कृष्णसहस्रनामस्तोत्रम् (गर्गसंहिता)

विकिस्रोतः तः

गर्ग उवाच

अथोग्रसेनो नृपतिः पुत्रस्याशां विसृज्य च ।
व्यासं पप्रच्छ सन्देहं ज्ञात्वा विश्वं मनोमयम् ॥ १॥

उग्रसेन उवाच
ब्रह्मन् केन प्रकारेण हित्वा च जगतः सुखम् ।
भजेत् कृष्णं परम्ब्रह्म तन्मे व्याख्यातुमर्हसि ॥ २॥

व्यास उवाच
त्वदग्रे कथयिष्यामि सत्यं हितकरं वचः ।
उग्रसेन महाराज शृणुष्वैकाग्रमानसः ॥ ३॥

सेवनं कुरु राजेन्द्र राधाश्रीकृष्णयोः परम् ।
नित्यं सहस्रनामभ्यामुभयोर्भक्तितः किल ॥ ४॥

सहस्रनाम राधाया विधिर्जानाति भूपते ।
शङ्करो नारदश्चैव केचिद्वै चास्मदादयः ॥ ५॥

उग्रसेन उवाच
राधिकानामसाहस्रं नारदाच्च पुरा श्रुतम् ।
एकान्ते दिव्यशिबिरे कुरुक्षेत्रे रविग्रहे ॥ ६॥

न श्रुतं नामसाहस्रं कृष्णस्याक्लिष्टकर्मणः ।
वद तन्मे च कृपया येन श्रेयोऽहमाप्नुयाम् ॥ ७॥

गर्ग उवाच
श्रुत्वोग्रसेनवचनं वेदव्यासो महामुनिः ।
प्रशस्य तं प्रीतमनाः प्राह कृष्णं विलोकयन् ॥ ८॥

व्यास उवाच
शृणु राजन् प्रवक्ष्यामि सहस्रं नाम सुन्दरम् ।
पुरा स्वधाम्नि राधायै कृष्णेनानेन निर्मितम् ॥ ९॥

श्रीभगवानुवाच
इदं रहस्यं किल गोपनीयं दत्ते च हानिः सततं भवेद्धि ।
मोक्षप्रदं सर्वसुखप्रदं शं परं परार्थं पुरुषार्थदं च ॥ १०॥

रूपं च मे कृष्णसहस्रनाम पठेत्तु मद्रूप इव प्रसिद्धः ।
दातव्यमेवं न शठाय कुत्र न दाम्भिकायोपदिशेत् कदापि ॥ ११॥

दातव्यमेवं करुणावृताय गुर्वङ्घ्रिभक्तिप्रपरायणाय ।
श्रीकृष्णभक्ताय सतां पराय तथा मदक्रोधविवर्जिताय ॥ १२॥

ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य नारायणऋषिः ।
भुजङ्गप्रयातं छन्दः । श्रीकृष्णचन्द्रो देवता ।
वासुदेवो बीजं । श्रीराधा शक्तिः । मन्मथः कीलकं ।
श्रीपूर्णब्रह्मकृष्णचन्द्रभक्तिजन्मफलप्राप्तये जपे विनियोगः ॥॥

अथ ध्यानम् ॥॥

शिखिमुकुटविशेषं नीलपद्माङ्गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम् ।
मधुररवकलेशं शं भजे भ्रातृशेषं
व्रजजनवनितेशं माधवं राधिकेशम् ॥ १३॥

इति ध्यानम् ॥

हरिर्देवकीनन्दनः कंसहन्ता परात्मा च पीताम्बरः पूर्णदेवः ।
रमेशस्तु कृष्णः परेशः पुराणः सुरेशोऽच्युतो वासुदेवश्च देवः ॥ १४॥

धराभारहर्ता कृती राधिकेशः परो भूवरो दिव्यगोलोकनाथः ।
सुदाम्नस्तथा राधिकाशापहेतुर्घृणी मानिनीमानदो दिव्यलोकः ॥ १५॥

लसद्गोपवेषो ह्यजो राधिकात्मा चलत्कुण्डलः कुन्तली कुन्तलस्रक् ।
रथस्थः कदा राधया दिव्यरत्नः सुधासौधभूचारणो दिव्यवासाः ॥ १६॥

कदा वृन्दकारण्यचारी स्वलोके महारत्नसिंहासनस्थः प्रशान्तः ।
महाहंसभै(?)श्चामरैर्वीज्यमानश्चलच्छत्रमुक्तावलीशोभमानः ॥ १७॥

सुखी कोटिकन्दर्पलीलाभिरामः क्वणन्नूपुरालऽग्कृताङ्घ्रिः शुभाङ्घ्रिः ।
सुजानुश्च रम्भाशुभोरुः कृशाङ्गः प्रतापी भुशुण्डासुदोर्दण्डखण्डः ॥ १८॥

जपापुष्पहस्तश्च शातोदरश्रीर्महापद्मवक्षस्थलश्चन्द्रहासः ।
लसत्कुन्ददन्तश्च बिम्बाधरश्रीः शरत्पद्मनेत्रः किरीटोज्ज्वलाभः ॥ १९॥

सखीकोटिभिर्वर्तमानो निकुञ्जे प्रियाराधया राससक्तो नवाङ्गः ।
धराब्रह्मरुद्रादिभिः प्रार्थितः सद्धराभारदूरीकृतार्थं प्रजातः ॥ २०॥

यदुर्देवकीसौख्यदो बन्धनच्छित् सशेषो विभुर्योगमायी च विष्णुः ।
व्रजे नन्दपुत्रो यशोदासुताख्यो महासौख्यदो बालरूपः शुभाङ्गः ॥ २१॥

तथा पूतनामोक्षदः श्यामरूपो दयालुस्त्वनोभञ्जनः पल्लवाङ्घ्रिः ।
तृणावर्तसंहारकारी च गोपो यशोदायशो विश्वरूपप्रदर्शी ॥ २२॥

तथा गर्गदिष्टश्च भाग्योदयश्रीः लसद्बालकेलिःसरामः सुवाचः ।
क्वणन्नूपुरैः शब्दयुग्रिङ्गमाणस्तथा जानुहस्तैर्व्रजेशाङ्गणे वा ॥ २३॥

दधिस्पृक्च हैयङ्गवीदुग्धभोक्ता दधिस्तेयकृद्दुग्धभुग्भाण्डभेत्ता ।
मृदं भुक्तवान् गोपजो विश्वरूपः प्रचण्डांशुचण्डप्रभामण्डिताङ्गः ॥ २४॥

यशोदाकरैर्वर्धनं प्राप्त आद्यो मणिग्रीवमुक्तिप्रदो दामबद्धः ।
कदा नृत्यमानो व्रजे गोपिकाभिः कदा नन्दसन्नन्दकैर्लाल्यमानः ॥ २५॥

कदा गोपनन्दाङ्कगोपालरूपी कलिन्दाङ्गजाकूलगो वर्तमानः ।
घनैर्मारुतैश्च्छन्नभाण्डीरदेशे गृहीतो वरो राधया नन्दहस्तात् ॥ २६॥

निकुञ्जे च गोलोकलोकागतेऽपि महारत्नसङ्घैः कदम्बावृतेऽपि ।
तदा ब्रह्मणा राधिकासद्विवाहे प्रतिष्ठां गतः पूजितः साममन्त्रैः ॥ २७॥

रसी रासयुङ्मालतीनां वनेऽपि प्रियाराधयाऽऽरधितार्थो रमेशः ।
 var राधिकार्थं
धरानाथ आनन्ददः श्रीनिकेतो वनेशो धनी सुन्दरो गोपिकेशः ॥ २८॥

कदा राधया प्रापितो नन्दगेहे यशोदाकरैर्लालितो मन्दहासः ।
भयी क्वापि वृन्दारकारण्यवासी महामन्दिरे वासकृद्देवपूज्यः ॥ २९॥

वने वत्सचारी महावत्सहारी बकारिः सुरैः पूजितोऽघारिनामा ।
वने वत्सकृद्गोपकृद्गोपवेषः कदा ब्रह्मणा संस्तुतः पद्मनाभः ॥ ३०॥

विहारी तथा तालभुग्धेनुकारिः सदा रक्षको गोविषार्थिप्रणाशी ।
कलिन्दाङ्गजाकूलगः कालियस्य दमी नृत्यकारी फणेष्वप्रसिद्धः ॥ ३१॥

सलीलः शमी ज्ञानदः कामपूरस्तथा गोपयुग्गोप आनन्दकारी ।
स्थिरीह्यग्निभुक्पालको बाललीलः सुरागश्च वंशीधरः पुष्पशीलः ॥ ३२॥

प्रलम्बप्रभानाशको गौरवर्णो बलो रोहिणीजश्च रामश्च शेषः ।
बली पद्मनेत्रश्च कृष्णाग्रजश्च धरेशः फणीशस्तु नीलाम्बराभः ॥ ३३॥

महासौख्यदो ह्यग्निहारो व्रजेशः शरद्ग्रीष्मवर्षाकरः कृष्णवर्णः ।
व्रजे गोपिकापूजितश्चीरहर्ता कदम्बे स्थितश्चीरदः सुन्दरीशः ॥ ३४॥

क्षुधानाशकृद्यज्ञपत्नीमनःस्पृक्कृपाकारकः केलिकर्तावनीशः ।
व्रजे शक्रयागप्रणाशी मिताशी शुनासीरमोहप्रदो बालरूपी ॥ ३५॥

गिरेः पूजको नन्दपुत्रो ह्यगध्रः कृपाकृच्च गोवर्धनोद्धारिनामा ।
तथा वातवर्षाहरो रक्षकश्च व्रजाधीशगोपाङ्गनाशङ्कितः सन् ॥ ३६॥

अगेन्द्रोपरि शक्रपूज्यः स्तुतः प्राङ्मृषाशिक्षको देवगोविन्दनामा ।
व्रजाधीशरक्षाकरः पाशिपूज्योऽनुजैर्गोपजैर्दिव्यवैकुण्ठदर्शी ॥ ३७॥

चलच्चारुवंशीक्वणः कामिनीशो व्रजे कामीनीमोहदः कामरूपः ।
रसाक्तो रसी रासकृद्राधिकेशो महामोहदो मानिनीमानहारी ॥ ३८॥

विहारी वरो मानहृद्राधिकाङ्गो धराद्वीपगः खण्डचारी वनस्थः ।
प्रियो ह्यष्टवक्रर्षिद्रष्टा सराधो महामोक्षदः पद्महारी प्रियार्थः ॥ ३९॥

वटस्थः सुरश्चन्दनाक्तः प्रसक्तो व्रजं ह्यागतो राधया मोहिनीषु ।
महामोहकृद्गोपिकागीतकीर्ती रसस्थः पटी दुःखिताकामिनीशः ॥ ४०॥

वने गोपिकात्यागकृत्पादचिह्नप्रदर्शी कलाकारकः काममोही ।
वशी गोपिकामध्यगः पेशवाचः प्रियाप्रीतिकृद्रासरक्तः कलेशः ॥ ४१॥

रसारक्तचित्तो ह्यनन्तस्वरूपः स्रजा संवृतो वल्लवीमध्यसंस्थः ।
सुबाहुः सुपादः सुवेशः सुकेशो व्रजेशः सखा वल्लभेशः सुदेशः ॥ ४२॥

क्वणत्किङ्किणीजालभृन्नूपुराढ्यो लसत्कङ्कणो ह्यङ्गदी हारभारः ।
किरीटी चलत्कुण्डलश्चाङ्गुलीयस्फुरत्कौस्तुभो मालतीमण्डिताङ्गः ॥ ४३॥

महानृत्यकृद्रासरङ्गः कलाढ्यश्चलद्धारभो भामिनीनृत्ययुक्तः ।
कलिन्दाङ्गजाकेलिकृत्कुङ्कुमश्रीः सुरैर्नायिकानायकैर्गीयमानः ॥ ४४॥

सुखाढ्यस्तु राधापतिः पूर्णबोधः कटाक्षस्मितीवल्गितभ्रूविलासः ।
सुरम्योऽलिभिः कुन्तलालोलकेशः स्फुरद्बर्हकुन्दस्रजा चारुवेषः ॥ ४५॥

महासर्पतो नन्दरक्षापराङ्घ्रिः सदा मोक्षदः शङ्खचूडप्रणाशी ।
 var महामोक्षदः
प्रजारक्षको गोपिकागीयमानः ककुद्मिप्रणाशप्रयासः सुरेज्यः ॥ ४६॥

कलिः क्रोधकृत्कंसमन्त्रोपदेष्टा तथाक्रूरमन्त्रोपदेशी सुरार्थः ।
बली केशिहा पुष्पवर्षोऽमलश्रीस्तथा नारदाद्दर्शितो व्योमहन्ता ॥ ४७॥

तथाक्रूरसेवापरः सर्वदर्शी व्रजे गोपिकामोहदः कूलवर्ती ।
सतीराधिकाबोधदः स्वप्नकर्ता विलासी महामोहनाशी स्वबोधः ॥ ४८॥

व्रजे शापतस्त्यक्तराधासकाशो महामोहदावाग्निदग्धापतिश्च ।
सखीबन्धनान्मोहिताक्रूर आरात्सखीकङ्कणैस्ताडिताक्रूररक्षी ॥ ४९॥

रथस्थो व्रजे राधया कृष्णचन्द्रः सुगुप्तो गमी गोपकैश्चारुलीलः ।
जलेऽक्रूरसन्दर्शितो दिव्यरूपो दिदृक्षुः पुरीमोहिनीचित्तमोही ॥ ५०॥

तथा रङ्गकारप्रणाशी सुवस्त्रःस्रजी वायकप्रीतिकृन्मालिपूज्यः ।
महाकीर्तिदश्चापि कुब्जाविनोदी स्फुरच्चण्डकोदण्डरुग्णप्रचण्डः ॥ ५१॥

भटार्तिप्रदः कंसदुःस्वप्नकारी महामल्लवेषः करीन्द्रप्रहारी ।
महामात्यहा रङ्गभूमिप्रवेशी रसाढ्यो यशःस्पृग्बली वाक्पटुश्रीः ॥ ५२॥

महामल्लहा युद्धकृत्स्त्रीवचोऽर्थी धरानायकः कंसहन्ता यदुःप्राक् ।
सदा पूजितो ह्युग्रसेनप्रसिद्धो धराराज्यदो यादवैर्मण्डिताङ्गः ॥ ५३॥

गुरोः पुत्रदो ब्रह्मविद्ब्रह्मपाठी महाशङ्खहा दण्डधृक्पूज्य एव ।
व्रजे ह्युद्धवप्रेषितो गोपमोही यशोदाघृणी गोपिकाज्ञानदेशी ॥ ५४॥

सदा स्नेहकृत्कुब्जया पूजिताङ्गस्तथाक्रूरगेहङ्गमी मन्त्रवेत्ता ।
तथा पाण्डवप्रेषिताक्रूर एव सुखी सर्वदर्शी नृपानन्दकारी ॥ ५५॥

महाक्षौहिणीहा जरासन्धमानी नृपो द्वारकाकारको मोक्षकर्ता ।
रणी सार्वभौमस्तुतो ज्ञानदाता जरासन्धसङ्कल्पकृद्धावदङ्घ्रिः ॥ ५६॥

नगादुत्पतद्द्वारिकामध्यवर्ती तथा रेवतीभूषणस्तालचिह्नः ।
यदू रुक्मिणीहारकश्चैद्यवेद्यस्तथा रुक्मिरूपप्रणाशी सुखाशी ॥ ५७॥

अनन्तश्च मारश्च कार्ष्णिश्च कामो मनोजस्तथा शम्बरारी रतीशः ।
रथी मन्मथो मीनकेतुः शरी च स्मरो दर्पको मानहा पञ्चबाणः ॥ ५८॥

प्रियः सत्यभामापतिर्यादवेशोऽथ सत्राजितप्रेमपूरः प्रहासः ।
महारत्नदो जाम्बवद्युद्धकारी महाचक्रधृक्खड्गधृग्रामसन्धिः ॥ ५९॥

विहारस्थितः पाण्डवप्रेमकारी कलिन्दाङ्गजामोहनः खाण्डवार्थी ।
सखा फाल्गुनप्रीतिकृन्नग्रकर्ता तथा मित्रविन्दापतिः क्रीडनार्थी ॥ ६०॥

नृपप्रेमकृद्गोजितः सप्तरूपोऽथ सत्यापतिः पारिबर्ही यथेष्टः ।
नृपैः संवृतश्चापि भद्रापतिस्तु विलासी मधोर्मानिनीशो जनेशः ॥ ६१॥

शुनासीरमोहावृतः सत्सभार्यः सतार्क्ष्यो मुरारिः पुरीसङ्घभेत्ता ।
सुवीरःशिरःखण्डनो दैत्यनाशी शरी भौमहा चण्डवेगः प्रवीरः ॥ ६२॥

धरासंस्तुतः कुण्डलच्छत्रहर्ता महारत्नयुग् राजकन्याभिरामः ।
शचीपूजितः शक्रजिन्मानहर्ता तथा पारिजातापहारी रमेशः ॥ ६३॥

गृही चामरैः शोभितो भीष्मकन्यापतिर्हास्यकृन्मानिनीमानकारी ।
तथा रुक्मिणीवाक्पटुः प्रेमगेहः सतीमोहनः कामदेवापरश्रीः ॥ ६४॥

सुदेष्णः सुचारुस्तथा चारुदेष्णोऽपरश्चारुदेहो बली चारुगुप्तः ।
सुती भद्रचारुस्तथा चारुचन्द्रो विचारुश्च चारू रथी पुत्ररूपः ॥ ६५॥

सुभानुः प्रभानुस्तथा चन्द्रभानुर्बृहद्भानुरेवाष्टभानुश्च साम्बः ।
सुमित्रः क्रतुश्चित्रकेतुस्तु वीरोऽश्वसेनो वृषश्चित्रगुश्चन्द्रबिम्बः ॥ ६६॥

विशङ्कुर्वसुश्च श्रुतो भद्र एकः सुबाहुर्वृषः पूर्णमासस्तु सोमः ।
वरः शान्तिरेव प्रघोषोऽथ सिंहो बलो ह्यूर्ध्वगोवर्धनोन्नाद एव ॥ ६७॥

महाशो वृकः पावनो वह्निमित्रः क्षुधिर्हर्षकश्चानिलोऽमित्रजिच्च ।
सुभद्रो जयः सत्यको वाम आयुर्यदुः कोटिशः पुत्रपौत्रप्रसिद्धः ॥ ६८॥

हली दण्डधृग्रुक्मिहा चानिरुद्धस्तथा राजभिर्हास्यगो द्यूतकर्ता ।
मधुर्ब्रह्मसूर्बाणपुत्रीपतिश्च महासुन्दरः कामपुत्रो बलीशः ॥ ६९॥

महादैत्यसङ्ग्रामकृद्यादवेशः पुरीभञ्जनो भूतसन्त्रासकारी ।
मृधी रुद्रजिद्रुद्रमोही मृधार्थी तथा स्कन्दजित्कूपकर्णप्रहारी ॥ ७०॥

धनुर्भञ्जनो बाणमानप्रहारी ज्वरोत्पत्तिकृत्संस्तुतस्तु ज्वरेण ।
भुजाच्छेदकृद्बाणसन्त्रासकर्ता मृडप्रस्तुतो युद्धकृद्भूमिभर्ता ॥ ७१॥

नृगं मुक्तिदो ज्ञानदो यादवानां रथस्थो व्रजप्रेमपो गोपमुख्यः ।
महासुन्दरीक्रीडितः पुष्पमाली कलिन्दाङ्गजाभेदनः सीरपाणिः ॥ ७२॥

महादम्भिहा पौण्ड्रमानप्रहारो शिरश्छेदकः काशिराजप्रणाशी ।
महाक्षौहिणीध्वंसकृच्चक्रहस्तः पुरीदीपको राक्षसीनाशकर्ता ॥ ७३॥

अनन्तो महीध्रः फणी वानरारिः स्फुरद्गौरवर्णो महापद्मनेत्रः ।
कुरुग्रामतिर्यग्गतो गौरवार्थः स्तुतः कौरवैः पारिबर्ही ससाम्बः ॥ ७४॥

महावैभवी द्वारकेशो ह्यनेकश्चलन्नारदः श्रीप्रभादर्शकस्तु ।
महर्षिस्तुतो ब्रह्मदेवः पुराणः सदा षोडशस्त्रीसहस्रस्थितश्च ॥ ७५॥॥

गृही लोकरक्षापरो लोकरीतिः प्रभुर्ह्युग्रसेनावृतो दुर्गयुक्तः ।
तथा राजदूतस्तुतो बन्धभेत्ता स्थितो नारदप्रस्तुतः पाण्डवार्थी ॥ ७६॥

नृपैर्मन्त्रकृत् ह्युद्धवप्रीतिपूर्णो वृतः पुत्रपौत्रैः कुरुग्रामगन्ता ।
घृणी धर्मराजस्तुतो भीमयुक्तः परानन्ददो मन्त्रकृद्धर्मजेन ॥ ७७॥

दिशाजिद्बली राजसूयार्थकारी जरासन्धहा भीमसेनस्वरूपः ।
तथा विप्ररूपो गदायुद्धकर्ता कृपालुर्महाबन्धनच्छेदकारी ॥ ७८॥

नृपैः संस्तुतो ह्यागतो धर्मगेहं द्विजैः संवृतो यज्ञसम्भारकर्ता ।
जनैः पूजितश्चैद्यदुर्वाक्क्षमश्च महामोहदोऽरेः शिरश्च्छेदकारी ॥ ७९॥

महायज्ञशोभाकरश्चक्रवर्ती नृपानन्दकारी विहारी सुहारी ।
सभासंवृतो मानहृत्कौरवस्य तथा शाल्वसंहारको यानहन्ता ॥ ८०॥

सभोजश्च वृष्णिर्मधुःशूरसेनो दशार्हो यदुर्ह्यन्धको लोकजिच्च ।
द्युमन्मानहा वर्मधृग्दिव्यशस्त्री स्वबोधः सदा रक्षको दैत्यहन्ता ॥ ८१॥

तथा दन्तवक्त्रप्रणाशी गदाधृग्जगत्तीर्थयात्राकरः पद्महारः ।
कुशी सूतहन्ता कृपाकृत्स्मृतीशोऽमलो बल्वलाङ्गप्रभाखण्डकारी ॥ ८२॥

तथा भीमदुर्योधनज्ञानदातापरो रोहिणीसौख्यदो रेवतीशः ।
महादानकृद्विप्रदारिद्र्यहा च सदा प्रेमयुक् श्रीसुदाम्नः सहायः ॥ ८३॥

तथा भार्गवक्षेत्रगन्ता सरामोऽथ सूर्योपरागश्रुतः सर्वदर्शी ।
महासेनया चास्थितः स्नानयुक्तो महादानकृन्मित्रसम्मेलनार्थी ॥ ८४॥

तथा पाण्डवप्रीतिदः कुन्तिजार्थी विशालाक्षमोहप्रदः शान्तिदश्च ।
वटे राधिकाराधनो गोपिकाभिः सखीकोटिभी राधिकाप्राणनाथः ॥ ८५॥

सखीमोहदावाग्निहा वैभवेशः स्फुरत्कोटिकन्दर्पलीलाविशेषः ।
सखीराधिकादुःखनाशी विलासी सखीमध्यगः शापहा माधवीशः ॥ ८६॥

शतं वर्षविक्षेपहृन्नन्दपुत्रस्तथा नन्दवक्षोगतः शीतलाङ्गः ।
यशोदाशुचः स्नानकृक्द्दुःखहन्ता सदागोपिकानेत्रलग्नो व्रजेशः ॥ ८७॥

स्तुतो देवकीरोहिणीभ्यां सुरेन्द्रो रहो गोपिकाज्ञानदो मानदश्च ।
तथा संस्तुतः पट्टराज्ञीभिराराद्धनी लक्ष्मणाप्राणनाथः सदा हि ॥ ८८॥

त्रिभिः षोडशस्त्रीसहस्रस्तुताङ्गः शुको व्यासदेवः सुमन्तुः सितश्च ।
भरद्वाजको गौतमो ह्यासुरिः सद्वसिष्ठः शतानन्द आद्यः सरामः ॥ ८९॥

मुनिः पर्वतो नारदो धौम्य इन्द्रोऽसितोऽत्रिर्विभाण्डः प्रचेताः कृपश्च ।
कुमारः सनन्दस्तथा याज्ञवल्क्यः ऋभुर्ह्यङ्गिरा देवलः श्रीमृकण्डः ॥ ९०॥

मरीची क्रतुश्चौर्वको लोमशश्च पुलस्त्यो भृगुर्ब्रह्मरातो वसिष्ठः ।
नरश्चापि नारायणो दत्त एव तथा पाणिनिः पिङ्गलो भाष्यकारः ॥ ९१॥

सकात्यायनो विप्रपातञ्जलिश्चाथ गर्गो गुरुर्गीष्पतिर्गौतमीशः ।
मुनिर्जाजलिः कश्यपो गालवश्च द्विजः सौभरिश्चर्ष्यशृङ्गश्च कण्वः ॥ ९२॥

द्वितश्चैकतश्चापि जातूद्भवश्च घनः कर्दमस्यात्मजः कर्दमश्च ।
तथा भार्गवः कौत्सकश्चारुणस्तु शुचिः पिप्पलादो मृकण्डस्य पुत्रः ॥ ९३॥

सपैलःस्तथा जैमिनिः सत्सुमन्तुर्वरो गाङ्गलः स्फोटगेहः फलादः ।
सदा पूजितो ब्राह्मणः सर्वरूपी मुनीशो महामोहनाशोऽमरः प्राक् ॥ ९४॥

मुनीशस्तुतः शौरिविज्ञानदाता महायज्ञकृच्चाभृतस्नानपूज्यः ।
सदा दक्षिणादो नृपैः पारिबर्ही व्रजानन्ददो द्वारिकागेहदर्शी ॥ ९५॥

महाज्ञानदो देवकीपुत्रदश्चासुरैः पूजितो हीन्द्रसेनादृतश्च ।
सदा फाल्गुनप्रीतिकृत् सत्सुभद्राविवाहे द्विपाश्वप्रदो मानयानः ॥ ९६॥

भुवं दर्शको मैथिलेन प्रयुक्तो द्विजेनाशु राज्ञास्थितो ब्राह्मणैश्च ।
कृती मैथिले लोकवेदोपदेशी सदावेदवाक्यैः स्तुतः शेषशायी ॥ ९७॥

परीक्षावृतो ब्राह्मणैश्चामरेषु भृगुप्रार्थितो दैत्यहा चेशरक्षी ।
सखा चार्जुनस्यापि मानप्रहारी तथा विप्रपुत्रप्रदो धामगन्ता ॥ ९८॥

विहारस्थितो माधवीभिः कलाङ्गो महामोहदावाग्निदग्धाभिरामः ।
यदुर्ह्युग्रसेनो नृपोऽक्रूर एव तथा चोद्धवः शूरसेनश्च शूरः ॥ ९९॥

हृदीकश्च सत्राजितश्चाप्रमेयो गदः सारणः सात्यकिर्देवभागः ।
तथा मानसः सञ्जयः श्यामकश्च वृको वत्सको देवको भद्रसेनः ॥ १००॥

नृपोऽजातशत्रुर्जयो माद्रिपुत्रोऽथ भीमः कृपो बुद्धिचक्षुश्च पाण्डुः ।
तथा शन्तनुर्देवबाह्लीक एवाथ भूरिश्रवाश्चित्रवीर्यो विचित्रः ॥ १०१॥

शलश्चापि दुर्योधनः कर्ण एव सुभद्रासुतो विष्णुरातः प्रसिद्धः ।
सजन्मेजयः पाण्डवः कौरवश्च तथा सर्वतेजा हरिः सर्वरूपी ॥ १०२॥

व्रजं ह्यागतो राधया पूर्णदेवो वरो रासलीलापरो दिव्यरूपी ।
रथस्थो नवद्वीपखण्डप्रदर्शी महामानदो गोपजो विश्वरूपः ॥ १०३॥

सनन्दश्च नन्दो वृषो वल्लभेशः सुदामार्जुनः सौबलस्तोक एव ।
सकृष्णो शुकः सद्विशालर्षभाख्यः सुतेजस्विकः कृष्णमित्रो वरूथः ॥ १०४॥

कुशेशो वनेशस्तु वृन्दावनेशस्तथा मथुरेशाधिपो गोकुलेशः ।
सदा गोगणो गोपतिर्गोपिकेशोऽथ गोवर्धनो गोपतिः कन्यकेशः ॥ १०५॥

अनादिस्तु चात्मा हरिः पूरुषश्च परो निर्गुणो ज्योतिरूपो निरीहः ।
सदा निर्विकारः प्रपञ्चात् परश्च ससत्यस्तु पूर्णः परेशस्तु सूक्ष्मः ॥ १०६॥ समत्य ??
द्वारकायां तथा चाश्वमेधस्य कर्ता नृपेणापि पौत्रेण भूभारहर्ता ।
पुनः श्रीव्रजे रासरङ्गस्य कर्ता हरी राधया गोपिकानां च भर्ता ॥ १०७॥

सदैकस्त्वनेकः प्रभापूरिताङ्गस्तथा योगमायाकरः कालजिच्च ।
सुदृष्टिर्महत्तत्त्वरूपः प्रजातः सकूटस्थ आद्याङ्कुरो वृक्षरूपः ॥ १०८॥

विकारस्थितश्च ह्यहङ्कार एव सवैकारिकस्तैजसस्तामसश्च ।
मनो दिक्समीरस्स्तु सूर्यः प्रचेतोऽश्विवह्निश्च शक्रो ह्युपेन्द्रस्तु मित्रः ॥ १०९॥

श्रुतिस्त्वक्च दृग्घ्राणजिह्वागिरश्च भुजामेढ्रकः पायुरङ्घ्रिः सचेष्टः ।
धराव्योमवार्मारुतश्चैव तेजोऽथ रूपं रसो गन्धशब्दस्पृशश्च ॥ ११०॥

सचित्तश्च बुद्धिर्विराट् कालरूपस्तथा वासुदेवो जगत्कृद्धताङ्गः ।
तथाण्डे शयानः सशेषः सहस्रस्वरूपो रमानाथ आद्योऽवतारः ॥ १११॥

सदा सर्गकृत्पद्मजः कर्मकर्ता तथा नाभिपद्मोद्भवो दिव्यवर्णः ।
कविर्लोककृत्कालकृत्सूर्यरूपो निमेषो भवो वत्सरान्तो महीयान् ॥ ११२॥

तिथिर्वारनक्षत्रयोगाश्च लग्नोऽथ मासो घटी च क्षणः काष्ठिका च ।
मुहूर्तस्तु यामो ग्रहा यामिनी च दिनं चर्क्षमालागतो देवपुत्रः ॥ ११३॥

कृतो द्वापरस्तु त्रितस्तत्कलिस्तु सहस्रं युगस्तत्र मन्वन्तरश्च ।
लयः पालनं सत्कृतिस्तत्परार्धं सदोत्पत्तिकृद्द्व्यक्षरो ब्रह्मरूपः ॥ ११४॥

तथा रुद्रसर्गस्तु कौमारसर्गो मुनेः सर्गकृद्देवकृत्प्राकृतस्तु ।
श्रुतिस्तु स्मृतिः स्तोत्रमेवं पुराणं धनुर्वेद इज्याथ गान्धर्ववेदः ॥ ११५॥

विधाता च नारायणः सत्कुमारो वराहस्तथा नारदो धर्मपुत्रः ।
मुनिः कर्दमस्यात्मजो दत्त एव सयज्ञोऽमरो नाभिजः श्रीपृथुश्च ॥ ११६॥

सुमत्स्यश्च कूर्मश्च धन्वन्तरिश्च तथा मोहिनी नारसिंहः प्रतापी ।
द्विजो वामनो रेणुकापुत्ररूपो मुनिर्व्यासदेवः श्रुतिस्तोत्रकर्ता ॥ ११७॥

धनुर्वेदभाग्रामचन्द्रावतारः ससीतापतिर्भारहृद्रावणारिः ।
नृपः सेतुकृद्वानरेन्द्रप्रहारी महायज्ञकृद्राघवेन्द्रः प्रचण्डः ॥ ११८॥

बलः कृष्णचन्द्रस्तु कल्किः कलेशस्तु बुद्धः प्रसिद्धस्तु
हंसःस्तथाश्वः ।
ऋषीन्द्रोऽजितो देववैकुण्ठनाथो ह्यमूर्तिश्च मन्वन्तरस्यावतारः ॥ ११९॥

गजोद्धारणः श्रीमनुर्ब्रह्मपुत्रो नृपेन्द्रस्तु दुष्यन्तजो दानशीलः ।
सद्दृष्टः श्रुतो भूत एवं भविष्यद्भवत्स्थावरो जङ्गमोऽल्पं महच्च ॥ १२०॥

इति श्रीभुजङ्गप्रयातेन चोक्तं हरे राधिकेशस्य नाम्नां सहस्रम् ।
पठेद्भक्तियुक्तो द्विजः सर्वदा हि कृतार्थो भवेत्कृष्णचन्द्रस्वरूपः ॥ १२१॥

महापापराशिं भिनत्ति श्रुतं यत्सदा वैष्णवानां प्रियं मङ्गलं च ।
इदं रासराकादिने चाश्विनस्य तथा कृष्णजन्माष्टमीमध्य एव ॥ १२२॥

तथा चैत्रमासस्य राकादिने वाथ भाद्रे च राधाष्टमी सद्दिने वा ।
पठेद्भक्तियुक्तस्त्विदं पूजयित्वा चतुर्धा सुमुक्तिं तनोति प्रशस्तः ॥ १२३॥

पठेत्कृष्णपुर्यां च वृन्दावने वा व्रजे गोकुले वापि वंशीवटे वा ।
वटे वाक्षये वा तटे सूर्यपुत्र्याः स भक्तोऽथ गोलोकधाम प्रयाति ॥ १२४॥

भजेद्भक्तिभावाच्च सर्वत्रभूमौ हरिं कुत्र चानेन गेहे वने वा ।
जहाति क्षणं नो हरिस्तं च भक्तं सुवश्यो भवेन्माधवः कृष्णचन्द्रः ॥ १२५॥

सदा गोपनीयं सदा गोपनीयं सदा गोपनीयं प्रयत्नेन भक्तैः ।
प्रकाश्यं न नाम्नां सहस्रं हरेश्च न दातव्यमेवं कदा लम्पटाय ॥ १२६॥

इदं पुस्तकं यत्र गेहेऽपि तिष्ठेद्वसेद्राधिकानाथ आद्यस्तु तत्र ।
तथा षड्गुणाः सिद्धयो द्वादशापि गुणैस्त्रिंशद्भिर्लक्षणैस्तु प्रयान्ति ॥ १२७॥

इति श्रीमद्गर्गसंहितायां अश्वमेधखण्डे श्रीकृष्णसहस्रनामवर्णनं
नामैकोनषष्टितमोऽध्यायः ॥ अध्याय ५९॥