कौशिकसूत्रम्/अध्यायः ०१

विकिस्रोतः तः

अथ विधिं वक्ष्यामः १ स पुनराम्नायप्रत्ययः २ आम्नायः पुनर्मन्त्राश्च ब्राह्मणानि च ३ तद्यथा ब्राह्मणविधिरेवं कर्मलिङ्गा मन्त्राः ४ तथान्यार्थाः ५ तथा ब्राह्मणलिङ्गा मन्त्राः ६ तदभावे संप्रदायः ७ प्रमुक्तत्वाद्ब्राह्मणानाम् ८ यज्ञं व्याख्यास्यामो देवानां पितॄणां च ९ प्राङ्मुख उपांशु करोति १० यज्ञोपवीती देवानाम् ११ प्राचीनावीती पितॄणाम् १२ प्रागुदग्वा देवानाम् १३ दक्षिणा पितॄणाम् १४ प्रागुदगपवर्गं देवानाम् १५ दक्षिणप्रत्यगपवर्गं पितॄणाम् १६ सकृत्कर्म पितॄणां त्र्यवरार्धं देवानाम् १७ यथादिष्टं वा १८ अभिदक्षिणमाचारो देवानां प्रसव्यं पितॄणाम् १९ स्वाहाकारवषट्कारप्रदाना देवाः २० स्वधाकारनमस्कारप्रदानाः पितरः २१ उपमूललूनं बर्हि पितॄणाम् २२ पर्वसु देवानाम् २३ प्र यच्छ पर्शुमिति दर्भाहाराय दात्रं प्रयच्छति २४ ओषधीर्दान्तु पर्वन्नित्युपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयाति २५ नाग्निं विपर्यावर्तेत २६ नान्तरा यज्ञाङ्गानि व्यवेयात् २७ दक्षिणं जानु प्रभुज्य जुहोति २८ या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका २९ या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः ३० अद्योपवसथ इत्युपवत्स्यद्भक्तमश्नाति ३१ मधुलवणमांसमाषवर्जम् ३२ ममाग्ने वर्च इति समिध आधाय व्रतमुपैति ३३ व्रतेन त्वं व्रतपत इति वा ३४ ब्रह्मचारी व्रत्यधः शयीत ३५ प्रातर्हुतेऽग्नौ कर्मणे वां वेषाय वां सुकृताय वामिति पाणी प्रक्षाल्यापरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरमानडुहं रोहितं चर्म प्राग्ग्रीवमुत्तरलोम प्रस्तीर्य पवित्रे कुरुते ३६ दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि विष्णोर्मनसा पूते स्थ इति ३७ १ (१,१.१) अथ विधिं वक्ष्यामः

(१,१.२) स पुनराम्नायप्रत्ययः

(१,१.३) आम्नायः पुनर्मन्त्राश्च ब्राह्मणानि च

(१,१.४) तद्यथाब्राह्मणं विधिरेवं कर्मलिङ्गा मन्त्राः

(१,१.५) तथान्यार्थः

(१,१.६) तथा ब्राह्मणलिङ्गा मन्त्राः

(१,१.७) तदभावे संप्रदायः

(१,१.८) प्रमुक्तत्वाद्ब्राह्मणानाम्

(१,१.९) यज्ञं व्याख्यास्यामः

(१,१.१०) देवानां पितॄणां च

(१,१.११) प्राङ्मुख उपांशु करोति

(१,१.१२) यज्ञोपवीती देवानाम्

(१,१.१३) प्राचीनवीती पितॄणाम्

(१,१.१४) प्रागुदग्वा देवानाम्

(१,१.१५) दक्षिणा पितॄणाम्

(१,१.१६) प्रागुदगपवर्गं देवानाम्

(१,१.१७) दक्षिणाप्रत्यगपवर्गं पितॄणाम्

(१,१.१८) सकृत्कर्म पितॄणाम्

(१,१.१९) त्र्यवरार्धं देवानाम्

(१,१.२०) यथादिष्टं वा

(१,१.२१) अभिदक्षिणमाचारो देवानाम्

(१,१.२२) प्रसव्यं पितॄणाम्

(१,१.२३) स्वाहाकारवष्ट्कारप्रदाना देवाः

(१,१.२४) स्वधाकारनमस्कारप्रदाना पितरः

(१,१.२५) उपमूललूनं बर्हिः पितॄणाम्

(१,१.२६) पर्वसु देवानाम्

(१,१.२७) प्र यछ पर्शुम् [१] इति दर्भाहाराय दात्रं प्रयछति

(१,१.२८) ओषधीर्दान्तु पर्वन् [२] इति_उपरि पर्वणां लूत्वा तूष्णीमाहृत्य_उत्तरतो_अग्नेरुपसादयति

(१,१.२९) नाग्निं विपर्यावर्तेत

(१,१.३०) नान्तरा यज्ञाङ्गानि व्यवेयात्

(१,१.३१) दक्षिणं जानु प्रभुज्य जुहोति

(१,१.३२) या पूर्वा पौर्णमासी सानुमतिर्या_उत्तरा सा राका[३]

(१,१.३३) या पूर्वामावास्या सा सिनीवाली या_उत्तरा सा कुहूः [४]

(१,१.३४) अद्य_उपवसथ इति_उपवत्स्यद्भक्तमश्नाति

(१,१.३५) मधुलवणमांसमाषवर्जम्

(१,१.३६) ममाग्ने वर्चः [५] इति समिध आधाय व्रतमुपैति

(१,१.३७) व्रतेन त्वां व्रतपते [६] इति वा

(१,१.३८) ब्रह्मचारी व्रती

(१,१.३९) अधः शयीत

(१,१.४०) प्रातर्हुते_अग्नौ कर्मणे वां वेषाय वां सुकृताय वाम् [७] इति पाणी प्रक्षाल्यापरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरमानडुहं रोहितं चर्म प्राग्ग्रीवमुत्तरलोम प्रस्तीर्य पवित्रे कुरुते

(१,१.४१) दर्भौ_अप्रछिन्नान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि विष्णोर्मनसा पूते स्थः [८] इति


2

त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयो भरन्तस्त्वं पुनीहि दुरितान्यस्मदिति पवित्रे अन्तर्धाय हविर्निर्वपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामीति १ एवमग्नीषोमाभ्यामिति २ इन्द्राग्निभ्यामित्यमावास्यायाम् ३ नित्यं पूर्वमाग्नेयम् ४ निरुप्तं पवित्राभ्यां प्रोक्षत्यमुष्मै त्वा जुष्टमिति यथादेवतम् ५ उलूखलमुसलं शूर्पं प्रक्षालितं चर्मण्याधाय व्रीहीनुलूखल ओप्यावघ्नंस्त्रिर्हविष्कृता वाचं विसृजति हविष्कृदा द्रवेहीति ६ अपहत्य सुफलीकृतान्कृत्वा त्रिः प्रक्षाल्य तण्डुलानग्ने चरुर्यज्ञियस्त्वाध्यरुक्षदिति चरुमधिदधाति ७ शुद्धाः पूता इत्युदकमासिञ्चति ८ ब्रह्मणा शुद्धा इति तण्डुलान् ९ परि त्वाग्ने पुरं वयमिति त्रिः पर्यग्नि करोति १० नेक्षणेन त्रिः प्रदक्षिणमुदायौति ११ अत ऊर्ध्वं यथाकामम् १२ उत्तरतोऽग्नेरुपसादयतीध्मम् १३ उत्तरं बर्हिः १४ अग्नये त्वा जुष्टं प्रोक्षामीतीध्मम् १५ पृथिव्या इति बर्हिः १६ दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः प्रागग्रं निदधात्यूर्णम्रदं प्रथस्व स्वासस्थं देवेभ्य इति १७ दर्भाणामपादाय ऋषीणां प्रस्तरोऽसीति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधाति १८ पुरस्तादग्नेरास्तीर्य तेषां म्रलान्यपरेषां प्रान्तैरवच्छादयन्परिसर्पति दक्षिणेनाग्निमा पश्चार्धात् १९ परि स्तृणीहीति संप्रेष्यति २० देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा परिस्तृणामीति २१ एवमुत्तरतोऽयुजो धातून्कुर्वन् २२ यत्र समागच्छन्ति तद्दक्षिणोत्तरं करोति २३ स्तीर्णं प्रोक्षति हविषां त्वा जुष्टं प्रोक्षामीति २४ नानभ्युक्षितं संस्तीर्णमुपयोगं लभेत २५ नैधोऽभ्याधानम् २६ नानुत्पूतं हविः २७ नाप्रोक्षितं यज्ञाङ्गम् २८ तस्मिन्प्रक्षालितोपवातानि निदधाति २९ स्रुवमाज्यधानीं च ३० विलीनपूतमाज्यं गृहीत्वाधिशृत्य पर्यग्नि कृत्वोदगुद्वास्य पश्चादग्नेरुपसाद्योदगग्राभ्यां पवित्राभ्यामुत्पुनाति ३१ विष्णोर्मनसा पूतमसि ३२ देवस्त्वा सवितोत्पुनातु ३३ अच्छिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत्पुनामीति तृतीयम् ३४ तूष्णीं चतुर्थम् ३५ शृतं हविरभिघारयति मध्वा समञ्जन्घृतवत्कराथेति ३६ अभिघार्योदञ्चमुद्वासयत्युद्वासयाग्नेः शृतमकर्म हव्यमा सीद पृष्ठममृतस्य धामेति ३७ पश्चादाज्यस्य निधायालंकृत्य ममानेनोत्पुनाति ३८ अदारसृदित्यवेक्षते ३९ उत्तिष्ठतेत्यैन्द्रम् ४० अग्निर्भूम्यामिति तिसृभिरुपसमादधात्यस्मै क्षत्राण्येतमिध्ममिति वा ४१ २


(१,२.१) त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयो भरन्तस्त्वं पुनीहि दुरितान्यस्मत् ॥ [९] इति पवित्रे अन्तर्धाय हविर्निर्वपति देवस्य त्वा सवितुः प्रसवे_अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि [१०] इति

(१,२.२) एवम् अग्निषोमाभ्याम् [११] इति

(१,२.३) इन्द्राग्निभ्याम् उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति_अमावास्यायाम्

(१,२.४) नित्यं पूर्वमाग्नेयम्

(१,२.५) निरुप्तं पवित्राभ्यां प्रोक्षति अमुष्मै त्वा जुष्टम् उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । यथादेवतम्

(१,२.६) उलूखलमुसलं शूर्पं प्रक्षालितं चर्मणि_आधाय व्रीहीनुलूखल ओप्यावघ्नंस्त्रिर्हविष्कृता वाचं विसृजति हविष्कृदा द्रवेहि [१२] इति

(१,२.७) +अवहत्य [१३] सुफलीकृतान् कृत्वा त्रिः प्रक्षाल्य तण्डुलान् अग्ने वरुर्यज्ञियस्त्वाधि अरुक्षत्[१४] इति चरुमधिदधाति

(१,२.८) शुद्धाः पूताः [१५] इति_उदकमासिञ्चति

(१,२.९) ब्रह्मणा शुद्धाः [१६] इति तण्डुलान्

(१,२.१०) परि त्वाग्ने पुरं वयम् [१७] इति त्रिः पर्यग्नि करोति

(१,२.११) नेक्षणेन त्रिः प्रदक्षिणमुदायौति

(१,२.१२) अत ऊर्ध्वं यथाकामम्

(१,२.१३) उत्तरतो_अग्नेरुपसादयतीध्मम्

(१,२.१४) उत्तरं बर्हिः

(१,२.१५) अग्नये त्वा जुष्टं प्रोक्षामि [१८] इतीध्मम्

(१,२.१६) पृथिव्यै उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति बर्हिः

(१,२.१७) दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः प्रागग्रं निदधाति ऊर्णम्रदं प्रथस्व स्वासस्थं देवेभ्यः [१९] इति

(१,२.१८) दर्भाणामपादाय ऋषीणां प्रस्तरो_असि [२०] इति दक्षिणतो_अग्नेर्ब्रह्मासनं निदधाति

(१,२.१९) पुरस्तादग्नेरास्तीर्य तेषां मूलानि_अपरेषां प्रान्तैरवछादयन् परिसर्पति दक्षिणेनाग्निमा पश्चार्धात्

(१,२.२०) परि स्तृणीहि [२१] इति संप्रेष्यति

(१,२.२१) देवस्य त्वा सवितुः प्रसवे_अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा परिस्तृणामि उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति

(१,२.२२) एवमुत्तरतो_अयुजो धातून् कुर्वन्

(१,२.२३) यत्र समागछन्ति तद्दक्षिणोत्तरं कृणोति

(१,२.२४) स्तीर्णं प्रोक्षति हविषां त्वा जुष्टं प्रोक्षामि उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति

(१,२.२५) नानभ्युक्षितं संस्तीर्णमुपयोगं लभेत

(१,२.२६) नैधो_अभ्यादानम्

(१,२.२७) नानुत्पूतं हविः

(१,२.२८) नाप्रोक्षितं यज्ञाङ्गम्

(१,२.२९) तस्मिन् प्रक्षालितोपवातानि निदधाति

(१,२.३०) स्रुवमाज्यधानीं च

(१,२.३१) विलीनपूतमाज्यं गृहीत्वाधिश्रित्य पर्यग्नि कृत्वा_उदगुद्वास्य पश्चादग्नेरुपसाद्य_उदगग्राभ्यां पवित्राभ्यामुत्पुनाति

(१,२.३२) विष्णोर्मनसा पूतमसि [२२]

(१,२.३३) देवस्त्वा सविता_उत्पुनातु [२३]

(१,२.३४) अछिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत्पुनामि [२४] इति तृतीयम्

(१,२.३५) तूष्णीं चतुर्थम्

(१,२.३६) शृतं हविरभिघारयति मध्वा समञ्जन् घृतवत्कराथ [२५] इति

(१,२.३७) अभिघार्य_उदञ्चमुद्वासयति उद्वासयाग्नेः शृतमकर्म हव्यमा सीद पृष्ठममृतस्य धाम [२६] इति

(१,२.३८) पश्चादाज्यस्य निधायालंकृत्य समानेन_उत्पुनाति

(१,२.३९) अदारसृत्[२७] इति_अवेक्षते

(१,२.४०) उत्तिष्ठत [२८] इति_ऐन्द्रम्

(१,२.४१) अग्निर्भूयाम् [२९] इति तिसृभिरुपसमादधाति अस्मै क्षत्राणि [३०] एतमिध्मम् [३१] इति वा


3

युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं त इति १ दक्षिणतो जाङ्मायनमुदपात्रमुपसाद्याभिमन्त्रयते तथोदपात्रं धारय यथाग्रे ब्र ह्मणस्पतिः सत्यधर्मां अदीधरद्देवस्य सवितुः सव इति २ अथोदकमासिञ्चति इहेत देवीरमृतं वसाना हिरण्यवर्णा अनवद्यरूपाः आपः समुद्रो वरुणश्च राजा संपातभागान्हविषो जुषन्ताम् इन्द्रप्रशिष्टा वरुणप्रसूता अपः समुद्राद्दिवमुद्वहन्तु इन्द्रप्रशिष्टा वरुणप्रसूता दिवस्पृथिव्याः श्रियमा वहन्त्विति ३ ऋतं त्वा सत्येन परिषिञ्चामि जातवेद इति सह हविर्भिः पर्युक्ष्य जीवाभिराचम्योपोत्थाय वेदप्रपद्भिः प्रपद्यत ॐ प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत्प्रपद्य इति ४ प्रपद्य पश्चात्स्तीर्णस्य दर्भानास्तीर्याहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इति ब्रह्मासनमन्वीक्षते ५ निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणा तृणं निरस्यति ६ तदन्वालभ्य जपतीदमहमर्वाग्वसोः सदने सीदाम्यृतस्य सदने सीदामि सत्यस्य सदने सीदामीष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि मामृषदेव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् ७ विमृग्वरीमित्युपविश्यासनीयं ब्रह्मजपं जपति बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपाय यदुदुद्वत उन्निवतः शकेयमिति ८ दर्भैः स्रुवं निर्मृज्य निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इति प्रतप्य ९ मूले स्रुवं गृहीत्वा जपति विष्णोर्हस्तोऽसि दक्षिणः पूष्णा दत्तो बृहस्पतेः तं त्वाहं स्रुवमाददे देवानां हव्यवाहनम् अयं स्रुवो वि दधाति होमाञ्छताक्षरच्छन्दसा जागतेन सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येष्टिः शर्मणा दैव्येनेति १० ॐ भूः शं भूत्यै त्वा गृह्णे भूतय इति प्रथमं ग्रहं गृह्णाति ११ ॐ भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टय इति द्वितीयम् १२ ॐ स्वः शं त्वा गृह्णे सहस्रपोषायेति तृतीयम् १३ ॐ जनच्छं त्वा गृह्णेऽपरिमितपोषायेति चतुर्थम् १४ राजकर्माभिचारिकेष्वमुष्य त्वा प्राणाय गृह्णेऽपानाय व्यानाय समानायोदानायेति पञ्चमम् १५ अग्नावग्निर्हृदा पूतं पुरस्ताद्युक्तो यज्ञस्य चक्षुरिति जुहोति १६ पश्चादग्नेर्मध्यदेशे समानत्र पुरस्ताद्धोमान् १७ दक्षिणेनाग्निमुदपात्र आज्याहुतीनां संपातानानयति १८ पुरस्ताद्धोम आज्यभागः संस्थितहोमः संमृद्धिः शान्तानामिति १९ एतावाज्यभागौ २० ३

(१,३.१) युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढेव [३२] जातवेदः । इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं ते [३३] इति

(१,३.२) दक्षिणतो जाङ्मायनमुदपात्रमुपसाद्याभिमन्त्रयते तथोदपात्रं धारय यथाग्रे ब्रह्मणस्पतिः । सत्यधर्मा अदीधरद्देवस्य सवितुः सवे उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति

(१,३.३) अथ_उदकमासिञ्चति इहेत देवीरमृतं वसाना हिरण्यवर्णा अनवद्यरूपाः । आपः समुद्रो वरुणश्च राजा संपातभागान् हविषो जुषन्ताम् [३४] ॥ इन्द्रप्रशिष्टा वरुणप्रसूता अपः समुद्राद्दिवमुद्वहन्तु । इन्द्रप्रशिष्टा वरुणप्रसूता दिवस्पृथिव्या श्रियमुद्वहन्तु [३५] इति

(१,३.४) ऋतं त्वा सत्येन परिषिञ्चामि जातवेदः [३६] इति सह हविर्भिः पर्युक्ष्य जीवाभिर्[३७] आचम्य_उत्थाय वेदप्रपद्भिः प्रपद्यते_ओ॑ं प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत्प्रपद्ये [३८] इति

(१,३.५) प्रपद्य पश्चात्स्तीर्णस्य दर्भानास्तीर्य अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः [३९]_इति ब्रह्मासनमन्वीक्षते

(१,३.६) निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः [४०]_इति दक्षिणा तृणं निरस्यति (दृष्टव्यम्‌ १३९.३८ f.)

(१,३.७) तदन्वालभ्य जपति इदमहमर्वाग्वसोः सदने सीदामि_[४१]_ऋतस्य सदने सीदामि सत्यस्य सदने सीदामि_[४२]_इष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । मामृषद्देव [४३] बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् [४४]

(१,३.८) विमृग्वरीं [४५]_इत्युपविश्यासनीयं ब्रह्मजपं जपति बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते (थुस्Bल्.) [४६] बृहस्पते यज्ञं गोपाय [४७] यदुदुद्वत उन्निवतः शकेयम् [४८] इति

(१,३.९) दर्भैः स्रुवं निर्मृज्य निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः [४९] इति प्रतप्य मूले स्रुवं गृहीत्वा जपति विष्णोर्हस्तो_असि दक्षिणः पूष्णा दत्तो बृहस्पतेः । तं त्वाहं स्रुवमा ददे देवानां हव्यवाहनम् [५०] ॥ अयं स्रुवो वि दधाति होमान्_शताक्षरछन्दसा जागतेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्या_इष्टिः शर्मणा दैव्येन [५१] इति

(१,३.१०) ओं भूः शं भूत्यै त्वा गृह्णे भूतये उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति प्रथमं ग्रहं गृह्णाति

(१,३.११) ओं भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टये उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति द्वितीयम्

(१,३.१२) ओं स्वः शं त्वा गृह्णे सहस्रपोषाय उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति तृतीयम्

(१,३.१३) ओं जगत्_शं त्वा गृह्णे_अपरिमितपोषाय उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति चतुर्थम्

(१,३.१४) राजकर्माभिचारिकेषु अमुष्य त्वा प्राणाय गृह्णे_अपानाय व्यानाय समानाय_उदानाय उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति पञ्चमम्

(१,३.१५) अग्नावग्निः हृदा पूतम् [५२] पुरस्ताद्युक्तः [५३] यज्ञस्य चक्षुः [५४] इति जुहोति

(१,३.१६) पश्चादग्नेर्मध्यदेशे समानत्र पुरस्ताद्धोमान्

(१,३.१७) दक्षिणेनाग्निमुदपात्र आज्याहुतीनां संपातानानयति

(१,३.१८) पुरस्ताद्धोम आज्यभागः संस्थितहोमः समृद्धिः शान्तानाम्

(१,३.१९) इति_एतौ_आज्यभागौ


4

वृष्णे बृहते स्वर्विदे अग्नये शुल्कं हरामि त्विषीमते । स न स्थिरान्बलवतः कृणोतु ज्योक्च नो जीवातवे दधात्वग्नये स्वाहेत्युत्तरपूर्वार्ध आग्नेयमाज्यभागं जुहोति १ दक्षिणपूर्वार्ध सोमाय त्वं सोम दिव्यो नृचक्षाः सुगाँ अस्मभ्यं पथो अनु ख्यः अभि नो गोत्रं विदुष इव नेषोऽछा नो वाचमुशतीं जिगासि सोमाय स्वाहेति २ मध्ये हविः ३ उपस्तीर्याज्यं संहताभ्यामङ्गुलिभ्यां द्विर्हविषोऽवद्यति मध्यात्पूर्वार्धाच्च ४ अवत्तमभिघार्य द्विर्हविः प्रत्यभिघारयति ५ यतोयतोऽवद्यति तदनुपूर्वम् ६ एवं सर्वाण्यवदानानि ७ अन्यत्र सौविष्टकृतात् ८ उदेनमुत्तरं नयेति पुरस्ताद्धोमसहतां पूर्वाम् ९ एवं पूर्वांपूर्वां संहतां जुहोति १० स्वाहान्ताभिः प्रत्यृचं होमाः ११ यामुत्तरामग्नेराज्यभागस्य जुहोति रक्षोदेवत्या सा यां दक्षिणतः सोमस्य पितृदेवत्या सा १२ तस्मादन्तरा होतव्या देवलोक एव हूयन्ते १३ यां हुत्वा पूर्वामपरां जुहोति सापक्रामन्ती स पापीयान्यजमानो भवति १४ यां परांपरां संहतां जुहोति साभिक्रामन्ती स वसीयान्यजमानो भवति १४ यामनग्नौ जुहोति सान्धा तया चक्षुर्यजमानस्य मीयते सोऽन्धंभावुको यजमानो भवति १६ यां धूमे जुहोति सा तमसि हूयते सोऽरोचको यजमानो भवति १७ यां ज्योतिष्मति जुहोति तया ब्रह्मवर्चसी भवति तस्माज्ज्योतिष्मति होतव्यम् १८ एवमस्मै क्षत्रमग्नीषोमावित्यग्नीषो मीयस्य १९ ४

(१,४.१) वृष्णे बृहते स्वर्विदे अग्नये शुल्कं हरामि त्विषीमते । स न स्थिरान् बलवतः कृणोतु ज्योक्च नो जीवातवे दधाति ॥ [५५] अग्नये स्वाहा> इति_उत्तरपूर्वार्धे_आग्नेयमाज्यभागं जुहोति

(१,४.२) दक्षिणपूर्वार्धे सोमाय त्वं सोम दिव्यो नृचक्षाः सुगा॑मस्मभ्यं पथो अनु ख्यः । अभि नो गोत्रं विदुष इव नेषोऽछा नो वाचमुशतीं जिगासि ॥ [५६] सोमाय स्वाहा> इति

(१,४.३) मध्ये हविः

(१,४.४) उपस्तीर्याज्यं संहताभ्यामङ्गुलिभ्यां द्विर्हविषो_अवद्यति मध्यात्पूर्वार्धात्_च

(१,४.५) अवत्तमभिघार्य द्विर्हविः प्रत्यभिघारयति

(१,४.६) यतो यतो_अवद्यति तदनुपूर्वम्

(१,४.७) एवं सर्वाणि_अवदानानि

(१,४.८) अन्यत्र सौविष्टकृतात्

(१,४.९) उदेनमुत्तरं नय [५७] इति पुरस्ताद्धोमसंहतां पूर्वाम्

(१,४.१०) एवं पूर्वांपूर्वां संहतां जुहोति

(१,४.११) स्वाहान्ताभिः प्रत्यृचं होमाः

(१,४.१२) यामुत्तरामग्नेराज्यभागस्य जुहोति रक्षोदेवत्या सा यां दक्षिणतः सोमस्य पितृदेवत्या सा

(१,४.१३) तस्मादन्तरा होतव्या देवलोके_एव हूयन्ते (१,४.१४) यां हुत्वा पूर्वामपरां जुहोति सापक्रमन्ती स पापीयान् यजमानो भवति

(१,४.१५) यां परांपरां संहतां जुहोति साभिक्रमन्ती स वसीयान् यजमानो भवति

(१,४.१६) यामनग्नौ जुहोति सान्धा तया चक्षुर्यजमानस्य मीयते सो_अन्धंभावुको यजमानो भवति

(१,४.१७) यां धूमे जुहोति सा तमसि हूयते सो_अरोचको यजमानो भवति

(१,४.१८) यां ज्योतिष्मति जुहोति तया ब्रह्मवर्चसी भवति तस्मात्_ज्योतिष्मति होतव्यम्

(१,४.१९) एवम् अस्मै क्षत्रमग्नीषोमौ [५८] इति_अग्निषोमीयस्य


5

अग्नीषोमा सवेदसा सहूती वनतं गिरः सं देवत्रा बभूवथुः युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् युवं सिन्धूँ रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् १ इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः तद्वां चेति प्र वीर्यम् श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता इन्द्राग्नी अस्मान्रक्षतां यौ प्रजानां प्रजावती स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे इन्द्राग्नी तद्वनेमहि स्वाहेति २ ऐन्द्राग्नस्य हविषोऽमावास्यायाम् ३ प्राक्स्विष्टकृतः पार्वणौ होमौ समृद्धिहोमाः काम्यहोमाश्च ४ पूर्णा पश्चादिति पौर्णमास्याम् ५ यत्ते देवा अकृण्वन्भागधेयमित्यमावास्यायाम् ६ आकूत्यै त्वा स्वाहा । कामाय त्वा स्वाहा । समृधे त्वा स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा स्वाहा । ऋचा स्तोमं समर्धय गायत्रेण रथंतरम् । बृहद्गायत्रवर्तनि स्वाहा ७ पृथिव्यामग्नये समनमन्निति संनतिभिश्च ८ प्रजापते न त्वदेतान्यन्य इति च ९ उपस्तीर्याज्यं सर्वेषामुत्तरतः सकृत्सकृदवदाय द्विरवत्तमभिघारयति १० न हवींषि ११ आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् । अग्निर्विद्वान्स यजात्स इद्धोता सोऽध्वरान्स ऋतून्कल्पयात्यग्नये स्विष्टकृते स्वाहेत्युत्तरपूर्वार्धेऽवयुतं हुत्वा सर्वप्रायश्चित्तीयान्होमाञ्जुहोति १२ स्वाहेष्टेभ्यः स्वाहा । वषडनिष्टभ्यः स्वाहा । भेषजं स्विष्ट्यै स्वाहा । निष्कृतिर्दुरिष्ट्यै स्वाहा । दैवीभ्यस्तनूभ्यः स्वाहा । अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयासा मनसा कृतोऽयास्यं हव्यमूहिषे । अया नो धेहि भेषजं स्वाहेत्यॐ स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहॐ भूर्भुवः स्वः स्वाहेति १३ ५

(१,५.१) अग्नीषोमा सवेदसा सहूती वनतं गिरः । स देवत्रा बभूवथुः ॥ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं सिन्धू॑म्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥ अग्नीशोमा य आहुतिं यो वां दाशाद्धविश्कृतिम् । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥ [५९]

(१,५.२) इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम् ॥ [६०] श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ [६१] इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥ [६२] गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । इन्द्राग्नी वनेमहि ॥ [६३] स्वाहा> इति

(१,५.३) ऐन्द्राग्नस्य हविषो_अमावास्यायाम्

(१,५.४) प्राक्स्विष्टकृतः पार्वणहोमौ समृद्धिहोमाः काम्यहोमाश्च

(१,५.५) पूर्णा पश्चात्[६४] इति पौर्णमास्याम्

(१,५.६) यत्ते देवा अकृण्वन् भागधेयम् [६५] इत्यमावास्यायाम्

(१,५.७) आकूत्यै त्वा स्वाहा । कामाय त्वा स्वाहा । समृधे त्वा स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा स्वाहा । [६६] ऋचा स्तोमं समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तनि ॥ [६७] स्वाहा>

(१,५.८) पृथिव्यामग्नये समनमन् [६८] इति संनतिभिश्च प्रजापते न त्वदेतान्यन्यः [६९] इति च

(१,५.९) उपस्तीर्याज्यं सर्वेषामुत्तरतः सकृत्सकृदवदाय द्विरवत्तमभिघारयति

(१,५.१०) न हवींषि

(१,५.११) आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् । अग्निर्विद्वान् स यजात्स इद्धोता सोऽध्वरान् स ऋतून् कल्पयाति ॥ [७०] अग्नये स्विष्टकृते स्वाहा> इत्युत्तरपूर्वार्धे_अवयुतं हुत्वा सर्वप्रायश्चित्तीयान् होमान्_जुहोति

(१,५.१२) स्वाहेष्टेभ्यः स्वाहा । वषडनिष्टेभ्यः स्वाहा । भेषजं स्विष्ट्यै स्वाहा । निष्कृतिर्दुरिष्ट्यै स्वाहा । दैवीभ्यस्तनूभ्यः स्वाहा । [७१] अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयासा मनसा कृतोऽयास्+सन् [७२] हव्यमूहिषे । आ [७३] नो धेहि भेषजम् ॥ [७४] स्वाहा> इति । ओं स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहों भूर्भुवः स्वः स्वाहा> इति


6

यन्मे स्कन्नं मनसो जातवेदो यद्वास्कन्दद्धविषो यत्रयत्र उत्प्रुषो विप्रुषः सं जुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहेति १ यन्मे स्कन्नं यदस्मृतीति च स्कन्नास्मृतिहोमौ २ यदद्य त्वा प्रयतीति संस्थितहोमाः ३ मनसस्पत इत्युत्तमं चतुर्गृहीतेन ४ बर्हिराज्यशेषेऽनक्ति पृथिव्यै त्वेति मूलमन्तरिक्षाय त्वेति मध्यं दिवे त्वेत्यग्रम् ५ एवं त्रिः ६ सं बर्हिरक्तमित्यनुप्रहरति यथादेवतम् ७ स्रुवमग्नौ धारयति ८ यदाज्यधान्यां तत्संस्रावयति संस्रावभागास्तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवाः । इमं यज्ञमभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्तामिति ९ स्रुवोऽसि घृतादनिशितः । सपत्नक्षयणो दिवि षीद । अन्तरिक्षे सीद पृथिव्यां सीदोत्तरोऽहं भूयासमधरे मत्सपत्ना इति स्रुवं प्राग्दण्डं निदधाति १० वि मुञ्चामि ब्रह्मणा जातवेदसमग्निं होतारमजरं रथस्पृतम् । सर्वा देवानां जनिमानि विद्वान्यथाभागं वहतु हव्यमग्निरग्नये स्वाहेति समिधमादधाति ११ एधोऽसीति द्वितीयां समिदसीति तृतीयाम् १२ तेजोऽसीति मुखं विमार्ष्टि १३ दक्षिणेनाग्निं त्रीन्विष्णुक्रमान्क्रमते विष्णोः क्रमोऽसीति दक्षिणेन पादेनानुसंहरति सव्यम् १४ सूर्यस्यावृतमित्यभिदक्षिणमावर्तते १५ अगन्म स्वरित्यादित्यमीक्षते १६ इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । ब्रह्मणा स्थापितं पात्रं पुनरुत्थापयामसीत्यपरेणाग्निमुदपात्रं परिहृत्योत्तरेणाग्निमापो हि ष्ठा मयोभुव इति मार्जयित्वा बर्हिषि पत्न्याञ्जलौ निनयति समुद्रं वः प्र हिणोमीतीदं जनास इति वा १७ वीरपत्न्यहं भूयासमिति मुखं विमार्ष्टि १८ व्रतानि व्रतपतय इति समिधमादधाति १९ सत्यं त्वर्तेनेति परिषिच्योदञ्चि हविरुच्छिष्टान्युद्वासयति २० पूर्णपात्रं दक्षिणा २१ नादक्षिणं हविः कुर्वीत यः कुरुते कृत्यामात्मनः कुरुत इति ब्राह्मणम् २२ अन्वाहार्यं ब्राह्मणान्भोजयति २३ यद्वै यज्ञस्यानन्वितं भवति तदन्वाहार्येणान्वाह्रियते २४ एतदन्वाहार्यस्यान्वाहार्यत्वम् २५ ईड्या वा अन्ये देवाः सपर्येण्या अन्ये देवाः । ईड्या देवा ब्राह्मणाः सपर्येण्याः २६ यज्ञेनैवेड्यान्प्रोणात्यन्वाहार्येण सपर्येण्यान् २७ तेऽस्योभे प्रीता यज्ञे भवन्तीति २८ इमौ दर्शपूर्णमासौ व्याख्यातौ २९ दर्शपूर्णमासाभ्यां पाकयज्ञाः ३० अथाप्यपरो हवनयोगो भवति ३१ कुम्भीपाकादेव व्युद्धारं जुहुयात् ३२ अधिश्रयणपर्यग्निकरणाभिघारणोद्वासनालंकरणोत्पवनैः संस्कृत्य ३३ अथापि श्लोकौ भवतः । आज्यभागान्तं प्राक्तन्त्रमूर्ध्वं स्विष्टकृता सह । हवींषि यज्ञ आवापो यथा तन्त्रस्य तन्तवः । पाकयज्ञान्समासाद्यैकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति दैवतेति ३४ एतेनैवामावास्यो व्याख्यातः ३५ ऐन्द्राग्नोऽत्र द्वितीयो भवति ३६ तयोर्व्यतिक्रमे त्वमग्ने व्रतपा असि कामस्तदग्ने इति शान्ताः ३७ ६

(१,६.१) यन्मे स्कन्नं मनसो जातवेदो यद्वास्कन्दद्धविषो यत्रयत्र । उत्प्रुषो विप्रुषः सं जुहोमि सत्याः सन्तु यजमानस्य कामाः ॥ [७५] स्वाहा> इति

(१,६.२) यन्मे स्कन्नं [७६] यदस्मृति [७७] इति च स्कन्नास्मृतिहोमौ

(१,६.३) यदद्य त्वा प्रयति [७८] इति सष्थितहोमाः

(१,६.४) मनसस्पते [७९] इति उत्तमं चतुर्गृहीतेन

(१,६.५) बर्हिराज्यशेषे_अनक्ति [८०]

(१,६.६) पृथिव्यै त्वा उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति मूलम् अन्तरिक्षाय त्वा उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति मध्यं दिवे त्वा उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति अग्रमेवं त्रिः

(१,६.७) सं बर्हिरक्तम् [८१] इत्यनुप्रहरति यथादेवतम्

(१,६.८) स्रुवमग्नौ धारयति

(१,६.९) यदाज्यधान्यां तत्संस्रावयति संस्रावभागास्तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवाः । इमं यज्ञमभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम् ॥ [८२] इति

(१,६.१०) स्रुवोऽसि घृतादनिशितः सपत्नक्षयणो दिवि षीद । अन्तरिक्षे सीद पृथिव्यां सीदोत्तरोऽहं भूयासमधरे मत्सपत्नाः [८३] इति स्रुवं प्राग्दण्डं निदधाति

(१,६.११) वि मुञ्चामि ब्रह्मणा जातवेदसमग्निं होतारमजरं रथस्पृतम् । सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यमग्निः ॥ [८४] अग्नये स्वाहा> इति समिधमादधाति

(१,६.१२) एधोऽसि [८५] इति द्वितीयां समिदसि [८६] इति तृतीयम्

(१,६.१३) तेजोऽसि [८७] इति मुखं विमार्ष्टि

(१,६.१४) दक्षिणेनाग्निं त्रीन् विष्णुक्रमान् क्रमते विष्णोः क्रमोऽसि [८८] इति दक्षिणेन पादेनानुसंहरति सव्यम्

(१,६.१५) सूर्यस्यावृतम् [८९] इत्यभिदक्षिणमावर्तते

(१,६.१६) अगन्म स्वः [९०] इत्यादित्यमीक्षते

(१,६.१७) इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । ब्रह्मणा स्थापितं पात्रं पुनरुत्थापयामसि ॥ [९१] इत्यपरेणाग्निमुदपात्रं परिहृत्योत्तरेणाग्निम् आपो हि ष्ठा मयोभुवः [९२] इति मार्जयित्वा बर्हिषि पत्न्याञ्जलौ निनयति समुद्रं वः प्र हिणोमि [९३] इति इदं जनासः [९४]?> इति वा

(१,६.१८) वीरपत्न्यहं भूयासम् उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । इति मुखं विमार्ष्टि

(१,६.१९) व्रतानि व्रतपतये [९५] इति समिधमादधाति

(१,६.२०) सत्यं त्वर्तेन [९६] इति परिषिच्य_उदञ्चि हविरुच्छिष्टान्युद्वासयति

(१,६.२१) पूर्णपात्रं दक्षिणा

(१,६.२२) नादक्षिणं हविः कुर्वीत यः कुरुते कृत्यामात्मनः कुरुते [९७] इति ब्राह्मणम्

(१,६.२३) अन्वाहार्यं ब्राह्मणान् भोजयति

(१,६.२४) यद्वै यज्ञस्यानन्वितं भवति तदन्वाहार्येणान्वाह्रियते

(१,६.२५) एतदन्वाहार्यस्यान्वाहार्यत्वम्

(१,६.२६) ईड्या वा अन्ये देवाः सपर्येण्या अन्ये । देवा ईड्या देवा ब्राह्मणाः सपर्येण्याः

(१,६.२७) यज्ञेन_एव_ईड्यान् प्रीणाति अन्वाहार्येण सपर्येण्यान्

(१,६.२८) ते_अस्य_उभे प्रीता यज्ञे भवन्तीति [९८]

(१,६.२९) इमौ दर्शपूर्णमासौ व्याख्यातौ

(१,६.३०) दर्शपूर्णमासाभ्यां पाकयज्ञाः

(१,६.३२) कुम्भीपाकादेव व्युद्धारं जुहुयात्

(१,६.३३) अधिश्रयण_पर्यग्निकरण_अभिघारण_उद्वासन_अलंकरण_उत्पवनैः संस्कृत्य

(१,६.३४) अथापि श्लोकौ भवतः आज्यभागान्तं प्राक्तन्त्रमूर्ध्वं स्विष्टकृता सह । हवींषि यज्ञ आवापो यथा तन्त्रस्य तन्तवः [९९] ॥> पाकयज्ञान् समासाद्य_एकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यात्_नानापि सति दैवते_इति ॥ [१००]

(१,६.३५) एतेन_एवामावास्यो व्याख्यातः

(१,६.३६) ऐन्द्राग्नो_अत्र द्वितीयो भवति

(१,६.३७) तयोर्व्यतिक्रमे त्वमग्ने व्रतपा असि [१०१] कामस्तदग्रे [१०२] इति शान्ताः


7

अश्नात्यनादेशे स्थालीपाकः १ पुष्टिकर्मसु सारूपवत्से २ आज्यं जुहोति ३ समिधमादधाति ४ आवपति व्रीहियवतिलान् ५ भक्षयति क्षीरौदनपुरोडाशरसान् ६ मन्थौदनौ प्रयच्छति ७ पूर्वं त्रिषप्तीयम् ८ उदकचोदनायामुदपात्रं प्रतीयात् ९ पुरस्तादुत्तरतः संभारमाहरति १० गोरनभिप्रापाद्वनस्पतीनाम् ११ सूर्योदयनतः १२ पुरस्तादुत्तरतोऽरण्ये कर्मणां प्रयोगः १३ उत्तरत उदकान्ते प्रयुज्य कर्माण्यपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणा ग्राममुदाव्रजन्ति १४ आश्यबन्ध्याप्लवनयानभक्ष्याणि संपातवन्ति १५ सर्वाण्यभिमन्त्र्याणि १६ स्त्रीव्याधितावाप्लुतावसिक्तौ शिरस्तः प्रक्रम्या प्रपदात्प्रमार्ष्टि १७ पूर्वं प्रपाद्य प्रयच्छति १८ त्रयोदश्या दयस्तिस्रो दधिमधुनि वासयित्वा बध्नाति १९ आशयति २० अन्वारब्धायाभिमन्त्रणहोमाः २१ पश्चादग्नेश्चर्मणि हविषां संस्कारः २२ आनुडुहः शकृत्पिण्डः २३ जीवघात्यं चर्म २४ अकर्णोऽश्मा २५ आप्लवनावसेचनानामाचामयति च २६ संपातवतामश्नाति न्यङ्क्ते वा २७ अभ्याधेयानां धूमं नियच्छति २८ शुचिना कर्मप्रयोगः २९ ७

(१,७.१) अश्नात्यनादेशे स्थालीपाकः

(१,७.२) पुष्टिकर्मसु सारूपवत्से

(१,७.३) आज्यं जुहोति

(१,७.४) समिधमादधाति

(१,७.५) आवपति व्रीहियवतिलान्

(१,७.६) भक्षयति क्षीरौदनपुरोडाशरसान्

(१,७.७) मन्थ_ओदनौ प्रयछति

(१,७.८) पूर्वं त्रिषप्तीयम्

(१,७.९) उदकचोदनायामुदपात्रं प्रतीयात्

(१,७.१०) पुरस्ताद्_उत्तरतः संभारमाहरति

(१,७.११) गोरनभिप्रापाद्वनस्पतीनाम्

(१,७.१२) सूर्योदयनतः

(१,७.१३) पुरस्ताद्_उत्तरतो_अरण्ये कर्मणां प्रयोगः

(१,७.१४) उत्तरत उदकान्ते प्रयुज्य कर्माण्यपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्य अप उपस्पृश्यानवेक्षमाणा ग्राममुदाव्रजन्ति

(१,७.१५) आश्यबन्ध्याप्लवनयानभक्षाणि संपातवन्ति

(१,७.१६) सर्वाण्यभिमन्त्र्याणि

(१,७.१७) स्त्रीव्याधितावाप्लुतावसिक्तौ शिरस्तः प्रक्रम्या प्रपदात्प्रमार्ष्टि

(१,७.१८) पूर्वं प्रपाद्य प्रयछति

(१,७.१९) त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा बध्नाति

(१,७.२०) आशयति

(१,७.२१) अन्वारब्धायाभिमन्त्रणहोमाः

(१,७.२२) पश्चादग्नेश्चर्मणि हविषां संस्कारः

(१,७.२३) आनडुहः शकृत्पिण्डः

(१,७.२४) जीवघात्यं चर्म

(१,७.२५) अकर्णो_अश्मा

(१,७.२६) आप्लवनावसेचनानामाचामयति च

(१,७.२७) संपातवतामश्नाति न्यङ्क्ते वा

(१,७.२८) अभ्याधेयानां धूमं नियछति

(१,७.२९) शुचिना कर्मप्रयोगः


8

पुरस्ताद्धोमवत्सु निशाकर्मसु पूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्ते १ स्वस्त्ययनेषु च २ इज्यानां दिश्यान्बलीन्हरति ३ प्रतिदिशमुपतिष्ठते ४ सर्वत्राधिकरणं कर्तुर्दक्षिणा ५ त्रिरुदकक्रिया ६ अनन्तराणि समानानि युक्तानि ७ शान्तं संभारम् ८ अधिकृतस्य सर्वम् ९ विशये यथान्तरम् १० प्र यच्छ पर्शुमिति दर्भलवनं प्रयच्छति ११ अरातीयोरिति तक्षति १२ यत्त्वा शिक्व इति प्रक्षालयति १३ यद्यत्कृष्ण इति मन्त्रोक्तम् १४ पलाशोदुम्बरजम्बुकाम्पीलस्रग्वङ्घशिरीषस्रक्त्यवरणबिल्वजङ्गिडकुटकगर्ह्यगलावलवेतसशिम्बलसिपुनस्यन्दनारणिकाश्मयोक्ततुन्युपूतुदारवः शान्ताः १५ चितिप्रायश्चित्तिशमीशमकासवंशाशाम्यवाकातलाशापलाशवाशाशिंशपाशिम्बलसिपुनदर्भापामार्गाकृतिलोष्टवल्मीकवपादूर्वाप्रान्तव्रीहियवाः शान्ताः १६ प्रमन्दोशीरशलल्युपधानशकधूमा जरन्तः १७ सीसनदीसीसे अयोरजांसि कृकलासशिरः सीसानि १८ दधि घृतं मधूदकमिति रसाः १९ व्रीहियवगोधूमोपवाकतिलप्रियङ्गुश्यामाका इति मिश्रधान्यानि २० ग्रहणमा ग्रहणात् २१ यथार्थमुदर्कान्योजयेत् २२ इहैव ध्रुवामेह यातु यमो मृत्युः सत्यं बृहदित्यनुवाको वास्तोष्पतीयानि २३ दिव्यो गन्धर्व इमं मे अग्ने यौ ते मातेति मातृनामानि २४ स्तुवानमिदं हविर्निस्सालामरायक्षयणं शं नो देवी पृश्निपर्ण्या पश्यति तान्सत्यौजास्त्वया पूर्वं पुरस्ताद्युक्तो रक्षोहणमित्यनुवाकश्चातनानि २५ ८

(१,८.१) पुरस्ताद्धोमवत्सु निशाकर्मसु पूर्वाह्णे यज्ञोपवीती शालानिवेशमं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातो_अहतवसनः प्रयुङ्क्ते

(१,८.२) स्वस्त्ययनेषु च

(१,८.३) ईज्यानां दिश्यान् बलीन् हरति

(१,८.४) प्रतिदिशमुपतिष्ठते

(१,८.५) सर्वत्राधिकरणं कर्तुर्दक्षिणा

(१,८.६) त्रिरुदकक्रिया

(१,८.७) अनन्तराणि समानानि युक्तानि

(१,८.८) शान्तं संभारम्

(१,८.९) अधिकृतस्य सर्वम्

(१,८.१०) विषये [१०३] यथान्तरम्

(१,८.११) प्र यछ पर्शुम् [१०४] इति दर्भलवनं प्रयछति

(१,८.१२) अरातीयोः [१०५] इति तक्षति

(१,८.१३) यत्त्वा शिक्वः [१०६] इति प्रक्षालयति

(१,८.१४) यत्_यत्कृष्णः [१०७] इति मन्त्रोक्तम्

(१,८.१५) पलाश_उदुम्बर_जम्बु_काम्पील_स्रग्_वङ्घ_शिरीष_स्रक्त्य_वरण_बिल्व_जङ्गिड_कुटक_गर्ह्य_गलावल_वेतस_शिम्बल_सिपुन_स्यन्दन_अरणिका_अश्मयोक्त_तुन्यु_पूतुदारवः शान्ताः

(१,८.१६) चिति_प्रायश्चित्ति_शमी_शमका_सवंशा_शाम्यवाका_तलाश_पलाश_वाशा_शिंशपा_शिम्बल_सिपुन_दर्भ_अपामार्ग_आकृतिलोष्ट_वल्मीकवपा_दूर्वाप्रान्त_व्रीहि_यवाः शान्ताः

(१,८.१७) प्रमन्द_उशीर_शलली_उपधान_शकधूमा जरन्तः

(१,८.१८) सीस_नदीसीसे अयोरजांसि कृकलासशिरः सीनानि

(१,८.१९) दधि घृतं मधूदकमिति रसाः

(१,८.२०) व्रीहि_यवा_गोधूम_उपवाक_तिल_प्रियङ्गु_श्यामाका इति मिश्रधान्यानि

(१,८.२१) ग्रहणमा ग्रहणात्

(१,८.२२) यथार्थमुदर्कान् योजयेत्

(१,८.२३) इहैव ध्रुवाम् [१०८] एह यातु [१०९] यमो मृत्युः [११०] सत्यं बृहत्[१११] इत्यनुवाको वास्तोष्पतीयानि

(१,८.२४) दिव्यो गन्धर्वः [११२] इमं मे अग्ने [११३] यौ ते माता [११४] इति मातृनामानि

(१,८.२५) स्तुवानम् [११५] इदं हविः [११६] निस्सालाम् [११७] अरायक्षयणम् [११८] शं नो देवी पृश्निपर्णी [११९] आ पश्यति [१२०] तान्त्सत्यौजाः [१२१] त्वया पूर्वम् [१२२] पुरस्ताद्युक्तः [१२३] रक्षोहणम् [१२४] इति अनुवाकश्चातनानि


9

अम्बयो यन्ति शम्भुमयोभू हिरण्यवर्णा निस्सालां ये अग्नयो ब्रह्म यज्ञानमित्येका तदेव मृगारसूक्तानि १ उत्तमं वर्जयित्वाप नः शोशुचदघं पुनन्तु मा सस्रुषीर्हिमवतः प्र स्रवन्ति वायोः पूतः पवित्रेण शं च नो मयश्च नोऽनडुद्भ्यस्त्वं प्रथमं मह्यमापो वैश्वानरो रश्मिभिर्यमो मृत्युर्विश्वजित्संज्ञानं नो यद्यन्तरिक्षे पुनर्मैत्विन्द्रियं शिवा नः शं नो वातो वात्वग्निं ब्रूमो वनस्पतीनिति २ पृथिव्यै श्रोत्रायेति त्रिः प्रत्यासिञ्चति ३ अम्बयो यन्ति शम्भुमयोभू हिरण्यवर्णाः शंतातीयं शिवा नः शं नो वातो वात्वग्निं ब्रूमो वनस्पतीनिति ४ पृथिव्यै श्रोत्रायेति त्रिः प्रत्यासिञ्चति ५ इति शान्तियुक्तानि ६ उभयतः सावित्र्युभयतः शं नो देवी ७ अहतवासाः कंसे शान्त्युदकं करोति ८ अतिसृष्टो अपां वृषभ इत्यपोऽतिसृज्य सर्वा इमा आप ओषधय इति पृष्ट्व सर्वा इत्याख्यात ॐ बृहस्पतिप्रसूतः करवाणीत्यनुज्ञाप्यॐ सवितृप्रसूतः भवानित्यनुज्ञातः कुर्वीत ९ पूर्वया कुर्वीतेति गार्ग्यपार्थश्रवसभागलिकाङ्कायनोपरिबभ्रवकौशिकजाटिकायनकौरुपथयः १० अन्यतरया कुर्वीतेति युवा कौशिको युव कौशिकः ११ ९ इत्यथर्ववेदे कौशिकसूत्रे प्रथमोऽध्यायः समाप्तः

(१,९.१) अम्बयो यन्ति [१२५] शंभुमयोभू [१२६] हिरण्यवर्णाः [१२७] निस्सालाम् [१२८] ये अग्नयः [१२९] ब्रह्म जज्ञानम् [१३०] इत्येका उत देवाः [१३१] मृगारसूक्तान्युत्तमं वर्जयित्वा [१३२] अप नः शोशुचदघम् [१३३] पुनन्तु मा [१३४] सस्रुषीः [१३५] हिमवतः प्रस्रवन्ति [१३६] वायोः पूतः पवित्रेण [१३७] शं च नो मयश्च नः [१३८] अनडुद्भ्यस्त्वं प्रथमं [१३९] मह्यमापः [१४०] वैश्वानरो रश्मिभिः [१४१] यमो मृत्युः [१४२] विश्वजित्[१४३] संज्ञानं नः [१४४] यद्यन्तरिक्षे [१४५] पुनर्मैत्विन्द्रियम् [१४६] शिवा नः [१४७] शं नो वातो वातु [१४८] अग्निं ब्रूमो वनस्पतीन् [१४९] इति

(१,९.२) पृथिव्यै श्रोत्राय [१५०] इति त्रिः प्रत्यासिञ्चति

(१,९.३) अम्बयो यन्ति [१५१] शंभुमयोभू [१५२] हिरण्यवर्णाः [१५३] शंततीयं च [१५४] यद्यन्तरिक्षे [१५५] पुनर्मैत्विन्द्रियम् [१५६] शिवा नः [१५७] शं नो वातो वातु [१५८] अग्निं ब्रूमो वनस्पतीन् [१५९] इति

(१,९.४) पृथिव्यै श्रोत्राय [१६०] इति त्रिः प्रत्यासिञ्चति

(१,९.५) इति शान्तियुक्तानि

(१,९.६) उभयतः सावित्र्युभयतः शं नो देवी [१६१]

(१,९.७) अहतवासः कंसे शान्त्युदकं करोति

(१,९.८) अतिसृष्टो अपां वृषभः [१६२] इत्यपो_अतिसृज्य सर्वा इमा आप ओषधय इति पृष्ट्वा सर्वा इत्याख्यात ओं बृहस्पतिप्रसूतः करवाणीत्यनुज्ञाप्य_ओं सवितृप्रसूतः कुरुतां भवानित्यनुज्ञातः कुर्वीत

(१,९.९) पूर्वया कुर्वीतेति गार्ग्य_पार्थश्रवस_भागालि_काङ्कायन_उपरिबभ्रव_कौशिक_जाटिकायन_कौरुपथयः

(१,९.१०) अन्यतरया कुर्वीतेति युवा कौशिको युवा कौशिकः


(कौ.सू.१ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे प्रथमोऽध्यायः समाप्तः

  1. १२.३.३१
  2. १२.३.३१ पर्त्
  3. दृष्टव्यम् च्f. ७.११.२
  4. दृष्टव्यम् ऐतरेयब्राह्मण ७.११.२
  5. ५.३.१
  6. ७.७४.४
  7. दृष्टव्यम्‌ तै.सं.१.१.४.१ इत्यादि, कौ.सू.५८.५
  8. पै.सं.२०.४५.६, ंष्४.१.५७.१५ इत्यादि
  9. पै.सं.११.१३.३ = अ.शौ.सं.१९.३३.३ (बुत्सकलपाठ!)
  10. सकल दृष्टव्यम्‌ १९.५१.२, पै.सं.५.४०.१, तै.सं.१.१.४.२ इत्यादि
  11. इबिद्.
  12. दृष्टव्यम्‌ आप.श्रौ.सू.१.१९.९ इत्यादि
  13. एद्. अपहत्य
  14. ११.१.१६
  15. ११.१.१७
  16. ११.१.१८
  17. ७.७१.१
  18. इ.अ. Kष्१.१०५.२२
  19. चोर्रुप्त्दृष्टव्यम्‌ इ.अ. Kष्१.११६.२३
  20. १६.२.६
  21. ७.९९.१
  22. पै.सं.२०.४५.७
  23. पै.सं.२०.४५.७
  24. पै.सं.२०.४५.७ द्
  25. दृष्टव्यम्‌ पै.सं.५.१६.३
  26. दृष्टव्यम्‌ पै.सं.५.१६.३ ब्
  27. १.२०.१
  28. ७.७२.१३
  29. १२.१.१९२१
  30. ७.७८.२
  31. १०.६.३५
  32. एद्. वोढवे मिस्प्रिन्त्. Cf. Zएह्न्देर्१९९९ १९१. ंस्स्. वोढेव
  33. ंष्१.४.१४७.६ इत्यादि
  34. , दृष्टव्यम्‌ पै.सं.२.४०.१
  35. , दृष्टव्यम्‌ ४.२७.४ , ऋ.वे. १०.६६.२
  36. दृष्टव्यम्‌ Vऐत्ष्७.४, तै.ब्रा. २.१.११.१ इत्यादि
  37. १९.६९.१४
  38. टा ४.४२.२४
  39. तै.सं.३.२.४.४, Vऐत्ष्१.२०
  40. गोभि.गृ.सू.१.६.१४, शत.ब्रा. १.५.१.२३ इत्यादि
  41. गो.ब्रा. २.१.१, शत.ब्रा. १.५.१.२४
  42. १.२.२ इत्यादि
  43. एम्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. एव
  44. दृष्टव्यम्‌ आश्व.श्रौ.सू..१.४.७
  45. १२.१.२९
  46. आश्व.श्रौ.सू..१.१२.९
  47. आश्व.श्रौ.सू..१.१२.९, तै.ब्रा. ३.७.६.३
  48. तै.सं.३.२.४.४
  49. तै.सं.१.१.२.१, तै.ब्रा. ३.७.६.३
  50. शांश्रौ.१.९.३
  51. शांश्रौ.१.९.३, आप्ष्ष्४.७.२
  52. ४.३९.९१०
  53. ५.२९.१
  54. २.३५.५ = १९.५८.५
  55. पै.सं.१९.५२.७
  56. पै.सं.१.५१.३
  57. ६.५.१
  58. ६.५४.२
  59. ऋ.वे. १.९३.९,५,३ इत्यादि
  60. ऋ.वे. ३.१२.९
  61. ऋ.वे. ६.६०.१
  62. १०.१.२१ द्+ ऋ.वे. १.९३.३ द्
  63. ऋ.वे. ७.९४.९
  64. ७.८०(=८५).१
  65. ७.७९.१
  66. दृष्टव्यम्‌ तै.सं.३.४.२.१ इत्यादि
  67. तै.सं.३.१.१०.१ इत्यादि
  68. ४.३९.१८
  69. ७.८०(=८५).३
  70. सकल पै.सं.१९.४७.६ = अ.शौ.सं.१९.५९.३, ऋ.वे. १०.२.३ इत्यादि
  71. , दृष्टव्यम्‌ Bऔध्॑ष्ष्१.२१३२.१०, ःिर्॑ष्ष्२.६.१
  72. एद्.ऽयास्य
  73. +अया?
  74. ंष्१.४.३५१.१०, Kष्५.४५७.१४, कौ.सू.९७.४, ःिर्॑ष्ष्२.६.२ इत्यादि
  75. अब्, वा.काण्व सं. २.५.३
  76. अब्, वा.काण्व सं. २.३८(=२.५.२)
  77. ७.१०६(=१११).१
  78. ७.९७(=१०२).१८
  79. ७.९७(=१०२).८
  80. शेषेणानक्ति?
  81. ७.९८(=१०३).१
  82. पै.सं.२०.३५.२, तै.सं.१.१.१३.२३
  83. Kष्३१.१४१५.२०, दृष्टव्यम्‌ Bहार्॑ष्ष्४.११.१, आप.श्रौ.सू.२.४.२ इत्यादि
  84. पै.सं.१२.१९.९
  85. ७.८९(=९४).४
  86. ७.८९(=९४).४
  87. ७.८९(=९४).४
  88. १०.५.२५२७
  89. १०.५.३७
  90. १६.९.३४
  91. , दृष्टव्यम्‌ ६.८५.२ ब्, पै.सं.१९.६.२ ब्, आVড়रिश्३७.१९.२
  92. १.५.१५?
  93. १०.५.२३२४
  94. १.३२.१४
  95. दृष्टव्यम्‌ कौ.सू.५.६.१६(=४२.१७) पै.सं.१९.५१.४
  96. दृष्टव्यम्‌ तै.ब्रा. २.१.११.१
  97. दृष्टव्यम्‌ Kष्३७.१२९३.३ .
  98. दृष्टव्यम्‌ Kष्८.१३९७.११ f.
  99. , अत्त्रिबुतेद्तो गो.ब्रा. ब्य्षायण ई, प्. ३४९
  100. आअश्व्ङ्ष्१.३.१०
  101. १९.५९
  102. १९.५२
  103. एद्. विशये॑ सेए Cअलन्द्, आZ, अळ्.॑ ष्पेइजेर्ंुसेउम् ९ २४९ दिसग्रेएस्
  104. १२.३.३१
  105. १०.६.१
  106. १०.६.३
  107. १२.३.१३
  108. ३.१२
  109. ६.७३
  110. ६.९३
  111. १२.१
  112. २.२
  113. ६.१११
  114. ८.६
  115. १.७
  116. १.८
  117. २.१४
  118. २.१८.३
  119. २.२५
  120. ४.२०
  121. ४.३६
  122. ४.३७
  123. ५.२९
  124. ८.३४
  125. १.४
  126. १.५६
  127. १.३३
  128. २.१४
  129. ३.२१.१७
  130. ४.१.१
  131. ४.१३
  132. ४.२३२९
  133. ४.३३
  134. ६.१९
  135. ६.२३
  136. ६.२४
  137. ६.५१
  138. ६.५७.३
  139. ६.५९
  140. ६.६१
  141. ६.६२
  142. ६.९३
  143. ६.१०७
  144. ७.५२
  145. ७.६६
  146. ७.६७
  147. ७.६८.३
  148. ७.६९
  149. ११.६
  150. ६.१०
  151. १.४
  152. १.५६
  153. १.३३
  154. ४.१३
  155. ७.६६
  156. ७.६७
  157. ७.६८.३
  158. ७.६९
  159. ११.६
  160. ६.१०
  161. १.६
  162. १६.१.१