कृष्‍णयजुर्वेदः/काण्डम् ७/प्रपाठकः १/अनुवाक १

विकिस्रोतः तः

7.1.1 अनुवाक1

ज्योतिष्टोम तदाद्यसंस्था अग्निष्टोमयोर्निरूपणम्
VERSE: 1
प्रजननं ज्योतिर् अग्निर् देवतानां ज्योतिर् विराट् छन्दसां ज्योतिः ।
विराड् वाचो ऽग्नौ सं तिष्ठते
विराजम् अभि सम् पद्यते
तस्मात् तज् ज्योतिर् उच्यते
द्वौ स्तोमौ प्रातःसवनं वहतो यथा प्राणश् चापानश् च
द्वौ माध्यंदिनम्̇ सवनं यथा चक्षुश् च श्रोत्रं च
द्वौ तृतीयसवनं यथा वाक् च प्रतिष्ठा च
पुरुषसम्मितो वा एष यज्ञो ऽस्थूरिः ।

VERSE: 2
यं कामं कामयते तम् एतेनाभ्य् अश्नुते
सर्वम्̇ ह्य् अस्थुरिणाभ्यश्नुते ।
अग्निष्टोमेन वै प्रजापतिः प्रजा असृजत
ता अग्निष्टोमेनैव पर्य् अगृह्णात्
तासाम् परिगृहीतानाम् अश्वतरो ऽत्यप्रवत
तस्यानुहाय रेत आदत्त
तद् गर्दभे न्यमार्ट्
तासाम् परिगृहीतानाम् अश्वतरो ऽत्यप्रवत
तस्यानुहाय रेत आदत्त
तद् गर्दभे न्यमार्ट्
तस्माद् गर्दभो द्विरेताः ।
अथो आहुः ।
बडवायां न्य् अमार्ड् इति
तस्माद् बडवा द्विरेताः ।
अथो आहुः ।
ओषधीषु

VERSE: 3
न्य् अमार्ड् इति
तस्माद् ओषधयो ऽनभ्यक्ता रेभन्ति ।
अथो आहुः
प्रजासु न्य् अमार्ड् इति
तस्माद् यमौ जायेते
तस्माद् अश्वतरो न प्र जायत आत्तरेता हि
तस्माद् बर्हिष्य् अनवक्लृप्तः
सर्ववेदसे वा सहस्रे वावक्लृप्तः ।
अति ह्य् अप्रवत
य एवं विद्वान् अग्निष्टोमेन यजते प्राजाताः प्रजा जनयति परि प्रजाता गृह्णाति
तस्माद् आहुः ।
ज्येष्ठयज्ञ इति ॥

VERSE: 4
प्रजापतिर् वाव ज्येष्ठः
स ह्य् एतेनाग्रे ऽयजत
प्रजापतिर् अकामयत
प्र जायेयेति
स मुखतस् त्रिवृतं निर् अमिमीत
तम् अग्निर् देवतान्व् असृज्यत गायत्री छन्दो रथंतरम्̇ साम ब्राह्मणो मनुष्याणाम् अजः पशूनाम् ।
तस्मात् ते मुख्याः ।
मुखतो ह्य् असृज्यन्त ।
उरसो बाहुभ्याम् पञ्चदशं निर् अमिमीत
तम् इन्द्रो देवतान्व् असृज्यत त्रिष्टुप् छन्दो बृहत्

VERSE: 5
साम राजन्यो मनुष्याणाम् अविः पशूनाम् ।
तस्मात् ते वीर्यावन्तः ।
वीर्याद् ध्य् असृज्यन्त
मध्यतः सप्तदशं निर् अमिमीत
तं विश्वे देवा देवता अन्व् असृज्यन्त जगती छन्दो वैरूपम्̇ साम वैश्यो मनुष्याणां गावः पशूनाम् ।
तस्मात् त आद्याः ।
अन्नधानाद् ध्य् असृज्यन्त
तस्माद् भूयाम्̇सो ऽन्येभ्यः ।
भूयिष्ठा हि देवता अन्व् असृज्यन्त
पत्त एकविम्̇शं निर् अमिमीत
तम् अनुष्टुप् छन्दः

VERSE: 6
अन्व् असृज्यत वैराजम्̇ साम शूद्रो मनुष्याणाम्
अश्वः पशूनाम् ।
तस्मात् तौ भूतसंक्रामिणाव् अश्वश् च शूद्रश् च
तस्माच् छूद्रो यज्ञे ऽनवक्लृप्तः ।
न हि देवता अन्व् असृज्यत
तस्मात् पादाव् उप जीवतः
पत्तो ह्य् असृज्येताम्
प्राणा वै त्रिवृत् ।
अर्धमासाः पञ्चदशः
प्रजापतिः सप्तदशस्
त्रय इमे लोकाः ।
असाव् आदित्य एकविम्̇शः ।
एतस्मिन् वा एते श्रिता एतस्मिन् प्रतिष्ठिताः ।
य एवं वेदैतस्मिन्न् एव श्रयत एतस्मिन् प्रति तिष्ठति ॥