केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्)

विकिस्रोतः तः
केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्)
[[लेखकः :|]]

SRI VENKATESVARA ORIENTAL SERIFS No 8 EDITOR.-P. V. RAMANUJASWAMI, M.A. it: केनोपनिपदाप्यम् श्रीरङ्गरामानुजमुनिविरचितम् KENOPANISHAD-BHASHYA BY SRI RANGARAMANUJA CRITICALLY EDITED WITH INTRODUCTION, TRANSLATION INTO ENGLISII AND NOTES BY DR K, C VARADACHARI, M.A., PH.D. AND D. T. TATACHARYA, Siromani, M.O.L. ORIENTAL Saavuke RANJST ATESVARA INSTITUTE आदिनिरगम् SRI TIRUPATI 1945 Price Rs. 21PRINTED AT TIRUMALAI-TIRUPATI DEVASTHANANS PRESS, TIRUPATI CONTENTS Pages 1. INTRODUCTION (i) Life and Date of Śri Raugarāmānuja i .. (ii) Kenopanişad---Structure and plan iv (iii) Editions consulted for collatiou and translation viii (iv) Table of cross-references ... X II. Kenopanişad-Bhāşya-Text piſ. Kenopanişad-BlāşyaTranslation VIDP. S. N......... KENA UPANISHAD WITH LIBRARY F BHASHYA I INTRODUCTION According to orthodox arrangement Kenopanişad is placed after īļāvāsyopanişad, though modern scholars hold that Kena chronologically belongs to the earliest period of the Upanişads, and Isa to the second period.' Veukatapatha commented only on the Isa Upanişad, and it was left to Raugarāmānuja to comment on the other important upanişads. Amongst other Upanişads, Sudarśana Sūri otherwise known as Śrutaprakāśikācārya had cominented on the Subālopanişad, because of its extreme importauce to the understandiug of the integral or organic philosophy of the Upavişads. Sri Raugarāmiānuja, like so many others of his kind, led a quiet life and during a period that was not noted for any thing extraordinary in the life of the community to which he belonged. Neither the date of liis birth nor of his demise has been recorded anywhere, which appears very strange when we remember that he was well known as a scholar of repute especially in all the branches of learning necessary for his ministry. The date however can be fixed roughly as he was the disciple of Anantācārya, the fifteenth occupant of the Garupitha reckoned from Sri Rāmānuja in the Vadagalai line. He mentions Doddayācārya or Mahārya or Maltācārya (c. 1540--1565) the famous author of Pārāśarya Vijaya, (a refutation of Appayya Dikşita's Nyāya Rakşāmani) and of the 1, Winteraitz: History of Sanskrit Literature Vol. I. 2. cf. Iśāvāysopanişad Bhāsya. ed. and translated. S.V.O. Series No. 5. 3. Des cen, cat. XIX. 7877 Madras Oriental Mss. Lib. and Aufrecht Cat. Catal, I. 283, ii INTRODUCTION Candamöruta commentary on the most brilliaut controversial work Šatadūšami of Venkatanātha. He also coutroverts the writings of Appayya Dikşita limself. It is claimed that Appayya Diksita and he were contemporaries, and it is probable that Rangarāmānuja was an younger coutemporary of both these writers. Appayya Dikṣita's date is variously fixed between 1552-1626 A D. (A. V. Gopalacharya) or 1520-1592 A.D. (Mahālinga śästri). That Raigarāmānuja lived about this time appears plate- sible from two facts. Raigarāmānuja was a native of Velāmūr, a village in the North Arcot District, South India. He belong.' cd to the Sāmaveda. After his studies under Anantācārya (15th occupant of the Gurnpitha after śri Rāmānuja) be was directly initiated into Sannyāsa, without going through the second aśrama of Gțbastha. It is said that he was given the sandyāsa by the 15th occupant of the Parakäla Mutt pontificate, Mysore :- Yatsevāvaibhavallabdhā mayā paramahamsatā Tam aham sirasă vande Parakālamuuiśvaram. (Chānd Up. Bhāsya introductory verse 4) According to the history of the Parakāla Mutt we get at only one definite date, namely, that the 21st occupant of the Parakāla seat was born in the year 1577 $aka corresponding to 1655 A D. He came to the seat in liis 22nd year, that is in 1677 A.D. Allowing ronghly 20 years to each occupant we find that its 15th occupant must have lived about 1577 A.D. This is a date which corresponds with that of Appayya Diksita. Radgarānāuuja inight have been aged about 25 years about this time. We can therefore conjecture that Rangarāmānuja was born somewhere about the middle of the 16th century. There is a story current amongst the acāryas of a neeting Letween Raigarāmāpuja and Doddayācārya. Doddayācārya 1. Taltro Berdu; ed. Ramaswami Sastri, pr. 99-101. cf. Appayya Džsiļa's Siddhantaieśasarigraha: ed. by S. Satyanarayana Sastri, Iotrodaction y. . İNTRODUCTION after a victorious debate paid the former a visit at Conjeevaram. Finding Raigarāmānuja was intensely pre-occupied with his books he stood there watching him for a while. Then le drew Rangarāmānaja's, attention to his presence with the words "O you have been busy drinking honey!" Raiga. rāmānuja quietly replied " If you would drive away all the bees, I can indeed leisurely drink honcy." We do not possess any details of his life except that he was a very illustrious teacher of the Śri-Bhāşa as his title Śri-Bhasyāmsta-varşiņam testifies. He seems to have written 60 works as he was also known as the Şasti.prabandha. nirmāta , All lis works have not survived up to the present day and it has been almost impossible to find out the names of the lost works. The following are the works available to us : Upauisad-bhāşyas on (1) Kena, (2) Katha, (3) Praśna, (4) Mundaka, (5) Māndūkya, (4) Taittiriya, (7) Brhadāraṇyaka, (8) Chandogya. (9) Svetāśvatara, (10) Atharvasikhā, (11) Māîtrika, (12) Agnihrdaya, and (13) Kausitaki Upanişads. He 11ad written (14) Śäriraka-śāstrârtha Dipika (on the Vedānta Sūtras), (15) Miila-bhāva-prakāśikā on the Śri Bhāşya (16) Bliāva.prakāśikā (ou Śrutapra kāśika commentary ou the Śri-Bhāşya), and (17) Vişaya-vākya-dipikā, commentary on the Upanisadic passages quoted in each Adhikarana of the Sri-Bhagya. (18) Thero is an original work called Sri. Ramānuja-siddhānta-sanigralia which is yet in M{s$. (a copy of this is in the S.V.O.I. Library collection). He had written Sanskrit commentaries on the Tamil Prabandha. But only two namely one on the Tiruchynioļi of Sathakopa and the other on Andal's Tiruppavai are svailabic. It is said that he wrote on . 1 is. Meaning is Cod is the honey la the 'Upanişads, Doddiyolarsa enid Upadişads were being studied by Rangariminala Radgaramanuja said that since Dodelayacarya irad been dririog svag all the opponents to the Upanissils it was possible for him to be enjoy'ng them. The 2nd Meining i« Robgarámingja tas neter kdown as a debater bot as a studious writer. I writer is an enjoyer too Doddayicirya was well-known as the debater of his age, the teacher who drove away intrading honey bees which songht to rob the honey of Troth, iv ÍNTRODUCTION the Periyāļvār's Pallāņdu and Madhurakavi's Kanninux siruttambu, but we have not been able to trace the anywhere. The other works are so far as we know and lave every reason to fear, irretrievably lost. The writings and style of Raigarāmānuja follow the model set by Venkatapatha, close, relevant and ucver loose. 4 KENOPANIŞAD Kenopanişad or the Talavakāropauişad belongs to the Sāmaveda. Sāmaveda has two Brālımaņas, the Tāņdin and the Talavakāra or Jaiminiya. Tăndin is itself divided into seven (i) Pañicāvimsa (25-book) Brāhmaṇa, (ii) the Sadvimsa (the 26th book), (iii) Chandogya Brāhmaṇa, of which the first two chapters deal with marriage and gſhya rites whilst the eight remaining chapters comprise the Chándogyopanişad. (iv) Sāma-vidhāna-brāhmaṇa, (v) Devatādhyāya, (vi) Vamsa (geneology of teachers) and (vii) Samhitopanişad. The Talavakāra Brāhmaṇa consists of five books of this the Jaiminiyopanişad-brāhmaṇa forms the fourth book. The Kenopanişad is a part of this Jaiminiyopanişad-brābmaņa. The fifth is called the Ārseya-brähmaņa. According to DR. HANS OERTFL the Jaiminiya Brāhmaṇa contains four adhyāyas, each consisting of anuvākas which again contain kliandas. The Kenopavisad is the 10th apuvāka of the fourthi adhyāya. Even as the Isopanişad deals with Braluman as the all- pervading Self, the Kenopanisad deals with the Transcendent Nature of Bralinau, transcendent to all types of cognitinu. In the first kbanda, Its transcendence to all sensory cogui. tions (including the sensorium, the miud) and inėxpressibility and incoinmunicability are intimated. In the second khanda, it is pointed out that this transcen- dence over all cognition is not absolute, a fact already suggested by the phrase 'anradera......' in tlie first khanda. This is as it were explained to mean that the knowledge of the INTRODUCTION Transcendent Brahman is of the form "I know it as that which is not muknown", that is to say, that there can be no complete knowledge of it, though not 110 knowledge at all. In the third khanda, it is shoon that even the chief Gods Agni and Vãyu were unable to know that Brahmaa, wlieu It manifested Itself to them. They returned bafiled. Indra also went, and as It disappeared he pursued his course till lie met the radiant form of Umā at the same place where Brahınan was. In the fourth khanda, Umā-Hainavati instructs !udra, the foremost of the gods, in the Brahmau-knowledge. Then is intimated the truth that the experience of Bralinau is like a lightuing-flaslı. Finally is counselled the Upāsana of Brahman as Delight, wliose subsidiaries are austerity, self-coutrol, action and others. It is declared that one attains the svurga, the highest place by this practice. Thus the Upanişad in the first three chapters covers the Tattva, the nature of Truth, Brahman and knowledge regarding Him and at the end of the last chapter it instructs the Hita or the means of attainment and the Puruşārthat of the goal of man. Now speaking about the entire philosophy of this Upanisad we can say that Brahman is revealed here as the Instigator of all activities, and that He indeed is the vitality and the power behind all activities in the Universe. It is precisely because He is the inner impellor and sustainer of all activities of all things, adhyātmically and ädhibhautically and adhidaivi. cally, that we are not able to kuow or grasp the entire nature of the Divine. God is greater than the instruments through which He acts. No source of knowledge can comprehend Hins, for He is the knower who cannot be known He is the Inconiprehensible but not absolutely for as inner self sve know Him as the Delight. We can best know Him as the Vana, the desireable to us, the Delight. We can glean some kuowledge of Him through instrnction and meditation on Hiui. The philosophy enuuciated by the Kenopanisad is almost identical with the philosophy enunciated by the Isopanişad, 4 vi ÍNTRODUCTION but this Upanişad approaches the whole question from a most challenging angle. It shows that the Supreuc Being will ever renain beyond the reach of all fructions of our exterioris. ed consciousness, such as, speech or the Vedic Word which is creative power pot the mere speech, mind (our sensoriuin which is reckoned as the eleventh organ, the sixth after the organs of cognition and the sixth after the organs of action), eye and the ear, for it is the inward impellor of all these functious which our exteriorised cousciousness represents. Indeed it is because they cannot reflect backwards or turn tipou themselves and cannot subsist without the Supreme sustaining their activities that the Supreme Bralıman is described as the: śrotrasya śrctram manaso mano jad tācu ha vācam sa u pránasja prānalı cakşuşaś cakşuh...... If the Isopanisad described the inwardness aud transcendence of the Divige Lord, the Kenopanişad reveals that, so far as the individual is concerned, in lim too the Supreme Lord is the Source of all functions and activities. Knowing this the indi., vidual should not concentrate his vision ou the importauce of these functions as such but seek to trace their fundamental powers and abilities to the Diviue. If in the Išā it has been taught that the Supreme Being is the Self of the soul, the satyasya satyam, here, He indeed bas been taught as the foundational supraconscient poster behind all the conscient and vital and material activities. It is this that is asked to be known, since the second part of the lhanda definitely rejects all limited idea of the Supreme as this or that. The second khanda reveals that because the Supreme is beyond all these cognitive and other instrunients, all of wbich recede finable to comprehend It, It is not absolutely unknown. If it is known that it is not entirely upknotable, then one can be said to have known It. A general knowledge of the Disine as the Source of all activities, all vitalities, all strengths, and knowings can iudeed be had; ſor it is clearly stated that the one sure sigu of the possession of the Knowledge of Brahman ever in this geveral mauder, grants to the knower an attractiveness in his own nature (4th Khanda 6; enam sartāni bhutani INTRODUCTION vii samvānchanti.) But even this intuition of the Divine is not to be had except as a flash of lightniug, for its initial manifes. tation is such. But by practice of the inner tapas, control and worship of the Supreme as the antaryāmin of the entire functions, this knowledge of the Divine Nature may become a continuous stream of experience. To such practisers, the Divide grants power to practise Knowledge and Immortality (Kega Up. 11. 4). The Divide is the Delight, Tad Vanam or Vapam; It is Ananda as the Taittiriya Upanişad says, is the Priti as the Bphadāranyaka Upanişad describes it. The Upanişads never tire of pointing out that the Supreme Brahman is desireable, is desired and ought to be desired. The illustration in the third and fourth khandas describing the process by which the Gods knew Brahman, shows neatly the importance of transcendence in the Nature of Brahman Who is the Self of the Gods also. This finely squares with tbe view of śri Rāmāyuja who pointed out that when there is mention of worship of or address to Gods we should refer it to their Self, the Divine. It is this truth that was inti- muted by Sri Vedanta Desika in the išāvāsyopanişad-bhāsya under the 18tk Maatra. We have however to remember here in the context of this Upanişad that the gods Agni, Vāyu and Indra were not aware of this wonderful Being (Yakşa) and they suffered from ignorance because of their ahankāra (egoism). 'They are thus powers of the terrestrial, atmospherical and celestial spaces alone and they too have to abjure the sense of egoism (ahamkāritva). 'That this Story is a valuable instruction and has integral place in relation to the first two kbandas has been shewn by Sri Aurobindo in his stimulating commentary on this Upanişad' in the now long defunct Arya.” The terms have to be interpreted so as to refer to , Him alone either directly or else through them. This is the first time that the Bhāşya of Rangarāmāauja has been translated into Eoglish. 1. An articl entitled "SR Aurobindo's commentary on the Kenopa. nişad" by Dr. F C. Varadackard is ready for pabllcation INTRODUCTION

III EDITIONS CONSULTED FOR COLLATION AND TRANSLATION: Dr. Hans Oerter's Jaiminiya Upaniçad-Brāhmaṇa j. Am. O.S. Ed.) has been consulted for the Upanişad.text. 1. Kenopanişad-blāşya or Prakāśikā : Telugu script; Gomatam Srinivasacārya Ed. along with other Vpauişads and Sankara's Bhāsya etc., 1868 Aug. 20th, 2. ibid. : Grantha script; 1870 April. 3. Kenopanişad svith Rangarāmāzuja's commentary and that of other Prakasikā-bhāsya included in Auauda. srama and Pathak editious, edited by Nityasyarupa Brahınacari, Brindavan, in Devanagari Script. 4. Datopanişads : Grantha Edition, Kumbakonai; Edited by Navauitam Krishuamaçarya. 5. Kenopanişad-blāşya with commentaries of Sankara and Raigarāmānuja, Ed. Sridharasastri Pathak, Oriental Book Agency, 1919. 6 Kenopanişad ; Auandasrama edition containing the bhāsyas of Sankara and Rangarāmānuja. About the last two editions we have to remark that the Višistādvaita commentary called Prakāśikā, au appellation given by Raigarāmānuja to liis Upanişad-bhâsyas, included in them is not his at all The Cominentary is apparently spurious, though it follos generally the Visiştādvaitic school. It is regrettable that the publishers did not try 10 get the trustworn thy commentary of Rangarāmānuja. Further it inay be Jemarked in this connection, that even the Išāvāsyopanisad bhāşya of Kūraužrāyapaswāmin dias stiffered imineusely at the hands of the Alandastama cditor. If she ikäväsyopanişad suffered mutilation, the Kenopanişad-bliāşya is a different work fathered upon the well-known author. Tlie Brindavan edition includes R's Bliâşya, buit points out that its author is unktown. INTRODUCTION ix TEXTUAY, VARIATIONS : Ist Khanda: %. The second line stops at Prānasya prāṇah : iu JUB,' R and V. at Caksuşaśca cakşult: in A&P. 3 and 4. are clubbed together by A and P and Hume as one mantra, so much so 3 and 4 run on without any punctuation mark. The text followed by R and JUB is punctuated according to metre at the end of each line, IInd Khanda : 1. dahram (JUB); dabhram (R); daharam (A) (or dabhram.) 1. JUB. ruus up to deveşu. In R it runs up to rūpam; A stops at nūnam. 5. JUB, vivica ; vicitya (R); vicitya (A,P); Dasopanişad-bhāsya ed. of Vedānta Vidyā Vilas press 1868 gives under Sankara bh. vicintza and under R, bh, vicitza. IIIrd Khanda: 6. JUB. nainad aśakam; all others naitad aśakam. 9. JUB. Adadiya : all others adadiyam. 10. JUB. Nainad: all others naitad. IVth Khanda : 1. JUB. Brahmeti hovāca; all others sā brahıneti'horāca. 1. JUB. Mahigadhra : others mahiyadhvan. 4. JUB. iti: others give itin nyamiśad. 4. nyamisad (niśad as a variation) others read nyamimişad. 1. JUB. (Jaiminiya-upanişad-Brahmana is DR. OERTEL's edition JAOS XVI Vol. Number 1. pp. 79-260. The Upanişad consists of sections IV. 18 to IV 21 of the Brābmaņa), 2 INTRODUCTION 5. JUB. enad: others elad. JUB. anenacaitadupasmara-: R. nacaita. dupasmara.. JUB, enad; others etad, TABLE OF CROSS-REFERENCES; Kepa 1:cf, Katha 11. 6. 3. Kena 2: cf. Drh. IV. 4 18; Maitr. VI. 31. Kesia 3, cf. Katha II. 612: Mund. III. 1.8. Tait. II, 2. 4. Kena 3: Var. Isa, 10. Kena 13; 11. 5 = Var. Bph. IV. 4. 19. Kena 29 : (IV, 4)=Brh. II. 5. 7; Maitr. VII. 11. Kena IIIrd Khanda. The Story of Yaksa is narrated in Devibhāgaralam,' XII, Chapter 8. ABREVIATIONS A B. G. J. UR. N. Anandastama ed. Nityasvarūps Brahmachari, Brindavau. Išādi Daśopanişad-blāşyam ; Gopalāuandaswāmi (Višiştädvaita comm.) Bombay 1932. Jaimidiya Upanişad-Brāhmana Navanitam Krishnamachariar's Ed. (Grantha script) Pathak's ed. Rargarāmānuja (Gomatam srinivāsācārya's Editions ; Telugu & Grantha Script) Vayi Vilas Memorial ed. P. R. V. . 1. This reference was kindly supplied by Sri A. Padmanabhayya, B.A.

Pleader, Tirapati.

श्रीरङ्गरामानुजमुनिविरचितभाष्यसहिता तलवारोपनिषदषरनामधेया

के नो प नि प त् ।


श्री

श्रीनिवासं परं ब्रह्म प्रतिपय विचिन्त्यते ।

केनोपनिपदो भाप्यं रङ्गरामानुजोदितम् ।।

 सामवेदी ब्राह्मण शापाद्वयम्-ताडिना शाखा एका । तलवकारापरनामधेयानों जैमिनीयानामपरेति । अत्र अद्यायां पञ्चविंशत्राह्मणं, पडूविंशत्राह्मण, छान्दोग्यव्राह्मण (उपनिषद् ब्राह्मण), सामविधानश्राह्मण, देवताभ्योग्रव्राह्मण, वंशत्राह्मण संहितोपनिषद्व्राह्मणमिति यह भागाः । तत्र छान्दोग्यत्राह्मणगतेषु दशस्यध्यायेषु आद्यद्वये गृह्यधर्माः केचित्प्रतिपाद्यन्ते । अन्यदध्यायाटकं छान्दोग्योपनिपटूपम् | अन्तिमायां पञ्च भागाः । (प्रपाठक इति वा अध्याय इनि वाऽयं विभाग इति विमृश्यम्)। अत्र आद्यं त्रयं कर्मकपरम् । चतुर्थी भाग उपनिपब्राह्मण भिधानः। अवैवान्तर्गत तलवारोपनिपदिप्युच्यमानेयं केनोपनिपत् । चरमः पञ्चमो भाग पैंयत्राह्मणमित्यभिधीयते ।--इति वैदिङ्ग्रन्थजातदिमशिन. केचिदाहुः । भाप्यन्तरे तु

 केनेपितमित्याद्योपनिषत् परब्रह्मविपया वक्तव्येति नमस्याध्यायस्यारम्भः । प्रागे  तन्मात् कर्माम्यशेपतः परिसमापितानि । समस्तकमध्यभूतस्य च प्राणस्योपास-  नान्युक्तानि कर्मान्नसामविपयाणि च । अनन्तरं च गायत्रसामविपये दर्शनं  पैशान्तमुत्तम् ।

इति केनोपनिपघटितस्य भागस्य नवमाध्यायत्वमुक्तम्। तत्र इतः पूर्वेऽध्याया. कइति गवेषणीयम् ।

 अद्यास्माकं मुलभं तु जैमिनीयोपनिपदुव्राह्मण ग्रंथम देशान्तरे तलिप्या एकपञ्चाशतो वर्षेभ्यः पूर्वं मुद्रितम् । अनन्तरमस्मद्देशे तदेवोपजीव्य द्वाविंशतेवर्षेभ्यः पूर्वं देवनाग दयानन्दमहाविद्यालय-संस्कृतम्रन्थमालायां तृतीयतया मुदितम् । अत्र विभागः अध्यायः अनुवकि. एण्ड इति । अध्यायाधरवारः । तेष्वाचे अष्टदशानुवाकाः । तत्र प्रलनुवाकं पेण्टसङ्ख्या कमेण एवम्--७ ३ ४ ४ १ ३ २ ३ ३ २ २ ५ २ ४ ४ ३ ३ ५ (= ६०). द्वितीये पथानामनुवाकानां ३ ४ ३ ३ ३ (=१५) इति क्रमेण सण्डा. । तृतीये सप्तान ५ ५ ४ ५ ९ ९ ५ ( ४३) चरमे चतुर्थं द्वादशानां १ १ १ १ १ ३ २ ५ २ ४ ५ ६ (=३८). अस्मिन् चरमेऽध्याये चतुःपण्डो दशमोऽनुयाकः केनोपनिषत् । अत्र- याया अन्य उपनिषदः उपनिषद्भाष्यकोशेषु दृश्यमानायाश्च बहुषु स्थलेषु पाठभेदाः सन्ति । ते

टिप्पण्यां तत्र तत्र दर्शिताः ।

॥ हरिः ओम् ।।

कैनेपिन पतति प्रेपितं मनः
केन प्राणः प्रथमः प्रेति युक्तः ।
कैनेषितां वाचमिमां वदन्ति
चक्षुश्श्रोवं क उ देवो युनक्ति ।। १ ।।

अतसीगुच्छसच्छायमशितोरस्थलं श्रियः ।
अञ्जनाचलशृङ्गारमझलिर्मम गाहताम् ॥
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।
व्याख्यां तलवकारोपनिषदः करवाण्यहम् ।।

 परमात्मस्वरूपं प्रश्नपतिवचनरूपप्रकारेण प्रकाशयितुं प्रस्तीति-केनेषितं पततीति । मनः केन वा प्रेषितं प्रेरितं सत् स्वविपये प्रवर्तत इति भावः । इपितम् इष्टम मतम् । प्राणानां मध्ये प्रथमः प्राणः मुख्यः प्राणः केन प्रेरितः सन् बैंति प्रकपेण सञ्चरति । तथा केन वा प्रेषिताम् इमां वाचं वागिन्द्रियम् अवलम्ध्ये व्यवहरन्ति लोकाः । तथा चक्षुश्शेत्रियोश्च क उ प्रेरकः । अचेतनानामेपां चेतनाप्रेरितानां कार्यकरत्वासम्भवत् । इति गुस्सुपेत्य शिष्यः पप्रच्छेत्यर्थः ।। १ ।।


 श्रीरहरामानुजमुनविरचितं प्रकाशियऽभधानभेतदुपनिषद्भायं अन्य़लिप्यां ग्रन्थ लियां च मुद्रितमस्मिन् प्रदेशे लब्धप्रारम् । अत सन्देहास्दानि शोधनीयतया प्रतिभान्ति च वइति स्थलानि सन्ति । तःलपत्रवोः प्रयत्नेन चिरादप्यन्दिप्यमणिो नैकोऽपि लभ्यते । सम्भादितसमीचीनपद्धनिस्तु तत्र तत्राधः प्रदर्शिता ।।

 श्रीरामानुजीयमित्येव पूनानगरे निन्दाश्रमपुस्तकमालायां तदुपजीनेनान्यत्रच किमपि व्याख्यानमस्या उपनिषदो नागरलिप्या मुद्रितमुपलभ्यते । अस्मिन् प्रदेशे लन्धप्रचारस्य

 श्रीरङ्गरामानुजभाष्यस्य अम्य च न कश्चित् सम्बन्ध. 1 क्वचित् क्वचित् योजनाप्रभेदो दृश्यते । शैल्यां मम्मियादिगुणपकल्ये च परिशील्यमाने अर्वाचीनं कृत्रिममिमिनि निचेतव्यै भइति । आन्तमङ्गलराहिमप्यत्र एवमयवसानं द्रदयति ।।

 १ नं. प्रस्तुति दनप्रतिवचनमध्ये आदेमं प्रश्नं निभातीर्थः । खपिय इति । इपितमिवस्य पर्यवसिताथेयम् । इजिंतू रूपमाह इष्टमिति । इच्छाम्य प्रकृते असम्बन्ध दाह मतमति | भननस्य मनोव्यापारस्य गोचरं पियमिति । प्राणानाम् जीवोवरणानाम् ।

 पुणेति । मियत इत्यर्थोऽत्र न सम्भवति । इदन्तीति दनकर्मदा मचिमिति शब्दः प्रतीयते । ग तु इन्द्रियारणै न सत. । अतो विवक्षितमयमा दारिद्रयमित्यादिना ।

श्रोत्रस्य श्रोत्रं मनसो मनो यद्
चाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुपश्चक्षुरतिमुच्य धीराः।
प्रेत्यासाल्लोकादमृता भवन्ति ।। २ ।।

 गुरुः प्रतिवक्ति-श्रोत्रस्य श्रोत्रमिति । यच्चक्षुरादीनां प्रकाशकं चक्षुराद्यन- धीनप्रकाशञ्च, अप्राणाधीनप्राणनञ्च यत्, स उ स एव । इत्येवं अतिमुच्य ज्ञात्वा अस्माल्लोकात् अचिंरादिना मार्गेण गत्वा मुक्ता भवन्तीत्यर्थः ॥ २ ॥


कार्ये शब्दे करणीभूतदातमुरचर्यते । नेन इपितामिति इन्द्रियदिशेपणं वदन्तीति शब्दकर्मक क्रियासम्बन्ध: उभयमुपपद्यते । उपचारखर्जने तु एवमर्थः पर्यवस्यति ।।

 -श्रोत्रयोरिति । अत्र पाठोवेष्यः । एषामिति । मनदीनां पञ्चानाम् । अथ ह प्राण अधेय व्यूदिरे' इत्यादिषु एतान्येव पच्च प्रतिपाद्यन्त इति स्मर्तव्यम् । चेतनाप्रेरितानामिति । दाम इदति' इति वदतः शिप्यस्य मनआदिकरणान'मधिष्टातरो विदिता एव । तथापि । तरकारनं कुर्वतस्तस्यायमभिप्राय.-- करणत्वादवयं केनचित्प्रेरित मिति वाच्यम् । न ताजीव एवं प्रेरकः । तेन नियमाणस्यापि मनसो दिपये प्रति पतना) । अतो बदला केनचिद् देवेनैव प्रेरितमिनि वक्तव्यम् । स कः" इति । एदमुरमामन् प्राणो न केनचिज्राचेनाव: स्थापयितुं शक्यते। गादिनियमनं च न स्वेच्छानुसारं कर्तुं शक्यत इति न जीवोऽत्र नियामक इति । असम्भवादिति । अपरभदान दिलक्षणः कश्चन प्रेरकोऽसि । से इस पूर्वणन्दयः ।। इन । प्रलात्मकमन्त्रमात्र भूयते | अग्न्यिायिकाखरुपपूर्तये अश्रुतत्राह्मणभागार्थोऽनुसन्य इति भाव. ।

 २. गुरुरिति । अनन्तरसण्डप्रथममन्त्रे 'मीमांस्यमेदते' इत्येतदन्तस्यैयमदतरिक्म । यय- धुरादीनामिनि { श्रोत्रस्येसारभ्य चलिन्तमेकं वाक्यम् । यदिनि त्रिमिलादी प्रत्येरमन्वेति । यत् श्रोत्रस्य श्रोत्रम्, यन्मनसो मन इनि चक्षुःपर्यन्तम् । चिमिति प्रथमा व्यययेन द्वितीया । स उ स एव इति यच्छदार्थप्रतिनिर्देशः । भवता पृष्टो देव इति प्रश्नार्थानुपद्रेण दास्यपूर्ति: । एदमदान्तवाक्यपूर्तिज्ञानाय इह मन्ने चरमनिर्दिष्टस्यापि चनुपः चक्षुरादीनामिनि प्रयमममिनि ज्ञेयम् । अर्थ वाक्यार्थ: ज्ञानक्रियायां कर्मेति कुटयन्नाह इत्येवमति । लिङ्ग विशेष- वर्ने प्रति सामान्यतो बुद्ध कृत्वा यदति क्लीवम् । देव इति विधेयानुरोधान् स इति पुमान् । यद्यपि नेते प्रश्नस्य तेनाते तृतीयया काचिन्या उत्तरमुचितम् तथाप्यन्ते उ देय इत्यपि पृत्वात् सर्वमायारण्येन के एप प्रेरक इति प्रश्नं कृतं कृत्वा प्रथमयैवेतिरं युज्यते ।

 अयमत्र भाज्याभिप्रायः। तरति शोके व्रह्मविदलाकर्णितदन् कश्चित् कश्चित् तद्विद उपसद्य भूयोभूयस्तैपदिष्टं तदाऽप्यतृप्तः, तुचः श्रोतुः श्रोत्रस्य च वन्न तद्विषय- नजनने अमाम पदयन्, एवं चक्षुषस्त:साक्षात्कारोत्सादने मनस. सर्वथा तन्मनननिष्पादने ये शकिपैकल्यं निरूपयन्. जीयानां ज्ञानमायनतर्येव सृष्टेप्येषु करणेषु अवश्यं विज्ञेयेऽथे कुण्ठितशक्तिपु केनोपनिषत् न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न वियो न विजानीमो यथैतदनुशिप्यात् ।।३।। तदेव प्रपञ्चयति-न तत्रेति । तर्हि तत् कथमुपदेष्टव्यमित्यलाह-न विमो न विजानीय इति । किं तदिति पृष्ट आचार्यः नान्तरिन्दियेण न बहिरिन्द्रियेण ज्ञेयं तदित्येव तदुपदिशेत् ॥ ३॥ अन्यदेव तद् विदितादयो अविदितादधि । इति शुश्रुम पूर्वेपां ये नस्तद् व्याचचक्षिरे।॥ ४॥ ननु सर्वात्मना तस्य ज्ञानाविषयत्वे तुच्छत्वं स्यात् , ब्रह्मजिज्ञासया गुरूपसद- नोन्मीलनादिकरणात् । एतान्येव न गच्छन्ति । किमुत मनः यदेवमामनन्ति- 'मनसो पसे सर्वमिदं पभूव । नान्यस्य मनो वशमन्वियाय' इति । यद्वा नो मनः नापि मनः । “यसो वाचो निवर्तन्ते । अप्राप्य मनसा सह" इति प्रशिद्धाशक्त्यिात् । एपामिन्द्रियाणामाप्यायनेन प्राणस्य ज्ञानसाधनत्यम् । न च तदधीनस्वरूपप्रत्तिरयं तद्विपये चक्षुरादीनां असतीमत्वोधनशक्ति- मुत्पादयितुमलम् । इति पूर्वोक्तमिह फिश्चित्प्रचितम् । उत्तरार्धमत्तारयति - तहीति । नान्तरित्यादि । ज्ञानार्थकधातुद्वयोपादानादिन्द्रियभेदः । विगानीम इत्युपसर्गेण देशयावगमात् यहिरिन्द्रियकरणता। उतमपुरुषपरित्यागेन सर्वसाधारण्य- मज्ञानस्य वक्तुं शेयमिति । एतत् यथा यादृशं तत् न विमो न विजानीमः । इतीयध्याहार्यम् । एवमुपदिशेदिति योजनीयमिति भावः । ३. 'म तत्र चक्षुरादिकं गच्छति । तथा सति एतद् ब्रहा यथा येन प्रकारेण अनुशिष्यात् यः कश्चिदाचार्य उपदिशेत् तं प्रकारं न विद्यः सामान्यतोऽपि न जानीमहे न विजानीमः नैव तु विशेषतो जानीमः।' इसपि योजना सम्भवति । निविण्णाय उपसन्नाय शिष्याय तदुपदेशः सर्वथा न शक्य इत्यापाततोऽपि कयनमनुचितमिति, अनुपदं स्वं प्रति वाचार्येस्तदुपदेशः कृत इति वक्ष्यमाणतया तद्विरुद्धं सर्वथा उपदेशाशश्यत्वकथनमिति च मन्यमानेन तु योजनान्तरमाश्रितम् ॥ ३ ॥ ४. नन्विति । अयं भावः । चक्षुरविषयत्वात् प्रत्यक्षं तावन्नास्ति । तत्प्रतिनियतस्य कस्य- चिलिङ्गस्य प्रत्यक्षतोऽदृष्टत्यादनुमानमपि नास्ति । पाश्रोत्राविषयत्लान् शब्दप्रमाणसम्भवोऽपि निरस्तः । तथा च प्रमाणसामान्यविरह तस्य शशशृगायमाणतेय ! एवं सति । अनुशिष्यान्' इति तस्य य उपदेश उक्तः स कथं घटेत ! न हि तुच्छ किमपि कथित् प्रेक्षावानुपदेष्टुं प्रदत्त श्रोता था श्रोतुमिति । तेषामिति । अस्य वाचमित्युत्तरत्रान्दयः । 'इति शुशुम' इति मन्त्र- स्थस्य इतिशब्दस्य 'इतीमां वाचम्' इत्यर्थ इति भावः । सर्वात्मनेति । विदितादिति भूतकाल. प्रत्ययेन विदिक्रियायाः परिसमाप्तिद्योतनात् इत. परं चेदितव्यं किञ्चिदपि नावशिष्यत इति प्रतीयते। तेन सर्वात्मनेत्येतामः । टापीति । मन्त्र एतदयणेऽपि एक्यास्योपादानन्यायेन

-समुच्चयप्रतीतिर्भवतीति भावः । सर्वात्मनेति । अविदितादिति निषेधः न कलअमित्यादिर्यथ

अपेक्षिते च परतत्त्वज्ञाने सर्वथा दुर्दमे शरीरधारणौपयुक्त; गर्दन्द्रियाध्यायातया तेषु श्रेष्ठ नि गिद्धः मुन्यः प्रागो व्यर्थ इति मन्यमानोऽन्तं विपप:, छन्ते परिठं पक्षिाचार्यमुपेल पप्रच्छ जगत्कारणवस्तुविज्ञानात् संसारनितिं ददन्ति । तेन सृष्ट्वा नियम्यमानानि मनादीनि मान करणानि अलपयियाणि न तद गौचरयितुं शक्नुवन्ति । एवैविधेवेषु तन कारणवस्नु कथमहं करतलामलावद विद्याम् । तथा वेदनाभावे कथमदं मुक्त: स्याम्-इति ।।

  प्रतिबदन चर्य इदमाह-यथा यश्चित्तमसि वस्तुदनाय दीपमारोपयति अपेक्षितं दशं नयति, एवं सर्वथा तदधींनो दीपः वदन्तरागीय तमपि पुण्यं प्राशयति । न तथा पण देवेन नियम्यमानं श्रोत्रादि रदस्दविषयानवे तं नियन्तारमपि प्रशयितुमीटे । एवमिन्द्रियाणां विषयनियमो ददगङ्कल्पावनः । स हि श्रोत्रं शव्दहणाय सई । भ्रौत्र प्रहकं प्रकरके योधकं शब्दस्य ग्राह्यस्य प्रकाश्यस्य पथ्यस्य । न तु कदाचित् दिौ प्रार्क थोत्र प्राथमिति भवति । इत्थं यथा म्वविययभूतवादापेक्षया मार्ककारे श्रोत्रं न तु जानु तस्य मातां याति तथा श्रोत्रापेक्षया स देव. श्रोतस्य श्रोत्रम् अस्मच्छेत्रस्य भ्राहकः । एवं माहेकः सन् कयं प्रायो भवेत् । एवं मनदिदिपयेऽपि द्वष्टव्यम् । न च दया, ज्ञानसाधनानीमानि यदि अज्ञानं न जनयति तहिं कथसहं तत् सम्पादयेयम् कथं मुक्तः स्यामिति मैतव्यम्। श्रोत्रादिभिर- मात्यं तदिति ज्ञानस्यैव झुक्तिसाधनवान्। दुस्मादय वन्न बह्मज्ञानस्यानपेक्षितत्वात्। वीरा क्षेत्र न संशरते । एवे शात्वैव तु मुका भन्ति । तस्मान् दया कथमपि दिपज्जैन न भाय्यम्

 एतेन 'मनदीना स्वरद्विषये यः प्रेरकः स कः' इति प्रलय ‘मनदीनां प्रेरक शारदा मुक्ता भान्ति' इति कथमुत्तरं भवितुमर्हतील शय निरस्त । मुक्तिसाधनतया विहितं यत् परिपूर्ण ब्रह्मज्ञानं तद् ब्रह्मणोऽनीन्द्रियदान् कथं सुम्पादनीयमित प्रश्नः। सर्वेन्द्रयगोचरं तन् कास्न्यैन ज्ञानुमशक्यमित्येतज्ञानमेव मुक्तिमाघनमित्युत्तरमिति प्रतिपादितदान | सर्वमिदं चचधुरादीनां प्रदशकं पशुरायनक्षीनप्रकाशं ३" इति भन्यितात्पर्यत्रयलोचनया उभ्यत इति चोदितव्यम् । एतेनैव इदमा निरस्त यच्छते-अतिपूर्वो मुञ्चतिनेऽप्रसिद्धः । तस्मात् भूमविद्यायां अतिदाद्यसन' 'एप नु वा अतिवदति' इति प्रयुक्तस्य अतिपूर्वस्य यदतेर्यथा अन्तिदनमर्थ इलभात्रि तथाऽत्र अतिवेद्यमोचनमर्थ इति युम् । शिष्यी हि ब्रह्मणो यावद् ज्ञानं शक्य ततोऽधियय सृहयमाणो ब्रह्म अतिवेद्यमिच्छति । तदतिवेद्यत्वे मुफ्त्वेन्युक्तं भवति ।इति । प्रय हि मोक्षसाधने परदेदनाज्ञानामिच्छति। तत्र अनिशानेच्छा विमुच्य अमृता भइन्तीत्युक्त अक्षिातुमशक्यमिति वेत्येवा वाच्यः। अन्यथी ज्ञानेच्छा- परिलीगमात्रेण मुकंपनुपपत्ते.। तत्र अतिशतुमशक्यदस्य श्रोत्रस्य व मित्यादिनैद लव्ध दान् ज्ञानार्धधातुमात्रमुत्तरत्रापेक्ष्यते । सम्भवृति च ताशेच्छापरित्याग्रूपत्वं ज्ञानस्य । भावन्तरमभावः' इति न्यायान् । तस्मात् मुटूक अतिमुच्ये शात्माइतीति ॥ ३॥

 पूर्वार्धमानमर्दनारयति तदेवेति । श्रोत्रस्य श्रोन्नमिवादिनोतं चक्षुद्यनधनप्रकाश त्वमेचेयर्थः । न तैत्र शुर्गच्छति । "न सन्दृशे निति रूपमस्य न चपा पश्यति नैनम्” । न चाकू । क्राचार्यस्य वागेव न गच्छति चेत् तुः शिष्यस्य श्रोत्रं कथं गमिष्यति । नो भनः नैव मनः। श्रादित अस्माक किञ्चित्तु खातन्त्र्यमतीव । निमील

न तत्र चक्षुर्गच्छति न चान्गच्छति नो मनः ।।
न विमो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥

 देव प्रपञ्चयति-न तत्रेति । तर्हि तत् कथमुपदेष्टव्यमित्यत्राह-न विद्मो न विजानीम इति । किं तदिति पृष्ट आचार्यः नान्तरिन्द्रियेण न बहिरिन्द्रियेण ज्ञेय तदित्येव तदुपदिशेत् ।। ३ ।।

अन्यदेव तद् विदितादथो अविदितादधि ।।
इति शुश्रुम पूर्वेपां ये नस्तद् व्याचचक्षिरे ।। ४ ॥

 ननु सर्वात्मना तस्य ज्ञानाविषयत्वे तुच्छत्वं स्यात्, ब्रह्मजिज्ञासया गुरूपसंद-


नोन्मीलनादिकरणात् । एतान्येव न गच्छन्ति । किमुत मनः यदेवमामनन्ति-मनसो वशे सर्वमिदं बभूव । नान्यस्य मनो वशमन्चियाय' इति । यद्वा न मन: नापि मन यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह" इति प्रसिद्धाशदित् । एपामिन्द्रियाणामाप्यायनेन प्राणस्य झानसाधनत्वम् । न च तदधीनस्वरूप्रतिरयं तद्विपये चरादीनां असतीमववोधनशक्ति- मुत्पादयितुमलम् । इति पूर्वोक्तमिह किश्चित्प्रपतिम्

 उत्तरार्धमतारयति - तहति । नान्तरियादि । ज्ञानार्थकथानुद्योपादानादिन्द्रियभेदः । विजानीम इत्युपरागंण देशद्यावगमान् वहिरिन्द्रियकरणतः । उत्तमपुरुपपरियागेन सर्वसाधारण्य- मज्ञानस्य वक्तं हेयमिति । एतत् यथा यादृशं तत् न विझो न दिजानीमः । इतीमध्याहार्यम् । एवमुपदिशेदिति योजनीयमिति भाव

 ३.न तत्र चारादिकं गच्छति । तथा सति एतद् ब्रह्म यथा येन प्रकारेण अनुशिष्यात् यः पश्चिदाचार्य उपदिशेत तं प्रारं न विद्मः सामान्यतोऽपि न जानीमहे न विजानीमः नैव तु विशेषतो जानीमः।' इयपि योजना सम्भवति । निर्विण्णाय उपसनाय शिष्याय तदुपदेशः सर्वथा न शक्य इसापतितोऽपि कथनमनुचितमिति, अनुपदं स्वं प्रति वाचर्येतदुपदेशः कृत इति चक्ष्यमाणतया तद्विरुद्ध सर्वथा उपदेशाशक्यत्वकथनमिति च मन्यमानेन तु योजनान्तरमाश्रितम् ।। ३ ।।

 ४. नन्विति । अयं भावः । चक्षुरविषयत्वात् प्रत्यक्ष तावन्नास्ति । तत्प्रतिनियतस्य कस्य- निउर रखक्षतोऽदृश्यानुनमरि नास्ति । क्षेत्रादिपवदत् शब्दप्रमाणसम्भदोऽपि निरस्तः । तथा च प्रमाणसामान्यविरहे तस्य शशशृङ्गायमाणते । एवं सति अनुशिष्यातू इति तस्य य उपदेश उक्तः से कथं घटेत । न हि तुच्छे रिमपि कश्चित् प्रेक्षावानुपदेष्ट प्रदर्तेत श्रोता दो श्रोतुमिति । तेषामिति । अस्य चमित्युत्तरत्रान्दयः । इति शुश्रुम' इनि मन्त्र- स्थस्य इतिशग्दस्य 'इतीमा चिम्' इथं इति भावः । सत्मिनेति । दिदितादिति भूतल. प्रथयेन दिदियाः परिसमाप्तिद्योतनात् इतः परं वेदितव्यं किञ्चिदपि नावदिष्यत इति । प्रतीयते । तेन सर्वात्मनेत्येतभिः । अपीनि। मन्त्र एतदर्शवणेऽप एक्वाक्योपादनन्यायेन -समुच्चयप्रतीतिर्भवतीति भावः । सर्वात्मनेति । अविदितादिति निषेध न कलञ्जमियादिर्यथ, नादिकश्च न स्यादित्यत्राह–अन्यदेव तदिति । ये अम्माकं पू. गुरवः ब्रह्म उपादिशन् तैपां, 'सर्वात्मना विदितादपि विलक्षणम् । सन्मना अविदितादपि विलक्षणम् । एवंरूपं ब्रह्म इतीदृशीं-वाचं वयं श्रुतयन्त इत्यर्थः ॥ ४ ॥

यद्वाचाऽनभ्युदितं येन चागम्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।।५।।

यन्मनसा न मनुते येनार्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।। ६ ।।

ययनुपा न पश्यति येन चपि पश्यति ।
तदेव ब्रह्म सं विद्धि नेदं यदिदमुपासते ॥ ७ ॥


अल्पशोऽपि तद्भक्षणादि निषेधति तथाऽल्पोऽपि वेदनं निषेधतीति भावः । दिदितादधि हम्मादधिकम् । तत्र नान्तर्भवति । अतिरिक्ष अन्यद्विलक्षणमात पर्यवमितम्) विकन्तु मैदनदंदा:- दिल्यत्र ‘अधिम् अर्थान्तरभूतं व्रह्म' इति श्रीमद्भाष्यम् । इदमनावधेयम् । श्रोत्रादिभिर- प्राइयं प्रति झाऽन्यता भदन्तीति प्रपूर्वमन्ये उत्तम् । यद्यस्य ब्रह्मणः कथं ज्ञानम् । न हि धर्मिणि सईयाऽझाते तस्य श्रोत्राद्यप्रदत्दरूपधर्मदत्तया ज्ञानं ६टत इसराइयो “अलि ब्रह्म । तन मनसो नापि चक्षुरादचरीभूत'मियाचार्योपदेशान् तत्सम्पायमिति पूर्वमन्त्रे उक्तम् ।। आचार्यस्यापि चश्चरायचरदार कथं तद्ज्ञानमिति शङ्कायां चक्षुरादिजनितदेशदज्ञानविरहेऽपि उपदेशपरम्परया अविशदज्ञाने भइत्येवेत्रोक्तमिति || ४ ||

 ५-९ एतदेवेति । अस्मदा-द्वयागोपरत्वं उपदेशजन्यकश्चिदशन गोचरमियर्थद्वयमुत्तम् । तदुभयं प्रपद्ययतीर्थः । तत्र एतत्तण्डशेपेण प्रथमस्य प्रपञ्चनम् । पञ्चानामपि मन्त्राणीमर्थमा वागादिभिरिति । अप्रायमिन ! अनभ्युदितमिति भूतवाचिनी कर्मप्रलयेन ६, न मनुते न पश्यतीत्यादिवर्तमानार्थक्प्र लयेन वा न कश्चिद विशेषः । सर्वत्र तत्तया रागोधरत्वं विवक्षितमिति भावः । इदमितीत 1 इदमेः लक्षगतमर्थः । न च के श्चित् प्रत्युपास्यभाने प्रयक्षदृष्टमस्ति । तम्मात् इतिशब्दमध्याह्ख प्रकृतापेक्षिनः सन्तधायम वाच्य इति भाव । तद् ब्रह्मेति । नेदमियन इदंशब्दः गच्छदप्रतिनिर्देश इति भावः । नेलर्भ इति । इदं ब्रह्म न विद्धीनि यद्यप्यनुपर्ने योजना भवति तथाऽपि अयमेवार्थ. पर्यवसाने वाच्य इति भावः । वागादिभिरिदिदसूचितं युगान्मन्त्राञ्चकन्याल्याने विशदीकुर्वाह् एमिति । चर्मन्त्र- मान्ने बक्तव्यं वक्तं प्रतीक गृति अदिति । अत्र : पश्यन्तीदर्थः' इत्येवं दृश्यमाने पाठे चिलं नास्ति । ‘श्यन्ते' इति व्याख्यानान्तरे दृश्यते । तयुक्तम् । पूतति । येन प्रयोजकत्र हेतुना जनः चपि स्वयानि पश्यति जानाति सल्य रू/ग्रहणायं तैयत इति कथविद् योजनसम्भवेऽपि पूर्वमन्त्रद्वये उत्तरमन्त्रइये चे कर्मणि प्रयोगस्यैव दर्शनार तदानुगुण्येन दृश्यन्त इत्येवं युक्तमिति । आगमनमाने च कव्यं किञ्चिदाह यति । 'प्रतमित्यर्थः' इति पाठो

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥
यत्प्राणेन ने प्राणिति येनं ग्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।। ९ ।।

 एतदेव प्रपञ्चयति--यद्वाचाऽनभ्युदितमिति । वागादिभिर्यदप्रकाश्यं स्वयं वोगादीन्द्रियप्रकाशके च यत् तदेव ब्रह्म जानीहि । यद्वस्तु इदमिति इदारगोचर- तया हस्तमिलकवसुविदिततया उपासते जनाः तद् ब्रह्म नेत्यर्थः । एवमुत्तरतापि ।  यचक्षुषेति । पश्यति पश्यन्तीत्यर्थः (१)। पूर्वोत्तरानुगुण्यात् ।  यत्प्राणेनेति । प्रणीयते प्रणीतमित्यर्थः (१) || ५-९ ।।

इति प्रथमः खण्डः ।


दृश्यते । अत्र प्रागविशेषणत्दाझिमनुपपन्नमियसन्दिग्धम् । एवमर्थकरणे पृर्वानुगुण्यं हेतुतया विवक्षितमिसंप्यसन्दिग्धम्। मतं श्रुतमति निष्टान्ततया भेदणात् अत्रापि तथात्वं पूर्वानुगुणमिति । एवं चेत् चर्मन्त्रभाप्ये ' दृष्टानीखर्थः' इति पाठेन भव्यम् । न च येन दागभ्युद्यत इति आख्यातस्यैव श्रवणान् निष्टानियमो नास्तीति वाच्यम् । वामन्त्रवर्जमेव तन्नियमात् । पञ्चसु हि मन्त्रषु प्रथमपाद प्रथममन्त्रमाने अनभ्युदितमिति कर्मणि निष्टा । अन्यत्र सर्वत्र मनुते पश्यति । शृणोति प्राणिति इति कत्रख्यातम् । एवं द्वितीयपादेऽ प्रथममन्त्रे अभ्युद्यत इति कार्यातम् । अन्यत्र सर्वत्र निष्ठेति नियम उचित इति । यद्वा पूर्वानुगुण्यं न निष्टाविषयम् । अपितु प्रथमपादे यो धातुः प्रयुक्तः स एन द्वितीयपाद इति धातुपियम् । अयं नियमः पूषु चतुष्वपि मन्लेषु दृश्यते । क्षेत्र पुन. प्रथमपाद प्राणितीति 3:नधातुः । द्वितीयपादे तु प्रणीयत इति धात्वन्तरं प्रयुक्त मिति तस्ये नियमस्य भाः। एतत्समाधिगया किञ्चिदत्र भान्यकृत विदतिमिति भाति । प्राणित इयर्थः" इति पाठेन भाव्यम् । प्राणिति । अत्र णिचि प्राणयति । ततः कर्मयकि। प्राप्यते । अत्र रेणियमिवदन् स्थाने इयूकरणे प्राणियते इति भवति । तत्र आसरस्य हुखः इकारस्य दीर्धश्च । राममं व्ययं वृत्तानुरोधेन कृत्वा प्राय: इयस्य स्थाने प्रणीयत इति । प्रयुक्तम् । न बत्र येन प्राणः प्रथमः ति युक्तः' इति पूर्वोक्तानुगुणार्थत्वेऽपि णीन् प्रारणे' इत्येष धातुः वर्मणि प्रयुक्त इति भावः ।

 इदमत्रभितम् । शब्दखपमानपरामर्शे यधप्येदमनियम इव सोऽपि च समाधेय इव भात तथाप्यस्येव कश्चिदत्र वेदुरुपस्याभप्रायः । अनभ्युदितमिति पूर्वकालेऽमददनोभाव उक्तः । वर्तमान रा विवक्षित एव । मनुत हलादिना वर्तमान मननाद्यभाव उच्यते । पूर्वमलेऽपि से विक्षितैः । न च एकत्र युगपत्कालद्वययोधनं शक्यम् । तन एकत्र भूतस्याक्ति: । अत्र चनमानस । उभयमुभयोक्तं वैदितव्यम् । एवमनम्युदितामिति

प्राधान्यं तस्य स्वरूपतोऽभवदनानविख्यानाय । न मनुत्त इति कर्तृप्राधान्यं अम्माकं

तन्मननशक्तिराहिलख्या रनाय । इत्यमेव द्वितीय ददवि अभ्युद्यते पश्यति प्रणयिते इत्यत्र मतं श्रुतमिलत्रच मलठयमनुमन्येयम् । अन्न सर्वत्र कर्मप्राधालं सर्वथा उद्रवर्तित्वख्यापनाय । येन चक्षुपि पक्ष्यतीति कर्तृप्रलयः प्रयिमानं जीवस्येदियनियन्तृत्वमपि तदधीनमिति ख्यापनाय। प्रथमपदस्थेषु निषेधेषु छापि न वहुवचनं, इयति ब्रह्माण्ड यस्य कस्यापि पुरुषस्य या चिदयपींन्द्रियच्याचर्न तत्रयशनसमर्थलाभग्राचेग | द्विनौयपारस्येषु दिधिषु पनि बहुवचनं सर्वत्र अन्वयाई यत्स्येन सर्वश्रुपसम्बन्धन सबैयामिन्द्रियाणां तदधीनत्वरम् । एवमेव आहुरिति मनोमन्त्रमात्रे धुतमपि सर्वत्र सम्बन्धी अन्रोच्यमानेऽथे राउँपाभाचार्याणां सम्प्रतिपत्तिसूचश्मतिं । दागादिभिर्यदप्रकाश्यं स्वयं वागादीन्द्रियप्रग्नशकं च यत् तदेव ब्रह्म जानीहि' इति पारमितगम्भीराणि भाष्यपदानि सर्वमिदममिव्ययन्ति !  श्रोत्रस्य श्रोत्रमियत्र श्रोत्राद्य प्रमेश्यत्वं त्रादिप्रकाशकत्वं चाभिसंहितम् । तन्न अप्रयदयरदमात्रं न तत्र चरति कठोया स्फटीकृतमिति तत्र विचित्प्रपञ्चनम् । अत्र तु तदुभयस्यापि कण्ठक्तिया स्फु रणान्’ ‘न चक्षुर्गात । न दानाच्छति' इतिवार चश्शुरादौन करदमकृत्वा मनसा न मनुते । चनुपा न पश्यति' इति जीचं कर्तार कृदा, यतमानोऽप्यर्थ न शोति प्रहीतुलित रानात् सम्यक् प्रपञ्चनम् ।।

 तदेव ब्रह्मेति पर्याप्से त्वं विद्धी'त्यभिप्रायविशेषगर्भम् । ब्रह्मणोऽतिवेदनेच्या योऽनि- मात्रं दिपणोऽसि ॥ त्वं तमशग्याभिनिवेशं मुचेति । तदेवेत्येवघरस्य विवरणं नेदमिलादि । अयमाचार्यों न तद्यथादद् वेति । अन्ये केचन तद्भज्ञाः सन्ति । ते दुपदेश्यन्तीनि त्दया न मन्तव्यमिति भावः । ननु सन्ति केचित् येदितं अझै. इदन्ति | न त मञ्चयः । स्वयं तदुपासनात् । प्रतारका दि वाचा: केवलं वयः। न तु कर्मणा कुर्युः । ते तश्यन्तीति च ने मन्तव्यम् । तेशामाप्तत्वेऽपि वस्तुस्वभावेन तज्ञानासम्भवनिश्चयात् । विदितत्वाभिमानस्य भ्रान्तिमात्रमूख्दादिति उपासप्रयोगाभिप्रायः। उत्तरार्धस परदः पाठः श्रद्धत्स्व सोम्य' इसभिव्यञ्जनार्यः ।।  अत्र मनदीना पश्चानां मन्त्रभेदेन क्रमभेद एवं दयते-- १. मनःप्रायः बाक् चक्षुः श्रोत्रम्  १. मन्त्र ३. भोत्रम् मन दाक् प्राणः चक्षुः २. ३ चक्षुः वाक् मनः - - -

 इक् मनः चः श्रोत्रम् प्रागः ।

किंमत्र किमपि नियामकमस्ति उत नेन युक्तमन्वेषणम् । विचारपरः शिष्यः तत्र रणतया प्राधान्यं कृत्वा मनसः प्रथमनिर्देशमकरोत् । उपसुनेन शिष्येण गुरूपदार्थस्य धोत्रेणैव प्रात्यवान् गुरुरूत्तरारम्भे तदेव प्रधानीचयर। अनन्तरं चापप्रत्यक्षमूलका सवैप प्रमाणात राणां च प्राधान्यम् । तन, परं 'इते शुश्रुमें धीरागम्' इति गुलादेशस्योपस्थितत्वात वाक्प्तधामीकरणमिति शक्यं दतुम् । प्रधानमनपाद्यार्थनिधयं प्रत्यनन्युयोगित्वेन तु मेन्थसंक्षेप परंर्भाव्यकृारेवंविधेषु विपयेषु दृष्टिर्न दीयते । अत एव मन्त्रे स्वं विद्धिति प्रयुक्तस्यापि युप्मदोऽत्र अप्रहगमित वेदितव्यम् ।

इतिश्यमतग्डनना।

हरिः ओम् । यदि मन्यसे सुवेदेति दश्नमेवापि नूनं त्वं वेल्थ
ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेषु ।
अथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ १ ॥

 शिप्यं प्रत्याह--यदि मन्यस इति । अहं ब्रह्मस्वरूपं सुतु वेद इति यदि मन्यसे न तत्तथ । अस्य ब्रह्मणः इह लोके यदपि रूपं त्वं वेत्थ तन्नूनं दश्रमेवं अल्पमेव । देवेषु यदूपं त्वं वेत्थ तदपि । त्वया ज्ञातं सर्व ब्रह्मणो रूपमल्पमेव । न सर्वं ब्रह्मरूपं त्वया ज्ञातम् । अतः परमेव ते विचार्यम् । नातः पूर्वं सम्यस्त्रि- चारितमित्यर्थः । एतद्वाक्यं श्रुत्वा सम्यग्विचार्य शिष्य आह-मन्ये विदितमिति । अहं विदितमेव मन्ये ।। १ ॥


 १ एयमिन्द्रियगोचरत्वं प्रश्चितम् । अथेदानीं उपदेशाधीनकिाद्ज्ञानगौचरत्वं तादृशज्ञान- खरूपनिरूपणेन प्रपञ्चयतीत्यभिधेय पण्डान्तरमवतारयति-शिप्यमिति । गुरुरेव भापते । पण्डभेदात् अन्यः कश्चिदिति मनि कार्येति भावः । ब्रह्मेति । व्रह्मणो रूपमित्युपरिस्थितमन्नाग्या- मृष्यते । सुवेदत्यस्य कक्षित्वान् । दश्रमेवेयादिना वक्ष्यमाणस्य झातरूपाल्पत्वस्य यत्र हेतु- त्वेनान्वयो वाच्यः तत्पूरयति न तत्तथेति । त्यम्पदद्वयं यसदद्वयं गत्यपदद्वयं चास्ति । तत्र स्फुटप्रतिपत्त्यै घोक्यद्वयकल्पनमुचितम् । तत्र देवेष्विति द्वितीयवाक्यमात्रान्वयि । तत्स्थाने ' इह लोके' इति प्रथमवाक्येऽध्याहार्यम् । पदान्तराण्यावर्तनीयानीलभिप्रेय प्रथमवाक्य मन्वयक्रमेण दर्शयति - अस्येति । दभ्रमिति । ब्राह्मणे दहमिति पाठः । *इमामगृभ्णन्' इयादाविव हुकारस्थान एव भकारसवात् अर्थमेदो नास्ति । दहं दहरमिलन्यत्र पक्ष्यते । तदपति । * नूनं दभ्रमेव' इलनुपज्य द्वितीयदाक्यमिह समाप्यते । वाक्यद्वयफलितमाह--- त्ययेति । ततोऽपि पर्यवसितमाह--नेति । नु इति निरर्थम् । एवकारो भिन्नकमः । एतदर्थ- विवरण नात इति । विदितमेवेति । 'मन्ये' इति सावधम्मोक्तिलवमवधारणम्। आद मन्यस इति मन्यतिः: शिप्याकः प्रयुक्त इयत्रापि तत्कर्तृत्वमुचितम् । उत्तमश्नवाच्च शिष्यस्येयमुक्तिरिति भावः । अनन्तरमन्त्रेऽप्येवं द्रष्टव्यम्। 'यदि मन्यसे सुवेदेति त्वं नूनं दघ्रमेव व्रह्मणो रूप घेत्थ इति वाक्यसमाप्तिः । विशेष कञ्चन वक्तुं उक्तमेवानूद्यते यदस्य त्वमियनेन वाक्येन । * अत्य ब्रह्मणो यद्रप में मन्यसे सुवेदेति तन्नूनं दगेव वेत्थेति अपेक्षि- तपदानुषण पूरणीयम् । वाक्यान्तरं यदस्य देवेष्विति । अस्य यदूपं देवेषु कधिन्मन्यते सुवेदेति सोऽपि तन्दुनं दभ्रमेव वेदेति अनुपण यथोचितपिपरिणामेन च योज्यम् । देवा अपि यद्येतदमैव विदुः किमु कन्यं त्वमल्पमेव वेत्थेति । इति विशेष उक्तो भवति । इत्येवमपि व्याख्यानं कामं युक्तम् । अथागि 'यदि मन्यसे' इत्यत आरभ्य देवेषु इत्येदवधि अविच्छेदेन एकधा ब्राह्मण पाटदर्शनात् भाप्ययोजनैव ज्यायसीति भाति ।। १ (t

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ।। २ ।।

 कथमित्यत्राह–नाहं मन्य इति । अहं सम्यग्नेदेत्यपि न मन्ये । ने वेदेयपि न । अपितु वेदैव । ततश्च कात्स्यैनाज्ञातत्वञ्चास्ति । किञ्चिदूज्ञातत्य- मध्यस्तीत्यर्थः । यो नस्तद्वेदेति । नः अस्माकं ब्रह्मचारिणां मध्ये तत् ‘नो म चेदेति वेद च' इति निर्दिष्टं तदर्थतत्त्वं यो वेद सः तद् ब्रह्म वैदेत्यर्थः ॥ २ ॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञानमविजानताम् ।। ३ ।।


 २. कथमिति । केन प्रक्रेण विदितमयर्थः । आहेत । शिप्यः । पूर्वार्ध वाक्यत्रयम् । तत्र प्रथमपाद एक वाक्यम्। 'नोनवेदेति' इति द्वितीयम् । तदाह नेति । मन्य इति शेपः। 'वेद च' इति तृतीयम् । तदाह अपिस्विति । इदं पूर्वले अपिकारश्च अर्थलब्धम् ! चार एवार्थः । फलितमाह ततयेति । अन्य देव तद्विदितादियादिना यदुपदिष्ट तत्सुगृहीतमिति भावः । ब्रह्मचारिणामिति । सब्रह्मेन्यत्र पाठः । न परे अहं अपि तु मम सखायोऽपि भगवतो ऽनुहादिदं दिदन्तीति शिष्यस्य चिनक्षितम् । मध्ये तदिति । यदिति युक्तं पठितुम् । अत्तरत्र निर्दिष्टमर्थतत्वम्" इति वा । अस्माकं मध्ये यः तद् ब्रह्म वेद, से तत्, व्रह्म ‘नो न वेद न वैदेति न' इति अनेन प्रकारेण वेद । ततः वैदैव" इत्यप्यत्र योजनं सुक्यम् ॥ २ ॥

 ३. यस्येति । ननु कस्येदं वाक्यम्-गुरोः शिष्यस्य दा। नानयोरैकतरस्यापि । कस्य तर्हि । साक्षाद् वेदपुरुपये ! कथम्। अन्यलाभावे तस्य स्वतः प्राप्तेः। भाष्यकारस्य तु इदं स्पटमवत: अयमभिप्रायो भवितुमर्हति । सर्वमिदं उपनिपदं भी ब्रूहि' इति चतुर्थखण्डे शिष्यवाक्यावधि आचार्यस्यैव वाक्यमिति युक्तम् । न च मन्ये विदितं नाहे मन्येइत्याभ्यामाचार्यवाक्यप्रकरणविच्छेदः । अभियन्न मन्यतेशिष्यरुयत्वनिर्वन्धविरहा। यदि स्वं सुवेदेति मन्यसे त्वया विदितं तद् ब्रह्मको घस्तुत्योऽल्पमेव । अतः ते विदितं वेदनं विदितत्क्चर्न मा मीर्मास्यमेव विचार्यमेव अविश्वसनीयमेव भन्ये । अहं आचार्यपदे वर्तमानोऽपि सुवेदेति नभन्थे। चायणामस्माकं मध्ये यस्तद् वेद सोऽन्योऽपि न वेदेति न' इत्येव तद्वेद नतु सुवेद' इति" इत्याचार्यवाक्यतयैव सुसह्नतत्वात् । इति । वस्तुतस्तु ब्राह्मणे अत्र पार्टः' मन्येऽविदितम्' इनिं । वेन पिचर्यमेषु तर यस्मता अविदितं ब्रह्म अहं भन्ये" इ फ्त र योजना न्याया। अथ ते अविदितं तत् मीमांस्यमेव मन्ये" इत्युपनमत एव या एकवाक्यता । भवन्तः कथं मन्यन्त इति शिष्यस्य प्रलं सम्भाव्य आइ नाई भन्य इत्युत्तरमन्त्रः सङ्गतिरतिशोभना।  यस्यामतमिति । यः परिच्छिन्नत्वेन ब्रह्म न मनुते स ब्रह्म मनुते । यस्तु परिच्छिन्नत्वेन ब्रह्म मनुते से तु न जानातीत्यर्थः । अविज्ञातमिति । ब्रह्म एतावदिति परिच्छेदज्ञानवता ब्रह्म अविज्ञातं भवति । परिच्तित्वज्ञानशून्यानां ब्रह्म विज्ञातं भवतीत्यर्थः । उक्तश्च भगवता भाष्यकृता-

यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेति ब्रह्मणोऽनन्तस्यापरिमित-
गुणस्य वाड्मनसयोरेतावदिति परिच्छेदायोग्यत्वश्रवणेन ब्रहृतावदिति
परिच्छेदज्ञानवता ब्रह्माविज्ञातममतमित्युक्तम् । अपरिच्छिन्नत्वाद्
ब्रह्मणः । अन्यथा'यस्यामतं तस्य मतम् ‘विज्ञातमविजानताम्
इति तत्रैव मतत्वविज्ञातत्ववचन विरुध्येत ।

इति । ततश्चाविज्ञातत्वादिवचनं कात्स्न्येन ज्ञानाविषयत्वपरम् । न तु सर्वात्मना ज्ञानागोचरत्वपरमिति द्रष्टव्यम् । तथा हि सति ‘ब्रह्मविदामोति परम्' * तमेव विदित्वाऽति मृत्युमेति' इत्यादिशास्त्रिाणामसङ्गतार्थत्वप्रसङ्गात् वेदान्तानां नैरर्थक्य- प्रसङ्गाच्च ।। ३ ।।


 यस्येति कर्तरि पट्टी। यत्क्क मननाविषयः तत्कर्तृकमननविषयः इति बाधितम् । तेन अमतमित्यग्ने धात्वर्थे परिच्छिन्नत्वप्रकारकत्वं विशेषणं देयम् । तदाह य इत्यादि । मतं यस्ये. | त्येतद् व्याचठे यस्त्यिति । पूर्ववद् विरोधपरिहाराया परीति । यद्यपि अहं ब्रह्म सुवेद । परि पूर्ण ब्रह्म अहं मन्ये इत्येव अज्ञो मनुते न तु परिच्छिन्ने प्रक्षेति तथापि मया वेदितुं मन्तु शक्यमिति या तस्य मतिः सैव परिच्छिन्नत्वमतिरिति भाव.। एवमुत्तरत्र ! अस्या उपनिपदो यः प्रधानप्रतिपाद्योऽर्थः कान्ये॑न वेदितुमशक्यं ब्रह्मेत्येवंरूप एतन्मन्त्रद्वये सध्तरमुक्तः तस्य शारीरकै उद्धारं दर्शयति उकं चेति । अमतमित्युक्तमिति । 'न वेद सः' इति सामान्यचाच्यपि विदधातुः प्ररणान्मनने वर्तते । छारे सवपि पूर्वोत्तरानुगुण्यात् तस्याविदितं तस्यामतम्। इत्येव स्थितं चेदितव्यमित्यभिप्रायः} भाष्यमन्यस्य प्रकृते उपयोगमाह ततश्चेति । अविज्ञात वादीलादिना अमतत्वप्रणम् । असतेति । ब्रह्मकर्मकत्वस्य वेदनेऽभावानन्क्योऽसङ्गतिः । वेदनाभावे तत्साध्यपरमपुरुपर्थािलाभान्नैरर्धक्यम् ।

 इति शुश्रुमेति प्राक्प्रस्तुतश्रवणात्मकज्ञानं मुवेदेत्येवंरूपं न भवति । न वैदेति नेत्येवं- रूपं तु भवनि । इति पूर्वमन्त्रेणोक्तम् । अथ मनुनानिदिध्यासनात्मके अपि ज्ञाने तादृशे इत्यास्मन् मन्त्रे उफमिति ज्ञेयम् ॥ ३ ॥

प्रतिशोधविदितं भतममृतलं हि विन्दते ।।
आत्मना विन्दते वीर्य विद्यया विन्दतऽमृतम् ।। ४ ।।

 प्रतियोधेलिं । प्रतिनियतो वोधः प्रतिबोधः। सत्यत्वज्ञानवनिन्तत्वादिरूपा- साधारणधर्मविशिष्टतया ज्ञातम् अमृतं ब्रसस्वरुप तक्रनुन्यायेन स्वोपासकस्यापि अमृतत्वं विन्दते लम्भयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयं विदिघानुः । लम्भन- प्रकारमेवाह-आत्मंना विन्दते वीर्यमिति । स नो देवः शुभया स्मृत्या संयुनक्तु' इत्युक्तरीत्या विद्यानिप्पत्त्यनुकूलं वीर्यं प्रसनैन परमात्मना लभते । प्रसन्नपरमात्माहित- वीयर्जितया विद्ययाऽमृतत्वमश्नुत इत्यर्थः ॥ ४ ॥


 ४. एवं, अतिमुच्येति प्रस्तुतं इतिशुभुमेति परामृष्टं च अपरिच्छेदस्य अह्मणो ज्ञानं प्रश्चितम् । एवंविधं ज्ञानं किं फसायालमिति शिष्यस्य शङ्का शमवती ययागुतं “ अन्मुिच्य धीराः इति तदिदानी दिनियत इलभित्रेको व्याचशे--प्रतिनियत इति । प्रतिनियतन्वं गुणविपदा- धाहित्यम् । तन वाधेन विदितं विपयीकृतम् । तदाह अखत्वेति । 'वाड्मनसाद्यपरिच्छेद्यतया अनन्तत्वरूप एको गुण उक्तः । तेन सत्यवहानत्यानन्दत्वामटवान्चप्पलक्षणीयानि । थानन्दाद्यधिकरणन्यायात् । मन्त्र विदितमिति प्रचणमुकम्। मतमिति मननम् । उभयसङ्ग्रहो। भाष्ये ज्ञातमिति । तत्मतुन्यायशदानाय स्वयं विशिनटि अमृतमिति । स्वेति । पट्या अमृतत्वेन्दयः । लम्भवतीति । हिवरावधारणमप्यत्र द्रष्टव्यम् । दिदीति । विदुल लाभ इलस्य इग्म निर्देशः । यद्यपि, 4 प्रतियोधदिदितं उक्तरिया च्यतया श्रुतमेव मतं यथा- घन्मतमपि भवनि । इदमुपलक्षणम् । विज्ञातमपि भवतीति । वात्स्न्न श्रदणाद्यभावेऽपि उपायवैकल्यं नास्य र्थ । कुतः । यतः तादर्तव अमृतवं विन्दते पुरुषः ।" इनि योजने दिन्दत, इनि यथाश्रुतमेदोपपद्यते । तथापि क्यभेदाभ्याहारादिप्रसज्ञान दरमयमैव प्रयर इति भावः ।।

 इत्युक्तेति । शुयेनिं विद्यानियत्यनुलमुत्तम्। स्मृति. • सत्यहितपुरपायपियो । अनया धृत्युत्साहादि उपलक्ष्यते । अयं तैत्तिरीयपारः । युध्यति तु तवंतरे। तत्सर्वमह दीर्यमिन्युक्तम्। संयुनत्तवति लोटाऽभिहिती प्रार्थना प्रार्थयित्रा ऽभिव्यक्षितं प्रणमार्चनादिमिरा- रक्षितस्य भगढ़तेः प्रादं व्यञ्जयति । हुदह प्रसन्नोति । प्रसन्ने । म कले। आहितमुत्पादितम् । विद्यया उपासनात्मकया । ऐन्द्रयिकशिदानविरहेऽपि उपदेश- परोक्षानमात्राश्चर्येण शरणागतिशीकृतभगवन्प्रसादेन अपेक्षिते सर्व लब्धा पामनायां किय. मण्णायां तनिष्पत्ती वा अमृतत्वप्राप्ती वा न मनागपि सन्देह इत्युक्तं भवति || ४ ||

इह चेदवेदीथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टः ।।
भूतेषु भूतेषु विचित्य धीराः।
प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥

 म्प्त्ज्ञाने त्वरामुत्पादयति--इह चेदवेदीदिति । इहैव जन्मनि ब्रह्म ज्ञातवांश्चेत् अथ समनन्तरमेव अस्ति सन् भवति सत्यः (-त्यम्)। ज्ञानाभावे आत्मनोऽसत्ता भवति ।.'असनेव स भवति । असद् ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद् वेद सन्तमेनं ततो विदुः' इति श्रुत्यनुरोधादिति द्रष्टव्यम् । भूतेषु भूतेषु सर्वभूतस्थं परमात्मानं प्रज्ञाशलिनः स्वेतरसमस्तविलक्षणत्वेन निर्धार्य अस्माल्लोकादचिरादिमागेण परमात्मानं प्राप्य मुक्ता भवन्तीत्यर्थः ।। ५ ।।

इति द्वितीयः खण्डः


 ५. स्वरां विलम्याक्षमत्वम् । असक्तयतिशयरूपां श्रद्धां चा | प्रकरणाल्लब्धं कर्मकारकमाह चेति । य इलनवितोऽपपाठः । असत्तेति । अस्तिप्रतियोगितयो निर्देशान् विनयिरित्य- सत्तोच्यत इति भावः । विचित्येयस्यापेक्षितं कर्म भूतेवियतः परं स्थितमिति पूरयिया धब्यमियभिप्रेयहि सर्वेति । वीप्साऽयम् । प्रतिभूतं जीवस्यापि विद्यमानत्वादाह परमेति । प्राकणिकस्य व्रह्मण; भूतान्तर्वर्तित्वतीतियलेन आत्मत्वेनोपस्थिति. । प्रक्षेति । विचल धीरा इति श्रोतकमे सत्यपि विवेक एवं धैर्यत्योपयोगदार्थ क्रममाश्रिय प्रथमं धीरपदार्थ उक्तः । व्युपसृष्टत् चिती प्रज्ञाने इलम्मादतोल्यपि विचियेति रूपमित्यभिप्रायेण तदर्थमाह स्वेति । विविच्येति 'ब्राह्मणपाठः। शान्तिराधिकरणन्यायैनापेक्षितं सर्वमन्यतो ग्राह्यमित्याशयेनाह विरादिनेति । ब्रह्मणा ऐक्यं न मुक्तनामिति ज्ञापयन्नाह परमेति ।।  कृत्स्त्रज्ञानं चैद दुर्लभं विमल्पज्ञानेनेत्येवमोदासीन्ये असत्प्रायता भवेदित्यनैन प्रकारेण ब्रह्मज्ञाने त्वरा पूर्वार्धनोत्पादिता । ब्रह्मस्वरूपादेरप्रयक्षत्वेऽपि प्रत्यक्षाद्यवगतसमस्तवस्तु- विलक्षणतया तज्ञानं भवत्येवेति तादृशज्ञानेनैव मुक्तिरवश्यम्भाविनीति चानेन प्ररेणोत्तरार्धन ।

इति द्वितीखण्डवन्तना ।

हरिः ओम् । ब्रह्म है देवेभ्यो विजिग्ये । तस्य है ब्रह्मणो विजये
देवा अमहीयन्ते । त ऐक्षन्तास्माकमेवार्य विजयः ।
असाकमेवायं महिमेति ॥ १ ॥

 आत्मना विन्दते वीर्यमित्युक्ताथै आख्यायिकामाह---ब्रह्म ह देवेभ्यो विजिये । परमात्मा देवानामनुग्रहार्थममुरादीन् शलून् विजितवान् । तस्य हेति । ब्रह्मकर्तृकविजये सति देवाः पूजिता अभवन् । त ऐक्षन्तेति । देवाः अयमसुर- विजयो ऽस्मकर्तृक एव तद्नुकूलसामर्थ्यादिकमप्यस्मदीयमेवैत्यमन्यन्त ॥ १ ॥

तद्वैप विजज्ञौ । तेभ्यो है प्रादुर्वभूत्र ।।
तन्न व्यजानन्त किमिदं यक्षमिति ॥ २ ॥

 तद्वैपामिति । तादृशं तेपामभिमानं परमात्मा ज्ञातवानित्यर्थः । तेभ्यो हेति । तेषां देवानामनुग्रहार्थं तद् ब्रह्म यक्षरूपं प्रादुर्भूतम् । तन्नेति । एतद्यक्षस्वरूप विमिति ते देवा न व्यजानन्त न ज्ञातवन्त इत्यर्थः ॥ २ ॥

तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति ।
तथेति ॥ ३ ॥

तदभ्यद्रवत् । तमभ्यवदत् कोऽसीति । अग्निव अहममीत्य-
ब्रवीज्जातवेदा वा अहमसीति ।। ४ ।।


 १. आहेति । आचार्य, । विजिग्य इति । आचारमत्रित्वेन तें: कृतं किमपि दानं होनं वा परिपूर्ण स्वाधिनं मत्वा तान् निमित्तमात्रं कृत्या इयमियतीति बहुमशक्य महतीं शत्रुसेव्यजयत । तत्तु न कश्चिद् देवेष्वबुध्यत । तेन देवाः एव पूजिता । यथायथा पूजा अयिततथातथा तैयामात्मनि बहुमानोऽवर्धत। पूजनाङ्गीकारो विनं च सर्वसममिति लिटोटश्चार्थविवेकः। ऎक्षन्तेयस्य विवरणं भाप्येमन्यन्तति || १ ||

 २. मूले ‘विजज्ञी' 'नादुर्दभूव' । कश्चित् तद्वा इदं वा वेद । इष्टिति क्मिप्यमे दक्ष्यो ।भाज्ये अभिमानमिति । सदिय नैन एक्षन्तेयस्यार्थः ईक्ष परामृश्यते ईक्षणं च अभिमान एवेतिभावः । परमात्मेति । पूर्व इस प्रस्तुतम् । देवश्च । तत्र देवानां पति दृश्गुनन्दिनवित्र व नैव । एनसनाच तथेति ।। २ ।।

 ३-४, ते इति । भीत्युत्कम्भावसग्नसर्वगात्रा देवाः । जातवेद इति । जावं जातं वै हि भवानिति स्तुतिः । विजानीहीति । अयमुपरस्त्वयाऽस्माकं कर्तव्य इति परस्मैपदार्थः । पक्षम्  तेऽग्निमिति । जातवेद एतद्विजानीहि किमेतद्यक्षमितीत्युक्तवन्तः । तथेति तदभ्यद्रवदिति । तथेति स यक्षसमीपं गतः तेन कोऽसीति पृष्टः अमिर्जातवेदी इति स्वस्थ प्रसिद्ध नामद्वयमुक्तवानित्यर्थः ।। ३-४ ।।

तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वं दहेयं यदिदं
पृथिव्यामिति ॥ ५ ॥

 तस्मिंस्त्वयीति । तव के सामर्थ्यमस्तीति यक्षेण पृष्टोऽग्निः पृथिव्यन्तर्वर्ति- सकलदाहसामर्थ्यमस्तीत्युक्तवान् ॥ ५ ॥

तस्मै तृणं निदधावेतद् दहेति । तदुपत्रेयाय सर्वजवेन | तन्न
शशाक दग्धुम् । स तत एव निववृते नैत(न)दशकं विज्ञातुं
यदेतद्यक्षमिति ।।६।।


अनिरूपितस्वरूप अद्यापि चहुमन्तव्यं वस्तु । यक्ष पूजयामिति धातुः । तथेतीति । तथा' इयत्रीदित्यर्थः ! लोकोत्तरपीर्यवृत्त्वाभिमानामातहृदयतया वीतशई अनुपदं तेषामभ्यर्थ- नामजीकृस्य आत्मानं वहुमन्यमान आसीत् । तदभ्यद्रवत् । खप्रार्थनाङ्गोठारप्रीतेस्तैरभिनन्दितः सादरसमीक्षितः शक्यं वेगमास्थाय अगच्छत् । तत्समीपं गत्वाऽपि पूर्वभापणं आत्मनो गौरवानिकरमिति मन्यमानः कर्यान्तरेणागत इव यदृच्छया सन्निहित इव च तूष्णीमनिष्टत् ।

  • पूर्वभाषी च राधवः' इत्येवंविधगुणातिशयशालिना यक्षेण कोऽसीति टुटेऽपि अश्रुतवानि-

वासीत् । तमभ्यवदत् । तथा स्थितं कथञ्चित् सान्त्वनेनाभिमुखीकृत्य अवदत् शान्तं मृदुना ध्वनिना । न तु अपृच्छतु प्रश्नोचितेन ध्वनिना । धेऽसि किन्नामासि । एवं यक्षेण प्रथमं वाचा कर्मणा पुषा च सौजन्यमादरं च प्रदर्य पद्यान्मृदु नामज्ञापनमभ्यर्थितोऽग्निः अग्नि अहमस्मि जातवेदा वा अहमस्मि होता वा अहमस्मि कवितुर्वा अहमस्मीति प्रत्येक ‘घा अहमस्मि' घटयित्वा स्वकीयं महिमातिशयं प्रकाशयन्तीं दीघा नामावलि अयन्ताविनयानादरको पपाठ । कन्यममीति यक्षेण भोकमू-केर्छ त्यङ्करमेर न मयेदिति विभ्यता ] अनेस्तु न शवालिशोऽपि अहमस्मीत्येतदाभेडयतः ।।४।।

 पुनर्गक्षस्य शान्तः गोपचारः प्रलः तस्मिन्निति । नामावलियन्त्रितसर्योतिशामिहिम- शालिनि । तमभ्यपददिति पूर्वस्मानुषः । अनेरुद्धतमुत्तरम्-अपीदमिति । इदं सर्वमपि; इदं दग्धुमशक्यमिति न किञ्चिद् वस्तु पृथिव्यामस्ति | इयत्रदीदित्यनुपङ्गः। * यदि ते मद्वीपरीक्षायामिच्छाऽस्ति तर्हि व्रहि किं दहेयमिति" इत्यप्यत्र तेन व्यक्षितम् ॥ ५ ॥

६०. सृर्ण न मद्दत किमपि दारु । तदपि यथोपलब्धमेकं चिरावपतितं शुष्कं शीर्ण अविन दृशत्वावस्थामात्रम् । तत् अभिः इयाय ज्वालाशिखया पस्पर्श । प्रेयाय दीप्त ज्वाल परितः

अथ वायुमनुवन् वायचैतद्विजानीहि किमेतद्यक्षमिति |
तथेति ॥ ७ ॥

तदम्यद्रवत् । तमवदत् कोऽसीति । वायु अहमस्मीत्य-
चवीन्मातरिया द्या अहमस्मीति ॥ ८ ॥

तसिंस्त्वयि कि वीर्यमिति । अपीदं सर्वमाददये(य) य
दिदं पृथिव्यामिति ॥ ९ ॥

तस्मै तृणं निदधावेतदादत्स्वेति । तदुपप्रेयाय सर्वजवैन ।
तन्न शशीकादातुम् । स तत एव निववृते नैत(न)दशर्क
विज्ञातुं यदेतद्यक्षमिति ।। १० ॥

 तस्मा इति । तहदें तृणं दहेति यक्षेणोक्तः सर्वजवेन तत्समीपं गतः दग्थुमसमर्थों निवृत्त इत्यर्थः । उपप्रैयाय समीपं गत इत्यर्थः । नैतदशकं विज्ञातुं यदेतद्यक्षमिति । एवं देवान् प्रत्युवानिति शैपः । एवमुत्तरत्नापि ।। ६-१० ।।

अथेन्द्रमठ्ठयन् मघवन्नेतद्विजानीहि किमेतद्यक्षमिति ।
तथेति । तद्भ्यद्रवत् । तस्मात् तिरोदधे || ११ ॥

तस्मान् तिरोदधे । तस्मान्मघोनः सन्निधेः । एतस्य गर्वभङ्गो मा भूदिति तिरोहितमभवदित्यर्थः ।। ११ ।।


प्रसारयामास । उपप्रेयाय सर्वजन उर्ववैगेन गत्दा स्वरूपेणैव तत् तृणमाचाम । तथापि तन्न शशांक दग्धुम् ।।

 निदधावियादि परोक्षगुत्त्या ऽभिधानं देदस्यानेरियं परीक्षा तत्र मंगध न यहूनां विदितौ न च सर्वत्र प्रकाशनायियभिप्रायेण | सः; तथा पराजित. प्रनसगर्वः । तत एव; तम्मान प्रदेशठेव; न पर तृप्पा याञ्च । यद्वा निदान एव; आहूतोऽपि न त । तथा गाढनिविटेोऽस्य हृदये परिदिशः । निवते; ची सः कोऽपि न जानीयात् तथा चोरवनि- सीनः । चिरादांन्दप्य पृष्टो न्यवेदयत्-नेतदिति । यत् यत्स्वपखभादं तद् दिज्ञातुं नाशवम् । इतीति । पूर्वरदयदीदिति नोच्यते । शोकाप्रसन्नपठो न रिविद् तमक्षमत । अनिदानस्वरः कथमपि तद् झापामास । चैश्यैव वा ।। ६-३०

११. तस्मादिति । दूर एव स्तेि तस्मिन्निन भावः। तिरोदधे तस्यादिदितमेव अतिशीघ्रम् । भाष्ये मी भूदिति । अन्यन्न तु इन्द्रोपमर्पणे ब्रह्म तिरोध इयत्राथमभिप्रायः । इन्द्र प्मयधिक्तमोऽभिमानोऽस्य । सोऽमग्न्यादिभि. प्राप्त पावसम्भापणमात्रमप्यन' न प्राप्तोऽस्मी'यभिमानै कथं नाम ह्यादिति" इति ।।

स तस्मिन्नेवाकाश स्त्रियमाजगाम बहुशोभमानामुमा हैमवतीम् ।
वां होवाच किमेतद्यक्षमिति ।) १२ ॥।

 तस्मिन्नेवाकशि इति । तस्मिन्नेव प्रदेशे हिमवत्पुर्वी वहुभिराभरणैः शोभ- मानां पार्वतीमिन्द्रानुग्रहाय प्रादुर्भूतां दृष्ट्वा तत्समीपमागत्य इयं सर्वे जानातीति मन्यमानः किमेतद्यक्षमिति पप्रच्छेत्यर्थः ॥ १२ ॥

इति तृतीयः खण्डः ।

हरिः ओम् । सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजथे महीयध्वम्
(३) इति । ततो हैव विदाञ्चकार ब्रह्मेति ।। १ ।।

 सा ब्रह्मति होवाचैति । ब्रह्मैव यक्षरूपेण युप्मन्मोहशमनीय प्रादुर्भूतम् ! अत:(१) ब्रह्मसम्बन्धिनि विजये निमित्त पूजां प्राप्त । अस्माभिरेव विजयः कृत इति दुरभिमानरत्यक्तव्य इत्यर्थः । ततो हैवेति । तदुपदेशादेव ब्रह्मेति ज्ञात- चानित्यर्थः ॥ १ ॥


१२. तस्मिन्नेव यत्र यक्षमासीत् तत्र । सम्यग्दर्शनयोग्यं समीपदेशमागल यदा यक्षाधिष्टितं स्थलमपश्यत् तदा तत्र न यक्षमासीत् | अपि तु चित् स्रीति भाव.] प्रथमं स्वीति प्रणम् । ततः करूणाशीतलकटाक्षशालिदिन्यरूपस्य | तत उमा मदतीति । तां होवाच । भक्तया श्रद्धया च तां प्रणिपाभिवाद्य तयाऽनुमत उदाच । किमिति । विमस्य स्वरूपम् । किञ्चास्य अत्र प्रादुर्भावप्रयोजनमिति || १२ }}

इति तृतीयखण्डचिन्तना ।

१. सा ब्रह्मेति । सेति ब्राह्मणे न पठयदे । किंखरूपमियस्योत्तरं ब्रह्मेति । किं प्रादुर्भाव- प्रयोजनमित्यस्य ब्रह्मण इयादि । भवनां प्रतिबोधनमेव प्रयोजनमिति भावः । भाष्ये अत इति । अस्य अनन्तरवाक्यारम्भे: अस्माभिरेवेन्यतः पूर्व पाठ उचितः । प्राप्ततेति मध्यमवहुवचनम् । मूले अमहीयमिति छेदः । महोयध्यमित्येव चेन् अइभावान्दसः । ब्राह्मणे तु महीयध्वे इति लडेय भूयते । तदुपदेशादिति । तत इति नानन्तर्यमुच्यते । अपि तु 'सा उचाच' इत्युक्तं तस्या वचनमित्यभिप्रायः । यद्धार्थलब्धोऽयमर्थः ।। १ ।।

"तसाद्वा एते देवा वितरामियान्यान् देवान् यदग्निवयुरिन्द्रः।।
ते घेननेदिष्टे पस्पृशुस्ते होनत् प्रथमो विदाञ्चकार ब्रह्मेति ।। २ ।।।

 तस्माद्वा इति । तस्मादेव हेतोः गत एवामिवाग्विन्दी इतरान् देवानतिौरत इय । इयशब्द एवार्थः । अतिरत एवेत्यर्थः । यस्माद्धेतोः नेदिष्ठं समीपे वर्तमानं तद् ब्रह्म पस्पृशुः दृष्टवन्तः । यतश्च हेतोः प्रथमो विदाञ्चकार प्रथम विदाञ्चकुरित्यर्थः ।। २ ॥

तस्माद्धा झ्न्द्रोऽतितरामिवान्यान् देवान् । स सेननेदिष्टं
पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ।। ३ ।।


२. एत एवेति । एते' इत्येव किं पाठ इरान्वेष्टव्यम् । अतितामिलस्य पर्यवसितमर्थनाह ---अतिरित इति । अश्रियं अतिक्मण्य: पूजार्थे वा कर्मप्रवचनीयः । तेनैव देवान्तरापेक्षया sवियस्य प्रथायितत्वात् अनुदमानं तरविति भावः । अतिक्रमण एव वा वदतिशयं धोवयति । यन्मादिति । हिक्मरायोऽयम्। प्रथामिति । उत्तान: शेत इलादाविव धात्वर्धकर 5थम्य श्रूयते । तत्पश्रदाय एकचनोपपत्यै च क्रियाविशेषणं कृतम्। चरति । बहुषु व्यत्ययेनैवमचनमनि भादः । 'ते' इलस्य स्थाने से इलपि पन्त ॥ ३ ॥

३. " ते घेनेदिति वहुवचनानुरोधेन प्रथमे दिदाशमुरिनि प्रयोक्तव्ये यद् व्यत्ययेन एकवचने प्रयुक्तं तत्राभिप्राय विशेष व्यञ्जयन्ती श्रुतिरह-तस्मादिनि" इलभिप्रैल व्याचष्टे- अप्रि- वाविन्द्राणी मध्य त । इतरदेापेक्षया अभिवाबिन्द्रा अतिशयवन्त इति विक्षतम् । तत्र gी हेतु दर्शनरूपं स्पर्शनं, मनि वेदनं च। तत्र स्पर्शनाधीनोऽतिशयः प्रयाणां समानः । तेन नदिई पस्पृशुरिति युक्तम् । वेदनाधीनस्पतिशयो न तथा ? पर्वतीसमधात् प्रथममिन्द्रेणैव ब्रह्मविद्याया लब्धत्वात् । पयादिन्दादेव अभिवायुभ्यां लव्धदात् । एवं विद्याधिगमप्राथम्य- जनितस्याल्शियस्य त्रयाण तुल्यवतिंपादने विसविरहात् ‘प्रथमो विदाबारे 'त्येकवचनादर.- एकरकमेव वेदनं मुखतः प्रतीयतामिति । न चैवं सति स इनि पदमप्यैकवचनान्त- मुपदेयम् । इतरदेदापेक्षया अशिदावोमेशनधिगमनीयम्यस्यापि प्रतिपिपादयिपतलान् । तस्माद्वा एते देवा अतिचरामियान्यान् देना'निनि तयोरपि तदर्थ इन्द्रसाधारश्येन प्रस्तुतत्कान् । तदर्य महार्थव्यञ्जकः कोऽपि चैदपुरपये निपुण: प्रयोगविशेप इति । सर्दाशियति । अभिदायुसहतसर्वदेवातिशायीत्यर्थः ।

एवं वली जिज्ञासामुत्पाद्य विद्याविरोधिनम्दृद्वारे विनिवर्त्य एप पूर्वमेव प्रसन्नः परमात्मा स्ववियों विद्यां मम्पन्नामकरोदित्यनयन्यायिकया ‘आत्मनो विन्दते वीर्य'मित्युत्तर्य उत्तम्भितः | उपदेशातिरिक्तरेण तद्नं दुधिगमम् । देवश्रेष्वेव एवं विधेषु सत्सु कपमाशाशो मनुष्यण मत्स्येंन तद्दने इत्याद्यन्यत्र बोध्यम् ॥ ३ ॥  अमिवाविन्द्राणां मध्ये यस्मादिन्द्रः सन्निहितं ब्रह्म दृष्टवान् सर्वेभ्यः पुरस्तात् पार्वतीमुखादिदं ब्रह्मेति ज्ञातवान् अतः सर्वातिशायीत्यर्थः ।। ३ ।।

तस्यैप आदेशो यदेतद्विद्युतो व्यद्युतदा इति इन्यमीमिप-
(न्यमिप)दा ३ इत्यधिदैवतम् ॥ ४ ॥

 तस्यैष आदेश इति । तस्य विज्ञातस्य सद्यस्तिरोभूतस्य ब्रह्मणः य(१) एप ‘आदेशः वक्ष्यमाण उपमानोपदेश इत्यर्थः । यदेतद्विद्युतो व्यद्युतदा इति । यथा विद्युतो विद्योतनं क्षणिकं तद्वदित्यर्थः । आ इति प्रसिद्धौ । उपमानान्तरमाह- इन्यमीमिषदा इति । अत्रापि आ इत्येतत् पूर्ववत् । इच्छब्द उपमानान्तर- समुच्चयार्थः । 'यथा न्यमीमिपत् यथा निमेपप्रकाशतिरोभावः क्षणेन एवं ब्रह्मापि तिरोभूतमित्यर्थः । यथा विद्युतस्तिरोहिता भवन्तीत्यर्थः । न्यमीमिपदिति वचन- व्यत्ययश्छन्दसः । इत्यधिदैवतम् । अनात्मभूताकाशादिगतविद्युद्विपयं ब्रह्मण उप- मानदर्शनमुक्तमित्यर्थः ॥ ४ ॥

अथाध्यात्मम् । यदेतद् गच्छ्तीच च मनोनचैत-(मनोऽनेन
चैन-)दुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ५ ॥


४. विज्ञातस्य दृस्य । य एप इति । य इत्यनन्वितम् । * यः एप चक्ष्यमाणः स आदेश उपमानोपदेश इलथैः" इति वा पाठेन भाव्यम् । यत् एतत् उभयमपि क्रियाविशेषणम् । यत् व्यद्युतत् एप इति पूर्वेणान्वयः । गम्यं सादृश्यं स्फुटयति यथेति । प्रकाशे एकमुपमानम्, तिरोभावेऽपरमिणमित्याह उपमानान्तरमिति । न्यमीमिपदिति । अत्रापि विद्युत एवं कर्त्यः । अत्र पाठोऽन्वेषणीयः। छान्दस इति। व्यद्युतदिखत्रापीदं द्रष्टव्यम् । विद्युत दस्तुतो बहुत्वेऽपि द्योतने का निर्मपणे दो नैव कदाचिद् भेदी भासते । क्षणिकवादुभयोरपीति व्यञ्जनाय व्यत्यया- यणमिति || ४ ||

५. एतद् ब्रह्मेति । यद्यपि पूर्ववत् क्रियाविशेषणमेतदिति युक्तम् तथापि गच्छतेः चर्म- सापेक्षत्वादिदमेवात्र अन्वेनुमुचितमिति भावः। गच्छतीचेति । अचिरस्थायित्दान् दुर्निरु गच्छतीर्थः । पूर्ववर्थलभ्यं सादृश्यमाह इह्मेति । अतः परं पाटान्चेपणं युक्तम् । यथेयादि अत्र असन्तमिव वक्ष्यमाणेन पुनरुक्तमिव चे भाति । ननु सङ्कल्पविपयमेतद् भा•ि न मनो-

1. अत्र * यथा न्यमीनिषत् । यथा निमेषः प्रकाशतिरोभावः क्षणेन एवं ब्रह्मापि तिरोभूतमित्यर्थः । न्यमीमिपदिति वचनव्यलयश्छन्दसः । विद्युतस्तिरोहिंता भवन्तीत्यर्थः" इत्येवंविधैन पाठान्तरेण भाव्यमिति भाति ।।  अथाध्यत्मिमिति । अनन्तरं देहस्थी दृष्टान्त उच् इत्यर्थः । यदेतदिति । एतद् ब्रह्म मनो गच्छतव । ब्रह्मविषयकमनौगमनमिवेत्यर्थः । यथा मनसो ब्रह्मविषयीकरण न चिरस्थायि एवमेव यक्षस्य ब्रह्मणः प्रकाशोऽयीत्यर्थः । मनसा ब्रह्मविषयीकरण क्षणिकमेव न चिनुवृत्तमिति दर्शयति न चैतदुपसरत्यभीक्ष्णं सङ्कल्प:' । न हि मनोजनितसङ्कल्पः ध्यानविशेषः अभीक्ष्णं चिरम् एतद् ब्रह्म उपस्मरति । न विषयीकरोतीत्यर्थः । यथा ब्रह्मणो मनसा विपर्यीकरणं न चिरानुवृत्तम् एवं यक्षस्य प्रादुर्भावोऽपि न चिरानुवृत्तः । अत्र दृष्टान्तोक्तियाजेन ब्रह्मध्यानानु- वृत्तिर्दशति दर्शितं भवति ।। ५ । ।

तद्ध तद्नं नाम । तद्नमित्युपासितव्यम् । स य एतदेवं
वैद अभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ।। ६॥

 तद्ध तद्नं नामेति । एतादृशमहिमविशिष्टं तद् ब्रह्म सबैरपि जनैः वननीयत्वेन प्रार्थनीयवैन बननामकं भवति । तस्मात् तद् ब्रह्म वनमित्युपासित- व्यमित्यर्थः । वनत्वेनोपासनस्य फलमाह- स य एतदेवं वेदेति । सर्वैरपिं प्रार्थ- नीयो भवतीत्यर्थः ॥ ६ ॥


विषयनिलाश परिहरनु व्याचटे मनोजनितेति । अत्र ‘ने चैतत्' इत्यत्र । अनेन चैतन्' इति फाटान्तरमन्चत्र दृश्यते ।।

 अत्रेति । अयं भविः । सप्डैक्यादाख्यायिकाशेपत्व कृत्दा तस्यैष आदेश इन तस्य दृष्टस्य सद्यस्लिोभूतच' इति व्याख्याय दग्न्यादिदृष्टयक्षदिपयतया इदं दृष्टन्तद्वयं योजितम् । सान्निध्यात्प्रवन प्ररगैनोपस्थितं चापि • ब्रह्मेति होवाच' इति परगृष्टं प्रचैव सच्च्दै न । परामृश्य तस्य यः पूर्वं ‘चन्मनमा न मनुत' यामतं तस्य मतम्' इति मनसोऽपि दुर्घ- दमुक्तं तदेव, यदपि उपदेशेन विधिदू झानं जायते तदपि न चिरानुवृत्तपानपर्यवसायि भवती. बनेन प्रकारे विशदी+मिदमुपमान्यमिति तु शक्यं युक्तं च मिति || ५ ||

६. तद् इझ इनामिति । तद्वनमित्य के पदमियन्ये । अन्यथाऽयोदै भवितुमर्हति । तदे. सद्दचाऽभ्युकमिददी तदेतदोरियाः तच्छद्यस्य योजयितुं शक्यत्वादिलभिप्रायः । इत्यर्थ इति । एतावता तत्वमुदिष्टम्। ३य हितमुपदिश्यत इति भावः । न वेनते । सलत्वज्ञान- दादिभिः सईदद्यासधारणैराधरैः जिन्यमापस्यास्योपासनस्य मोक्षफल्वे स्थित एवं एतद्विरोप- गुणदतोऽम्य संयमत्वादिविशिष्टस्येवं धनुष के फरमाहेलर्थः! प्रार्थनीयः अनुरागविषयः, प्रियः ।। ६ ।। । ।

उपनिपदं भो हीति । उक्ता त उपनिषत् ।।
ब्राह्मीं वाव त उपनिपदमनूमेति ।। ७ ।।

 एवं ‘आत्मना विन्दते वीर्यमित्यर्थे स्थिते सति वीर्यावाप्तिहेतुभूत भगवदनुग्रह- साधनप्रतिपादिकाम् उपनिषदं भो ब्रूहीति शिष्येणोक्त इतर आह–उक्ता त इति । ब्रह्मप्रतिपादिकां प्रधानोपनिपदमपोचाम । अतः प्रधानोपनिपतेव । साधनप्रति- पादिकां चौपनिषदं वक्ष्यामि यदि शुश्रूपस इति भावः ॥ ७ ॥

तस्यै तपो दमः कर्मनि प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्य-
मायतनम् ॥ ८ ॥

 तस्यै तपो दमः कर्मति प्रतिष्ठा । तस्यै उक्ताया उपनिपदे साधनभृतानि । कीयशोषणलक्षणं तपः, इन्द्रियनिग्रहरूप उपशमः, अग्निहोत्रादिलक्षणं कर्म च उपनिषच्छब्दिताया ब्रह्मविद्यायाः प्रतिष्ठा दार्श्वहेतुः । वेदाः सर्वाङ्गानि सत्यमाय- तनम् । पडङ्गसहिताश्च वेदाः सत्यवचनञ्च ब्रह्मविद्योत्पत्तिकारणमित्यर्थः ॥ ८ ॥


७. शिप्यम्य जिज्ञासोत्थापकमर्थविशेष दर्शपन्नाह दमात्मनेत । पम्यनधृण्यपरिहाराय साधनोपानुशनप्रीतेन परमात्मनेति क्तव्यम् । तं माधनविशेषं ब्रूहीनि प्रार्थयत इति भावः । शिष्येणोक्त इसमी प्रथमच वा । ननु यदि भन्ददनग्रहसाधनदिपर्यव प्रार्थना क्थ उक्ता ते उनपदिन्युत्तरपद्भनिरल्याशिवाय तात्पर्यमाह व्रक्षेति । यद्ययगं प्रयी साधनमेोपदन्यं मन्यते तथाऽपि अत्र उपनिषदारं तदीयं पश्यतोऽन्ये तार तदधि वृत्त उपदेशो नोनिद्वप इति भ्राम्युरिति मन्यमनि आचार्यः पक्तान्युपनिषदेचेन ज्ञापयन् उक्तःक्ष्यमाणयो- रुपनिषदोदियादवेकाय उक्ती ऋद्मविषयेनि 'बाह्य वाव ते' इत्येवमाहेति भावः । यदीनि ? अनन्दिग्धे सन्धिग्धदुचनम् । शाधानि चेप्रमाणं म्युरिति । ते इत्यर्थे पर्यवमितम् ।। ७ ।।।

८. तस्य । पष्टपथे बहुले छन्दसीने चतुर्थः । तम्या: । उशिम इति । इन्द्रियनिग्रहम्पो दम इति किं पाई इनि विमृश्यम् । दाय पियान्तरप्रमन्नानभिभाव्यत्वम् । वेदादीना- मेकाम्यो दानेन गमुच्चयोऽदगम्यते । तत्राहि नोर्न तुल्यत्समुच्चय इत्यभिप्रायेणाह-पडद्ग- महिताचेनि । ननु उत्तिहेतुः प्रथमं द्वाच्यः पश्चातुः । मम् । इह तु दियाकालेश्यनु- दर्तमानमुपरकमतरङ्गं भवतीनि दाढर्यहने: प्राथम्यम् । वेदास्तु प्रमाणतया प्रमामुत्पाद्य निदर्तन्त इनि बहिरङ्गाः । नन्वेवं स तेऽत्र न दक्तया. | मलं ने इत्तव्याः । सलवचन- विधानार्थं तु च्यन्ते । यथाऽनधीतवेदस्य ब्रह्मविद्यास्वपमेव दुलर्भ तथाऽसल्यदादिनः । तम्मान् सलमायतनं तस्याः । आयतनं यस्मिन्नायतते स्वरूपं लभते किञ्चित् | यस्मिन्नसति रूपमृतव नास्ति । तपआदिदिरहे उत्पन्नापि विद्या दुर्वला भवेत् | अनृतदादे तु नैवोत्पद्यतेनि गामान्यधर्मस्यापि मलचनस्य ब्रह्मविद्यायामन्तरतरोपरिक्रमिह विधिन्मितमिनि ॥ ८ ॥

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्ग
लोके ज्येये प्रतितिष्ठति प्रतिनिति ।। ९ ।।

 यो वा एतामेवं वेदेति । एतां ब्रह्मविद्याम् उक्तविश्वप्रतिष्ठायतनोपेतां यो वैद से सर्वाणि पापानि विधूय कालपरिच्छेदशून्ये ज्येये ज्यायसि ज्येष्ठे सर्वोत्तरै स्वर्गलोके वैकुण्टलोके प्रतिष्ठितो भवतीत्यर्थः । अनन्तयेयपदसमभिव्यहारान् स्वर्गलोकशब्द भगवल्लोकपरः ॥ ९ ॥

इति चतुर्थः खण्डः

क्षेमय यः करणया क्षितिनिर्जराणां भूमावज़म्भयत भाप्यमुधामुदारः ।
वामागमाचगवदावदतृलवातो रामानुजः से मुनिराद्रियतां मदुक्तिम् ।।

ति भीरङ्गरामानुजमुनिदरचितभाष्यसहित

रामवेदोया तलकारनपदपराभधाना केनोपनिषत् ।।

९. तम्या इनि पत्र परामृह्य उपनिषदेवह एतच्छेदेन पराश्यत इत्यभिप्रायेणा-ब्रह्म- ग्रिामिति । एदमिवस्यार्थमाह उनि । अनोचन्यायेन श्रमणिकलमहिम्ना व लब्धमा- गणीति । * अश्व इव रोमाणि' इति उपनिषदन्तरं स्मारयन्ना-- विधूयेति । अनन्त यस्यार्थमार काउंति । लक्विं रूप दर्शयति-ज्यायसीति । प्रशम्शदादीयमुनि

  • न्य च' इति मूत्रैण प्रकृतेर्याने ज्यादादौयसः' इति प्रत्ययादेग्रिम्य आक्रोदने
  • न्यायग्' इनि रूपम् । अम्भिकदेशे व्ययेन अट्टने अन्तगोपे च य इमरान्तं

पम् । तत्मातम्यन्तमिह भ्यते । इयमुन-अदरीन एक्ग्मान् कम्माञ्चिन्यायानिति ने तिमियादायैना ज्येष्ठ इति । इयमुनस्तहिं क्थमुपपत्तिरियाह- यति । अम्माज्याय- निति शिप्यानभिधानान् सोन्यायेन मम्मादिनि त ईनि भाः । निरन्शयनन्दानु भवहेनुत्लादिदं गत्तरम् । अन्तदेव हि तद् भाति यदन्यत्र मुखम् । ननु स्वर्ग. प्रसिद्ध इन्द्रलोब: । तत्क्योमुच्यते कुप् इति । इंग्रह - अनन्तति । शायधिकरणन्याया- दिभक्तव्यात भादः । ऊदेशदर्नियेन वैकुण्ठोऽपि वर्ग इति ।। • एतेन पुरुषार्थ इष्ट दश भदन । यद्यपि वैदेति भ्रष्णजन्यमेव ज्ञानमुच्यते नोपासनम् । नामिति वर्मत्वेन तम्य पृथगुक्तलान् । ५.३ हानं एवंवेदयत्नांनष्टम् । तथाप फलस्वरूपपर्या- लोचनेऽस्याक्षिमागतत्दप्रतीतेः प्रजापनिवाक्य इव भफिलमेव श्रोचनार्थ अते उपयर्थ कथाछन् स्वस्थाने पाश धृतशत वोदतव्यम्।

इति चरमण्डचिन्तन.

वेनो निषदः केन गृहीत इह दुर्ग्रहः । भावो भाष्यस्य योगाधो घटत चालम् ।। KENOPANISHAD FIRST KHANDA "I bow dowu to Raigarāmānuja Muni, by whom have been written the excellent commentaries on the Upanişads according to the school of Sri Rāmānuja," I. 1. KENESITAM PATATI PREȘITAM MANAH KENA PRĀŅAI PRATHAMAH PRAITI YUKTAH KENEȘITA AL VĀCAM IMAMI VADANTI CAKŞUH ŚROTRAMI KA U DEVO YUNARTI. By whom does mind being prompted grasp the desired (object) ?? By whom impelled does the chief breath move about ? By whom instigated is the speech spoken ? And who indeed is the Lord who impels the eye (and) the car ? COMBIENT : "Let my añjali go to the Beauty (Lord) of Añjanādri", of the kne of atasi tlower-bunch, with His chest adorned with Lakşmi." 1. In this verse we have to clear mention of the individual soul (jiva), since only the karanas are enumerated. Still the use of the word

  • vadanti' in the active plural intimates the fact that the questioner is aware

of the finite souls which are unable to control or direct the movements of their karanas AS soch. Hence the bestion of the Ka u Dopa' or godhead wbose knowledge is being sought by the disciple. The word devă” (plu.) is used somctimes to inean the senseorgans as in the Pañīcāgns-vidyā (Ch. Up. V.5.2) Madhva puts the question in the month of Rudrs and the teacher addre- used is taken to be Brahm1. The mention of some sensory and oto: organs Is to be taken to inciude all the others tot mentioned. Further the names, mind, breath, eye, ear and speech are said to denote the Devatās of those sensory and motor organs. The Ultimate and Direct Lord of all is the Person or Godhead shout whom this question is asked. This has obviously a referepce to the Keua III and IV the parable of Agui, Vaya and Indra. 2. One of the seven Flills at Tirupati 3 Atasi is common flat which pats forth blue flowers.-Linseed oil 19 prepared from alasi seeds. . Ź KENOPANISHAD FIRST KIIANDA 2 "Prostrating to Vyāsa, Rāmānuja and other teachers,'. I shall write this commentary on the Tālavakāropanişad." In order to teach the nature of the Supreme Sell by means of question and answer,' the topic is initiated here thus : Keneşitam... The intention is · By Whom being impelled does the mind go to its objects ?" Işitam: the desired, iutended, prathamah prānah: the breath, the most importaut among the breaths, kena yuktah : By whom impelled, praiti : Moves about constantly, And Kena tā preşitām : By whom verily instigated imām vācam (avalambya) : (resorting to) this speech-organ radanti (Tokāḥ): (the people) speaks Cakşul etc. And who verily is the proinpter of the eye and the ear? Since these (seuse-organs and the chief breath), being inanimate, caunot act without being impelled by the conscient (self), the disciple addresses this question to his Guru. This is the meaning. The Teacher replies: SROTRASWA SROTRAM MANASO MANO YAT VACO-HA VĀCAMI SA U PRANISTA IRANAH CAKSUSAŚ CAKSUR ATIDUCYA DIITRĀIC PRLTYASUAL LOKAD AMRTA BHAVANTI I 2 That which is the Ear of the ear, Mind of the mind, Indeed the Speech of the speech, that is the Breath of the breath, the Eye of the eye; on kooting (that) the seers become immortal departing from this world. 1, Tlus avatarika or introduction is for all the verses spoken by the Curu from Kena 1 2 10 Alimāmsgaut era tc' II. I. KENOPANISHAD- FIRST ERANDA 4 Yat: It is that alone which is the revealer of the eye etc., and which the eye etc., cannot reveal and that whose existence (brānanam) is not dependeat upon breath. iti ecem atimucya: Knowing this (truth) asmāt lokāt: from this world prelya: passing through the path of the Arcis etc., amtă bhavanti: (they) become freed. This is the sense. This same is further expatiated : 1,3 NA TATRA CAKSUR GACCHATI NA VAG GACCIIATI NO MANAH NA VIDMO NA VIJĀNIMO YATUAITAD ANUSIŠYAT There the eye does not go, Speech does not go, nor the mind : Then how is this to be taught ? the reply is We know it not (through the inner organ): nor know it (through outer organs), thus should one teach this ". A teacher asked as to what it is, should teach that it (self) is knowable neither through the inner nor through the outer organs. If that is Unkuowable altogether, will uot it becoine a Bon-excity (tuccha)? And further it inay result that ove aced not go to a teacher seeking to be taught knowledge of Brahgian (that cannot be taught). The answer is as follows: ANYAD ZVA TAD VIDITAN ATHO AVIDITAD ADU! ITI SUSRUMA ORVIŞIM VE NAŞ TAD VYACACA KSIRE It is quite different from the Inowo : Also above the unknown; Thus have ve heard from those Ancients Who explained that to us. Ye: We have learti from those ancient teachers of onrs who taught us the Brahmau, these words that it is different frous that which they fulļy kuew and different froin that which 4 KENOPANISİAD FIRST KIANDA 5 they altogether knew not, and that Brahman is of such a nature.' This is tbe meaning.' This is further elaborated : 1. 5. YAD VACA NABHYUDITAM YENA VĀG ABHYUDYATE TAD EVA BRAHMA TVAN VIIDIII NEDAM YAD IDAM UPASATE That which is not told by speech By WVhich the speech is spoken That alone know thou as Brahman Not that which (people) worship as 'this', 1. 6. YAN MANASA XA MANUTE VENĀHUR BIANO BATARI TAD EVA BRALNA TVAH VIDOLU NEDAM YAD IDAM UPASATE. That which (one) thinks not with mind By Which (they) say the mind is thought That alone how thou as Brahman Not that which (people) worship as 'this'. YAC CAKSUSA NA PAŠYATI YENA CAKSOMȘI PAŞYATI TAD EVA BRAHJA TVAD VIDDHI NEDAJI YAI IDAJI UPISATE. 1.7. Kena 1. 4 This shows that instruction is the means for knowing Hjal, Saukara takes the view that nirguna Brahmat 18 instructed here. Tet viditet Anyad era di Viditata odtuia yat vidrektigdyi atlasena Iptuos, Tat vidıkrıyakarmablatam , racit kincit kasyacit viditam sgat Iti satyameve vy.kftam viditam eva. Tat tasmat asyat ityarthah Aviditam ajõatam tarbi iti prapte aha. Albo ariditat vidita-viparitat avfalītät avıdyālaksapat vyakştabíjat. Adhiti aparsarthe laksanayi anyad ityartbah... Vad viditam tad Alpam martsam dobilat matam ceti Legami, Tasmāt viditat Abyat Brahma typhte tu ahesatran oktam spat. Tathi Avi. ditat aduitsukte anupadeyatsam oktara syat Karyasthati bi karanatn angat aogeda upadiyale. Atasca pa vedito) anyasmai prayojanāya anyat upidegatti bhavati. Ilyevam viditáviditablıy Aun any ad {ti liepop ideyapratisedhena sy&t. inano' oyabrahmavisa sa-jijñisa śisyasya civartita agat Na hi appasya sFit mansh piditawiditsbhys apyafram rastonas sambaratiti atris Brahma ityega taksārthall KENOPANISHAD --FIRST KUIANDA 9 5 I B. That which (one) sees not with the eye By Vhich the eyes see That alone know thou as Brahman Not that which (people) worship as 'this : VAT SROTRENA NA ŠĶŅOTI YENA ŚROTRADE IDANE ŚRUTAN TAD EVA BRAHMA TVAM VIDDHI NEDAD VAD IDADI UPASATE That which one hears zot through the ear By Which this ear is heard That alone know thou as Brahman Not that which (people) worship as 'this YA'T PRANENA NA PRĀNITI VENA PRANAN PRAŅIVATE TAD EVA BRAHMA TVAM VIDDIII NEDAM YAD IDAM UPISATE That which does not exist through prāna By Which prāna is made to exist That alone know thou as Brahman Not that which (people) worship as 'this'. Know thou that alone is Brahman which is iinpossible of revealment by speech etc, and that which reveals speech and the sense-organs. The meaning is That thing which people worship as if it is fully know as this ', like the gooseberry in the palm (of one's band) is not Brahiman. This is the interpretation to be adopted in the following mantras (also). Jursk$aşi persunt: sees: tire meaning is seen, ' Decapse or parity with that which preceded and with that which follows Yat pránena pranizate : was made to exist is the meaning. END OF THE FIRST KEANDA - 1. sepāsate being plural the commentator interprets 'paśyati' as paśyanti! vide sanskrit notes 2. pranitair itsarthak is the seading found in the Tel. ed 1899. &N ed. grantha The seading obtlonsiz skonid be pranite ityarthah. 6 KENOPANISITAD-SECOND KIIANDA 1 SECOND KHANDA The teacher addresses the disciple: "If you think I kuon well the form of Brahman, it is not so ". 11, 1. YADI DIANYASE SUVEDETI DABHRAM EVÄPI NONADI TVAM VETTIA BRAHMAŅO ROPAS VAD ASYA IVAN YAD ASYA DEVESU. ATIIA NU MIMIMSYAN EVA TE MANYE VIDITAM. If you think 'I know (It) well', indeed what form of this Brahman you know in this rorld) (and) what form (of this Brahman) you know in gods is verily very slight. Now then it is yet to be investigated. I think (It is) known (to me). Of this Brahman what form you know in this world that indeed is very sliglit. Dabhram : alpam : very slight. And what form you know in gods that form of Brahman kuown to you also is very little. Not all the form of Brahmati is known to you. Only hereafter it is to be investigated. Tili now it was not fully discussed. This is the meaning, Hearing this statemneut and having fully investigated, the pupil says. Manye viditam :' I think it is kuowa to me. I think It known alone. (The Teacher) How? (The pupil replies) 1. It is interpreted as one sentence or as the speech of the teacher kimself by HAWS OERTEL in his edition and translation of the Jaiminisa Upānisad Bralımana (JAOS XVI. I. p 216) cf. Thirteen Principal Upanishads. HUMË, rootnote 300 p. 336 According to Saptara and Rangarmábaja the last two words spd the following verse are put into the inouth of the pupil When 'mange sditam' are the words of the teacher alone, it follows that the passage is spoken by the teacher himself fiven though Sankara and RR. place these two words and the stanza following it in the mouth of the papil, both of them place the subsequent stanzas ju the mouth of the Veda Parasa. 2 KENOPANISFIAD-SECOND KHANDA 3 7 11, 2, NANAM MANYE SUVEDETI NO NA VEDETI VEDA CA VO NAS TAD VEDA TAD VEDA NO NA VEDETI VEDA CA I do not think I know It well Nor that I do not know, and I know. Whoever amongst us knows that which was referred to as 'Nor that I do not know and I know' knows that. I do not think that I koow it fully nor even that I do pot know. The tueaning is that it is not completely known but that some knowledge of it is bad. yo nas tad veda... Ile who amongst us, students, knows that thing which sas referred to as "No na vedeti veda ca" knows that Brabman, is tbe meaniug. IL 3 YASYAMATAN TASYA MATAN MATAM YASYA NA VEDA SAXI AVIJNATAM VIJINATAM VIJÑATAM AVIJĀNATĂ11 Who thinks It is not thought of, by him It is thought of. Who thinks it is thought of, he does not know (It). It is not known by those who think they) know. It is known by those who think they do not know, yasyāmatam; He who does not think of Bralimau as limited he knows Bralian. But he who thinks of Brahman as livnited he does not kpow: this is the meaning, Avijñālam... To those who have the knowledge of Brahman limited-as-this-inuch, Brakınan is uuknown. To those who bave not this kuowledge of Brakman limited-as this. much, Brahtian is known. This is the meaning. This is stated by the great Bhäsyakara (Śri Rāmānuja): "Since the scripture From Which speech returns together with the mind not attaining (11)' teaches-the Brahman as the limitless and as possessing countless qualities, as one that is incapable of being apprehended as limited in any manner, it is said that to those who know Brahman limited-as-this-nuch, Brahman is unknown and unthinkable because Brahman is limitless. Otherwise the statement regarding its being thought of and cognized By him who thinks It is pot thought of It is 3 .. 8 KENOPANISUAD-SI.COND KHANDA 4 be seen. II 4. thought of; it is not known by those who think they) kdow' gets contradicted."! (Śri-Bläşga. I. 1. 1). Now therefore the statement regarding Its not being cognized bas reference to Its being beyond fullest comprehen- sion, and not to Ils being completely beyond comprehension. This cau If this be so the consequence will be that the texts "The knower of Brahman attains the Transcendent" (Tait. Up. II. 1.) "Knowing Him thus one transceuds death ", will have no meaning, and these Vedānta texts can have no purpose. PRATIBODHAVIDITAJI MATAJI ABIRTATVANI HII VINDATE ATMANA VINDATE VIRYAM VIDYAYA VINDATE BIRTAN (The Immortal) definitely comprehended makes one attain verily immortality. Through the Self (one) attains strength (and) through knowledge (one) attains the Immortal. Pratibodha means definite comprehension. The natute of the Brahmap, the Immortal, known as possessing the distinc- tive qualities of truth, knowledge, infinity and etc., brings immortality to its worshipper accordiog to the principle of Tat Kralu (Ch. Up. III. 14. 1). The root vid liere implies the causal (antar.bhavita-nyartlah). The manner in which one is made to attain (the Immortal) is next spoken of: Ātmanā...... In the mapuer spoken of in the text “Let that God cause als to come into contact with good remembrances” (rait. När.), one attains strength conducive to the accomplishment of knowledge througlı tbe Supreme Self Who is pleased. The meaning is that one attains immortality through knowledge that is obtaiued through the strength granted by Supreme Self through His Grace The teacher imparts the urgency of such knowledge of Brabnan :- 1. p. 55. Ananda Press ad. KENOPANISHAD--THIRD KEANDA I g . $ THA CED AVEDID ATHA SATYAM ASTI NA CED TILĪVEDÌN MARATI VINASTUI BZOTEŞU BHOTESU VICITYA DHIRAN PRETYASMALLOKID AMRTĀ DIIAVANTI. if (one) in this (very birth) has known the truth then (one) is. If (one) in this (very birth) has not knowo (It (then) great is the destruction. la each and every being having found (It} the seers on departing from this world become immortal. If in this very birth one has known the Brahman only then does one live. In the absence of kpowledge of this truth (Brahman), non-existence happens to the soul. Since this follows from the text "Non-existent indeed is one if one knows Hot Brahiman. If one knows that there is Brahman (then) they consider that one as existent," (Tait. Up. II. 5) This can be seen. blateşu bhūteşu: The Wise having determined the Supreme Seif that is in all beings as different from all others, attaining the Supreme Self through the path of the Arciş etc., on departing from the world, become Immortal. This is the meaning. END OF THE SECOND KUANDA. THIRD KHANDA With reference to what was intimated in the passage "One attains strength through the Self", the teacher warrates a story, III. i. BRAHIA ETA DEVEAHYO VIJIGYE. TASYA HA BRAHMAŅO VIJAYE DEVA AMAHIYANTA. TA AIKŞANTASMAKAM LEVAYAM VIJAYAH, ASMAKÅDEVAYAM BAKIMETI, 1. The text in uli editions tags: bløtati satsan. Jikābhāverur: The reading should be: San Glavati, jo KENOPANISHAD-THIRD KHANDA 4 Brahman it is said won (a victory) for the gods. At the victory of that Brahman the gods were adored. They thought that the victory was their's alone (and) that power was their's alone, The highest Self in order to belp the devas (gods) overcame their foes, the asuras etc. When there was the victory by the Brahmar, the gods were honoured. The gods thought that the victory over the asuras was their own deed and that the power etc., needed for it was their's, III.2 TADDHAIŅĀM VIJAJRAU. TEBHYO JA PRĀDURBABHOVA. TANNA VYAJĀNATA KIM IDADI YAKŞADI ITI. It (Brahman) krew (of that) of them: (It) manifested (Itself) to them. They knew It not: "What wonderful being is It?" The meaning is that God became aware of this their vanity. In order to favour those gods, that Brahman manifested Itself in the form of a Yakşa (Wonderful Being) " What the vature of this Yaksa is:" this the gods did not know. fla dgajānanta : did not know is the meaning. 111 3 TEGNIN ABRUVAN JATAVEDA LTAD VIJANĪDIT KIM ETAD YARŞAM ITI TATHETI. They (the gods) said to Agai "O Jātavedas! (Thou who knowest all the beings born) find out what this Yak Is ?" He said "Yes", TE III 4. TAD ABHYADRAVAT. TAM ABHYAVADAT KO SITI AGNIR --VA ATASI ASMĪTYABRAVIJJATAYCDA VA ARANI ASAITI. He ran to It. It spoke to him "Who art thou ?". He replied "I am indeed Agai. I am verily Jātasedas (the knouer of all beings born.)" - Tt again...They said " Jārasedas! Find out as to waat this Yaksa is." Consenting he went near that Yabsa. Being 1. cf. Ķg Veda VII 88 6. wbere this name is applied to Varupa DI&yip is the meaning of Rg Veda 8,89, 13 (Yaksasyadhifaksām); 1 KENOPANISJAD-THIRD EJANDA 10 questioned as to who he was he mentioned his two widely- kuown names Agui and Jātavedas. 111.6. TASNINSTVAYI KIM VİRVAMI ITI. APĪDAM SARVAN DATEYAN VAD IDAH PRTHIVYLA ITI. III. 6. TASMAI TRNAAL NIDADIIĀVETAD DAHETI. TAD UPA- PREYAYA SARVAJAVENA. TANNASASĀKA DAGDHULT. SA TATA'EVA NIVA VRTE NAITAD ASAKAM VIJ VITUM YAD #TAD VAKȘARE ITI. "In thee of such (greatness) what strength is therc ?" It asked. (Agni replied). "Whatever is on this earth all that I can burn."71t cast towards him a blade of grass saying Burn this.' (HC) kushed up to it with all speed. (He) was not able to burn (it). He withdrew from It saying "I could not find out what this Yaksa is." Agai being questioned by the Vakşa "In what lies your skill ?" replied “I have the ability to buru all that is ou the earth." "" If so burn this blade of grass" spoken to thuş by the Vakşa, (Agni) approaching it with all speed withrew unable to buru it. This is the meaning. wpapreyâya: went uear is the meauing, “I could pot find out who this Yakşa is ": thus (He) spoke to the gods, is to be added. HIL 7. ATIIA VÄYUM ABROVAN VAVAVETAD VIJĀNIIII KIL ETAD YAKSAM ITI. TATIILTI. 111. A. TAD ARIIVADRAVAT TAM ABJIVAVADAT KO'SITI. VĀVUR VA AJIANI ASMI TYADRAYÎN MATARISVA VA AJIAN ASMITI III. YASMIŃSTVAYI KIM VĪRYAM ITI. APĪDAN SARVAM ĀDADI- YADI YAD IDAM PRTHIVYĀDI ITI 111. 10. TASNAI TRŅAM NIDADHĀVETAD ADATASVETI. TAD UPAPRE- YAYA SARVAJAVENA, TANNA SASĀKĀDĀTUN. SA TATA EVA NIVAVRTE NAITAU ASAKAN VIJMATUN YAD ETAD YAK SAN ITI. 12 KTINOPANISIIADTHIRD KIIANDA iź Then they told Väyu "O Vāyu 1 Find out who this Yaksa is!" He said " Yes." He ran up to it. It spoke to him "Who art thou ?** He said "I am indecd Vāyy. I am verily Mātarisyan." "In thee of such (greatness) what strength is there?" Whatever is on this earth all that I can carry off." It cast a blade of grass towards him saying Carry this off." (He) rushed up to it with all speed. He could not carry it off. He withdrew from it saying "I could not find out what this Yaksa is." 41 66 III, 11. ATHENDRAM ABRUVAN MAGHAVANNETAD VIJĀNIHI KIM TAD VAKSAMITI. TATHETI. TAD ABHYADRAVAT. TASLIAT TIRODADHE Then they said to Indra "O Maghavan' Find out what this, Yaksa is." "Yes," he said. He ran upto it. It dis- appeared from him. Tasmāt: from his vicinity. The meanitg is that it became invisible, so that there'might not be any humiliation (to bim) (garvabhanga). III. 12. SA TASMINNAIVA'KAŠE STRIYABI AJAGAMA BAHUSOBHA- MANĀM UMAM HAIMAVATIM. TAM HOVĀCA KIN ETAD YAKŞAM ITI He at the same place came wear a lady, very effulgent, Umā Haimavati (daughter of Himayat). He asked ker "What is this Yakşa?" In that same place Indra seeing Pārvati, the daughter of Himayat, radiaut with many ornaments, who manifested her- self out of grace to Indra, approaching her with the idea that she krew everything questioned her " What is this Yakşa?". END OF THE THIRD KEANDA KENOPANISIIAD-FOURTIT KNANDA 2 13 FOURTH KHANDA Iv. I. SA BRAHMETI HOVACA BRAHMAŅO VĀ ETAD VIJAYE MAHIYADHVAAT ITI. TATO KAIVA VIDAÑCAKARA BRAHMETI, She said "(This is) The Brahman. You are thus honoured at the victory of Brahman." Then he knew that (It was) Brahman. The very Brahman maniſested Itself in the yakşa.form to remove your delusion. On account of the Victory which belongs to Brahman you are being honoured. Therefore 'the couceit that "We ourselves achieved this Victory" must be abandoned. This is the meaning. Tato ha: That It was Brahman he knew due oply to Her instruction is the Meaning, IV. 2. TASMAD VA ETE DEVĂ ATITARAM IVANYAN DEVAN VADAGNIR VAYUR INDRAH, TEHYENAN NEDIST- HAM PASPRŠUS TE AVENAT PRATRANO VIDAN. CAKARA' BRAHMETI, Indeed therefore these gods, Agni, Vāyu, and Indra, are superior to all the other gods. Since they had the closest contact with it, and since they first knew that It was Brahman Due to this very cause these Agni, Vāyu and Indra alone are verily superior to all the others. iva means eta, only. Verily superior is the meaning. hi: because nediştham : The Brahman that was geas. paspršut: had seen. 1. The atah in the place at which it appears to the text of the cominen. tary is not appropriate. Instead it has to be transferred to the beginning of the next sentence. 2 The subject is in the plaral whereas the verb is in the singular, This aniqne usage is adopted perhaps to reveal that whilst all the three gods saw the Erakond, only one of them, India, knew him as the Cod from Uma, the other two and the rest having come to know It as such from Indra. 16 EENOPANISHIAD--FOURTHEKHANDA I VI. 6. TADDIA TADVANAN NĀSIA TADVANAJI ITYUPÄSITAVYAM SA YA ETAD EVAB VEDABHI HAINART SARVÄNI BHUTANI SANVARCHANTI That (Brahman) is Vana' by name. One should meditate upon It as Vana. He who knows this thus, him all beings fully seek. Tad tad ranam: That Brahman possessing such greatuess is of the name of Vana because of Its being Vananija desite: able, covetable. Therefore that Brahman should be meditated upou as Vana. This is the meauing. The teacher theu teaches the fruit of the meditation (of It) as Vana. The meaning is that he meditator) is desired by all' IV. 7. UPANIŞADASI BUO BROHITI. UKTA TA UPANISAD. BRAHBIZNI VĀVA TA UPANISADAM ABROMETI. (The pupil) then asked "Please teach me the Upanisad." (Teacher) replies: “We have taught you the Upanisad. Verily the Upanişad that relates to Brahman." Whitst the fact remains that one attains strength through the Self (Brahmau), on the pupil having asked “Please teach me the Upanişad which declares tlie means of attaining God's grace which causes the attaininent of Brahına11," the other (namely teacher) says “We have taught you the Upanişad that relates to Brahınau." * I Sankara . Tadvanam : tasya vanam tad-vanan Atas tadvanam mama frakhatam Brakma, 2. IV. 7. Brühmal is interpreted in Saakara's Vikja-bhaşpa to mican the Upaniyad that belongs to the Draliman caste Adhona brahmin VAVA 1t tubusam bral mano brahmanajated Upadlşadam abr Itna pakşy&m AV ityartha In his Pada-bhācra he says that tapas, karma, etc., are tot in any way required by the Upa nişad already taught as helpful to the knowlsitge so far instructed as he finds that the Upanışadıc lastruction concludes here aloge ! Banu pavadharapan idam yato 'ogad rattayyapityába. Taggai tapo dama itfidi. satyam Pakteryam ucjata Acátyena na laktopapisaccheşatay. tatsahakäri sidhanintarabhiprasepa Fl. Klitt bralmandpapraptyapiya. bbipriyena. KENOPANISHAD-FOURTH KHANDA 9 17 We have already tauglit you the inportant Upanisad that instructs you about Brahman. Therefore the important Upanişad has already been taught. If you wish to hear the Upanisad concerning the subsi- diaries (to the Brahma-oidyā), I shall teach you. This is the idea. IV. 8. TASYAI TAPO DAMAH KARMA CA PRATIŞTHA VEDAH SARVAKGAY SATYAN YATANADI. Austerity, Continence, and Action are the means for getting established (in Brahman). Vedas, (and) all its subsi. diaries, (and) truth, are Its abode. tasyai tapo damaḥ karma ca: The means of the Upanişad already described are tapes which means the emaciation of the body, the restraint of the organs and the performauce of actions (such as Agnihotra etc.), (nityanaimittika). pratisthā : means of getting the Brahman's kuowledge called Upanişad established. Vedāḥ: The Vedas with their six subsidiaries and truth- speaking are the cause of birth of Brälımic knowledge. This is the meaning IV, 9. YO VA ETĀDI VEDĀPAHATYA PAPMANAM ANANTE SVARGE LOKE JYEYE PRATITISȚIATI PRATITIŞTHATI Whoever knows this (Upanışad), shorn of his sins, establishes himself in the Svarga world, infinite and trans- cendent Etâm: He who knows this Brabman-knowledge with the pratisthū (means) and äratano (abode) described already, shaking off all his sips gets established in the svarga-world that is, the Vaikuttha world, the most transcendent, beyond the limitations of time. This is the ineaning. Srargaloka : The term 'svargaloka' means the world of Bhagavao on account of co-mention with the words 'Infinite' and most transcendent.' 16 KENOPANISUAD - FOURTH KHANDA 7 VI, & TADDHA TADVANAJ NISIA TADVANAD ITYUPASITAVYAM. SA YA ETAD EVAX VEDABHI HAINAM SARVASI BIOTINI SAMVAŃCHANTI. That (Brahman) is Vana' by name. One should meditate upon It as Vana. He who knows this thus, him all beings fully seek. Tad tad canam : That Brabman possessing such greatness is of the name of Vana because of Its being Vananisa desire: able, covetable. Therefore that Bralıman siould be meditated upon as Vana. This is the meaning, The teacher then teaches the fruit of the meditation (of It) as Vana. The meaning is that he (meditator) is desired by all' IV. 7. UPANIŞADAM BHO BROLIITI. UKTI TA UPANIŞAD, BRÄUMIM VAVA TA UPANIŞADAM ABRUMETL (The pupil) then asked "Please teach me the Upanişad." (Teacher) replies: “We have taught you the Upanișad. Verily the Upanışad that relates to Brahman." Whilst the fact remains that one attains strength through the Self (Brahman), on the pupil having asked “Please teach me the Upanisad which declares the means of attaining God's grace which causes the attainmeut of Brahman," the other (namely teacher) says "We have taught you the Upanişad that relates to Brahmau " 1 Sankasa. Tadranam . tasya tanan tad-oanam. Atas tadvanum nuīma frakhitam Brahma, 2 IV 7. Brukmint se jaterpreted in santara's Viky.s-bhāşsa to read the Upam sad that belongs to the Brahttan caste Adhuna brabain VATA te tubluram brabniano brahmanajateh Upadişadam abrump rakyrimab ityartha in his Pada-dhassa he says that tapas, tarma, etc, are not in any way required by the Upaarsada fready taagột as helpfof to the Inow[eige ro far instructed, as he finds that the Upanisadic isstraction concludes fiere alone : napa rradhradam Idamı yato 'ogadraktavgamityba. Tasyai tapo dama it sådı. satyam rakteryati uejats acárgtua. na taktopadişace beşataya talekhakih sadhardolatábhipriyena I, Kichlu brahmardytpräptsupaya buprarena KENOPANISHAD-FOURTH KUIANDA 9 17 We have already taught you the important Upanisad that instructs you about Brahman. Therefore the important Upanişad has already been taught. If you wish to hear the Upanisad concerning the subsi. diaries (to the Brahma-vidya), I shall teach you. This is the idea. IV. B. TASYAI TAPO DAMAH KARNA CA PRATISTHA VEDAH SARVANGANI SATYADI JYATANAN. Austerity, Continence, and Action are the means for getting established (in Brahman). Vedas, (and) all its subsi. diaries, (and) truth, are Its abode. tasyai tapo damaḥ karma ca: The means of the Upanişad already described are tapas which means the emaciation of the body, the restraint of the organs and the performance of actions (such as Agnihotra etc.), (nityanaimittika). pratişthū : means of getting the Brahman's knowledge called Upanişad established. Vedān: The Vedas with their six subsidiaries and truth- speaking are the cause of birth of Brālımic knowledge. This is the meaning IV, 9. YO VA ETĀM VEDÄPALIATYA PAPMĀNAM ANANTE SVARGE LOKE JYEYE PRATITISTHATI PRATITIȘTHATI. Whoever knows this (Upanışad), shorn of his sins, establishes himself in the Svarga world, infinite and trans- cendent Etām: He who kuows this Brabman.knowledge with the pratişthā (means) and āyatana (abode) described already, shaking off all his sios gets established in the svarga-world that is, the Vaikuntha world, the most transcendeut, beyoud the limitations of time. This is the ineaning. Srargaluka : The term 'syargaloka' means the world of Bhagavān on account of co-mention with the words 'Infinite' and most transcendent.' 18 KENOPANISHAD-FOURTH KUANDA "Let that Ramanuja, the great Aluni, the munificent, the wind to the cotton of mere debators who frequent the paths of Vāmāgama, the wrong scriptures, toho brought into being the tlectar of Bhāşjd out of love for the welfare of the gods on earth, bless my work." VIDYA RATIVE HS S N......... BHAVAN LIBRARY RY.