केनोपनिषद्भाष्यम्

विकिस्रोतः तः
केनोपनिषद्भाष्यम्
[[लेखकः :|]]


तत्सद्ब्राहृणे नमः
केनोपनिषद्
ॐ आप्यायन्तु ममाङ्गनि वाक्प्राश्र्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्राहृौपनिषदं माहं ब्राहृ निराकुर्यां मा मा ब्राहृ निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु।
ॐ शान्तिः! शान्तिः! शान्तिः!!!
प्रथम खण्ड
सम्बन्ध-भाष्य
'केनेषितम्' इत्याद्योपनिषत् परब्राहृविषया वक्तव्या इति नवमस्याध्यायस्य आरम्भः। प्रागेतस्मात् कर्माणि अशेषतः परिसमापितानि, समस्तकर्माश्रयभूतस्य च प्राणस्योपासनान्युक्तानि, कर्माङ्गसामविषयाणि च। अनन्तरं च गायत्रसामविषयं दर्शनं वंशान्तमुक्तं कार्यम्।
सर्वमेतद्यथोक्तं कर्म च ज्ञानं च सम्यगनुष्ठितं निष्कामस्य मुमुक्षोः सच्वशुद्धयर्थं भवति। सकामस्य तु ज्ञानरहितस्य केवलानि श्रौतानि स्मार्तानि च कर्माणि दक्षिणमार्गप्रतिपत्तये पुनरावृत्तये च भवन्ति। स्माभाविक्या त्वशास्त्रीयया प्रवृच्या पश्वादिस्थावरान्ता अधोगतिः स्यात्। "अथैतयोः पथोर्न कतरेण च न तानिमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयँ स्थानम्"(छा.उ.5/10/8) इति श्रुतेः ; "प्रजा ह तिस्त्रोऽत्यायमीयुः" (ऐ.आ.2/1/1/4) इति च मन्त्रवर्णात्।
विशुद्धसच्वस्य तु निष्कामस्य एव बाह्रादनित्यात् साध्यसाधनसम्बन्धाद् इह कृतात्पूर्वकृताद्धा संस्कारविशेषोभ्दवाद्विरक्तस्य प्रत्यगात्मविषया जिज्ञासा प्रवर्तते। तदेतद्वस्तु प्रश्नप्रतिवचनलक्षणया श्रुत्या प्रदश्र्यते 'केनेषितम्' इत्याद्यया। काठके चोक्तम् "पराञ्चि" खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन्। कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्" (क.उ.2/11) इत्यादि। "परीक्ष्य लोकान्कर्मचितान्ब्रााहृणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्तियं ब्राहृनिष्ठम्" (मु.उ.1/2/12) इत्याद्याथर्वणे च।
एवं हि विरक्तस्य प्रत्यगात्मविषयं विज्ञानं श्रोतुं मन्तुं विज्ञातुं च सामथ्र्यमुपपद्यते, नान्यथा। एतस्माच्च प्रत्यगात्मब्राहृविज्ञानात्संसारबीजमज्ञानं कामकर्मप्रवृत्तिकारणमशेषतो निवर्तते, "तत्र को मोहः कः शोक एकत्वमनुपश्यतः" (ई.उ.7) इति मन्त्रवर्णात्, "तरति शोकमात्मवित्" (छा.उ.7/1/3) इति "भिद्यते ह्मदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्घ्ष्टे परावरे" (मु.उ.2/2/8) इत्यादिश्रुतिभ्यश्च।
कर्मसहितादपि ज्ञानादेतत् सिध्यतीति चेत् ?
न ; वाजसनेयके तस्यान्यकारणत्ववचनात्। "जाया मे स्यात्" (बृ.उ.1/4/17) इति प्रस्तुत्य "पुत्रेणायं लोको जय्यो नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोकः" (बृ.उ.1/5/16) इत्यात्मनोऽन्यस्य लोकत्रयस्य कारणत्वमुक्तं वाजसनेयके।
तत्रैव च पारिव्राज्यविधाने हेतुरुक्तः "किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः"(बृ.उ.4/4/22) इति। तत्रायं हेत्वर्थः-- प्रजाकर्मतत्संयुक्तविद्याभिर्मनुष्यपितृदेवलोकत्रयसाधनैरनात्मलोकप्रतिपत्तिकारणैः किं करिष्यामः। न चास्माकं लोकत्रयमनित्यं साधनसाध्यमिष्टम्, येषामस्माकं स्वाभाविकोऽजोऽजरोऽमृतोऽभयो न वर्धते कर्मणा नो कनीयान्नित्यश्च लोक इष्टः। स च नित्यत्वान्नाविद्यानिवृत्तिव्यतिरेकेणान्यसाधननिष्पाद्यः। तस्मात्प्रत्यगात्मब्राहृविज्ञानपूर्वकः सर्वैषणासंन्यास एव कर्तव्य इति।
कर्मसहभावित्वविरोधाच्च प्रत्यगात्मब्राहृविज्ञानस्य न ह्रुपात्तकारकफलभेदविज्ञानेन कर्मणा प्रत्यस्तमितसर्वभेददर्शनस्य प्रत्यगात्मब्राहृविषयस्य सहभावित्वम् उपपद्यते, वस्तुप्रधान्ये सति अपुरुषतन्त्रत्वाद् ब्राहृविज्ञानस्य। तस्माद्घ्ष्टाघ्ष्टेभ्यो बाह्रसाधनसाध्येभ्यो विरक्तस्य प्रत्यगात्मविषया ब्राहृजिज्ञासेयम् 'केनेषितम्' इत्यादिश्रुत्या प्रदश्र्यते। शिष्याचार्यप्रश्नप्रतिवचनरूपेण कथनं तु सूक्ष्मवस्तुविषयत्वात् सुखप्रतिपत्तिकारणं भवति। केवलतर्कागम्यत्वं च दर्शितं भवति।
"नैषा तर्केण मतिरापनेया" (क.उ.1/2/9) इति श्रुतेश्च। "आचार्यवान्पुरुषो वेद" (छा.उ.6/14/2) "आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापदिति" (छा.उ.4/9/3) "तद्विद्धि प्रणिपातेन" (गीता 4/34) इत्यादिश्रुतिस्मृतिनियमाच्च कश्चिद् गुरुं ब्राहृनिष्ठं विधिवदुपेत्य प्रत्यगात्मविषयादन्यत्र शरणम् अपश्यन्नभयं नित्यं शिवमचलम् इच्छन्पप्रच्छेति कल्प्यते--
1.1.1
ॐ केनेषितं पतति प्रेषितं मनः। केन प्राणः प्रथमः प्रैति युक्तः। केनेषितां वाचमिमां वदन्ति। चक्षुः श्रोत्रं क उ देवो युनक्ति ।। 1 ।।
ए.1.1.1
केन इषितं केन कत्र्रा इषितम् इष्टमभिप्रेतं सत् मनः पतति गच्छति स्वविषयं प्रतीति सम्बध्यते इषेराभीक्ष्ण्यार्थस्य गत्यर्थस्य चेहासम्भवादिच्छार्थस्यैवैतद्रूपमिति गम्यते। इषितमिति इट्प्रयोगस्तुच्छान्दसः। तस्यैव प्रपूर्वस्य नियोगार्थे प्रेषितमित्येतत्। तत्र प्रषितमित्येवोक्ते प्रेषयितृप्रेषणविशेषविषयाकाङ्क्षा स्यात् केन प्रेषयितृविशेषेण, कीघ्शं वा प्रेषणमिति। इषितमिति तु विशेषणे सति तदुभयं निवर्तते कस्येच्छामात्रेण प्रेषितमित्यर्थविशेषनिर्धारणात्।
यद्येषोऽर्थेऽभिप्रेतः स्यात्, केनेषितमित्येतावतैव सिद्धत्वात्प्रेषितमिति इच्छया कर्मणा वाचा वा केन प्रेषितमित्यर्थविशेषोऽवगन्तुं युक्तः।
न, प्रश्नसामथ्र्यात्, देहादिसंद्यातादनित्यात्कर्मकार्याद्विरक्तः अतोऽन्यत्कूटस्थं नित्यं वस्तु बुभुत्समानः पृच्छतीति सामथ्र्यादुपपद्यते। इतरथा इच्छावाक्कर्मभिर्देहादिसंद्यातस्य प्रेरयितृत्वं प्रसिद्धमिति प्रश्नोऽनर्थक एव स्यात्।
एवमपि प्रेषितशब्दस्यार्थो न प्रदर्शित एव।
न ; संशयवतोऽयं प्रश्न इति प्रेषितशब्दस्यार्थविशेष उपपद्यते। किं यथाप्रसिद्धमेव कार्यकरणसंद्यातस्य प्रेषयितृत्वम्, किं वा संद्यातव्यतिरिक्तस्य स्वतन्त्रस्य इच्छामात्रेणैव मनआदिप्रेषयितृत्वम्, इत्यस्यार्थस्य प्रदर्शनार्थ येनेषितं पतति प्रेषितं मन इति विशेषणद्वयमुपपद्यते।
ननु स्वतन्त्रं मनः स्वविषये स्वयं पततीति प्रसिद्धम् ; तत्र कथं प्रश्न उपपद्यत इति, उच्यते--यदि स्वतन्त्रं मनः प्रवृत्तिनिवृत्तिविषये स्यात्, तर्हि सर्वस्य अनिष्टचिन्तनं न स्यात्। अनर्थं च जानन्सङ्कल्पयति। अभ्यग्रदुःखे च कार्ये वार्यमाणमपि प्रवर्तत एव मनः। तस्माद्युक्त एव केनेषितमित्यादि प्रश्नः।
केन प्राणः युक्तः नियुक्तः प्रेरितः सन् प्रेति गच्छति स्वव्यापारं प्रति। प्रथम इति प्राणविशेषणं स्यात् तत्पूर्वकत्वात् सर्वेन्द्रियप्रवृत्तीनाम्। केन इषितां वाचम् इमां शब्दलक्षणां वदन्ति लौकिकाः। तथा चक्षुः श्रोत्रं च स्वे स्वे विषये क उ देवः घोतनवान् युनक्ति नियुङ्क्ते प्रेरयति ।। 1 ।।
एवं पृष्टवते योग्यायाह गुरुः। श्रृणु यत् त्वं पृच्छसि, मनआदिकरणजातस्य को देवः स्वविषयं प्रति प्रेरयिता कथं वा प्रेरयतीति।
1.1.2
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वचो ह वाचं स उ प्राणस्य प्राणश्चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भविन्ति ।।2।।
ए.1.1.2
श्रोत्रस्य श्रोत्रं श्रृणोत्यनेनेति श्रोत्रम् शब्दस्य श्रवणं प्रति करणं शब्दाभिव्यञ्जकं श्रोत्रमिन्द्रियम् तस्य श्रोत्रं सः यस्त्वया पृष्टः 'चक्षुः श्रोत्रं कउ देवो युनक्ति' इति।
असावेवंविशिष्टः श्रोत्रादीनि नियुङ्क्त इति वक्तव्ये, नन्वेतदननुरूपं प्रतिवचनं श्रोत्रस्य श्रोत्रसिति।
नैष दोषः तस्यान्यथा विशेषानवगमात्। यदि हि श्रोत्रादिव्यापारव्यतिरिक्तेन स्वव्यापारेण विशिष्टः
श्रोत्रादिनियोक्ता अवगम्येत दात्रादिप्रयोक्तृवत्, तदेतमननुरूपं प्रतिवचनं स्यात्। न त्विह श्रोत्रादीनां प्रयोक्ता स्वव्यापारविशिष्टो लवित्रादिवदधिगम्यते। श्रोत्रादीनामेव तु संहतानां व्यापारेणालोचनसङ्कल्पव्यवसायलक्षणेन फलावसानलिङ्गेनावगम्यते--अस्ति हि श्रोत्रादिभिरसंहतः यत्प्रयोजनप्रयुक्तः श्रोत्रादिकलापः गृहादिवदिति। संहतानां परार्थत्वादवगम्यते श्रोत्रादीनां प्रयोक्ता तस्मादनुरूपमेवेदं प्रतिवचनं श्रोत्रस्य श्रोत्रमित्यादि।
कः पुनरत्र पदार्थः श्रोत्रस्य श्रोत्रमित्यादेः ? न ह्रत्र श्रोत्रस्य श्रोत्रान्तरेणार्थः, यथा प्रकाशस्य प्रकाशान्तरेण।
नैष दोपः। अयमत्र पदार्थः--श्रोत्रं तावत्स्वविषयव्यञ्जनसमर्थं द्दष्टम्। तत्तु स्वविषयव्यञ्जनसामथ्र्यं श्रोत्रस्य चैतन्ये ह्रात्मज्योतिषि नित्येऽसंहते सर्वान्तरे सति भवति, न असति इति अतः श्रोत्रस्य श्रोत्रमित्याद्युपपद्यते। तथा च श्रुत्यन्तराणि--"आत्मनैवायं ज्योतिषास्ते"
(क.उ.4/3/6) "तस्य भासा सर्वमिदं विभाति" (क.उ.2/2/15, श्वे.6/14, मु.2/2/10) "येन सूर्यस्तपति तेजसेद्धः" (तै.ब्राा.3/12/9/7) " इत्यादीनि। यदादित्यगतं तेजो जगद्भासयतेऽखिलम्" (गीता 15/12) "क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत" (गीता 13/33) इति च गीतासु। काठके च "नित्यो नित्यानां चेतनश्चेतनानाम्" (2/2/13) इति श्रोत्राद्येव सर्वस्यात्मभूतं चेतनमिति प्रसिद्धम् ; तदिह निवत्र्यते अस्ति किमपि विद्वद्बुद्धिगम्यं सर्वान्तरतमं कूटस्थमजमजरममृतमभयं
श्रोत्रादेरपि श्रोत्रादि तत्सामथ्र्यनिमित्तम् इति प्रतिवचनं शब्दार्थश्चोपपद्यत एव।
तथा मनसः अन्तःकरणस्य मनः। न ह्रन्तःकरणम् अन्तरेण चैतन्यज्योतिषो दीधितीं स्वविषयसङ्कल्पाध्यवसायादिसमर्थं स्यात्। तस्मान्मनसोऽपि मन इति। इह बुद्धिमनसी एकीकृत्य निर्देशो मनस इति।
यद्वाचो ह वाचम् ; यच्छब्दो यस्मादर्थे श्रोत्रादिभिः सर्वैः सम्बध्यते--यस्माच्छोत्रस्य श्रोत्रम्, यस्मान्मनसो मन इत्येवम्। वाचो ह वाचमिति द्वितीया प्रथमात्वेन विपरिणम्यते, प्राणस्य प्राण इति दर्शनात्। वाचो ह वाचमित्येतदनुरोधेन प्राणस्य प्रणमिति कस्माद् द्वितीयैव न क्रियते ! न ;वहूनामनुरोधस्य युक्तत्वात्। वाचमित्यस्य वागित्येतावद्वक्तव्यं स उ प्राणस्य प्राण इति शब्दद्वयानुरोधेन ; एवं हि बहूनामनुरोधो युक्तः कृतः स्यात्।
पृष्टं च वस्तु प्रथमयैव निर्देष्टुं युक्तम्। स यस्त्वया पृष्टः प्राणस्य प्राणाख्यवृत्तिविशेषस्य प्राणः तत्कृतं हि प्राणस्य प्राणनसामथ्र्यम्। न ह्रात्मनानधिष्ठितस्य प्राणनमुपपद्यते, "को ह्रेवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्" (तै.उ.2/7/1) 'ऊध्र्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति' (क.उ.2/2/3) इत्यादि श्रुतिभ्यः। इहापि च वक्ष्यते येन प्राण ;प्रणीयते तदेव ब्राहृ त्वं विद्धि इति।
श्रोत्रादीन्द्रियप्रस्तावे घ्राणस्यैव ग्रहणं युक्तं न तु प्राणस्य।
सत्यमेवम् ; प्राणग्रहणेनैव तु घ्राणस्य ग्रहणं कृतमेव मन्यते श्रुतिः। सर्वस्यैव करणकलापस्य यदर्थप्रयुक्ता प्रवृत्तिः, तदब्राहृेति प्रकरणार्थे विवक्षितः।
तथा चक्षुषश्चक्षूरूपप्रकाशकस्य चक्षुषो यद्रूपग्रहणसामथ्र्यं तदात्मचैतन्याधिष्ठितस्यैव। अतः चक्षुषश्चक्षुः।
प्रष्टुः पृष्टस्यार्थस्य ज्ञातुमिष्टत्वात् श्रोत्रादेः श्रोत्रादिलक्षणं यथोक्तं ब्राहृ 'ज्ञात्वा' इत्यध्याह्यियते ; अमृता भवन्ति इति फलश्रुतेश्च। ज्ञानाद्ध्यमृतत्वं प्राप्यते। ज्ञात्वा विमुच्यते इति सामथ्र्यात्। श्रोताधिकरणकलापमुज्झित्वा--श्रोत्रादौ ह्रात्मभावं कृत्वा, तदुपाधिः सन् तदात्मना जायते म्रियते संसरति च। अतः श्रोत्रादेः श्रोत्रादिलक्षणं ब्राहृात्मेति विदित्वा ; अतिमुच्य श्रोत्राद्यात्मभावं परित्यज्य-ये श्रोत्राद्यात्मभावः शक्यः परित्यक्तुम्-प्रेत्य व्यावृत्य अस्मात् लोकात् पुत्रमित्रकलत्रबन्धुषु ममाहंभावसंव्यवहारलक्षणात्, त्यक्तसर्वैषणा भूत्वेत्यर्थः अमृता अमरणधर्माणो भवन्ति।
"न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः" (कैवल्य.1/2) "पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात् पराङ्पश्यति नान्तरात्मन्। कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्" (क.उ.2/1/1) "यदा सर्वे प्रमुच्यन्ते कामा येऽस्य ह्मदि श्रिताः ... अत्र ब्राहृ समश्नुते" (क.उ.2/3/14) इत्यादि
श्रुतिभ्यः अथवा, अतिमुच्येत्यनेनैवैषणात्यागस्य सिद्धत्वाद् अस्माल्लोकात् प्रेत्य अस्माच्छरीरादपेत्य मृत्वेत्यर्थः।।2।।
यस्माच्छ्रोत्रादेरपि श्रोत्राद्यात्मभूतं ब्रााहृ, अतः--
1.1.3
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव
तद्वि दितादथो अविदितादधि। इति शुश्रुम पूर्वेषां ये नस्तद्वयाचचक्षिरे।।3।।
ए.1.1.3
न तत्र तखिन्ब्राहृणि चक्षुः गच्छति, स्वात्मनि गमनासम्भवात्। तथा न वाग् गच्छति। वाचा हि शब्द उच्चार्यमाणोऽभिधेयं प्रकाशयति यदा, तदाभिधेयं प्रति वाग्गच्छतीत्युच्यते। तस्य च शब्दस्य तन्निर्वर्तकस्य च करणस्यात्मा ब्रााहृ। अतो न वाग्गच्छति यथाग्निर्दाहकः प्रकाशकश्चापि सन् न ह्रात्मानं प्रकाशयति दहति वा, तद्वत्।
नो मनः मनश्चान्यस्य सङ्कल्पयितृ अध्यवासायितृ च सत् नात्मानं सङ्कल्पयत्यध्यवस्यति च, तस्यापि ब्रााहृात्मेति। इन्द्रियमनोभ्यां हि वस्तुनो विज्ञानम्। तदगोचरत्वान्न विद्मः तद्ब्राहृ ईद्दशमिति।
अतो न विजानीमो यथा येन प्रकारेण एतद् ब्राहृ अनुशिष्याद् उपदिशेच्छिष्यायेत्यभिप्रायः। यद्धि करणगोचरं तदन्यस्मै उपदेष्टुं शक्यं जातिगुणक्रियाविशेषणैः। न तज्जात्यादिविशेषणवद्ब्राहृ तस्माद्विषमं शिष्यानुपदेशेन प्रत्यायययितुमिति उपदेशे तदर्थग्रहणे च यत्नातिशययकर्तव्यतां दर्शयति।
'न विद्मो न विजानिमो यथैतदनुशिष्यत्' इति अत्यन्तम् एवोपदेशप्रकारप्रत्याख्याने प्राप्ते तदपवादोऽयमुच्यते। सत्यमेवं प्रत्यक्षादिभिः प्रमाणैर्न परः प्रत्याययितुं शक्यः; आगमेन तु शक्यत एव प्रत्याययितुमिति तदुपदेशार्थमागममाह--
अन्यदेव तद्विदितादथो अविदितादधीति। अन्यदेव पृथगेव तद् यत्प्रकृतं श्रोत्रादीनां श्रोत्रादीत्युक्तमविषयश्व तेषाम्; तद् विदिताद् अन्यदेव हि। विदितं नाम यद्विदिक्रिययातिशयेनाप्तं विदिक्रियाकर्मभूतं क्कचित् किञ्चित्कस्यचिद्विदितं स्यादिति। सर्वमेव व्याकृतं विदितमेव; तस्मादन्यदेवेत्यर्थः।
अविदितमज्ञातं तर्हिति प्राप्ते आह--अथो अपि अविदिताद् विदितविपरीतादव्याकृताविद्यालक्षणाद्वयाकृतबीजात्, अधि इति उपर्यर्थे, लक्षणया अन्यद् इत्यर्थः। यद्धि यस्मादधि उपरि भवति, तत्तस्मादन्यदिति प्रसिद्धम्।
यद्विदितं तदल्पं मत्र्यं दुःखात्मकं चेति हेयम्। तस्माद्विदितादन्यद्ब्राहृ इत्युक्ते त्वहेयत्वमुक्तं स्यात्। तथा अविदितादधि इत्युक्तेऽनुपादेयत्वमुक्तं त्यात्। कार्यार्थं हि कारणमन्यदन्येन उपादीयते। अतश्व न वेदितुः अन्यस्मै प्रयोजनायान्यदुपादेयं भवतीति। एवं विदिताविदिताभ्यामन्यदिति हेयोपादेयप्रतिषेधेन स्वात्मनोऽनन्यत्वाद् ब्राहृविषया जिज्ञासा शिष्यस्य निर्वर्तिता स्यात् न ह्रन्यस्य खात्मनो विदिताविदिताभ्याम् अन्यत्वं वस्तुनः संभवतीत्यात्मा ब्राहृोत्येष वाक्यार्थः; "अयमात्मा ब्राहृ" (माण्डू.) "य आत्मापहतपाप्मा" (छा.उ.8/7/1)"यत्साक्षादपरोक्षाद् ब्राहृ" (बृ.उ.3/4य1) "य आत्मा सर्वान्तरः" बृ.उ.3/4/1) इत्यादिश्रुत्यन्तरेभ्यश्चेति।
एवं सर्वात्मनः सर्वविशेषरहितस्य चिन्मात्रज्योतिषो ब्राहृत्वप्रतिपादकस्य वाक्यार्थस्य आचार्योपदेशपरम्परया प्राप्तत्वमाह--इति शुश्रुमेत्यादि। ब्राहृ च एवमाचार्योपदेशपरम्परया एवाधिगन्तव्यं न तर्कतः प्रवचनमेधाबहुश्रुततपोयज्ञादिभ्यश्च, इति एवं शुश्रुम श्रुतवन्तो वयं पूर्वेषाम् आचार्याणां वचनम्; ये आचार्या नः अस्मभ्यं ब्राहृ व्याचचक्षिरे व्याख्यातवन्तः विस्पष्टं कथितवन्तः, तेषाम् इत्यर्थः।
'अन्यदेव तद्विदितादथो अविदितादधि' इत्यनेन वाक्येन आत्मा ब्राहृेति प्रतिपादिते श्रोतुराशङ्का जाता--कथं न्वात्मा ब्राहृ। आत्मा हि नामाधिकृतः कर्मण्युपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्राहृादिदेवान्स्वर्गं वा प्राप्तुमिच्छति। तत्तस्मादन्य उपास्यो विष्णुरीश्वर इन्द्रः प्राणो वा ब्राहृ भवितुमर्हति, न त्वात्मा; लोकप्रत्ययविरोधात्। यथान्ये तार्किका ईश्वरादन्य आत्मा इत्याचक्षते, तथा कर्मिणोऽमुं यजामुं यजेत्यन्या एव देवता उपासते। तस्माद्युक्तं यद्विदितमुपास्यं तद्ब्राहृ भवेत्, ततोऽन्य उपासक इति। तामेतामाशङ्का शिष्यलिङ्गेनोपलक्ष्य तद्वाक्याद्वा आह--मैवं शङ्किष्ठाः--
1.1.4
यद्वाचानभ्युदितं येन वागभ्युद्यते। तदेव ब्राहृ त्वं विद्धि नेदं यदिदमुपासते।। 4 ।।
ए.1.1.4
यत् चैतन्यमात्रसत्ताकम्, वाचा वागिति जिह्वामूलादिष्वष्टसु स्थानेषु विषक्तमाग्नेयं वर्णानाम् अभिव्यज्जकं करणम्, वर्णाश्चार्थसङ्केतपरिच्छिन्ना एतावन्त एवं क्रमप्रयुक्ता इति; एवं तदभिव्यङ्गयः शब्दः पदं वागिति इच्यते; 'अकारो वै सर्वा वाक्सैषा स्पर्शान्ताःस्थोष्मभिव्र्यज्यमाना वह्नी नानारूपा भवति' (ए.आ.2/3/71/3) इति श्रुतेः। मितममितं स्वरः सत्यानृते एष विकारों यस्यास्तया वाचा पदत्वेन परिच्छिन्नया करणगुणवत्या--अनभ्युदितम् अप्रकाशितमनभ्युक्तम्।
येन ब्राहृणा विवक्षितेऽर्थे सकरणा वाग् अभ्युद्यते चैतन्यज्योतिषा प्रकाशते प्रयुज्यत इत्येतद्यद्वाचो ह वागित्युक्तम्, "वदन्वाक्" (बृ.उ.1/4/7) "यो वाचमन्तरो यमयति"(बृ.उ.3/7/17) इत्यादि च वाजसनेयके। "या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद ब्रााहृणः" इति प्रश्नमुत्पाद्य प्रतिवचनमुक्तम् "सा वाग्यया स्वप्ने भाषते" इति सा हि वक्तुर्वक्तिर्नित्या वाक् चैतन्यज्योतिःस्वरूपा "न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते"(बृ.उ.4/3/16) इति श्रुतेः।
तदेव आत्मस्वरूपं ब्राहृ निरतिशयं भूमाख्यं बृहच्वाद् ब्राहृेति विद्धि विजानीहि त्वम्। यैर्वागाद्युपाधिभिर्वाचो ह वाक् चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रं मनसो मनः कर्ता भोक्ता विज्ञाता नियन्ता प्रशासिता विज्ञानमानन्दं ब्राहृ इत्येवमादयः संव्यवहारा असंव्यवहारे निर्विशेषे परे साम्ये ब्राहृणि प्रवर्तन्ते, तान्व्युदस्य आत्मानमेव निर्विशेषं ब्राहृ विद्धीति एवशब्दार्थः नेदं ब्राहृ यदिदम् इत्युपाधिभेदविशिष्टमनात्मेश्वरादि उपासते घ्यायन्ति। तदेव ब्राहृ त्वं विद्धि इत्युक्तेऽपि नेदं ब्राहृ इत्यनात्मनोऽब्राहृत्वं पुनरुच्यते नियमार्थम् अन्यब्राहृबुद्धिपरिसंख्यानार्थं वा ।।4।।
1.1.5
यन्मनसा न मनुते येनाहुर्मनो मतम्। तदेव ब्राहृ त्वं विद्धि नेदं यदिदमुपासते।।5।।
ए.1.1.5
यन्मनसा न मनुते; मन इत्यन्तःकरणं बुद्धिमनसोरेकत्वेन गृह्रते। मनुतेऽनेनेति मनः सर्वकरणसाधारणम्, सर्वविषयव्यापकत्वात्। "कामः सङ्कल्पो विचिकित्सा श्राद्धाश्रद्धा घृतिर्हीर्धीरित्येतत्सर्वं मन एव" (बृ.उ.1/5/3) इति श्रुतेः कामादिवृत्तिमन्मनः। तेन मनसा यत् चैतन्यज्योतिर्मनसः अवभासकं न मनुते न सङ्कल्पयति नापि निश्चिनोति लोकः, मनसोऽवभासकत्वेन नियन्तृत्वात् सर्वविषयं प्रति प्रत्यगेवेति स्वात्मनि न प्रवर्ततेऽन्तःकरणम्। अन्तःस्थेन हि चैतन्यज्योतिषावभासितस्य मनसो मननसामथ्र्यम्; तेन सवृत्तिकं मनो येन ब्राहृणा
मतं विषयीकृतं व्याप्तम् आहुः कथयन्ति ब्राहृविदः। तस्मात् तदेव मनस आत्मानं प्रत्यक्चेतयितारं ब्राहृ विद्धि। नेदमित्यादि पूर्ववत्।।5।।
1.1.6
यच्चक्षुषा न पश्यति तेन चक्षूँषि पश्यति। तदेव ब्राहृ त्वं विद्धि नेदं यदिदमुपासते।। 6 ।।
ए.1.1.6
यत् चक्षुषा न पश्यति न विशयिकरोति अन्तःकरणवृत्तिसंयुक्तेन लोकः, येन चक्षूंषि अन्तःकरणवृत्तिभेदभिन्नाश्चक्षुर्वृत्तिः पश्यति चैतन्यात्मज्योतिषा विषयीकरोति व्याप्नोति तदेवेत्यादि पूर्ववत्।।6।।
1.1.7
यच्छ्रोत्रेण न श्रुणोति येन श्रोत्रमिदँश्रुतम्। तदेव ब्राहृ त्वं विद्धि नेदं यदिदमुपासते।। 7 ।।
ए.1.1.7
यत् श्रोत्रेण न श्रृणोति दिग्देवताधिष्ठितेन आकाशकार्येण मनोवृत्तिसंयुक्तेन न विषयीकरोति लोकः येन श्रोत्रम् इदं श्रुतं यत्प्रसिद्धं चैतन्यात्मज्योतिषा विषयीकृतं तदेव इत्यादि पूर्ववत्।।7।।
1.1.8
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते। तदेव ब्राहृ त्वं विद्धि नेदं तदिदमुपासते।। 8 ।।
ए.1.1.7
यत् प्राणेन घ्राणेन पार्थिवेन नासिकापुटान्तरवस्थिते नान्तःकरणप्राणवृत्तिभ्यां सहितेन यन्न प्राणिति गन्धवन्न विषयीकरोति, येन चैतन्यात्मज्योतिषावभास्यत्वेन स्वविषय प्रति प्राणः प्रणीयते तदेवेत्यादि सर्वं समानम्।।8।।
इति प्रथम खण्डः ।। 1 ।।
द्वितीय खण्ड
एवं हेयोपादेयविपरीतस्त्वमात्मा ब्राहृेति प्रत्यायितः शिष्यः अहमेव ब्राहृेति सुष्ठु वेदाहमिति मा गृह्णीयादित्याशयादाहाचार्यः शिष्यबुद्धिविचालनार्थम्--यदीत्यादि।
नन्विष्टैव सुवेदाहम् इति निश्चिता प्रतिपत्तिः।
सत्यम्, इष्टा निश्चिता प्रतिपत्तिः; न हि सुवेदाहमिति। यद्धि वेद्यं वस्तु मिषयीभवति, तत्सुष्ठु
वेदितुं शक्यम् दाह्रमिव दग्धुम् अग्नेर्दग्धुः न त्वग्नेः स्वरूपमेव। सर्वस्य हि वेदितुः स्वात्मा ब्राह्नेति सर्ववेदान्तानां सुनिश्चितोऽर्थः। इह च तदेव प्रतिपादितं प्रश्नप्रतिवचनोक्त्या 'श्रोत्रस्य श्रोत्रम्' इत्याद्याया। 'यद्वाचानभ्युदितम्' इति च विशेषतोऽवधारितम्। ब्राहृवित्सम्प्रदायनिश्वयश्रोक्तः 'अन्यदेव तद्विदितादथो अविदितादधि' इति। उपन्यस्तमुपसंहरिष्यति च 'अविज्ञातं विजानतां विज्ञातमविजानताम्' इति। तस्माद्युक्तमेव शिष्यस्य सुवेदेति बुदिं्ध निराकर्तुम्।
न हि वेदिता वेदितुर्वेदितुं शक्यः अग्निर्दग्धुरिव दग्धुमग्नेः। न चान्यो वेदिता ब्राहृणोऽस्ति यस्य वेद्यमन्यत्स्याह्यहृ। "नान्यदतोऽस्ति विशातृ" (बृ.उ.3/8/11) इत्यन्यो विज्ञाता प्रतिषिघ्यते।
तस्मात् सुष्ठु वेदाहं ब्राहृेति प्रतिपत्तिर्मिथ्यैव तस्माद् युक्तमेवाहाचार्यो यदीत्यादि।
यदि मन्यसे सुवेदेति दहरमेवापि नूनम्। त्वं वेत्थ ब्राहृणो रूपं यदस्य त्वं यदस्य च देवेषेवथ नु मीमँस्यमेव ते मन्ये विदितम्।।1।।
यदि कदाचिद् मन्यसे मुवेदेति सुष्ठु वेदाहं ब्राहृेति। कदाचिद्यथाश्रुतं दुर्विज्ञेयमपि क्षीणदोषः सुमेधाः कश्चित् प्रतिपद्यते कश्चिन्नेति साशङ्कमाह यदित्यादि। द्दष्टं च "य एषोऽक्षिणि पुरुषो द्दश्यत एष आत्मेति होवाचैतदमृतमभयमेतह्यहृ" (छा.उ.8/7/4) इत्युक्ते प्राजापत्यः पण्डितोऽप्यसुरराड् विरोचनः स्वभावदोषवशादनुपद्यमानमपि विपरीतमर्थं शरीरमात्मेति प्रतिपन्नः। तथेन्द्रो देवराट् सकृद्द्विस्त्रिरुक्तं चाप्रतिपद्यमानः स्वभावदोषक्षयमपेक्ष्य चतुर्थे पर्याये प्रथमोक्तमेव ब्राहृ प्रतिपन्नवान्। लोकेऽपि एकस्माद् गुरोः श्रृण्वतां कश्चिद्यथावत्प्रतिपद्यते कश्चिदयथाबत् कश्चिद्विपरीतं कश्चिन्न प्रतिपद्यते। किमु वक्तव्यमतीन्द्रियमात्मतच्वम्? अत्र हि विप्रतिपन्नाः सदसद्वादिनस्तार्किकाः सर्वे। तस्माद्विदितं ब्राहृेति सुनिश्चितोक्तमपि विषमप्रतिपत्तित्वाद् यदि मन्यसे इत्यादि साशङ्कं वचनं युक्तमेव आचार्यस्य। दहरम् अल्पमेवापि नूनं त्वं वेत्थ जानिषे ब्राहृणो रूपम्।
किमनेकानि ब्राहृणो रूपाणि महान्त्यर्भकाणि च, येनाह दहरमेवेत्यादि?
बाढम्;अनेकानि हि नामरूपोपाधिकृतानि ब्राहृणो रूपाणि, न स्वतः। स्वतस्तु "अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्" (क.उ.1/3/15, नृसिंहोत्तर, 1, मुक्तिक.2/72) इति शब्दादिभिः सह रूपाणि प्रतिषिध्यन्ते।
ननु येनैव धर्मेण यद्रूप्यते तदेव तस्य स्वरूपमिति ब्राहृणोऽपि येन विशेषेण निरूपणं तदेव तस्य स्वरूपं स्यात्। अत उच्यते--चैतन्यं पृथिव्यादीनामन्यतमस्य सर्वेषां विपरिणतानां वा धर्मो न भवतीति ब्राहृणो रूपमिति ब्राहृ रूप्यते चैतन्येन। तथा चोक्तम् "विज्ञानमानन्दं ब्राहृ" (बृ.उ.3/9/28) "विज्ञानधन एव" (बृ.उ.2/4/12) "सत्यं ज्ञानमनन्तं ब्राहृ" (तै.उ.2/1/1) "प्रज्ञानं
ब्राहृ"(ऐ.उ.5/3) इति च ब्राहृणो रूपं निर्दिष्टं श्रुतिषु।
सत्यमेवम्; तथापि तदन्तः करणदेहेन्द्रियोपाधिद्वारेणैव विज्ञानादिशब्दैर्निर्दिश्यते, तदनुकारित्वाद् देहादिवृद्धिसङ्कोचच्छेदादिषु नाशेषु च, न स्वतः। स्वतस्तु "अविज्ञातं विजानतां विज्ञातमविजानताम्" (के.उ.2/3) इति स्थितं भविष्यति।
यदस्य ब्राहृणो रूपमिति पूर्वेण सम्बन्धः। न केवलमध्यात्मोपाधिपरिच्छिन्नस्यास्य ब्राहृणो रूपं त्वमल्पं वेत्थ; यदप्यधिदैवतोपाधिपरिच्छिन्नस्यास्य ब्राहृणो रूपं देवेषु वेत्थ त्वम् तदपि नूनं दहरमेव वेत्थ इति मन्येऽहम्। यदध्यात्मं यद्यपि देवेषु तदपि चोपाधिपरिच्छिन्नत्वादहरत्वान्न निवर्तते। यत्तु विध्वस्तसर्वोपाधिविशेषं शान्तम् अनन्तमेकमद्वैतं भूमाख्यं नित्यं ब्राहृ, न तत्सुवेधमित्यभिप्रायः।
यत एवम् अथ नु तस्मात् मन्ये अद्यापि मीमांस्यं विचार्यमेव ते तव ब्राहृ। एवमाचार्योक्तः शिष्य एकान्ते उपविष्टः समाहितः सन्, यथोक्तमाचार्येण आगममर्थतो विचार्य, तर्कतश्र्व निर्धार्य, स्वानुभवं कृत्वा, आचार्यसकाशमुपगम्य उवाच--मन्येऽहमथेदानीं विदितं ब्राहृेति।।1।।
कथमिति, श्रुणु--
1.2.2
नाहं मन्ये सुवेदेति नो न वेदेति वेद च। यो नस्तद्वेद तद्वेद नो न वेदेति वेद च।।2।।
ए.1.2.2
न अहं मन्ये सुवेदेति, नैवाहं मन्ये सुवेद ब्राहृेति। नैव तर्हि विदितं त्वया ब्राहृेत्युक्ते आह--नो न वेदेति वेद च। वेद चेति च शब्दान्न वेद च।
ननु विप्रतिषिद्धं नाहं मन्ये सुवेदेति, नो न वेदेति, वेद च इति। यदि न मन्यसे सुवेदेति, कथं मन्यसे वेद चेति। अथ मन्यसे वेदैवेति, कथं न मन्यसे सुवेदेति। एकं वस्तु येन ज्ञायते, तेनैव तदेव वस्तु न सुविज्ञायत इति विप्रतिषिद्धं संशयविपर्ययौ वर्जयित्वा। न च ब्राहृ संशयितत्वेन ज्ञेयं विपरीतत्वेन वेति नियन्तुं शक्यम्। संशयविपर्ययौ हि सर्वत्रानर्थकरत्वेनैव प्रसिद्धौ।
एवमाचार्येण विचाल्यमानोऽपि शिष्यो न विचचाल, 'अन्यदेव तद्विदितादथो अविदितादधि'इत्याचार्योक्तागमसम्प्रदायबलात् उपपत्त्यनुभवबलाच्च; जगर्ज च ब्राहृविद्यायां ध्ढनिश्चयतां दर्शयन्नात्मनः। कथमित्युच्यते--यो यः कश्चिद् नः अस्माकं सब्राहृचारिणां मध्ये तन्मदुक्तं वचनं तच्वतो वेद, स तह्यहृ वेद।
किं पुनस्तद्वचनमित्यत आह नो न वेदेति वेद च इति। यदेव 'अन्यदेव तद्विदितादथो अविदितादधि' इत्युक्तम्, तदेव वस्तु अनुमानानुभवाभ्यां संयोज्य निश्चितं वाक्यान्तरेण नो न वेदेति वेद च इत्यवोचत् आचार्यबुद्धिसंवादार्थं मन्दबुद्धिग्रहणव्यपोहार्थं च। तथा च गर्जितमुपपन्नं भवति 'यो नस्तद्वेद तद्वेत' इति।।2।।
शिष्याचार्यसंवादात्प्रतिनिवृच्य स्वेन रूपेण श्रुतिः समस्तसंवादनिर्वृत्तमर्थमेव बोधयति--यस्यामतमित्यादिना--
1.2.3
यस्यामतं तस्य मतं सतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्।।3।।
ए.1.2.3
यस्य ब्राहृविदः अमतम् अविज्ञातम् अविदितं ब्राहृेति मतम् अभिप्रायः निश्चयः, तस्य मतं ज्ञातं सम्यग् ब्राहृेत्यभिप्रायः। यस्य पुनः मतं ज्ञातं विदितं मया ब्राहृेति निश्चयः, न वेदैव सः न ब्राहृ विजानाति सः।
विद्वदविदुषोर्यथोक्तौ पक्षौ अवधारयति--अविज्ञातं विजानतामिति, अविज्ञातम् अवतम् अविदितमेव ब्राहृ विजानतां सम्यग्विदितवतामित्येतत्। विज्ञातं विदितं ब्राहृ अविजानताम्, असम्यग्दर्शिनाम्, इन्द्रियमनोबुद्धिष्वेवात्मदर्शिनामित्यर्थः; न त्वत्यन्तमेवाव्युत्पन्नबुद्धीनाम्। न हि तेषां विज्ञातम् अस्माभिब्र्राहृेति मतिर्भवति। इन्द्रियमनोबुद्धयुपाधिष्वात्मदर्शिनां तु ब्राहृोपाधिविवेकानुपलम्भात्, बुद्धयाद्युपाधेश्व विज्ञातत्वाद् विदितं ब्राहृेत्युपपद्यते भ्रान्तिरित्यतोऽसम्यग्दर्शनं पूर्वपक्षत्वेनोपन्यस्यते--विज्ञातमविजानतामिति। अथवा हेत्वर्थ उत्तरार्धोऽविज्ञातमित्यादिः ।।3।।
'अविज्ञातं विजानताम्' इत्यवधृतम्। यदि ब्राहृात्यन्तम् एवाविज्ञातम्, लौकिकानां ब्राहृविदां चाविशेषः प्राप्तः। 'अविज्ञातं विजानताम्'इति च परस्परविरुद्धम्। कथं तु तद्ब्राहृ सम्यग्विदितं भवतीत्येवमर्थमाह--
1.2.4
प्रतिबोधविदितं मतममृतत्वं हि विन्दते। आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम्।।4।।
ए.1.2.4
प्रतिबोधविदितं बोधं बोधं प्रतिविदितम्। बोधशब्देन बौद्धाः प्रत्यया उच्यन्ते। सर्वे प्रत्यया विषयीभवन्ति यस्य स आत्मा सर्वबोधान्प्रति बुध्यते। सर्वप्रत्ययदर्शी चिच्छक्तिस्वरूपमात्रः प्रत्ययैरेव प्रत्ययेष्वविशिष्टतया लक्ष्यते; नान्यद्द्वारमन्तरात्मनो विज्ञानाय।
अतः प्रत्ययप्रत्यगात्मतया विदितं ब्राहृ यदा, तदा तन्मतं तत् सम्यग्दर्शनमित्यर्थः सर्वप्रत्ययदर्शित्वे चोपजननापायवर्जितद्दक्स्वरूपता नित्यत्वं विशुद्धस्वरूपत्वमात्मत्वं निर्विशेषतैकत्वं च सर्वभूतेषु सिद्धं भवेत्; लक्षणभेदाभावाद्वयोम्न इव घटगिरिगुहादिषु। विदिताविदिताभ्यामन्यद्ब्राहृेत्यागमवाक्यार्थ एवं परिशुद्ध एवोपसंह्मतो भवति। "द्दष्टेद्र्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता" इति हि श्रुत्यन्तरम्।
यदा पुनर्बोधक्रियाकर्तेति बोधक्रियालक्षणेन तत्कर्तारं विजानातीति बोधलक्षणेन विदितं प्रतिबोधविदितमिति व्याख्यायते, यथा यो वृक्षशाखाश्चालयति स वायुरिति तद्वत्; तदा बोधक्रियाशक्तिमानात्मा द्रव्यम्, न बोधस्वरूप एव। बोधस्तु जायते विनश्यति च। यदा बोधो जायते, तदा बोधक्रियया सविशेषः। यदा बोधो नश्यति, तदा नष्टबोधो द्रव्यमात्रं निर्विशेषः। तत्रैवं सति विक्रियात्मकः सावयवोऽनित्योऽशुद्ध इत्यादयो दोषा न परिहर्तुं शक्यन्ते।
यदपि काणादानाम् आत्ममनःसंयोगजो बोध आत्मनि समवैति; अत आत्मनि बोद्धृत्वम्, न तु विक्रियात्मक आत्मा; द्रव्यमात्रस्तु भवति घट इव रागसमवायी; अस्मिन् पक्षेऽप्यचेतनं द्रव्यमात्रं ब्राहृेति "विज्ञानमानन्दं ब्राहृ" (बृ.उ.3/9/28) "प्रज्ञानं ब्राहृ" (ऐ.उ.5/3) इत्याद्याः श्रुतयो बाधिताः स्युः। आत्मनो निरवयवत्वेन प्रदेशाभावात् नित्यसंयुक्तत्वाच्च मनसः स्मृत्युत्पत्तिनियमानुपपत्तिरपरिहार्या स्यात्। सेसर्गधर्मित्वं चात्मनः श्रुतिस्मृतिन्यायविरुद्धं कल्पितं स्यात्। "असङ्गो न हि सज्जते" (बृ.उ.3/6/26) "असक्तं सर्वभृत्" (गीता 13/14) इति हि श्रुतिस्मृति। न्यायश्च--गुणवद्गुणवता संसृज्यते, नातुल्यजातीयम्। अतः निर्गुणं निर्विशेषं सर्वविलक्षणं केनचिदप्यतुल्यजातीयेन सेसृज्यत इत्येतद् न्यायविरुद्धं भवेत्। त्स्मात् नित्यालुप्तज्ञानस्वरूपज्योतिरात्मा ब्राहृेत्ययमर्थः सर्वबोधबोद्धृत्वे आत्मनः सिध्यति, नान्यथा। तस्मात् 'प्रतिबोधविदितं मतम्'इति यथाव्याख्यात एवर्थेऽस्माभिः।
यत्पुनः स्वसंवेद्यता प्रतिबोधविदितमित्यस्य वाक्यस्यार्थो वण्र्यते, तत्र भवति सोपाधिकत्वे आत्मनो बुद्धयुपाधिस्वरूपत्वेन भेदं परिकल्प्यात्मनात्मानं वेत्तीति संव्यवहारः- "आत्मन्येवात्मानं पश्यति" (बृ.उ.4/4/23) "स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम" (गीता 10/15) इति न तु निरुपाधिकस्यात्मन एकत्वे स्वसंवेद्यता परसंवेद्यता वा सम्भवति। संवेदनस्वरूपत्वात्संवेदनान्तरापेक्षा च न सम्भवति, यथा प्रकाशस्य प्रकाशान्तरापेक्षया न सम्भवः तद्वत्।
बौद्धपक्षे स्वसंवेद्यतायां तु क्षणभङ्गुरत्वं निरात्मकत्वं च विज्ञानस्य स्यात् "न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्" (बृ.उ.4/3/30) "नित्यं विभुं सर्वगतम्" (मु.उ.1/1/6) "स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयः" (बृ.उ.4/4/25) इत्याद्याः श्रुतयो बाध्येरन्।
यत्पुनः प्रतिबोधशब्देन निर्निमित्तो बोधः प्रतिबोधः यथा सुप्तस्य इत्यर्थ परिकल्पयन्ति, सकृद्धिज्ञानं प्रतिबोध इत्यपरे; निर्निमित्तः सनिमित्तः सकृद्वासकृद्वा प्रतिबोध एव हि सः। असृतत्वम् अमरणभावं स्वात्मन्यवस्थानं मोक्षं हि यस्माद् विन्दते लभते यथोक्तात् प्रतिबोधात्प्रतिबोधविदितात्मकात्, तस्मात्प्रतिबोधविदितमेव मतमित्यभिप्रायः। बोधस्य हि प्रत्यगात्मविषयत्वं च मतममृतत्वे हेतुः। न ह्रात्मनोऽनात्मत्वममृतत्वं भवति। आत्मत्वादात्मनोऽमृतत्वं निर्निमित्तमेव, एवं मत्र्यत्वमात्मनो यदविद्यया अनात्मत्वप्रतिपत्तिः।
कथं पुनर्यथोक्तयात्मविद्ययामृतत्वं विन्दत इत्यत आहआत्मना स्वेन रूपण विन्दते लभते वीर्यं बलं सामर्थयम्। धनसहायमन्त्रौषधितपोयोगकृतं वीर्यं सृत्युं न शक्नोत्यभिभवितुम् अनित्यवस्तुकृतत्वात्; आत्मविद्याकृतं तु वीर्यमात्मनैव विन्दते, नान्येन इत्यतोऽनन्यसाधनत्वादात्मविद्यावीर्यस्य तदेव वीर्यं मृत्युं शक्नोत्यभिभवितुम्। यत एवमात्मविद्याकृतं वीर्यमात्मनैव विन्दते, अतः विद्यया आत्मविषयया विन्दतेऽमृतम् अमृतत्वम्। "नायमात्मा बलहीनेन लभ्यः" (मु.उ.3/2/4) इत्याथर्वणे। अतः समर्थो हेतुः अमृतत्वं हि विन्दत इति ।।4।।
कष्टा खलु सुरनरतिर्यक्प्रेतादिषु संसारदुःखबहुलेषु प्राणिनिकायेषु जन्मजरामरणरोगादिसंप्राप्तिरज्ञानात्। अतः--
1.2.5
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः। भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति।।5।।
ए.1.2.5
इह एव चेद् मनुष्योऽधिकृतः समर्थः सन् यदि अवेदीद् आत्मानं यथोक्तलक्षणं विदितवान् यथोक्तेन प्रकारेण, अथ तदा अस्ति सत्यं मनुष्यजन्मन्यस्मिन्नविनाशोऽर्थवत्ता वा सद्भावो वा परमार्थता वा
सत्यं विद्यते। न चेदिहावेदीदिति, न चेद् इह जीवश्चेद् अधिकृतः अवेदीत् न विदितवान्; तदा महति दीर्घा अनन्ता विनष्टिः विनाशनं जन्मजरामरणादिप्रबन्धविच्छेदलक्षणा संसारगतिः।
तस्मादेवं गुणदोषौ विजानन्तो ब्रााहृणाः भूतेषु भूतेषु सर्वभूतेषु स्थावरेषु चरेषु च एकमात्मतच्वं ब्राहृ विचित्य विज्ञाय साक्षात्कृत्य धीराः धीमन्तः प्रेत्य व्यावृत्य ममाहंभावलक्षणादविद्यारूपादस्माल्लोकाद् उपरम्य सर्वात्मैकभावमद्वैतमापन्नाः सन्तः अमृता भवन्ति ब्राहृैव भवन्तीत्यर्थः। "स यो ह वै तत्परं ब्राहृ वेद ब्राहृैव भवति" (मु.उ.3/2/9) इति श्रुतेः।।।।5।।
तृतीय खण्ड
'अविज्ञातं विजानतां विज्ञातमविजानताम्' इत्यादिश्रवणाद् यदस्ति तद्विज्ञातं प्रमाणैः यन्नास्ति तदविज्ञातं शशविषाणकल्पमत्यन्तमेवासद्द्दष्टम्; तथेदं ब्राहृाविज्ञातत्वादसदेवेति मन्दबुद्धीनां व्यामोहो मा भूदिति तदर्थेयमाख्यायिका आरभ्यते।
तदेव हि ब्राहृ सर्वप्रकारेण प्रशास्तृ देवानामपि परो देवः; ईश्वराणामपि परमेश्वरः, दुर्विज्ञेयः, देवानां जयहेतुः, असुराणां पराजयहेतुः; तत्कथं नास्तीत्येतस्यर्थस्यानुकूलानि ह्रुत्तराणि वचांसि द्दश्यन्ते।
अथवा ब्राहृविद्यायाः स्तुतये। कथम्? ब्राहृविज्ञानाद्धि अग्न्यादयो देवा देवानां श्रेष्ठत्वं जग्मुः ततोऽप्यतितरामिन्द्र इति।
अथवा दुर्विज्ञेयं ब्राहृेत्येतत् ब्रादश्र्यते--येनाग्न्यादयोऽतितेजसोऽपि क्लेशेनैव ब्राहृ विदितवन्तस्तथेन्द्रो देवानामीश्वरोऽपि सन्निति।
वक्ष्यमाणोपनिषद्विधिपरं वा सर्वं ब्राहृविद्याव्यतिरेकेण प्राणिनां कर्तृत्वभोक्तृत्वाद्यभिमानो मिथ्या इत्येतद्दर्शनार्थं वा आख्यायिका, यथा देवानां जयाद्यभिमानः तद्वदिति।
1.3.1
ब्राहृ ह देवेभ्यो विजिग्ये तस्य ह ब्राहृणो विजये देवा अमहीयन्त।।1।।
ए.1.3.1
ब्राहृ यथोक्तलक्षणं परं ह किल देवेभ्योऽर्थाय विजिग्ये जयं लब्धवत् देवानामसुराणां च संग्रामेऽसुराञ्जित्वा जगदरातीनिश्वरसेतुभेतृन् देवेभ्यो जयं तत्फलं प्रायच्छज्जगतः स्थेम्ने। तस्य ह किल ब्राहृणो विजये देवाः अग्न्यादयः अमहीयन्त महिमानं प्राप्तवन्तः।।1।।
तदा आत्मसंस्थस्य प्रत्यगात्मन ईश्वरस्य सर्वज्ञस्य सर्वक्रियाफलसंयोजयितुः प्राणिनां सर्वशक्तेः जगतः स्थितिं चिकीर्षोः अयं जयो महिमा चेत्यजानन्तः-
1.3.2
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति। तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति।।2।।
ए.1.3.2
ते देवाः ऐक्षन्त ईक्षितवन्तः अग्न्यादिखरूपपरिच्छिन्नात्मकृतोऽस्माकमेवायं विजयः अस्माकमेवायं महिमा अग्निवाटिवन्द्रत्वादिलक्षणो जयफलभूतोऽस्माभिरनुभूयते; नास्मत्प्रत्यगात्मभूतेश्वरकृत इति।
एवं मिथ्याभिमानेक्षणवतां तद् ह किल एषां मिथ्येक्षणं विजज्ञौ विज्ञातवद् ब्राहृ। सर्वेक्षितृ हि तत् सर्वभूतकरणप्रयोक्तृत्वात्। देवानां च मिथ्याज्ञानमुपलभ्य मैवासुरवद् देवा मिथ्याभिमानात्पराभवेयुरिति तदनुकम्पया देवान्मिथ्याभिमानापनोदनेनानुगृह्णियामिति तेभ्यः देवेभ्यः ह किलार्थाय प्रादुर्बभूव स्वयोगमाहात्म्यनिर्मिते नात्यद्भुतेन विस्मापनीयेन रूपेण देवानामिन्द्रियगोचरे प्रादुर्बभूव प्रादुर्भूतवत्। तत् प्रादुर्भूतं ब्राहृ न व्यजानत नैव विज्ञातवन्तः देवाः किमिदं यक्षं पूज्यं महद्भूतमिति।।2।।
1.3.3
तेऽग्निमब्राुवञ्जातवेद एतद्विजानीहि किमिदं यक्षमिति तथेति।।3।।
ए.1.3.3
ते तदजानन्तो देवः सान्तर्भयास्तद्विजिज्ञासवः अग्निम् अग्रगामिनं जातवेदसं सर्वज्ञकल्पम् अब्राुवन् उक्तवन्तः। हे जातवेदः एतद् अस्मद्गोचरस्थं यक्षं विजानीहि विशेषतो बुध्यस्व त्वं नस्तेजस्वी किमेतद्यक्षमिति।।3।।
1.3.4
तदभ्यद्रवत्तमभ्यवदक्तोऽसीत्यग्निर्वा अहमस्मीत्यब्रावीज्जातवेदा वा अहमस्मीति ।।4।।
ए.1.3.4
तथा अस्तु इति तद् यक्षम् अभि अद्रवत् तत्प्रति गतवानग्निः। तं च गतवन्तं पिपृच्छिषुं तत्समीपेऽप्रगल्भत्वात्तूष्णीभूतं तद्यक्षम् अभ्यवदद् अÏग्न प्रति अभाषत कोऽसीति। एवं ब्राहृणा पृष्टोऽग्निः अब्रावीत्--अग्निर्वा अग्निनामाहं प्रसिद्धो जातवेदा इति च नामद्वयेन प्रसिद्धतयात्मानं श्लाघयन्निति।।4।।
1.3.5
तÏस्मस्त्वयि किं वीर्यमित्यपीदंसर्वं दहेयं यदिदं पृथिव्यामिति।।5।।
ए.1.3.5
एवमुक्तवन्तं ब्राहृावोचत् तस्मिन् एवं प्रसिद्धगुणनामवति त्वयि किं वीर्यं सामथ्र्यम् इति। सोऽब्रावीद् इदं जगत् सर्वं दहेयं भस्मीकुर्यां यद् इदं स्थावरादि पृथिव्याम् इति। पृथिव्यामित्युपलक्षणार्थम्, यतोऽन्तरिक्षस्थमपि दह्रत एवाग्निना।।5।।
1.3.6
तस्मै तृणं निदधावेतद्दहेति। तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति।।6।।
ए.1.3.6
तस्मै एवमभिमानवते ब्राहृ तृणं निदधौ पुराग्नेः स्थापितवत्। ब्राहृणा 'एतत् तृणमात्रं ममाग्रतः दह; चेदसि दग्धुं समर्थः, मुञ्च दग्घृत्वाभिमानं सर्वत्र' इत्युक्तः तत् तृणम् उपप्रेयाय तृणसमीपं गतवान् सर्वजवेन सर्वोत्साहकृतेन वेगेन। गत्वा तत् न शशाक नाशकद्दग्धुम्।
स जातवेदाः तृणं दग्धुमशक्तो व्रीडितो हतप्रतिज्ञः तत एव यक्षादेव तूष्णीं देवान्प्रति निववृते निवृत्तः प्रतिगतवान् न एतद् यक्षम् अशकं शक्तवानहं विज्ञातुं विशेषतः यदेतद्यक्षमिति।।6।।
1.3.7
अथ वायुमब्राुवन्वायवेतद्विजानिहि किमेतद्यक्षमिति तथेति।।7।।
1.3.8
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रावीन्मातरिश्वा वा अहमस्मीति।।8।।
1.3.8
तÏस्म#़स्त्वयि किं वीर्यमित्य पीदँसर्वमाददीय यदीदं पृथिव्यामिति।।9।।
1.3.10
तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति।।10।।
ए.1.3.7-10
अथ अनन्तरं वायुमब्राुवन् हे वायो एतदद्विजानीहीत्यादि समानार्थं पूर्वेण। वानाग्दमनाग्दन्धनाद्वा वायुः। मातर्यन्तरिक्षे श्वयतीति मातरिश्वा। इदं सर्वमपि आददीय गृह्णीयां यदिदं पृथिव्यामित्यादि समानमेव।।7-10।।
1.3.11
अथेन्द्रमब्राुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे।।11।।
ए.1.3.11
अथेन्द्रमब्राुवन्मघवन्नेतद्विजानीहित्यादि पर्ववत्। इन्द्रः परमेश्वरो मघवा बलवच्वात् तथेति तदभ्यद्रवत्। तस्मात् इन्द्रादात्मसमीपं गतात् तह्यहृ तिरोदधे तिरोभूतम्। इन्द्रस्येन्द्रत्वाभिमानोऽतितरां निराकर्तव्य इत्यतः संवादमात्रमपि नादाद् ब्राहृेन्द्राय।।11।।
1.3.12
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँहैमवतीं ताँहोवाचा किमेतद्यक्षमिति।।12।।
ए.1.3.12
तद्यक्षं यस्मिन्नाकाशे आकाशप्रदेशे आत्मानं दर्शयित्वा तिरोभूतमिन्द्रश्च ब्राहृणस्तिरोधानकालेयस्मिन्नाकाशे आसीत्, स इन्द्रः तस्मिन्नेव आकाशे तस्थौ किं तद्यक्षमिति ध्यायन्; न निववृतेऽग्न्यादिवत्।
तस्येन्द्रस्य यक्षे भकिं्त बुद्ध्वा विद्या उमारूपिणी प्रादुरभूत्स्त्रीरूपा। स इन्द्रः ताम् उमां बहुशोभमानाम्--सर्वेषां हि शोभमानानां शोभनतमा विद्या, तदा बहुशोभमानेति विशेषणमुपपन्नं भवति, हैमवतीं हेमकृताभरणवतीमिव बहुशोभमानामित्यर्थः अथवा उमैवा हिमवतो दुहिता हैमवती नित्यमेव सर्वज्ञेनेश्वरेण सह वर्तत इति ज्ञातुं समर्थेति कृत्वा ताम्--उपजगाम इद्रस्तां ह उमां किल उवाच पप्रच्छ--ब्राूहि किमेतद् दर्शयित्वा तिरोभूतं यक्षमिति।।12।।
इति तृतीयः खण्डः ।।3।।
चतुर्थ खणड
1.4.1
सा ब्राहृेति होवाच ब्राहृणो वा एतद्विजये महियध्वमिति ततो हैव विदाञ्चकार ब्राहृेति ।।1।।
ए.1.4.1
सा ब्राहृेति होवाच ह किल ब्राहृणो वै ईश्वरस्यैव विजयेईश्वरेणैव जिता असुराः; यूयं तत्र निमित्तमात्रम्, तस्यैव विजये--यूयं महियध्वं महिमानं प्राप्नुथ। एतदिति क्रियाविशेषणार्थम्। मिथ्याभिमानस्तु युष्माकम्--अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति। ततः मस्मादुमावाक्याद् ह एव विदाञ्चकार ब्राहृेति इन्द्रः, अवधारणात् ततो हैव इति, न स्वातन्त्र्येण।।1।।
यस्मादग्निवाटिवन्द्रा एते देवा ब्राहृणः संवाददर्शनादिना सामिप्यमुपगताः-
1.4.2
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्रेनन्नेदिष्ठ पस्पृशुस्ते ह्रेनत्प्रथमो विदाञ्चकार ब्राहृेति।।2।।
ए.1.4.2
तस्मात् स्वैर्गुणैः अतितरामिव शक्तिगुणादिमहाभाग्यैः अन्यान् देवान् अतितराम् अतिशेरत इव एते देवाः। इव शब्दोऽनर्थकोऽवधारणार्थो वा। यद् अग्निः वायुः इन्द्रः ते हि देवा यस्माद्
एनद् ब्राहृ नेदिष्ठम् अन्तिकतमं प्रियतमं पस्पर्शुः स्पृष्टवन्तो यथोक्तैब्र्राहृणः संवादादिप्रकारैः, ते हि यस्माच्च हेतोः एनद् ब्राहृ प्रथमः प्रथमाः प्रधानाः सन्त इत्येतत्, विदाञ्चकार विदाञ्चकुरित्येतह्यहृेति।।2।।
यस्मादग्निवायू अपि इन्द्रवाक्यादेव विदाञ्चक्रतुः, इन्द्रेण हि उमावाक्यात्प्रथमं श्रुतं ब्राहृेति--
1.4.3
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्रेनन्नेदिष्ठं पस्पर्श स ह्रेनत्प्रथमो विदाञ्चकार ब्राहृेति।।3।।
ए.1.4.3
तस्माद्वै इन्द्रः अतितरामिव अतिशेरत इव अन्यान् देवान्। स ह्रेनन्नेदिष्ठं पस्पर्श यस्मात् स ह्रेनत्प्रथमो विदाञ्चकार ब्राहृेत्युक्तार्थं वाक्यम्।।3।।
1.4.4
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा 3 इतिन्न्यमीमिषदा 3 इत्यधिदैवतम ।।4।।
ए.1.4.4
तस्य प्रकृतस्य ब्राहृण एष आदेश उपमोपदेशः। निरुपमस्य ब्राहृणो येनोपमानेनोपदेशः सोऽयमादेश इत्युच्यते। किं तत् ? यदेतत् प्रसिद्धं लोके विद्युतो व्यद्युतद् विद्योतनं कृतवदित्येतदनुपपन्नमिति विद्युतो विद्योतनमिति कल्प्यते। आ 3 इत्युपमार्थः। विद्युतो विद्योतनमिवेत्यर्थः, "यथा सकृद्विद्युतम्" इति श्रुत्यन्तरे च दर्शनाद् विद्युदिव हि सकृदात्मानं दर्शयित्वा तिरोभूतं ब्राहृ देवेभ्यः।
अथवा विद्युतः 'तेजः' इत्यध्याहार्यम्। व्यद्युतद् विद्योतितवत् आ 3 इव विद्युतस्तेजः
सकृद्विद्योतितवदिवेत्यभिप्रायः। इतिशब्द आदेशप्रतिनिर्देशार्थः--इत्ययमादेश इति। इच्छब्दः समुच्चयार्थः।
अयं चापरस्तस्यादेशः। कोऽसौ ? न्यमीमिषद् यथा चक्षुः न्यमीमिषद् निमेषं कृतवत्। स्वार्थे णिच्। उपमार्थ एव आकारः। चक्षुषो विषयं प्रति प्रकाशतिरोभाव इव चेत्यर्थः। इति अधिदैवतं देवताविषयं ब्राहृण-उपमानदर्शनम्।।4।।
1.4.5
अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ।।5।।
ए.1.4.5
अथ अनन्तरम् अध्यात्मं प्रत्यगात्मविषय आदेश उच्यते। यदेतद् गच्छतीव च मनः। एतद्ब्राहृ ढौकत इव विषयीकरोतीव। यच्च अनेन मनसा एतद् ब्राहृ उपस्मरति समीपतः स्मरति साधकः अभीक्ष्णं भुशम्। सेकल्पश्च मनसो ब्राहृविषयः। मनउपाधिकत्वाद्धि मनसः संकल्पस्मृत्यादिप्रत्ययैरभिव्यज्यते ब्राहृ, विषयीक्रियमाणमिव। अतः स एष ब्राहृणोऽध्यात्ममादेशः।
विद्युन्निमेषणवदधिदैवतं द्रुतप्रकाशनधर्मि, अध्यात्मं च मनःप्रत्ययसमकालाभिव्यक्तिधर्मि--इत्येष आदेशः। एवमादिश्यमानं हि ब्राहृ मन्दबुद्धिगम्यं भवतीति ब्राहृण आदेशोपदेशः। न हि निरुपाधिकमेव ब्राहृ मन्दबुद्धिभिराकलयितुं शक्यम्।।5।।
किं च--
1.4.6
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनँ सर्वाणि भूतानि संवाञ्छन्ति।।6।।
ए.1.4.6
तद् ब्राहृ ह किल तद्वनं नाम तस्य वनं तद्वनं तस्य प्रणिजातस्य प्रत्यगात्मभूतत्वाद्वनं वननीयं संभजनीयम्। अतः तद्वनं नाम, प्रख्यातं ब्राहृ तद्वनमिति यतः, तस्मात् तद्वनमिति अनेनैव गुणाभिधानेन उपासितव्यं चिन्तनीयम्।
अनेन नाम्नोपासनस्य फलमाह। स यः कश्चिद् एतद् यथोक्तं ब्राहृ एवं यथोक्तगुणं वेद उपास्ते अभि ह एनम् उपासकं सर्वाणि भूतानि अभि संवाञ्छन्ति ह प्रार्थयन्त एव यथा ब्राहृ।।6।।
एवमनुशिष्टः शिष्य आचार्यमुवाच--
1.4.7
उपनिषदं भो ब्राूहीत्युक्ता त उपनिषद् ब्रााहृी वाव त उपनिषदमब्राूमेति ।।7।।
ए.1.4.7
उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्राूहि इति।
एवमुक्तवति शिष्ये आहाचार्यः उक्ता आभिहिता ते तव उपनिषत्। का पुनः सेत्याह--ब्रााहृीं ब्रााहृणः परमात्मन इयं ब्रााहृीं ताम्, परमात्मविषयत्वादतीतविज्ञानस्य, वाव एव ते उपनिषदमब्राूमेति उक्तामेव परमात्मविषयामुपनिषदमब्राूमेत्यवधारयत्युत्तरार्थम्।
परमात्मविषयामुपनिषदं श्रुतवतः उपनिषदं भो ब्राूहीति पृच्छतः शिष्यस्य कोऽभिप्रायः ? यदि तदवच्छुतस्यार्थस्य प्रश्नः कृतः, ततः पिष्टपेषणवत्पुनरुक्तोऽनर्थकः प्रश्नः स्यात्। अथ
सावशेषोक्तोपनिषत्स्यात्, ततस्तस्याः फलवचनेनोपसंहारो न युक्तः "प्रेत्यास्माल्लोकादमृता भवन्ति" (के.उ.2/5) इति। तस्मादुक्तोपनिषच्छेषविषयोऽपि प्रश्नेऽनुपपन्न एव, अनवशेषितत्वात्। कस्तह्र्रभिप्रायः प्रष्टुरित्युच्यते--
किं पूर्वोक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तरापेक्षा, अथ निरपेक्षैव। सापेक्षा चेदपेक्षितविषयामुपनिषदं ब्राूहि। अथ निरपेक्षा चेदवधारय पिप्पलादवन्नातः परमस्तीत्येवमभिप्रायः। एतदुपपन्नमाचार्यस्यावधारणवचनम् 'उक्ता त उपनिषत्' इति।
ननु नावधारणमिदम्, यतोऽन्यद्वक्तव्यमाह 'तस्यै तपो दमः' इत्यादि।
सत्यम्, वक्तव्यमुच्यते आचार्येण न तूक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तराभिप्रायेण वा; किं तु ब्राहृविद्याप्राप्त्युपायाभिप्रायेण वेदैस्तदङ्गैश्च सहपाठेन समीकरणात्तपः प्रभृतीनाम्। न हि वेदानां शिक्षाद्यङ्गानां च साक्षाद्ब्राहृविद्याशेषत्वं तत्सहकारिसाधनत्वं वा सम्भवति।
सहपाठितानामपि यथायोगं विभज्य विनियोगः स्यादिति चेच्; यथा सूक्तवाकानुमन्त्रणमन्त्रणां यथादैवतं वाभागः, तथा तपो दमकर्मसत्यादीनामपि ब्राहृविद्याशेषत्वं तत्सहकारिसाधनत्वं वेति कल्प्यते। वेदानां तदङ्गानां चार्थप्रकाशकत्वेन कर्मात्मज्ञानोपायत्वमित्येवं ह्रयं विभागो युज्यते अर्थसम्बन्धोपपत्तिसामथ्र्यादिति चेत्।
न; अयुक्तेः। न ह्रयं विभागो घटनां प्राञ्चति। न हि सर्वक्रियाकारकफलभेदबुद्धितिरस्कारिण्या ब्राहृविद्यायाः शेषापेक्षा सहकारिसाधनसम्बन्धो वा
युज्यते। सर्वविषयव्यावृत्तप्रत्यगात्मविषयनिष्ठत्वाच्च ब्राहृविद्यायास्तत्फलस्य च निःश्रेयसस्य "मोक्षमिच्छन्सदा कर्म त्यजेदेव ससाधनम्। त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्।।" तस्मात्कर्मणां सहकारित्वं कर्मशेषापेक्षा वा न ज्ञानस्योपपद्यते। ततोऽसदेव सूक्तवाकानुमन्त्रणवद्यथायोगं विभाग इति। तस्मादवधारणार्थतैव प्रश्नप्रतिवचनस्योपपद्यते। एतावत्येवेयम् उपनिषदुक्तान्यनिरपेक्षा अमृतत्वाय ।।7।।
1.4.8
तस्यै तपो दमः कर्मे ति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ।।8।।
ए.1.4.8
तस्मादिह वातीतेषु वा बहुषु जन्मान्तरेषु तपआदिभिः कृतसच्वशुद्धेज्र्ञानं समुत्पद्यते यथाश्रुतम्; "यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्रर्थाः प्रकाशन्ते महात्मनः" (श्वे.उ.6/23) इति मन्त्रवर्णात्। "ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः" (महा.शा.204/8) इति स्मृतेश्च।
इतिशब्दः उपलक्षणत्वप्रदर्शनार्थः। इति एवमाद्यन्यदपि ज्ञानोत्पत्तेरुपकारकम् "अमानित्वमदम्भित्वम्" (गीता 13/7) इत्याद्युपदर्शितं भवति। प्रतिष्ठा पादौ पादाविवास्याः तेषु हि सत्सु प्रतितिष्ठति ब्राहृविद्या प्रवर्तते, पद्भयामिव पुरुषः। वेदाश्चत्वारः सर्वाणि चाङ्गानि शिक्षादीनि षट् कर्मज्ञानप्रकाशकत्वाद्वेदानां तद्रक्षणार्थत्वाद् अङ्गानां प्रतिष्ठात्वम्।
अथवा, प्रतिष्ठाशब्दस्य पादरूपकल्पनार्थत्वाद् वेदास्त्वितराणि सर्वाङ्गानि शिरआदीनि। अस्मिन् पक्षे शिक्षादीनां वेदग्रहणेनैव ग्रहणं कृतं प्रत्येतव्यम्। अङ्गिनि हि गृहीतेऽङ्गनि गृहीतानि एव भवन्ति, तदायत्तत्वादङ्गानाम्।
सत्यम् आयतनं यत्र तिष्ठत्युपनिशत् तदायतनम्। सत्यमिति अमायिता अकौटिल्यं वाङ्भनःकायानाम्। तेषु ह्राश्रयति विद्या ये अमायाविनः साधवः, नासुरप्रकृतिषु मायाविषु; "न येषु जिहृमनृतं न माया च" (प्र.उ.1/16) इति श्रुतेः। तस्मात्सत्यमायतनमिति कल्प्यते। तपआदिषु एव प्रतिष्ठात्वेन प्राप्तस्य सत्यस्य पुनरायतनत्वेन ग्रहणं साधनातिशयत्वज्ञापनार्थम्। "अश्वमेधसहस्त्रं च सत्यं च तुलया धृतम्। अश्वमेधसहस्त्राच्च सत्यमेकं विशिष्यते।।" (विष्णुस्मृ.8) इति स्मृतेः ।।8।।
1.4.9
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गो लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ।।9।।
ए.1.4.9
यो वै एतां ब्राहृविद्याम् 'केनेषितम्' इत्यादिना यथोक्तां एवं महाभागाम् 'ब्राहृ ह देवेभ्यः' इत्यादिना स्तुतां सर्वविद्याप्रतिष्ठां वेद 'अमृतत्वं ही विन्दते' इत्युक्तमपि ब्राहृविद्याफलमन्ते निगमयति--अपहत्य पाप्मानम् अविद्याकामकर्मलक्षणं सेसारबीजं विधूय अनन्ते अपर्यन्ते स्वर्गे लोके सुखात्मके ब्राहृणीत्येतत्। अनन्ते इति विशेषणान्न त्रिविष्टपे अनन्तशब्द औपचारिकोऽपि स्याद् इत्यत आह--ज्येये इति। ज्येये ज्यायसि सर्वमहत्तरे स्वात्मनि मुख्ये एव प्रतितिष्ठति। न पुनः संसारमापद्यत इत्यभिप्रायः ।।9।।
इति चदुर्थः खण्डः ।।4।।

"https://sa.wikisource.org/w/index.php?title=केनोपनिषद्भाष्यम्&oldid=334086" इत्यस्माद् प्रतिप्राप्तम्