमेवच ॥ १६॥

ॐ नमोगङ्गादेव्यै । ॐ काररूपिण्यजराऽतुलाऽनन्ताऽमृतस्रवा । अत्युदाराऽभयाऽशोकाऽलकनन्दाऽमताऽमला ॥ १७॥

अनाथवत्सलाऽमोघऽपंयोनिरमृतप्रदा । अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराजिता ॥ १८॥

अनाथनाथाऽभिष्टार्थसिद्धिदाऽनङ्गवर्धिनी । अणिमादिगुणाऽधाराग्रगण्याऽलीकहारिणी ॥ १९॥

अचिन्त्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी । अद्रिराजसुताऽष्टाङ्गयोगसिद्धिप्रदाऽच्युता ॥ २०॥

अक्षुण्णशक्तिरसुदाऽनन्ततीर्थाऽमृतोदका । अनन्तमहिमाऽपाराऽनन्तसौख्यप्रदाऽन्नदा ॥ २१॥

अशेषदेवतामूर्तिरघोराऽमृतरूपिणी । अविद्याजालशमनीह्यप्रतर्क्यगतिग्रदा ॥ २२॥

अशेषविघ्नसहर्त्रीत्वशेषगुणगुम्फिता । अज्ञानतिमिरज्योतिरनुग्रहपरायणा ॥ २३॥

अभिरामाऽनवद्याङ्ग्यनन्तसाराऽकलङ्किनी । आरोग्यदाऽऽनन्दवल्लीत्वापन्नार्तिविनाशिनी ॥ २४॥

आश्चर्यमुर्तिरायुष्याह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता । आप्यायिन्याप्तविद्याऽऽख्यात्वानन्दाऽऽश्वासदायिनी ॥ २५॥

आलस्यघ्न्यापदांहन्त्रीह्यानन्दामृतवर्षिणी । इरावतीष्टदात्रीष्टात्विष्टापूर्तफलप्रदा ॥ २६॥

इतिहासश्रुतीड्यार्थात्विहामुत्रशुभप्रदा । इज्याशीलसमिज्येष्ठात्विन्द्रादिपरिवन्दिता ॥ २७॥

इलालङ्कारमालेद्धात्विन्दिरारम्यमन्दिरा । इदिन्दिरादिसंसेव्यात्विश्वरीश्वरवल्लभा ॥ २८॥

ईतिभीतिहरेड्याचत्वीडनीयचरित्रभृत् । उत्कृष्टशक्तिरुत्कृष्टोडुपमण्डलचारिणी ॥ २९॥

उदिताम्बरमार्गोस्रोरगलोकविहारिणी । उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा ॥ ३०॥

उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी । उद्वेगघ्न्युष्णशमनी उष्णरश्मिसुताप्रिया ॥ ३१॥

उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी । ऊर्जंवहन्त्यूर्जधरोर्जावतीचोर्मिमालिनी ॥ ३२॥

ऊर्ध्वरेतःप्रियोर्ध्वाध्वाद्यूर्मिलोर्ध्वगतिप्रदा । ऋषिवृन्दस्तुतर्द्धिश्चऋणत्रयविनाशिनी ॥ ३३॥

ऋतम्भरर्द्धिदात्रीचऋक्स्वरूपाऋजुप्रिया । ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी ॥ ३४॥

एधिताऽखिलधर्मार्थात्वेकैकामृतदायिनी । एधनीयस्वभावैज्यात्वेजिताशेषपातका ॥ ३५॥

ऐश्वर्यदैश्वर्यरूपाह्यैतिह्यंह्यैन्दवीद्युतिः । ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ॥ ३६॥

ओष्ठामृतौन्नत्यदात्रीत्वौषधम्भवरोगिणाम् । औदार्यचञ्चुरौपेन्द्रीत्वौग्रीह्यौमेयरूपिणी ॥ ३७॥

अम्बराध्ववहांऽबष्ठाम्बरमालाम्बुजेक्षणा । अम्बिकाम्बुमहायोनिरन्धोदान्धकहारिणी ॥ ३८॥

अंशुमालाह्यंशुमतीत्वङ्गीकृतषडानना । अन्धतामिस्रहन्त्र्यन्धुरञ्जनाह्यञ्जनावती ॥ ३९॥

कल्याणकारिणीकाम्याकमलोत्पलगन्धिनी । कुमुद्वतीकमलिनीकान्तिःकल्पितदायिनी ॥ ४०॥

काञ्चनाक्षीकामधेनुःकीर्तिकृत्क्लेशनाशिनी । क्रतुश्रेष्ठाक्रतुफलाकर्मबन्धविभेदिनी ॥ ४१॥

कमलाक्षीक्लमहराकृशानुतपनद्युतिः । करुणार्द्राचकल्याणीकलिकल्मषनाशिनी ॥ ४२॥

कामरूपाक्रियाशक्तिःकमलोत्पलमालिनी । कुटस्थाकरुणाकान्ताकुर्मयानाकलावती ॥ ४३॥

कमलाकल्पलतिकाकालीकलुषवैरिणी । कमनीयजलाकम्राकपर्दिसुकपर्दगा ॥ ४४॥

कालकुटप्रशमनीकदम्बकुसुमप्रिया । कालिन्दीकेलिललिताकलकल्लोलमालिका ॥ ४५॥

क्रान्तलोकत्रयाकण्डूःकण्डूतनयवत्सला । खड्गिनीखड्गधाराभाखगाखण्डेन्दुधारिणी ॥ ४६॥

खेखेलगामिनीखस्थाखण्डेन्दुतिलकप्रिया । खेचरीखेचरीवन्द्याख्यातिःख्यातिप्रदायिनी ॥ ४७॥

खन्दितप्रणताघौघाखलबुद्धिविनाशिनी । खातैनःकन्दसन्दोहाखड्गखट्वाङ्गखेटिनी ॥ ४८॥

खरसन्तापशमनीखनिःपीयूषपाथसाम् । गङ्गागन्धवतिगौरीगन्धर्वनगरप्रिया ॥ ४९॥

गम्भीराङ्गीगुणमयीगतातङ्कागतिप्रिया । गणनाथाम्बिकागीतागद्यपद्यपरिष्टुता ॥ ५०॥

गान्धारीगर्भशमनीगतिभ्रष्टगतिप्रदा । गोमतीगुह्यविद्यागौर्गोप्त्रीगगनगामिनी ॥ ५१॥

गोत्रप्रवर्धिनीगुण्यागुणातीतागुणाग्रणीः । गुहाम्बिकागिरिसुतागोविन्दाङ्घ्रिसमुद्भवा ॥ ५२॥

गुणनियचरित्राचगायत्रीगिरिशप्रिया । गूढरूपागुणवतीगुर्वीगौरववर्धिनी ॥ ५३॥

ग्रहपीडाहरागुन्द्रागरघ्नीगानवत्सला । घर्महन्त्रीघृतवतीघृततुष्टिप्रदायिनी ॥ ५४॥

घण्टारवप्रियाघोराऽघौघविध्वंसकारिणी । घ्राणतुष्टिकरीघोषाघनानन्दाघनप्रिया ॥ ५५॥

घातुकार्घूणितजलाघृष्टपातकसन्ततिः । घटकृटिप्रपीतापाघटिताशेषमङ्गला ॥ ५६॥

घृणवतीघृणनिधिर्घस्मराघूकनादिनी । घुसृणापिञ्जरतनुर्घर्घराघर्घरस्वना ॥ ५७॥

चन्द्रिकाचन्द्रकान्ताम्बुश्चञ्चदापाचलद्युतिः । चिन्मयीचितिरूपाचचन्द्रायुतशतानना ॥ ५८॥

चाम्पेयलोचनाचारुश्चार्वङ्गीचारुगामिनी । चार्याचारित्रनिलयाचित्रकृच्चित्ररूपिनी ॥ ५९॥

चम्पूश्चन्दनशुच्यबुश्चर्चनीयाचिरस्थिरा । चारुचम्पकमालाढ्याचमिताशेषदुष्कृता ॥ ६०॥

चिदाकाशवहाचिन्त्याचञ्चच्चामरवीजिता । चोरिताशेषवृचिनाचरिताशेषमण्डला ॥ ६१॥

छेदिताखिलपापौघाछद्मघ्नीछलहारिणी । छन्नत्रिविष्टपतलाछोटिताशेषबन्धना ॥ ६२॥

छुरितामृतधारौघाछिन्नैनाश्छन्दगामिनी । छत्रीकृतमरालौघाछटिकृतनिजामृता ॥ ६३॥

जाह्नवीज्याजगन्माताजप्याजङ्घालवीचिका । जयाजनार्दनप्रीताजुषणीयाजगद्धिता ॥ ६४॥

जीवनञ्जीवनप्राणाजगज्ज्येष्ठाजगन्मयी । जीवजीवातुलतिकाजन्मिजन्मनिबर्हिणी ॥ ६५॥

जाड्यविध्वंसनकरीजगद्योनिर्जलाविला । जगदानन्दजननीजलजाजलजेक्षणा ॥ ६६॥

जनलोचनपीयूषाजटातटविहारिणी । जयन्तीजञ्जपूकघ्नीजनितज्ञानविग्रहा ॥ ६७॥

झल्लरीवाद्यकुशलाझलज्झालजलावृता । झिण्टीशवन्द्याझङ्कारकारिनीझर्झरावती ॥ ६८॥

टीकिताशेषपातालाटङ्किकैनोद्रिपाटने । टङ्कारनृत्यत्कल्लोलाटीकनीयमहातटा ॥ ६९॥

डम्बरप्रवहाडीनराजहंसकुलाकुला । डमड्डमरुहस्ताचडामरोक्तमहाण्डका ॥ ७०॥

ढौकिताशेषनिर्वाणाढक्कानादचलज्जला । ढुण्ढिविघ्नेशजननीढणड्ढुणितपातका ॥ ७१॥

तर्पणीतीर्थतीर्थाचत्रिपथात्रिदशेश्वरी । त्रिलोकगोप्त्रीतोयेशीत्रैलोक्यपरिवन्दिता ॥ ७२॥

तापत्रितयसंहर्त्रीतेजोबलविवर्धिनी । त्रिलक्ष्यातारणीतारातारापतिकरार्चिता ॥ ७३॥

त्रैलोक्यपावणीपुण्यातुष्टिदातुष्टिरूपिनी । तृष्णाछेत्रीतीर्थमातात्रिविक्रमपदोद्भवा ॥ ७४॥

तपोमयीतपोरूपातपःस्तोमफलप्रदा । त्रैलोक्यव्यापिनीतृप्तिस्तृप्तिकृत्तत्त्वरूपिणी ॥ ७५॥

त्रैलोक्यसुन्दरीतुर्यातुर्यातीतपदप्रदा । त्रैलोक्यलक्ष्मीस्त्रिपदीतथ्यातिमिरचन्द्रिका ॥ ७६॥

तेजोगर्भातपःसारात्रिपुरारिशिरोगृहा । त्रयीस्वरूपिणीतन्वीतपनाङ्गजभीतिनुत् ॥ ७७॥

तरिस्तरणिजामित्रन्तर्पिताशेषपूर्वजा । तुलाविरहितातीव्रपापतूलतनूनपात् ॥ ७८॥

दारिद्र्यदमनीदक्षादुष्प्रेक्षादिव्यमण्डना । दीक्षावतीदुरावाप्याद्राक्षामधुरवारिभृत् ॥ ७९॥

दर्शितानेककुतुकादुष्टदुर्जयदुःखहृत् । दैन्यहृद्दुरितघ्नीचदानवारिपदाब्जजा ॥ ८०॥

दन्दशूकविषघ्नीचदारिताघौघसन्ततिः । द्रुतादेवद्रुमच्छन्नादुर्वाराघविघातिनी ॥ ८१॥

दमग्राह्यादेवमातादेवलोकप्रदर्शिनी । देवदेवप्रियादेवीदिक्पालपददायिनी ॥ ८२॥

दीर्घायुःकारिणीदीर्घादोग्घ्रीदूषणवर्जिता । दुग्धाम्बुवाहिणीदोह्यादिव्यादिव्यगतिप्रदा ॥ ८३॥

द्युनदीदीनशरणन्देहिदेहनिवारिणी । द्राघीयसीदाघहन्त्रीदितपातकसन्ततिः ॥ ८४॥

दूरदेशान्तरचरीदुर्गमादेववल्लभा । दुर्वृत्तघ्नीदुर्विगाह्यादयाधारादयावती ॥ ८५॥

दुरासदादानशीलाद्राविणीद्रुहिणस्तुता । दैत्यदानवसंशुद्धिकर्त्रीदुर्बुद्धिहारिणी ॥ ८६॥

दानसारादयासाराद्यावाभूमिविगाहिनी । दृष्टादृष्टफलप्राप्तिर्देवतावृन्दवन्दिता ॥ ८७॥

दीर्घव्रतादीर्घदृष्टिर्दीप्ततोयादुरालभा । दण्डयित्रीदण्डनीतिर्दुष्टदण्डधरार्चिता ॥ ८८॥

दुरोदरघ्नीदावार्चिर्द्रवद्द्रव्यैकशेवधिः । दीनसन्तापशमनीदात्रीदवथुवैरिणी ॥ ८९॥

दरीविदारणपरादान्तादान्तजनप्रिया । दारिताद्रितटादुर्गादुर्गारण्यप्रचारिणी ॥ ९०॥

धर्मद्रवाधर्मधुराधेनुर्धीराधृतिर्ध्रुवा । धेनुदानफलस्पर्शाधर्मकामार्थमोक्षदा ॥ ९१॥

धर्मोर्मिवाहिनीधुर्याधात्रीधात्रीविभूषणम् । धर्मिणीधर्मशीलाचधन्विकृटिकृतावना ॥ ९२॥

ध्यातृपापहराध्येयाधावनीधूतकल्मषा । धर्मधाराधर्मसाराधनदाधनवर्धिनी ॥ ९३॥

धर्माधर्मगुणच्छेत्रीधत्तूरकुसुमप्रिया । धर्मेशीधर्मशास्त्रज्ञाधनधान्यसमृद्धिकृत् ॥ ९४॥

धर्मलभ्याधर्मजलाधर्मप्रसवधर्मिणी । ध्यानगम्यस्वरूपाचधरणीधातृपूजिता ॥ ९५॥

धूर्धूर्जटिजटासंस्थाधन्याधीर्धारणावती । नन्दानिर्वाणजननीनन्दिनीनुन्नपातका ॥ ९६॥

निषिद्धविघ्ननिचयानिजानन्दप्रकाशिनी । नभोङ्गणचरीनूतिर्नम्यानारायणीनुता ॥ ९७॥

निर्मलानिर्मलाख्यानानाशिनीतापसम्पदाम् । नियतानित्यसुखदानानाश्चर्यमहानिधिः ॥ ९८॥

नदीनदसरोमातानायिकानाकदीर्घिका । नष्टोद्धरणधीराचनन्दनानन्ददायिनी ॥ ९९॥

निर्णिक्ताशेषभुवनानिःसङ्गानिरुपद्रवा । निरालम्बानिष्प्रपञ्चानिर्णाशितमहामला ॥ १००॥

निर्मलज्ञानजननीनिःशेषप्राणितापहृत् । नित्योत्सवानित्यतृप्तानमस्कार्यानिरञ्जना ॥ १०१॥

निष्ठावतीनिरातङ्कानिर्लेपानिश्चलात्मिका । निरवद्यानिरीहाचनीललोहितमूर्धगा ॥ १०२॥

नन्दिभृङ्गिगणस्तुत्यानागानन्दानगात्मजा । निष्प्रत्यूहानाकनदीनिरयार्णवदीर्घनौः ॥ १०३॥

पुण्यप्रदापुण्यगर्भापुण्यापुण्यतरङ्गिणी । पृथुःपृथुफलापूर्णाप्रणतार्तिप्रभञ्जिनी ॥ १०४॥

प्राणदाप्राणिजननीप्राणेशीप्राणरूपिणी । पद्मालयापराशक्तिःपुरजित्परमप्रिया ॥ १०५॥

परापरफलप्राप्तिःपावनीचपयस्विनी । परानन्दाप्रकृष्टार्थाप्रतिष्ठापालनीपरा ॥ १०६॥

पुराणपठिताप्रीताप्रणवाक्षररूपिणी । पार्वतीप्रेमसम्पन्नापशुपाशविमोचनी ॥ १०७॥

परमात्मस्वरूपाचपरब्रह्मप्रकाशिनी । परमानन्दनिष्पन्दाप्रायश्चित्तस्वरूपिणी ॥ १०८॥

पानीयरूपनिर्वाणापरित्राणपरायणा । पापेन्धनदवज्वालापापारिःपापनामनुत् ॥ १०९॥

परमैश्वर्यजननीप्रज्ञाप्राज्ञापरापरा । प्रत्यक्षलक्ष्मीःपद्माक्षीपरव्योमामृतस्रवा ॥ ११०॥

प्रसन्नरूपाप्रणिधिःपूताप्रत्यक्षदेवता । पिनाकिपरमप्रीतापरमेष्ठिकमण्डलुः ॥ १११॥

पद्मनाभपदार्घ्येणप्रसूतापद्ममालिनी । परर्द्धिदापुष्टिकरीपथ्यापूर्तिःप्रभावती ॥ ११२॥

पुनानापीतगर्भघ्नीपापपर्वतनाशिनी । फलिनीफलहस्ताचफुल्लाम्बुजविलोचना ॥ ११३॥

फालितैनोमहाक्षेत्राफणिलोकविभूषणम् । फेनच्छलप्रणुन्नैनाःफुल्लकैरवगन्धिनी ॥ ११४॥

फेनिलाच्छाम्बुधाराभाफुडुच्चाटितपातका । फाणितस्वादुसलिलाफाण्टपथ्यजलाविला ॥ ११५॥

विश्वमाताचविश्वेशीविश्वाविश्वेश्वरप्रिया । ब्रह्मण्याब्रह्मकृद्ब्राह्मीब्रह्मिष्ठाविमलोदका ॥ ११६॥

विभावरीचविरजाविक्रान्तानेकविष्टपा । विश्वमित्रंविष्णुपदीवैष्णवीवैष्णवप्रिया ॥ ११७॥

विरूपाक्षप्रियकरीविभूतिर्विश्वतोमुखी । विपाशावैबुधीवेद्यावेदाक्षररसस्रवा ॥ ११८॥

विद्यावेगवतीवन्द्याबृंहणीब्रह्मवादिनी । वरदाविप्रकृष्टाचवरिष्ठाचविशोधनी ॥ ११९॥

विद्याधरीविशोकाचवयोवृन्दनिषेविता । बहूदकाबलवतीव्योमस्थाविबुधप्रिया ॥ १२०॥

वाणीवेदवतीवित्ताब्रह्मविद्यातरङ्गिणी । ब्रह्माण्डकृटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणी ॥ १२१॥

ब्रह्मेशविष्णुरूपाचबुद्धिर्विभववर्धिनी । विलासिसुखदावैश्याव्यापिनीचवृषारणिः ॥ १२२॥

वृषाङ्कमौलिनिलयाविपन्नार्तिप्रभञ्जिनी । विनीताविनताब्रध्नतनयाविनयान्विता ॥ १२३॥

विपञ्चीवाद्यकुशलावेणुश्रुतिविचक्षणा । वर्चस्करीबलकरीबलोन्मूलितकल्मषा ॥ १२४॥

विपाप्माविगतातङ्काविकल्पपरिवर्जिता । वृष्टिकर्त्रीवृष्टिजलाविधिर्विच्छिन्नबन्धना ॥ १२५॥

व्रतरूपावित्तरूपाबहुविघ्नविनाशकृत् । वसुधारावसुमतीविचित्राङ्गीविभावसुः ॥ १२६॥

विजयाविश्वबीजञ्चवामदेवीवरप्रदा । वृषाश्रिताविषघ्नीचविज्ञानोर्म्यंशुमालिनी ॥ १२७॥

भव्याभोगवतीभद्राभवानीभूतभाविनी । भूतधात्रीभयहराभक्तदारिद्र्यघातिनी ॥ १२८॥

भुक्तिमुक्तिप्रदाभेशीभक्तस्वर्गापवर्गदा । भागीरथीभानुमतीभाग्यम्भोगवतीभृतिः ॥ १२९॥

भवप्रियाभवद्वेष्ट्रीभूतिदाभूतिभूषणा । भाललोचनभावज्ञाभूतभव्यभवत्प्रभुः ॥ १३०॥

भ्रान्तिज्ञानप्रशमनीभिन्नब्रह्माण्डमण्डपा । भूरिदाभक्तिसुलभाभाग्यवद्दृष्टिगोचरी ॥ १३१॥

भञ्जितोपप्लवकुलाभक्ष्यभोज्यसुखप्रदा । भिक्षणीयाभिक्षुमाताभावाभावस्वरूपिणी ॥ १३२॥

मन्दाकिनीमहानन्दामातामुक्तितरङ्गिणी । महोदयामधुमतीमहापुण्यामुदाकरी ॥ १३३॥

मुनिस्तुतामोहहन्त्रीमहातीर्थामधुस्रवा । माधवीमानिनीमान्यामनोरथपथातिगा ॥ १३४॥

मोक्षदामतिदामुख्यामहाभाग्यजनाश्रिता । महावेगवतीमेध्यामहामहिमभूषणा ॥ १३५॥

महाप्रभावामहतीमीनचञ्चललोचना । महाकारुण्यसम्पूर्णामहर्द्धिश्चमहोत्पला ॥ १३६॥

मूर्तिमन्मुक्तिरमणीमणिमाणिक्यभूषणा । मुक्ताकलापनेपथ्यामनोनयननन्दिनी ॥ १३७॥

महपातकराशिघ्नीमहादेवार्धहारिणी । महोर्मिमालिनीमुक्तामहादेवीमनोन्मनी ॥ १३८॥

महापुण्योदयप्राप्यामायातिमिरचन्द्रिका । महाविद्यामहामायामहामेधामहौषधम् ॥ १३९॥

मालाधरीमहोपायामहोरगविभूषणा । महामोहप्रशमनीमहामङ्गलमङ्गलम् ॥ १४०॥

मार्तण्डमण्डलचरीमहालक्ष्मीर्मदोज्झिता । यशस्विनीयशोदाचयोग्यायुक्तात्मसेविता ॥ १४१॥

योगसिद्धिप्रदायाज्यायज्ञेशपरिपूरिता । यज्ञेशीयज्ञफलदायजनीयायशस्करी ॥ १४२॥

यमिसेव्यायोगयोनिर्योगिनीयुक्तबुद्धिदा । योगज्ञानप्रदायुक्तायमाद्यष्टाङ्गयोगयुक् ॥ १४३॥

यन्त्रिताघौघसञ्चारायमलोकनिवारिणी । यातायातप्रशमनीयातनानामकृन्तनी ॥ १४४॥

यामिनीशहिमाच्छोदायुगधर्मविवर्जिता । रेवतीरतिकृद्रम्यारत्नगर्भारमारतिः ॥ १४५॥

रत्नाकरप्रेमपात्रंरसज्ञारसरूपिणी । रत्नप्रासादगर्भाचरमणीयतरङ्गिणी ॥ १४६॥

रत्नार्चीरुद्ररमणीरागद्वेषविनाशिनी । रमारामारम्यरूपारोगिजीवातुरूपिणी ॥ १४७॥

रुचिकृद्रोचनीरम्यारुचिरारोगहारिणी । राजहंसारत्नवतीराजत्कल्लोलराजिका ॥ १४८॥

रामणीयकरेखाचरुजारीरोगरोषिणी । राकारङ्कार्तिशमनीरम्यारोलम्बराविणी ॥ १४९॥

रागिणीरञ्जितशिवारूपलावण्यशेवधिः । लोकप्रसूर्लोकवन्द्यालोलत्कल्लोलमालिनी ॥ १५०॥

लीलावतीलोकभूमिर्लोकलोचनचन्द्रिका । लेखस्रवन्तीलटभालघुवेगालघुत्वहृत् ॥ १५१॥

लास्यत्तरङ्गहस्ताचललितालयभङ्गिगा । लोकबन्धुर्लोकधात्रीलोकृत्तरगुणोर्जिता ॥ १५२॥

लोकत्रयहितालोकालक्ष्मीर्लक्षणलक्षिता । लीलालक्षितनिर्वाणालावण्यामृतवर्षिणी ॥ १५३॥

वैश्वानरीवासवेड्यावन्ध्यत्वपरिहारिणी । वासुदेवाङ्घ्रिरेणुघ्नीवज्रिवज्रनिवारिणी ॥ १५४॥

शुभावतीशुभफलाशान्तिःशान्तनुवल्लभा । शूलिनीशैशववयाःशीतलाऽमृतवाहिनी ॥ १५५॥

शोभावतीशीलवतीशोषिताशेषकिल्बिषा । शरण्याशिवदाशिष्टाशरजन्मप्रसूःशिवा ॥ १५६॥

शक्तिःशशाङ्कविमलाशमनस्वसृसंमता । शमाशमनमार्गघ्नीशितिकण्ठमहाप्रिया ॥ १५७॥

शुचिःशुचिकरीशेषाशेषशायिपदोद्भवा । श्रीनिवासश्रुतिःश्रद्धाश्रीमतीश्रीःशुभव्रता ॥ १५८॥

शुद्धविद्याशुभावर्ताश्रुतानन्दाश्रुतिस्तुतिः । शिवेतरघ्नीशबरीशाम्बरीरूपधारिणी ॥ १५९॥

श्मशानशोधनीशान्ताशश्वच्छतधृतिष्टुता । शालिनीशालिशोभाढ्याशिखिवाहनगर्भभृत् ॥ १६०॥

शंसनीयचरित्राचशातिताशेषपातका । षड्गुणैश्वर्यसम्पन्नाषडङ्गश्रुतिरूपिणी ॥ १६१॥

षण्ढताहारिसलिलाष्ट्यायन्नदनदीशता । सरिद्वराचसुरसासुप्रभासुरदीर्घिका ॥ १६२॥

स्वःसिन्धुःसर्वदुःखघ्नीसर्वव्याधिमहौषधम् । सेव्यासिद्धिःसतीसूक्तिःस्कन्दसूश्चसरस्वती ॥ १६३॥

सम्पत्तरङ्गिणीस्तुत्यास्थाणुमौलिकृतालया । स्थैर्यदासुभगासौख्यास्त्रीषुसौभाग्यदायिनी ॥ १६४॥

स्वर्गनिःश्रेनिकासूक्ष्मास्वधास्वाहासुधाजला । समुद्ररूपिणीस्वर्ग्यासर्वपातकवैरिणी ॥ १६५॥

स्मृताघहारिणीसीतासंसाराब्धितरण्डिका । सौभाग्यसुन्दरीसन्ध्यासर्वसारसमन्विता ॥ १६६॥

हरप्रियाहृषीकेशीहंसरूपाहिरण्मयी । हृताघसङ्घाहितकृद्धेलाहेलाघगर्वहृत् ॥ १६७॥

क्षेमदाक्षालिताघौघाक्षुद्रविद्राविणीक्षमा । ॥ उत्तरन्यासः ॥

इतिनामसहस्रंहिगङ्गायाःकलशोद्भव । कीर्तयित्वानरःसम्यग्गङ्गास्नानफलंलभेत् ॥ १६८॥

सर्वपापप्रशमनंसर्वविघ्नविनाशनम् । सर्वस्तोत्रजपाच्छ्रेष्ठंसर्वपावनपावनम् ॥ १६९॥

श्रद्धयाभीष्टफलदञ्चतुर्वर्गसमृद्धिकृत् । सकृज्जपादवाप्नोतिह्येकक्रतुफलंमुने ॥ १७०॥

सर्वतीर्थेषुयःस्नातःसर्वयज्ञेषुदीक्षितः । तस्ययत्फलमुदिष्टन्त्रिकालपठनाच्चतत् ॥ १७१॥

सर्वव्रतेषुयत्पुण्यंसम्यक्चीर्णेषुवाडव । तत्फलंसमवाप्नोतित्रिसन्ध्यंनियतःपठन् ॥ १७२॥

स्नानकालेपठेस्तुयत्रकुत्रजलाशये । तत्रसन्निहितानूनङ्गङ्गात्रिपथगामुने ॥ १७३॥

श्रेयोर्थीलभतेश्रेयोधनार्थीलभतेधनम् । कामीकामानवाप्नोतिमोक्षार्थीमोक्षमाप्नुयात् ॥ १७४॥

वर्षन्त्रिकालपठनाच्छ्रद्धयाशुचिमानसः । ऋतुकालाभिगमनादपुत्रःपुत्रवान्भवेत् ॥ १७५॥

नाकालमरणन्तस्यनाग्निचोराहिसाध्वसम् । नाम्नांसहस्रङ्गङ्गायायोजपेच्छ्रद्धयामुने ॥ १७६॥

गङ्गानामसहस्रन्तुजप्त्वाग्रामान्तरंव्रजेत् । कार्यसिद्धिमवाप्नोतिनिर्विघ्नोगेहमाविशेत् ॥ १७७॥

तिथिवारर्क्षयोगानांनदोषःप्रभवेत्तदा । यदाजप्त्वाव्रजेदेतत्स्तोत्रङ्ग्रामान्तरंनरः ॥ १७८॥

आयुरारोग्यजननंसर्वोपद्रवनाशनम् । सर्वसिद्धिकरम्पुंसाङ्गङ्गानामसहस्रकम् ॥ १७९॥

जन्मान्तरसहस्रेषुयत्पापंसम्यगर्जितम् । गङ्गानामसहस्रस्यजपनात्तत्क्षयंव्रजेत् ॥ १८०॥

ब्रह्मघ्नोमपिःस्वर्णस्तेयीचगुरुतल्पगः । तत्संयोगीभ्रूणहन्तामातृहापितृहामुने ॥ १८१॥

विश्वासघातीगरदःकृतघ्नोमित्रघातकः । अग्निदोगोवधकरोगुरुद्रव्यापहारकः ॥ १८२॥

महापातकयुक्तोपिसंयुक्तोप्युपपातकैः । मुच्यतेश्रद्धयाजप्त्वागङ्गानामसहस्रकम् ॥ १८३॥

आधिव्याधिपरिक्षिप्तोघोरतापपरिप्लुतः । मुच्यतेसर्वदुःखेभ्यःस्तवस्यास्यानुकीर्तनात् ॥ १८४॥

संवत्सरेणयुक्तात्मापठन्भक्तिपरायणः । अभीप्सितांलभेत्सिद्धिंसर्वैःपापैःप्रमुच्यते ॥ १८५॥

संशयाविष्टचित्तस्यधर्मविद्वेषिणोपिच । दाम्भिकस्यापिहिंस्रस्यचेतोधर्मपरम्भवेत् ॥ १८६॥

वर्णाश्रमपथीनस्तुकामक्रोधविवर्जितः । यत्फलंलभतेज्ञानीतदाप्नोत्यस्यकीर्तनात् ॥ १८७॥

गायत्र्ययुतजप्येनयत्फलंसमुपार्जितम् । सकृत्पठनतःसम्यक्तदशेषमवाप्नुयात् ॥ १८८॥

गान्दत्त्वावेदविदुषेयत्फलंलभतेकृती । तत्पुण्यंसम्यगाख्यातंस्तवराजसकृज्जपात् ॥ १८९॥

गुरुशुश्रूषणङ्कुर्वन्यावज्जीवंनरोत्तमः । यत्पुण्यमर्जयेत्तद्भाग्वर्षन्त्रिषवणञ्जपन् ॥ १९०॥

वेदपारायणात्पुण्यंयदत्रपरिपठ्यते । तत्षण्मासेनलभतेत्रिसन्ध्यम्परिकीर्तनात् ॥ १९१॥

गङ्गायाःस्तवराजस्यप्रत्यहम्परिशीलनात् । शिवभक्तिमवाप्नोतिविष्णुभक्तो अथवाभवेत् ॥ १९२॥

यःकीर्तयेदनुदिनङ्गङ्गानामसहस्रकम् । तत्समीपेसहचरीगङ्गादेवीसदाभवेत् ॥ १९३॥

सर्वत्रपूज्योभवतिसर्वत्रविजयीभवेत् । सर्वत्रसुखमाप्नोतिजाह्नवीस्तोत्रपाठतः ॥ १९४॥

सदाचारीसविज्ञेयःसशुचिस्तुसदैवहि । कृतसर्वसुरार्चःसकीर्तये इमांस्तुतिम् ॥ १९५॥

तस्मिंस्तृप्तेभवेत्तृप्ताजाह्नवीनात्रसंशयः । तस्मातसर्वप्रयत्नेनगङ्गाभक्तंसमर्चयेत् ॥ १९६॥

स्तवराजमिमङ्गाङ्गंशृणुयाश्चिवैपठेत् । श्रावयेदथतद्भक्तान्दम्भलोभविवर्जितः ॥ १९७॥

मुच्यतेक्षिविधैःपापैर्मनोवाक्कायसम्भवैः । क्षणान्निष्पापतामेतिपितॄणाञ्चप्रियोभवेत् ॥ १९८॥

सर्वदेवप्रियश्चापिसर्वर्षिगणसंमतः । अन्तेविमानमारुह्यदिव्यस्त्रीशतसंवृतः ॥ १९९॥

दिव्याभरणसम्पन्नेदिव्यभोगसमन्वितः । नन्दनादिवनेस्वैरन्देववत्सप्रमोदते ॥ २००॥

भुज्यमानेषुविप्रेषुश्राद्धकालेविशेषतः । जपन्निदंमहास्तोत्रम्पितॄणान्तृप्तिकारकम् ॥ २०१॥

यावन्तितत्रसिक्थानियावन्तों अवुकणाःस्थिताः । तावन्त्येवहिवर्षाणिमोदन्तेस्वःपितामहाः ॥ २०२॥

यथाप्रीणन्तिपितरोगङ्गायाम्पिण्डदानतः । तथैवतृप्नुयुःश्राद्धेस्तवस्यास्यानुसंश्रवात् ॥ २०३॥

एतत्स्तोत्रङ्गृहेयस्यलिखितम्परिपूज्यते । तत्रपापभयंनास्तिशुचितद्भवनंसदा ॥ २०४॥

अगस्तेकिम्बहूक्तेनशृणुमेनिश्चितंवचः । संशयोनात्रकर्तव्यःसन्देग्धरिफलंनहि ॥ २०५॥

यावन्तिमर्त्येस्तोत्राणिमन्त्रजालान्यनेकशः । तावन्तिस्तवराजस्यगाङ्गेयस्यसमानिन ॥ २०६॥

यावज्जन्मजपेस्तुनाम्नामेतत्सहस्रकम् । सकीकटेष्वपिमृतोनपुनर्गर्भमाविशेत् ॥ २०७॥

नित्यंनियमवानेतोजिपेत्स्तोत्रमुत्तमम् । अन्यत्रापिविपन्नःसगङ्गातीरेमृतोभवेत् ॥ २०८॥

एतत्स्तोत्रवरंरम्यम्पुराप्रोक्तम्पिनाकिना । विष्णवेनिजभक्तायमुक्तिबीजाक्षरास्पदम् ॥ २०९॥

गङ्गास्नानप्रतिनिधिःस्तोत्रमेतन्मयेरितम् । सिस्नासुर्जाह्नवीन्तस्मादेतत्स्तोत्रञ्जपेतसुधीः ॥ २१०॥

इतिश्रीस्कान्दमहापुराणे एकाशीतिसाहस्र्यां संहितायाचतुर्थेकाशीखण्डेपूर्वार्द्धेगङ्गासहस्रनाम कथनंनामैकोनत्रिंशत्तमो अध्यायः ॥ <poem>