कौशिकसूत्रम्/अध्यायः ०६

विकिस्रोतः तः

47
उभयतः परिच्छिन्नं शरमयं बर्हिराभिचारिकेषु १
दक्षिणतः संभारमाहरत्याङ्गिरसम् २
इङ्गिडमाज्यम् ३
सव्यानि ४
दक्षिणापवर्गाणि ५
दक्षिणाप्रवण ईरिणे दक्षिणामुखः प्रयुङ्क्ते ६
साग्नीनि ७
अग्ने यत्ते तप इति पुरस्ताद्धोमाः ८
तथा तदग्ने कृणु जातवेद इत्याज्यभागौ ९
निरमुं नुद इति संस्थितहोमाः १०
कृत्तिकारोकारोधावाप्येषु ११
भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति १२
मृत्योरहमिति बाधकीमादधाति १३
य इमामयं वज्र इति द्विगुणामेकवीरान्संनह्य पाशान्निमुष्टितृतीयं दण्डं संपातवत् १४
पूर्वाभिर्बध्नीते १५
वज्रोऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय।
त्वामद्य वनस्पते वृक्षाणामुदयुष्महि।।
स न इन्द्र पुरोहितो विश्वतः पाहि रक्षसः।
अभि गावो अनूषताभि द्युम्नं बृहस्पते।।
प्राण प्राणं त्रयस्वासो असवे मृड।
निरृते निरृत्या नः पाशेभ्यो मुञ्च।।
इति दण्डमादत्ते १६
भक्तस्याहुतेन मेखलाया ग्रन्थिमालिम्पति १७
अयं वज्र इति बाह्यतो दण्डमूर्ध्वमवागग्रं तिसृभिरन्वृचं निहन्ति १८
अन्तरुपस्पृशेत् १९
यदश्नामीति मन्त्रोक्तम् २०
यत्पात्रमाहन्ति फड्ढतोऽसाविति २१
इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावप्यायच्छामीत्यायच्छति २२
येऽमावास्यामिति संनह्य सीसचूर्णानि भक्तेऽलंकारे २३
पराभूतवेणोर्यष्ट्या बाहुमात्र्यालंकृतयाहन्ति २४
द्यावापृथिवी उर्वति परशुपलाशेन दक्षिणा धावतः पदं वृश्चति २५
अन्वक्त्रिस्तिर्यक्त्रिः २६
अक्ष्णया संस्थाप्य २७
आव्रस्कान्यांशून्पलाशमुपनह्य भ्रष्ट्रेऽभ्यस्यति २८
स्फोटत्सु स्तृतः २९
पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयीत ३०
तत उत्थाय त्रिरह्न उदवज्रान्प्रहरति ३१
नद्या अनामसंपन्नाया अश्मानं प्रास्यति ३२
उष्णेऽक्षतसक्तूननूपमथिताननुच्छ्वसन्पिबति ३३
कथं त्रींस्त्रीन्काशीं स्त्रिरात्रम् ३४
द्वौद्वौ त्रिरात्रम् ३५
एकैकं षड्रात्रम् ३६
द्वादश्याः प्रातः क्षीरौदनं भोजयित्वोच्छिष्टानुच्छिष्टं बहुमत्स्ये प्रकिरति ३७
संधावत्सु स्तृतः ३८
लोहितशिरसं कृकलासममून्हन्मीति हत्वा सद्यः कार्यो भाङ्गे शयने ३९
लोहितालंकृतं कृष्णवसनमनूक्तं दहति ४०
एकपदाभिरन्योऽनुतिष्ठति ४१
अङ्गशः सर्वहुतमन्यम् ४२
पश्चादग्नेः शरभृष्टीर्निधायोदग्व्रजत्या स्वेदशननात् ४३
निवृत्य स्वेदालंकृता जुहोति ४४
कोश उरःशिरोऽवधाय पदात्पांसून् ४५
पश्चादग्नेर्लवणमृडीचीस्तिस्रोऽशीतीर्विकर्णीः शर्कराणाम् ४६
विषं शिरसि ४७
बाधकेनावागग्रेण प्रणयन्नन्वाह ४८
पाशे स इति कोशे ग्रन्थीनुद्ग्रथ्नाति ४९
आमुमित्यादत्ते ५०
मर्मणि खादिरेण स्रुवेण गर्तं खनति ५१
बाहुमात्तमतीव य इति शरैरवज्वालयति ५२
अवधाय संचित्य लोष्टं स्रुवेण समोप्य ५३
अमुमुन्नैषमित्युक्तावलेखनीम् ५४
छायां वा ५५
उपनिनयते ५६
अन्वाह ५७

४७

48
भ्रातृव्यक्षयणमित्यरण्ये सपत्नक्षयणीरादधाति १
ग्राममेत्यावपति २
पुमान्पुंस इति मन्त्रोक्तमभिहुतालंकृतं बध्नाति ३
यावन्तः सपत्नास्तावतः पाशानिङ्गिडालंकृतान्संपातवतोऽनुक्तान्ससूत्रांश्चम्बा मर्मणि निखनति ४
नावि प्रैणान्नुदस्व कामेति मन्त्रोक्तं शाखया प्रणुदति ५
तेऽधराञ्च इति प्रप्लावयति ६
बृहन्नेषामित्यायन्तं शप्यमानमन्वाह ७
वैकङ्कतेनेति मन्त्रोक्तम् ८
ददिर्हीति साग्नीनि ९
देशकपटु प्रक्षिणाति १०
तेऽवदन्निति नेतॄणां पदं वृश्चति ११
अन्वाह १२
ब्रह्मगवीभ्यामन्वाह १३
चेष्टाम् १४
विचृतति १५
ऊबध्ये १६
श्मशाने १७
त्रिरमून्हनस्वेत्याह १८
द्वितीययाश्मानमूबध्ये गूहयति १९
द्वादशरात्रं सर्वव्रत उपश्राम्यति २०
द्विरुदिते स्तृतः २१
अवागग्रेण निवर्तयति २२
उप प्रागादिति शुने पिण्डं पाण्डुं प्रयच्छति २३
तार्छं बध्नाति २४
जुहोति २५
आदधाति २६
इदं तद्युजे यत्किं चासौ मनसेत्याहिताग्निं प्रतिनिर्वपति २७
मध्यमपलाशेन फलीकरणाञ्जुहोति २८
निरमुभित्यङ्गुष्ठेन त्रिरनुप्रस्तृणाति २९
शरं कद्विन्दुकोष्ठैरनुनिर्वपति ३०
लोहिताश्वत्थपलाशेन विषावध्वस्तं जुहोति ३१
त्वं वीरुधामिति मूत्रपुरीषं वत्सशेष्यायां ककुचैरपिधाप्य संपिष्य निखनति ३२
शेप्यानडे ३३
शेप्यायाम् ३४
यथा सूर्य इत्यन्वाह ३५
उत्तरया यांस्तान्पश्यति ३६
इन्द्रोतिभिरग्ने जातान्यो न स्तायद्दिप्सति यो नः शपादिति वैद्युद्धतीः ३७
सांतपना इत्यूर्ध्वशुषीः ३८
घ्रंसशृतं पुरोडाशं घ्रंसविलीनेन सर्वहुतम् ३९
उदस्य श्यावावितीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वोष्णोदके व्यादाय प्रत्याहुति मण्डूकमपनुदत्यभिन्युब्जति ४०
उपधावन्तमसदन्गाव इति काम्पीलं संनह्य क्षीरोत्सिक्ते पाययति लोहितानां चैक्कशम् ४१
अशिशिषोः क्षीरौदनम् ४२
आमपात्रमभ्यवनेनेक्ति ४३

४८

49
सपत्नहनमित्यृषभं संपातवन्तमतिसृजति १
आश्वत्थीरवपन्नाः २
स्वयमिन्द्रस्यौज इति प्रक्षालयति ३
जिष्णवे योगायेत्यपो युनक्ति ४
वातस्य रंहितस्यामृतस्य योनिरिति प्रतिगृह्णाति ५
उत्तमाः प्रताप्याधराः प्रदायैनसेनानधराचः पराचोऽवाचस्तपसस्तमुन्नयत देवाः पितृभिः संविदानः प्रजापतिः प्रथमो देवतानामित्यतिसृजति ६
इदमहं यो मा प्राच्या दिशोऽघायुरभिदासादपवादीदिषूगुहः तस्येमौ प्राणापानावपक्रामामि ब्रह्मणा ७
दक्षिणायाः प्रतीच्या उदीच्या ध्रुवाया व्यध्वाया ऊर्ध्वायाः ८
इदमहं यो मा दिशामन्तर्देशेभ्य इत्यपक्रामामीति ९
एवमभिष्ट्वा १०
नापोहननिवेष्टनानि सर्वाणि खलु शश्वद्भूतानि ११
ब्राह्मणाद्वज्रमुद्यच्छमानाच्छङ्कन्ते मां हनिष्यसि मां हनिष्यसीति तेभ्योऽभयं वदेच्छमग्नये शं पृथिव्यै शमन्तरिक्षाय शं वायवे शं दिवे शं सूर्याय शं चन्द्राय शं नक्षत्रेभ्यः शं गन्धर्वाप्सरोभ्यः शं सर्पेतरजनेभ्यः शिवं मह्यमिति १२
यो व आपोऽपां यं वयमपामस्मै वज्रमित्यन्वृचमुदवज्रान् १३
विष्णोः क्रमोऽसीति विष्णुक्रमान् १४
ममाग्ने वर्च इति बृहस्पतिशिरसं पृषातकेनोपसिच्याभिमन्त्र्योपनिदधाति १५
प्रतिजानन्नानुव्याहरेत् १६
उत्तमेनोपद्रष्टारम् १७
उदेहि वाजिन्नित्यर्धर्चेन नावं मज्जतीम् १८
समिद्धोऽग्निर्य इमे द्यावापृथिवी अजैष्मेत्यधिपाशानादधाति १९
पदेपदे पाशान्वृश्चति २०
अधिपाशान्बाधकाञ्छङ्कूंस्तान्संक्षुद्य संनह्य भ्रष्ट्रेऽभ्यस्यति २१
अशिशिषोः क्षीरौदनादीनि त्रीणि २२
गर्तेध्मावन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं संपातानभ्यतिनिनयति २३
षष्ठचोदवज्रान्प्रहरति २४
सप्तम्याचामति २५
यश्च गामित्यन्वाह २६
निर्दुर्मण्य इति संधाव्याभिमृशति २७

४९
इत्यथर्ववेदे कौशिकसूत्रे षष्ठोऽध्यायः समाप्तः


(६,१[४७].१) उभयतः परिछिन्नं शरमयं बर्हिराभिचारिकेषु

(६,१[४७].२) दक्षिणतः संभारमाहरति_आङ्गिरसम्

(६,१[४७].३) इङ्गिडमाज्यम्

(६,१[४७].४) सव्यानि

(६,१[४७].५) दक्षिणापवर्गाणि

(६,१[४७].६) दक्षिणाप्रवणे इरिणे दक्षिणामुखः प्रयुङ्क्ते

(६,१[४७].७) साग्नीनि

(६,१[४७].८) <अग्ने यत्ते तपस्[२.१९.१]>_इति पुरस्ताद्धोमाः

(६,१[४७].९) <तथा तदग्ने कृणु जातवेदो [५.२९.२]>_इत्याज्यभागौ

(६,१[४७].१०) <निरमुं नुद [६.७५.१]> इति संस्थितहोमाः

(६,१[४७].११) कृत्तिकारोकारोधावाप्येषु

(६,१[४७].१२) भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति

(६,१[४७].१३) <मृत्योरहं [६.१३३.३]>_इति बाधकीमादधाति

(६,१[४७].१४) <य इमां [६.१३३.१]>_<अयं वज्रस्[६.१३४.१]>_इति द्विगुणामेकवीरान् संनह्य (संव्यूह्य? षेए Cअलन्द्, आZ, अळ्.) पाशान्निमुष्टितृतीयं दण्डं संपातवत्

(६,१[४७].१५) पूर्वाभिर्बध्नीते

(६,१[४७].१६) <वज्रोऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वामद्य वनस्पते वृक्षाणामुदयुष्महि ॥ स न इन्द्रपुरोहितो [सेए Bलोओम्fइएल्द्, आञ्ঢ়्२७ (१९०६), ४१६] विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥ प्राण प्राणं त्रयस्वासो असवे मृ॑ल । निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥ [पै.सं.१९.४२.४६ (अल्सो अताVড়रिश्३७.१.८) दृष्टव्यम्‌ १९.४४.४]> इति दण्डमादत्ते

(६,१[४७].१७) भक्तस्याहुतेन मेखलाया ग्रन्थिमालिम्पति

(६,१[४७].१८) <अयं वज्रस्[६.१३४.१]>_इति बाह्यतो दण्डमूर्ध्वमवागग्रं तिसृभिरन्वृचं निहन्ति

(६,१[४७].१९) अन्तरुपस्पृशेत्

(६,१[४७].२०) <यदश्नामि [६.१३५.१]>_इति मन्त्रोक्तम्

(६,१[४७].२१) यत्पात्रमाहन्ति <फड्ढतोऽसौ [दृष्टव्यम्‌ कौ.सू.११६.७, अन्द्वा.सं. ७.३ = शत.ब्रा. ४.१.१.२६ इत्यादि]>_इति

(६,१[४७].२२) इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावप्यायछामीत्यायछति

(६,१[४७].२३) <येऽमावास्यां [१.१६.१]>_इति संनह्य सीसचूर्णानि भक्ते_अलंकारे

(६,१[४७].२४) पराभूतवेणोर्यष्ट्या बाहुमात्र्यालंकृतयाहन्ति

(६,१[४७].२५) <द्यावापृथिवी उर्व्[२.१२.१]> इति परशुपलाशेन दक्षिणा धावतः पदं वृश्चति

(६,१[४७].२६) अन्वक्त्रिस्तिर्यक्त्रिः

(६,१[४७].२७) अक्ष्णया संस्थाप्य

(६,१[४७].२८) +आव्रस्कात्पांसून्+ (एद्. आव्रस्कान्यांशून्॑ सेए Cअलन्द्, आZ, अळ्.) पलाशमुपनह्य भ्रष्ट्रे_अभ्यस्यति

(६,१[४७].२९) स्फोटत्सु स्तृतः

(६,१[४७].३०) पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयीत

(६,१[४७].३१) तत उत्थाय त्रिरह्न उदवज्रान् प्रहरति

(६,१[४७].३२) नद्या अनामसंपन्नाया अश्मानं प्रास्यति

(६,१[४७].३३) उष्णे_अक्षतसक्तूननूपमथिताननुच्छ्वसन् पिबति

(६,१[४७].३४) कथं त्रींस्त्रीन् काशीन्_त्रिरात्रम्

(६,१[४७].३५) द्वौद्वौ त्रिरात्रम्

(६,१[४७].३६) एकैकं षड्रात्रम्

(६,१[४७].३७) द्वादश्याः प्रातः क्षीरौदनं भोजयित्वा_उच्छिष्टानुच्छिष्टं बहुमत्स्ये प्रकिरति

(६,१[४७].३८) संधावत्सु स्तृतः

(६,१[४७].३९) लोहितशिरसं कृकलासममून् हन्मीति हत्वा सद्यः कार्यो भाङ्गे शयने

(६,१[४७].४०) लोहितालंकृतं कृष्णवसनमनूक्तं दहति

(६,१[४७].४१) एकपदाभिरन्यो_अनुतिष्ठति

(६,१[४७].४२) अङ्गशः सर्वहुतमन्यम्

(६,१[४७].४३) पश्चादग्नेः शरभृष्टीर्निधाय_उदग्व्रजति_आ स्वेदजननात्

(६,१[४७].४४) निवृत्य स्वेदालंकृता जुहोति

(६,१[४७].४५) कोश उरःशिरो_अवधाय पदात्पांसून्

(६,१[४७].४६) पश्चादग्नेर्लवणमृडीचीस्तिस्रो_अशीतीर्विकर्णीः शर्कराणाम्

(६,१[४७].४७) विषं शिरसि

(६,१[४७].४८) बाधकेन अवागग्रेण प्रणयन्नन्वाह

(६,१[४७].४९) <पाशे स [२.१२.२ ]> इति कोशे ग्रन्थीनुद्ग्रथ्नाति

(६,१[४७].५०) <आमुं [२.१२.४ ]>_इत्यादत्ते

(६,१[४७].५१) मर्मणि खादिरेण स्रुवेण गर्तं खनति

(६,१[४७].५२) बाहुमात्रम् <अतीव यो [२.१२.६]>_इति शरैरवज्वालयति

(६,१[४७].५३) अवधाय संचित्य लोष्टं स्रुवेण समोप्य

(६,१[४७].५४) अमुमुन्नैषमित्युक्तावलेखनीम्

(६,१[४७].५५) छायां वा

(६,१[४७].५६) उपनिनयते

(६,१[४७].५७) अन्वाह


(६,२[४८].१) <भ्रातृव्यक्षयणं [२.१८.१]>_इत्यरण्ये सपत्नक्षयणीरादधाति

(६,२[४८].२) ग्राममेत्यावपति

(६,२[४८].३) <पुमान् पुंसः [३.६.१]>_इति मन्त्रोक्तमभिहुतालंकृतं बध्नाति

(६,२[४८].४) यावन्तः सपत्नास्तावतः पाशानिङ्गिडालंकृतान् संपातवतो_अनूक्तान् ससूत्रान्_चम्वा मर्मणि निखनति

(६,२[४८].५) नावि <प्रैणान् [३.६.८]> <नुदस्व काम [९.२.४]>_इति मन्त्रोक्तं शाखया प्रणुदति

(६,२[४८].६) <तेऽधराञ्चः [३.६.७]>_इति प्रप्लावयति

(६,२[४८].७) <बृहन्नेषाम् [४.१६.१]> इत्यायन्तं शप्यमानमन्वाह

(६,२[४८].८) <वैकङ्कतेन [५.८.१]>_इति मन्त्रोक्तम्

(६,२[४८].९) <ददिर्हि [५.१३.१]>_इति साग्नीनि

(६,२[४८].१०) देशकपटु प्रक्षिणाति

(६,२[४८].११) <तेऽवदन् [५.१७.१]>_इति नेतॄणां पदं वृश्चति

(६,२[४८].१२) अन्वाह

(६,२[४८].१३) ब्रह्मगवीभ्यामन्वाह

(६,२[४८].१४) चेष्टाम्

(६,२[४८].१५) विचृतति

(६,२[४८].१६) ऊबध्ये

(६,२[४८].१७) श्मशाने

(६,२[४८].१८) त्रिरमून् हरस्व_इत्याह

(६,२[४८].१९) द्वितीययाश्मानमूबध्यगूहे [एम्. Cअलन्द्, आZ प्. १६८ न्. ९ एद्. ऊबध्ये गूहयति]

(६,२[४८].२०) द्वाशरात्रं सर्वव्रत उपश्राम्यति

(६,२[४८].२१) द्विरुदिते स्तृतः

(६,२[४८].२२) अवागग्रेण निवर्तयति

(६,२[४८].२३) <उप प्रागात्[६.३७.१]>_इति शुने पिण्डं पाण्डुं प्रयछति

(६,२[४८].२४) तार्छं बध्नाति

(६,२[४८].२५) जुहोति

(६,२[४८].२६) आदधाति

(६,२[४८].२७) <इदं तद्युज [६.५४.१]>_<यत्किं चासौ मनसा [७.७०.१]>_इत्याहिताग्निं प्रतिनिर्वपति

(६,२[४८].२८) मध्यमपलाशेन फलीकरणान्_जुहोति

(६,२[४८].२९) <निरमुं [६.७५.१]>_इत्यङ्गुष्ठेन त्रिरनुप्रस्तृणाति

(६,२[४८].३०) शरं कद्विन्दुकोष्ठैरनुनिर्वपति

(६,२[४८].३१) लोहिताश्वत्थपलाशेन विषावध्वस्तं जुहोति

(६,२[४८].३२) <त्वं वीरुधां [६.१३८.१]>_इति मूत्रपुरीषं वत्सशेप्यायां ककुचैरपिधाप्य संपिष्य निखनति

(६,२[४८].३३) शेप्यानडे

(६,२[४८].३४) शेप्यायाम्

(६,२[४८].३५) <यथा सूर्यो [७.१३.१]>_इत्यन्वाह

(६,२[४८].३६) उत्तरया यान्_तान् पश्यति

(६,२[४८].३७) <इन्द्रोतिभिर्[७.३१.१]> <अग्ने जातान् [७.३४.१]> <यो न स्तायद्दिप्सति [७.१०८.१]> <यो नः शपाद्[७.५९.१।६.३७.३]> इति वैद्युद्धतीः

(६,२[४८].३८) <सांतपना [७.७७.१]> इत्यूर्ध्वशुषीः

(६,२[४८].३९) घ्रंसशृतं पुरोडाशं घ्रंसविलीनेन सर्वहुतम्

(६,२[४८].४०) <उदस्य श्यावौ [७.९५.१]>_इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा_उष्णोदके व्यादाय प्रत्याहुति मण्डूकमपनुदति_अभिन्युब्जति

(६,२[४८].४१) उपधावन्तम् <असदन् गावः [७.९६.१]>_इति काम्पीलं संनह्य क्षीरोत्सिक्ते पाययति लोहितानां चैक्कशम्

(६,२[४८].४२) अशिशिषोः क्षीरौदनम्

(६,२[४८].४३) आमपात्रमभ्यवनेनेक्ति


(६,३[४९].१) <सपत्नहनम् [९.२.१]> इत्यृषभं संपातवन्तमतिसृजति

(६,३[४९].२) आश्वत्थीरवपन्नाः

(६,३[४९].३) स्वयम् <इन्द्रस्यौज [१०.५.१ ]> इति प्रक्षालयति

(६,३[४९].४) <जिष्णवे योगाय [१०.५.१ ]>_इत्यपो युनक्ति

(६,३[४९].५) वातस्य रंहितस्यामृतस्य योनिरिति प्रतिगृह्णाति

(६,३[४९].६) उत्तमाः प्रताप्याधराः प्रदाय_एनमेनानधराचः पराचो_अवाचस्तमसस्[एम्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. तपसस्] तमुन्नयत देवाः पितृभिः संविदानः प्रजापतिः प्रथमो देवतानामित्यतिसृजति

(६,३[४९].७) इदमहं <यो मा प्राच्या दिशो_अघायुरभिदासादपवादीदिषुगूहः [दृष्टव्यम्‌ ५.१०, ४.४०]> तस्य_इमौ प्राणापानौ_अपक्रामामि ब्रह्मणा

(६,३[४९].८) दक्षिणायाः प्रतीच्या उदीच्या ध्रुवाया व्यध्वाय ऊर्ध्वायाः

(६,३[४९].९) इदमहम् <यो मा दिशामन्तर्देशेभ्य []> इत्य्<अपक्रामामि []>_इति

(६,३[४९].१०) एवमभिष्ठानापोहननिवेष्टनानि (सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ५०, ओन् थे रेअदिन्गन्द्सूत्र दिविसिओन्)

(६,३[४९].११) सर्वाणि खलु शश्वद्भूतानि

(६,३[४९].१२) ब्राह्मणाद्वज्रमुद्यछमानात्_शङ्कन्ते मां हनिष्यसि मां हनिष्यसीति तेभ्यो_अभयं वदेत्_शमग्नये शं पृथिव्यै शमन्तरिक्षाय शं वायवे शं दिवे शं सूर्याय शं चन्द्राय शं नक्षत्रेभ्यः शं गन्धर्वाप्सरोभ्यः शं सर्पेतरजनेभ्यः शिवं मह्यमिति

(६,३[४९].१३) <यो व आपोऽपां [१०.५.१५]> <यं वयं [१०.५.४२]>_<अपामस्मै वज्रं [१०.५.५०]>_इत्यन्वृचमुदवज्रान्

(६,३[४९].१४) <विष्णोः क्रमोऽसि [१०.५.२५]>_इति विष्णुक्रमान्

(६,३[४९].१५) <ममाग्ने वर्चो [५.३.१]>_इति बृहस्पतिशिरसं पृषातकेन_उपसिच्याभिमन्त्र्य_उपनिदधाति

(६,३[४९].१६) प्रतिजानन्नानुव्याहरेत्

(६,३[४९].१७) उत्तमेन_उपद्रष्टारम्

(६,३[४९].१८) <उदेहि वाजिन् [१३.१.१ ब्]>_इत्यर्धर्चेन नावं मज्जतीम्

(६,३[४९].१९) <समिद्धोऽग्निः [१३.१.२८]>_<य इमे द्यावापृथिवी [१३.३.१]> <अजैष्म [१६.६.१]>_इत्यधिपाशानादधाति

(६,३[४९].२०) पदेपदे पाशान् वृश्चति

(६,३[४९].२१) अधिपाशान् बाधकान्_शङ्कून्_तान् संक्षुद्य संनह्य भ्रष्ट्रे_अध्यस्यति

(६,३[४९].२२) अशिशिषोः क्षीरौदनादीनि त्रीणि

(६,३[४९].२३) गर्तेध्मौ_अन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं संपातानभ्यतिनिनयति

(६,३[४९].२४) षष्ठ्या_उदवज्रान् प्रहरति

(६,३[४९].२५) सप्तम्याचामति

(६,३[४९].२६) <यश्च गां [१३.१.५६]>_इत्यन्वाह

(६,३[४९].२७) <निर्दुरर्मण्य (एद्. मिस्प्रिन्त्निर्दुर्मण्य) [१६.२.१]> इति संधाव्याभिमृशति


(कौ.सू.६ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे षष्ठोऽध्यायः समाप्तः