कुवलयानन्दः (व्यख्याद्वयोपेतः)

विकिस्रोतः तः
कुवलयानन्दः (व्यख्याद्वयोपेतः)
[[लेखकः :|]]

श्रीः

श्रीमदप्पय्यदीक्षितप्रणीतः

कुवलयानन्दः।


जयदेवविरचितचन्द्रालोकव्याख्यारूपः

चन्द्रालोकसहितः ।

श्रीमत्तत्सदुपाख्यवैद्यनाथसूरिविरचितया
अलंकारचन्द्रिकाव्याख्ययालंकृतः ।


पणशीकरोपाह्वलक्ष्मणशर्मात्मजेन वासुदेवशर्मणा
पाठान्तरैः वर्णक्रमकोशयोजनेन च
परिष्कृतः ।


(चतुर्थावृत्तिः)


सच

मुम्बय्याख्यराजधान्यां तुकाराम जावजी इत्येतैर्निर्णयसागराख्य-
मुद्रणयन्त्रालयाधिपैः स्वीयेऽङ्कनालये
संमुद्र्य प्राकाश्यं नीतः ।


शाकः १८३८, ख्रीस्ताब्दः १९१७.


मूल्यं १४ आणकाः ।

BAOHIY

अत्रेषत्प्रास्ताविकम् । अथ प्रकाश्यतेऽयमस्माभिः कुवलयानन्दोऽलंकारचन्द्रिकया युतः सकलजन- मनःप्रमोदमाधातुम् । अस्य कर्तुः सुगृहीतनान्नः श्रीमदप्पय्यदीक्षितस्येतिवृत्तं न किंचित्समासादितमस्माभिरितिहाससाधनविधुरैरिति । केवलमैतिहमालम्ब्य किं- चिदिवान विलिखामः। अयं हि पण्डितो द्रविडजातीयः सकलश्रौतस्मातक्रियाक- लापनिपुणः सर्वतन्त्रखतन्त्रप्रतिभः कदाचित्काशीगतः प्रभाते कृतभागीरथीस्नानो निवर्तितप्रातराहिकः खभवनं प्रत्यागच्छन् घट्टे शयानं कंचन युवतीदत्तकण्ठग्रहं. प्रावृताखिलशरीरमपि बहिनिःसृतविस्त्रसाश्वेतशिखं पुरुषमद्राक्षीत् । अवादीच तं क्रोधविस्मयकरुणाभिर्युगपदभिभूतचेताः---- "किं निःशवं शेषे शेषे वयसि त्वमागते मृत्यौ' इति । तदाकर्ण्य यावदुत्क्षिप्य पटमवलोकयति वक्तारं स शयानः पुरुषस्तावदिम पण्डितराज जगन्नाथमभिज्ञाय श्रीमदप्पय्यदीक्षित उत्तरार्धमिदं पपाठ । अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी भवतः' इति । एवं किंवदन्या पण्डितराजसमकालीनलमस्यावगम्यते । पण्डितराजस्तु 'शहाजहानाभिधयवनसार्वभौमस्य संसदि प्रवेश लब्धवान् । अधिगतबांच निज विद्याचमत्कारपरितोषितात्तसादेव पण्डितराजपदवीम् । स्थितश्च प्रथमे वयसि प्रायस्तत्रैव तत्समीपे तत्सूनो राशिकोहस्य समीपे । शहाजहानमही- पतिस्तु १६२८ तमे ख्रिस्ताब्दे राजसिंहासनमधिरूढः, १६५८ तमे निस्वान्दे औरंगजेबनाना स्वपुत्रेण कारागृहे निवेशितः, १६६६ तमे निस्ताब्दे च पश्चलं गतः। पण्डितराजोऽपि वार्धके मथुरायां श्रीकाश्यां च गया परमेश्वरा- राधनेन वयःशेष नीतवान् । तस्मात् निस्ताब्दीयसप्तदशशतकमध्ये पण्डित- राज आसीदिति सुव्यक्तमेव' इति निर्णीतवान् रसगङ्गाधरभूमिकायां जय- पुरस्थो दुर्गाप्रसादनामा पण्डितः। तेनास्य कुवलयानन्दस्य प्रणेतुः श्रीम- दप्पय्यदीक्षितस्य जीवनकालोऽपि निस्ताब्दीयसप्तदशशतकमेवेत्यवसीयते । श्रीमद्दीक्षितैश्चतुरधिकशतं १०४ ग्रन्थाः प्रणीता इति श्रूयते तेषामेकतमो. ऽयमलंकारशास्त्रविषयो ग्रन्थः। अत्र श्रीजयदेवप्रणीतं चन्द्रालोकमेव मूलतया परिगृयोपमादिहेत्वलंकारान्ताः शतमलंकारा निरूपिताः। अग्रे च रसवदादयः संकरसंकरान्ताश्चतुर्विंशतिरलंकाराः खातयेणैव निरूपिताः । एतच मूल एव ग्रन्थकृता दर्शितम्- 'येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः। प्रायस्त एव तेषामितरेषां त्वमिनवा विरच्यन्ते' इति । सोऽयमलंकारशास्त्रमध्येतॄणामुपयोगायालंकारचन्द्रिकाख्यया टीकया सहितः प्राचीनैत्रैिः पुस्तकैः संवाद्य पाठभेदटिप्पणीभिश्च संयोज्यैतदन्तर्गतानां सर्वेषा- मपि श्लोकानामकारादिवर्णक्रमेण सूची च प्रदर्थ परिष्कृतोऽध्येतॄणामुपकाराम प्रभूयादित्साशास्त्रे- विदुषामनुचरः पणशीकरोपाहो वासुदेवशर्मा । पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५ पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६ पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७ FANT SACHIY PRIVATE LIBRARY, श्री। चन्द्रालोकः BHOR. प्रथमो मयूखः १ श्रीगणेशाय नमः। उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्गैरव- ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे। धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ १॥ हहो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसा- नेरे स्वैरिणि निर्विचारकविते मास्मात्प्रकाशीभव। उल्लासाय विचारवीचिनिचयालंकारवारांनिधे- श्चन्द्रालोकममुं स्वयं वितनुते पीयूषवर्षः कृती ॥२॥ युस्यास्वाद्यलसदसैकवसतिः साहित्यसारस्वत- क्षीराम्भोधिरगाधतामुपद्धत्सेव्यः समाधीयताम् । श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माजग- जाग्रद्भास्वरपद्मकेसरशयः शीतांशुरस्साझुधाः ॥३॥ तं पूर्वाचार्यसूर्योक्तिज्योतिःस्तोमोद्गतं स्तुमः। यं निपत्य प्रकाशन्ते मद्गुणत्रसरेणवः ॥ ४॥ नाशङ्कनीय पूर्वेषां मतमेतेन दूष्यते । किंतु चक्षुर्मूगाक्षीणां कजलेनैव भूष्यते ॥ ५॥ काव्यहेतुमाह- प्रतिभैव श्रुताभ्याससहिता कविता प्रति । हेतुम॒दम्बुसंबद्धबीजव्यक्तिलतामिव ॥ ६॥ काव्यलक्षणमाह-- निर्दोषा लक्षणवती सरीतिर्गुणभूषिता । सालंकाररसानेकवृत्चिाकाव्यनामभाक् ॥ ७ ॥ अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृति । असौ न मन्यते कस्मादनुष्णमनलं कृती ॥ ८॥ विभत्त्युत्पत्तये योग्यः शास्त्रीयः शब्द उच्यते । रूढयौगिकतन्मित्रैः प्रभेदैः स पुनस्त्रिधा ॥९॥ अव्यक्तयोगनिर्योगयोगाभासैत्रिधानिमः। २ तेच वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥ १० ॥ शुद्धतन्मूलसंभिन्नप्रसेदैयौगिकस्त्रिधा। ते च भ्रान्तिस्फुरत्कान्तिकौन्तेयादिस्वरूपिणः ॥ ११॥ रूढियौगिकमाह-- तमिश्रोऽन्योन्यसामान्यविशेषपरिवर्तनात् । नीरधिः पङ्कजं सौधं सागरो भूरुहः शशी ॥ १२॥ सामान्यपरिवृत्त्या यत्सिद्ध्यति तदाह- क्षीरनीरधिराकाशपङ्कजं तेन सिध्यति । विभक्त्यन्तं पदं वाक्यं तड्यूहोऽर्थसमाप्तितः ॥ १३ ॥ युक्तार्थता तां च विना खण्डकाव्यं स इष्यते । वाक्यं च खण्डवाक्यं च पदमेकमपि क्वचित् ॥ १४ ॥ क्रमादुदाहरति- धूमवत्त्वादिति यथा देवेत्यामन्त्रणं यथा। वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम् ॥ १५ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुर सुमित्रातद्भक्तिप्रणिहितमतिर्यस्य पितरौ। अनेनासावाद्यः सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः॥ १६ ॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालंकारे वाग्विचारो नाम प्रथमो मयूखः । द्वितीयो मयूखः २ दोषनिरूपणम्- स्याञ्चेतोविशता येन सक्षता रमणीयता। शब्देऽथै च कृतोन्मेषं दोषमुद्घोषयन्ति तम् ॥१॥ भवेच्छुतिकटुवर्णः श्रवणोद्वेजने पटुः विदुष्यते व्याकर्णविरुद्धच्युतसंस्कृतिः॥२॥ अप्रयुक्तं दैवतादौ शब्दे पुंलिङ्गतादिकम् । असमर्थ तु हन्त्यादेःप्रयोगो गमनादिषु ॥ ३॥ स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः। निहतार्थ लोहितादौ शोणितादिप्रयोगतः॥४॥ एकाक्षरं विना भूभूक्ष्मादिकं खतलादिवत् । व्यनत्यनुचितार्थ यत्पद्माहुस्तदेव तत् ॥५॥ इयमुद्धतशाखाग्रकेलिकौतुकवानरी । निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् ॥ ६॥ . ३ अर्थे विधदित्यादौ दधदाद्यमवाचकम् । धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः॥७॥ अश्लीलं त्रिविधं ब्रीड़ा जुगुप्साऽमङ्गलात्मना । . आह्लादसाधनं वायुः कान्तानाशे भवेत्कथम् ॥ ८ ॥ स्याध्यर्थमिह संदिग्धं नद्यां यान्ति पतत्रिणः । स्थादप्रतीतं शास्त्रैकगम्यं वीतानुमादिवत् ॥ ९ ॥ शिथिलं शयने लिल्ये मच्चित्तं ते शशिश्रियि । मस्तपृष्टकटीलोष्ठगल्लादि प्रास्यमुच्यते ॥ १० ॥ नेयार्थ लक्षणात्यन्तप्रसरामनोहरम् । हिमांशोरिधिक्कारजागरे यामिकाः कराः ॥ ११ ॥ क्लिष्टमर्थो यदीयोऽर्थश्रेणितः श्रेणिमृच्छति । हरिप्रियापितृवारिप्रवाहप्रतिमं वचः ॥ १२ ॥ अविमृष्टविधेयांशः समासपिहिते विधौ। विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ॥१३॥ अपराधीन इत्यादि विरुद्धमतिकृन्मतम् । अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरा ॥ १४ ॥ रथाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः । न मामङ्गद जानासि रावणं रणदारुणम् ॥१५॥ यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा । कुसंधिः पटवागच्छ विसंधिपती इमौ ॥१६॥ हतवृत्तमनुक्तोऽपि छन्दोदोषश्चकास्ति चेत् । विशाललोचने पश्याम्बरं तारातरङ्गितम् ॥ १७ ॥ नूनं त्वत्खङ्गसंभूतं यशःपुष्पं नभस्तलम् । अधिकं भवतः शत्रून्दशत्यसिलताफणी ॥ १८॥ कथितं पुनरुक्ता वाक्छायाब्जश्यामलोचना । विकृतं दूरविकृतैरैयरुः कुञ्जराः पुरम् ॥ १९ ॥ पतत्प्रकर्षहीनानुप्रासादित्वे यथोत्तरम् । गम्भीरारम्भदम्भोलिपाणिरेष समागतः ॥ २० ॥ समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरेत्यम्बुनिधिवान्धवः ॥ २१ ॥ अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम् । मेघारम्भं स्तुमः शम्भुमर्धरम्भोरुविग्रहम् ॥ २२ ॥ अभवन्मतयोगः स्यान्न चेदमभितोऽन्वयः। येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा क्यम् ॥ २३ ॥ स एष लङ्कालंकारं रावणं हन्तुमुद्यतः।.. ४ द्विषां संपदाच्छिद्य यः शत्रून्समपूरयत् ॥ २४ ॥ अस्थानस्थसमासनविद्वजनमनोरमम् । मिथः पृथग्वाक्यपदैः संकीर्ण यत्तदेव तत् ॥ २५ ॥ वक्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते । ब्रह्माण्डं त्वद्यशःपूरगर्भितं भूरिभूषणम् ॥ २६ ॥ आकर्णय पयःपूर्णसुवर्णकलशायते । भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता ॥ २७ ॥ अक्रमः कृष्ण पूज्यन्ते त्वामनाराध्य देवताः। अमत्तार्थान्तरं मुख्येऽमुख्ये वाथै विरोधकृत् ॥ २८ ॥ त्यक्तहारमुरः कृत्वा शोकेनालिङ्गिताङ्गना। अपुष्टार्थों विशेष्ये चेन्न विशेषो विशेषणात् ॥ २९ ॥ 'विशन्ति हृदयं कान्ताकटाक्षाः खञ्जनत्विषः। कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसंनिभः ॥ ३०॥ व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः । सहस्नपत्रमित्रं ते वक्र केनोपमीयते ॥३१॥ कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः। दुःक्रमग्राम्यसंदिग्धास्त्रयो दोषाः क्रमादमी ॥ ३२॥ त्वद्भका कृष्ण गच्छेयं नरकं स्वर्गमेव वा। एक मे चुम्बनं देहि तव दास्यामि कञ्चकम् ॥ ३३ ॥ ब्रूत कि सेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः । अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा ॥ ३४॥ प्रसिद्ध्या विद्यया वापि विरुद्ध द्विविधं मतम् । न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः ॥ ३५ ॥ केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम् । सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा ॥ ३६॥ विशेषपरिवृत्तिः स्यादयिता मम चेतसि । द्वे स्तः सहचराऽचारुविरुद्धान्योन्यसङ्गती ॥ ३७॥ ध्वालाः सन्तश्च तनयं स्वं परं च न जानते। सरोजनेत्र पुत्रस्य मुखेन्दुमवलोकय ॥ ३८॥ मालयिष्यति ते गोत्रमसौ नरपुरन्दरः। पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके ॥ ३९ ॥ यथानुसारमभ्यूहेद्दोषाञ्छब्दार्थसंभवान् । दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम् ॥ ४०॥ निवारयति यस्त्रेधा दोषाङ्कुशमुशन्ति तम् । दोषो गुणत्वं तनुते दोषत्वं वा निरस्यति ॥४१॥ ... so that when :भवन्तमथवा दोषं नयत्यत्याज्यतामसौ। मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराकुरैः ॥ ४२ ॥ अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् । तव दुग्धाब्धिसंभूते कथं जाता कलङ्किता ॥४३॥ कवीनां समयाद्विद्याविरुद्धो दोषतां गतः। द्धार गौरी हृदये देवं हि-मकराङ्कितम् ॥ ४४ ॥ अत्र श्लेषोद्यान्नैव त्याज्यं हीति निरर्थकम् । जयदेवकविवरविरचिते चन्द्रालोके दोषनिरूपणो नाम द्वितीयो मयूखः ।। तृतीयो मयूखः ३ अथ लक्षणानि- अन्त्याक्षरा विचित्रार्थख्यातिरक्षरसंहतिः। उषाकान्तेनानुगतः शूरः शौरिरयं पुनः॥१॥ शोभाख्यातोऽपि यद्दोषो गुणकीर्त्या निषिध्यते । मुधा निन्दति संसारं कंसारियंत्र पूज्यते ॥२॥ अमिमानो विचारश्चेहितार्थनिषेधकृत् । इन्दुर्यदि कथं तीनः सूर्यो यदि कथं निशि ॥ ३॥ हन्तुस्त्यक्त्वा बहून्पक्षान्युक्त्यैकस्यावधारणम् । नेन्दुर्नार्कोऽयमौग्निः सागरादुत्थितो दहन ॥४॥ प्रतिषेधःप्रसिद्धानां कारणानामनादः। न युद्धे न भुवोः स्पन्दे नैव धीरा निवारिताः ॥ ५ ॥ निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् । ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ ६ ॥ स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने । चन्द्रांशुसूत्रग्रथितां नभः पुष्पसजं वह ॥ ७ ॥ सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये । युवामेवेह विख्यातौ त्वं बलैर्जलधि लैः॥८॥ युक्तिविशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् । नवस्त्वं नीरदःकोऽपि स्वर्ण वर्षसि यन्मुहुः ॥९॥ कार्य फलोपलम्भश्चेद्यापाराद्वस्तुतोऽथवा । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ १० ॥ । अत्र स्वर्णपदेन कनकं पक्षे सुष्ठु अर्णः उदकम् । २ इत्यादि लक्षणं भूरि काव्यस्यादुर्महर्षयः । स्वर्णभ्राजिष्णुभानुत्वप्रभृतीव महीभुजः ॥ ११ ॥ इति श्रीजयदेवकविवरविरचिते चन्द्रालोके लक्षणनिरूपणो नाम तृतीयो मयूखः ।। चतुर्थों मयूखः४ अथ गुणः- श्लेषो विघटमानार्थघटमानत्ववर्णनम् । स तु शब्दैः सजातीयैः शब्दैवन्धः सुखावहः ॥१॥ उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः । भीतया मानवत्येव श्रियाश्लिष्टं हरिं स्तुमः ॥२॥ यस्मादन्तःस्थितः सर्वः स्वयमर्थोऽवभासते। सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः॥३॥ समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा। श्यामला कोमला वाला मरणं शरणं गता ॥४॥ समाधिरर्थमहिमा लसद्धनरसात्मना । स्थादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥ ५ ॥ माधुर्य पुनरुक्तस्य वैचित्र्यचारुतावहम् । वयस्य पश्य पश्यास्य चञ्चलं लोचनाञ्चलम् ॥ ६॥ ओजः स्यात्प्रौढिरर्थस्य सङ्ग्रेपो वातिभूयसः। रिपुं हत्वा यशः कृत्वा त्वदसिः कोशमाविशत् ॥ ७ ॥ सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात् । स कथाशेषतां यातः समालिङ्गय मरुत्लखम् ॥ ८॥ उदारता तु वैदग्ध्यमग्राम्यत्वात्पृथङाता। मानं मुञ्च प्रिये किंचिल्लोचनं समुदञ्चय ॥९॥ शृङ्गारे च प्रसादे च कान्त्यर्थ व्यक्तिसंग्रहः । अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥ १०॥ तिलकाद्यमिव स्त्रीणां विदग्धहृदयंगमम् । व्यतिरिक्तमलंकारप्रकृतेर्भूषणं गिराम् ॥ ११ ॥ विचित्रलक्षणन्यासो निर्वाहः प्रौढिरौचिती। शास्त्रान्तररहस्योक्तिः संग्रहो दिक् प्रदर्शिता ॥ १२ ॥ इति श्रीजयदेवकविवरविरचिते चन्द्रालोके गुणनिरूपणो नाम चतुर्थो मयूखः॥ पञ्चमो मयूखः ५ शब्दालंकारपरिसंख्यानम्-- शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा। हारादिवदलंकारसंनिवेशो मनोहरः॥१॥ स्वरव्यञ्जनसंदोहव्यूहाः संदोहदोहदाः । गौर्जगजाग्रदुत्सेकाच्छेकानुप्रासभासुरा ॥२॥ आवृत्तवर्णसंपूर्ण वृत्त्यनुप्रासवद्वचः । अमन्दानन्दसंदोहस्वच्छन्दस्यन्दमन्दिरम् ॥ ३ ॥ लाटानुप्रासभूभिन्नाभिप्राया पुनरुक्तता । यत्र स्यान्न पुनः शनोर्गर्जितं तर्जितं जितम् ॥ ४ ॥ श्लोकस्यार्धे तदर्धे वा वर्णावृत्तियदि ध्रुवा । तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥५॥ उपमेयोपमानादावर्थानुप्रास इष्यते । चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ॥ ६॥ पुनरुक्तप्रतीकाशं पुनरुक्तार्थसंनिभम् । अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ॥७॥ आवृत्तवर्णस्तबकं स्तवकन्दाङ्करं कः। यमकं प्रथमाधुर्य माधुर्य वचसो विदुः ॥८॥ काव्यवित्प्रवरैश्चित्रं खगबन्धादि लक्ष्यते । तेवाधमुच्यते श्लोकद्वयी सज्जनरञ्जिता ॥ ९ ॥ कामिनीव भवेत्खङ्गलेखा चारुकरालिका । काश्मीरसेकरक्ताङ्गी शत्रुकण्ठान्तिकाचिका ॥ १० ॥ शब्दालंकारान्निरूप्यार्थालंकारमाह । तत्रैषामलंकाराणां अनुक्रमणिका लिख्यते- उपमानन्वयावादावुपमेयोपमानता। प्रतीपं रूपकं चैव परिणामस्ततो मतः ॥१॥ उल्लेखः स्मृतिमद्धान्तिमत्संदेहा अपह्नुतिः । उत्प्रेक्षातिशयोक्ती च ततः स्यात्तुल्ययोगिता ॥२॥ दीपकालंकृतिश्चैव तत आवृत्तिदीपकम् । प्रतिवस्तूपमा चैव स्यादृष्टान्तो निदर्शना ॥३॥ व्यतिरेका सहोक्तिश्च विनोक्तिस्तदनन्तरम् । समासोक्तिः परिकरस्तथा परिकराकरः ॥४॥ श्लेषो मेयोऽप्रस्तुतप्रशंसा च प्रस्तुतारः । पर्यायोक्तं ततो व्याजस्तुतिः स्याद्याजनिन्दनम् ॥५॥ आक्षेपालंकृतिश्चैव विरोधाभास एव च । विभावना विशेषोक्तिरसंभव उदाहृतः॥६॥ असङ्गतिश्च विषमं समं चैव विचित्रकम् । अधिकालंकृतिश्चाल्पालंकृतिस्तदनन्तरम् ॥ ७॥ अन्योन्यं च विशेषश्च व्याधातालंकृतिस्ततः । हेतुमालैकावली च मालादीपकसाधकौ ॥ ८॥ यथासंख्यं च पर्यायः परिवृत्तिस्ततो मता। परिसंख्यालंकृतिः स्थाद्विकल्पस्तदनन्तरम् ॥९॥ समुच्चयस्ततः प्रोक्तस्ततः कारकदीपकम् । समाधिः प्रत्यनीकं च काव्यार्थापत्तिरेव च ॥१०॥ काव्यलिङ्गं ततश्चार्थान्तरन्यास उदाहृतः । विकस्वरः स्यात्प्रौढोक्तिः संभावनमतः परम् ॥ ११ ॥ मिथ्याध्यवसितिश्चैव ललितं च प्रहर्षणम् । ततो विषाद्नोल्लासाववज्ञालंकृतिस्ततः ॥ १२ ॥ अनुशा शैलमुद्रा च रत्नावल्यपि तद्गुणः । स्थात्पूर्वरूपालंकारोऽतहुणानुगुणावपि ॥ १३॥ मिलितं चैव सामान्यमुन्मीलितनिमीलितो। उत्तरं सूक्ष्मपिहितं ब्याजोक्तिस्तदनन्तरम् ॥ १४ ॥ गूढोक्तिर्विवृतोक्तिश्च युक्तिस्तोकोक्तिरेच च । छेकोतिश्चैव वक्रोक्तिः स्वभावोक्तिश्च भाविकम् ॥ १५ ॥ उदात्तं तत्तदात्युक्तिर्निरुक्तिस्तदनन्तरम् । प्रतिषेधो विधिहेतुरित्यलंकृतयः शतम् ॥ १६ ॥ इत्यलंकारानुक्रमणिका। इति श्रीजयदेवकविवरविरन्विते चन्द्रालोके शब्दालंकारनिरूपणं नाम पश्चमो मयूखः ॥५॥


...ternity that starter

श्रीः ।

श्रीमदप्पय्यदीक्षितविरचितः

कुवलयानन्दः ।

अलंकारचन्द्रिकाख्यव्याख्यासमेतः ।

श्रीगणेशाय नमः ।

अमरीकबरीभारभ्रमरीमुखरीकृतम् ।
दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ १ ॥


परस्परतपःसंपत्फलायितपरस्परौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ २ ॥


अलंकारचन्द्रिका ।

अनुचिन्त्य महालक्ष्मीं हरिलोचनचन्द्रिकाम् ।
कुर्वे कुवलयानन्दसदलंकारचन्द्रिकाम् ॥ १ ॥

 चिकीर्षिताविघ्नसिद्धय इष्टदेवतां स्तौति-- अमरीति ॥ अत्र चरणमेव पङ्कजमिति मयूरव्यंसकादिसमासाश्रयणात्परिणामालंकारः । चरण आरोप्यमाणस्य पङ्कजस्यारोपविषयचरणात्मतापरिणतिं विना दुरितदूरीकरणक्रियार्थत्वासम्भवात् । 'परिणामः क्रियार्थश्चेद्विषयी विषयात्मना' इति तल्लक्षणात् । नच पङ्कजमिव चरणमिति पूर्वपदार्थप्रधान उपमितसमास एवास्त्विति शङ्कयम् । अमरीणां कबरीभारस्य केशपाशस्य संबन्धिनी सौगन्ध्यलोभात्तत्संसृष्टा या भ्रमरी तया मुखरीकृतमिति विशेषणस्यानुगुण्याभावात्तस्य पङ्कजगतत्वेनैव प्रसिद्धेरिति । एतद्विशेषणावगतेन च पादपतनेनाभिव्यज्यमाना गौरीविषया सुराङ्गनागता रतिः कविगता तां पुष्णातीति प्रेयोलंकारोऽपि बोध्यः ॥ १ ॥ परस्परेति ॥ प्राञ्चौ पुरातनौ जायापती अर्थादुमामहेश्वरौ स्तुमः । किंभूतौ । प्रपञ्चस्य जीववर्गस्य मातापितृरूपौ निरुपधिकृपाश्रयत्वाद्धितोपदेष्टृत्वाच्च । तथा परस्परसंबन्धिन्यास्तपःसंपत्तेः फलवदाचरितं परस्परस्वरूपं ययोस्तौ । अत्र परशब्दस्य क्रियाविनिमयविवक्षायां ’कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' इति वार्तिकेन द्विर्भावे असमासवद्भावे ‘पूर्वप्रदस्थस्य सुपः सुर्वक्तव्यः' इत्यनेन सुपः स्वादेशे च परस्परशब्दव्युत्पत्तेः पार्वतीतपःसमृद्धिफलायितः परमेश्वरः परमेश्वरतपःसंपत्फलायिता च पार्वतीत्यर्थो लभ्यते । तपःसंपत्तेश्च फलं निरतिशयानन्द इति तदुपमया परस्परं परमप्रेमास्पदलक्षणः शृङ्गारो व्यज्यमानः सौभाग्यातिशयव्यञ्जनमुखेन शिवयोर्भावप्रकर्षे पर्यव-

   उद्धाट्य योगकलया हृदयाब्जकोशं    धन्यैश्चिरादापि यथारुचि गृह्यमाणः ।
   यः प्रस्फुरत्यविरतं परिपूर्णरूपः
    श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ ३ ॥

  अलंकारेषु बालानामवगाहनसिद्धये ।
  ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः॥४॥

   येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः ।


स्यतीति सहृदयैराकलनीयम् । मातापितराविति रूपकाभ्यामुक्तोपमयोः संसृष्टि । परस्परं चोपमयोः फलायितेत्येकवाचकानुप्रवेशलक्षणः संकर इति दिक् ॥ २॥ संप्रति प्रतिपिपादयिषितानामलंकाराणां व्युत्पत्तेः खतोऽपुरुषार्थतया फलत्वा- योगात्तस्या रसाखादौपयिकत्वेन फलत्वं प्रेक्षावतां प्रकृतग्रन्थप्रवृत्तये सूचयितुं शृङ्गाररसाधिदैवतं श्रीकृष्णं प्रति रसास्वादानन्दं प्रार्थयते-उद्घाट्येति ॥ स मुकुन्दो मे मह्यं शश्वद्भवं शाश्वतिकं भग्नावरणतया सदा प्रकाशमानं श्रेयो विग- लितवेद्यान्तरमानन्दं 'रसो वै सः' इति श्रुतेः रसपदाभिधेयं दिशतु । ददात्वि- त्यर्थः । यथाश्रुते मुक्तिप्रार्थनायाः प्रकृतेऽसंगत्यापत्तेः । स कः । यो धन्यैर्महा- महिमपुण्यशालिभिर्नारदादिमुनिभिर्योगकलया योगकौशलेन हृदयाब्जस्य उरसो मध्यवर्तिनो हृदयपुण्डरीकस्य कोशं मुकुलमधोमुखतया विद्यमानमुद्धाट्य रेचक- प्राणायामेनोर्ध्वमुखं कृत्वा चिराद्बहुकालं यथारुचि यथेच्छं गृह्यमाणोऽपि रामकृ- ष्णाद्यभिमतमूर्तिध्यानगोचरीक्रियमाणोऽपि परितः पूर्ण रूपमस्य तथाभूतोऽपरि- च्छिन्नब्रह्मरूपोऽविरतं निरन्तरं मुक्तिदशायां प्रस्फुरति प्रकाशत इति विरोधालं- कारः । औपासनिकरूपस्य कल्पितत्वेन च तत्परिहारः । अथवा योगिभिरप्यचि न्त्यखरुप इति माहात्म्यातिशयवर्णनम् । अत्र योगिगतभगवद्विषयकरतिभावस्य कविगतं तं प्रत्यङ्गतया प्रेयोलंकारः॥ ३ ॥ चिकीर्षितस्य ग्रन्थस्य प्रयोजनामि- थेये प्रदर्शयति-अलंकारेष्विति ॥ एतच्चोभयान्वयि । अलंकारेष्वर्थालंकारे- षूपमादिषु विषये बालानामव्युत्पन्नानां तेष्ववगाहनस्य व्युत्पत्तेः सिद्धय इस्त्यर्थः। तेषां ये लक्ष्यलक्षणे तयोः संग्रह इति नित्यसापेक्षत्वात्समासः । लक्ष्यमुदाहरण- म् । अलंकारत्वं च रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विष- यितासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम् । अनुप्रा सादिविशिष्टशब्दज्ञानादुपमादिविशर्ष्टार्थज्ञानाच्च चमत्कारोदयात्तेषु लक्षणसमन्व- यः। शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकतया विषयितयावच्छेदकत्वेन तद्विशेष- णीभूतानुप्रासोपमादेस्तन्निष्ठावच्छेदकतावच्छेदकत्वात् । रसवदाध्यलंकारसंग्रहाय व्यङ्गयोपमादिवारणाय च भेदद्वयगर्भसत्यन्तोपादानम् ॥ ४॥ परकीयग्रन्थाप- हारशङ्कानिरासायाह-येषामिति ॥ येषामलंकाराणां चन्द्रालोके चन्द्रालोका-

१ 'कौशल्येन'.

प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यन्ते ॥ ५ ॥

उपमालंकारः १

उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः ।।
हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥ ६ ॥


ख्यग्रन्थे । त एवेत्यनन्तरं लिख्यन्त इति शेषः । स्थितानामपि केषांचिदलेखनात् प्राय इत्युक्तम् । यथानन्तरश्लोकस्योत्तरार्धम् । तत्रैवं दृश्यते ‘हृदये खेलतोरु- चैतन्वङ्गीस्तनयोरिव” इति । खयं त्वन्यदेव विरचितमिति । एवंच तदीयत्वेन कथनादाशङ्कानिरासः ॥ ५ ॥

 संप्रत्यर्थालंकारेषु निरूपणीयेषु बहलालंकारघटकतया सुप्रसिद्धतया च प्रथम- मुपमालंकार लक्ष्यति–उपमेति । अयं च लक्ष्यनिर्देशः । शेषं लक्षणम् । सादृश्यलक्ष्मीश्चमत्कृतिजनकता। तद्विशिष्टसादृश्यमिति यावत् । धर्मेधर्मिणोरमे- दोपचाराल्लक्षणं व्याचष्टे—यत्रेति । यत्र काव्ये वृत्तित्वं सप्तम्यर्थः। तच्च शक्ति लक्षणान्यतरसहकारेण बोधकत्वसम्बन्धेन । उपमानमथिकगुणं चन्द्रादि, उपमेयं वण्य॑मानं कामिनीवदनादि, सहृदयः काव्यभावनापरिपक्वबुध्दि:व्यङ्ग्यस्य मर्यादा प्रतीतिनियमरूपा यया सा व्यञ्जनेत्यर्थः । अत्र चोपमानोपमेययोरिति खरूपक- थनं नतु लक्षणान्तर्गतं व्यावर्तनीयाभावादात्माश्रयापादकत्वाच्च । उपमानत्वो- पमेयत्वयोरुपमाघटितत्वात् । एतच्चाग्रे व्यक्तीभविष्यति । इत्थं चालंकारत्वे सति सादृश्यमुपमालंकारलक्षणं बोध्यम् । एवमग्रेऽप्यधिकारप्राप्तमलंकारत्वविशेषणं बोध्यम् ॥ हंसीत्यादि । अत्र तावदिवार्थे सादृश्ये निरूपितत्वसंसर्गेण हंस्या देरन्वयः । सादृश्यस्य प्रयोजकत्वसंसर्गेण खर्गङ्गावगहनाश्रयस्वरूपे साधारणधर्मे तस्य च स्वरूपसंवन्धेन कीर्तौ सादृश्यस्य निपातार्थतया नामार्थं प्रति साक्षात्संब न्धेन विशेष्यत्वे विशेषणत्वे च बाधकाभावात् । तथाच हंसीनिरूपितसादृश्यप्रयो- जकखर्गङ्गाकर्मकावगाहनाश्रयत्ववती कीर्तिरिति बोधः । नचैवं स्वर्गङ्गावगाहन- 'मिवशब्दश्चेत्याद्यग्निमग्नन्थे धात्वर्थस्य समानधर्मत्वोक्तिर्विरुद्धेति वाच्यम्। तदा श्रयत्वस्य समानधर्मत्वे तस्य तथात्वस्यौचित्यातत्वेन विरोधाभावात्। तथा सति तत्रैव कुतो न सादृश्यान्वय इति चेन्न । धत्वर्थनिष्ठविशेष्यतानिरुपित प्रकारतासंसर्गेण शाब्दबोधे विशेष्यतया विभक्त्यर्थोपस्थेर्हेतुत्वात़ । नच निपा- तार्थभिन्नवृत्तित्वेन प्रकारता विशेषणीयेति वाच्यम् । घटो न पश्यतीत्यादौ घटाद्य न्विताभावस्य कर्मतासंसर्गेण दर्शनेऽन्वयापत्तेः । यदि तु धात्वर्थेऽपि तात्पर्यव- शात्सादृश्यान्वयोऽनुभवसिद्धस्तदा धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंबन्धे- नान्वयवुद्धिं प्रति तज्जन्योपस्थितेः प्रतिबन्धकत्वमात्रं परिकल्प्य घटो न पश्यती- त्यादौ पूर्वोक्तान्वयबोधो निराकरणीय इति दिक् । एवमरविन्दमिव सुन्दरवदन- मियादावरविरन्दादिनिरूपितसादृश्यस्य प्रयोजकतासंसर्गेण सुन्दरपदार्थैकदेशेऽपि सुन्दरत्वेऽनुभवबलांदन्वयस्तद्विशिष्टस्य चाभेदेन मुखादौ । इत्थं चारविन्दनिरू- पितसादृश्यप्रयोजकसौन्दर्यवदभिन्नं वदनमित्यन्वयबोधः। अरविन्दसुन्दरमिति समासे त्वरविन्दपदेनारविन्दनिरूपितस्रादृश्यप्रयोजकं लक्ष्यते। तच्चाभेदेन पदार्थैकदेशे सौन्दर्येऽन्वेति । एवंचारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नं वदनमित्यन्वयबोधः । एकदेशान्वयायोगादविन्दपदमेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकमित्येके । अरविन्दमिव बदनमित्यत्रारविन्दनिरूपित- सादृश्यवद्वदनमिति बोधः । सादृश्यस्य निपातार्थतया भेदेन नामार्थान्वये वाधका- भावात्। अरविन्दमिव भातीत्यत्र भातेर्ज्ञानार्थकत्वेऽरविन्दपदस्यारविन्दनिरूपित- सादृश्यप्रकारकज्ञानविषये लक्षणा । तस्य चाभेदेन मुखादावन्वयः । शेषं तात्प- र्याग्रहकम् । पूर्वोक्तदिशा वा सादृश्यस्यैव प्रकारितासंसर्गेण धात्वर्थेऽन्वयः। अ- त्रैव सौन्दर्येणेति धर्मोपादाने तृतीयार्थस्य प्रयोज्यत्वस्य सादृश्येऽन्वयात्सौन्दर्य- प्रयोज्यारविन्दनिरूपितसादृश्यप्रकारकज्ञानविषय इति बोधः । आद्यकल्पे त्वरवि न्दपदमेव सर्वार्थबोधकमितरतात्पर्यग्रहकमिति ध्येयम् । इयंच सादृश्यस्य पदार्थान्तरत्वमते शाब्दबोधरीतिरुपदर्शिता । तस्य समानधर्मरूपत्वे तु चन्द्र इव मुखमित्यादौ चन्द्रवृत्तिधर्मवत्मुखमिति बोधः। अत्रैवाह्लादकमिति समानधर्मोपादाने इवार्थस्य धर्मस्याह्लदकत्वे पदार्थैकदेशेऽन्वयः । तदसहिष्णुतायां तु चन्द्रनिष्ठा- ह्लादकत्ववति आह्लादकपदस्य लक्षणा । चन्द्रादिपदं तात्पर्यग्राहकम् । चन्द्रसह- शमित्यत्राप्येकदेशे सादृश्ये चन्द्रान्वयः ससंबन्धिकत्वात्.। सद्दशपदं वा चन्द्र- सादृश्यविशिष्टे लाक्षणिकम् । अत्रैवाह्लादकत्वेनेत्युक्तावमेदस्तृतीयर्थस्तस्य च सद्द- शपदर्थैकदेशे धर्मेऽन्वयः। तथा चाह्लादकत्वाभिचन्द्रव्रुत्तिधर्मवदभिन्नं मुखमिति बोधः । सदृशपदमेव वा सर्वार्थबोधकमितरतात्पर्यग्राहकमित्येवंबिधान्वयसर- णिश्रेणयस्तत्र तत्र शब्दव्युत्पत्तिनिपुणैरनुसंधेयेत्यलं प्रसक्तानुप्रसक्तपरिचिन्त- नैन । पूर्णोपमेतीत्यनन्तरमालंकारिकैरिति पूरणीयम् । तत्त्वं च विशेषत उपात्त- शब्दशक्तिप्रतिपादितोपमानोपमेयकत्वे सति विशेषतः शब्दोपात्तसमानधर्मकत्वे च सति विशेषतः स्वनिरूढशब्दगम्यत्वं स्वपदमुपमापरम् । उपमानलुप्तायामपि लक्षणयोपमानप्रतिपत्तेस्तद्वारणाय शक्तिति । उपमेयलुप्तायां स्मरवधूयन्तीत्यादा वात्मन उपमेयस्याध्याहृतेनात्मानमिति शब्देन बोधनादुपातेति शब्दविशेषणम् । एवमपि तन्वीत्यनेनात्रोपमेयस्य काव्यस्य सदृशं न दृश्यत इत्येवंविधायां लुप्तो- पमायामुपमानस्य च सदृशपदोपात्तत्त्राद्विशेषत इति उपमेयोपमानतावच्छेदक- रूपेणेत्यर्थः । धर्मलुप्तायामप्युपमावाचकेन सामान्यतो धर्मस्योपात्तत्वाद्विशेषत इति । उपमाप्रयोजकतावच्छेकरूपेणेत्यर्थः । वाचकलुप्तायामपि लक्षणयोपमा- नादिपदेनोपमावगमातद्वारणाय विशेषत:स्वनिरुढेति। उपमायां च निरुढा"इव वद्वायधाशब्दा" इत्याध्यमियुक्तोक्तिसंग्रुहीता इवादय:। अत्र निपातरुपस्येवादेरुपसर्गवध्योतकत्वमेव। कतमन्यथा "शरैरुस्रैरिवोदीच्यानुद्धरिष्यन्रसानिव" इत्यदावुस्रादिपदोत्तरत्रुतीयादिसङ्गति:।उस्रादेरुद्धरणक्रियां प्रत्यकरणत्वात्, इवार्थे सादृश्यान्वयित्वेन करणीभूतशरविशेषणत्वाभावाच्च द्योतकत्वे तूस्त्रादिपदस्योसद् यत्रोपमानोपमेययोः सहृदयाह्लादकत्वेन चारुसादृश्यमुद्भूततयोल्लसति यमर्यादां विना स्पष्टं प्रकाशते तत्रोपमालंकारः । हंसीवेत्युदाहरणम् । घ पूर्णोपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनमिवशब्दश्चैत्येतेषामुप- लोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामप्युपादानात् । यथावा-

'गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः ।।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ।।

अत्र यद्यप्युपमानोपमेययोर्नैकः साधारणो धर्मः । उपमाने ईश्वरे चन्द्र- लयोर्ग्रहणमुपादानं तयोर्मध्ये पूर्वस्य चन्द्रस्य शिरसा श्लाघनं वहनमुत्त-

गरलस्य कण्ठे नियमनं संस्थापनमुपमेये बुधे गुणदोषयोग्रेहुणं ज्ञानं

रतयोस्रसदृशैः शरैरिति शरविशेषणत्वेन तृतीयादिसङ्गतिरति वैयाकरणमतं तु स्मरणीयम् । उपास्यते गुरुरित्त्यादौ धात्वर्थासनक्रियाया अकर्मकतया कर्मलका-पपत्तिरूपबाधकस्योपसर्गवाचकतायामिवेवादिवाचकतायामभाबेन दृष्टान्त- म्यस्य स्फुटत्वात् । विशेषणविशेष्ययोः समानविभकिकतादायां "बिशेष्येण सहैर्थं-भवेद्यत्र विशेषणम् । तत्र लिङ्गादयः प्रायो विशेष्यस्था विशेषणे ।।' इत्यनुशास्येवोपमानोपमेययोरपि तस्यां ‘लिङ्गसंख्याविभेदेऽपि ह्युपमानोपमेयता । विक्त: पुनरेकैव उपमानोपमेययोः ॥” इत्यनुशासनस्य सत्वेनोपमानपदोत्तरतृती- दे: साधुत्वार्धतयोपपत्तेश्च । तस्माद्वाचकत्वमेवेवादीनाम् । युकं चैतत्। अन्यथा लालंकारिकसंमतस्येवशब्दप्रयोगे श्रौतीत्यस्य दत्तजलाञ्जलित्वापत्तेः । रूडिप्र- जनयोरन्यतरस्याभावेन चन्द्रादिपदेन चन्द्रसदृशलक्षणायां निषिद्धलाक्षणिकत्वं- नेयार्थत्वरूपदोषापत्तैश्च । अपिच इवादेर्ध्योतकत्वनये चन्द्रादेरुपमानस्य पदार्थै ध्शतया तत्र साधारणधर्मान्वयानुपपत्तरिति दिक् ।।---उपमानेत्यादि । मानत्वं चोपमानिरूपकत्वेन विवक्षितत्वं, तदाश्रयत्वेन विवक्षितत्वं चौपमेयम्। साधारणत्वं च धर्मखारसिकमौपचारिकं बिम्बप्रतिबिम्बभावकृतं श्लेषकृतं तु प्रतिवस्तुभावेन समासभेदाश्रयणेनेत्यनेकधा चित्रमीमांसायां प्रपञ्चितम् । स्वर्गङ्गावगाहनस्य तथात्वमौपचारिकं कीर्तौ तस्य खारसिकत्वाभावात् ।। दानादिति वाचकस्योपादाननिर्देशः । इतरेषां तु शब्देन प्रतिपादनं तदिति. न्तनीयम् । साधारण्यप्रकारविशेषोपदर्शनायोदाहरणान्तरमाह-यथावेति ॥ गदोषाविति ॥ गुणदोषावर्थात्परस्य गृह्णन् जाननं बुधः पण्डितः पूर्वं पूर्वनि- ष्टं गुणं शिरसा श्लाघते आन्दोलितेन शिरसाभिनन्दति। परं परतो निर्दिष्टं दोषं ठे नियच्छति निरुणद्धि । वाचा कण्ठाद्वहिर्नोद्धाटयतीत्यर्थः । क इव । इन्दु- डौ चन्द्रगरले ग्रुह्वन्नुपादान ईश्वरो हर इव । सोऽपि पूर्वं चन्द्रं शिरसा श्ला- तत्पूर्वकं धारयति । परं च गरलं कण्ठे नियच्छति स्थापयतीति । "क्श्वेड़स्तु लं विषम्" इत्यमरः ॥ शङ्कते----अन्न यद्यपीति ॥ साधारणस्तत्वेनाभिमतो ‘गृह्णन् शिरसा श्लाघते पूर्वम्' इत्यादिनोक्तो यद्यपि नैको न साधारण- इति जना । गृह्णन्नित्यादिनोक्त एकोऽपि धर्मः साधारणो नेति वा । यथाश्रुते साधा- तयोर्मध्ये पूर्वस्य गुणस्य शिरसा श्लाघनं शिरःकम्पेनाभिनन्दनमुत्तरस्य दो- षस्य कण्ठे नियमनं कण्ठदुपरि वाचानुद्धाटनमिति भेदात् । तथापि चन्द्र गरलयोर्गुणदोषयोश्च बिम्बप्रतिबिम्बभावेनाभेदादुपादानज्ञानादीनां गृह्णन्नि- त्येकशब्दोपादानेन भेदाध्यवसायाच्च साधारणधर्मतेति पूर्वस्माद्विशेषः । वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्नयोः पृथगुप- दानं बिम्बप्रतिबिम्ब्रभाव इत्यालंकारिकसमयः ॥ ६ ॥

वर्ण्योपमानधर्माणामुपमावाचकस्य च ।
एकद्वित्र्यनुपादोनैर्भिन्ना लुप्तोपमाष्टधा ॥ ७॥


रणस्य साधारणत्वाभावोक्तेरसङ्गतत्वापत्तेः । साधारण्वाभावे हेतुरुपमा इत्यार- भ्य इति मेदादित्स्यन्तेनोक्त: । समाधत्ते--तथापीति ॥ वस्तुगत्या साधारण्यां- भावेऽपीत्यर्थः । चन्द्रगरलयोरित्यादि यथाक्रमं चन्द्रगुणयोर्गलदोषयोश्चेत्यर्थः । बिम्बप्रतिबिम्बभावेन प्रतीयमानसादृश्ययोरुपमानोपमेयधर्मयोर्भिन्नशब्दोपात्तत्व- रूपेणाभेदाध्यवसायात् । एतच्च साधारणधर्मतेत्यग्रेतनेनान्वितम्। ज्ञानादीत्वादिना शिरसा वहनाभिनन्दनयोः कुण्ठस्थापनतद्वहिरनुद्धाटनयोश्च संग्रहः। गृह्णन्नितीया- दिना च शिरसा श्लाधते, कण्ठे नियच्छतीत्यनयोः संग्रहः ॥ अभेदाध्यवसाया- दिति । अभेदस्याध्यवसायादाहार्यनिश्चयादिसर्थः॥ साधारणधर्मतेतीति । साधारणधर्मत्वाभिमानविषयतेतीत्यर्थः । पूर्वस्मात्पूर्वोदाहरणादिति विशेष इत्यन्वं- यः । न चैवं साधर्म्यप्रतीत्युपपादनेति वस्तुतस्तदभावात्कथमुपमालक्षणसमन्वय इति वाच्यम्। चमत्कारविशेषप्रयोजकसाधारणत्वसायविषयधर्मत्वस्यैवोपमा- लक्षणत्वमित्यभिप्रायादिति । लोके बिम्बप्रतिबिम्बभावव्यपदेशस्य गगनजलाशया- दिगतचन्द्रादिविष्यतया प्रसिद्धेः कथं प्रकृते तद्वपदेश इत्याशङ्कायामाह-वस्तु- त इत्यादि । अभिन्नयोस्तथाध्यवसितयोः पृथगिति भिन्नशब्देनेत्यर्थः ॥ बिम्ब- प्रतिबिम्वभाव इति । बिम्बप्रतिबिम्बभावपदवाच्यमित्यर्थः । समय इति । सङ्केत इत्यर्थः ॥६॥ पूर्णायामुपमानादिसमग्रतानियमप्रसिद्धेस्तद्विपरीतायां लुप्तो- पमायां सर्वलोपनियमाशङ्कानिरासाय लक्षणपूर्वकं तां विभजते-वर्ण्येत्यादिना। चकारो वाशब्दार्थे । तदनन्तरं च लोपे इत्यध्याहार्यम् । एवं चेतरेतरयो- गाविवक्षया, वर्ण्यस्योपमानस्य धर्मस्योपमावाचकस्य वा लोपेऽन्यतमानुपादाने लुप्तोप्मा। सा च एकद्विञ्यनुपादानैरष्टधा भिन्नति पूर्वापराभ्यामुक्तं भवति । तडिदित्याद्युदाहरणान्यर्थतो व्याचष्टे—उपमेयादीनामिति ॥ वस्तुतो लाघवा- त्पूणभिन्नत्वं लक्षणे बोध्यम् । लक्षणवाक्यगतं क्रममुपेक्ष्योदाहरणक्रमानुसारेण विभागं दर्शयति-यथेत्यादि ॥ वाचकलुप्तेति ॥ वाचकत्वं चात्रानुपूर्वीविशे- षवत्तयोपमाबोधने निरूढत्वम् । तच्च शक्या निरूढलक्षणया वा । तत्राद्यमिवा- देर्द्वितीयं तु सुहृत्पदादेरिति । तदभावात्तडिद्गौरीत्यादौ वाचकलोपः । समासानु- १. “दानाभिन्ना',

तडिद्गौरीन्दुतुल्यास्या कपूरन्ती दृशोर्मम ।।
कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥ ८॥
यत्तया मेलनं तत्र लाभो मे यश्च तैद्रतेः ।।
तदेतत्काकतालीयमवितर्कितसंभवम् ॥ ९ ॥

उपमेयादीनां चतुर्णा मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावेन लुप्तोपमेत्युच्यते । सा चाष्टधा । यथा-वाचकलुप्ता १, धर्मलुप्ता २, धर्मवा- चकलुप्ता ३, वाचकोपमेयलुप्ता ४, उपमानलुप्ता ५, वाचकोपमानलुप्ता ६, धर्मोपमानलुप्ता ७, धर्मोपमानवाचकलुप्ता च ८ इति । तत्रोपमानलोपरहिता- श्चत्वारो भेदास्तडिद्गौरीत्यादिश्लोकेन प्रदर्शिताः । तद्वन्तो भेदा उत्तरश्लोकेन प्रदर्शिताः । तत्र तडिद्गौरीत्यत्र वाचकलोपस्तडिदिव गौरीत्यर्थे उपमानानि सामान्यवचनैः' इति समासविधायकशास्त्रकृतः । इन्दुतुल्यास्येत्यत्र धर्मलोपः स त्वैच्छिको न शास्त्रकृतः । कान्त्या इन्दुतुल्यास्येत्यपि वक्तुं शक्यत्वात्। कर्पूरन्तीत्यत्र धर्मवाचकलोपः । कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कर्पूरवदा- नन्दात्मकाचारार्थकस्य क्विप इवशब्देन सह लोपात् । अत्र धर्मलोप ऐ- च्छिकः । नयनयोरानन्दात्मकतया कर्पूरन्तीति तदुपादानस्यापि संभवादिति।


शासनेन निरूढलक्षणावगमेऽप्यानुपूर्वी विशेषबत्तया शब्दविशेषस्य तदबोधनात्। शास्त्रकृत इति । शास्त्रप्रयुक्त इत्यर्थः । कर्पूरन्तीत्यत्रेति। अत्र ‘सर्वप्रातिपदिकेभ्यः क्विवा वक्तव्यः' इत्यनेन विहितः क्विप्पु लुप्तोऽपि स्मर्यमाणो धर्ममात्ररूपमाचारं बोधयति । कर्पूरपदं च लक्षणया कर्पूरसादृश्यम्। तस्य चातिरिक्तत्वे पूर्ववत्प्रयोजकतासंसर्गेणाचारेऽन्वयो धर्मरूपत्वे त्वभेदेन । वस्तुतस्तु क्विब्लोपाप्रतिसन्धानेऽपि तथा बोधात्कर्पूरादिशब्दा एव कर्पूरादिसादृश्यप्रयोजकाभिन्नं तत्साध्श्याभिन्नं वाचारं लक्षयन्तीति युक्तम् । ननु वाचकस्येवादेरनुपादानाल्लोपो युक्तः साधारणधर्मस्य त्वाचाररूपस्य क्विबुपात्ततया कथं लोपस्तत्राह कर्पूरवदानन्दात्मकाचारार्थस्य क्विप इति । कर्पूरस्येवेतीवाथै वतिः ।आनन्दात्मको जनकतासंबन्धेन। वस्तुगत्या आनन्दस्वरूपो य आचारस्तद्बोधकस्येत्यर्थः। ननु क्विब्लोपोझानेऽप्याचारप्रतीतेः कर्पूरदिपदानामेव तद्बोधकवपक्षे कथं धर्मलोपः संगमनीय इति चेत्। अत्र प्राञ्चः। एवमपि तद्वाचकत्या विहितस्य क्विपो लोपात्तल्लोपव्यपदेशः । अत एवात्र समानार्थकः क्यच् नोपात्तस्तस्यालुप्तत्वादित्याह:। नव्यास्तु धर्ममात्ररूपस्याचारस्योपादानेऽप्यानन्दत्वादिना विशेषरूपेणानु- पादानाद्धर्मलोपो युक्त एव । अन्यथा इन्दुतुल्यास्येन्यादेधर्मलुप्तोदाहरणस्यासङ्गतत्वापत्ते:। न चैवं क्यजादावपि धर्मलुप्ता स्यादिति वाच्यम् । इष्टापत्तेरित्याहुः ।। १. ‘तद्रते. कान्त्या स्मरवधूयन्तीत्यत्र वाचकोपमेयलोपः। अत्र कान्त्येति विशेषणसामर्थ्या- त्स्वात्मानं कामवधूमिवाचरन्तीत्यर्थस्य गम्यमानतया स्वात्मन उपमेयस्य सहोपभावाचकेनानुपादानात्स त्वैच्छिकः । स्वात्मानं स्मरवधूयन्तीत्युपमेयोपा- दानस्यापि संभवात् । काकतालीयमित्यत्र काकतालशब्दौ वृत्तिविषये काक- तालसमवेतक्रियावर्तिनौ, तेन काकागमनमिव तालपतनमिव काकवालमि- तीवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्समासः । उभयत्रोपमेयं स्वस्य क्वचिद्गमनं तत्रैव रहसि तन्व्या अवस्थानं च। तेन स्वस्य तस्याश्च समागमः काकतालसमागमसदृश इति फलति । ततः काकतालमिव काकतालीयमिति द्वितीयस्मिन्निवार्थे “समासाच्च तद्विषयात्' इति सूत्रेण ‘इथे प्रतिकृतौ' इत्य- धिकारस्थेन छप्रत्ययः । तथाच पतनदलितं तालफलं यथा काकेनोपभुक्तमेवं रहोदर्शनक्शुभितहृदया तन्वी स्वेनोपभुक्तेति तदर्थः । ततश्चात्र काकागमन- तालपतनसमागमरूपस्य काककृततालफलोपभोगरूपस्य चोपमानस्यानुपादा-


स्मरवधूयन्तीत्वत्रेति ॥ ननु ‘उपमानादाचारे' इति कर्मभूतादुपमानादाचारे क्यचों विधानात्स्मरवधूं रतिमिवाचरन्तीत्यवगमेऽप्यात्मानमन्यां वेति कथं निर्णयस्तत्राह-विशेषणेति ॥ रत्यनुरूपाचरणस्य क्रान्तिकरणकत्वरूपविशेषणसामर्थ्यादित्यर्थः । कान्तेः खरसतः स्वीयत्वावगमादिति भावः । न चात्मन उपमेयस्य तन्वीपदेनोपादानात्कथं लोप इति वाच्यम् । तस्या द्वितीयान्ततया कर्मभूतपमे- यासमर्पकत्वादात्मानमित्यध्याहृतेनैव तद्वोधात् । अत्रच स्मरवधूपदेन स्मरवधू- सादृश्यं लक्ष्यते । तस्य च प्रयोजकत्वसंसर्गेणाभेदेन वाचारेऽन्वयः । तथाच स्मरवधूसादृश्यामिन्न आत्मकर्मकोथ आचारस्तदाश्रयस्तन्वीति बोधः ।। काकतालीयेति ॥ वृत्तिविषये समासविषये ॥ ज्ञापकादिति । इवाथै समासाभावें तद्विषयादित्यनेनेवार्थविषयसमासानुवादोऽनुपपन्नस्तज्ज्ञापक इत्यर्थः । उभयत्र काकागमनतालपतनयोः । उपमेयमित्यनन्तरं क्रमेणेति शेषः । तेनेति ॥ काकतालसमवेतक्रियापरयोः काकतालपदयोरिवार्थे समासेनेत्यर्थः। काकतालसमागमेति ।अयं भावः । काकागमनतालपतयोरुपमानत्वे तदुपमेययोः स्वीयगमनतन्व्यवस्थानयोः पृथगनुपात्तत्वेनोपमेयतयान्वयायोगात्काकतालसमागम एवोपमानम्। इत्थंच काकतालसमागमसदृशं काकतालपदार्थस्तस्य चाभेदेन खीयतन्वीसमागमरूप उपमेयेऽन्वय इति ॥ तत इति ॥ तादृशसमासोत्तरमित्यर्थः ॥ इति तदर्थ इति॥ काकतालपदलक्षितस्य काककृततालफलोपभोगसशस्याभेदेन तन्वीरतिलाभरूपेणोपमेयेनान्वयादिति भावः । अत्र पतनदलितमिति रहोदर्शन- क्षुभितहृदयेति च बिम्बप्रतिबिम्बभावापन्नधर्मस्वरूपकथनं नत्वेवमन्वयाकार इति बोध्यम् । नच सकृदुच्चारिताभ्यां काकतालपदाभ्यां कथमुपमानद्वयावगम इति वाच्यम् । अनुभवानुसार्यनुशासनेन व्युत्पत्तिवैचित्र्यस्य स्फुटं प्रतिपत्तेरिति॥ एवं दुरूहत्वात्पध्यं व्याख्याय तत्रोपमानलुप्तादींश्चतुरोऽपि भेदान्प्रदर्शयितुमाह-तत- श्चेति ॥ काकागमनेत्यादि । काकागमनतालपतनरूपो यः समागमस्द्रूप-

नात्प्रत्ययार्थोपमायामुपमानलोपः । समासार्थोपमायां वाचकोपमानलोपः । सर्वोऽप्ययं लोपश्छप्रत्ययविधायकशास्त्रकृतः । अवितर्कितसंभवमिति साधा रणधर्मस्यानुपादाने प्रत्ययार्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचकलोप इति सूक्ष्मया दृष्ट्यावधारितव्यम् । एतेषामुदाहरणा- न्तराणि विस्तरभयान्न लिख्यते ॥ ७ ॥ ८ ॥ ९ ॥

अनन्वयालंकारः २

उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।
इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ।। १० ।।

 एकस्यैव वस्तुन उपमानोपमेयत्ववर्णनमनन्वयः। वर्ण्यमानमपि स्वस्य


स्येत्यर्थः । इदं च काकागमनमिव तालपतनमिवेति महाभाष्यगतविग्रहवाक्य- विरोधशङ्कापरिहारायोक्तम् । समागमस्य तादृशक्रियाद्वयाभिन्नत्वेनोक्तयुक्या तस्योक्तार्थ एव पर्यवसानात् विशिष्टोपमायां विशेषणोपमावगतिवत्मासमागमोप- मायामपि तदवयवक्रिययोर्यथायोगं गम्यमानामुपमामभिप्रेत्य महाभाष्यकृतां तादृशविग्रहवाक्यप्रणयनमित्याशयः ॥ धर्मस्यानुपादान इति ॥ तत्स्थाने अभवकिं ब्रवीमि ते' इति पाठ इति भावः ।। ७ ।। ८ ।। ९ ।।

इति श्रीमत्तत्सदुपाख्यराभभट्टसूरिवरात्मजवैद्यनाथविरचितायामलंकारचन्द्रि-
काख्यायां कुवलयानन्दव्याख्यायामुपमाप्रकरणं संपूर्णम् ॥ १ ॥


। यद्यप्युपमाननिरूपणानन्तरं तन्मूलालंकारेषु संभवत्सादृश्योपमेयोपमैच प्रथमं निरूपयितुमुचिता न त्वारोपितसादृश्यनिबन्धनोऽनन्वयस्तथापि तं द्वितीयसदृश- व्यवच्छेदफलकतया तृतीयसदृशव्यवच्छेदफलिकामुपमेयोपमामपेक्ष्य शीघ्रोपस्थि- तिकमभिप्रेम प्रथमं निरूपयति --उपमानोपमेयत्वमिति । उपमानत्वमुपमें- यत्वं चेत्यर्थः । द्वन्द्वान्ते श्रूयमाणत्वात् । विवक्ष्यत इति च शेषः । एवं चैकखैव वस्तुनो यदुपमानवमुपमेयत्वं च विवक्ष्यते तदनन्वय इत्यन्वयः । असंभवशङ्का- निरासाय मध्ये उदाहरणोक्तिः। ननूक्तलक्षणस्य ‘भणिचिरिव मतिमेतिरिव चैष्टा इत्यादिरशनोपमायामतिव्याप्तिः । तत्र मत्यादेरेकस्यैव वस्तुन उपमानत्वस्योपमेय त्वस्य च वर्णनात् । अथैकस्य वस्तुनो यदेकनिरूपितमुपमानामुपमेयत्वं चेति विवक्षितमेकपदस्यावृत्तिकल्पनात् । इत्थंच रशनोपमायां मत्यादेश्चेष्टादिनिरूपितयुपमानत्वं भणित्यादिनिरूपितं तूपमेयत्वमित्यैकनिरूपितोपमानौपमेयत्वविर- हान्नातिव्याप्तिरित्युच्यते तदा ‘खमिव जलं जलमिव खम्” इत्युपमेयोपमाया- सतिव्याप्तिः। तत्रैकस्यैव वस्तुनो गगनस्यैकजलनिरूपितस्योपमानत्वस्योपमेयत्वस्य च वर्णनादिति चेन्मैवम् । एकस्यैवेति विरोधद्योतकैवकारबलेन खाश्रयनिरूपित- योरुपमानोपमेयत्वयोर्लाभेन क्वाप्यतिप्रसङ्गाभावात् । अस्ति हि इन्दुरिन्दुरिव’ इत्यनन्वये उपमानत्वमुपमेयत्वं च स्वाश्रयेन्दुनिरूपितं नतु रशनोपमायामुपमेयो पुमायां वेति संक्षेपः । अनन्वयपदप्रवृत्तिनिमित्तमाह-वर्ण्यमानमपीति ॥ कुव. ३ स्वेन साधर्म्य नान्वेतीति व्युत्पतेः । अनन्वयिनोऽप्यर्थस्थाभिधानं सद्दशा- न्तरव्यवच्छेदेनानुपमत्वद्योतनाय । इन्दुरिन्दुरिव श्रीमानित्युक्ते श्रीमत्वेन चन्द्रस्य नान्य: सद्दशोऽस्तीति सदृशान्तरव्यवच्छेदो लक्ष्यते । ततश्च स्वेनापि सादृश्यासंभवादनुपमेयत्वे पर्यवसानम् ॥ यथावा- गगनं गगनाकार सागरः सागरोपमः । । रामरावणयोर्युद्धं रामरावणयोरिव ॥ पूर्वोदाहरणे श्रीमत्त्वस्य धर्मस्योपादानमस्ति । इह तु गगनादिषु वैपुल्या देर्धर्मस्य तन्नास्तीति विशेषः ॥ १० ॥

उपमेयोपमालंकारः ३

{{block center|{{bold|<poem>पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता।

धर्मोऽर्थ इव पूर्णशीरर्थो धर्म इव त्वयि॥

नान्वेतीति । न संवध्यत इयर्थः । साधर्म्यस्य मैदघटितत्वादिति भावः। नन्वेवं सत्यसंबद्धप्रलापत्वापत्तिरित्यत आह–अनन्वयिनोऽपीति ॥ बाधितस्यापी- त्यर्थ:। अर्थस्य साधर्म्यस्य । अभिधानमाहार्यारोपरूयतया प्रतिपादनं । सद्रुशान्त- xब्बदच्छेदेन सुदृशान्तरव्यावृत्तिबोधद्वारेण । एतदेव विशदयति–इन्दुरित्या- दिना । इत्थंच साद्रुशान्तरव्यावृत्तिसूचनद्वारानुपत्वद्योतनरूपप्रयोजनवत्त्वादा- पाततो रुद्ररोदनार्थवादवारमात्रतया सादृश्यप्रतिपादनेऽपि नासंबद्धप्रलापता- पत्तिरित भावः । उदाहरणान्तरमाह- यथावेति । गगनाकारं गगनसदृशम्। इत्रेत्यत:प्राक् युद्धमित्याहार्यम् । उदाहरणान्तरप्रदर्शने बीजमाह-यूर्वोदा- हरणेति वैपुल्यादेरित्यादिपदाद्गाम्भीर्यंदारुणत्वयो: संग्रहः ॥ १० ॥ इत्यन- न्वयालंकारप्रकरणम् ॥ २॥ ।

 अथोपयोपमां लक्षयति--पर्यायेणेति । अयौगपद्येनेत्यर्थः । वाक्यभेदे- नैति यावत् । तत् उपमानोपमेयत्वं । विवक्ष्यत इति शेषोऽत्रापि बोध्यः । उपमेयोपमेति लक्ष्यनिर्देशः । उपमेयेनोपमेति व्युत्पत्तेः । धर्मोऽर्थ इवेत्युदाहरणम् ।अर्थो धनम् । पूर्णश्रीः पूर्णसमृद्धिः । अत्र च धर्मार्थयोर्द्वयोर्वाक्यबेदेनोपमानत्व मुपनेयत्वं च वर्णितम् । तत्राद्यवाक्येऽर्थस्योपमानत्वं धर्मस्योपमेयत्वम् । द्वितीये तु तद्विपर्यातेन धर्मस्योपमानत्वमर्थस्योपमेयत्वमिति लक्षणसमन्वयः। उपमानोप- मेलमात्वमात्रोक्तावनन्वयेऽदिव्याप्तेर्द्वयोरित्युक्तम् । एवमपि ‘समत्वं शरदि प्रापुरहो कुमुदतारकाः' इत्युभयविश्रान्तसादृश्यादुपसायामतिव्याप्तिः। तत्र द्वयोः कुमुदतारकयोः सादृश्याश्रयत्वरूपोपमेयत्वस्येव तत्प्रतियोगितरूपस्योपमानत्वस्याप्यर्थतः प्रतीतेरतः पर्यायेणेत्युक्तम् । ननु ‘भणितिरिव मतिर्मतिरिवं चेष्टा चेष्टेव कीर्तिरतिविमला' इति रशनोपमायामतिव्याप्तिः । तत्र द्वयोर्मतिचेष्टयोर्वाक्यमे- देनोपमानोपमेयत्ववर्णनादिति चेन्न । द्वयोरियनेन परस्परमुपमानोपमेयत्वस्य विवक्षितत्वात् । अन्यथा पर्यायपदेनैवानन्दयवारणे तद्वैयर्थ्यापत्तेरेति संक्षेपः ॥  द्वयोः पर्यायेणोपमानोपमेयत्वकल्पनं तृतीयसदृशव्यवच्छेदार्थम् ।धर्मार्थयो:कस्यचित्केनचित्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्यमर्थसिद्धमपि भु- रूतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदं फलति ॥ यथावा-

खमिव जलं जलमिव
 खं हंस इव चन्द्रश्चन्द्र इव हंसः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥

पूर्वत्र पूर्णश्रीरिति धर्म उपात्तः । इह निर्मलत्वादिधर्मो नोपात्त इति भेदः। उदाहरणद्वयेऽपि प्रकृतयोरेवोपमेयत्वकल्पनम् । राज्ञि धर्मार्थसमृद्धेः शरदि गगनसलिलादिनैर्मल्यस्य च वर्णनीयत्वात् । प्रकृताप्रकृतयोरष्येषा संभवति । यथा-

गिरिरिव गजराजोऽयं गजराज़ इवोच्चकैर्विभाति गिरिः ।
निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति ॥ ११ ॥

प्रतीपालंकारः ४

प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् ।
त्वल्लोचनसमं पद्मं त्वद्वक्वसदृशो विधुः ॥ १२ ॥

प्रसिद्धोपमानोपमेयभावः प्रातिलोम्यात्प्रतीपम् । यथावा--


ननूपमाप्रतीपोभयरूपाया उपमाद्वयरूपाया वा उपमेयोपमाया अलंकारान्तरत्वे किं बीजमित्यत आह---द्वयोरिति ॥ तथा चार्थविशेषद्योतकतया चमत्कृति-वैलक्ष्ण्यमेव तत्र बीजमिति भावः । कथं तृतीयसदृशव्यवच्छेदलाभस्तत्राह-धुर्मार्थयोरिति ॥ धर्मार्थयोर्मध्य इत्यर्थः। मुखतः शब्देन । तथाच ‘प्राप्तस्य पुनर्वचनं तदितरपरिसंख्यार्थम्' इति न्यायादिहापि तृतीयसदृशव्यावृत्तिलाभ इति भावः ।। खमिवेति ॥ शरद्वर्णनमिदम् । खमाकाशमिव जलं कालुष्यापगमेन निर्मलत्वातिशयात् । शेषं स्पष्टम् । निर्मलत्वादीत्यादिपदेन शैत्यातिशयपरिग्रहः॥गिरिरिवेति । अत्र गजः प्रकृतः । अयमिति प्रकृतपरामर्शिसर्वनाम निर्दिष्टत्वात्। अत एवोपक्रमादग्रेऽप्यस्य मदधारेत्यन्वयो बोध्यः । अत्र पूर्वार्धे उच्चकैर्विभातीति समानधर्म उपात्तः । उत्तरार्धे च स्रवतीति स उक्त इति दिक्॥ ११ ॥ इत्युपमेयोपमाप्रकरणम् ॥३॥

प्रतीपमिति॥ प्रतीपमिति लक्ष्यनिर्देशः । ननूपमानोपमेयभावस्य वैवक्षिकत-

या मुखादेरप्युपमानत्वसंभवाचन्द्र इव मुखमित्युपमायातिव्याप्तिरित्यत आह- प्रसिद्धेति ॥ प्रसिद्धोपमानस्योपमेयभाव उपमेयत्वं प्रतीपं प्रतीपपदवाच्यम् । कुतः। प्रातिलोम्यात्प्रसिद्धोपमानप्रतिकूलत्वात् । उपमेयभावप्रातिलोम्यादित्यवि- सर्गपाठेऽपि प्रसिद्धोपमानस्य य उपमेयभावस्तस्य प्रातिलोम्यादुपमानप्रतिकूलत्वा- दुपमानस्योपमेयत्वकल्पनं प्रतीपमित्युच्यत इति व्याख्येयम् । नतु प्रसिद्धस्योपमा- १ 'मानस्याप्युपमेयत्व', कुवलयानन्दः । [प्रतीपालंकारः ४ यत्वक्षेत्रसमानकान्ति सलिले मग्नं तदिन्दीवर मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमान्नमपि मे दैवेन न क्षम्यते ॥ १२ ॥ अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् । अलं गर्वेण ते वक्त्र कान्त्या चन्द्रोऽपि तादृशः॥१३॥

अत्युत्कृष्टगुणतया वर्ण्यमानस्यान्यत्र स्वसाध्श्यमसहमानस्योपमेयं किंचि-

तादर्श्य तावता तस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविशे- षशालि। यथावा- गर्वमसंवाह्यमिमं लोचनयुगुलेन किं वहसि भद्रे। सन्तीदृशानि दिशि दिशि सर:सु ननु नीलनलिनानि ॥१३॥ नोपमेयभावस्य वैपरीत्यादिति यथाश्रुतरीत्यैवंविधप्रातिलोम्यस्य तृतीयपञ्चमप्रती- पमेदाव्यापित्वेन प्रतीपपदप्रवृत्तिनिमित्तखायोगादिति । एवं चोक्तप्रकारेणोपमान- प्रातिकूल्यस्य प्रतीपपदप्रवृत्तिनिमित्तत्वकथनेन प्रसिद्धोपमानप्रतिकूलधर्मः प्रतीप- मिति प्रतीपपञ्चकसाधारणं सामान्यलक्षणमिति सूचितम् । अतएव पञ्चमप्रती- पव्याख्यानावसरे वक्ष्यति-उपमानप्रातिलोम्यादिति । प्रतिकूलत्वं च तिरस्कार- प्रयोजकत्वम् । एतस्य च सकलप्रतीपभेदसाधारण्यं तत्र तत्र स्फुटीकरिष्यते- यथावेति ॥ प्रोषितस्य प्रियां प्रति वियोगवेदनानिवेदनमिदम् । अयि प्रिये, त्वदीयसादृश्येन विनोदनं विनोदो विरहयापनं तन्मात्रमपि मम दैवेन न क्षम्य- ते ॥ एतदेव दर्शयति-यदित्यादिना ॥ त्वन्नेत्रयोः समाना साधारणी का- न्तिः शोभा यस्य तथाविधं यदिन्दीवरं तत्सलिले मग्नम् । वर्षर्तुना जलवृद्धेः । तव मुखस्य च्छायया कान्त्या अनुकारी सध्रुशः शशी मेधैरन्तरितस्तिरोहितः । येऽपीत्यादिपिर्भिन्नक्रमः। त्वद्गमनसदृशगतयो ये राजहंसास्तेऽपि गता इति । अत्र कान्तीत्यादिधर्मोपादानात्पूर्वोदाहरणवैलक्षण्यं बोध्यम् । ननूपमानादुपमेयस्या- धिक्यवर्णनारूपाध्यतिरेकालंकारादस्य को भेदः । उच्यते। तत्र वैधर्म्यप्रयुक्त- मुपमेयस्याधिक्य विवक्षितम्' इह तूपमानतामात्रप्रयुक्तत्वात्साधर्म्यप्रयुक्तमिति ॥१२॥ प्रतीपान्तरमाह-अन्योपमेयेति । अन्यदवर्ण्यमुपमानं तद्रूपं यदुप- मेयं तस्य लाभेन वर्णनीयस्य मुखादेरनादरो गर्वपरिहारोऽपि तत् प्रतीपमित्यर्थः । तस्स गर्वप्रसक्तिपूर्वकत्वेनोपमेयताया अपि पूर्वमप्राप्त्योपमानतिरस्कृति विशेषप्र- योजकत्वादिति भावः । अतएव लाभेनेत्युक्तं न तु सत्त्वेनेति । अप्राप्तप्रप्तेर्ला- भशब्दार्थत्वात् ।। विच्छित्तिविशेषेत्ति ॥ चमत्कारोत्कर्ष इत्यर्थः। उक्तरी- त्योपमानतिरस्कारातिशयप्रतीतेरिति भावः ॥ गर्वमिति ॥ असंवाह्यं संवह- नायोग्यम् । अपरिमितमिति यावत् । भद्रे शोभने इति संबोधनम् । नन्विति


१ वर्णस्य'. २'चन्द्रो भवादृशः'.

वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः ।
क: क्रौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः ॥१४॥

अत्युत्कृष्टगुणतया क्वचिदप्युपमानभावमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं परिकल्प्य तावता तस्य तिरस्कारः पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम् ॥ यथावा-

अहमेव गुरुः सुदारुणानामिति हालाहल मास्म तात दृष्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥ १४

}}॥</poem>}}

वर्ण्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत् ।।
| मुधापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ॥१५॥

अवण्यें वर्ण्योपमित्यनिष्पत्तिवचनं पूर्वेभ्य उत्कर्षशालि चतुर्थ प्रतीपम् । उदाहरणे मुधापचादत्वोत्योपमित्यनिष्पत्तिरुद्धाटिता । यथावा---

आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।।
शशाङ्कस्तव वक्रेण पामरैरुपमीयते ॥ १५ ॥

प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते ।।
दृष्टं चेद्वदनं तस्याः किं पद्मेन क्रिमिन्दुना ॥ १६ ॥

उपमेयस्यैवोपमानप्रयोजनधूर्वहत्वेनोपमानकैमर्त्यमुपमानप्रातिलोम्यात्प-.

ञ्चमं प्रतीपम् । यथावा----


हेत्वर्थे । अव्ययानामनेकार्थत्वात् । पूर्वोदाहरणे कान्त्येति समानधर्मोपादानमिह तु नेति भेदः ॥ १३ ।। वर्ण्योपमेयेति ॥ अन्यस्य वर्णस्य । अनादरोऽपि तथा। प्रतीपमित्यर्थः ॥ अहमेवेति । सुदारुणानामतितीव्राणाम् । गुरुः श्रेष्ठः । तातेति सानुकम्पसंबोधने । मास्म दृष्य इति । दर्पं मा कृथा इत्यर्थः ॥ १४ ॥ वर्ण्येनान्यस्येति ॥ निरूपितत्वं तृतीयार्थः । वर्ण्यनिरूपिता यान्यस्यावर्ण्य- स्योपमा तस्या इत्यर्थः । अनिष्पत्तिवचः उच्यमाना अनिष्पत्तिः । "कृदभिहिते" इति न्यायात्। तत् प्रतीपम् ॥ मुधेति । किलेति वार्तायाम् । त्वन्मुखाभ- मम्बुजमिति वार्ता मुधा निष्प्रयोजनोऽपबादः । अलीकार्थकत्वेनापवादस्य निष्प्र- योजनत्वम् ॥ उत्कर्षेति ॥ उपमानतिरस्कारातिशयप्रयोजकत्वरूपेयर्थः ॥ मुधापवादत्वोक्त्येति । उक्तार्थमेतत् ।। आकर्णयेति॥ वचनीयमलीकतथा निन्दितम् । अतएव भुवीत्युक्तम् । लोकान्तरे मुखसंनिधानेन बिशेषादर्शनाद लीकत्वग्रहायोगात् । संनिधानेऽपि विशेषाग्रहणात्पामरैरित्युक्तम् । अन्न वचनीयं पामरैरित्यैताभ्यामुपमितेरनिष्पत्तिः प्रकाश्यते॥१५॥ प्रतीपमिति ॥ कः अर्थः प्रयोजनं यस्य तत्तथा । अनर्थकमिति यावत् । तस्य भावः कैमर्थ्यं तदपि प्रतीपं मन्वते । आलंकारिका इति शेषः । ननूपमानस्य पद्मचन्द्वादेराह्लादविशेषरूपप्रयो- जनसत्त्वात्कथमनर्थकत्वमत आह-उपमेयस्यैवेति ॥ उपमानधूर्वहत्वेनो- १ ‘वर्ण्योपमानोप', २ ‘मिथ्यावादो हि मुग्धाक्षि'. ३ ‘भन्यते'. कुवलयानन्दः । [प्रतीपालंकारः ४. तदोजसस्तध्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ।। केचिदनन्वयोपमाप्रतीपानामुपमाविशेषत्वेन तदन्तर्भावं मन्वते । अन्ये तु पञ्चमं प्रतीपप्रकारमुपमानाक्षेपरूपत्वादाक्षेपालंकारमाहुः ॥१६ ॥ पमानकार्यकारित्वेन । अयं चोपमानकैमर्थै हेतुः । अतश्चोपमानकैमर्थ्यमित्यध्या- हार्यम् । आहादविशेषादेरन्यलभ्यत्वेन प्रयोजनत्वासंभवात्कैमर्थ्यमिति भावः। उपमानप्रयोजकधूर्वहत्वेनेति पाठे उपमानं प्रयोजकं यस्य इति बहुव्रीहिः । ननु 'उपमानकैमर्थ्यस्योपमानाक्षेपश्चाक्षेपः' इति वामनसूत्रेणाक्षेपालंकारत्वेनोक्तत्वा- त्कथं प्रतीपत्वमत आह-उपमानप्रातिलोम्यादिति । उपमानप्रतिकूलत्वादि- त्यर्थः । प्रतिकूलत्वं च तिरस्कारप्रयोजकत्वमित्युक्तम् । तथाच प्रतीपसामान्यल- क्षणाकान्तत्वात्प्रतीपान्तर्भाव एवोचित इति भावः ॥ तदोजस इति। नैष- धीये नैपधवर्णनमिदम् । विधिर्ब्रह्मा तस्य नलस्यौजसः प्रतापस्य तद्यशसश्च स्थितौ सत्यामिमौ सूर्यचन्द्रौ वृथा प्रतापज्योत्स्नादेः कार्यस्य ताभ्यामेवोपपत्तेर्निर्रथ- काविति चित्ते यदा यदा कुरुते तदा भानोर्विधोश्च परिवेषस्य परिधे:कै तवाच्छलात्कुण्डलनां वैयर्थ्यसूचिकां रेखावेष्टनां करोतीत्यन्वयः । अत्रच नायं परिवेषः किंतु कुण्डलनेत्यपह्रुतौ कैमर्थ्यरूपप्रतीपस्याङ्गत्वात्तयोरङ्गाङ्गिभावलक्षणः संकरः । यद्यत्पापमित्यादिवच्च तत्पदे वीम्साया अकरणं न दोष इति बोध्यम् । कैविध्ण्डीप्रभृतयः॥ अनन्वयोपमेयोपमाप्रतीपानामिति ॥ प्रतीपपदेन चात्राध्यभेदत्रयमेव गृह्यते न त्वन्त्यभेदद्वयमपि। तत्रोपमितिक्रियानिष्पत्तेरभावेनो- पमान्तर्भावस्यासंभवात् । वस्तुतस्खाध्यभेदत्रयस्यापि नोपमान्तर्गतियुक्ता। चम- त्कारं प्रति साधर्म्यस्य प्राधान्ये नाप्रयोजकत्वात् । सामर्थ्यनिबन्धन उपमानति- रस्कार एव हि तत्र चमत्कृतिप्रयोजकतया चिवक्षितो नतु साधर्म्यमेव मुखत- चमत्कारितया विवक्षितमिति सहृदयसाक्षिकम् । एवमनन्वयोपमेयोपमयोरपि न साश्यस्य चमत्कारितया प्राधान्येन विवक्षा किंतु द्वितीयतृतीयसदृशव्यवच्छे दौपायतयेति न तयोरप्युपमान्तर्गतिर्युज्यते । अन्यथा सादृश्यवर्णनमात्रेणोप- मान्तर्भावे "धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्धतः । गुणैस्तुल्योऽसि मेदस्तु वयुषैवेदृशेन ते"इति व्यतिरेकालंकारस्याप्युपमान्तर्गतिः स्यात् तत्र साधर्म्य समानाधिकरणं वैधर्म्यमेव चमत्कारे प्रधानं नतु साधर्म्यमिति चेत्तुल्यमिदं प्रतीपादिष्वपीति सहृदयैराकलनीयम् । एतावदेवाखरसबीजमभिसंधायोक्तं के चिदिति । अन्ये वामनादयः । अत्र चाखरसबीजं प्रागेवावेदितम् ॥१६॥

इति प्रतीपप्रकरणम् ॥ ४॥ . . . . . . . . . . .

रूपकालंकारः ५

विषथ्यभेदताद्रूप्यरञ्जनं विषयस्य यत् ।
रूपकं तत्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ।। १७ । ।
अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरः क्षणात् ।
अयमास्ते विना शम्भुस्तार्तीयीकं विलोचनम् ।। १८ ॥
शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टितम् ।।
अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥ १९ ॥


रूपकं लक्षयति--विषय्यभेदेति ॥ रूप्यते इतरव्यावृत्ततया ज्ञायते धर्मी अनेनेति, रूपं तद्रूपमस्य।सौ तद्रूपस्तस्य भावस्ताद्रू़प्यं चन्द्रकार्यकारित्वादि विष- यिण उपमानस्यामेदतादूप्याभ्यां विषयस्योपमेयस्य यद्रञ्जनमिव रञ्जनम् । खोप- रक्तबुद्धिविषयीकरणमिति यावत् । तद्रूपकमित्यर्थः । रूपकं तदित्येव पाठः । रू- पकं त्विति पाठे तु तदित्यध्याहार्यम् । उपातबिम्बाविशिष्टविषयधर्मिकाहार्यायरो- पनिश्चयविषयीभूतमुपमानाभेदताद्रूप्यान्यतररूपकमिति तु निष्कर्षः । मुखं चन्द्र इत्यादौ नामार्थयोरभेदान्वयव्युत्पत्तिवशादाहार्यचन्द्राभेदनिश्चयाल्लक्षणसमन्व- यः । मुखमपरश्चन्द्र इत्यत्र तु न चन्द्राभेदो विषयः। अपर इति भेदस्य विवक्षि- तत्वात्। अपितु चन्द्रकार्यकारित्वरूपं ताद्रऊप्यमिति तत्रापि लक्षणसंगतिः । नच तस्य मुखे सत्वात्कथमारोप इति वाच्यम् । चन्द्रकार्यसजातीयकारित्वस्यैव मुखे संत्त्वादिति । यद्यपि नामार्थयोरभेदान्वयानुरोधादिहापि चन्द्रपदलक्षितस्य तत्कार्य- कारिणोऽभेदसंसर्गेणैव मुखेऽन्वयादभेदरूपकमेव, तथाप्युपमानतावच्छेदकरू पेणाभेदभाने एवामेदरूपकत्वं कार्यकारित्वादिरूपेणाभेदभाने तु तद्रूप्यरूपक- त्वमिति तात्पर्यम् । अत्र "कमलमनम्भसि कमले कुवलयमेतानि कनकलति- कायाम्" इत्याद्यतिशयोक्तिवारणायोपात्तेति विषयविशेषणम् । आरोपश्च निषेधा- नङ्गकत्वेन विशेषणीयः । तेनापह्रुतौ नातिव्याप्तिः । भ्रान्तिवारणायाहार्येति । ‘त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः॥" इति । निदर्शनावारणाय बिम्बाविशिष्टेति । संशयोत्प्रेक्षयोर्निरासाय निश्चयेत्युक्तमिति संक्षेपः ॥ आधिक्येत्यादि । आधिक्यमुपमानस्य स्वाभा- विकीमवस्थामपेक्ष्योपमेयतादात्म्यावस्थायां बोध्यम् । एवं न्यूनत्वमपि। अनुभव- माधिक्यन्यूनत्वोभयरहितमभेदताद्रूप्यान्यतरमात्रम् ॥ अयं हीत्यादि ॥ अयं वर्ण्यमानो राजा । येन हेतुना । पुरो नगर्युः। शिवस्यापि त्रिपुरदग्धृत्वात्स एवायमि- ति भावः। तार्तीयीकमिति तृतीयमेव तार्तीयीकम् ‘तीयादीकक्खार्थे वा वाच्य:' इति वार्तिकानुसारात्। विलोचनं विनेत्यन्वयः ॥ शम्भुरिति । अत्राप्ययमित्यं- नुषञ्ज्नीयम् । अन्यथातिशयोक्तयापत्त्या रूपकोदाहरणत्वासङ्गतेः । अद्य राजभा- १ ‘तादूप्यं'. कुवलयानन्दः । [रूपकालंकारः ५ साध्वीयमपरा लक्ष्मीरसुधासांगरोदिता। अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते ॥ २०॥ विषय्युपमानभूतं पद्मादि विषयस्तदुपमेयं वर्णनीयं मुखादि विषयिणो रूपेण विषयस्य रञ्जनं रूपकम् । अन्यरूपेण रूपवतः करणाचच्च क्वचित्प्रसिद्ध- विषय्यभेदपर्यवसितं क्वचिद्भेदे प्रतीयमान एव तदीयधर्मारोपमात्रपर्यवसितम्। ततश्च रूपकं तावद्विविधम् । अभेदरूपकं कताद्रूप्यरूपकं चेति । द्विविधमपि प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन न्यूनत्ववर्णनेनानुभयोक्त्या चैवं रूपकं षड्विधम् । अयं हीत्यादिसार्धश्लोकेनाभेदरूपकाणि अस्या मुखेन्दुनेत्यादिसार्धश्लोकेन ताद्रूप्यरूपकाणि । आधिक्यन्यूनत्वानुभयोक्त्युध्येशक्रमप्रातिलोम्येनोदाहृतानि । येन दग्धा इति विशेषणेन वर्णनीये राज्ञि प्रसिद्धशिवाभेदानुरञ्जनाच्छिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्थायां वावस्थायां समदृष्टितां समसंख्यलोचनतामेकरूपलोचनवत्तां च । मुखेन्दुनेति। अत्रेन्दुपदमिन्दुकार्यकारिपरम् । किमिन्दुनेति प्रसिद्धचन्द्राद्भेदविवक्षणात् । अत- श्चन्द्रताद्रूप्यरूपकमिदम् । न चात्रोत्तरपदार्थप्राधान्यादिन्दुकार्यकारिणि मुखामे- दभानान्मुखाभेदरूपकं स्यान्न तु चन्द्रताद्रूप्यरूपकमिति वाच्यम् । व्युत्पत्तिवैचित्र्येण मुखस्य खनिष्ठाभेदप्रतियोगित्वसंसर्गेणान्वयाभ्युपगमाद्विशेषणानुयोगिकस्यपि विशेषणसंबन्धतायाः खामित्वंस्य पष्ठ्यर्थत्ववादिभिः प्राचीनैश्चैत्रस्य धनमित्यादावङ्गीकारात् । एवंच मुखनिष्ठाभेदप्रतियोगी चन्द्रस्तत्कार्यकारी वेति बोधान्न मुखाभेदरूपकापत्तिर्मुखप्रतियोगिकामेदस्याभानादित्येवमन्यत्राप्यूह्यम् ॥ असुघेति ॥ सुधासागरादुदितोत्पन्ना प्रसिद्धा लक्ष्मीः, इयं तु न तथेति न्यूनत्वोक्तिः॥ अतिरिच्यत इति ॥ निष्कलङ्कतया अधिको भवतीत्यर्थः । लक्षणश्लोकं व्याचष्टे-विषय्युपमानेत्यादि । विषयिणोऽभेदेन रूपेण चेति पाठः । रूपेण आहादकत्वादिना ताद्रूप्येण । क्वचित्तादूप्येण चेत्येव पाठः। परमार्थतस्तु प्रामाणिकपुस्तकेषु विषयिणो रूपेण विषयस्य रञ्जन मिति युक्ततरः पाठः । तेन तच्चेत्यादेर्न पौनरु- क्त्ययमिति ध्येयम् । हरिद्रादिना पटादिरञ्जने प्रयुक्तस्य रञ्जनशब्दस्येह प्रवृत्तौ बीजमाह-अन्यरूपेणेति । रूपं रक्तपीतादिकम्। अभेदताद्रूप्ये च तथा चान्यदी-- यधर्मेणान्यस्य तद्वत्तासंपादनत्वसामान्यादिह गौणरञ्जनशब्दप्रयोग इति भावः ।। तच्चेति॥रञ्जनं चेत्यर्थ:। प्रसिद्धेति ॥ कविसंप्रदायप्रसिद्धोपमानाभेदेन लब्धा- त्मकमित्यर्थः । रूपपदस्याभेदताद्रूप्योभयसाधारणत्वादिति भावः। अभेदेन रूपेण चेति पाठे तु तच्चेत्यत्र चशब्दो हेत्वर्थकः। तेन पूर्वोक्तस्यैव समर्थनमिति न पौन- रुक्त्यम् । तावद्विधान्तरोक्तेः प्रागुद्देशक्रमप्रांतिलोम्येनेति । निर्देशक्रमवैपरीत्येनेस्यर्थ:-।

एतदेव विशदयति-येनेत्यादि । विशेषणेनेति हेतौ तृतीया। पुरदग्धू-

त्वविशेषणहेतुकशिवामेदानुरञ्जनादित्यर्थः। ननु न्यूनत्ववर्णने भेदापकर्षयोः प्र-

१ 'सागरोत्थिता'. न्यूनत्वाधिक्ययोरवर्णनाच्चानुभयभेदरूपकमाद्यम् । तृतीयलोचनप्रहाणोक्त्या पूर्वावस्थातो न्यूनताप्रदर्शनाच्यूनाभेदरूपकं द्वितीयम् । न्यूनत्ववर्णनमप्य- भेददार्ढ्यापादकत्वाञ्चमत्कारिविषयदृष्टित्वपरित्यागेन जगद्रक्षकत्वोक्त्या शिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्थायामुत्कर्षविभावनादधिकाभेदरूपकं तृतीयम् । एवमुत्तरेषु ताद्रूप्यरूपकोदाहरणेष्वपि क्रमेणानुभयन्यूनाधिकभावा उन्नेया: । अनेनैव क्रमेणोदाहरणान्तराणि-

चन्द्रज्योत्स्नाविशदपुलिने सैकतेऽस्मिञ्छय्वा
वादध्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको वक्ति प्रथमनिहतं कैटभं कंसमन्य-
स्तत्वं स त्वं कथय भगवन्को हतस्तत्र पूर्वम् ॥

अन्न स त्वमित्यनेन यः कंसकैटभयोर्हन्ता गरुडध्वजस्तत्तादात्म्यं वर्णनी- यस्य राज्ञः प्रतिपाद्य ते प्रति कंसकैटभवधयोः पौर्वापर्यप्रश्नव्याजेन तत्तादा- त्म्यदार्ढ्यकरणात्पूर्वावस्थात उत्कर्षांपकर्षयोरविभावनाक्च्चानुभयाभेदरूपकम् ।

वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च ।।
तासु तेष्वप्यनासक्तः साक्षाद्भर्गो नराकृतिः ॥

अन्न साक्षादिति विशेषणेन विरक्तस्य प्रसिद्धशिवतादात्म्यमुपदिश्य मरा- कृतिरिति दिव्यमूर्तिवैकल्यप्रतिपादनान्यूनाभेदरूपकम् ।


तीतेः कथं चमत्कारितेत्यत आह-अभेददार्ढ्यापादकत्वादिति ॥ विशेष- निषेधस्य शेषाभ्यनुज्ञानफलकतया निषिद्धव्यतिरिक्तसकलगुणशालिताप्रतीतौ ‘ए- कदेशविकृतमनन्यवद्भवति' इति न्यायेनाभेदनिश्चयसंपादकत्वादि त्यर्थः । विभावनात्प्रकाशनात् ॥ चन्द्रज्योत्स्नेति ॥ राजानं प्रति कस्यचिदुर्किः । हे भगवन्, चन्द्रज्योत्स्नावद्विशदं श्वेतं पुलिनं यस्य तथाभूतेऽस्मिन् शरय्वाः शरयूनामकनद्याः सैकते सिकतामयदेशे कयोश्चित्सिद्धतरुणयोश्चितरमतिचिरकालं वादरूपं द्यूतमभूत्।

कीदृक्तत्राह। एकः सिद्धयुवा कौटभं दैत्यविशेषं प्रथमं निहतं वक्ति वदति,

अन्यः कंसं प्रथम निहतं वक्ति, स कंसकैटभयोर्हन्ता त्वं तत्र तयोर्मध्ये पूर्वं को हत इति तत्त्वं कथयेत्यन्वयः । यद्यपि मुनिप्रभृतावेव भगवन्नित्यमन्त्रणमुचितं न राजादौ तथापि राज्ञो भगवत्तादात्म्यवर्णनादनौचित्यं परिहरणीयम् । क्वचित्तु भवतेति पाठः। अत्र ज्योत्स्नापदेनैव चन्द्रिकालामेऽपि चन्द्रपदं शारदपूर्णचन्द्र- परतया नापुष्टार्थम् । पुष्पमालेत्यत्रं पुष्पपदमिवोत्कृष्टपुष्पपरतयेति बोध्यम् । वादयोग्यतासूचनाय यूनोरित्युक्तम् । अयं हीत्युदाहरणेऽभेदारोपहेतुभूतं पुरदा हकत्वरूपं साधर्म्यमुपातं इह तु जगद्रक्षकत्वादिकं तद्गम्यमानमिति भेदः ॥ वेधा इति ॥ द्वेघा कान्ताधर्मिकत्वकनकधार्मिकत्वरूपविधाद्वययुक्तं भ्रमं बल- वदनिष्टाननुबन्धिसुखसाधनत्वभ्रमम् । सर्वेषामपि भ्रमाणां वेधसा निर्माणेंऽ पि प्राधान्यविवक्षयेत्यभिधानम् । अयमास्त इत्युदाहरणे शंभुसादृश्यं गम्यमानमिह कुवलयानन्दः। [रूपकालंकारः ५ त्वय्यागते किमिति वेपत एष सिन्धु-

__ स्त्वं सेतुमन्यकृदतः किमसौ बिभेति ।

द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽद्य स्वां राजपुङ्गव निषेवत एव लक्ष्मीः ॥

अत्र वं सेतुमन्थकृदिति सेतोर्मन्थनस्य च कर्ता पुरुषोत्तमेन सह वर्णनीयस्य
तादात्म्यमुक्त्वा तथापि त्वदागमनं सेतुबन्धाय मन्थनाय वेति समुद्रेण ।

न भेतव्यम् । द्वीपान्तराणामपि त्वद्वशंवदत्वेन पूर्ववद्ध्वीपान्तरे जेतव्याभा- वात् प्राप्तलक्ष्मीकत्वेन मन्थनप्रसक्त्यभावाच्चेति पूर्वावस्थात उत्कर्षविभाव- नादधिकाभेदरूपकम् । किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं

  वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।

वक्तेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते

दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥
अम्नापरः शीतांशुरित्यनेन वक्तेन्दोः प्रसिद्धचन्द्राद्भेदमाविष्कृत्य तस्य च

प्रसिद्धचन्द्रकार्यकारित्वमात्रप्रतिपादनेनोत्कर्षापकर्षयोरप्रदर्शनादनुभयं ताद्रू प्यरूपकम् ।

  अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।

अभाललोचनः शंभुर्भगवान्बादरायणः ॥ त्वनासक्तिरूपं तदुपात्तमिति भेदः ॥ त्वय्यागत इति ॥ राजानं प्रति कवेरुक्तिः।

सेतुश्च मन्थश्चेति द्वन्द्वः । मन्थनं मन्थोऽमृतमन्थनम् । द्वीपान्तरेऽपीत्यपिना
सुतरामेतद्वीपे नास्तीति सूच्यते। अद्य राजभावावस्थायां शंभुर्विश्वमित्यत्र

विश्वसंरक्षकत्वं सादृश्यमुपात्तमिह तु नेति मेदः । किं पद्मस्येति । दयितां प्रति नायकोक्तिः । तव वक्ररूपे इन्दुकार्यकारिणि सत्ययमपरः प्रसिद्धः शीतां शुश्चन्द्रो यदुज्जृम्भते उदितो भवति । तस्मात्तव वक्त्रेन्दु: पद्मस्य रुचिं कान्तिं न हन्ति किम् । 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायात्प्रयोजनस्यान्यतः संभवे तदुजृम्भणस्यासङ्गतेरिति । किं न हन्ति इति काक्वा अपितु हन्त्ये- वेति पर्यवसाने तदुज्जृम्भणं मुधेति प्रतीतिपर्यवसानम् । एवमग्रिमवाक्ययोरपि । झषो मकरः केतनं चिह्नमस्य तथाभूतस्य समुद्रस्य कामस्य च आलोकनमालोक: प्रकाशश्च तन्मात्रेण अमृतेन दर्पोऽमिमान उज्जृम्भणहेतुः स्याच्चेदयुक्तमेतत् । यत इह वक्तेन्दौ बिम्बाधरे तदप्यस्त्येवेति समुचितपदाध्याहारेण योजनीयम् । यच्छब्दस्योत्तरवाक्यगतत्वेन तच्छब्दाक्षेपक्षमत्वान्न तदनुपादानेऽपि न्यूनपदत्व- दोषः । कार्यकारित्वमात्रेत्यनेनाभेदव्यावृत्तिः । अस्या मुखेन्दुनेत्यत्र किमिन्दुनेति

पुनरुपादानमात्रं भेदविवक्षाज्ञापकम् । इह त्वपरशब्दस्याप्युपादानमिति विशेषः ।

अचतुर्वदन इति । बादरायणो व्यासः । भाले लोचन यस्येति व्य- धिकरणत्वेऽपि गमकत्वाद्बहुव्रीहिः । ननु हरावपर इति विशेषणात्तदंशे एव अत्र हरावपर इति विशेषणान्निष्वपि ताद्रूप्यमान्नविवक्षा विभाविता, च- तुर्वदनत्वादिवैकल्यं चोक्तमिति न्यूनतद्रूप्यरूपकम् । इदं विशेषोक्त्युदाहरणमिति वामनमतम्। यदाह‌-- 'एकगुणहानौ गुणसाम्यदाढ्य विशेषोक्ति:' इति ।

किमसुभिर्ग्लपितैर्जड मन्यसे मयि निमजतु भीससुतामनः ।।
मम किल श्रुतिमाह' तदर्थिकां नलमुखेन्दुपरां विबुधः स्मर: ॥

अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रो न निर्याणकालिकमनःप्रवे- शश्रुतितात्पर्यविषयः । किंतु नलमुखचन्द्र एवेति ततोऽस्याधिक्यप्रतिपाद- नादधिकताद्रूप्यरूपकम् । रूपकस्य सावयवत्वनिरवयवत्वादिभेदप्रपञ्चनं तु चिन्नमीमांसायां द्रष्टव्यम् ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥


ताद्रूप्यरूपकं स्यादितरांशे त्वभेदरूपकमेवेत्याशङ्कयाह-अत्रेति ।। त्रिष्वपीति। एकत्रानेकारोपरूपायां रूपकमालायामवैरूप्याय तात्पर्यग्राहकस्यैकत्र स्थितस्यापि साधारण्यवोचितमिति भावः । अयमेव च साध्वित्दिपूर्वोदाह- रणाद्विशेषः । न्यूनरूपकस्य क्वमकारित्वं पूर्नमुक्तं वृद्धसंमत्या द्रढग्रति इदमि- ति । यदाहेत्यनन्तरं स इति शेषः । एकगुणहानावभिहितायामिति शेषः । गुण- साम्यदाढ्यं शेषगुणप्रयुक्तसाम्यायोगव्यवच्छेदः । चतुर्वदनत्वाध्येकगुणव्यतिरेकस्य प्रमाणान्तरसिद्धस्य पुनर्वचनं शेषगुणाभावपरिसंख्यार्थं पर्यवस्यतीति भावः । अत्रच रूपकप्रभेदत्वेनैव चमत्कारोपपत्तौ नालंकारान्तरत्वं न्यूनत्ववर्णनस्य युक्तम्। सामग्रीकालीनकार्याभावस्य त्वलंकारान्तरासंभिन्नस्य तद्वक्ष्यमाणं युक्त- मित्यखरसो मतमित्यनेन सूचितः ॥ किमसुभिरिति । जडेति मूर्ख-जलमयेति साधारणं चन्द्रसंबोधनम् । ग्लपितैर्नष्टैरसुभिर्निमित्तभूतैर्भीमसुताया दमयन्त्या मनो मयि निमज्जतु निंलीयतामिति मन्यसे किमिति सोपहासकाकुः । तेन मैवं मंस्था इत्यर्थः । अत्र हेतुमाह। किल निश्चितम् । मम विबुधः पण्डितः स्मरः तददर्थिकां सः प्राणनिर्गमकालीनमनःप्रवेशोऽर्थो यस्यास्तां श्रुतिं नलमु- खेन्दुपरां मनःप्रवेशाधिकरणत्वेन नलमुखचन्द्रतात्पर्यवतीमाहेति । अयं कलङ्कित इत्युदाहरणे दोषशून्यत्वप्रयुक्तं शाब्दमाधिक्यम्, इह तु गुणविशेषप्रयुक्तं गम्यमानं तदिति विशेषः ॥ सावयवत्वनिरव्यवत्वादीति ॥ आदिना समस्त- वस्तुविषयत्वादिरूपैतत्प्रभेदानां परम्परितत्वरूपभेदान्तरस्य च परिग्रहः । तथा- हि सावयवं निरवयवं परम्परितं चेति त्रिविधं रूपकं प्रत्येकं क्रमेण द्विविधम् । समस्तवस्तुविषयमेकदेशविवर्ति च केवलं माला च श्लिष्टवाचकंमश्लिष्टवाचकं चेति श्लिष्टाश्लिष्टभेदयोः केवलमालारूपत्वाभ्यामन्त्यं चतुर्विधमित्यष्टौ भेदाः । तत्र 'ज्योत्स्ना भस्मच्छुरणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्रा कपाले न्यस्तं सिद्धाञ्ज नपरिमलं लाञ्छनस्य च्छलेन।” इति पध्म रात्रौ कापालिकीत्वारोपस्य प्रधान- तयावयविनोऽवयवरूपाणि ज्योत्स्नाभस्मेत्यादिरूपकाणीति सावयवत्वं समस्तस्य कुवलयानन्दः । [परिणामालंकारः ६ परिणामालंकारः६ परिणामः क्रियार्थश्चेद्विषयी विषयात्मना। " प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥ २१ ॥ यत्रारोप्यमाणो विषयी किंचित्कार्योपयोगित्वेन निबध्यमानः स्वतस्तस्य तदुपयोगित्वासंभवात्प्रकृतात्मना परिणतिमपेक्षते तत्र परिणामालंकारः। अत्रोदाहरणं प्रसन्नेनेति । अत्र हि अब्जस्य वीक्षणोपयोगित्वम् निबध्यते नतु दृशः । मयूरव्यंसकादिसमासेन उत्तरपदार्थप्राधान्यात् । न चोपमितसमासाश्र- यणेन दृगब्जमिवेति पूर्वपदप्राधान्यमस्तीति वाच्यम् । प्रसन्नेनेति सामान्य- धर्मप्रयोगात् । 'उपमितं ब्याघ्रादिभिः सामान्याप्रयोगे' इति तदप्रयोग एवो- पमितसमासानुशासनात् । अब्जस्य वीक्षणोपयोगित्वं न स्वात्मना संभवति । अतस्तस्य' प्रकृतद्र्गात्मना परिणत्यपेक्षणात्परिणामालंकारः ॥ यथावा- . तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयभुपकृतवानातरं नाविकाय।


वस्तुन आरोप्यमाणस्य शब्दविषयत्वं च द्रष्टव्यम् । 'प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः । विध्युतां नभसि नाट्यमण्डले कुर्वते स्म कुसुमाञ्ज- लिश्रियम् ॥' इत्यत्र प्रधानस्य नभसि नाट्यमण्डलत्वारोपस्यावयवभूतं विध्युतां नर्तकीत्वरूपणमार्थं न शाब्दमित्येकदेशे विशेषेण शाब्दतया वर्तनादेकदेशविवर्तितम्। 'कुरङ्गींवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो वेद्यभिनवां प्रवृत्तो- ऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्' इत्यत्र प्रेमलतिकामित्यमालारूपं निरवयवम् । 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः। विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया॥' इत्यत्र च-मालारूपं निरवयवं बोध्यम् । एवम् 'अलौकिकमहालोकप्रकाशितजगत्रयः । स्तूयते देव सद्वंशमुक्ता- रत्नं न कैर्भवान् ॥' इत्यत्र वेणुकुलयोः श्लिष्टेन वंशपदेन कुले वेणुत्वारोपपूर्वक एव राज्ञि मुक्तारत्नत्वारोप इति श्लिष्टवाचकं केवलपरम्परितरूपकं विद्वन्मान- सेत्यादावेतदेव मालारूपम् । चतुर्दशलोकवल्लिकन्द इत्यत्राश्लिष्टवाचकं केवलपर- म्परितम्। 'पर्यङ्को राजलक्ष्म्याः ' इत्यादौ 'आलानं जयकुञ्जरस्य' इत्यादौ चाश्लिष्ट वाचकं मालापरम्परितं च द्रष्टव्यम् । विस्तरभयान्नेह प्रपञ्च्यते ॥ १७ ॥१८॥ ॥ १९॥२०॥ इत्यलंकारचन्द्रिकायां रूपकप्रकरणम् ॥५॥ __परिणामं लक्षयति-परिणाम इति ॥ विषयनिष्ठायाः प्रकृतकार्योपयोगि- ताया अवच्छेदिका विषयतात्मतापरिणतिः परिणामः । सा च विषयतादात्म्या : ध्यवसायविषयता । एवंच विषयामेदस्यैव विषयिणि विवक्षणादृगभिन्नेनाब्जेनेति खारसिक एव बोधो न तु रूपक इव दृङ्निष्ठाभेदप्रतियोगिनाब्जेनेत्वनुयोगित्व-

- -


-

च्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कुच्छ्रादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ॥

अत्रारोप्यमाण आतरः सौमित्रिमैत्रीरूपतापत्त्या गुहोपकारकलक्षणकार्योप- योगी न स्वात्मना गुहस्य रघुनाथप्रसादैकार्थित्वेन वेतनार्थित्वाभावात् ॥

उल्लेखालंकारः ७

बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते ।
स्त्रीभिः कामोऽर्थिभिः खर्द्रुः कालः शत्रुभिरैक्षि सः ॥२२॥

यत्र नानाविधधर्मयोग्यं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदेनानेकेन ग्रहीत्राने- कधोल्लिख्यते तत्रोल्लेखः । अनेकधोल्लेखने रुच्यर्थित्वभयादिकं


मुख इति रूपकाद्भेदो बोध्यः । असमासेऽप्युदाहरति--तीर्त्वेति । मुरारिनाट- कगतमेतत्पद्यम् । आत्मना तृतीयः । सीतालक्ष्मणसहित इति यावत् । असौ प्रक्रान्तो रामः भूतेशस्य शंभोर्मौलिमालारूपाममरनदी गङ्गां तीर्त्वा तस्मै नावि- काय गुहसंज्ञाय निषादपतये सौमित्रेर्लक्ष्मणस्य मैत्रीरूपमातरं तरणमूल्यमुपकृत- वान् उपकाररूपतया दत्तवान् । अथो अनन्तरं चित्रकूटं प्रति प्रतस्थे प्रस्थितवान्। कीदृशः । व्यामेन तिर्यक्प्रसारितभुजद्वयान्तरालेन ग्राह्यौ तावत्परिणाहौ स्तनौ यासां तथाभूताभिः शबराणां व्याधानां युवतिभिः कौतुकेनोदञ्चन्ति विक- सन्त्वक्षीणि यत्र क्रियायां तथा कृच्छ्रात्क्लेशात् अतएव क्षणमन्वीयमानः । अनुग- म्यमान इत्यर्थः ॥ २१ ॥ इति परिणामालंकारप्रकरणम् ॥ ६ ॥ | अथोल्लैखालंकारं लक्ष्यति—बहुभिरिति । एकस्य बहुधोल्लेखादित्यन्वयः । उल्लेखनं विषयीकरणमुल्लेखः । हेतौ पञ्चमी । तथा चैवंविधोल्लेखाद्धेतोरुल्लेख इष्प्यते उल्लेख इति व्यवह्वियत इत्यर्थः । व्यवहारं प्रति लक्षणस्य प्रयोजकत्वात् ॥ स्त्रीभिरिति ॥ स्वर्द्रुः खर्गसंबन्धी द्रुमः कल्पतरुः । कालो यमः । स प्रकृतो राजा । श्लोकं च्याचष्टे---यत्रेति ॥ नानाविधेति सौन्दर्यदातृत्वशूरत्वादिरूपे इत्यर्थः । तत्तद्धमैंति || रुच्यर्थिवत्वभयादिरूपेत्यर्थः । एतञ्च स्वरूपकथनं नतु लक्षणान्तर्गतम् । ननु द्वाभ्यां ग्रहीतृभ्यां निमित्तद्वयवशात्प्रकारद्वयेनोल्लेखेऽव्याप्तिरित आह ---अनेकेत्यादि । तथाच लक्षणे बहुपदमनेकपरमिति भावः । एवंच ग्रहीतृविषयाद्यन्यतमानेकत्वप्रयुक्तमेस्योल्लिख्यमानानेकप्रकारत्वमुल्लेख इति लक्षणं बोध्यम् । सौन्दर्यस्य तरङ्गिणीत्यादिमालारूपकवारणायाध्यं विशेषणम् । तत्र ग्रहीतृभेदयुक्तं नानेकप्रकारत्वमिति नातिव्याप्तिः । वक्ष्यमाणोल्लेखप्रभेद- साधारण्यायान्यतमप्रवेशः । तद्विवेचनं तध्व्याख्यानावसरे करिष्यामः । अन्यत- मानेकत्वप्रयुक्तमेकस्योल्लिख्यमानत्वमित्येतावदुक्तौ 'विद्याविक्रमसौन्दर्यतपसां निधिमागतम् । पश्यन्ति विबुधाः शूराः स्त्रियो वृद्धाश्च कौतुकात् ॥' इत्यत्राति- व्याप्तिरतोऽनेकप्रकारत्वमित्युक्तम् । नचोल्लिख्यमानप्रकारत्वमित्येवास्तु । उक्तो- दाहरणे प्रकारस्य कस्याप्यनुल्लेखादेवानतिप्रसङ्गादिति वाच्यम् । एवमपि नृ- कुच, ४ .: कुवलयानन्दः। [उल्लेखालंकारः ७ यथार्हं प्रयोजकम् । रुचिरभिरतिः। अर्थित्वं लिप्सा। स्त्रीमिरित्याध्युदाहरणम् । अत्रैक एव राजा सौन्दर्यवितरणपराक्रमशालीति कृत्वा स्त्रीभिरर्थिभिः प्रत्यर्थि- मिश्च रुच्यर्थित्वभयैः कामकल्पतरुकालरूपो दृष्टः । यथावा-

    गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः ।
    यथास्थितश्च बालाभिर्दृष्टः शौरिः सकौतुकम् ॥

अत्र यस्तथा भीतं भक्तं गज त्वरया त्रायते स्म सोऽयमादिपुरुषोत्तम इति वृद्धाभिः संसारभीत्या तदभयार्थिनीभिः कृष्णोऽयं मथुरापुरं प्रविशन् दृष्टः । यस्तथा चञ्चलत्वेन प्रसिद्धायाः श्रियोऽपि कामोपचारवैदग्ध्येन नित्यं वल्लभः सोऽयं दिव्ययुवेति युवतिसमूहैः सोत्कण्ठैदृष्टः । बालाभिस्तद्वाह्यगतरूपवेषा- लंकारदर्शनमात्रलालसाभिर्यथास्थितवेषादियुक्तो दृष्ट इति बहुधोल्लेखः । पूर्वः कामत्वाध्यारोपरूपकसंकीर्णः । अयं तु शुद्ध इति भेदः ॥२२॥

       एकेन बहुधोल्लेखेऽप्यसौ विषयमेदतः।
       गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मः शरासने ॥ २३ ॥

ग्रहीतृभेदाभावेऽपि विषयभेदाद्बहुधोल्लेखनात् । असावुल्लेखः। उदाहरणं श्ले- षसंकीर्णम् । वचोविषये महान्पटुरित्यादिवद्बृहस्पतिरित्याद्यर्थान्तरस्यापि क्रोडीकरणात् । ‌----------------------------------------------------------

त्यत्त्वद्वाजिराजिप्रसरखुरपुटप्रोद्धतैधुलिजाललैरालोकालोकभूमीधरमतुलनिरालोक भावं प्रयाते । विश्रान्ति कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोकाः क्रन्दन्ति शोकानलविकलतया किंच नन्दन्त्युलूकाः॥' इत्यत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैर्लोककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वेन प्रकारेणोल्लेखनादतिव्या- प्तेर्वारणाय प्रकारेऽनेकत्वोपादानस्यावश्यकत्वात्त् । "सिञ्जानैर्मञ्जरीति स्तनकलश- युगं चुम्बितं चञ्चरीकैस्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः। तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैरित्थं चोलेन्द्रसिंह त्वदरिमृगद्रशां- नाप्यरण्यं शरण्यम् ॥' इत्यनेकभ्रान्तिपरम्परायामतिप्रसङ्गवारणार्थमेक- स्येत्युक्तमिति संक्षेपः ॥ यथार्हमिति ॥ स्त्रीभिः कामत्वोल्लेखे तासां रुचिरनु- रागः प्रयोजकः । अर्थिभिः कल्पतरुत्वोल्लेखे तेषां लिप्सा प्रयोजिका । शत्रुभि- र्यमत्वोल्लेखे तेषां भयं प्रयोजकमित्येवं यथायोग्यमित्यर्थः। उदाहरणान्तरमाह---- यथावेति ॥ गजत्रातेति ।। श्रीकृष्णस्य मथुराप्रवेशवर्णनम् । शौरिः श्रीकृष्णः वृद्धामिर्गजत्रातेति दृष्ट इत्याध्यन्वयः। सकौतुकं सोत्कण्ठमिति दर्शनक्रियाविशेषणं सर्वत्र संबध्यते । श्लोकं व्याचष्टे य इति ॥ तथा महाग्राहग्रहणेन । युव तिसमूहैस्तरुणीसमूहैः ॥ पूर्व इति ॥ उदाहृत इति शेषः । उल्लेख इत्यनुषज्यते । आरोपरूपकसंकीर्ण इति पाठे आरोपस्वरूपं यद्रूपकं तत्संकीर्ण इत्यर्थः । आरो- परूपरूपकेति पाठस्तु स्पष्टार्थ एव ॥ २२॥ उल्लेखप्रभेदान्तरमाह--एकेनेति॥ व्याचष्टे-ग्रहीत्रिति ॥ विषयमेदादित्यनन्तरमेकस्येति शेषः । विषयपद- माश्रयसंबन्धिनोरुपलक्षणम् । अत एव लक्षणे ग्रहीतृविषयादीत्यादिपदेन शुद्धो यथा--

अकृशं कुचयोः कृशं विलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे ।।
अधरेऽरुणमाचिरस्तु चित्ते करुणाशालिकपालभागधेयम् ॥ २३ ॥

स्मृतिभ्रान्तिसंदेहालंकाराः ८-१०

स्यात्स्मृतिभ्रान्तिसंदेहैस्तदङ्कालंकृतित्रयम् ।
      पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ॥ २४ ॥
      अयं प्रमेत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम् ।
      पङ्कजं वा सुधांशुवैत्यस्माकं तु न निर्णयः ॥ २५ ॥

स्मृतिभ्रान्तिसंदेहैः सादृश्यान्निबध्यमानैः स्मृतिभ्रान्तिमान्संदेह इति स्मृत्यादिपदाङ्कितमलंकारत्रयं भवति । तच्च क्रमेणोदाहृतम् ॥ यथावा--


तत्सँग्रहः कृतः । तत्र विषयसप्तमीनिर्दिष्टो विषय इत्युच्यते । अधिकरणसप्तमी- निर्दिष्टत्त्वाश्रयः षष्ट्यादिनिर्दिष्टः संबन्धीति विवेकः । गुरुरित्यस्यार्थकथनं महानिति । 'गुरुर्महति वाच्यवत्' इति विश्वकोशात् । पटुरिति तु तात्पर्यपर्य- वसितार्थकथनम् । पटुर्दक्ष इत्यादीत्यादिना कीर्तिविषयेऽर्जुनो धवल इतिवत्पार्थ इत्यर्थान्तरस्य धनुर्विषये भीष्मो भीषण इतिवद्गाङ्गेय इत्यर्थान्तरस्य च संग्रहः । 'भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाचरे' इति विश्वः । क्रोडीकरणादेक- वृन्तगतफलद्वयन्यायेन संग्रहात् ॥ अकृशमिति । कपालिनो हरस्य भागधेयं भाग्यं तत्त्वेनाध्यवसितं पार्वतीस्वरूपं चित्ते अविरस्तु प्रकटीभवत्विति संबन्धः । किंभूतम् । कुचयोः कुचविषये अकृशं स्थूलम् । एवमग्रेऽपि । विलग्नो मध्यः । ‘विलग्नो मध्यलग्नयोः' इति विश्वः । विपुलमायतम् । अधरे अधरोष्ठे अरुण- मारकम् । अरुणाधरमिति पाठस्तु प्रक्रमभङ्गादयुक्तः । चित्ते इति करुणा- शालीत्यत्रापि मध्यमणिन्यायेन संबध्यते । एवम् ‘तुषारास्तापसव्राते तामसेषु च तापिनः। दृगन्तासताडकाशत्रोर्भूयासुर्भम भूतये ॥' इत्यादावधिकरणानेकत्व- प्रयुक्तः 'यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनप- तिर्धनाकाक्षिणाम् । गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥' इत्यादौ संबन्धिमेदप्रयुक्तश्चोल्लेखो द्रष्टव्य इति दिक् ॥ २३ ॥ इत्यलंकारचन्द्रिकायामुल्लेखप्रकरणम् ॥ ७ ॥ | अथ ज्ञानप्राधान्यसाम्यात्स्मृत्यादीनलंकारान् लक्षयति–स्यादिति ॥ स्मृ- तिभ्रान्तिसंदेहैर्व्यवहर्तव्यतया हेतुभूतैस्तदङ्क तेषामङ्कतदङ्कः तदङ्को विद्यतेऽस्मि- स्तथाभूतम् । मत्वर्थियाच्प्रत्ययात् । अङ्कष्चिन्हं संज्ञेति यावत् । तेन तत्संज्ञासंज्ञि- तमित्यर्थः। अलंकृतित्रयं व्यवहारविषयः स्यादिति योजना । एवंच स्मृतित्वभ्रा- न्तित्वसदेहत्वानि त्रीणि लक्षणानि । तत्र स्मृतित्वं तावत्स्मरामीत्यनुभवसाक्षिको


१ ‘प्रमत्तो मधुपः'. कुवलयानन्दः । [स्मृतिभ्रान्तिसंदेहाः ८-१० २४

    दिव्यानामपि कृतविस्मयां पुरस्ता-
    दम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
    उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती-
    मस्मार्षीज्जलनिधिमन्थनस्य शौरिः ।।

पूर्वत्र स्मृतिमदुदाहरणे सदृशस्यैव स्मृतिरत्र सदृशलक्ष्मीस्मृतिपूर्वकं तत्संबन्धिनो जलनिधिमन्थनस्यापि स्मृतिरिति भेदः।

   पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः।
   सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥

अत्रान्योन्याविषयभ्रान्तिनिबन्धनः पूर्वोदाहरणाद्विशेषः।

   जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः।
   किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥

पूर्वोदाह्रुतसंदेहोऽप्रसिद्धकोटिकोऽयं तु कल्पितकोटिक इति भेदः ॥२४॥२५॥


जातिविशेषः । भ्रान्तित्वं विशेष्यावृत्तिप्रकारकज्ञानत्वम् । संदेहत्वं तु निश्चयभिन्नत्वे- . सति संभावनाभिन्नज्ञानत्वं पारिभाषिकम् । स्मृतिभ्रान्त्यादिवारणाय सत्यन्तम्। उत्प्रेक्षावारणाय संभावनाभिन्नेति । चमत्कारित्वं पुनरखिलालंकारसाधारणं . लक्षणत्रयेऽपि निवेशनीयम् । तेन स घट इति स्मृताविदं रजतमिति भ्रान्तावयं स्थाणुः पुरुषो वेति संशये नातिप्रसङ्ग इति ध्येयम् । गाहते आकलयति। स्मरवीति यावत् । सादृश्यान्निवध्यमानैरिति चमत्कारित्वोपलक्षकम् । न त्वेतस्यपि स्वातन्त्र्येण लक्षणे प्रवेशः सादृश्यामूलकानामपि स्मृत्यादीनां चमत्कारि- त्वेऽलंकारताया अनिवार्यत्वात् , चमत्कारितैकजीवातुत्वात्तस्याः । अचमत्कारित्वे तु तेनैव वारणमिति व्यर्थ सादृश्यहेतुकत्वविशेषणम् । न चैतदेवोपादीयतां नतु चमत्कारित्विशेषणमिति वाच्यम् । उदाहृतेषु सादृश्यमूलकस्मृत्यादिष्वतिप्रसङ्ग- वारणार्थ तस्यावश्यकत्वादिति संक्षेपः। दिव्यानामिति ॥ माघे जलक्रीडावर्णन- प्रस्तावे पद्यमिदम् । शौरिः श्रीकृष्णोऽम्भस्तो जलादुत्तरन्तीं निर्गच्छन्तीं श्रियमिव श्रीसदृशीं कांचित्पुरस्तादग्रे उद्वीक्ष्य जलनिधिमन्थनस्य अस्मार्षीत्स्मृतवान्। 'अधीगर्थ-' इति कर्मणि षष्ठी । किंभूताम् । दिवि भवा दिव्यास्तेषां देवानामपि सौन्दर्यातिशयेन कृताश्चर्याम् । तथा स्फुरता अरविन्देन कमलेन चारू रमणीयो हस्तो यस्यास्तथाभूताम् । तथा चैवंविधनायिकासदृशलक्ष्मीस्मरणात्तत्सं- बन्धिजलनिधिमन्धनस्मरणमिति भावः । अत्र श्रियमिवेत्युपमायाः स्मृत्यङ्गत्वा- त्तयोरङ्गाङ्गित्वलक्षणः संकरः॥ पलाशेति ॥ वकिमलौहित्यरूपसादृश्याद्भ्रान्तिः । अलिर्भ्रमरः । सोऽपि शुकोऽपि ॥ भ्रान्तिनिबन्धन इति ॥ भ्रान्तिप्रयुक्त इत्यर्थः । जीवनेति। जीवनं जलं प्राणसंयोगश्च । अथवा जीवन्यनेनेति जीवनं धनम् । नम्रा अधोमुखा विनीताश्च । उन्नता ऊर्ध्वमुखा उद्धवाश्च । घटी-

१'कुसुमभ्रन्त्या',

अपह्रुत्यलंकारः ११

अलन्कारचन्द्रिकासहितः २५
                 अपह्रुत्यलंकारः ११

शुद्धापहृतिरन्यस्यारोपार्थों धर्मनिह्नवः ।।
                 नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ २६ ॥

            वर्णनीये वस्तुनि तत्सदृशधर्मारोपफलकस्तदीयधर्मनिह्नवः कविमतिवि-

यन्त्रमेकरज्जुसंबद्धघटमालारूपम् । भाषायां ‘राहाट' इति प्रसिद्धम् ॥ कल्पितेति। घटीयन्त्रसंवन्धिनोर्ज्येष्ठकनिष्ठयोः कोट्योरप्रसिद्धेरिति भावः ॥२४॥२५॥ इल्यलंकारचन्द्रिकायां स्मृतिभ्रान्तिसंदेहप्रकरणम् ॥ ८ ॥ ९ ॥ १० ॥

अथापह्रुतिः । तत्र तावदभेदप्रतिपत्तिनिरूपिताङ्गाङ्गित्वान्यतरवान्निषेधोऽपहु- तिरित्यपह्रुतिसामान्यलक्षणम् । निषेधश्च नवादिसत्त्वे वाच्यः । क्वचित्तु, तदभा- वाल्कैतवादिपदैः परमतत्वोपन्यासादिभिश्च व्यङ्ग्यः । तथा क्वचिदभेदप्रतिपत्ति- समानाधिकरणः क्वचित्तु तद्व्यधिकरण इति विवेकः । एवमभेदः क्वचिदारोप्यमाणः क्वचित्तु स्वाभाविकः । एवं तत्प्रतिपत्तिरपि क्वचिड्यजनया प्रायशस्तु वाच्यवृत्त्येति बोध्यम् । निषेधोऽपह्रुतिरित्येतावदुक्तौ 'न ध्यूतमेतत्कितव क्रीडनं निशितैः शरैः' इति प्रसिद्धनिषेधानुवादरूपे प्रतिषेधालंकारेऽतिव्याप्तिरतोऽमेद- प्रतिपत्तिार्निरूपितेत्यादि विशेषणमुपात्तम् । तत्र हिं युद्धप्रवृत्तं कितवं प्रति युद्धे ध्यूत्वाभावो निर्ज्ञातोऽपि कीर्त्यमानो ध्यूत एव तत् प्रागल्भ्यं न तु युद्धे इत्युप- हासार्थो न तु युद्धाभेदप्रतिपत्त्यङ्गम् , तस्यास्तदुपन्यासं विनापि सिद्धत्वात् । ना- प्यङ्गिभूतः। निर्ज्ञातत्वेन तदुपायानपेक्षणादिति तद्वारणम् । अभेदप्रतिपत्तिनिरूपि ताङ्गित्वमात्रोक्तौ शुद्धापह्रुति हेत्वपह्रुतिपर्यस्तापह्रुतिकैतवापह्रुतिष्वव्याप्तिः। तत्र सर्वत्र ‘नायं सुधांशुः' इत्यादेर्निषेधस्य व्योमगङ्गासरोरुहाद्यभेदप्रतिपत्त्यर्थत्वेन तदङ्गतयाङ्गित्वभावात् । अभेदप्रतिपत्तिनिरूपिताङ्गत्वमत्रोक्तौ च भ्रान्तापह्रुति- च्छेकापलुयोरव्याप्तिः । तयोभ्रान्तिशाङ्कानिवारणरूपनिषेधस्स प्राधान्येनाभेदप्र- तिपयङ्गत्वाभावात् । अतस्तदन्यतरवत्त्वनिवेशः । तदाहुः-'सामन्यपहृवो यत्र सा विज्ञेया त्वपह्रुतिः । अपह्नवाय सादृश्यं यस्मिन्नेषाप्यपह्वतिः, ॥ इति । सर्वं वै- तत्तदुदाहृरणव्याख्यानावसरे व्यक्तीभविष्यतीति न प्रपञ्चितम् । एवं सामान्य लक्षणं मनसि निधाय शुद्धापह्रुत्यादींस्तद्भेदान्वक्तुमुपक्रमते-शुद्धापह्रुतिरिति । लक्षणं व्याच्ष्टे-वर्णनीय इति ॥ कविमतेर्विकासः स्फूर्तिशालता । तथा चोपमेय उपमानारोपफलक उपमेयधर्मत्वाभिमतनिषेधः शुद्धापह्वतिरिति लक्षणमिति भावः । अत्र चानुक्तनिमित्तत्वं कैतवादिपदाव्यङ्ग्यत्वं च निषेधविशेषण बोध्यम् । तेन हेत्वपह्रुतौ कैतवापह्रुतौ च नातिप्रसङ्गः । ‘कान्तः किं नहि नूपुरः इति छेकापह्रुतावुपमेयधुर्मस्य कान्तत्वस्य निषेधसत्त्वादतिप्रसङ्गवारणायाद्यं विशेषणम्।- तत्र हि न कान्तत्वनिषेधो नूपुरारोपार्थोऽपितु नूपुरारोप एव शङ्कि तकोन्तत्वनिषेधार्थ इति तध्यावृत्तिः । पर्यस्यापह्रुतिवारणायोपमेयधर्मेत्युक्तम्, तत्रोपमानधर्मस्यैव सुधांशुत्वादेर्निषेध इति नातिव्याप्तिरिति सर्व सुस्थम् ॥ २६ कुवलयानन्दः । [अपह्रुत्यलंकारः ११ कासोष्पैक्षितधर्मान्तरस्यापि निह्नवः शुद्धापह्रुतिः । यथा चन्द्रे वियन्नदीपुण्ढ- रीकत्वारोपफलकस्तदीयधर्मस्य चन्द्रत्वस्थापह्न्वः॥ यथावा-

          अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे
             सारङ्गं कतिचिञ्च संजगदिरे भूच्छायमैच्छन्परे। .
          इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते ।
             तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥
  अत्रौव्पेक्षिकधर्माणामप्यपह्नवः परपक्षत्वोपन्यासादर्थसिद्धः॥२६॥
           स एव युक्तिपूर्वश्चेदुच्यते हेत्वपह्नुद्धतिः।
           नेन्दुस्तीत्रो न निश्यर्कः सिन्धोरौर्वोऽयमुत्थितः ॥२७॥

अत्र चन्द्र एव तीव्रत्वनैशत्वयुक्तिभ्यां चन्द्रत्वसूर्यत्वापह्नवो वडवानलत्वा- रोपार्थः॥ अथावा-

             मन्धानभूमिधरमूलशिलासहस्र- .
             संघट्टनव्रणकिणः स्फुरतीन्दुमध्ये।

पुण्डरीकेति । 'पुण्डरीकं सिताम्भोजम्' इत्यमरः । एवंच सरोरुहपदं विशेष्य- परमिति भावः ॥ अङ्कमिति ॥ इन्दौ दलितस्य स्फुटितस्येन्द्रनीलमणेः शकल- वच्छयामं यद्दरीदृश्यते तत्केऽपि कवयोऽङ्कं कलङ्कं शशङ्किरे शकितवन्तः, परेऽन्ये जलनिधेः पङ्कं मेनिरे, कतिचित्पुनः सारङ्गं संजगदिरे अब्रुवन्, परे इतरे भुवो भूमेश्छाया भूच्छाचं ऐच्छन् । 'विभाषा सेनासुराच्छाया-'इत्यादिना क्लीबत्वम्। वयं तु सान्द्रं घनं निशि रात्रौ पीतम् अतएव कुक्षिस्थमन्धतमसं गाढ- ध्वान्तमाचक्ष्महे ब्रूमह इत्यन्वयः। औत्प्रेक्षिका उत्प्रेक्षामात्रविषयाः कलङ्कादयः। अपिना स्वाभाविकस्य भूच्छायत्वस्य समुच्चयोऽर्थसिद्ध इति । 'नायं सुधां- शुः' इत्यत्र नेतिशब्दोपात्तत्वाच्छाब्दः । इहतु परमतत्वोत्कीर्तनेन खानमिमत- : स्वसूचनादर्थगम्य इत्यर्थः । एकत्रानेकापहवरूपतयाप्यत्र वैचित्र्यं बोध्यम्॥२६॥ हेत्वपह्रुतिमाह–स एवेति ॥ शुद्धापहव एवेत्यर्थः । युक्तिपूर्व इति॥ योज्यते साध्यमनेनेति युक्तिर्हेतुस्तत्पूर्वस्तत्सहित इत्यर्थः । तथाच शुद्धा- पहवलक्षण एवानुक्कनिमित्त इत्यस्य स्थाने उक्तनिमित्त इत्युक्तौ हेत्वपह्रुतिलक्षणं संपद्यत इति भावः । नेन्दुरित्यादि विरहाकुलोक्तिः। तीव्रो दारुणो यतोऽतो नेन्दुः । निशि रात्रौ सत्त्वान्नार्कः। 'और्वस्तु वाडवो वडवानलः' इत्यमरः ॥ नैशत्वेति॥ निशि भवो नैशस्तत्त्वमित्यर्थः । अत्रापि चन्द्रत्वं खाभाविको धर्मः। सूर्यत्वं त्वौत्प्रेक्षिकमिति बोध्यम् ॥ मन्थानेति ॥ मन्थानो मन्थनदण्डः स चासौ भूमिधरः पर्वतो मन्दरस्तस्य मूलभारो यच्छिलासहस्रं तेन संघ- ट्टनाद्यो त्रणत्तस्य किणश्चिह्नमिन्दुमध्ये स्फुरति प्रकाशते। छाया भूमेः । भृगो हरि(X)(श्चः) शशकः शशः इत्येषा अतिपामराणां मुर्खतमानामुक्तिः। हि यस्मात्तेषां छायादीनां तत्रेन्दुमध्यभागे कथंचिदपि केनापि प्रकारेण प्रसक्तिर्नास्तीत्यन्व्यः।

अपह्रुत्यलंकारः ११ ] अलंकारचन्द्रिकासहितः । २७


             छायामृगः शशक इयतिपामरोक्ति-
             स्तेषां कथंचिदपि तत्र हि न प्रसक्तिः ॥{{poem>}}
अत्र चन्द्रमध्ये मन्थनकालिकमन्दरशिलासंघट्टनव्रणकिणस्यैव छायादीनां
संभवो नास्तीति छायात्वाध्यपह्न्वः पामरवचनत्वोपन्यासेनाविष्कृतः ॥ २७ ॥

{{block center|{{bold|<poem>
        अन्यत्र तस्यारोपार्थः पर्यस्तापहृतिस्तु सः ।
        नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥ २८ ॥

}}

यत्र क्वचिद्वस्तुनि तदीयधर्मनिह्नवः, अन्यत्र वर्णनीये वस्तुनि तस्य धर्म- स्यारोपार्थः स पर्यस्तापह्रुतिः। यथा चन्द्रे चन्द्रत्वनिह्नवो वर्णनीये मुखे तदा- रोपार्थः ॥ यथावा-

               हालाहलो नैव विषं विषं रमा ।
               जनाः परं व्यत्ययमत्र मन्वते ।
               निपीय जागर्ति सुखेन तं शिवः
               स्पृशन्निमां मुह्यति निद्रया हरिः ॥

 पूर्वोदाहरणे हेतूक्तिनास्ति अत्र तु सास्तीति विशेषः । ततश्च पूर्वापह्नुति- वदत्रापि द्वैविध्यमपि द्र्ष्टव्यम् ॥ २८ ॥</poem>}}}}


“वैशाखमन्थमन्थानसन्थानो मन्थदण्डके।' इत्यमरः ।। नास्तीतीति ॥ इति हेतोरित्यर्थः ॥ २७ ॥ पर्यस्तापह्रुतिमाह-अन्यत्रेति ॥ सः अपह्नवः । तथाच तदारोपार्थस्तस्यापह्नव इति लक्षणम् । निषेधस्य च न स्वाधिकरणे प्रतियोग्या- रोपार्थत्वसंभवो न वा स्वाधिकरणे स्वारोप इयर्थसिद्धमेवारोपस्यान्याधिकरणत्व- मन्यत्रेत्यनेनोक्तम् । अतएव पर्यस्तापह्रुतिरित्युच्यते । पर्यस्ता आरोपविपरीता आरोपव्यधिकरणेति तदर्थात् । नच चन्द्रे चन्द्रनिषेधस्य कथं मुखे तदारोपार्थत्वमिति वाच्यम् । आरोपदार्ढ्यसंपादकत्वेन निषेधस्य तदर्थताया अनुभवसिद्धत्वात्। अतएव दृढारोपरूपकमेवेदं नापह्रुतिरिति प्राचां सिद्धान्तस्तदनुसारेणैव च चित्रमीमांसायां 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्' इत्यपह्रुतिलक्षणमुक्तम्। इह त्वलंकाररत्नाकराद्यनुसारेणायं प्रभेद उपदर्शितसामान्यलक्षणा- भिप्रायेणापह्रुतित्वेनोक्त इति निरवध्यम् ॥ हालाहल इति ॥ हालाहलो बिषं नैव भवति किंतु रमा लक्ष्मीविषम् । जनाः परं केवलमत्रास्मिन्विषये व्यत्यय वैपरीत्यं मन्वतेऽभ्युपगच्छन्ति । कुतस्तत्राह । यस्माच्छिवस्तं हालाहलं निपीय सुखेन जागर्ति । हरिस्तु इमां मां स्पृशन्सन् निद्रया मुह्यति । स्मरन्निति पाठे स्मरन्नपि मुह्यति । किमु स्पृशन्नित्यर्थः । तथाच रमाया विषरूपत्वे मोहज- नकत्वं हेतुः, हालाहलस्य तत्त्वापह्नवे च जागरसुखप्रयोजकत्वमिति बोध्यम् । ‘हालाहलों विषे' इति विश्वः । अत्र स्पृशन्मुह्यतीति कार्यकारणयोः पौर्वापर्यवि- पर्ययरूपातिशयोक्तिरलंकारः । सा हेतूक्तिः । ततश्चेति ॥ हेतूक्तितदनुक्तिरू- | १ ‘पहृतिश्च सा. २८ कुवलयानन्दः । [ अपहृत्यलंकारः ११

               भ्रान्तायपह्नुतिरन्यस शङ्कायां भ्रान्तिवारणे।
               तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः॥ २९ ।।

अत्र तापं करोतीति स्मरवृत्तान्ते कथिते तस्य ज्वरसाधारण्यादृजुबुद्ध्या सख्या ज्वरः किमिति पृष्टे न सखि स्मर इति तत्वोक्त्या भ्रान्तिवारणं कृतम् । यथावा-

    नागरिक समधिकोञ्चतिरिह महिषः कोऽयमुभयतःपुच्छः।
    नहि नहि करिकलभोऽयं शुण्डादण्डोऽयमस्य न तु पुच्छम् ॥
 इदं संभवद्भ्रान्तिपूर्विकायां भ्रान्तापह्नुतावुदाहरणम् ॥
 कल्पितभ्रान्तिपूर्वा यथा
     जटा नेयं वेणीकृतकचकलापो न गरलं
      गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम् ।
     इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा
      पुरारातिभ्रान्त्या कुसुमशर किं मां प्रहरसि ॥
अत्र कल्पितभ्रान्तिर्जटा नेयमित्यादिनिषेधमात्रोन्नेया पूर्वप्रश्नाभावात्।

दण्डी त्वत्र तत्वास्त्यानोपमेत्युपमाभेदं मेने।


पभेदादित्यर्थः॥२८॥ पूर्वापह्नुतिवच्छुद्धापह्नुतिवत् द्वैविध्यं शुद्धपर्यस्तापह्नुतिर्हेतुपर्य- स्तापह्नुतिरित्येवं द्विप्रकारत्वम्॥ भ्रान्तापह्नुतिरिति । अन्यस्य प्रकृतस्य भ्रान्ति- वारणे । वार्यतेऽनेनेति वारणम् । तथाच भ्रान्तिवारके तत्त्वाख्याने सतीत्यर्थः । भ्रान्तं भ्रमः । भावे क्तः। भ्रान्त्यपह्नुतिरित्यर्थः। एवंच तत्वकथनहेतुकभ्रान्ति- विषयनिषेधो भ्रान्तापह्नुतिरिति लक्षणं बोध्यम् । तस्य तापकारित्ररूपस्मरवृत्तान्त्स्य। नागरिकेति ॥ नगरे भवो नागरिकस्तं प्रति ग्रामीणस्य प्रश्नः । समधिका पश्वन्तरेभ्य उन्नतिरुच्चता यस्यैवंभूत उभयतो मुखपृष्ठभागयोः पुच्छं यस्यैवंभूतश्च कोऽयं महिष इति । नहिनहीत्युत्तरम् । महिष इत्यनुषज्यते । अयं कारिकलभः करिशावकः । 'कलभः करिशावकः' इति कोशात्कलभ इत्येतावतैव . सिद्धे करिपदमुत्कृष्टकरिबोधार्थम् । अयमस्य शुण्डादण्डो न तु पुच्छमिति । पुच्छ इति पाठोऽप्यर्धर्चादित्वात्साधुरेव । अप्रयुक्तत्वं तु तत्र परं विचार्यमिति पूर्वोदाहरणे संदेहरूपभ्रान्तिविषयज्वरत्वापह्नवः । ज्वरः किमिति प्रश्नेन तद्वि- षयसंदेहावगमात् । इह तु महिषत्ननिश्चयरूपभ्रान्तिविषयस्य महिषत्वस्येति ततो भेदः ॥ जटेति ॥ विरहिण्या इयमुक्तिः । हे कुसुमशर, पुरारातेर्हरस्य भ्रान्त्या मां किं कुतः प्रहरसि पीडयसि । यतो नेयं जटा किंतु वेणीकृतः अवेणी वेणी संपद्यते तथा कृतः कचानां कलापः, तथा गले गरलं नैतदपि त्वियं कस्तूरी, एवं शिरसि नैषा शशिलेखा किंतु कुसुमम् , तथा इयमङ्गे भूतिर्भस्म न भवति, परंतु प्रियविरहाञ्जन्म यस्यैवंभूतो धवलिमा पाण्डिमेति । 'अवर्ज्यो बहुव्रीहिर्व्यधि- करणो जन्माद्युत्तरपदः' इति वामनसूत्राध्यधिकरणोऽपि बहुव्रीहिर्न दुष्टः ॥ कल्पितेति ।। कुसुमशरे उत्प्रेक्षितेत्यर्थः ॥ निषेधमात्रोन्नेयेति ॥ निषेधस्य अपह्नुत्यलंकारः ११ अलंकारचन्द्रिकासहितः । २९


यदाह- .

    न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे ।
    इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमा मता ॥ २९ ॥ इति ॥

छेकापह्नुतिरन्यस्य शङ्कातस्तथ्येह्नवे ।।
                     प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥ ३० ॥

 कस्यचित्कंचित्प्रति रहस्योक्तावन्येन श्रुतायामुक्तेस्तात्पर्यन्तरवर्णनेन तथ्य- निह्नवे छैकापह्नुतिः । यथा नायिकया नर्मुसखीं प्रति प्रजल्पन्मत्पदे लग्न इति स्वनायकवृत्तान्ते निगद्यमाने तदाकर्ण्य कान्तः किमिति शङ्कितवतीमन्यां प्रति नूपुर इति निह्नवः।

सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् ।
नागरिकः किं मिलितो नहि नहि सखि हैमनः पवनः ॥

इदमर्थयोजनया तथ्यनिह्नवे उदाहरणम् ।।


प्रसक्तिपूर्वकत्वादिति भावः । मेने इत्यस्वरसोद्भावनम् । तद्बीजं तूपमाबोधकस्ये- वादेरसत्त्वेऽपि तदुपगमे रूपकस्याप्युपमात्वं स्यादिति स्पष्टमेव ॥ २९ ॥ छेकापह्नुतिरिति ॥ छेको विदग्धस्तत्कृतापह्नुतिश्छेकापह्नुतिरिति लक्ष्य निर्देशो वाक्यान्यथायोजनहेतुकः शङ्किततात्त्विकवस्तुनिषेध इति लक्षणम् । अन्यस्य शङ्कात इत्यन्यशङ्काया निवर्तनीयत्वेन हेतुतया व्यपदेशः । संतापात्स्नातीतिवत्। अत्रच शुद्धापह्नुतिवारणायाद्यं विशेषणम् ।"मम किल श्रुतिमाह तदर्थिकाम्" इत्यधिकृतद्रूप्यरूपकवारणाय शङ्कितेति । नचानेनैव शुद्धापह्नुतिवारणाद्वाक्येत्यादि व्यर्थमिति वाच्यम् । “कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे। सभृङ्गं पद्ममाघ्रासीर्वारितापि मयाधुना ॥' इति व्याजोक्तावतिप्रसङ्गवारकत्वेन तत्सार्थ- क्यात्। यद्वक्ष्यति---छेकापह्नुतेरस्याश्चायं विशेषो यत्तस्यां वचनस्यान्यथानयने नापह्नवः । अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमति तथ्यनिहवे इति तात्वि- कनिषेधे इत्यर्थः । नूपुरो मञ्जीरः । “मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । नर्मस- खी क्रिडासखी । अत्र कान्तपरायाः ‘प्रजल्पन्मत्पदे लग्नः' इत्युक्तेनूपुरतात्पर्ये- कत्वर्णनेन कान्तत्वापहन्वो मुख्यो नूपुराभेदप्रतिपत्तिस्तु तदङ्गमिति बोध्यम् ।। सीत्कारभिते ।। सीत्कारं तदनुकारिमुखध्वनिं शिक्षयति, अधरमधरोष्ठं व्रणयति व्रणोऽस्यास्तीति व्रणी व्रणिनं करोतीत्यर्थे ‘तत्करोति तदाचष्टे' इति णिच् । तथा रोमाञ्चं तनोति विस्तारयतीति वाक्यत्रयं नागरिकाभिप्रायेण प्रियसखीं प्रति कयाप्युक्तं तदाकर्ण्य नागरिकः किं मिलित इति शङ्कितवतीमन्यां प्रति तच्छङ्कानिवृत्तये नहीत्यादिना हैमन्तिकपवनपरत्ववर्णनेन तात्विकस्य नागरिकस्यापह्नवः । सीत्कारशिक्षादिकर्तृत्वस्य नागरिकइव पवनेऽपि सत्त्वात् । तदाह-अर्थयोजनयेति॥ विवक्षिताविवक्षितसाधारणस्यार्थस्याविवक्षितार्थसंबन्धित्ववर्णनयेत्यर्थः । १ ‘स्तस्य निहवे', ... . कुवलयानन्दः । [अपगुत्यलंकारः ११ शब्दयोज नया यथा- पवनयने सर पनि सततं भावो भवत्कुन्तले सीले मुह्यति कै करोमि महितैः फ्रीतोऽस्मि ते विनमः। इल्ल्युस्वावचो निशम्य सषा निभटिसतो रापया कृष्णस्वापर मेव तब्यपदिशक्रीडाचिट: पातु वः ॥ सर्वमिन्दविषयान्तरयोजन्ने उदाहरणम्। विषयैक्येऽव्यवस्थाभेदेन योजने बदन्ती जावृतान्तं पत्नौ धूता सखीधिया । पति बना सब्धि ततः प्रबुडा सी लपूरयत् ॥ ३०॥ कैजवाप लुतिर्व्यक्ती व्याजाय निखते : पदैः।। नियन्ति स्मरनाराचाः कान्तावपातकैतवात् ॥३१॥ इदमित्युदा हाणामेति च जात्य भिप्रायेणेकवचनम् । हेमन्तशब्दात् तत्र भवः' इस्य सर्वत्राण व तल्लोप, इस तोपेच हैसन इति रूपसिद्धिः। अजल्प- वित्युदाहरणे एक्स्य काव्यस्यहन्यथा योज नमिह वनेकेषामिति भेदः ॥ शब्द- यो जन्वयेति ।अर्थमेदेऽपि शब्दश्पमात्रेणेयर्थः ॥ पझे इति ॥ क्रीडाया बिटोम्बोकृष्णो वो युष्मान् पातुरक्षाविति संबन्धः कीदृशः । इत्युत्स्वप्रवचः खने उद्भतमुल वन्नमर्थाकृष्ण स्वानुमाया नूय राधया तितिः संस्तच तरपरमेव राया परमेव व्या दिवकध्धान्। इति किम् । हेपने रमे, खनयने सततं सरामि । नीले भवत्या- कुन्तले केशपाशे मम भावोऽन्तःकर- म तिरूपः मुवति मोहूं प्राप्नोति। नचुचित्त यसको निवत्यतां तबाह । किं. क- मोम्मि अनिचित्करोलि। यतस्ते तव सहितः पूज्यैर्विनमैर्विलासः क्रीतोऽस्मि मूल्यन गृहीतोऽस्सी ति। किंकोसी ति क्वचित्पाठःसयुक्ततरः । तत्र चास्मीसह- अर्थकाव्ययम्। अहं किंकरो दास्तीतोऽसीयर्थः । राधापरत्वे तु हे राधे, इसासंबोधाम्म् । पोप्ननको बन्नयने मराभीति विशेषः। शेषं पूर्ववत्। अत्र रमसंकीय बस्तन्नयनस्मरणापोन वाक्याञ्चोऽपि तु खत्संबोध्यकः पद्मरू. घबन्नयनसचणरूस इस पलवलपरमेव तब्धपदिश नित्यनेन अकाश्यते। नचा. नाव नमाधानाधारणल-मपितु पद्म इति लिकन्वयनश्लिष्टशन्दयोजनैवेति ॥ विषयान्तयति। विवक्षितवि घबभिनेत्यर्थः। अवस्था जाग्रत्वमादिरूपा ॥ वदन्तीति ॥प लौ भारि सकीधि-या सखीममेक जारवृत्तान्तं स्वकामुकवार्ता वातीचूर्ता काचित्पति बुद्धा सत्या दिवशक्य शेषमपूरयत्पूरित्तवती । सखीति पुनः संबधन्दामप्रतायेतसुचनाय । तातउत्तवृतान्तानन्तरं प्रबुद्धा जागरणवती । अनन्नास जादावस्थावृत्तान्तःकिंतु खामिक इल्यवस्थानेदयोजनयापहवः सखी- त्यादि चाक्स्यशेषेण प्रकारकते॥कैतवा पर तिरिति लक्ष्यनिर्देशः। व्याजायै- १ 'व्यक्ते पाजधैनिहावे. उत्प्रेक्षालंकारः १२] अलंकारचन्द्रिकासहितः। ३१ अत्रासत्यत्वाभिधायिना कैतवपदेन नेमे कान्ताकटाक्षाः किंतु स्मरनाराचा इत्यपह्नवः प्रतीयते ॥

           रिक्तेषु वारिकथया विपिनोदरेषु
           मध्याह्नजृम्भितमहातपतापतप्ताः ।
           स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन
           जिह्वां प्रसार्य तरवो जलमर्धयन्ते ॥३१॥
                   ------------
                   उत्प्रेक्षालंकरः १२
            संभावना सादुत्प्रेक्षा वस्तुहेतुफलात्मना ।
            उक्तानुक्तास्पदाध्यात्र सिद्धाऽसिद्धास्पदे परे ॥ ३२॥ 
            धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम् ।

पदैर्निह्नुतेर्व्यक्तौ अभिव्यक्तौ सत्यां कैतवापह्नुरिति व्यवहर्तव्यमित्यर्थः । कैत- वेनापह्नुरिति व्युत्पत्तेः । व्याजाद्यैरित्यनेन मिषकपटच्छलच्छद्मकैतवांदयो गृ- ह्यन्ते । एवंच कैतवादिपदव्यङ्ग्यापह्नुतित्वं लक्षणं बोध्यम् । नाराचा बाणाः । द्रुक्पाताः कटाक्षाः। अपह्नवो निषेधः ॥ प्रतीयत इति ॥ असत्यत्वस्य विषय- बाधाधीनलादिति भावः ॥ रिक्तेष्विति ॥ ग्रीष्मवर्णनम् । तरवो वृक्षा वारिणो जलस्य कथया वार्तयापि रिक्तेषु शून्येषु विपिनस्थारण्यस्योदरेषु मध्यप्रदेशेषु जलमर्थयन्ते प्रार्थयन्ते । कीदृशाः । मध्याह्ने जृम्भितः प्रवृद्धो यो महानातप उष्णं तस्य तापस्तपनं तेन तप्ताः संतप्ताः । किं कृत्वा । स्कन्धान्तरात्प्रकाण्डा- भ्यन्तरात्थितो यो दवाग्निर्दावानलस्तस्य या शिखा ज्वाला तस्याः छलेन । जिह्वां प्रसार्येति । 'अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः' इत्य- मरः । अत्र नेयं दवाग्निशिखा अपितु जिह्वेति च्छलपदात्प्रतीयते, अत्र चान- भिहितवाच्यतादोषनिरासाय कथयापि वनोदरेष्विति पठनीयम् ॥३१॥ इत्य- लंकारचन्द्रिकायामपह्नुतिप्रकरणम् ॥ ११॥ __ उत्प्रेक्षां लक्षयति--संभावनेति ॥ अत्रोत्प्रेक्षेत्खनन्तरं सा च त्रिधेत्यध्या- हार्यम् । तथाच संभावना उत्प्रेक्षापदवाच्या स्यात्सा च वस्तुहेतुफलरूपेण त्रि- धेत्यर्थः । वस्तुहेतुफलानां च संभावनाधर्मत्वं स्वविधेयकत्वसंबन्धेन । तेन वस्तुहे- तुफलविधेयकत्वेनेति पर्यवसितार्थः । वस्तुत्वं च हेतुत्वेन फलत्वेन वा विवक्षितं यत्तद्भिन्नत्वम् । नातो वस्तुत्वस्य केवलान्वयितया विभागसंगतिः ॥ उक्तोत्यादि॥ अत्र आसामुत्प्रेक्षाणां मध्ये । आद्या वस्तूत्प्रेक्षा । उक्तं चानुक्तं चोक्तानुक्ते आस्पदे यस्या इति विग्रहः । आस्पदं चोत्प्रेक्षाया धर्मिरूपो विषयः। सि- द्धासिद्धेत्यत्र विग्रहः पूर्ववत् ॥धूमेति ॥ तमः, कोकीविरहशुष्मणां धूमस्तोमं शङ्के

१ 'फलात्मता'. २ 'स्पदार्थाश्च'. ३ 'विरहसोष्मणाम्'. --- ३२ कुवलयानन्दः। [उत्प्रेक्षालंकारः १२

                 लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥ ३३ ॥
                 रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद्रुवम् ।
                 त्वन्मुखामेच्छया नूनं पद्मैर्वैरायते शशी ॥३४॥
                 मध्यः किं कुचयोधृत्यै बद्धः कनकदामभिः ।
                 प्रायोऽञ्जनं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति ॥ ३५॥

अन्यधर्मसंबन्धनिमित्तेनान्यस्यान्यतादात्म्यसंभावनमुत्प्रेक्षा। सा वस्तु- हेतुफलात्मतागोचरत्वेन त्रिविधा । अत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्य- संभावना प्रथमा स्वरूपोत्प्रेक्षेत्युच्यते। अहेतोर्हेतुभावेनाफलस्य फलत्वेनो- इत्यन्वयः । कोकस्य चक्रवाकस्य स्त्री कोकी तस्या विरहरूपाणां शुष्मणाभग्निनां संबन्धिनं धूमसमूहमित्यर्थः ॥ लिम्पतीवेति ॥ अत्र तम इति नभ इति च कर्तृपदम् । रक्तावित्यादि दयितांप्रति नायकस्योक्तिः । तव मृदुलौ सुकुमारावङ्घ्री चरगौ ध्रुवं भुवि विक्षेपणाद्धेतोः रक्तवर्णाविति ॥ त्वन्मुखेति ॥ पद्मगतायास्त्व- न्मुखकान्तरिच्छया । हेतुनेत्यर्थः ॥ वैरायत इति ॥ वैरं करोतीत्यर्थे 'शब्द- वैरकलहाभ्रकण्वमेधेभ्यः करणे' इति क्यङ् ॥ मध्य इति ॥ मध्यभागः कुच- योर्धुत्यै धारणार्थं कनकस्य दामभी रज्जुभिरिति निगीर्याध्यवसानरूपातिशयोक्त्या वलिभिर्बद्धः किमित्यर्थः॥ प्राय इति ॥ अब्जं कर्तृ । प्रायो बहुधा त्वच्चरणेन सहैक्यं प्राप्तुं तोये जले तपस्यति । तपश्चरतीत्यर्थः । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । 'तपसः परस्मैपदं च' इति परस्मैपदम् । लक्षणं परि- कुरुते--अन्यधर्मेति ॥ अन्यस्य विषयिणो यो धर्मस्तत्संबन्धरूपेण निमित्ते- नान्यस्यान्यविषयकमन्यस्य विषयिणस्तादात्म्येन संभावनमित्यर्थः। अन्यस्येति । षष्ठयर्थो विषयता घर्मितारूपा । विषयिण इति षष्टयर्थस्तु विशेषणतारूपा विषयता। अन्यत्वेनोत्कीर्तनं च संभावनाया आहार्यतासूचनाय । तथाच विषयि- निष्ठधर्मसंबन्धप्रयुक्तं विषयधर्मिकं तादात्म्यसंसर्गेण विषयिविधेयकमाहार्यसंभा- वनमुत्प्रेक्षेति पर्यवसितम् । तनिष्ठधर्मसंबन्धप्रयुक्तमाहार्यतत्संभावनमिति तु निष्कर्षः । इतरांञ्चस्याव्यावर्तकतया स्वरूपकथनमात्रपरत्वात् । मुखं चन्द्रं मन्य इत्युत्प्रेक्षायां चन्द्रनिष्ठाह्रादकत्वादिधर्मसंबन्धप्रयुक्तं मुखे चन्द्रसंभावनमाहार्यम- स्तीति लक्षणसमन्वयः । बाधाद्यमावदशायां तु जायमाना मुखादौ चन्द्रादि- संभावनोत्प्रेक्षेति तद्वारणायाहार्येति । एतेन 'बिरक्तसन्ध्यापरुषं पुरस्ताद्यथा रजः पार्थिवमुज्विहीते। शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः॥' इत्यत्र रजोमरोद्गमनरूपससैन्यप्रत्युद्गन्तृधर्मसंबन्धप्रयुक्तायां भरते तत्संभावना- यामपि नातिव्याप्तिः । तस्या अनाहर्यत्रात् 'संभावनं यदीत्थं स्थादित्यूहोऽन्य- ख सिद्धये इति वक्ष्यमाणसंभावनालंकारविषये 'यदि शेषो भवेद्वक्ता कथिताः खुगुर्णास्तव' इत्यादावत्तिव्याप्तिवारणाय प्रयुक्तान्तम् । सर्वातिशायिसौन्दर्यं १ मध्ये वैरायत्ते. tan adhisartane mammini----- KENNERRIHARANTERRIEnternetrimmor उत्प्रेक्षालंकारः १२ ] अलंकारचन्द्रिकासहितः। ३३

त्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षेत्युच्यते । अत्र आद्या स्वरूपोत्प्रेक्षा उक्तवि- षयाऽनुक्तविषया चेति द्विविधा । परे हेतुफलोत्प्रेक्षे सिद्धविषयासिद्ध- विषया चेति प्रत्येकं द्विविधे । एवं षण्णमुत्प्रेक्षाणां धूमस्तोमेत्यादीनि क्रमेणोदाहरणानि । रजनीमुखे सर्वत्र विसृत्वरस्य तमसो नैल्यदृष्टिप्रतिरोध- कत्वादिधर्मसंबन्धेन गम्यमानेन निमित्तेन सद्यः प्रियविघटितसर्वदेशस्धि- तकोकाङ्गनाहृदुपगतप्रज्वलिप्यद्विरहानलधूमस्तोमतादात्म्यसंभावनास्वरूपो- त्प्रेक्षा तमसो विषयस्योपादानादुक्तविषया । तमोव्यापनस्य नभःप्रभृतिभूपर्यन्त- सकलवस्तुसान्द्रमलिनीकरणेन निमित्तेन तमःकर्तृकलेपनतादात्म्योत्प्रे- क्षा नभः कर्तृकाञ्जनवर्षणतादात्म्योत्प्रेक्षा चानुक्तविषया स्वरूपोत्प्रेक्षा, उभय- त्रापि विषयभूततमोव्यापनस्यानुपादानात् ॥ नन्वत्र तमसो व्यापनेन निमित्तेन- लेपनकर्तृतादात्म्योत्प्रेक्षा नभसो भूपर्यन्तं गाढनीलिमव्याप्तत्वेन निमित्तेन- ञ्जनवर्षणकर्तृतादात्म्योत्प्रेक्षा चेत्युत्प्रेक्षादूयमुक्तविषयमेवास्तु । मैवम् । लिम्पति वर्षतीत्याख्यातयोः कर्तृवाचकत्वेऽपि 'भावप्रधानमाख्यातम्' इति स्मृतेर्धात्वर्थक्रियाया एव प्राधान्येन तदुपसर्जनत्वेनान्वितस्य कर्तुरुत्प्रेक्षणी- यतया अन्यत्रान्वयासंभवात् । अतएव आख्यातार्थस्य कर्तुः क्रियोपसर्जनस्वे- नान्यत्रान्वयासंभवादेवास्योपमायामुपमानतयान्वयोऽपि दण्डिना निराकृतः।

शङ्के सत्यवतो मुखम् । येन सा मृगशावाक्षी सावित्री तरलीकृता ॥ इत्यादाव- तिप्रसङ्गवारणाय तन्निष्ठेति । संभाव्यमानवृत्तित्वं धर्मविशेषणम् । तत्र सावित्री- तरलीकारकत्वरूपो धर्मो मुखवृतिर्न तु संभाव्यमानवृत्तिरिति नातिप्रसङ्ग इति दिक्। वस्तुहेतुफलात्मता वस्तुहेतुफलतादात्म्यम् । ननु संबन्धान्तरेणोत्प्रेक्षाया असंग्रह इति चेन्न । सर्वत्राभेदेनैवोत्प्रेक्षणमिति प्राचीनमतानुसारेणेत्थमभिधा- नात् । एतत्सूचनायैव लक्षणेऽत्र च तादात्म्योपादानमिति ॥ नन्वलंकारसर्वखका- रादिभिः खरूपोत्प्रेक्षेति व्यवहृतायास्तुरीयाया आपि सत्वात्रिविधेत्ययुक्तमित्याशङ्कायाह- -अत्रेति ॥ आसां मध्ये या प्रथमा वस्तूत्प्रेक्षा सैव स्वरूपोत्प्रेक्षेत्युच्यत इत्यर्थः ॥ विसृत्वरस्येति ॥ प्रसरणशीलस्येत्यर्थः । तमस इति संभावने- त्यनेनान्वेति । षष्ठ्यर्थो विषयता । तमोविषयेत्यर्थः । प्रतिरोधकत्वादीत्यादिपदा त्प्रसरणशीलत्वस्य संग्रहः । प्रियैः पतिभिर्विघटिता वियुकाः। व्यापनस्येति षष्ठ्यन्तस्य पूर्ववदुत्प्रेक्षापदेनान्वयः । एवमग्रेतनस्य तमस इत्यस्यापि ॥ अनुपा- दानादिति ॥ विषयिवाचकाभ्यां लिम्पतिवर्षतिभ्यामन्येनानुपादानादित्यर्थः । यथाश्रुते ताभ्यामेव साध्यवसानलक्षणयोपादानादसंगतेः । उक्तविषयमेवेति॥ सकृदुच्चारिताभ्यां लिम्पतिवर्षतिभ्यां शक्त्या लेपनवर्षणयोः साध्यवसान- लक्षणया च साधारणधर्मपुरस्कारेण व्यापनस्य चोपस्थापनस्य चुगपद्वृत्तियवि- रोधेनासंभवादित्याशयः । स्मृतेर्निरुक्तस्मृतेः । उत्प्रेक्षणीयतया उत्प्रेक्षाविषयतया। अन्यत्रोत्प्रेक्षायाम् ॥ अन्वयासंभवादिति ॥ निराकाङ्क्षत्वादिति भावः । 'अतएवाख्यातार्थस्य कर्तुः क्रियोपसर्जनत्वेनान्यत्रान्वयासंभवादेव । क्वचिदतए- कुव. ५ ३४ कुवलयानन्दः । [ उत्प्रेक्षालंकारः १२

          'कर्ता यध्युपमानं स्याध्यग्भूतोऽसौ क्रियापदे।
           स्वक्रियासाधनव्यग्रो नालमन्यध्यवपेक्षितुम् ॥' इति ।

कचित्तु तमोनभसोर्विषययोस्तत्कर्तृकलेपनवर्षणस्वरूधर्मोत्प्रेक्षेत्याहुः । तन्मते स्वरूपोत्प्रेक्षायां धर्म्युत्प्रेक्षा धर्मोत्प्रेक्षा चेत्येवं द्वैविद्वध्यं द्रष्टव्यम् । चरणयोः स्वतःसिद्धे रक्तिमनि वस्तुतो विक्षेपणं न हेतुरित्यहेतुनोस्तस्य हेतुत्वेन संभावना हेतूत्प्रेक्षा विक्षेपणस्य विषयस्य सत्त्वात्सिद्धविषया । चन्द्रपद्मविरोधे स्वाभाविके नायिकावदनकान्तिप्रेप्सा न हेतुरिति तत्र तद्धेतुत्वसंभावना हेतूत्प्रेक्षा वस्तुतस्तदिच्छाया अभावादसिद्धविषया । मध्यः स्वयमेव कुचौ धरति न तु कनकदामबन्धत्वेनाध्यवासिताया वलित्रयशालिताया बला- दिति मध्यकर्तृककुचधृतेस्तत्फलत्वेनोत्प्रेक्षा सिद्धविषया फलोत्प्रेक्षा । जलजस्य

वेत्युत्तरमयमेव व्याख्यानग्रन्थः प्रमादलिखितो दृश्यते ॥ न्यग्भूत इति॥ गुण- भूत इत्यर्थः । स्वक्रियेति । क्रियां प्रति साधनत्वेनान्वित इत्यर्थः । व्यपे- क्षितुमाकाक्षितुम् । नालं न समर्थः । तथाच निराकाङ्क्षत्वादुपमानत्वेनान्वयो न संभवतीति भावः। एतेन तमनि लेपनकर्तृत्वमुत्प्रेक्ष्यमित्यलंकारसर्वखकारमत- मपास्तम् । तस्यापि कर्तृविशेषणत्वाद्विवक्षितविवेकेन लेपनस्यैवोत्प्रेक्ष्यत्वाच । एवंच प्रधानभूतलेपनक्रियागोचरा भावनैव निगीर्णव्यापनविषयेति सिद्धम् । नच युगपद्धत्तिद्वयविरोधः शङ्कस्तदनभ्युपगमात् । केचिदिति तम इति चाखरसोद्भावनम्।- तद्बीजं तु तमोनभसोः कर्तृत्वेन विषयत्वेन च वारद्वयमन्वयक्लेशः। तथा धर्म्युत्प्रेक्षा सा धर्मप्रवुक्ता धर्मोत्प्रेक्षा तु तत्सहचरितधर्मतंबन्धप्रयुक्तेति लक्षणा- ननुगमः । न चx तनिष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेशान्नाननुगम इति वाच्यम् । सर्वत्र सादृश्यानिमित्ताया एवोत्प्रेक्षायाः संभवेनान्यतरत्वादिनिवेशप्र- युक्तगौरवस्यानुपादेयत्वादिति ॥ हेतुत्वेनेति ॥ हेतुरूपतयेत्यर्थः । हेतुत्वसं- भावना हेतुरूपत्तासंभावना । फलत्वेन फलरूपतया । एवमग्रेऽपि बोध्यम् ॥ अथोदाहृतासूत्प्रेक्षासु बोधप्रकारः प्रदर्श्यते। तत्र धूमस्तोममित्यादौ कोकाङ्गनावि- रहानलसंबन्विधूमस्तोमाभिन्नतमोविषया संभावनेति बोधः। नामार्थयोरभेदान्वयात्। एवं 'मुखं चन्द्रं मन्ये' इत्यादावपि । नूनं मुखं चन्द्र इत्यादौ तु चन्द्र- प्रकारकसंभावनाविषयो मुखमिति बोधः । मुखविषया चन्द्रप्रकारिका च संभा- वना तादात्म्यसंसर्गिकैव । तथानुभवाच्चमत्कारप्रयोजकस्य संसर्गान्तरस्याभावाश्च। नचैवं चन्द्रत्वप्रकारिका, तस्य चन्द्रोपसर्जनत्वात् । एवं ध्रुवेवादिशब्दसम- भिव्याहारेऽपि बोध्यम् । लिम्पतीवेत्यनुक्तविषयोत्प्रेक्षोदाहरणे तु लिम्पतिना साव्यवसावलक्षणया लेपनव्यापनोभयसाधारणेन सान्द्रमलिनीकारकत्वादिना. रूपेञोपस्थापिते तमोव्यापने लेपनसंभावनान्वयात्सान्द्रमलिनीकारकतमःकर्तृ- कारxकर्मकलेपन प्रकारकसंभावनाविषय इति बोधः। व्यञ्जनयोपस्थिते व्यापने ताध्शसंभावनान्वय इति प्रदीपकृतः । एवं वर्षतीत्यादावपि बोध्यम् । विक्षेपणा- द्ध्रुवमित्यादिहेतूत्प्रेक्षोदाहरणे हेतुः पञ्चम्यर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः। उत्प्रेक्षालंकारः १२ ] अलंकारचन्द्रिकासहितः। ३५

जलावस्थितेरुदवासतपस्त्वेनाध्यवासितायाः कामिनीचरणसायुज्यप्राप्तिर्न फल- मिति तस्या गगनकुसुमायमानायास्तपःफलत्वेनोत्प्रेक्षणादसिद्धविषया फलोत्प्रक्षा। अनेनैव क्रमेणोदाहरणान्तराणि ।

      बालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिलोहितानि ।
      सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ।

अत्र पलाशकुसुमानां वक्रत्वलोहितत्वेन संबन्धेन निमित्तेन सद्यःकृतन- खक्षततादात्म्यसंभावनादुक्तविषया स्वरूपोत्प्रेक्षा ॥

हेतोश्च खप्रयोज्याश्रयत्वसंबन्धेन रक्तत्वविशिष्टे तस्य प्रकारतासंबन्धेन संभाव- नायां तस्याश्च विषयतया चरणयोरन्वयः । तथाच भूम्याधिकरणकविक्षेपणामि- न्नहेतुकरक्तप्रकारकसंभावनाविषयावङ्गी इति बोधः । नव तादात्मन्यसंबन्धेन हेतुविधेयकत्वाभावान्नेयं हेतूत्प्रेक्षा स्यात्किंतु तादात्म्येन तथाविधरक्तस्वरूपोत्प्रे- क्षैवेति वाच्यम् । विवक्षितविवेकेन विक्षेपणे हेत्वमेदस्योत्प्रेक्षणीयतया विक्षेपणं प्रति विशेष्यभूतस्यापि हेतोर्विधेयत्वोपगमात् । मुखं चन्द्र इत्यादिरूपक इवानु- योगित्वमुखस्याभेदस्य विक्षेपणसंसर्गत्वाभ्युपगमेन च विक्षेपणे हेत्वमेदभानसं- भवात् । हेतुविशिष्टखरूपोत्प्रक्षाया मुखतः प्रतीतावपि विवक्षावशेन हेतूत्प्रेक्षा- त्वेनैव व्यपदेशः। यथा 'दध्ना जुहोति' इत्यत्र मुखतो दधिविशिष्टहोमप्रतीता- वपि विवक्षितविवेकेन होमे दधिविधित्वव्यपदेश इति बोध्यम् । नच स्वप्रयो- ज्यत्वसंबन्धेन स्वप्रयोज्याश्रयत्वसंबन्धेन वा हेतुरूपधर्मोत्प्रेक्षैव रक्तादौ स्वीकि- यतां कृतमीदृशकल्पनाक्लेशेनेति वाच्यम् । धर्मोत्प्रेक्षाङ्गीकारे दूषणस्य प्रागेवावे- दितत्वात् । अतएव 'हर्षाल्लग्ना (मन्ये) ललिततनु ते पादयोः पद्मलक्ष्मीः' इति हेतूत्प्रेक्षामुदाहृतवतः प्रकाशकृतोऽपि तत्र हर्षहेतुकलगनतादात्म्यसंभावनमेव- स्वाभाविके लगनेऽभिमतम् । अस्मदुक्तरीत्या तु लक्ष्मीरूपे विषये यथोक्त- हर्षहेतुकलगनतादात्म्यसंभावनमुचितम् । लगनस्य धर्म्युपसर्जनत्वेन संभावना- यामन्वयायोगादिति ध्येयम् । एवं त्वन्मुखामेच्छया इत्यसिद्धविषयहेतूत्प्रेक्षाया- मपि बोध्यम् । विषयसिद्धत्वासिद्धत्वाभ्यां बोधे विशेषाभावात् । मध्यः किमि- त्यादिफलोत्प्रेक्षास्थले फलं चतुर्थ्यर्थः । तत्र चामेदेन प्रकृत्यर्थान्वयः पूर्ववत् । फलस्य च प्रयोजकत्वसंसर्गेण बद्धत्वे तद्वारकेण तेनैव बद्धे वान्वयस्तत्तादात्म्य- संसर्गकसंभावनाया मध्ये विषयतया। एवं च कुचधारणाभिन्नफलककनकदामक- रणकबद्धत्वाश्रयसंभावनाविषयो मध्य इति बोधः । एवं प्रायोऽब्जमित्यादावपि फलं तुमुनोऽर्थ इति पूर्ववदेव बोधः फलोत्प्रेक्षात्वं चोपदर्शितरीत्योपपादनी- यमिति बहुवक्तव्येऽपि विस्तरभयादुपरम्यते ॥ बालेन्दुवकाणीति ॥ न विध्येते- विकासो येषां तान्यविकासानि तेषां भावाद्विकासरहितत्वाद्धेतोर्बालेन्दुवत् द्वितीयाचन्द्रवद्वक्राणि तथातिशयेन लोहितान्यारक्तानि पलाशानि पलाशकुसु- मानि वसन्तेन नायकेन समागमं प्राप्तानां वनस्थलीनामङ्गनानां सद्यस्तत्कालसं. . .........rinki - ki ३६ कुवलयानन्दः । [ उत्प्रेक्षालंकार

पूर्वोदाहरणे निमित्तभूतधर्मसंबन्धो गम्यः इह तूपात्त इति भेदः । वशब्दस्य सादृश्यपरत्वेन प्रसिद्धतरत्वादुपमैवास्तु । लिम्पतीचेत्यु लेपनकर्तुरुपमानत्वार्हस्य क्रियोपसर्जनत्ववदिह नखक्षतानामन्योपस स्योपमाबाधकस्याभावात् । उच्यते । उपमाया यत्र क्वचित्स्थितैरपि ने सह वक्तुं शक्यतया वसन्तनायकसमागतवनस्थलीसंबन्धित्वस्य दि स्यानपेक्षितत्वादिह तदुपादानं पलाशकुसुमानां नखक्षततादात्म्यसंग यामिवशब्दमवस्थापयति । तथात्व एवं तद्विशेषणसाफल्यात् । अ संभावनायामिवशब्दो दूरे तिष्ठन्देवदत्त इवाभातीति ।

        पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् ।
        तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः॥

अन्न तरङ्गाग्रैः फेनचन्दनस्य प्रेरणं पेषणतयोत्प्रेक्ष्यते । समुद्रादु चन्द्रस्य प्रथमं समुद्रपूरे प्रसूतानां कराणां दिक्षु व्यापनं च समुद्रोप नचन्दनकृतलेपनत्वेनोत्प्रेक्ष्यते । उभयत्र क्रमेण समुद्रप्रान्तगतफेनचर ञ्जीभवनं दिशां धवलीकरणं च निमित्तमिति फेनचन्दनप्रेरणकिरण योर्विषययोरनुपादानादनुक्तविषये स्वरूपोत्प्रेक्षे । येषां तूपात्तयोः स न्द्रयोरेव तत्कर्तृकपेषणलेपनरूपधर्मोत्प्रेक्षेति मतं तेषां मते पूर्वोक्त धर्मिणि धर्म्यन्तरतादात्म्योत्प्रेक्षा। इह तु धर्मिणि धर्मसंसर्गोस्प्रेक्षेति ऽवगन्तव्यः॥

         रात्रौ रवेर्दिचा चेन्दोरभावादिव स प्रभुः।
         भूमौ प्रतापयशसी सृष्टवान्सततोदिते ॥

रात्रौ रवेर्दिवा चन्द्रस्याभावः सन्नपि प्रतापयशसोः सर्गे न हेतुरिरि तद्धतुत्वसंभावनासिद्धविषया हेतूझोक्षा ॥ विवस्वतानायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम् । गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः । भूतानि नखक्षतानीव बभुः शुशुमिर इत्सन्दयः॥ पूर्वेति ॥ धूमस्तोमा त्यर्थः। ननु लोके संभावनायामिवशब्दोन इष्ट इत्यत आह-अस्तिचे पिनष्टीवेति ॥ समुद्रस्तरङ्गाणामग्रभागैः फेनरूपं चन्दनं पिनष्टीव । इ स्फेनचन्दननादाय करैः किरणैः दिग्रूपा अझना लिम्पतीव । अनुलिम्पतीवेर समुद्रोपान्तेति ॥ समुद्रस्योपान्ते तटे यत्फेनचन्दनं तत्कृतं यत्तासा लेपर्ने वत्वेनेत्यर्थः। उभयत्र उभयोरुत्प्रेक्षयोः। येषामलंकारसर्वखकारादीन .. रावाविति । स प्रक्रान्तः प्रभुर्भूपतिः भूमौ रात्रौ रवेरभावाखेतोरिव चेन्दोरभावाखेतोरिक सततं निरन्तरमुदिते प्रतापयशसी सृष्टवान् । तवानित्यर्थः । रक्तावित्युदाहरणे भावरूपो हेतुरिह खभावरूप इति में विवस्वतेति ।। विवखता सुर्वेण खस्य गोसहस्रेण किरणसहस्त्रेण सम। मिश्रिता जनानां नेत्रापरनामधेया गावोऽप्यनायिषतेव नीता इव । यथा। न . उत्प्रेक्षालंकारः १२] अलंकारचन्द्रिकासहितः। अत्र विवस्वता कृतं स्वकिरणैः सह जनलोचनानां नयनमसदेव रात्रावा- भ्यंप्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया हेतत्यक्षा, , TATTA पूरं विधुर्वर्धयितुं पयोधेः शङ्केयमेमा मांग कियन्ति । पयांसि दोग्धि प्रियविप्रयोगे सशोकूकी कीमपने कियन्तिALPART अत्र चन्द्रेण कृतं समुद्रस्य बृंहणं सदेव तदा हैकुलस्य बद्धकान्द्रा वणस्य कोकाङ्गनावाप्पत्रावणस्य च फलत्वेनोप्रेक्ष्यत इति वदजियालय लोत्प्रेक्षा। रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रत्तस्थे रविरुत्तरस्याम् ।। अनोत्तरायणस्याश्वपरिचर्तनमसदेव फलत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया फ- लोत्प्रेक्षा। एता एबोत्प्रेक्षाः । 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।। उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' लेन परकीयाभिर्गोभिर्मिश्राः स्वीया गावो नीयन्ते तथा गोपदवाच्यबसाजात्ये- न मिनिता विवखतापि नीता इवेत्यर्थः । खलु संभावनायाम् । तेन नयनेन हेतुना इदमान्ध्यं न खन्धकारैरेित्यन्वयः । 'गौः खर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्त्रीसौरमेयीहरबाणदिग्वाग्भूष्वप्सु भूनि च ॥ इति मेदिनी। अत्र चानायिषवेवेति विषयोत्प्रेक्षणपूर्वकं तस्य हेतुत्वेनोत्प्रेक्षणमिति पूर्वस्माद्धे- दः । एवं पूर्वत्र इच्छयेति गुणरूपो हेतुरिह तुं क्रियारूप इत्यपि द्रष्टव्यम् । अत्र चोत्प्रेक्षाद्वयसत्वेऽपि हेतूत्प्रेक्षायाः प्राधान्यात्तत्त्वेनैव व्यपदेशो न तु खरूपोत्प्रे- क्षात्वेन । तस्या अङ्गलात् । एवमन्यत्रापि बोध्यम् ।। पूरमिति ॥ अयं विधुश्च- न्द्रः पयोधेः पूरं वर्धयितुमेणाङ्कमणि चन्द्रकान्तं कियन्ति लोकोक्त्या अपरिमिता- नि पयांसि दोग्धीति शङ्के । तथा प्रियैः पतिमिविप्रयोगे वियोगे सति सशोकानां कोकाङ्गनानां नयने कर्मभूते । कियन्ति पयांसि दोग्धीति शङ्क इत्यन्वयः। दुहे. र्द्विकर्मकखादेणाङ्कमणि मिति द्वितीया। एवं नयने इत्यत्रापि । मध्यः किमित्यत्रैक- स्य वद्धखस्य फलस्वेन कुचधृतेरुत्प्रेक्षणमिह तु द्रावणलावणयोर्द्वयोः फलत्वेन यूरवर्धनस्य तदिति भेदः । ब्रहणं वर्धनम् । तदा वर्धनकाले। तेन चन्द्रेण ॥ रथस्थितानामिति ॥ रविः रथे स्थितानां नियुक्तानां पुरातनानां वा- इनानामवानां परिवर्तनायेव तुरगोत्तमानामुत्पत्तिभूमावुत्तरस्यां दिशि प्रतस्थ इत्यन्वयः । प्रायोऽजमित्यत्रैक्यस्य गुणस्य फलत्वेनोत्प्रेक्षणमिह तु परि- वर्तनक्रियाया इति भेदः । नन्वलंकारसर्वस्खकारादिभिरन्येषामपि जात्यादि- भेदानामुक्तलात्कुतस्तेन प्रदर्शिता इत्याशङ्ख्याह-एता पवेति ॥ उक्तभेदा एवेत्यर्थः । उत्प्रेक्षा इत्यनन्तरं चमत्कारविशेषप्रयोजिका इति शेषः। तथाच ३८ कुवलयानन्दः। [अतिशयोक्त्यलंकारः १३ __इत्युत्प्रेक्षाध्यक्षकत्वेन परिगणितानां शब्दानां प्रयोगे वाघ्याः । तेषाम- प्रयोग गम्योप्रेक्षा। यथा-त्वत्कीर्तिधमणश्रान्ता विवेश स्वर्गनिम्नगाम् ॥ ३३ ॥ ३४ ॥३५॥ अतिशयोक्त्यलंकारः १३ रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः। पश्य नीलोत्पलद्वन्द्वानिःसरन्ति शिताः शराः॥३६ ॥ विषयस्य स्वशब्देनोल्लेखनं विना विषयिवाचकेनैव शब्देन ग्रहणं विषय- निगरणं तत्पूर्वक विषयस्य विषयिरूपतयाध्यवसानमाहार्यनिश्चयतस्सिन्सति रूपकातिशयोक्तिः । यथा नीलोत्पलशरशब्दाभ्यां लोचनयोः कटाक्षाणां च ग्रहणपूर्वकं तद्रूपताध्यवसानम् । यथावा- वापी कापि स्फुरति गराने तत्परं सूक्ष्मपद्या सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली। जालादिभेदानां चमत्कारविशेषानाधायकलादप्रदर्शनमिति भावः ॥ इत्युत्प्रे- क्षेति ॥ इत्यनेनोत्प्रेक्षाबोषकत्वेनेत्यर्थः ॥ त्वत्कीर्तिरिति ॥ अत्रानुपात्तख- र्गममनविषया खर्गाप्रवेशतादात्म्योत्प्रेक्षा, विशेषणीभूतभ्रमणश्रान्तवरूपहेतू प्रेक्षा वा प्रतीयत इति बोध्यम् ॥ ३३ ॥ ३४ ॥ ३५ ॥ इति उत्प्रेक्षा- प्रकरणम् ।। १२॥ अतिशयोक्ति लक्षयति-रूपकातिशयोक्तिरिति ॥ ग्रहणमुपस्थापनम् ॥ विषयिरूपतयेति ॥ विषयिणो रूपमस्य तस्य भावस्तत्ता तयेत्यर्थः । रूपं चा- मेदताद्रूप्यान्यतरत् ॥ तस्मिन्सतीति ॥ सप्तमीसमर्थात्तसिरित्यभिप्रायेण । एवं चानुपातविषयधर्मिकाहार्यनिश्चय विषयाभूतं विषय्यमेदताद्रूप्यान्यतरद्रूपकातिश- योक्किरिति लक्षणं बोध्यम् । अत्र रूपकवारणायानुपात्तेति । अयमेव च रूप- कादस्यां विशेषोऽतिशय इत्युच्यते । भ्रान्तिवारणायाहायेति । उत्प्रेक्षावारणाय निश्चयेति।नीलोत्पलेति। अत्र नीलोत्पलपदात्साध्यवसानलक्षणया शक्यल- क्ष्योभयानुगतकान्तिविशेषादिपुरस्कारेणोपस्थिते कामिनीनयने शक्त्युपस्थितस्य नीलोत्पललविशिष्टस्यामेदसंसर्गेणान्वयः। शक्त्युपस्थितयोः कृतीष्टसाधनतयो- रिव शक्तिलक्षणाभ्यामुपस्थितयोरप्येकपदार्थयोतात्पर्यवशेनान्वयानीकारे बाध- काभावात् । एवंच नीलोत्पलाभिन्न कान्तिविशेषवद्धन्द्वादिति बोधादियमभेदातिश- योतिरित्युच्यते । नचैवं सति रूपकाद्वलक्षण्य मिति वाच्यम् । रूपके विषयिमे दव्याप्यस्य विषयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्फुटलात् । यदाखभेदभा- ने न तात्पर्य किंतु भेदभाने तदा कान्तिविशेषादिरूपताद्रूप्यस्यैव बोधात्ताद्रूप्या- तिशयोक्तिर्वक्ष्यत इति बोध्यम् ॥ वापीति ॥ मध्यभागमारभ्य मुखपर्यन्त INATEx.४४:24........... M अतिशयोक्त्यलंकारः १३ ] अलंकारचन्द्रिकासहितः। ३९ अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्न देशो तत्रत्यानां सुलभममृतं संनिधानात्सुधांशोः ॥ अन्न वाप्यादिशब्दैनाभिमभृतयो निगीर्णाः । अत्रातिशयोक्तौ रूपकविशे- षणं रूपके दार्शितानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम् । तेनानाप्यमेदातिशयोक्तिस्ताप्यातिशयोक्तिरिति कैबिंध्यं दृष्टव्यम् । तत्रा- प्याधिक्यन्यूनताविभागश्चेति सर्वमनुसंधेयम् ॥ यथावा- सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरज्योत्स्नामच्छां लवलिफलपाकरणयिनीम्। उपनाकाराने प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥ नायिकाशवर्णनमिदम् । गगने सूक्ष्मतया तदुर्लक्ष्ये मध्ये काप्यनिर्वचनीयशो- भा वापी तद्वद्गम्भीरा नाभिः स्फुरति शोभते । तत्परं तदूर्वभागे ऐन्द्रनीली इन्द्रनीलघटिता सूक्ष्मपद्या सरणिस्तद्वच्छयामा रोमावलिः स्फुरतीत्यनुज्यते । किंभूता । काञ्चननिर्मिता सोपानपहिं तत्सदशी त्रिवलीमधिगतवती प्राप्तवती । तथा अग्रे तदूर्ध्वदेशे शैलौ तद्वत्तुङ्गविशालौ कुचौ स्फुरत इति विभक्तिविपरिणा- मेन संबध्यते । कीदृशौ । सुकृतिनां पुण्यकृतां मुलभी सुलभगमनौ सुलभौ च । पुनः कीदृशौ । चन्दनतरुभिः चन्दनपङ्केन चाच्छन्नो व्याप्तो देशो ययोस्खयाभू- तौ। तत्रत्यानां तदाश्लिष्टानां च सुधांशोस्तद्वदाहादकस्य मुखस्य संनिधानादमृत तद्वदावाद्यमधरमाधुर्य सुलभमित्यन्वयः। विधानां मेदानाम् । इतीत्यस्य प्रद- र्शनार्थमित्यनेनान्वयः ॥ अतिदेशेनेति ॥ सादृश्येनेत्यर्थः । मुख्यरूपकासेद- स्यातिशयोक्तावभावाद्र्पकपदं रूपकसदृशपरम् । षण्मासमनिहोत्रं जुह्वति' इत्य- त्राग्निहोत्रपदबद्धर्मातिदेशकमित्याशयः । आधिक्यन्यूनतेलत्रानुभयोक्तरुकोदा- हरणेषु प्रसिद्धतरवादनुपादानं बोध्यम् । यत्त्वत्र कैश्चिदुक्तं विषयिवाचक्रपदस्य विषये साध्यवसानलक्षणायाः शक्यतावच्छेदकमात्रप्रकारकलक्ष्यविशेष्यकबोध- कत्वं कार्यतावच्छेदकम् । एवंच निगरणे सर्वत्र विषयतावच्छेदकधर्मरूपेणैव विष- यस्य भानं न विषय्यमिन्नत्वेनेति स्थितेऽभेदातिशयोक्तिस्ताद्भूप्यातिशयोक्तिरिति दैविध्यमयुक्तमिति, तत्प्रोडिविलसितम् । शक्यतावच्छेदकस्य लक्ष्ये पूर्वमप्रतीत- स्वेन तद्विशिष्टतया लक्षणाया असंभवात् , यद्धर्मविशिष्टे शक्यसंबन्धग्रहस्तद्धर्म- प्रकारकलक्ष्योपस्थितेः समानप्रकारकशाब्दबोधे हेतुलालक्षणापरिहार्याया अनु- पपत्तेस्तवस्थत्वाच्च । एक्मपि तात्पर्यवशात्तादृशबोधाङ्गीकारे तद्वशादेव शक्यामे- दप्रकारकबोधेऽपि बाधकाभावान्मात्रपदेन विषयतावच्छेदकस्यैव ब्यावर्तनादिति दिक् ॥ सुधाबद्धति ॥ विद्धशालभजिकाख्यायां नाटिकायां स्फटिकमाकारशि- खरगतां मृगाकावलीमालोकयतो राज्ञो विदूषकं प्रत्युक्तिरियम् । उपप्राकाराग्रं प्रा- कारागसमीपे नयने प्रहिणुप्रेरय । मनाक ईषत्तय । अनाकाशे अनन्तरिक्षे कोऽयं शीतकिरणश्चन्द्र इति मुखे चन्द्रगतालादकारिलरूपताद्रूप्याध्यवसाचम् । कीदृशः । MistianRa i nin.-.-- ---..-. . कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३ इत्यन्न कोऽयमित्युस्या प्रसिद्धचन्द्रा दस्तस उत्कर्षश्च गर्भितः । एवमन्य- त्राप्यूहनीयम् ॥ ३६॥ यद्यपहुतिगर्भत्वं सैव सापह्नवा मता। त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ॥ ३७॥ अत्र त्वत्सूक्तिमाधुर्यमेवामृतमित्यतिशयोक्तिश्चन्द्रमण्डलस्थममृतं न भव- तीत्यपहुतिगर्भा ॥ यथावा--- - मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं । .. प्रालेयधुतिमण्डले खलु तयोरेकासिका नार्णवे । तच्चोदञ्चति शमूर्ति न पुनः पूर्वांचलाभ्यन्तरे तानीमानि विकल्पयन्ति त इमे येषां न सा दृक्पथे ॥ गलितथ्यतो हरिणो यस्मात्तथाभूतस्तेन निष्कलङ्कतयोत्कर्षाभिव्यक्तिः । पुनः कीदृक् । सुधायां बद्धो ग्रासस्तदभिलाषा यैस्तैरुपवनसंबन्धिभिश्चकोरैरनुसता लव- ल्याः फलपाकस्य प्रणयिनी सदृशीमच्छांखच्छांज्योत्स्ना तत्त्वेनाध्यवासितां कान्ति ... प्रभां किरन् । प्रसारयन्नित्यर्थः । लवली लताविशेषः 'हरफारेवडी' इति भाषाप्र- सिद्धः । 'प्राकारो वरण: सालः' इत्यमरः । सभाबद्धग्रासैरिति क्वचित्पाठस्तत्रा- प्युक्त एवार्थः । नवलवलीति पाठे नवश्वासौ लवलिपाकश्चेत्यन्वयो बोध्यः । न- विहाभेद विवक्षैव किं न स्यादत आह-अत्रेति ॥ कोऽयमित्यनेनानितित्व- प्रकाशनात्प्रसिदस्य नितिखात्तद्वैलक्षण्यावगतिरिति भावः ।। गर्भितो गलितेखा- दिविशेषणव्यङ्ग्यत्वेनाभिप्रेतः ॥ अन्यत्रापीति ॥ 'अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनाश्लिष्टो न खलु परिभूतो दिनकृता। कुहूभि! लिप्तो न च युवतिवक्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते ॥' इत्यादावित्य- थः । अथवान्यत्रापि न्यूनतायामपीत्यर्थः । कोऽयं भूमिगतश्चन्द्र इत्यादावदिव्य- खरूपन्यूनताप्रकाशनमूहनीयमिति भावः। ननूक्तोदाहरणेष्वयमिति विषयस्योपा- दानात्कथमतिशयोक्तिरिति चेदनाहुः । इदन्त्रस्य विषयिविशेषणत्वेन विवक्षा- यामतिशयोक्तिरेव । यदा तु विषयविशेषणखविवक्षा तदा रूपकमिति व्यवस्था । अतएव प्रकाशकृता दशमे रूपकातिशयोक्त्यादिसंदेहसंकरे 'नयनानन्ददायी- न्दोबिम्बमेतत्प्रसीदति' इत्युदाहृतमिति ॥ ३६ ॥ एनां विभजते--यद्यप- हुतीति ॥ अपहृतिगर्भवं पर्यस्तापडतिगर्भवम् । सैव रूपकातिशयोक्तिरेव । तथाच सापहवत्वनिरपहक्लभेदेन द्विविधाऽतिशयोकिरिति भावः ॥ मुक्तेति ॥ तान्यनुभवैकवेद्यानीमानि वस्तूनि ते इमे जनाः विकल्पयन्ति सदसद्वेति विक- ल्पविषयाणि कुर्वन्ति येषां जनानां सा प्रक्रान्ता सुन्दरी दृक्पथे लोचनमार्गे नास्तीत्यन्वयः । तादृशसुन्दरीदर्शनशालिनस्तु विकल्पयन्तीति भावः । तानि कानि वस्तूनि तत्राह । मुक्ता मौक्तिकं विद्रुमं प्रवालं चान्तरा अनयोर्मध्ये म- . १ यदापद्धति', .... ............ ... Trror " HTRA TODilmiR सरा अतिशयोक्त्यलंकारः १३] अलंकारचन्द्रिकासहितः। ४१ अत्राधररस एव मधुरस इत्याचतिशयोक्तिः पुष्परसो मधुरसो न भवती- त्यपद्भुतिगर्भा ॥ अलंकारसर्वस्वकृता स्वरूपोत्प्रेक्षायां सापह्नवत्वमुदाहृतम् ॥ 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु। यत्रोल्लसत्फेनततिच्छलेन मुक्ताहासेव विभाति शिप्रा ॥' इति । ततस्त्वियानत्र भेदः । एतत्तु शुद्धापह्नुतिगर्भम् । यत्र फेनततित्वमपहुतं तत्रैवाट्टहासत्वोत्प्रेक्षणादिह तु पर्यस्तापद्धतिगर्भत्वमिन्दुमण्डलादावपद्भुतस्या- मृतादेः सूक्यादिषु निवेशनात् । इदं च पर्यस्तापह्नुतिगर्भत्वमुत्प्रेक्षायामपि संभवति । तत्र स्वरूपोत्प्रेक्षायां यथा- जानेऽतिरागादिदमेव बिम्ब विम्बस्य च व्यक्तमितोऽधरत्वम् । द्वयोर्विशेषावगमक्षमाणां नाम्नि भ्रमोऽभूदनयोजनानाम् ॥ अव प्रसिद्धफले बिम्बतामपकुल्यातिरागेण निमित्तेन दमयन्त्यधरे तदुस्प्रे- क्षा पर्यस्ताप तिगी । हेतूत्प्रेक्षायां तद्गर्भत्वं प्राग्लिखिते हेतूत्प्रेक्षोदाहरणे एव दृश्यते । तत्र चान्धकारेष्वान्ध्यहेतुत्वमपइत्यान्यत्र तन्निचेशितम् । फलो. त्प्रेक्षायां यथा-- रवितप्तो गजः पक्ष्यांस्तद्गृह्मान्बाधितुं ध्रुवम् । सरो विशति न स्नातुं गजनानं हि निष्फलम् ॥ धुरसः । 'अन्तरान्तरेण युक्ते' इति द्वितीया । पुष्पं परं केवलं धूर्वहं भारवाह- के नतु मधुरसयुक्तम् । तयोः मुक्ताविट्ठमयोः खलु निश्चितं प्रालेयद्युतिमण्डले चन्द्रमण्डले एकासिका एकस्मिन्नासिका अवस्थितिः । ऐकाधिकरण्यमित्यर्थः । न वर्णवे समुद्रे । तच्च चन्द्रमण्डलं च शङ्खस्य मूर्ध्नि मस्तके उदश्चत्युदयं प्राप्नोति । न पुनः पूर्वांचलस्योदयगिरेरभ्यन्तरे उदश्चति । अत्र मुक्ताविद्रुममधुरसग्रालेयधु- तिमण्डलशङ्खशब्दैः क्रमेण दन्ताधरतन्माधुर्यमुखकण्ठा निगीर्णाः । पूर्वोदाहरणे भ्रान्तत्वोक्त्या स्पष्टोऽपह्नवः । इह तु परं धूर्वहमित्युक्त्या गूढ इति भेदः । 'प्रालेयं मिहिका च' इत्यमरः ॥ गतास्विति ॥ पुरे भवाः पौर्यस्तासु विला- सिनीषु तिमीनां मत्स्यानां संघटनेन ससंभ्रमं सभयं तीरं प्रति गतासु सतीषु यत्र नगर्या शिप्रा नदी उल्लसन्तीनां फेनततीनां छलेन मुक्तः कृतोऽहास उद्धतहास्यं यया तथाभूतेव विभातीत्यन्वयः ॥ इतीति ॥ इत्यत्रेत्यर्थः । इ- न्दुमण्डलादावित्लादिपदात्पुष्परसादिपरिग्रहः ॥ सूक्त्यादिष्विति ॥ सूक्तिमा- धुर्यादिष्वित्यः । आदिना अधरमाधुर्यपरिग्रहः । निवेशनादमेदाध्यवसानात् ।। जाने इति ॥ दमयन्तीं वर्णयतो नलस्योक्तिः । अविशयितादागाल्लौहित्यादिद- मधरस्वरूपमेव बिम्बमिति जाने नतु बिम्बफलमित्येवकारार्थः । विम्बस्य बि. म्बफलस्यातोऽस्मादोष्ठादधरत्वं निकृष्टत्वं व्यक्त स्फुटम् । कथं तर्हि विपरीता लोके प्रसिद्धिस्तत्राह । द्वयोरनयोर्विशेषस्य तारतम्यस्थावगमे बोधेऽक्षमाणामसम- र्थानां जनानां नान्नि श्रमो विपर्यासोऽभूदिति ॥ अन्यत्रेति ॥ सूर्यकर्तृके नेत्रा- . परपर्यायगोनयन इत्यर्थः । निवेशितमुत्प्रेक्षितम् ॥ रवीति ॥ रविणा संतप्तो BADRIWOWHICANDROIDHAANAMIRMIRMIR M I REONLINMAHARAMERHIRAIMARRIA ansar Nir ainraMaNrianRRR Vasage ४२ कुवलयानन्दः । [अतिशयोक्त्यलंकारः १३ : .. अत्र गजस्य सरःप्रवेश प्रति फले खाने फलत्वमपडत्य पक्ष्यबाधने तन्नि- वेशितम् । अलमनया प्रसकानुप्रसत्या प्रकृतमनुसरामः ॥ ३७॥ भेदकातिशयोक्तिस्तु तस्यैवान्यत्वर्वणनम् । । अन्यदेवास्य गाम्भीर्यमन्यद्धेयं महीपतेः॥३८॥ अत्र लोकप्रसिद्धगाम्भीर्याद्यभेदेऽपि भेदो वर्णितः । यथावा- अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी। नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ ३८ ॥ संवन्धातिशयोक्तिः सादयोगे योगकल्पनम् । सौधाग्राणि पुरस्साय स्पृशन्ति विधुमण्डलम् ॥ ३९ ॥ यथावा--- कतिपयदिवसः क्षयं प्रयायात्कनकगिरिः कृतवासरावसानः। गजस्तस्य रचेयान्पक्ष्यान्वन्धूनिति यावत् । ध्रुवं प्रायो बाधितुं सरः प्रविशति नतु सातुं स्नानार्थम् । हि यस्मादजस्य स्नानं निष्फलं निष्प्रयोजनमित्यन्वयः ॥ प्रसकानुनसक्येति। अतिशयोकः सापवलकथनप्रसङ्गादलंकारसर्वस्व- कृदुकं खरूपोत्प्रेक्षाया शुद्धापद्भुतिगर्भत्वं दर्शितं तदनुप्रसत्त्या व त्रिविधाख- युत्प्रेक्षामु पर्यस्तापबुतिगर्भलमिलर्थः ॥ ३७॥ मेदकेति ॥ तस्यैव तजाती- यस्यैवान्यखवर्णनं तजादीयभिन्नत्वेन वर्णनं तच्चाहार्य बोध्यम् । एवमग्रेऽपि । तेन प्रान्ती नातिब्याप्तिः । इदं च लोकोत्तरलप्रतिपत्यर्थम् ॥ अन्यदेवेति ॥ अस्य महीपतेगाम्भीर्य अन्यदेव प्रसिद्धगाम्भीर्यमिन्नमेवेसर्थः । अन्येयमि- ति।। रूपं सौन्दर्य, बंदग्य चातुर्य, धोरणी परिपाटी । एषा नलिनपत्राक्षी विधेःसाधारणी सृष्टिने चेत्यन्वयः । अत्रोत्तरार्धे नमङ्ग्याऽन्यखवर्णनं विशेष: ॥ ३८ ॥ संबन्धेति ॥ अयोगेऽनंबन्धे योजकल्पनं संबन्धवर्णनम् । संवन्धश्चाभेदमित्रत्वे सत्यन्यवाद्यनिरूपिनो ग्राह्यः । तेन रूपकातिशयो-. त्यादिप्रमेदेधु नातिव्याप्तिः ॥ सौधेति । 'सौधोऽत्री राजसदनम्' इल्यु- मरः । नन्वत्रैब स्पृशन्तीवेन्दुमण्डलमितीवपदप्रयोगे उत्प्रेक्षाप्रतीतेस्तदप्रयोगे गम्योत्प्रेक्षालमुचितम् । इवादिसत्त्वे या वाच्योत्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षे- ति नियमात् । अन्यथा लत्कीर्तिभ्रमणधान्तेत्यादिपूर्बोदाहृते पद्येऽपि गम्योत्प्रे- क्षा न स्याद्विशेषाभावादिति चेन्मैवम् । उपदर्शितनियमस्यालंकारान्तराविषय. एवाभ्युपगमात् । अन्यथा नूनं मुखं चन्द्र इत्यादौ नूनमिलप्रयोगे गम्योत्प्रेक्षा- पत्तेः। एवंच प्रकृतेऽसंवन्धे संवन्धवर्णनरूपातिशयोक्त्यलंकारविषये न गम्यो- स्प्रेक्षावसरः । लत्कीर्तिरित्युदाहरणे तु भ्रमणश्रान्तरूपहेत्वंशे गम्योत्प्रेक्षामिप्रे- ता नतु खर्गङ्गाप्रवेशांश इति सर्वमवदातम् । असंदिग्धमुदाहरणान्तरमाह- . यथावेति ॥ कतिपयेति॥ वीरदेवाख्ये नृपे वितरणशालिनि दानशालि- १शयोक्तिः स्यान्तस्यै'. २ 'कल्पनम्'. ३ 'च भूपते.' अतिशयोक्त्यलंकारः १३ ] अलंकारचन्द्रिकासहितः । ४३ इति मुदसुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे॥ अत्र चक्रवाक्याः सूर्यास्तमयकारकमहामेरुक्षयसंभावनाप्रयुक्तसंतोषासं- बन्धेऽपि तत्संबन्धो वर्णितः ॥ ३९॥ योगेऽप्ययोगः संबन्धातिशयोक्तिरितीर्यते । त्वयि दातरि राजेन्द्र स्वट्ठमान्नाद्रियामहे ॥ ४०॥ अत्र स्वर्द्धमेष्वादरसंबन्धेऽपि तदसंबन्धो वर्णित इत्यसंबन्धातिशयोक्तिः । यथावा- अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ ४० ॥ अक्रमातिशयोक्तिः स्यात्सहत्वे हेतुकार्ययोः । . आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते ॥४१॥ - अत्र भौया यदा शरसंधानं तदानीमेव शत्रवः क्षितौ पतन्तीति हेतुका- ययोः सहत्वं वर्णितम् । यथावा- मुञ्चति मुञ्चति कोशं भजति च भजति प्रकम्पमरिचर्गः । हमीरवीरखनें त्यजति त्यजति क्षमामाशु॥ अत्र खङ्गस्य कोशत्यागादिकाल एव रिपूणां धनगृहत्यागादि वर्णितम् ॥११॥ नि सति चक्रवाकी इति मुदं संतोषमुपयाति प्राप्नोति । इति किम् । कृतं वास- रस्यावसानं नाशो येन स कनकगिरिः सुमेरुः कतिपयैरल्पैर्दिवसैः क्षयं प्रयाया- दिति संभावनायां लिङ्॥ ३९ ॥ योगेऽपीति ॥ योगे सत्यप्ययोगवर्णनमि- त्यर्थः । वर्गस्था द्रुमाः कल्पवृक्षादयः। खर्दुमेष्विति विषयसप्तमी । स्वर्द्वमवि- घये व आदरस्तस्य संबन्धेऽप्यर्थादर्थिषु यद्वा आर्थिषु खमविषयादरसंबन्धा- भावप्रतीतौ तत्समान वित्तिवेद्यतया स्वईमेष्वलादरविषयलाभावावगमाद्यथाश्रु- तमेव साधु ॥ अनयोरिति ॥ अनवद्यानि निर्दुष्टानि अङ्गानि यस्यास्तथाभूते इति संबोधनम्। जूम्भमाण योर्वर्धमानयोरनयोः स्तनयोस्तव बाहुलतयोरन्तरे मध्ये पर्याप्तोऽवकाशो नास्तीत्युन्वयः । अत्र बाहुलतयोरन्तरे स्तनपर्याप्तावका- शसंबन्धेऽपि तदसंबन्ध उक्तः ॥ ४०॥ अमेति ॥ क्रमः पौर्वापर्य तदभा- वोऽक्रमस्तद्रूपस्यातिशयोक्तिरित्यर्थः । सहत्वे समकालत्वे । आलिङ्गन्ति सम युगपज्या भौर्वी पृथ्वी च । पराः शत्रवः ॥ मुश्चतीति ॥ हमीरसंज्ञकस्य बी- रस्य खन्ने कोशं पिधानं मुश्चति सति अरीणां वर्गः समूहोऽपि कोशं भाण्डारं मुश्च- ति, तथा खड्ने प्रकम्पमुल्लासनं भजति सति स प्रकृष्टं कम्पं भजति । एवं खड़े क्षमा क्षान्ति सजति सति सोऽपि क्षमा पृथ्वी त्यजतीत्यर्थः । कोशोऽस्त्री.. कुडाले खज्ञपिधानेऽाँधदिव्ययोः' इत्यमरः । अत्र शतृप्रत्ययभजया योग- पद्यवर्णनं विशेषः ॥ धनगृहेति ॥ धनसंबन्धिगृहेत्यर्थः ॥ ४१ ॥ १'अयोगे'. कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३. चपलातिशयोक्तिस्तु कार्य हेतुप्रसक्तिजे। यास्यामीत्युदिते तन्व्या वलयोऽभवदुर्मिका ॥४२॥ अत्र नायकप्रवासप्रसक्तिमात्रेण योषितोऽतिकार्य कार्यमुखेन दर्शितम् । ' यथावा- आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारअनवार्तयापि सहसा रक्तं तलं पादयोः । अङ्गानामनुलेपनसरणमप्यत्यन्तखेदावह हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते॥ यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्गयाः । गलितानि पुरो वलयान्यपराणि तथैव दलितानि ॥ ४२ ॥ अत्यन्तातिशयोक्तिस्तु यौवीपर्यव्यतिक्रमे । अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥४३॥ _ अत्यन्तातिशयोक्तिस्तु कार्ये हेतुप्रसत्तिजे । यास्यामीत्युदिते तन्व्या बल यीभवदुर्मिका ॥ suminine .indaas.15Pint/ चपलेति॥ हेतोः प्रसक्तिर्ज्ञानं तजन्ये कार्ये सतीत्यर्थः । यास्यामीति उदिते उक्ते। .. प्रियेणेति शेषः । तन्व्या ऊर्मिका अङ्गुलीयकं वलयः कङ्कणमभवदित्यर्थः। ऊर्मिका लगुलीये स्याद्वस्त्रमझतरङ्गयोः' इति विश्वः ॥ कार्यमुखेनेनि ॥ अङ्गुलीयकस्य...: कणपदप्राप्तिरूपकार्यवर्णनद्वारेणेत्यर्थः ॥ आदातमिति॥ सहजसौकुमार्यत- त्याः विरहदशायां तदतिशयवर्णन मिदम् । हन्तेति खेदे । आदातुं ग्रहीतुं सकृ. देकवारमपि कुसुमे ईक्षिते सत्यधीरदृशो हस्ताप्रमालोहितं भवतीति शेषः। अ- पिना किमु गृहीते इति गम्यते । लाक्षया यद्रजनं तद्वार्तयापि सहसाकस्मात्पा- दयोस्तलं रक्तं भवति किमु रजनेनेति पूर्ववत् । एवमशानां चन्दनादिना यद- नुलेपनं तत्स्मरणमप्यत्यन्तखेदकरं किमुतानुलेपनम् । किमन्यद्वाच्यमिति शेषः। . अलकानामगुरुधूपाद्यामोदोऽपि भारायते । भार इवांचरतीत्यर्थः । कर्तरि क्य.. ङ् । अत्रादानादिरूपहेतुप्रसक्तिमात्रेण हस्ताग्रलौहित्यादिरूपकार्योत्पतेः साक्षा- देव वर्णनं नतु कार्यमुखेनेति पूर्वस्माद्भेदः । हेतुकार्ययोरिव हेतुप्रसक्तिकार्ययो- रपि समकालत्वं संभवतीति सूचयितुमुदाहरणान्तरमाह-यामीति ॥ धो दयिते थामि न यामीति वदति सति तत्क्षणेन तत्कालमेव तन्वायाः पुरो वल- . यान्यग्रिमकङ्कणानि पुरः प्रथमं गलितानि । अपराण्यपि तथैव तत्कालमेव .. दलितानि भमानीत्यन्वयः। 'पुरोऽने प्रथमे च स्यात्' इति विश्वः। अत्र वद्- .. ति गलितानीति शतृप्रत्ययेन समकालतावगतिः ॥ ४२ ॥ अत्यन्तेति ॥ अत्र हेतुकार्ययोरित्यनुवर्तते । तत्पौर्वापयति क्वचित्पाठः साधुरेव । ब्यतिक्रमो- १'चपलातिशयो'.. २न्यतिक्रमे'. vneriotismARATAsini-padikeshavanities अतिशयोक्त्यलंकारः १३ ] अलंकारचन्द्रिकासहितः। ४५ यथावा-- कवीन्द्राणामासन्प्रथमतरमेवाङ्गणभुव- .. श्चलभृङ्गासङ्गाकुलकरिमदामोदमधुराः । अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरूवीचीसहचराः ॥ एतास्तिस्रोऽप्यतिशयोक्तयः कार्यशैघ्यप्रत्यायनाः ॥ १३ ॥ ऽत्र वैपरीलम् । अग्रे प्रथममनुनीता समाहिता ॥ कवीन्द्राणामिति ॥ कविश्रेष्ठानामङ्गणसंबन्धिन्यो भूमयः प्रथमतरमेव प्रथममेव चलतां चपलानां मृङ्गाणां भ्रमराणामासझेनाकुलानां करिणां मदजलस्यामोदेन परिमलेन मधुरा रमणीया आसन्नभवन् । पश्चादनन्तरं तेषां कवीनामुपरि रुद्रसंज्ञकस्य नृपतेरमी दृश्यमानाः कटाक्षाः पतिताः । कीदृशाः। क्षीरमुदकं यस्य तथाभूतस्य क्षीराण- वस्य प्रसरन्तीनामुरुवीचीनां बृहत्तरशाणां सहचरास्तत्सदृशा इत्यर्थः। 'उदक- स्योदः संज्ञायाम्' इत्युदादेशः। अत्र यथोक्तकटाक्षरूपकार्यमुखेन नृपतिप्रसादरू- पहेतुकथनं पूर्वस्माद्विशेषः । एता अव्यवहितोक्काः । अथोकेषु प्रमेदेष्वनुगतन- वृत्तिनिमित्ताभावात्कथमतिशयोक्तिपदप्रयोग इति चेदत्राहुः। तावत्प्रभेदान्यत- मखमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेव च सामान्यलक्षणमिति । नव्यास्तु निगीर्याध्यवसानमेवातिशयोक्तिः प्रभेदान्तरं लनुगतरूपाभावादलंका- रान्तरमेव । नचान्यखादिप्रभेदेष्वन्यत्वादिभिरमेदादीनां निगरण संभवतीति वाच्यम् । अन्यलादिभिरभिन्नवस्तुप्रतीतेरेव चमत्कारित्वेनानुभवसिद्धतयान्य- लादिभिरमेदप्रतीसङ्गीकारेऽनुभवासकतेः । अन्यतमत्वं तु नालंकारविभाजको. पाधितां भजते चमत्काराप्रयोजकत्वादिति वदन्ति । वस्तुतस्तु रूपकभिन्नत्वे सति चमत्कृतिजनकाहार्यारोपनिश्चय विषयलमेवातिशयोक्तिसामान्यलक्षणम् । रूपकवारणाय सत्यन्तं, भान्तिवारणायाहार्येति, उत्प्रेक्षानिरासाय निश्चयेति । रूपकातिशयोक्तावभेदस्य द्वितीयप्रदेऽन्यखस्य तृतीये संबन्धस्य चतुर्थे असंब- न्धस्य पञ्चमे सहलस्य षष्ठे हेतुप्रसक्तिजन्यलस्य सप्तमे पूर्वापरत्वयोश्च तथा विरोधारोपविषयलसत्त्वात्सर्वत्र लक्षणसमन्वयः। नचैवंविधारोपस्य रूपकखभा- बोक्तिमिन्नेषु प्रायशः सालंकारेषु सत्वादतिप्रसङ्ग इति वाच्यम् । इष्टापत्तेः । अलंकारान्तराणां चमत्कारे प्रधानतया तदङ्गत्वेनावस्थिताया अतिशयोक्तेरणा- धान्येन व्यपदेशानहखात्। 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात् । अलंका- रान्तराणामेव प्रधानत्वेन व्यपदेशाहलात् । अतएव काव्यप्रकाशकृता विशेषा- लंकारप्रसङ्गेऽभिहितं 'सर्वत्रैवंविधै विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते । तांविना प्रायेणालंकारलाभावात्। अत एवोक्तम्-'सैषा सर्वत्र वक्रोक्तिरन- ग्रार्थो विभाव्यते । यत्नोऽस्यां कविभिः कार्यः कोऽलंकारोऽनया विना' ॥ इति । कुव.६ - - -


-- कुवलयानन्दः । [तुल्ययोगितालंकारः १४ । तुल्ययोगितालंकारः १४ वर्ष्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता। संकुचन्ति सरोजानि खैरिणीवदनानि च ॥४४॥ त्वदङ्गमार्दवे दृष्टे कस्य चित्चे न भासते । मालतीचशमुल्लेखाकदलीनां कठोरता ॥४५॥ प्रस्तुतानामप्रस्तुतानां वा गुणक्रियारूपैकधर्मान्वयस्तुल्ययोगिता । संकु. चन्तीति प्रस्तुततुल्ययोगिताया उदाहरणम् । तत्र प्रस्तुतचन्द्रोदयकार्यतया वर्णनीयानां सरोजानां प्रकाशभोरवैरिणीवदनानां च संकोचरूपैकक्रिया- दानाप्युक्तम्-'अलंकारान्तराणामप्येकमाहुः परायणम् । वागीशसहितामु- तिमिमामतिशयाडयाम् ॥ इति ॥ ४३ ॥ इत्यतिशयोक्तिप्रकरणम् ॥ १३ ॥ तुल्ययोगितां लक्षयति- वर्सानामिति ॥ वयस्वेन प्रस्तुतानामित्यर्थः । इतरेषामप्रखतानाम् । एतचोभयमपि सावधारणम् । वयोनामेवेतरेषामेव वे- बर्थः । बहुवचनमनेकार्थकम् । द्वयोधमक्यस्यापि संग्राह्यला धर्मैक्यं धर्म- स्य ऐक्यमेकलम् । एको धर्म इति यावत् । स च चमत्कारकारी बोध्यः । एवं चानकप्रस्तुतमात्रसंबद्धकचमत्कारधर्मानेकाप्रस्तुतमात्रसंबद्धकधर्मान्यतरत्वं लक्षणं बोध्यम् । मुखं विकसितस्मितम् इत्यादावतिप्रसङ्गवारणायानेकेति । अत्रच मुले प्रेक्षितादिरूपानेकवर्यसंबन्धो नैको धर्म इति तनिरासः । दीपकवारणाय मात्रेति । प्रस्तुताप्रस्तुतप्रसेदसाधारण्यायान्यतरवनिवेशः ॥ त्वदनेति ॥ प्रियां प्रति दलितोक्तिः। तवाङ्गख मार्दवे सौकुमार्ये इष्टे सति कस्य चित्ते मा- ललादीनां कठोरता न भासते। अपितु सर्वस्यैवेत्यर्थः शर्श बिभर्तीति शशमृच्च- न्द्रस्तस्य लेखा कला ॥ गुणक्रियारूपेति ॥ एतच्च तथाविधधर्मस्य प्रायशो गुष्पक्रियारूपसमित्यमित्यारं नतु लक्षणे तेन रूपेण धर्मस्य निवेशः । गौरवात्प्रयोजनामावाञ्च । यत्तु कैश्चिदेतद्वन्यदूषणलालसैधर्मस्य गुणक्रियारूप- स्वेन बक्षणे निवेश इत्याशयमारोप्याभिहित, तदेतदापाततः 'शासति लयि हे राजनखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ।। इत्यत्राभावरूपधर्मस्यैवान्वयादिति । तदिदमापाततोऽपि न मनोरमम् । तथाहि। शासनीति खदुदाहृतपद्ये निश्चिन्तेति निश्चिन्तखमेदः शत्रुमित्रमण्डलधर्मतयो- . पात्तः,सत्र गुशखरूप एव । चिन्ताभाववद्भेदस्य चिन्तानतिरिक्तखात् । अन्यथा .. चिन्दामावामावस्याप्यतिरिक्तलापत्तः । अथ तत्रापि वैपरीत्यादिष्टापत्तिमालम्ब- से, भवस्वेवं तुष्यतु भवान् । एवमप्यभावस्य कथं गुगबहिर्भावः । जातिक्रिया- च्यातिरिक्चस्व चनुष्यी शब्दानां प्रवृत्तिरिति वदद्धियाकरणैस्तदनुसारिभि- श्वालंकारिकगुपयारकारात् । अतएच जातिगुणयोर्विरोधे प्रकाशकृद्धिरुदाहतं "गिरयोऽप्यनुनातियुजः' इति। तथा विद्यानाथेनापि 'अमदः सार्वभौमोऽमी ति। बखतस्तु लक्षणेन तेन रूपेण धर्मस्य निवेशोऽमिप्रेत इत्यावेदिवमतो न काप्य- ........... .


-i-... ...... ... -- - 4 ... ini- " - . .-................ - - - - . तुल्ययोगितालंकारः १४ ] अलंकारचन्द्रिकासहितः। ४७ न्वयो दर्शितः । उत्तरश्लोके नायिकासौकुमार्यवर्णने प्रस्तुतेऽप्रस्तुतानां माल- त्यादीनां कठोरतारूपैकगुणान्वयः । यथावा- संजातपत्रप्रकरान्वितानि समुद्गृहन्ति स्फुटपाटलत्वम् ।। विकस्वराण्यकेंकराभिमशाहिनानि पद्मानिच वृद्धिमीयुः ॥ नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदली विशेषाः। लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥ - अन्न ग्रीष्मवर्णने तदीयत्वेन प्रस्तुतानां दिनानां पद्मानां चैकक्रियान्वयः। उरुवर्णने प्रस्तुतानां करिकराणां कदलीविशेषाणां चैकगुणान्वयः ॥४४॥४५॥ हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता। प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥ ४६॥ अन हिताहितयोमित्रशानवयोरुत्कृष्टभूतिदानस्य पराभवदानस्य च. श्लेषे. णाभेदाध्यवसायावृत्तितौल्यम् । यथावा--- . यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याचैः सर्वस्य कटुरेव सः ॥ नुपपत्तिरिति । खैरिणी स्वेन ईरितुं शीलमस्यास्तादृशी। व्यभिचारिणीति याव- त् । 'खादीरेरिणोः' इति वृद्धिः 1 'स्वैरिणी पांसुला च स्यात्' इत्यमरः ।। संजातेति ॥ दिनानि पानि च वृद्धिमीयुः प्रापुः । कीदृशानि । संजातैः प- त्राणां प्रकरैः समुहैरन्वितानि । पूर्वपत्राणां वसन्तेन विगलनात् । तथा स्फुटा विकासिताः पाटला वृक्षविशेषा येषु तानि तेषां भावस्तत्त्वं समुद्वहन्तीति शत्र- न्तम् । धानानीत्यर्थः । पद्मपक्षे तु स्फुटानि विकसितानि च तानि पाटलानि पाटलवर्णानि तेषां भावस्तत्त्वमित्यादि पूर्ववत् । एवमर्कस्य करैः किरणैरभिमर्श- नाद्विकखराणि भासुराणि दिनानि । पद्मानि तु विकासशालीनि ॥ नागेन्द्रेति॥ नागेन्द्राणां गजश्रेष्ठानां हस्ताः शुण्डाः कदलीविशेषाश्च परिणाहो विशालता तच्छालि रूपं स्वरूपं लब्ध्वापि यथाक्रम लधि कर्कशलात्कठोरत्वादेकान्तेन नियमेन शैत्याच्च हेतोलोंके तस्याः पार्वत्या ऊोरुपमानाबाह्या उपमानवरहिता जाता इत्यन्वयः॥ तदीयत्वेनेति॥ तात्कालिकत्वेनेत्यर्थः । ग्रीष्मकालिकवस्तु. वर्णनस्यैव प्रीष्मवर्णनरूपखादिति भावः । एकक्रियेति ॥ बृद्धिप्राप्तिरूपैकक्रि- यान्वये इत्यर्थः ॥ एकगुणेति ॥ उपमानबाह्यवरूपैकगुणेत्यर्थः ॥ ४४ ॥ ॥ ४५ ॥ हिताहिते इति ॥ हिताहितविषये इत्यर्थः । वृत्तितौल्यमिति । वृत्तिर्वर्तने व्यवहरणमिति यावत् । तस्य तौल्यं साम्यम् । अपरा पूर्वोक्तविल- क्षणा । प्रदीयत इति । परा उत्कृष्टा भूतिः संपत्तिरेव, पराभूतिः पराभवः । शत्रूणां समूहः शात्रवम् । 'तस्य समूहः' इत्यण् ॥ पराभवदानस्यति । शत्रुसंवन्धिपराभवसंपादनस्येत्यर्थः । पराभवस्य मुख्यदानासंभवात् । अतएव संप्रदाचलासंभवान्मित्रशात्रवयोरिति संबन्धसामान्ये षष्ठी । श्लेषेण पराभूतिप- दश्लेषेण ॥ यथावेति ॥ अत्र चशब्दा अप्यर्था निरोधद्योतकाः । अत्रेति ॥ mcadokaalip alacLHDENatles nisteamvmady.vushinariandairiwara.womvedimanrasobitaudharicsMAa कुवलयानन्दः । तुल्ययोगितालंकारः १४ . अत्र वृश्चति सिंचत्यति इत्यध्याहारेण वाक्यानि पूरणीयानि । पूर्वोदाह- रणं स्तुतिपर्यवसायि, इदं तु निन्दापर्यवसायीति भेदः । इयं सरस्वतीकण्ठा- भरणोक्ता तुल्यगिता ॥ ४६॥ गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता । लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥४७॥ अत्र वर्णनीयो राजा शक्रादिभिर्लोकपालत्वेन समीकृतः । यथावा--- योऽपि निम्बं परशुना छिनत्ति योऽप्येनं मधुयुक्तेन सर्पिषा आज्येन सिंचति योऽप्येनं गन्धमात्याचरर्चतीति क्रमेणेसर्थः । उक्तप्रकारस्य तुल्ययोगितापदवा- व्यत्वे वृद्धसमातिं दर्शयति इयमिति । तथाच वृद्धव्यवहाराननर्थस्तुल्चयो। गिताशब्द इति भावः । अत्र केचिदाहुः-'नेयं तुल्ययोगिता पूर्वोक्ततुल्ययो- गितातो मेदमहति वा नामितरेषां वा' इत्यादिपूर्वोक्तलक्षणाक्रान्तलात् । एका- नुपूर्वीबोधितवस्तुकर्मकदानमात्रलस्य परम्परया तादृशशब्दस्य वा धर्मस्यै- क्यात् । 'यश्च निम्बम् इत्यत्रापि कटुत्ल विशिष्टनिम्बस्यैव परम्परया छेदकसेचक- पूजकधर्मखसंभवात्' इति । तदेतदपेशलम् । तथाहि-यत्रानेकान्वयित्वेन ज्ञा- तो धर्मस्तेषामौंपन्यगमकत्वेन चमत्कृतिजनकस्तत्र पूर्वोकप्रकारः । यत्रतु हिं- ताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहर्तृगतस्तुतिनिन्दान्यतरद्यो- तकतया चमत्कृतिजनकत्वं तत्रापर इति भेदात् । नात्र पराभूतिशब्दस्य त. दर्यकर्मदानस्य वा परम्परया शत्रुमित्रगतत्वेन भानमपि तु श्लेषबलादेकत्वेना- ध्वचितस्य तादृशदानस्य राजगतत्वेनैवेति कथं पूर्वोक्तलक्षणाक्रान्तलम् । ए- तेन 'यश्च निम्बम्' इत्यत्र कटुलविशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजक- धर्मत्वमिति निरस्तम् । वस्तुगत्या तद्धर्मलस्यालंकारतासंपादकलाभावात् । अ- न्यथा 'संकुचन्ति सरोजानि' इत्येतावतैव तुत्ययोगितालंकारापत्तेः । किं खने- कंगतत्वेन झायमानधर्मलस्यैव तुल्ययोगिताप्रयोजकलमिति तदभावे तदन्तर्ग- तिकथनमसमजसमेव । अयाप्युकोदाहरणयोस्तथा मारमस्वीत्याग्रहस्तथापि न . पूर्वोतलक्षणस्यात्र संभवः । 'धर्मोऽर्थ इव पूर्णश्रीस्वयि राजन् विराजते।' इत्ति प्रकृतयोरुपमायामतिव्याप्तिवारमार्थमने कानुगतधर्मवपर्याप्तविषयितासंब- न्धावच्छिन्नावच्छेदकताकचमत्कृतिजनकताश्रयवानविषयधर्मलमिति विवक्षाया- खत्रावस्यकलात्, प्रकृते च हितवाहितसादेर्विषयस्याधिकस्यानुप्रवेशादिति वि- भावनीयम् ॥गुणोत्कृष्टैरिति ॥ गुजैरुत्कृष्टाः श्रेष्वास्तरित्यर्थः। समीकल सा- म्यं विवक्षिला । वच इति । वचनं क्यः प्रतिपादन मिति यावत् । अर्थात्तत्सा- धारणधर्मस्य । अन्यति । धर्मस्य वावMगतलादुक्तविलक्षणस्येत्यर्थः । पाशो- ऽस्यास्तीति पाशी वरुणः । 'प्रचेता वरुणः पाशी' इत्यमरः । श्रीदः कुबेरः। शक इन्द्रः। लोकपालपद चन्द्रादिषु रूद्धम् । राज्ञि तु योगमात्रेण प्रयुक्तम् ॥ । 'गुपोत्कृष्टः समाइल'. aniindeandsatyarMarimnahamphasiritutecaut sumanAmaindermiribarurkashsulinarati-Niravindhiw दीपकालंकारः १५] अलंकारचन्द्रिकासहितः। संगतानि मृगाक्षीणां तडिद्विलसितान्यपि। . क्षणदयं न तिष्ठन्ति वनारब्धान्यपि स्वयम् ।। पूर्वत्र स्तुतिरिह निन्दा । इयं काव्यादर्श दर्शिता । इमां तुल्ययोगितां सिद्धिरिति केचिब्धवजगुः । यदाह जयदेवः- सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्ययोक्तये। युवामेवेह विख्यातौ त्वं बलैर्जलधिजलैः॥ इति । मतान्तरेष्वत्र वक्ष्यमाणं दीपकमेव ॥१७॥ दीपकालंकारः १५ वदन्ति वावर्णानां धर्मैक्यं दीपकं बुधाः । मदेन भाति कलभः प्रतापेन महीपतिः ॥४८॥ प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम् । यथा--कलभमहीपालयोः प्र- स्तुताप्रस्तुतयोर्भानक्रियान्वयः । यथावा- मणिः शाणोल्लीढः समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः। संगतानीति ॥ संगतानि संगमाः तडितां विद्युतां विलसितानि धनं निबिडं यथा स्यात्तथा आरब्धानीति संगमपक्षे, घनैर्मे धैरारब्धानीति च तडिद्विलसितप- क्षेऽर्थः। काव्यादर्शे एतन्नामकदण्डिकृतग्रन्थे। दर्शिता तुल्ययोगितापदवाच्यत्वेन निर्दिष्टा । केचिदालंकारिका व्यवजहुर्व्यवहृतवन्तः । ख्यातेषु गुणत्वेन प्रसिद्धेषु ॥ युवामेवेति ॥ इह भूलोके । वलैः सैन्यैः । अत्रच सैन्यजलयोः प्रसरणशीलखा- दिसादृश्याद्विम्वप्रतिबिम्बभावेनामेदमाश्रित्य धमक्यं बोध्यम् । मतान्तरेष्विति बहुवचनेन बहसंमततया दण्ड्युक्ततुल्ययोगितानामखरसो ध्वन्यते । सच दीपकतुल्ययोगितयोर्भेदकथनावसरे व्यक्तीभविश्यतीति संक्षेपः ॥ ४५ ॥ इति तुल्ययोगिताप्रकरणम् ॥ १४ ॥ दीपकं लक्षयति-वदन्तीति ॥ वर्ध्यावान्वितैकचमत्कारिधर्मो दीपकमि- त्यर्थः । उपमादिवारणायात्रापि पूर्ववलक्षणपरिष्कारो बोध्यः । कलभः करिशा- वकः॥ भानक्रियेति ॥ क्रियारूपैकधर्मान्वय इत्यर्थः । अत्रापि क्रियाविशेषणी- भूतयोर्मदप्रतापयोर्विम्बप्रतिबिम्बभावो बोध्यः ॥ यथावा मणिरिति ॥शाणेन निकषपाषाणेनोल्लीढ उल्लिखितो मणिः । तथा हेतिमिरायुधैर्निहतः कृतक्षतः समरे संग्रामे विजयशीलो योद्धा, मदेन क्षीणो नागो हस्ती, शरत्काले श्यानानि शुष्का- पण पुलिनानि जलनिर्मुक्ततटानि यास ताः सरितो नद्यः, कलामात्रावशिष्टश्चन्द्रः। सुरते मृदिता चुम्बनालिङ्गनाद्यपमर्दनम्लायिताङ्गी बाला नवयौवना वनिता स्त्री १ मेव हि विख्यातो. Rate: ५० s ary ASHISHEVENitroMitaraitrimminerupaminenturinkprinthesaur .. कुवलयानन्दः । . [दीपकालंकारः १५ कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता ___ तनिन्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥ . अत्र प्रस्तुतानां नृपाणामप्रस्तुतानां मण्यादीनां च शोभैकधर्मान्वयः । प्र- स्तुतकनिष्ठः समानो धर्मः प्रसङ्गादन्यत्रोपकरोति प्रासादार्थमारोपितो दीप इव रथ्यायामिति दीपसाम्याद्दीपकम् । 'संज्ञायां च' इति इवाथै कन् प्रत्ययः। यद्यपि- . सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ 'इत्यत्र प्रस्तुतीनामप्रस्तुतानां युगपद्धर्मान्वयस्तथापि प्रासङ्गिकत्वं न ही- यते, वस्तुगत्या प्रस्तुतोद्देशेन प्रस्तुतस्यैव वर्णनस्थाप्रस्तुतेऽन्वयात् । नहि दी- पस्य रथ्यानासादयोर्युगपदुपकारकत्वेन जामात्रर्थ श्रपितस्य सूपस्वातिथिभ्यः ... प्रथमपरिवेषणेन च प्रासङ्गिकत्वं हीयते । तुल्ययोगितायां वेकं प्रस्तुतमन्य- एवमर्थिषु याचकेषु गलितः संक्रान्तो विभवः समृद्धिर्येषां ते नृपाश्च तनिम्ना तनोः कृशस्य भावस्त निमा काय तेन शोभन्त इत्यन्वयः। 'शाणस्तु निकषः कषः' इत्यमरः ॥ शोमैकेति ॥ शोभारूपैकधर्मेत्यर्थः । पूर्वोदाहरणे आदिदी- पकमिह खन्तदीपकमिति भेदः । प्रस्तुताप्रस्तुतसाधारणधर्मस्य दीपकपदाच्च- तार्या बीजमाह-प्रस्तुतैकेत्यादि । प्रस्तुतैकनिष्ठः प्रस्तुतैकपरः प्रस्तुतान्व- यविक्षयाभिहित इति यावत् ॥ रथ्यायामिवेत्सनन्तरमुपकरोतीत्यनुषज्यते । इतौति चाध्याहार्यम् । इति दीपकसादृश्यात्समानो धर्मों दीपकमुच्यत इति शेषः । यत्र धर्मस्य पूर्व प्रस्तुतेऽन्वयः पश्चादन्यत्र यथोक्तोदाहरणयोस्तत्रैवेतरत्र सङ्गोपकारिलमित्याशयेन शङ्कते-यधपीति ॥ सुवर्णेति ॥ सुवर्णमेव पुष्यं यस्या इति विग्रहः । त्रयो गुणत्रयान्यतमयुक्ताः । शूरश्चेत्यादि प्रत्येक चकारो नैरपेक्ष्यद्योतकः । कृतविद्यः प्रख्यात विद्यः । एतच प्रासनिक पद्यम् ,यदा यत्प्रसङ्गे पठ्यते तदा तस्य प्रतुतलमितरयोस्खप्रस्तुतवमिति बोध्यम् । युगपदिति ॥ त्रयश्चिन्वन्तीति । त्रिष्वपि युगपदन्वय इत्यर्थः । चिन्वन्तीति बहुवचनान्तस्य प्रस्तुतमात्रेणैकवचनान्तेन पूर्वमन्वयायोगादिति भावः। समा- धत्ते-तथापीति ॥ प्रासङ्गिकत्वं प्रसझोपकारिखम् ॥ न हीयत इति ॥ तथाच धर्मस्य पश्चादन्वयो न तत्र प्रयोजक इति भावः ॥ किं तर्हि प्रयोजक तत्राह-वस्तुगत्यति ॥ प्रस्तुतीहशेन प्रस्तुतोद्देश्यकान्वयबांधेच्छया प्रस्तुत- स्यैव पदाभिहितस्यैव वर्णनस्य कर्मव्युत्पत्त्या तद्विषयधर्मस्य । तथाच चमत्कारा- य प्रस्तुताप्रस्तुतान्वितस्वार्थ बोधयतितीच्छयोचरितपदाभिहितधर्मस्योभयत्रा- न्वयेऽप्युद्देश्यताख्येच्छाविषयता प्रस्तुत एव न लप्रस्तुते । किंतु विशेषणता- ख्याविषयतैवेति । तथाविधोद्देश्यताविरह एव प्रासङ्गिकत्वे बीजामित्याशयः । एतदेवोपपादयति-नहीति ॥ प्रासङ्गिकत्वमिति ॥ दीपसूपयो रथ्याति- १ प्रवृत्तस्यैव'. antaramiviruhagratrgrinemammic. himdianglesiasini. InteriHixitse MityMINAwtammarAmARAMMATAprimurt-Nam intaran 141210pm .... आवृत्तिदीपकालंकारः १६.] अलंकारचन्द्रिकासहितः। ५१ दप्रस्तुतमिति विशेषाग्रहणात्सवोद्देशेनैव धर्मान्वय इति विशेषः । अर्य चा- नयोरपरो विशेषः । उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेऽप्यन्त्राप्रस्तुतमु- पमानं प्रस्तुतमुपमेयमिति व्यवस्थित उपमानोपमेयभावस्तत्र तु विशेषाग्रह. णादैच्छिकः स इति ॥१८॥ आवृत्तिदीपकालंकार १६ त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम् । वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी ॥ ४९ ।। उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोगमाः। माधन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः ॥५०॥ दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्यार्थस्योभयोर्वा वृत्तौ त्रि- विधमावृत्तिदीपकम् । क्रमेणार्धत्रयेणोदाहरणानि दर्शितानि । यथावा--- उत्कण्ठयति मेघानां माला वर्ग कलापिनाम् । युवा चोत्कण्ठयत्यय मानसं मकरध्वजः॥ थिविषये असनोपकारिखमित्यर्थः । तथाच खन्मते तस्य प्रासनिकत्वं न स्यादि- ति भावः । इदमुपलक्षणम् । जामातृविषये प्रासनिकलापत्तिरपि बोध्या । एतदेव तुल्ययोगितातो भेदकमित्याह-तुल्ययोगितायां त्विति ॥ नन्हे- श्यखानुद्देश्यलयोश्चमत्काराप्रयोजकलानालंकारभेदप्रयोजकत्वं युक्तमित्यखरसा- दाह-अयं चेति ॥ अयं वक्ष्यमाणः । अनयोदीपकतुल्ययोगितयोः । अत्र दीपके । उपमानोपमेयभाव इत्यनन्तरं गम्य इति शेषः । तत्र तुल्ययोगितायों विशेषाग्रहणात्प्रस्तुताप्रस्तुतखरूपव्यवस्थापकाभावादैच्छिकोऽव्यवस्थितः स उप- मानोपमेयभावः॥ नव्यास्तु-नैतावतापि तुल्ययोगितातो दीपकस्य पृथग्भाव उ- चितः । धर्मस्य सकृद्धृत्तिलमूलाया विच्छित्तेरविशेषात् । अन्यथा तुल्ययोगिता- यामपि धामणां केवलप्रकृतखस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकार- द्वैतापत्तेः । तस्मात्तुल्ययोगिताया एव वैविध्यमुचितमित्याहः ॥ ४८॥ इति दीपकप्रकरणम् ॥ १५॥ . त्रिविधमिति ॥ दीपकस्यावृत्तावावृत्तिदीपकं भवेत्तच्च त्रिविधमित्यर्थः ।। वर्षतीति ॥ शर्वरी रात्रिः वर्ष वत्सर इवाचरतीत्यर्थः। कदम्बानि कदम्बक- सुमानि, उन्मीलन्ति विकसन्ति, कुटजोगमाः कुटजकलिकाः स्फुटन्ति विकसन्ति, तृप्ताश्चातका माद्यन्ति मत्ता भवन्ति, शिखावला मयुराश्च माद्यन्तीत्यन्वयः । त्रै- विध्यमुपपादयन्नेव व्याचष्टे-दीपकस्येति ॥ क्रमेणेति ॥ आद्येऽर्थे वर्षती- ति शब्दावृत्तिः । अलंकारसंपादकत्वाच्च न कथितपदत्वं दोषः । द्वितीये विकास- रूपस्मार्थस्यावृत्तिः । उन्मीलन्ति स्फुटन्तीति शब्दभेदेन तस्मैव बोधनात् । तू. तीये तु योरावृत्तिः स्फुटैवेति ॥ उत्कण्ठयन्तीति ॥ मेघानां माला पति AMARE - कुवलयानन्दः । [ प्रतिवस्तुपम __शमयति जलधरधारा चातकयूनां तृष चिरोपनताम् । क्षपयति च वधूलोचनजलधारा कामिना प्रवासरुचिम वदनेन निर्जितं तव निलीयते चन्द्रबिम्बमम्बुधरे । अरविन्दमपि च सुन्दरि निलीयते पाथसां पूरे ॥ एवंचावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपक त्रेण दीपकव्यपदेशः ॥ १९॥ ५० ॥ - प्रतिवस्तूपमालंकारः १७ वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता। तापेन भाजते सूरः शूरश्चापेन राजते ॥५ यत्रोपमानोपमेयवाक्ययोरेकः समानो धर्मः पृथङ् निर्दिश्य स्तूपमा । प्रतिवस्तु प्रतिवाक्यार्थमुपमा समानधर्माऽस्यामिति थाऽत्रैव भाजते राजत इत्येक एव धर्मः उपमानोपमेयवाक्यय पदाभ्यां निर्दिष्टः ॥ यथावा- कलापिनां मयूराणां वर्ग समूहं उत्कण्ठयत्यूचं कण्ठो यस्य तार तथा मकरध्वजः कामो यूनां तरुणानां मानसमुत्कण्ठयत्युत्सुकं न ऽपि शब्दावृत्तिः ॥ शमयतीति ॥ जलघरस्य मेघस्य धारा परि नां चिरकालमुपनतां प्राप्तां तृषं पिपासां शमयति । वधूलोचनय श्रुपतिश्च कामिनां प्रवासेच्छां क्षपयतीत्येक एव नाशरूपोऽर्थः श त्वर्थावृत्तिः॥ वदनेनेति ॥ पाथसां जलानाम् । अत्र निलीयते स्य तिरोधानस्य चावृत्तिः ॥ ननु प्रस्तुतार्थ सकृदुपात्तस्य प्रसङ्गाद त्वे दीपकमित्युक्तं, नचावृत्तौ तत्संभवतीति कथमावृत्तिदीपकमुः ह-एवंचेति॥ दीपस्थानीयशब्दार्थयोरावृत्तौ चेत्यर्थः॥ प्रस्तुत अम्बुदमालादीनां विरहोद्दीपकतया केवलप्रस्तुतखाचन्द्रबिम्बारवि लाप्रस्तुतलादिति भावः॥ दीपकच्छायेति ॥ दीपकसादृश्ये प्रस्तुताप्रस्तुतोपकारयोग्यत्वं वर्षतीत्यादौ श्लेषवशेनास्तीति भावः। दीपकात्पृथगेवायमलंकारो नतु तत्प्रभेद इति सूचितम् । अ 'अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरित्खपि । दीपकस्थानमेवेष्टमलंका इत्युक्ला विकसन्तीखाद्युदाहृतम् । दीपकस्थानं स्थानापन्नं सदृश ॥ ४९ ॥ ५० ॥ इति आवृत्तिदीपकप्रकरणम् ॥ ११ ॥ सकृद्धर्मोकिप्रसङ्गादसकृत्तद्धर्मोक्तिगम्यवाक्यार्थसादृश्यकं प्रतिर लक्षयति--चाक्ययोरिति ॥ द्विवचनमनेकाभिप्रायं समासाचरी म्। एकसामान्य एकस्मिन्समानधर्म सति । सूरः सूर्यः । लक्ष यति ॥ उपमानोपमेयेति भावप्रधानम् । उपमानोपमेयभाव पृथगिति भिन्नशब्देनेलर्थः । अयमेव च वस्तुप्रतिवस्तुभाव प्रतिवस्तूपमालंकारः १७ ] अलंकारचन्द्रिकासहितः। ५३ स्थिरा शैली गुणवतां खलबुद्ध्या न बाध्यते । रखदीपस्य हि शिखा वात्ययापि न नाश्यते ॥ यथावा- तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति । स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं समीक्षते ॥ अन्न यद्यपि उपमेयवाक्ये अनिच्छा उपमानवाक्ये अवीक्षेति धर्मभेदःप्रति- भाति तथापि वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानहत्वादिच्छापूर्वकवीक्षाप्र- तिषेधोऽयमनिच्छापर्यवसित एवेति धर्मैक्यमनुसंधेयम् । अर्थावृत्तिदीपक प्रस्तुतानामप्रस्तुतानां वा, प्रतिवस्तूपमा तु प्रस्तुताप्रस्तुतानामिति विशेषः । आवृत्तिदीपक वैधम्य न संभवति, प्रतिवस्तूपमा तु वैधयॆण दृश्यते । यथा--- स्थिरेति ॥ शैली सद्वृत्तम् । रत्नमेव दीपो रत्नदीपः। अत्र पूर्वार्धमुपमेयवा- क्यमुत्तरार्धमुपमानवाक्यम् । उभयत्र व नाशाभावरूपः समानधर्मः शब्दभेदे- नोपात्तः । सामान्याभावमात्रबोधकस्यापि बाधतेरत्र नाशरूपविशेषपरखात् । अयमेव च पूर्वोदाहरणाद्भेदः॥ तवेति ॥ ईश्वरंप्रति भक्तस्योक्तिः 1 अमृतप्रस- वणशीले तव पादपङ्कजे निवेशित आत्माऽन्तःकरणं येन तादृशो भक्तोऽन्यद- मृतातिरिक्त फलं कथमिच्छति । न कथमपीत्यर्थः । अमृतं चात्र ब्रह्मानन्दरूपं हि निश्चितम् । मधुव्रतो भ्रमरो मकरन्देन रसेन निर्भरे व्याप्तेऽरविन्दे स्थिते सति इक्षुरसं न समीक्षत इत्युपमानवाक्यम् । अवर्जनीयस्येति ॥ अनिष्टे- ऽपि खसामग्रीवशाजायमानस्येत्यर्थः ॥ इच्छापूर्वकेति ॥ तथाच समीक्षतेरि- च्छापूर्वकवीक्षणे लक्षणेति भावः ॥ अनिच्छापर्यवसित इति ॥ सविशेष- णे हीति न्यायादिति भावः। उन्मीलन्ति कदम्बानीति पूर्वोदाहृतायामर्थावृत्ता- वतिव्याप्तिमाशयाह--अर्थावृत्तिरित्यादि ॥ शब्दावृत्तौ तु धर्मस्यैकेनैव शब्देनावृत्त्या बोधनान्न भिन्नशब्दबोध्यत्वमिति नातिव्याप्तिरतोऽर्थावृत्तिपर्यन्ता- नुधावनम् । एवंच भिन्नशब्दबोध्यैकधर्मगम्यं प्रस्तुताप्रस्तुतवाक्यार्थसादृश्यं प्र- तिवस्तूपमेति लक्षणं बोध्यम् । दृष्टान्तालंकारेऽव्याप्तिवारणाय भिन्नशब्दबो- ध्येति । तत्र तु बिम्बप्रतिबिम्बभावापन्नधर्मगम्यं सादृश्यमिति नातिव्याप्तिः। 'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि इत्यादिवाक्यार्थोपमायामतिव्या- प्तिवारणाय गम्यमिति । अर्थावृत्तिवारणाय प्रस्तुताप्रस्तुतेति । 'आननं मृगशा- वाक्ष्या दीक्ष्य लोलालकावृतम् । भ्रमझमरसंकीर्ण मरामि सरसीरुम् ॥' इति स्मरणालंकारेऽतिव्याप्तिवारणाय वाक्यार्थेति । अत्र हि दिवि भातीति वाक्या- ोपमायां गमनाधिकरणशोभाश्रयभानुसहशो भूम्यधिकरणकशोभाश्रयस्वमि- ति प्रतीतिवन्न मर्यमाणतादृशसरोरुहसदृशं तथाविधमाननमिति प्रतीतिर्येन वाक्यार्थगतोपमा गम्या स्यात् , किंतु स्मरणासंपृक्ता तादृशसरोरुहसदृशं ताह- शमानन मिति पदार्थगतोपमैवेति तद्वारणमिति दिकू । प्रस्तुताप्रस्तुतयोश्चमत्कृ- तिविशेषाप्रयोजकतया वाऽलंकारमेदप्रयोजकत्वमित्यखरसादाह-अयंचेति।। कुवलयानन्दः । [प्रतिवस्तूपमालंकारः १७ विद्वानेव विजानाति विद्वजनपरिश्रमम् । नहि वन्ध्या विजानाति गुवौं प्रसववेदनाम् ॥ यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम् । नहि कस्तूरिकामोदः शपथेन विभाव्यते ॥ ५ ॥ वक्ष्यमान इत्यर्थः । विद्वानेवेति ॥ यद्यप्यन्ययोगव्यवच्छेदार्थेनैवकारेणावि- द्वान्नं जानातीति पूर्ववाक्यार्थस्तस्य च नहि वन्ध्येत्युत्तरवाक्याथैः सधर्मेद तथा- पि रूपवत्येवाकाश इत्यादिप्रयोगवारणाय भावान्वयस्थाप्यावश्यकतया विद्वान् जानातीति वाक्यार्थस्यापि प्रतीतेस्तदभिप्रायेण वैधम्यादाहरणत्वं बोध्यम् । ननु वैधम्र्येणोपमेति व्याहतं तस्याः साधर्म्यरूपलादिति चेत्सवम् । वैधयेणो- पन्धस्तेन नम्ह वन्ध्येति वाक्यार्थेनाक्षिप्तस्यापि तु प्रसवित्र्येव जानातीति वा- क्यार्थस्योपमानत्वेन विवक्षणान्मुखतो बैधर्म्यप्रतीतावपि साधर्म्य एव पर्यवसा- नाम दोषः । वैधयेणेत्यस्य च वैधर्म्यद्वारेत्यर्थः।। यदि सन्तीति ॥ एव- कारो भिन्नक्रमः । स्वयमेव विकसन्ति । प्रकाशन्त इत्यर्थः । अत्रापि गुणः स्वयं प्रकाशन्त इति भावान्वयविधर्मा कस्तूरिकामोदः शपथेन न ज्ञायत इति वा- क्यार्थखदाक्षिप्तेन किंतु स्वयमेव प्रकाशत इति वाक्यार्थेन चौपम्यं गम्यमिति पूर्ववद्वैधयॊदाहरणवसंगतिः । यत्त्वत्र कैश्चिदुक्तं विद्वानेवेति पद्यं भवतु नाम कथंचिद्वैधर्योदाहरणं, यदि सन्तीति तु न युक्तम् । वैधयॊदाहरणं हि प्रस्तुतध- मिविशेषोपारूढार्थदााय स्वाक्षिप्तखव्यतिरेकसमानजातीयस्य धर्मान्तरारूढ- स्याप्रकृतार्थस्य कथनम् । यथा-'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः। नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥' इत्यादौ । . अत्र हि सनविशेषेण पूज्यते इति प्रस्तुतार्थाक्षिप्तस्य सङ्गविशेषेण विना न पू- ज्यत इति खन्यतिरेकस्य सजातीयो नहि तुम्बीफलविकल इत्याद्यप्रकृतार्थो विवद्ध इति वैधम्र्योदाहरणलम् । यदि सन्तीत्यत्र तु स्वयं प्रकाशन्ते न परेणे- त्यस्य प्रस्तुतस्यैद सजातीयोऽप्रकृतोऽर्थः शपथेन न विभाव्यते किंतु खयमे- वैवि प्रकृतार्थानुरूपतयैव पर्यवसानादिति । तत्रेदं वक्तव्यम् । वंशभव इत्यादि- भवदुदाहृतपद्येऽपि कथं वैधम्यादाहरणलम् । नहीत्यादेस्तुम्बीफलविकलो म.. हिमानं न प्रचात्सपितु तद्युक्त इति प्रकृतार्थानुरूपतयैव पर्यवसानादिवि किंव- हुँना, सर्वत्रैव वैधयॊदाहरणे साधर्म्यपर्यवसानं विना नोपमानिर्वाह इति तदु- च्छेदप्रसङ्कः । अथापातप्रतिपन्नेनाप्रकृतवाक्यार्थेन वैधात्तदुदाहरणत्वं तर्हि प्रकृतेऽपि तदस्तीवि तुल्यम् । यदपि प्रस्तुवेत्यादि वैधोदाहरणखनिर्वचनं तयुक्तम्, 'भटाः परेषां विशरारुतामगुर्दधत्सवाते स्थिरतां हि पांसवः' इति वैषम्यदृष्टान्ताच्याफ्वात् । नत्र प्रस्तुतवाक्यार्थः खव्यतिरेकमाधिपति कि- खप्रकृतवाक्यार्थ एवेति दिक्॥ ५॥ इति प्रतिवस्तूपमालंकारप्रकरणम् ॥१७॥ दृष्टान्तालंकारः १८ ] अलंकारचन्द्रिकासहितः । - दृष्टान्तालंकारः १८. . चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः। त्वमेव कीर्तिमानाजन्विधुरेव हि कान्तिमान् ।। ५२ ॥ यत्रोपमानोपमेयवाक्ययोभिनावेव धर्मों बिम्बप्रतिबिम्बभावेन निर्दिष्टौ तन्न दृष्टान्तः । त्वमेव कीर्तिमानित्यत्र कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावः ॥ . यथावा- कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ यथावा-- देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुल क्लिष्टो मुरारिः कविः । अब्धिलडिन्त एव वानरभटैः किं त्वस्य गम्भीरता- मापाताल निमग्नपीवरतनु नाति मन्थाचलः ।। नन्वन्त्रोपसानोपमेयवाक्ययोनिमेक एव धर्म इति प्रतिवस्तूपमा युक्ता । मैवम् । अचेतने मन्थाचले ज्ञानस्य बाधितत्वेन तत्र जानातीत्यनेन सागरा- __ दृष्टान्तालंकारं लक्षयति-चेदिति ॥ वाक्ययोरित्यनुवर्तते । धर्मयोरित्यध्या- हार्यम् । तदिति तदेत्यर्थकम् । अर्थतो व्यावष्टे-योति ॥ यत्र काव्ये तथा चोपमानोपमेयवाक्यार्थघटकधर्मयोबिम्बप्रतिबिम्बभावो दृष्टान्त इति लक्षणम् ॥ काममिति ॥ अनेन प्रकृतराजविशेषेण । राजन्वती शोभनराजवतीम् । 'राज- न्वान्सौराज्ये' इति निपातः । नक्षत्राण्यश्चिन्यादीनि सप्तविंशतिः, तारास्तदितराः, गोबलीवर्दन्यायात् । ग्रहा भौमादयः । संकुला व्याप्ता । ज्योतिष्मतीति प्राश- स्त्ये मतुम् । अत्र राजन्वतीज्योतिष्मतीसनयोर्बिम्बप्रतिबिम्बभावः, पूर्वोदाहर- णे कीर्तिकान्योर्बिम्बप्रतिबिम्बभावप्रयोजक मनोहारिवरूपं सादृश्यमार्थमिह तु राजज्योतिषोः प्राशस्त्यरूपं तच्छान्दमिति भेदः ॥ देवीमिति ॥ देवीं वाचं सरखतीं बव उपासवे हि सेवन्त एव हि । हिशब्दस्यैवकारार्थत्वात् । तु परं भ नि सारमसौ प्रसिद्धो गुरुकुले क्लिष्टोऽध्ययनश्रमवान्मुरारिनामा क- विनितरामतिशयेन जानीते । अत्र दृष्टान्तमाह। वानररूपैर्भटर्योद्धामिरब्धिलेड़ित एव किं वस्याब्धेगम्भीरतां पातालपर्यन्तनिमन्ना पीवरा स्थूला तनुर्यस्यैवंविधो मन्थाचलो मन्दराद्रिरेव जानातीति । दृष्टान्तोदाहरणलासङ्गतिमाशङ्कते----- नन्विति ॥ वाक्ययोरिति सप्तमी । एकधर्म इत्यनन्तरं शब्दभेदेन निर्दिष्ट इति शेषः । सागरस्याधस्तनो योऽवधिरिति गम्भीरतापदार्थकथनं । संस्पर्शस्तु लक्षणया जानात्यर्थ इति बोध्यम् । तथाच धर्मभेदान प्रतिवस्तूपमा कितु सारस्वतसार ज्ञानसागराधतालावधिसंस्पर्शयोर्बिम्बप्रतिबिम्बभावादृष्टान्तालंकार एवेत्याशयः। 'वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी' इविवत्पदावृत्तिदीपक स्थादित्याशा कुवलयानन्दः। [ निदर्शनालंकारः १९ धस्तलावधि संस्पर्शमात्रस्य विवक्षितत्वात् । भत्रोदाहरणे पदावृत्तिदीपका- द्विशेषः पूर्ववत्प्रस्तुताप्रस्तुतविषयत्वकृतो द्रष्टव्यः । वैधयेणाप्ययं दृश्यते । कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विपः । तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयादिमौलिताम् ॥ ५२ ॥ निदर्शनालंकारः १९ वाक्यार्थयोः सदृशयोरैक्यारोपो' निदर्शना। योतुः सौम्यता सेयं पूर्णेन्दोरकलङ्किता ॥ ५३ ॥ अत्र दातृपुरुपसौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्योपमानवा- क्यार्थस्य यत्तह्मामैक्यारोपः ॥ यथावा- अरण्यरुदितं कृतं शवशरीरमुर्तितं स्थलेजमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामित बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ समाधत्ते-अत्रेति ।। पूर्ववत् अर्थावृत्तिप्रतिवस्तूपमयोरिव । प्रस्तुताप्रस्तुतेति दृष्टान्तः प्रलु ताप्रस्तुतविपयः, पदावृत्तिस्तु तदन्यतरमात्रविषयेत्यर्थः । यद्यप्य- त्रात्मनेपदपरस्मैपदभेदेन पदभेदान्न पदावृत्तिशयोचिता, तथापि पाठपरिवर्तनेन पदामेदेऽपि न पदावृत्तेरयं विषय इति बोधयितुमेतदुक्तम् । अयं दृष्टान्तः । कृतं चेति। नृपं प्रति मत्रिण उक्तिः । हे राजन् , लया मनो गर्वस्यामिमु- खं न तु गवतं कृतं च । किमन्यदपेक्षितमिति शेषः । एवं शस्त्रप्रयोगादिकं बिना नोऽस्माकं विषः शत्रको निहताश्च न तु निहनिष्यन्ते । अंशुमान् सूर्यों यावयादेमौलितां शिरोलंकारतां नायाति तावदेव तमांसि तिष्ठन्ति तस्मिस्तु तथाभूते न तिष्ठन्तीति दृष्टान्तः । अत्र मनोगर्वाभिमुखीकरणवैरिहननयोरंशुम- दुदयाचलमस्तकानागमनतम स्थियोश्च यथाक्रमं वैधण बिम्बप्रतिविम्बभावः 11 ५२ ॥ इति दृष्टान्तालंकारप्रकरणम् ॥ १८॥ निदर्शनां लक्षपति-वाक्यार्थयोरिति । सदृशवाक्वार्थसंवन्धी य ऐ- क्यारोपः, उपमेयवाक्यार्थे उपमानवाक्यार्थाभेदारोप इति यावत् ।। यद्दातुरि- ति॥ दानुः सौम्यतेति यदिति सामान्चे नपुंसकम् । सेयमिति विधेयाभि- प्रायकं स्त्रीलिङ्गम् । यत्तयामिति । यद्यपि मुखं चन्द्र इतिवद्दातुः सौम्य- ता पूणेन्दोरकलङ्कवेत्येतावताप्यैक्यारोपः संभवति तथापि यत्तयां शीघ्रं स्फु- टतया तदवममात्तदुपन्यासः ॥ अरण्येति ॥ अबुधो मूखों जनः सेवितः। यदिति गुणीभूतसेवन कियापरामर्शः। उत्तरवाक्यगतेन यच्छब्देन तच्छब्दाक्षे पात् । तदरम्यरुदितं कृतमित्याद्यन्वयः। उद्वर्तनं अवगोधूमादिचूर्णेन मलापक- १ रोपे निदर्शदा'. २ का दातु: निदर्शनालंकारः १९ ] अलंकारचन्द्रिकासहितः। ५७ अनाबुधजनसेवाया अरण्यरोदनादीनां यत्तञ्यामैक्यारोपः ॥ ५३ ॥ पदार्थवृत्तिमप्येक वदन्त्यन्यां निदर्शनाम्। त्वनेत्रयुगुलं धत्ते लीलां नीलाम्बुजन्मनोः॥५४॥ अन्न नेत्रयुगुले नीलाम्बुजगतलीलापदार्थारोपो निदर्शना । यथावा- वियोगे गौडनारीणां यो गण्डतलपाण्डिमा। अदृश्यत स खजूरीमञ्जरीगर्भरेणुषु । पूर्वस्मिन्नुदाहरणे उपमेये उपमानधर्मारोप इह तूपमाने उपमेयधर्मारोप इति भेदः। उभयत्राप्यन्यधर्मस्थान्यन्नासंभवेन तत्सदृशधमाक्षेपादौपम्ये पर्यवसानं तुल्यम् । इयं पदार्थवृत्तिनिदर्शना ललितोपमेति जयदेवेन व्या- हृता। यद्यपि वियोगे गौडनारीणामिति श्लोकः प्राचीनैर्वाक्यार्थवृत्तिनिदर्शना- यामुदाहृतस्तथापि विशिष्टयोधर्मयोरैक्यारोपो वाक्यार्थवृत्तिनिदर्शना । उपमानोपमेययोरन्यतरस्मिन्नन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शनेति व्यवस्था- माश्रित्यास्माभिरिहोदाहृतः । एवंच। घेणम् । स्थले निर्जलप्रदेशे। अजं जलजम् । अषरे अङ्कुरायोग्यक्षारभूभागे । शुनः पुच्छं श्वपुच्छमवनामितमृजुतासंपादनाय नम्रीकृतम् । बधिरस्य कर्णे जप एव जापः । प्रलाप इत्यर्थः । अन्धस्य मुखे तत्संमुखं दर्पणो धृतः । इत्येवं निर- र्थकत्वेन सदृशानामनेकेषां वाक्यार्थानामबुधजनसेवनरूपप्रकृतवाक्यार्थे ऐक्या- रोपः पूर्वत्र त्वेकस्यैवैक्यारोप इति विशेषः ॥ ५३ ॥ निदर्शनान्तरमाह-प- दार्थेति ॥ पदार्थवृत्तिं पदार्थसंबन्धिनीम् । एके आलंकारिकाः । अन्यां पूर्वो- क्तलक्षणाम् ॥ त्वन्नेति ॥ लीलां शोभाम् । नीलाम्बुजन्मनोनीलोत्पलयोः । वियोग इति ॥ गौडदेशगतानां नारीणां विनोगे खकान्त वियोगकाले योग- ण्डतले पाण्डिमा पाण्डुवर्णो भवति स खरीणां लतानां मारीगर्भस्थेषु रेणुष्व- दृश्यत दृष्ट इत्यन्वयः । उपमाने यथोक्तरेणुरूपे उपमेये उपमानधर्मारोप एक पदार्थनिदर्शनायाः प्राचीनरुदाहरणात्कथमियं पदार्थनिदर्शनोच्यत इति शङ्का- यामाह-उभयत्रेति ॥ उपमेये उपमानधर्मारोपे उपमाने उपमेयधर्मारोपे चेत्यर्थः । तथा चौपम्यपर्यवसायिलस्यैव पदार्थनिदर्शनाजीवातुत्वेनारोपविषय- स्योपमेयत्वेन निवेशे प्रयोजनाभावादिहापि सा युक्तैवेति भावः । नन्वेवं सति वाक्यार्थनिदर्शनालक्षणस्यात्रातिव्याप्तिरित्याशयवानाह-यद्यपीति ॥ वियोग- कालीनगौडनारीगण्डतलपाण्डिन्नः खर्जूरीमञ्जरीगर्भरेणुदृष्टपाण्डिन्नश्च यत्तधा- मैक्यारोपसत्त्वादिति भावः । अर्थविशेष विवक्षयातिव्याप्ति परिहरनेव खाभिम- तनिदर्शनाद्वयविषयविभागं दर्शयति-तथापीति | विशिष्टयोबिम्बप्रतिबि- म्वभावापन्नधर्मविशिष्टयोः । एवंच वाक्यार्थशब्देनैतादृशार्थविवक्षणाद्वियोग इत्याधुदाहरणे नातिव्याप्तिरिति भावः ॥ उपमानेत्यादि ॥ एतच्च खरूपकथ- १ 'गर्मामप्यन्ये'. कुव. ७ Reue. TEAMAmeenoNUARCarentiaNireqwariywwwmarna row. minurr. Carrrrr. M - कुवलयानन्दः। [ निदर्शनालंकारः १९ ॥ 'त्वयि सति शिव दातर्थस्सदभ्यर्थिताना- मितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम्। चरमचरणपातैदुग्रहं दोग्धुकामाः करभमनुसरामः कामधेनौ स्थितायाम् ॥' 'दोर्ध्यामधि तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम् ॥' इत्यादिषु वाक्यभेदाभावेऽपि वाक्यार्थवृत्तिरेव निदर्शना । विशिष्टयोरै- क्यारोपसद्भावात् । वाक्यार्थयोः सदृशयोरिति लक्षर्णावयवे वाक्यार्थशब्देन बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टस्वरूपयोः प्रस्तुताग्रस्तुतधर्मयोर्विवक्षित- स्वादिति । एवंच- . 'राजसेवा मनुष्याणामसिधारावलेहनम्। . पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम् ॥' नम् । नत्वेवंरूपेण लक्षणे निवेशः । ताद्रूप्यरूपकातिव्याप्तिवारणायोपमा- कल्पकलस्यारोपविशेषणस्यावश्यकत्वेनोपमाकल्पकस्तत्तद्धर्मारोप इत्येतावत एव लक्षणस्य निर्दुष्टखात् । तदुक्तम्---'अभवन्वस्तुसंवन्ध उपमापरिकल्पकः' इति । ताद्रूप्यरूपके तु ताद्रूप्यावच्छिन्नाभेद एव विवक्षितो न पुनरुपमेति तद्वारणम् । ननु लयि सतीलाद्युदाहरणे कापि निदर्शना न स्यादन्यधर्मस्यान्यनारोपात् , 'एकवाक्यत्वेन वाक्यार्थभेदाभावाञ्च, पदार्थवाक्यार्थनिदर्शनयोरसंभवादित्याश- माह--पवंचेति ॥ उक्तव्यवस्थाश्रयणे चेत्यर्थः ॥ विशिष्टयोरिति ॥ - "बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टयोरित्यर्थः । तत्र तावत्पूर्वपद्ये भोः शिव, असदभ्यर्थितानां दातरि बयि सति इतरं क्षुद्रं प्रभुमनुसरन्तोऽर्थिनां मुद्रा चिहं दर्शयन्तो वयं कामधेनौ स्थितायां दोग्धुकामाश्चरमयोः पाश्चात्त्ययोश्चरण- योः पातैर्दुग्रहं दुःखेन ग्राह्यं करभमुष्ट्रशिशुमनुसराम इत्यर्थ के सकलकामदम- हेश्वरकालीनक्षुद्रधनिकानुसरणकर्तुः कामधेनुस्थितिकालीनतथाविधकरभानुसर- प्पकर्तुवैक्यारोपः । तत्रोपमानकोटिविशेषणयोः कामधेनुकरभयोरुपमेयकोटि- विशेषणयोश्च महेश्वरक्षुद्रधनिकयोर्यथाक्रमं विम्बप्रतिबिम्बभावो बोध्यः। एवम- नुसरणयोरपि । एवं दोामित्यत्राप्यब्धिगुणसमूहयोर्बिम्बप्रतिबिम्बभावो बो- ध्यः॥ नन्वियं व्यवस्था मूलविरुद्धेत्याशङ्याह-वाक्यार्थयोरिति ॥ ननु 'बाक्यार्थशब्दस्यावान्तरदाक्यार्थसाधारणानेकपदार्थपरत्वेनैवोक्तोदाहरणसंग्रह- संभवादेवंविधगुरुतरार्थपरत्वं न युक्तमित्यत आह-एवंचेति ॥ एवंविधार्थवि.. "वक्षणे चेत्यर्थः। अवलेहनं जिह्वया घट्टनम् । पञ्चाननः सिंहस्तस्य परिश्वत आलिङ्गनम् । व्याली भुजङ्गी । अशक्यत्वं बलवदनिष्टजनकत्वं च सा- . धारणो धर्मः । प्रस्तुतवृत्तान्तो राजसेवा । निदर्शनायास्तलक्षणस्य न क्षति - व्याप्तिः । तयोः प्रस्तुताप्रस्तुतवृत्तान्तयोः असिधारादिभिः समं राज्ञो बिम्बप्रतिबिम्बभावात्तद्विशिष्टयोश्चक्यारोपादिति भावः । एवं तर्हि सदृशयो- १ लक्षणवाक्ये'. - - - - ....--.npnilioner malk ...mrikuthindiaw.am/M/himulaptemanduinnitution-temRDA "RIPT-01-42200greoamernewar reperimithaara M itwareapgarimaavprayeT S Timi A NT ५९ निदर्शनालंकारः १९ ] अलंकारचन्द्रिकासहितः। इत्यत्र प्रस्तुताग्रस्तुतवृत्तान्तयोरेकैकपदोपात्तत्वेऽपि वाक्यावृत्तिनिदर्श- नाया न क्षतिः। तयोबिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टव्यवहाररूपत्वात् । अतएव निदर्शनाया रूपका दः रूपके ह्यविशिष्टयोरेब मुखचन्द्रादिकयो- रैक्यारोपः। 'अनिदण्डो हरेरूर्ध्वमुदिक्षप्तो बलिनिग्रहे। विधिविष्टरपास नालदण्डो मुदेऽस्तु वैः॥' इति विशिष्ट रूपकोदाहरणेऽपि न बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्ट- रूपता। विधिविष्टरकमलश्लिष्टत्वरूपसाधारणधर्मवत्तासंपादनार्थमेव तद्विशे- षणोपादानात्। यद्दातुः सौम्यतेत्यादिनिदर्शनोदाहरणेषु दातृपूर्णेन्द्वादीनामा- नन्दकरत्वादिनेवान विशेषणयोबिम्बप्रतिबिम्बभावाभावात् । यत्रतु विषयि- विशेषणानां परस्परसादृश्येन बिम्बप्रतिबिम्बभावोऽस्ति । . 'ज्योत्स्वाभस्मच्छरणधवला बिभ्रती तारकास्थी- न्यन्तर्धान व्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद्वीपं श्रमति दधती चन्द्रमुद्राकपाले न्यखं सिद्धाञ्जनपरिमलं लान्छनस्य च्छलेन ॥' रैक्यारोप इत्येव लक्षणमस्तिस्याशङ्याह-अतएवेति ॥ एतादृशविशेषणवि- वक्षणादेवेत्यर्थः । भेदो व्यावृत्तिः । तथाच तदभावे रूपकेऽतिप्रसङ्गः स्यादिति भावः । कथमनेन तद्वारणं तत्राह-रूपके इति ॥ अविशिष्टयोवि- म्वप्रतिबिम्बभावापन्नवस्वविशिष्टयोः। बिम्बप्रतिबिम्बभावापन्नेत्यस्य व्यावृत्ति दर्शयति-- अद्भिदण्ड इत्यादि ॥ बलेदैत्य विशेषस्य निग्रहे बन्धने कर्तव्ये ऊर्ध्वमुरिक्षप्तो हरेरनिदण्डो वो युष्माकं मुदेऽस्तिति संबन्धः । कीदृशः । विधे. ब्रह्मणो विष्टर आसनं तद्रूपस्य पद्मस्य नालदण्ड इत्यर्थः ॥ विशिष्टरूपकेति ॥ ऊोक्षिप्तव विशिष्टाजिदण्ड विधिविष्टर पद्मसंबन्धिखविशिष्टनालदण्डसंबन्धिरूप- केत्यर्थः ॥ विशेषणेति ॥ ऊर्वोत्क्षिप्तलरूपोपमेयविशेषणविधि विष्टरपद्मसं- बन्धिलरूपोपमानविशेषणयोरित्यर्थः। एवकारसूचितबिम्बप्रतिबिम्बभावव्यति- रेकं स्फुटयति—यद्दातुरिति ॥ अभावादिति ॥ सादृश्याभावादिति भा. वः। रूपकविशेषेऽतिव्याप्तिमाशय परिहरति यत्रत्वित्यादिना ॥ यत्र खित्यस्य-इति सावयवरूपकोदाहरणे इत्यग्रेतनेनान्वयः । विषयविषयिविशेषणा- नामारोपविषयारोप्यमाणसंबन्धिनां विशेषणानाम् ॥ ज्योत्स्नेति ॥ इयं रात्रि- रेव कापालिकी योगिनी द्वीपाद्दीपान्तर भ्रमतीत्यन्वयः। एतत्प्रधानरूपकम् । एतदङ्गभूतान्यपराणि विशेषणैः प्रतिपाद्यन्ते । यथा ज्योत्स्नारूपेण भस्मना छु- रणमङ्गलेपस्तेन धवला तारकारूपाण्यस्थीनि बिभ्रती अन्तर्धानस्य व्यसने को. तुके रसिका चन्द्ररूपे मुद्राकपाले न्यस्वं लाञ्छनस्य छलेन सिद्धाजनस्य परिमलं चूर्ण दधती धारयन्ती। दीक्षाकालगृहीतोपकरणेषु मुद्रोपपदनाना पाखण्डानां १ 'अस्तु न:'. २ 'विशिष्टरूपक'. कुवलयानन्दः । [ निदर्शनालंकारः १९ इति साक्यवरूपकोदाहरणे। तत्रापि विषयविषयिणोस्तविशेषाणां च पोकसेवषयारोपो नतु ज्योत्स्वादिविशिष्टरात्रिरूपविषयस्य भस्मादिविशिष्ट. कापालिकीरूपविषयिणश्च विशिष्टरूपेणैक्यारोपोऽस्तीति। तस्माद्वाजसेवा म- नुयाणामित्यादावपि वाक्यार्थवृत्तिनिदर्शनैव युक्ता । मतान्तरे त्विह पदार्थ- वृस्यैव निदर्शनया माव्यमिति ॥ ५४॥ अपरां बोधनं पाहुः क्रिययाऽसत्सदर्थयो । नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥५५॥ उदयन्नेव सविता पछेष्वर्पयति श्रियम् । विभावयन्समृद्धीनां फलं सुहृदनुग्रहः ।। ५६ ॥ कस्यचिकिचिक्रियाविशिष्टस्य स्वक्रियया परान्प्रत्यसतः सतो वार्थस्य बोधनं यनियध्यते तदपरां निदर्शनामाहुः। असदर्थबोधने उत्तरार्धमदाहर- ""... व्यवहार इति चण्डीदासः । मुद्रापरिमलशब्दो प्रशंसाावित्यन्ये । मद्रा चिह्न तद्भूमे याठ इति वार्थः । विषयविषयिणो रात्रिकापालिक्योः । तद्विशेषणानां तत्संबन्धिनां ज्योत्नामसादीनां यथाश्रुते रात्रिकापालिकीति समासस्योत्तरपदा- वैप्रधानतया ज्योत्यादीनां रात्रिविझेषणलाभावादसंगतः॥ प्रत्येकमेवेति॥ शस्वरूपेशवेलर्थः । नत्विति ॥ उक्तयुच्या विशेषणखाभावादिति भावः । बखतो मरमादेः कापालिकी प्रत्यपि न विशेषणलमपि तु तत्कोटिनिविष्टल- मेरेत्वषि बोध्यम् । वाक्यार्थशब्दस्य बिम्बप्रतिविम्बभावापन्नवस्तुविशिष्टार्थपर- लमहीकृत्य 'राजसेवेत्युदाहरणे वाक्यार्थवृत्तिनिदर्शनावमुक्तमुपसंहरति- तस्मादिति । उच्छलक्षणस्य व्यवस्थितखादित्यर्थः ॥ मतान्तरे विति। सरक्षयो क्यार्थयोरक्यारोप इति यथाश्रुतलक्षणाजीकर्तृमते इत्यर्थः । इह राज- सेवेत्युदाहरणे ॥ पदार्थवृत्त्यैवेति ॥ उपमाकल्पक एकपदार्थ अपरपदार्थत- इमान्यतरारोप इति तल्लक्षणस्य तदमिमवत्खादिति भावः॥ ५४॥ निदर्शना- न्तरमा..अपरामिति । पूर्व विलक्षणामित्यर्थः । निदर्शनामित्लनुषज्यते। .. किमयाऽसत्सदर्थयोर्बोधनमपरां निदर्शनां प्राहुरिति संबन्धः। सदसदर्थयोरिति वक्तब्येऽपि छन्दोनुरोधादित्यमाभिधानम् । 'समुद्राभ्राद्धः' इत्यादिसौत्रनिर्देशेन .. पूर्वनिपातविधेनित्यत्वज्ञापनात् । लक्षणं चाचष्टे-कस्यचिदिति ॥ अत्रा- सत्तः सतो वेति विभागकथनं नटु लक्षणान्तर्गतम्। उदासीनाथबोधने चम- स्कारिखाभाबेनवानतिप्रसवात् । खक्रियया सहकारिभूतया क्रियाविशिष्टस्य व- खुनः बन्ध्यर्थस्य बोधनं बोयानुकूलो व्यापारो यन्निबध्यवे वर्ण्यते सा निद- क्षेनेति लक्षणम् । अब 'निवातपद्मोदरसोदराभ्यां विलोचनाभ्यामवलोकयन्ती। न केवलं नि मनोमवेऽपि चनक्ति कंचित्तपसः प्रभावम् ॥' इत्यादावतिव्या- शिः। अवलोकनक्रियाविशिष्टया काम्मन्या तपःप्रभावबोधनस्य वर्णनादिति चेन्न । विमावन समृद्धीना'. ...... Anterestreameramarati aruhervin warrantayemarkariwakar " . . : ९] अलंकारचन्द्रिकासहितः। । बोधयदिति वक्तव्ये बोधयदित्यस्य गम्यमानरवादप्र- चन्द्रेण सह विरुध्य स्वयं नाशक्रियया विशिष्टं तमः दृष्टान्तभूतया अन्योऽप्येवं राजविरुद्धश्चेनश्येदित्यनिष्टप- देव नष्टमिति निबन्धनादसदर्थनिदर्शना। तथा उत्तर- समय एव पोषु लक्ष्मीमादधानः स्खया पद्मलक्ष्म्या- ति समृद्धीनां फलं सुहृदनुग्रह एवेति श्रेयस्करमर्थ बो- धनिदर्शना ॥ विाप्य यो लघुहलयैव स पतेदिति भुवन् । तः पृषणश्चारुमास्तधुतः पतत्यधः ॥ तो वृष्टिबिन्दुगणो मन्दमारुतमात्रेणापि कम्पितः पतन् तिनहेतुरित्यसदर्थ बोधयन्निबद्ध इत्यसदर्थनिदर्शना ॥ पदे धत्ते यो देवं रविमागतम् । र्यातिथेयीति बोधयन्गृहमेधिनः ॥ · शिरसा संभावयत्रुदयाचलः स्वनिष्टया रविधारणक्रि- आमेवं गृहमेधिभिरातिथ्यं कार्य मिति सदर्थ बोधयन्नि- ना। अत्र केचित् वाक्यार्थवृत्तिपदार्थप्रतिनिदर्शना- पनिबन्धनमिति, तृतीया तु संभवद्वस्तुसंबन्धनिबन्ध- । तथाहि । आद्यनिदर्शनायां दाक्यार्थयोरैक्यमसंभव- 'घया बोवनस्य विवक्षिततात् । उकोदाहरणे चलिङ्ग- स्भावात् । इत्थंच दृष्टान्ततया क्रियाविशिष्टस्यार्थबोध- ति पर्यवसितम् । नश्येदित्यत्र बोधनस्यावर्णनात्कथमु- तत्रेति ॥ उदाहरण इत्यर्थः । लक्ष्ये लक्षणं संगमयति नस्य गम्यमानखाचेत्यर्थः । दृष्टान्तभतयेति ॥ दृष्टान्ते मानयेत्यर्थः। दृष्टान्तो भूतः संजातो ययेति वा । एवं वं 'सोमो वै ब्राह्मणानां राजा' इत्यादिश्रुतिप्रसिद्धम् । अ- शरूपानिष्टसाधनं राजविरुद्धवरूपमर्थम् ॥ उन्नतमिति॥ रेमाणश्च स उन्नतं पदमुत्कर्षमुच्चस्थानं चावाप्य' हेलयैव • शैलशेखरगतो गिरिमतकवर्ती पृषद्गणो जलबिन्दुस- मारुतेन धुतः कम्पितोऽधः पतत्यत्कर्षाद्धीयते अधोदेशे ति पाठे बोधनस्य पूर्ववन्दम्यमानलादप्रयोगः । दृषत्कण त्यर्थः ॥ चूडेति ॥ उदयाचल आगतं देवं रविं चूडा- धत्ते धारयति । किं कुर्वन् । गृहमेधिनो गृहस्थान्स- रोधयन् । आतिथेयी आतिथ्यम् । अत्र उपनिदर्शनाair . कुवलयानन्दः । [व्यतिरेकालंकारः २० त्तयोः साम्ये पर्यवस्यति । द्वितीयनिदर्शनायामप्यन्यधर्मोऽन्यत्रासंभवन्ध- मिणोः साम्ये पर्यवस्यति । ततीयनिदर्शनायां तु स्वक्रियया परान्प्रति सद- सदर्थवोधन संभवदेव समतां गीकरोति । बोधयन् गृहमेधिन इत्यादी हि भारीषोऽनिरध्यापयतीतिवत्समर्याचरणे णिचः प्रयोगः । ततश्च यथा कारी- पोझिः शीतापनयनेन बढ़नध्ययनसमर्थान्करोति एवं वर्ण्यमानः पर्वतः स्वयमुपमानमावेन गृहमेधिन उक्तबोधनसमर्थान्कर्तु क्षमते। यथायं पर्वतः समागत रविं शिरसा संभावयत्येवं गृहमेधी समागतं सन्तमुचितपूजया संभावबेदिति । अतः संभवति बोधनसंबन्ध इति ॥५५॥५६॥ व्यतिरेकालंकारः२० व्यतिरेको विशेषश्चेदुपमानोपमेययोः। शैला इबोबताः सन्तः किंतु प्रकृतिकोमलाः॥ ५७ ॥ अयमुपमेयाधिक्यपर्यवसायी व्यतिरेकः । यथावर- पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर। मूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥ तम्यूनत्वपर्यवसायी यथा- . रफरून नवपल्लरहमपि श्लाव्यैः प्रियाया गुणै- मायान्ति शिलीमुखाः सरधनुर्मुक्तास्तथा मामपि। MR...-. -nawrmirate ons, + i ..--.--.newr aar ऋविषये केचिदित्यस्येति व्यवहरन्तीलनेनान्वयः ॥ धर्मिणोरिति ॥ धर्मयोः साम्ममात्रेण चमत्कारानिष्पत्तत्तत्कृतबिम्दप्रतिबिम्बभावेन धर्मिणोः साम्या- बगतिरिति भावः ॥ गीकरोतीति ॥ स्खविशेषणत्वेन खीकरोतीत्यर्थः । दृष्टान्ततया बोधनस्यैव तत्र विवक्षितलात् । एतदेवोपपादयति बोधयन्नि- व्यादिना । करीधं शुष्कगोमयं तस्यार्यकारीषः। समर्थांचरणे समर्थकरणे। सम्मोत्पादन इति यावत् । भावप्राधान्यात् । उपमानभावेन दृष्टान्तत्वेन । एवं प्रदर्शिते निदर्शनात्रये निदर्शनापदप्रवृत्तिनिमित्तस्यैकस्याभावान्नानार्थ एव" निदर्शनाशब्द इति बोध्यम् ॥५५॥५६॥ इति निदर्शनालंकारप्रकरणम् ॥१९॥ व्यतिरेक लक्षयति–व्यतिरेक इति। विशेषो वैलक्षण्यम् । उपमेयस्या- धिक्यमुत्कर्षः।। पल्लवत इति ॥ पञ्चम्यर्थे तसिल । कल्पतरोः पळवतः पल्ल- . कादेश वक्ष्यमाणस्ते तव करस्य विशेष इति संबन्धः। एकः पल्लवः परो हस्तः कले राधेचं तिरस्कुरुते । दानातिशयेनेति भावः । अत्रोपमेयस्य करस्योत्कर्षः। पूर्वोदाहरणे उसवत्वेनौपम्यं शाब्दमिह तु रक्तवत्कोमलादिप्रयुकं. तद्भ्यमिति भेदः ॥ तन्यूनत्वेति ॥ उपमेयन्यूनत्वेत्यर्थः ॥ रक्तस्त्वमिति ॥ अशो- कपूर्व प्रति विरहिणः असचिदुक्तिः । हे अशोक, आवयोः सर्व तुल्यं समानम्। . महं केवलं धात्रा विघात्रा सचोकः शोकसहितः कृतः, त्वं तु शोकरहित इत्यसहोत्तयलंकारः २१ ] अलंकारचन्द्रिकासहितः। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक केवलमहं धान्ना सशोकः कल अनुभयपर्यवसायी यथा- दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमालिनी AVAT कृपणस्य कृपाणस्य च केवलमाकारतो भेकर - mementameer RIVARIKR w ovva सहोत्यलंकारः२१ सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः। दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह ॥५८॥ शोकपदश्लेषादवगम्यते । किं तत्सर्व समानं तत्राह-रक्त इत्यादि ॥ त्वं नू- तनैः पल्लवैः रको रक्तवर्णः, अहमपि प्रियायाः श्लाघनीयैर्गुणैः सौन्दर्यादिमी स्तोऽनुरक्तः । अर्थात्प्रयायाम् । हे सखे, त्वां प्रति शिलीमुखा भ्रमरा आ- यान्ति, मां प्रत्यपि स्मरेण धनुषा मुक्ताः प्रेरिता शिलीमुखा वाणा आयान्ति । एवं कान्तायाः पादतलस्याधातो यथा तव मुदे संतोषाय तद्वत्तथा ममापि संतो- षायेत्यर्थः । कामिनीपादघातेनाशोकस्य पुष्पोद्गम इति कविप्रसिद्धिः । अत्रोपमेयस्य सशोकत्वेनापकर्षः अनुभवपर्यवसायी उपमेयोत्कर्षापकर्षान्यतरपर्यवसानर- हितः ॥ दृढतरेति ॥ कृपणस्य कृपाणस्य खड्गस्य चाकारतो दीर्घाद्वर्णादाकृतेश्च केवलं भेदो वैलक्षण्यम् । प्रकारान्तरेण तु साम्यमेवेलर्थः । कथं तत्राह-दृढ- तरेत्यादि ॥ दृढतरं निबद्धो मुष्टियेनेति । कृपणपक्षे धनव्ययवैमुख्येन मुष्टिमो- चनाभावात् । खजपक्षे तु दृढतरं निबद्धः संबद्धो मुष्टिष्टिग्राह्यभागो यस्येत्यर्थः । कोशो भाण्डारगृहं तत्र निषण्ण उपविष्टः कृपणः । कोशे पिधानके निषण्णः स्थित इति खजपक्षे । सहजमलिनः खभावमलिनः। मलिनवेषलात्कृपणः । खातु कृष्णवर्णवादिति । एवंच किंचिद्धर्मप्रयुक्तसाम्यवत्तया प्रतीयमानयोः किंचिद्धर्म- प्रयुक्तलक्षण्यं व्यतिरेकशरीरम् । वैलक्षण्यं तु क्वचिदुपमेयस्योत्कर्षे कचिच तदप- कर्षे पर्यवसन्नं क्वचित्तु तदन्यतरपर्यवसान विरहेऽपि स्ववैचित्र्यविश्रान्तमात्रमिति बोध्यम् । एतेन चरममेदद्वयतदुदाहरणदूषणं कस्यचिदापातरमणीयमिव भासमानं प्रत्युक्तं वेदितव्यम् । अत्यन्तासारतया तु नानुवादमहतीत्युपरम्यते ॥ ५७ ॥ इति व्यतिरेकालंकारप्रकरणम् ॥ २० ॥ . सहोक्तिरिति॥ लक्ष्यनिर्देशः। सहभाव इत्यादिलक्षणम् । सहभावः साहित्यम्। जनरञ्जनः सहृदयजनाहादकः । एवंच चमत्कृतिजनकं साहित्यं सहोक्तिरिति ल- क्षणम् ॥ दिगन्तमिति ॥ तस्य राज्ञः कीर्तिः प्रत्यार्थभिः शत्रुभिः सह दिग- न्तमगमदित्यन्वयः । अत्रच तृतीयाया निरूपितलार्थकतया प्रत्यर्थिनिरूपितसा- हित्यवतीकीर्तिर्गमनाश्रय इतिबोधे एकथर्मान्वयित्वरूपसाहित्यबलात्प्रत्यार्थिनामपि १ श्वेदुच्यते', ६० कुवलयानन्दः । [विनोत्त्यलंकारः २२ । WHAANTwrinemarapondyanmareANIrrentrjM NAINImrana.12ys hanya यथावा- छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं मूलं याति सरोजलस्य जडता ग्लानेव मीनैः सह । आचामत्यहिमांशुदीधितिरपस्तप्लेव लोकैः समं निद्रा गर्भगृहं सह प्रविशति क्लान्तेव काल्ताजनैः॥ जनरञ्जन इत्युक्तेरनेन साधं विहराम्बुराशेरित्यादौ न सहोक्तिरलंकारः ५७ KANERGRArowsemainsuryaHAYARAMETERINITAIMIMONTRENamstancessnessNAAMIRamayaPIRINNARAMMEATINJawmoratSHOPRAISI.CHITTEmसाम unt ... a rave...........pipromin.ne.r विनोक्यलंकारः २२ विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते । विद्या हृद्यापि सावद्या विना विनयसंपदम् ॥ ५९॥ यथावा- यश्च रामं न पश्येत्तु यं च रामो न पश्यति । - निन्दितः स भवेल्लोके स्वास्माप्येनं विगर्हते ॥ अत्रच रामदर्शनेन विना हीनत्वं विनाशब्दमन्तरे १५९॥ merimenewsimin Mid-paribaria-deneralivariam-10- m andamamaIAWINNER गमनान्वयप्रतीतिः तदुक्तम्---'सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्'- इति ॥ छायेति ॥ ग्रीष्मतों मध्याह्नवर्णनमिदम् । छाया पान्थैरध्वगैः समं सार्थ विटपिनां तरूणां तलं मूलप्रदेशं संश्रयते । कुत इत्याकाङ्क्षायामुत्प्रेक्षते- श्रान्तवेति । श्रसश्चात्रातपातिशयकृतो वोध्यः । एवमग्रेऽपि । जडता शीत- लता ग्लानेव सरोजलस्य मूलमधोदेशं मीनैर्मत्स्यैः सह याति गच्छति । ग्ला निर्बलापचयः । तथा अहिमा उष्णा अंशवः करा यस्यैर्वभूतस्य रवेदीधिति- स्तप्तेव संतप्तेव सती लोकैः ससमपः जलानि आचामति पिबति । 'दीधितिः स्त्रियाम्' इत्यमरः । निद्रा क्लान्तेव सती कान्ताजनैः सह गर्भगृहमभ्यन्तरगृहं प्रविशति । तत्रैव तदुद्भवात् । क्लान्तिस्तेजोहानिः। सौकुमार्याविशयेन तत्सौ- लभ्यात्कान्तोपादानम् ॥ इत्यादाविति ॥ इन्दुमतीखयंवरे रघुवंशे 'अनेन साधं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पैरपाकृत- खेदलवा मरुद्भिः ॥' इति पद्यम् । अत्र सहोक्तिचमत्कारिखानालंकाररूपे- त्यर्थः ॥ ५८॥ इति सहोक्तिप्रकरणम् ॥ २१ ॥ विनोक्तिरिति ।। किंचिद्विना प्रस्तुतं वयं हीनं दुष्टमुच्यते चेत्तदा विनोक्ति- नामालंकार इत्यर्थः॥ विद्येति ॥ विनयसंपत्तिं विना या विद्या सा हृद्या मनोह- रापि दुष्टेत्यन्बयः। अत्र प्रस्तुताया विद्याया विनयं विना दुष्टवमुक्तम्॥ यश्चेति॥ यः पुरुषः स्वात्मा खान्तःकरणं विगहेते निन्दति । रामदर्शनं विनेति रामकर्मक रामकर्तृकं च दर्शनं विनेत्यर्थः ॥ अन्तरेणापीति ॥ विनापीत्यर्थः । तथाच । विनोक्तिरित्यर्थग्रहणं नत शब्दग्रहणमिति भावः॥ ५९॥ प्रकारान्तरमाह-- १"विनोतिः स्यादिना'. . समासोक्त्यलंकारः २३] अलंकारचन्द्रिकासहितः। ६५ तच्चेत्किचिद्विना रम्यं विनोक्तिः सापि कथ्यते। विना खलैर्विभात्येषा राजेन्द्र भवतः सभा ॥६०॥ यथावा- आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि- नैंशस्यार्चिईतभुज इव च्छिन्नभूयिष्ठधूमा। मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा गृहतीव प्रसादम् ॥ . अत्र तमःप्रभृतीन्विना निशादीनां रम्यत्वं विनाशब्दमन्तरेण दर्शितम् ६० समासोक्त्यलंकारः २३ समासोक्तिः परिस्फूर्तिः प्रस्तुते प्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तचुम्बति चन्द्रमाः॥६१ ॥ यन्त्र प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाम्यबलादप्रस्तुतवृत्तान्तस्यापि प. तञ्चेदिति ॥ तत्प्रस्तुतं किंचिद्विना रम्यं चेत्सापि विनोकिः कथ्यत इत्यन्वयः। इत्थंच किंचिद्यतिरेकेण प्रस्तुतस्य रम्यवारम्यलान्यतरवर्णनं बिनोफिरिति प्रकारद्वयसाधारण सामान्यलक्षणं बोध्यम् । यत्तु हृद्यो विनार्थसंबन्ध एव वि- नोक्तिः। हृद्यत्वं च विनाकृतस्य वस्तुनो रमणीयतारमणीयत्वाभ्यां भवतीत्या- . चीनरुक्तम् । तदयुक्तम् । कारणं विना कार्योत्पत्तिकथनरूपे विभावनालंकारे- ऽतिव्याप्तेारणाय विनार्थसंबन्धप्रयुक्तप्रस्तुतगतरमणीयलादेरपि लक्षणे निवेश- स्थावश्यकत्वादिति ॥ आविर्भूत इति ॥ मानवतीविषये नायकस्य परामर्शो- ऽयम् । इयं वरतनुरन्तः अन्तःकरणे मोहेन मानावेशेन मुक्तकल्पा ईषन्यून- मुक्ता लक्ष्यते। केव । पूर्व रोधसस्तटस्य पतनेन कलुषा अनन्तरं कालुष्यापग- मात्प्रसादं नैर्मल्यं गृह्णत्याश्रयन्ती गङ्गेव । तथा शशिनि चन्द्रे आविर्भूते उदिते सति तमसा भुच्यमाना रात्रिरिव । एवं छिन्नो नष्टो भूयिष्ठो धूमो यस्या एवं- भूता निशि भवस्य हुतभुजो बढेरार्चः शिखेवेति ॥ दर्शितमिति ॥ अर्थतो बोधितमित्यर्थः ॥ ६० ॥ इति विनोक्तिप्रकरणम् ॥ २२ ॥ समासोक्ति लक्षयति-समासोक्तिरिति । प्रस्तुते वर्ण्यमाने अप्रस्तुत- स्थाप्रस्तुतवृत्तान्तस्य परिस्फूर्तिश्चेत्तदा समासोक्तिरित्यन्वयः ॥ अयमिति ॥ इ- न्द्रस्येयमैन्द्री प्राची । मुखादिभागो वदनं च । रक्तो. रक्तवर्णोऽनुरक्तश्च । चु- म्बनं संबन्धो बक्रसंयोगविशेषश्च । अथाश्रुतलक्षणस्य वक्ष्यमाणे"असावुदयमा- रूढः कान्तिमानरक्कमण्डलः । राजा हरति सर्वस्य हृदयं मृदुलैः करैः ॥' इत्या- दिप्रकृताप्रकृतश्लेषेऽतिव्याप्तेराह-विशेषणसाम्यबलादिति ॥ विशेषणमा- साम्यबलादित्यर्थः। एवंच विशेषणमात्रसाम्यगम्याग्रस्तुतवृत्तान्तत्वंलक्षणं बो- ध्यम् । उदाहृतःषेचाप्रकृतनृपवृत्तान्तस्य विशेष्यवाचिना श्लिष्टेन राजपदेनाप्य कुवलयानन्दः । [समासोक्त्यलंकारः २३ रिस्फूर्तिस्तन समासोक्तिरलंकारः । समासेन संक्षेपेण प्रस्तुताप्रस्तुतवृत्तान्त- योर्वचनात् । उदाहरणमयमैन्द्रीति ॥ अनहि चन्द्रय प्राचीग्रारम्भलक्षण- मुखसंबन्धलक्षणे उदये वर्ण्यमाने मुखशब्दस्य प्रारम्भवदनसाधारण्याद्रक्त- शब्दस्यारुणकामुकसाधारण्याचुम्बतीत्यस्य प्रस्तुतार्थसंबन्धमात्रपरस्य शक्या- न्तिरसाधारण्याञ्च चन्द्रमाशब्दगतपुंलिङ्गेन ऐन्द्रीशब्दगतस्त्रीलिङ्गेन ताति- पायेन्द्रसंबन्धिरवेन चोपस्कृतादग्रस्तुतपरवनितासतपुरुषवृत्तान्तः प्रतीयते । यथावा--- व्यावलगत्कुचभारमाकुलकचं व्यालोलहारावलि प्रेत्कुण्डलशोभिगण्डयुगलं प्रस्वेदि वाम्बुजम् । शश्वद्दत्तकरमहारमधिकश्वासं रसादेतया यसात्कन्दुक सादरं सुभगया संसेव्यसे तस्कृती ॥ अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्यावलगत्कुचभारमित्यादि क्रियाविशेषणसा- म्याद्विपरीतरतासक्तनायिकावृत्तान्तः प्रतीयते । पूर्वत्र विशेषणानि श्लिष्टानि इह साधारणानीति भेदः । सारूप्यादपि समासोक्किदृश्यते । यथावा--- aniram manishanaminimun... P ECAKERanasperinirek NHA HEND rsitimins वगमानातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थ दर्शयति-समासेनेति ॥ वचनात्प्रतिपादनात् । लक्ष्ये लक्षणं संगमयति-अति प्रारम्भ आदिभागः। साधारण्याच्छिष्टत्वात् । यद्यपि चुम्बतीत्यत्र न श्लेषस्तथाप्यर्थद्वयबोधकलमात्रेण तस्य साधारण्योक्तिः । उपस्कृतादिति साधारण्यादित्यस्य विशेषणम् । तत्र च- न्द्रम-शब्दगतेन पुंलिङ्गेन नायकलाभिव्यक्त्या उपस्कारः । ऐन्द्रीति खरूपपरंत- द्वतेन स्त्रीलिङ्गेन तदर्थस्य नायिकलामिव्यक्त्या ऐन्द्रीशब्दप्रतिपाद्येनेन्द्र संबन्धि- त्वेन च परकीयवाभिव्यक्त्येति बोध्यम् । वृत्तान्तो व्यवहारो मुखचुम्बनरूपः ॥ व्यावलादिति ॥ नायिकानुरक्तस्य कस्यचित्क्रीडालम्बनं कन्दुकं प्रत्युक्तिरियम्। हे कन्दुक, सुभगया सुन्दयों एतया नायिकया रसात्प्रीतिविशेषात्सादरमा- दरसहितं यथा स्यात्तथा यस्मात्संसेव्यसे तत्तस्मात्कृती धन्योऽसीत्यन्वयः। क- थमित्याकाङ्क्षायां संसेवनक्रिया विशिनष्टि-व्यावल्गदित्यादिना॥ व्याव- लमन्विशेषत आसमन्ताञ्चलन्कुचभारो यत्र, तथा आकुलाः क्रीडावेशेनेतस्ततः पर्यस्ताः कचाः केशा यत्र, एवं व्यालोला दोलायिता हारावलियंत्र, तथा प्रेख- ज्यां चञ्चलाभ्यां कुण्डलाभ्यां शोभायुक्तं गण्डयुगलं यत्र, एवं प्रस्वेदयुक्तं व- काम्बुजं यत्र, शश्वनिरन्तरं दत्तः करेण प्रहारो यत्र, तथा अधिकः श्वासो यत्र तथेति । वृत्तान्तः विपरीतरतरूपः। अत्रापि कन्दुकशब्दगतपुंलिङ्गेन ना- यकवाभिव्यक्तिर्बोध्या । श्लिष्टानीति॥ श्लेषमूलकाभेदाध्यवसायविषयाणी- सर्थः ॥ साधारणानीति ॥ श्लेषं विनैव प्रकृताप्रकृतवृत्तान्तयोरनुगतानी- त्यर्थः । तथाच लक्षणे साम्यशब्देन श्लेषकृतं खारसिकंच साम्यं विवक्षितमिसमासोक्त्यलंकारः २३ ] अलंकारचन्द्रिकासहितः । पुरा यत्र स्रोत: पुलिनमधुना तत्र सरितां . विपर्यासं यातो घनविरलभावः क्षितिल्हाम् । बहोदृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदामिति बुद्धिं ढयति॥ . . अत्र वनवर्णने प्रस्तुते तत्सारूप्याकुटुम्बिषु धनसंतानादिसमृद्ध्यसमृद्धि- विपर्यास प्राप्तस्य तत्समाश्रयस्थ ग्रामनगरादेवृत्तान्तः प्रतीयते। . अत्र च प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्यबलाद्वाऽप्रस्तुतवृत्ता- न्तस्य प्रत्यायनं तत्प्रस्तुते विशेष्ये तत्समारोपार्थ सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भागोचरत्वायोगात् । ततश्च समासोक्तावप्रस्तुतब्यवहारसमारोपश्चा- रुताहेतुः । नतु रूपक इव प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽस्ति । मुखं चन्द्र ति भावः । सारूप्यात्सादृश्यात् ॥ पुरेति ॥ उत्तररामचरिते सीतात्यागानन्तरं कदाचिद्वनं प्रति गतस्य भगवतो रामचन्द्रस्यमुक्तिः । पुरा वनवासकाले सरि- तां नदीनां स्त्रोतःप्रवाहो यत्र प्रदेशे आसीत्तत्राधुना पुलिनमस्तीति शेषः । तथा क्षितिरुहां तरूणां धनविरलभावो विपर्यासं वैपरीत्यं यातः प्राप्तः। सा- न्द्राणां विरलता विरलानां शाखापल्लवादिवृद्ध्या सान्द्रता जातेल्यर्थः। तथाच बहो यसः कालादनन्तरं दृष्टमिदं वनसपरमन्यदिव मन्ये । परंतु शैलानां पर्व- तानां निवेशो विन्यासविशेषस्तदेवेदं वनमिति बुद्धिं प्रत्यभिज्ञारूपां ढयति । दृढीकरोतीत्यर्थः ॥ तत्सारूप्यादिति ॥ बनसादृश्यादित्यर्थः । प्रामादौ किं वनसादृश्यमित्याकासायां तद्गर्भ विशेषणमाह-कुटुम्बिञ्चित्यादि.॥ कुटु- म्बिषु कुटुम्बिगतो यो धनसमृद्ध्योर्विपर्यासस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य ताशकुटुम्बिसमाश्रयस्य । तथाच समृद्ध्यसमृद्धिविपासवदाश्रयत्वं सादृश्य- मिति भावः । किमस्य सादृश्यस्योत्थापकमिति चेत् घनविरलेति विपर्यासमिति च । ताभ्यामुक्तसादृश्यगीकरणात् । एतेनैषां सादृश्यगर्भविशेषणोपस्थापि- तसादृश्यमूला समासोक्तिरिति मूलग्रन्थानवबोधस्तद्विरोधश्चेति दूषणमलमकं वेदितव्यम् ॥ अथानाप्रस्तुलवृत्तान्तस्य विशेषणसाम्यगम्यवाभावादुक्तलक्षण- स्याव्याप्तिरिति चेन्न । विशेषणसाम्यगम्यसाहश्यगम्यत्वेऽपि विशेषणसाम्यगम्य- खानपायातू । प्राधान्यान्तु परं सारूप्यस्य गमकलोपदर्शन सारूपयादिति ग्रन्थे- न । एवमग्रेऽपि विशेषणसाम्यात्सादृश्याद्वेति विकल्पोकिरपि प्राधान्यामिप्रायै- बेति निरवद्यम् ॥ एवमलंकारं निरूप्य तद्बोधप्रकारमुपदर्शयितुं भूमिकामारचय- ति-अत्रचेति ॥ अत्र एषूदाहरणेषु ॥ अप्रस्तुतवृत्तान्तस्येति ॥ अन- कृतजारादिसंबन्धिनचुम्बनादिव्यवहारस्येत्यर्थः । विशेष्ये चन्द्रादौ । सर्वथा आ- रोपानारोपान्यतरविधया । प्रस्तुतानन्वधिनः प्रकृतान्वयशून्यस्य । यद्वा सर्वथै, वेत्यस्य कवीत्यादिनान्वयः॥ कविसंरम्मेति खप्रतीत्युद्देश्यकशब्दसंदर्भरूपकवि- व्यापारेत्यर्थः । अप्रस्तुतवृत्तान्तस्य चुम्बनादेरिवाप्रस्तुतस्य जारादेरपि चन्द्रादौ समारोप इति मतं निराकरोति-नत्विति ॥ अप्रस्तुतरूपेति ॥ अप्रस्तुतISEANESARE SHRESrimatertainmesinusarsagewaniKaamasusmitripadvandanasraavan ६८ कुवलयानन्दः । [ समासोक्त्यलंकारः २३ इत्यत्र सुने चन्द्रस्वारोपहेतुचन्द्रपदसमभिव्याहारवद्रतश्चम्बति चन्द्रमा इ. माविसमासोक्युदाहरणे चन्द्रादी जारवाद्यारोपहेतोस्तद्वाचकपदसमभिव्या- हारस्थाभावाद । निरीक्ष्य बिधुझायनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्याततरं रासे ।' इस्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुतेप्रस्तुतरूपसमारोपगमकस्या- प्यभावात् । तत्राहि विद्युस्चयन रित्यत्र निरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूप- मयूरध्वंसकादिसमासब्यवस्थितादुत्तरपदार्थमूतनयनान्वयानुरोधात् पयो- देवनुकमपि पुरुषत्वरूपणं गम्यमुपगम्यते । नचेह तथानिरीक्षणवत् स्वय्यागते किमिति बेपत एष सिन्धुरिति श्लोके सेतुकृरवादिवच्चाप्रस्तुतासा- धारमवृत्तान्त उपाचोऽस्ति । नायि लिष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्युञ्जयनवत्प्राधान्यमस्ति । येन सदनुरोधार सेसुमन्यकृमिन्नेव प्रस्तुतेऽनुक्तमध्यप्रस्तुतरूपसमारोपमभ्युप- rinderacks.. Mainciesreasieriflavarikaawress. .orm- u नरूपेशः। कुत्तन्नत्राइ---मुखमित्यादि।। तादात्म्येन चन्द्रारोपे तादात्म्य- स्थापि संसर्गविधया आरोषविषयलात्तस्य च चन्द्रखानतिरेकाचन्द्रलारोपेत्यु- कः । ननु प्रकारतया चन्द्रलारोप रक इति भ्रमितव्यम् । चन्द्र इति शब्देन चन्द्रशेषत्वेनोपस्थितस्य चन्द्रवस्य मुखे विशेषणतयारोपासंभवात् । एवं बारबेलत्रापि बोध्यम् ॥ तद्वाचकेति ।। जारवाचकेत्यर्थः । ननु जारादिपद- समभिव्याहारामानाच्छौतारोपाईनवेऽप्याथों जाराद्यारोपोऽस्तु । नहि तत्रापि लाशसमभित्र्याहारो हेतुः। रूपकवनेरुच्छेदापत्तेरित्याशमाह-निरीक्षे- ति पयोदश मेवो विद्युत्खरूपैयनैर्निशायामभिसारिकाया मुखं वीक्ष्य धारा- निपातः सह वान्नः किं लयं चन्द्र इति मला आतंतरं यथा स्यात्तथा रासे आक्रन्दन कृतवानिलः । उदाहरण इवेति चतिरेकदृष्टान्तः । अन यथा मम कमस्ति तादृशस्य समासोल्युदाहरणे अभावादित्यर्थः । तथा चार्थारोपोग्य- नाम इति भावः। ननु विद्युन्नयनै रित्यत्र किमप्रस्तुतारोपगमकं यदभावात्स- मासोमा इभाव इत्यतो गमक दर्शयितुमाह-तत्रेति ॥ आनुगुण्यादानुकू. लात् । दरमतसमासस्य पूर्वपदार्थप्रधानतया नयनसदृशविद्युत्करणकलस्य निरीक्षणे संभवात्प्रतिकूलतमिति भावः। अनुकमप्यश्रौतमपि रूपणमारोपः ॥ नचहति । इह समासोक्युदाहरण ! तथानिरीक्षणवनयनकरणकानिरीक्षणवत्। खेसुनस्थादीत्यादिना मन्धनकारित्रपरिग्रहः। नन्विहापि परनायिकामुखचुम्बन- रूपसास्तुववृत्तान्तस्याप्रस्तुतासाधारणधर्मलादप्रस्तुतारोपगमकत्वं स्यादित्या- भाशा परिति-नापीति । साधारणादीत्यादिना सादृश्यगर्भविशेषणसंग्रहः। वृत्तान्तयोीि निधारमे पष्ठी । वृत्तान्तयोर्मध्य इत्यर्थः । विद्यन्नयनवदिति महताप्रस्तुतयोदिनुभयनयोमध्ये यथा चयनस्योत्तरपदार्थप्रधानसमासात्प्राधा- न्य तथा नास्त्रील। सेतुमन्वदिति पाठ । सेतुबन्धकृदिति लपपाठः। - AImpoisdichanemoitutnerivorivalin.kinnertaintinatommaa w.raaNaari w ..aatangnamaswimw ... M E ...... समासोक्त्यलंकारः २३ ] अलंकारचन्द्रिकासहितः। ६९ गच्छेम। तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुता- हेतुः । यद्यपि प्रस्तुताप्रस्तुतवृत्तान्तयोरिह श्लिष्टसाधारणविशेषणसमर्पितयो- भिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयादस्ति समप्राधान्यम् , तथाप्यग्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽङ्गीकार्यः । तथाहि यथा प्रस्तुतविशेष्येऽप्रस्तुतवृत्तान्तस्यान्वयायोग्यता तथैव बा. अस्तुतेऽपि जारादौ नास्ति प्रस्तुतवृत्तान्तस्यान्वययोग्यता । एवंच समप्र. धानयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरन्यतरस्यावश्यमारोपेऽभ्युपगन्तव्ये श्रुत ए- व प्रस्तुतेऽप्रस्तुतस्यारोपश्चारुताहेतुरिति युक्तम् । नन्वेवं सति विशेषणसाम्या- दप्रस्तुतस्य गम्यत्वं समासोक्तिः। 'विशेषणानां साम्येन यत्र प्रस्तुतवर्तिनाम् । अप्रस्तुतस्य गम्यत्वं सा समासोतिरिष्यते ॥'. इत्यादीनि प्राचीनानां समासोक्तिलक्षणानि न संगच्छेरन् । प्रस्तुते श्लिष्ट- सांधारणादिविशेषणसमर्पितानुरागपूर्वकवदनचुम्बनाद्यप्रस्तुतवृत्तान्तसमारो- पमात्रस्य चारताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाधप्रस्तुतधर्मिव्य- अनानपेक्षणादिति चेदुच्यते । स्वरूपतोऽप्रस्तुतवृत्तान्तस्यारोपो न चारुता- कथंन्विदर्थतोऽनुवादत्वेन व्याख्येयः । उपसंहराति--तस्मादिति ॥ मात्रपदे- नाप्रस्तुतारोपव्यवच्छेदः । विद्युन्नयनवत्समासकृतधौतप्राधान्याभावेऽपि विशे- षणसामर्थ्यावगतस्याप्रस्तुतवृत्तान्तस्यार्थतः प्राधान्यमस्तीति शङ्कते-यद्यपीति॥ नन्वप्रस्तुतवृत्तान्ताभिन्नत्वेनावगतस्य प्रस्तुतवृत्तान्तस्य प्रस्तुत विशेष्येणान्वया- कथमप्रस्तुतवृत्तान्तस्य प्राधान्यमिति शङ्कानिरासायाह-विशेष्येणैवेति ॥ नतु तद्विशेषणीभूतप्रस्तुतवृत्तान्तेनेत्येवकारार्थः । समाधत्ते-तथापीति॥अय- माशयःन्नात्र श्लिष्टादिविशेषणैः समर्पितः परनायिकामुखचुम्बनादिरूपोऽप्रस्तुत- वृत्तान्तः प्रागेव कयापि व्युत्पत्त्याप्रस्तुतगतत्वेन भासते, यद्धलादप्रस्तुतजाराद्या- रोपावगतिः स्यात् । अपितु ताटस्येनावगते तस्मिन्प्रस्तुतासंबद्धस्य कविसंरम्भ- गोचरखायोगात्प्रस्तुतसमारोपितत्वेन पर्यवसानमिति। नन्वेवं तर्हि प्रस्तुतवृत्तान्त- स्याप्यप्रस्तुतवृत्तान्ताश्रये धर्मिण्यन्वयोऽस्तु असंबद्धाभिधानप्रसङ्गपरिहारस्य तुल्यलादित्याशझ्याह-तथाहीत्यादि ॥ एवंच योग्यतारूप विनिगमकविरहे च मास्तु तर्हि कस्याप्यन्वयस्तत्राह-अवश्यमिति ॥ अन्यथासंबद्धाभिधानप्र- सज्ञापत्तेरिति भावः । किं तर्हि विनिगमक तत्राह--शुत एवेति ॥ तथाच श्रुत- प्रस्तुतार्थोपस्कारकतया चमत्कारहेतुखमेव विनिगमकमिति भावः। अप्रस्तुतस्था- प्रस्तुतवृत्तान्तस्य ॥ नन्वेवमिति ॥ एवमप्रस्तुतसमारोपानङ्गीकारे॥ विशेषणा- नामित्यादि विद्यानाथोक्तं लक्षणम् । प्रस्तुतवर्तिनां विशेषणानां साम्येनेत्यन्वयः। प्रस्तुते समारोपार्थम् । अप्रस्तुतधर्मिव्यञ्जनानपेक्षायामपि समारोप्यमाणवृत्तान्त- विशेषणलार्थे तदपेक्षणान्न लक्षणासंगतिरित्याह--स्वरूपत इति ॥ खरूपती- अप्रखतसंबन्धित्वेनाशायमानस्य। नन्वपेक्षासत्त्वेऽपि विशेषणसाम्यस्य तद्यअना- कुव.८ eowONIROIN... ErridrynamdaramarMakeuAREE कुवलयानन्दः। [ समासोक्त्यलंकारः २३ हेतुः । किंत्वप्रस्तुतकामुकादिसंवन्धित्वेनावगम्यमानस्य तस्यारोपः। तथा- भूतस्यैव रसानुगुणत्वात् । नंच तावदवगमने विशेषणपदानां सामर्थ्यमस्ति । । अतः श्लेषादिमहिना विशेषणपदैः स्वरूपतः समर्पितेन वदनचुम्बनादिना तत्संबन्धिनि कामुकादावभिव्यक्ते पुनस्तदीयत्वानुसंधानं तन भवति । यथा स्वरूपतो दृष्टेन राजावादिना तत्संबन्धिनि राजादी स्मारिते पुनरवादी सदीयत्वानुसंधानमिति विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यञ्जनस्या- स्त्यपेक्षा । अतएव श्लिष्टविशेषणायामिव साधारण विशेषणायामप्यग्रस्तुतव्य- वहारसमारोप इत्येव प्राचीनानां प्रवादः। कन्दुके ब्यावलगत्कुचभारत्वादि- विशिष्टवनितासेव्यत्वस्य कामुकसंबन्धित्वेनैव समारोपणीयत्वात् । स्वरूपतः कन्दुकेपि तस्य सत्त्वेनासमारोपणीयत्वात् । किंच सारूप्यनिबन्धनत्वेनो- दाहतायां समासोक्तावप्रस्तुतवृत्तान्तस्याशब्दार्थस्याप्रस्तुतवृत्तान्तरूपेणैव ग- म्यतया तेन रूपेण तत्र समारोपसिद्धेरन्यत्रापि तथैव युक्तमिति युक्तमेव प्राचीनानां लक्षणमिति विभावनीयम् ॥११॥ WATARNAK enom. animutnudemamat a mmhrharANIRURANA.ORG E ARRAIPAPERIEWSPLITITICLEARNAMAATMINISTMARActwMarwww. a MARATHIMAENTERTAINMARRAPARMAHIMEGAMINTINURSHIPHAP/INCHOKIWINTEMPHONNOUNNEYSwamiAirwaisiasticoidssakasividAADMINGAMPwsnravaabetatoesmutthanivisiseksivi MAHARASHTRAMATARR o n mitras drinirmishr सामालक्षणासंगतितादवस्थ्यमित्याशय साक्षादसामर्थेऽपि वृत्तान्ताभिव्य. क्तिद्वारा तत्संभवान्न दोष इत्याह-नचेत्यादि॥ तदीयत्वानुसंधानं कामुकसंब- न्धिखानुसंधानम् । तत्र मुखचुम्बनादौ । अनुसंधानं तद्वदिति पाठः । अनुसंधा- नवदिवि पाठे यथेसस्थासंगतः। अतएवाप्रस्तुतव्यञ्जनस्यापेक्षणादेव । नन्वप्रस्तुत- थाभिव्यञ्जनानपेक्षणे ईदृशःप्रधादः कुतो न युक्तस्तत्राह-कन्दुक इति॥ वि. शिष्टेलस्य सेव्यत्वेनान्वयः। संबन्धित्वेनैवेत्येवकारोक्तमेवार्थ सोपपत्तिकमाह- स्वरूपत इति ॥ अप्रस्तुतकामुकसंबन्धिलानालिङ्गितरूपेणेत्यर्थः । तथा चारो- पासंभवात्ताराप्रवादानुपपत्तिरिति भावः। श्लिष्टविशेषणायामयमैन्द्रीयादौ मु- सचुम्बनादेः खरूपतोऽप्यारोपस्यैव सत्त्वात्साधारण विशेषणायामुपष्टम्भकत्वेन प्रजादोपन्यासः । ननु तत्रापि ताशवनितासेव्यत्तस्य तादृशवनिताकृतविपरीत- रतपात्रलरूपस्याप्रस्तुतवृत्तान्तरूपस्य स्वरूपतोऽप्यारोपस्यैव संभचान तादृशप्र- वादानुपपत्तिरत आह-किंचेति ॥ युक्तमिति ॥ तत्सामान्यादितरेषु तथा- निति न्यायादिति भावः॥ लक्षणमिति ॥ जातावेकवचनम् । तदेवमुक्त- रीत्या 'अयमैन्द्रीमुख पश्य रक्तश्चम्बति चन्द्रमाः' इत्यन्न शक्तिव्यञ्जनाभ्यां प्रा- प्रारम्भसंबन्धाथयचन्द्रो जारसंबन्धिसानुरागपरनायिकामुखचुम्बनाश्रय इति.. बोषः। अप्रस्तुतवृत्तान्तामिन्नत्वेनाध्यवासितस्य प्रस्तुतवृत्तान्तस्य तादात्म्येना- प्रस्तुतारोपविषये प्रस्तुतधर्मिण्यन्वय इति मते तु सानुरागपरनायिकामुखचुम्ब- नाभिन्नप्राचीप्रारम्भसंयोगाश्रयो जाराभिन्नश्चन्द्र इति बोधः । एवमुदाहरणा- न्तरेऽप्यनेनैव प्रकारेण बोधप्रकारा. ऊहनीयाः ॥३१॥ इति समासोक्ति- प्रकरणम् ॥ २३॥ ingetiraowavitlemanartnelaw renePione परिकरालंकारः २४ ] अलंकारचन्द्रिकासहितः। परिकरालंकारः २४ अलंकारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ २ ॥ अन्न सुधांशुकलितोत्तंस इति विशेषणं तापहरणसामर्थ्याभिप्रायगर्भम् । यथावा- तव प्रसादात्कुसुमायुधोऽपि सहायमेवं मधुमेव लब्ध्वा । कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥ अत्र पिनाकपाणेरिति हरविशेषणं कुसुमायुध इत्यर्थलभ्याहमर्थविशेष च सारासारायुधत्वाभिप्रायगर्भम् । यथावा- - सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ अन शरीरविशेषणानि तस्य हेयत्वेनासंरक्षणीयत्वाभिप्रायगर्माणि । व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो नाभौ नाभवमच्युतस्य सुमहद्भाष्यं च नाभाषिषम् । गुणीभूतव्यङ्गयस्य प्रभेदभूतसमासोक्त्यलंकारप्रसङ्घात्तत्प्रभेदं परिकरालंकारं लक्षयति--अलंकार इति ॥ अलंकारत्वोत्कीर्तनं च दोषाभावेनैव गतार्थ- मिति शङ्कानिरासार्थम् । तत्प्रपञ्चनं चाग्रे करिष्यते । साभिप्राये प्रकृतार्थोपपाद- कार्थविषयकाभिप्रायपूर्वकं तथाभूतार्थव्यजक इति यावत् । इत्थंच प्रकृतार्थो- पपादकार्थव्यञ्जकविशेषणत्वं लक्षणं बोध्यम् । ध्वनावतिव्याप्तिवारणाय प्रकृता- र्थोपपादकेति, हेखलंकारवारणाय बोधकत्वं विहाय व्यञ्जकत्वनिवेशः । वक्ष्य- माणपरिकराङ्कुरालंकारवारणाय विशेषणेति । तत्र तु विशेष्यं तथेति नातिप्रस- भः॥ सुधांश्चिति ॥ सुधांशुना कलितः कृत उत्तंसः शेखरो येन स इति हर- विशेषणम् । 'उत्तंसः कर्णपूरे स्याच्छेखरे चावतंसवत्' इति विश्वः। सामर्थ्या- मित्रायं सामर्थ्यव्यञ्जकम् ॥ तवेति ॥ इन्द्रं प्रति कामस्योक्तिः। तव प्रसादा- कुसुमायुधोऽप्यहं मधु वसन्तमेवैकं मुख्यं सहायं लब्ध्वा पिनाको धनुर्विशेषः पाणौ यस्य तादृशस्यापि हरस्य धैर्यच्युतिं धैर्यस्खलनं कुर्याम् । अन्ये धन्विनो धनुर्धरा मम पुरः के । अगणनीया इत्यर्थः । कुसुमायुध इति विशेषणं चेत्स- न्वयः ॥ अर्थलभ्येति ॥ कुर्यामित्युत्तमपुरुषाक्षिप्तेत्यर्थः। अभिप्रायगर्भमभि- , प्रायपूर्वकम् । अतएवावयवार्थमात्र विश्रान्तवाद्धरपदेन न पौनरुक्त्यमपि ॥ सर्वेति ॥ सर्वेषामशुचीनां रक्तपूयरेतोविण्मूत्रादीनां निधानस्य स्थानभूतस्य । कृतघ्नस्य उत्तमानपानादिकृतोपकारनाशकस्य शरीरकस्य । शरीरकस्येति निन्दा- यां कप्रत्ययः । कृते तदर्थम् । तत्संरक्षणार्थमिति यावत् । विशेषणानि पूर्वार्धा- कानि । तस्य शरीरस्य ॥ व्यास्थमिति ॥ राजानं प्रति कवेरुक्तिः । हे देव

  • १'प्रायविशेषणे'. ..-

..... ................. ७२ कुवलयानन्दः । [ परिकरालंकारः २४ चित्रार्थी न बृहत्कथामचकथं सुत्रामिण नासं गुरु- देव त्वगुणवृन्दवर्णनमहं कर्तुं कथं शक्नुथाम् ॥ अत्र अतिगणं न व्यास्थमित्यादीनि विशेषणानि स्वस्मिन्व्यासाद्यसाधारण कार्यकर्तृत्वनिषेधमुखेन नाहं व्यास इत्याद्यभिप्रायगाणि । तत्राद्ययोरुदाल- रणयोरकक विशेषणं, समनन्तरयोः प्रत्येक बहूनि विशेषणानि । तत्रापि प्रथमोदाहरणे सर्वाणि विशेषणान्येकाभिप्रायगर्भाणि पदार्थरूपाणि तीयोदाहरणे भिन्नाभिप्रायगर्भाणि वाक्यार्थरूपाणि चेति भेदः । एतेषु व्य- उघार्थसद्भावेऽपि न ध्वनिव्यपदेशः। शिवस्य तापहरणे, मन्मथस्य कैमलि. कन्यायेन सर्वधन्विधैर्यभञ्जकत्वे, शरीरसंरक्षणार्थ पापमाचरतां मूढत्वे, स्व- स्थ वर्णनीयराजगुणकथनाशक्तत्वे च वाच्य एवोपस्कारकत्वात् । अतएव व्य- अयस्य बाध्यपरिकरत्वात्परिकर इति नामास्यालंकारस्य। केचित्त निष्प्रयो- जनविशेषणोपादाने पुष्टार्थत्वदोषस्योक्तत्वात्सप्रयोजनत्वं विशेषणस्य दोषश- मावमात्रं न कश्चिदलकारः । एकनिष्ठतादृशानेकविशेषणोपन्यासे परं वैचि- राजन् , खणानां वृन्दस्य समूहस्य वर्णनं कर्तुमहं कथं शक्नुयां शक्को भवेय- मित्यन्वयः कुतखत्राह। यतोऽहमेकरूपतया स्थितं वेदसमूहं न व्यास्थमनेक शाखारूपेण न विस्तारितवान् । तथाच तत्कर्ता व्यासो न भवामीति व्यज्यते। एवमग्रेऽपि । बल्मीकतो वल्मीकाजन्मास्यास्तीति जन्मी न भवामीति शेषः। तथाच नाहं वाल्मीकिरिति । अच्युतस्य नाभौ नाभवं नोत्पन्न इत्यनेन नाहं चतुर्मुख इति । सुमहद्भाष्यं महाभाष्यं नाभाषिषं न भाषितवानित्यनेन नाहं

सहनजिह्नः शेष इति । चित्रो विचित्रोऽर्थो यस्यास्तां बृहत्काथां न अचकथं न.

कधितवानित्यनेन नाहं तद्वत्ता शिवो गुणान्यो वेति । सुत्रामिण इन्दे गुरुरुपदेश- को नासमिलनेन नाहं वाक्पतिरिति च व्यज्यते । उक्तेषूदाहरणेषु बैलक्षण्यं दर्शयति-तत्रेत्यादिना ॥ एकैकमेकस्य विशेष्यस्यैकमेव । समनन्तरयोरनन्त- रोक्षयोः प्रत्येकमेकं विशेष्यं प्रति । तत्रापि तयोर्मध्येऽपि । एकाभिप्रायगर्भाण्ये- प्रोभिप्रायपूर्वकाल वाक्याथेति ॥ न व्यास्थमित्यादिनिषेधवाक्यार्थषट्क- स्योकरीत्या हेतुत्वेनान्तिमवाक्यार्थे विशेषणलादिति भावः । एतेषु उक्तोदाह- रगेछु :ध्वनिव्यपदेशो ध्वनिव्यवहारः। तत्र हेतुमाह-तापहरण इत्यादिना।। तापहरणे इत्यादिसप्तम्यन्तचतुष्टयस्य वाच्य इत्यनेन सामानाधिकरण्येनान्वयः । उपस्कारकत्वादिति ॥ तथा चापराङ्गरूपगुणीभूतव्यमयभेदलान ध्वनिव्य- महार इति भावः । नन्वेवमपि यथाश्रुतलक्षणस्य निःशेषच्यतेसादिध्वनावति- व्याप्तिरियत आह-अतएवेति ॥ वाच्योपस्कारकखादेवेत्यर्थः । परिकरखा- दबात् । तथाच परिकरपदमहिना प्रकृतार्थोपपादकखस्य व्यङ्ग्य विशेषणस्य कामानातिब्याक्षिति भावः । अपुष्टार्थेति भावप्रधानम् ॥ उक्तत्वादिति ॥

  • बो पुष्टः कष्टों व्याहतपुनरुक्तदुष्क्रमग्राम्याः' इत्यादिनालंकारिकैरुकलादित्य-.

यः । कथं तर्हि तैरेवास्थालंकारत्वेन कथनमत आहएकनिष्ठेति ॥ ताह- iranadiasingu.beyauraaneewaymypurnwrrenyavierHMARArpita... . warnesirinivaarvwagrutimaavratnagaway"m..son. । ... htsAREM परिकरालंकारः २४ ] अलंकारचन्द्रिकासहितः। ७३ ज्यविशेषात्परिकर इत्यलंकारमध्ये परिगणित इत्याहुः । वस्तुतस्त्वनेकविशे- षणोपन्यास एव परिकर इति न नियमः। श्लेषयमकादिष्वपुष्टार्थदोषाभाबेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावात्परि- करोपपत्तेः। यथा- अतियजेत निजां यदि देवतामुभयतश्यवते जुषतेऽप्यघम् । क्षितिभृतैव सदैवतका वयं वनवताऽनवता किमहिन्द्गुहा ॥ अन्न हि पुरुहूतपूजोधुक्तानन्दादीन्प्रति भगवतः कृष्णस्य वाक्ये गोवर्ध- नगिरिरेव चास्माकं रक्षकत्वेन दैवतमिति स एव पूजनीयो न त्वरक्षकः पु- रुहूत इत्येवरं वनवतेति गोवर्धनगिरेविशेषणं काननवत्त्वाग्निझरादिम- स्वाञ्च पुष्पमूलफलंतृणादिभिरारण्यकानामस्माकममद्धनानां गवां चायमेव र. क्षक इत्यभिप्रायगर्मम् । एवमन्न साभिप्रायैक विशेषणविन्यासस्यापि विच्छि- त्तिविशेषवशादस्य साभिप्रायस्थालंकारत्वसिद्धावन्यनापि सुधांशुकलितोत्तै- स इत्यादौ तस्यात्मलाभो न निवार्यते । अपिच एकपदार्थहेतुकं काव्यलिङ्ग- मलंकार इति सर्वसंमतम् । तद्वदेकस्यापि विशेषणस्य साभिप्रायस्यालंका- रत्वं युक्तमेव ॥ ६२॥ शेति ॥ साभिप्रायेत्यर्थः ॥ दोषाभावेनेति ॥ अपुष्टार्थवस्य दोषवाभावे- नेत्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्यरूपदूषकताबीजाभावादिति भावः। विच्छित्तिश्चमत्कृतिः । परिकरत्वोपपत्तेः परिकरस्यालंकारत्वोपपत्तेः। तत्र दोष- स्याप्रसत्या विच्छित्तिविशेषस्य तदभावप्रयुक्तलासंभवात्तत्प्रयोजकमलंकारल- मावश्यकमिति भावः । यमकस्थले उदाहरति--तथेति ॥ अतीति । निजां देवतामतिक्रम्य यदि यजेत अर्थाद्देवतान्तरं पूजयेत् तदोभयतो लोकद्वयाच्यवते भ्रश्यति । अघं पापमपि जुषते सेवते । प्राप्नोतीति यावत् । का निजा देवता तत्राह । वयं वनवता प्रशस्तवनयुक्तेन क्षितिभृता गोवर्धनगिरिणैव सदैवतका दैव- तसहिताः । स एवास्माकं दैवतमित्यर्थः । अनवता अरक्षकेण अहिट्ठहा इन्द्रेण। किं प्रयोजनमिति शेषः । अहिछत्रासुरः । 'अहिर्वृत्रासुरे सक्' इति विश्वः। नन्वेवं सति तत्रैवालंकारता स्यान्न तु सुधांशुकलितोतंस इत्यादावत आह- एवमिति ॥ विच्छित्तिविशेषेति दोषाभावप्रयुक्तविच्छित्तिव्यावृत्तेत्यर्थः । ननु यमकादावपि तादृशविच्छित्तिविशेषे मानाभावः । विच्छित्तिसामान्य तुं पर्युद- स्तदोषाभावेनाप्युपपन्नम् । आपत्कालपर्यदस्तस्य अच्छौचहीनतादोषस्याभावे- नेव तदानीमपि मृच्छौचकतरतिशयाधानमिति नालंकारखसिद्धिरित्यत आह- अपिचेति ॥ 'भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपर- म्परे गिरिसुताकान्तालयालंकृते । अद्याराधनतोषितेन विभुना युष्मत्सपर्थासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥' इत्यादौ मोक्षस्य महामो- हत्वे सुखालोकोच्छेदिनीत्येकपदार्थो हेतुरिति काव्यलिङ्गमलंकारत्वेन यथा स्वी- hor. . mernment ... ATNAM:"PARA ७४ कुवलयानन्दः। [ श्लेषालंकारः २६ परिकराङ्कुरालंकारः २५ साभिप्राये विशेष्ये तु भवेत्परिकराङ्करः। चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६३ ॥ अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामर्थ्याभिप्रायगर्भम् । . फणीन्द्रस्ते गुणान्वक्तुं लिखितु हैहयाधिपः । द्रष्टुमाखण्डलः शक्तः काहमेष व ते गुणाः ॥ फणीन्द्र इत्यादिविशेष्यपदानि सहस्रवदनाद्यभिप्रायगर्भाणि ॥१३॥ यथावा-

MI T r. . RRESEARTHEATREARSAREEKEERENCERTEEEEEEEEEEEEEEEEEEEEEEEERRORISESED . PAANAND श्लेषालंकारः २६ नानार्थसंश्रयः श्लेषो वावर्यो भैयाश्रितः । सर्वदो माधवः पायात्स योऽगं गामदीधरत् ॥ ६४॥ अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना। उच्चरद्भरिकीलालः शुशुभे वाहिनीपतिः ॥६५॥ कृतं नतु निर्हेतुलदोषाभावमात्रतया विच्छित्तिविशेषस्यानुभवसिद्धवात्तथेहा- पीति भावः ॥ ६२ ॥ इति परिकरालंकारप्रकरणम् ॥ २४ ॥ सामिप्राय इति ॥ अत्र विशेषणपदस्थाने विशेष्येति प्रक्षिप्य पूर्ववलक्षणं वोध्यम् । तच परिकरेऽतिव्याप्तिवारणार्थम् । लक्ष्ये लक्षणं संगमयति-अत्रेति॥ यद्यपि देवान्तरव्यावर्तकतया चतुर्भुज इति विशेषणं तथापि नृपादिसाधारण- - देवपदशकेविष्णौ नियमनेन विशेष्यप्रतीत्यौपयिकतया विशेष्यपदबममिमतं बोध्यम् । असंदिग्धमुदाहरति-फणीन्द्र इति ॥ राजानं प्रति कवेक्तिः । तव गुणान्वक्तुं फणीन्द्रः शेषोऽसमर्थ इत्यध्याहार्यम् । एवमग्रेऽपि । हैहयाधिपः : कार्तवीयः।आखण्डल इन्द्रः । उभयत्र गुणानित्यनुषज्यते । एष मत्यधर्मा अहं व गुणाः क्वेति कशब्दौ महदन्तरं सूचयतः। सहस्रवदनादीत्यादिना सहस्रवाहुखसहस्रनयनत्वयोः संग्रहः । अत्र अनेकेषां विशेष्यपदानां तत्तदमि- प्रायग¥त्वं विशेषः ॥ ६३ ॥ इति परिकराङ्कुरप्रकरणम् ॥ २५ ॥ श्लेषं लक्षयति-नानाथेति ॥ नानार्थस्य शब्दस्य संश्रयो योजनम् । श्लेष इति लक्षणम् । बर्येत्यादि विभागः । वयं चावण्यं च वर्ष्यावर्योभयं च एतत्रयात्रि- तस्तद्विषयस्य इत्यर्थः। सर्वेति॥ सर्वदः स माधवः पायात् । यः अगं गोवर्धनपर्वतं गां पृथ्वी च वराहावतारे धृतवानिति विष्णुपक्षे । हरपक्षे तु स उमाधवः सर्वदा पायात् । यो गङ्गां धृतवानित्यर्थः। अब्जेनेतिहरिणेन मृगेणाङ्करूपतया आहिता कृता सक्तिः सङ्गो यस्येति चन्द्रपक्षे । हरिणा सूर्येणेति कमलपक्षे । उम्घरच्छरूपा- १'प्रायविशेषश्चेत्'. २ 'उभयाश्रयः, ३'शक्तिना'.. श्लेषालंकारः २६ ] अलंकारचन्द्रिकासहितः । अनेकार्थशब्दविन्यासः श्लेषः । सच त्रिविधः । प्रकृतानेकविषयः सप्रकृ. तानेकविषयः प्रकृताप्रकृतानेकविषयश्च । सर्वदेत्यादिक्रमेणोदाहरणानि । तत्र सर्वदो माधव इति स्तोतव्यत्वेन प्रकृतयोहरिहरयोः कीर्तनं प्रकृतश्लेषः । अब्ज कमलमब्जश्चन्द्रस्तयोरुपमानमात्त्वेनाप्रकृतयोः कीर्तनमित्यप्रकृतश्लेषः। चाहिनीपतिः सेनापतिः समुद्रश्च । तन्त्र समितौ शस्त्रप्रहारोत्पतधिरस्य सेनापतेरेव वर्णनं प्रकृतमिति प्रकृताप्रकृतः श्लेषः । यथावा- त्रातः काकोदरो येन द्रोग्धापि करुणात्मना । पूतनामारणाख्यातः स मेऽस्तु शरणं प्रभुः॥ नीतानामाकुलीभावं लुब्धैभूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां त्वदीक्षणे ॥ . . असावुदयमारूढः कान्तिमानक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुलैः करैः ॥ इति । तत्राद्ये स्तोतव्यत्वेन प्रकृतयो रामकृष्णयोः श्लेषः । द्वितीये उपमानत्वेना- प्रकृतयोः पद्महरिणयोः श्लेषः । तृतीये राजा हरति लोकस्येति चन्द्रवर्णनन- स्तावे प्रकृतस्य प्रत्यग्नोदितचन्द्रस्याप्रकृतस्य नवाभिषिक्तस्य नृपतेः ऋषः । यदन्न प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चः तत्प्र- कृताप्रकृताभिधानमूलकस्योपमादेरलंकारस्य व्यङ्ग्यत्वाभिप्रायं नत्वप्रकृतार्थ- तैरुगच्छत्कीलालं रुधिरं यस्य स वाहिनीपतिः सेनापतिः । तथा वाहिनीनां नदीनां पतिः समुद्रश्चेति । पक्षे कीलालं जलम् । समिती संग्रामेत्रात इति । येन करणायुक्तान्तःकरणेन द्रोहकर्तापि अदरों भयशून्यः काकस्त्रातो रक्षितो न तु हतः। स पवित्रनामा रणे ख्यातो विभू रामो मे शरणमस्वित्यर्थः । कृष्णपक्षे तु काकोदरः कालियसर्पः पूतनाया राक्षस्या मारणेन ख्यात इति शेषः ॥ नी- तानामिति ॥ दयितां प्रति नायकोक्तिः। तव ईक्षणे नेत्रे कमलानां पद्मानां हरिणानां च सदृशे स्त' इत्यन्वयः । कीदृशानाम् । वने जले अरण्ये च वृद्धि प्राप्तानाम् । तथा लुब्धैः लोभशीलैभूरिभिः शिलीमुखैः भ्रमरैराकुलीभावं व्याप्ततां नीतानामिति पद्मपक्षे । हरिणपक्षे तु लुब्धैः व्यावैः कर्तृभिः । भूरिशिलीमुखै- बर्बाणैः करणभूतैः। आकुलीभावं चपलता नीतानामित्यर्थः । 'मृगप्रभेदे कमलः' इति विश्वः ॥असाविति ॥ उदयं शैलमभिवृद्धिं च, रक्तं रक्तवर्णमनुरकं च, मण्डलं बिम्ब देशश्च, राजा चन्द्रो नृपश्च, मृदुलैरभिनवैरल्पैश्च, करैः किरणग्राह्यध- नैश्च ॥ प्रत्यग्रोदितेति ॥ अभिनवोदितेत्यर्थः । ननु प्रकरणेनाभिधाया नियम- नादप्रकृतार्थस्य व्यङ्ग्यखमेवेति कथं श्लेष इत्याशश्याह-यदिति ॥ अलंका- रस्येति ॥ नचैवं शब्दशत्तिमूलवस्तुध्वनेरुच्छेद इति वाच्यम् । 'शनिरशनिश्च तमुचैर्निहन्ति कुप्यसि नरेन्द्र यस्मै लम् । यत्र प्रसीदसि पुनः स भात्युदारो- ऽनुदारश्च ॥' इत्यत्र शनिविरुद्धरूपे प्रस्तुतेऽशनिशब्देनाभिधया प्रतीयमानेऽपित- . न्मूलकस्य विरुद्धावपि खदनुवर्तनाथमेकं कार्यं कुरुत इति वस्तुध्वनेरशनिशब्द... कुवलयानन्दः। [ श्लेषालंकारः २६ । ARBARRESTHETARATRAPATI स्यैव व्यङ्ग्यत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वा- वश्यंभावेन व्यत्यनपेक्षणात् । यद्यपि प्रकृतार्थे प्रकरणबलाज्झटिति बुद्धिस्थे सत्येव पश्चानपतितबाह्यधनादिवाचिनां राजकरादिपदानासन्योन्यसंनिधानब- लात्तत्तद्विषयशक्त्यन्तरोन्मेषपूर्वक्रमप्रस्तुतार्थः स्फुरेत्। नचैतावता तस व्यङ्ग्य- .. खम् । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात्पर्यवसिते प्रकृतार्थाभि- धाने पश्चात्स्फुरति चेत् कामं गूढश्लेषो भवतु । अस्ति चान्यत्रापि गूढः श्लेषः। अयमतिजस्ठाः प्रकामगुरिलघुविलम्बिपयोधरोपरुद्धाः। सततमसुमतामगम्यरूपाः परिणतदिकरिकास्तटीबिभर्ति ।। मन्दमग्निमधुरयमोपदा दर्शितश्चयथु चाभवत्तमः। दृष्टयस्तिमिरज सिषेविरे दोषमोषधिपतेरसंनिधौ॥ अन्न हि समासोक्त्युदाहरणयोः प्राकरणिकेऽर्थे प्रकरणवशाज्झटिति बुद्धिस्थे . विशेषणसाम्यादप्रकृतोऽपि वृद्धवेश्यावृत्तान्तादिः प्रतीयते। तत्र समासो- . किरभङ्गश्लेष इति सर्वेषामभिमतमेव । एवमन्यत्रापि गूढश्लेषे ध्वनिबुद्धिर्न कार्या । यथावा-- . रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः। यस्यामसेवन्त नमवलीकाः समं वधूभिर्वलभीर्युवानः ॥ व्यक्तिमूलस्य संभवात् । अलंकारस्येत्यस्योपलक्षणत्वात् । अन्योन्यसंनिधानबला- स्परस्परार्थसंबन्ध्यर्थवाचकशब्दसमभिव्याहाररूपशब्दान्तरसंनिधिबलात् । तथा चाप्रकृतेऽप्यभिधानियामकमस्तीति भावः । एतावता पूर्वापरभावमात्रेण तस्या- प्रकृतार्थस्य गूढलेष इति । गूढत्वं चाप्रकृतत्वेन द्वितीयार्थस्य शीघ्रमप्रत्ययात् ॥ अयमिति॥माधे रैवतगिरिवर्णनम्। अयं गिरिस्तटीर्बिभतीत्यन्वयः। किंभूताः। अतिजरठा अत्यन्त कठिनाः । प्रकामगुर्वीरतिमहत्यः। अलघुभिर्विलम्बमानैर्मेबै- ाप्ताः । निरन्तरं प्राणिनामगभ्यरूपाः। परिणतास्तिर्यग्दन्तप्रहारिणो दिग्गजा यासुताः। वृद्धवेश्यापक्षे तु जरठा जीर्णाः। पयोधराः कुचाः ।अगम्याः सङ्गमा- योग्याः।परिणते प्रकटे दिक्क रिके यासांता इत्यर्थः। दिक् वर्तुलं दशनक्षतम्।करिका नखक्षतम् । “दिग्दृष्टं वर्तुलाकारं करिका नखरेखिका' इति यादवः ॥ मन्द- मिति ॥ ओषधीनां यत्युश्चन्द्रस्यासंनिधौ सत्सर्यमोपलाः सूर्यकान्ता मन्दीभूत- मग्निं धृतवन्तः । तमः दर्शितः श्वयथुः पुष्टत्वं येन तथाभवत् । दृष्टयस्तिमिरज दोषमान्ध्यं सिषेविरे । पक्षान्तरे ओषधिपतिवैद्यः । एवं मन्दाग्निलशोथतिमिराणि रोमविशेषाः । वृत्तान्तादिरित्यादिपदादोगिवैद्यवृत्तान्तः परिगृह्यते ॥ अभङ्गश्लेष इति । तथाच श्लेषस्थले व्यञ्जनाविरहादप्रकृते तत्खीकारे श्लेषव्यवहारः सर्वे- षामनुपपन्नः स्यादिति भावः ॥ रम्या इति ॥ माध एव द्वारकावर्णनम् । यस्यां द्वारकायां युवानो वधूभिः समं वलभीः प्रासादोपरितनगृहाण्यसेवन्त सेवितवन्तः । किंभूताः। रम्या इति हेतोः । पताका वैजयन्तीः प्राप्तवतीः । विविका विजना इति हेतोः राग रतिं वर्धयन्तीः । नमन्ति वलीकानि छादनप- SRAEMENT अलंकारचन्द्रिकासहितः। ७७ षिणसमर्पितार्थान्तराणां न शब्दसामर्थेन वधूभिर- नच विभक्तिभेदेऽपि तदन्वयाक्षेपकं साधयमिह श्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । लक्ष्मणानां साधर्म्यं दधति गिरां महासरस्वः ॥' भवेत् । सममित्येतत्तु क्रियाविशेषणं सहार्थत्वेनाप्यु- विशेषणार्थान्वयात्माक् द्रागप्रतीतं साम्यं नालम्बते। व तदन्वयानुसंधानमिति गूढश्लेषः । तदनु तबलादेव र्थकल्पनमिति वाच्यस्यैवोपमालंकारस्याङ्गमयमित्यलं श्लेषत्रैविध्यम् । एवंच श्लेषः प्रकारान्तरेणापि द्विविधः तेष्वब्जकीलालवाहिनीपत्यादिशब्देषु परस्परविलक्षणं क्रोडीकाराभङ्गः । सर्वदो माधवः यो गङ्गा हरिणा- । परस्परविलक्षणं पदभङ्गमपेक्ष्य नानार्थकोडीकारा- सभङ्गश्लेषः शब्दालंकारः । अभङ्गश्लेषस्त्वर्थालंकार वधूपक्षे पताकाः सौभाग्यानि । 'पताका वैजयन्त्यां है:' इति मेदिनी । रागमनुरागम् । विविक्ताः सतीत्वेन पति ॥ नचेति ॥ यत इत्यस्य इत्यत्रेवाक्षिप्तः श्लेषो ॥ एतस्मिन्निति ॥ तत्रैव रैवतकगिरिवर्णनम् । एतस्मि- वाल्मीकेच्नेगिरां साधय सादृश्यं दधति धारयन्ति । रहितौ संबद्धौ रामलक्ष्मणौ यासु तथाभूतानाम् । सरसी-

रामाः पतयो यासां तथाभूता लक्ष्मणाः सारसवनिता

T: सरस्थः । अधिकां जलशोभा वहन्त्यः पवनसंभूतेन त्वं नीताः प्रापिताः । वाल्मीकिगिरस्तु । अधिका: वा हनूमता वेगेन निजेन संक्षोभमुद्भटत्वं प्रापिता इति ।। तुल्यार्थलात्साध निबन्धोऽस्तीति कुतो न श्लेषाक्षेप- ॥ द्राक् शीघ्रं साम्यं साम्यार्थकलम् । तथा चानुप- क्षेपो न संभवतीति भावः । कथं तर्हि तदवगमस्तत्राह ॥ विशेषणानां वधूभिरन्वये चमत्कृतेरनुसंधानात्तदन्वय-

। तदनु श्लेषानुसंधानानन्तरम् । तद्दलाच्छेषबलात् ॥

साधम्र्यरूपार्थस्यत्यर्थः । अर्थसाम्याभावेऽपि 'सकलकलं शुबिम्बमिव' इत्यादिवच्छन्दसाम्यस्य संभवादिति भावः । [च्छेदः । तत्र तयोर्मध्ये ॥ शब्देति ॥ जतुकाष्ठन्यायेन ते भावः॥ अथेति॥ शब्दानेदादेकवृन्तगतफलद्वयन्यायेकुवलयानन्दः । [प्रस्तुतप्रशंसालंकारः २७ इति केचित् । उभयमपि शब्दालंकार इत्यन्ये । उभयमप्यर्थालंकार इति स्वाभिप्रायः । एतद्विवेचनं तु चित्रमीमांसायां द्रष्टव्यम् ॥६४॥ ५ ॥ अपस्तुतप्रशंसालंकारः २७ अग्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया। एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ॥६६॥ यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तावगतिपर्यवसायि तत्राप्रस्तुतप्रशं- सालंकारः1 अप्रस्तुतवृत्तान्तवर्णनेन प्रस्तुतावगतिश्च प्रस्तुताप्रस्तुतयोः सं- बन्धे सति भवति संबन्धश्च सारूप्यं सामान्यविशेषभावः कार्यकारणभावो वा संभवति । तत्र सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामा- वस्वावगतौ दैविध्यम् । कार्यकारणभावेऽपि कार्याकारणस्य कारणाद्वा कार्य- स्वावगती द्वैविध्यम् । सारूप्यात्तु एको भेद इत्यस्याः पञ्च प्रकाराः। यदाहु:- 'कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति । .. तदन्यस्य वचस्नुल्ये तुल्यखेति च पञ्चधा ॥' इति । तत्र सारूप्यनिवन्धनाऽग्रस्तुतप्रशंसोदाहरणं एकः कृतीति । अत्राप्र- स्तुतचातकस्य प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे श्वद्वेभ्यो याचनान्निवचे मानिनि पर्यवस्यति । यथावा--- नार्थयोरेव लिष्टलादिति भावः । केचिदलंकारसर्वखकारादयः॥ उभयम्- पीति ॥ सभङ्गाभङ्गश्लेषयमपीत्यर्थः। शब्दस्य परिवृत्त्यसहत्वेनान्वयव्यति- रेकाभ्यां तद्गतलाबधारणादिति भावः। अन्ये मम्मटभट्टानन्वभिप्रायस्यार्थालं- कारमध्यकथनादवगतस्यापि विशेषतः कथनमन्तरेण कथमुपपत्तिरित्याशझ्याह- एतदिति। यद्यप्युत्प्रेक्षाग्रन्थानन्तरं चित्रमीमांसान क्वापि दृश्यते तथाप्यय- माशय उन्नीयते। चमत्कारेऽर्थमुखप्रेक्षितादर्थालंकारत्वमिति। अनुप्रासयम- कादेस्तु न चमत्कारेऽर्थमुखप्रेक्षिलमिति न तेषामर्थालंकारत्वमपितु शब्दवै- चित्र्याच्छन्दालंकारखमेवेति ॥ ६४॥६५॥ इति श्लेषप्रकरणम् ॥ २६॥ अप्रस्तुतेति । सा अप्रस्तुतप्रशंसा । प्रस्तुताश्रया प्रस्तुतमाश्रयः प्राधान्येन तात्पर्य विषयो यस्यास्तथाभूता । प्रस्तुतपरमप्रस्तुतवर्णनमप्रस्तुतप्रशंसेत्यर्थः । एक इति ॥ कृती कुशलः । शकुन्तेषु पक्षिषु मध्ये। यश्चातकः शक्रादिन्द्रादन्यं न याचत इत्यर्थः ॥ कार्ये इति ॥ कार्य प्रस्तुते सति तदन्यस्य कारणस्य वचः प्रतिपादनं । निमित्ते कारणे प्रस्तुते सति तदन्यस्य कार्यस्य। एवं सामान्ये प्रस्तुते सवि तदन्यस्य विशेषस्य । विशेष प्रस्तुते सति तदन्यस्य सामान्यस्य । तुल्ये प्रस्तुते तदन्यस्य तत्सदृशस्येत्यर्थः। अन्यशब्दस्य प्रतिसंवन्धिपरत्वात् । तत्सरूपे तत्स: ___ अप्रस्तुतप्रशंसालंकारः २७] अलंकारचन्द्रिकासहितः। ७९ आबद्धकृत्रिमसटाजटिलांसमित्ति- रारोपितो मृगपतेः पदवीं यदिश्वा। मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य। अन्न शुनकस्य निन्दा निन्दनीयत्वेन प्रस्तुते तत्मरूपे कृत्रिमबेषव्यवहा- रादिमात्रेण विद्वत्ताऽभिनयवति वैधेये पर्यवस्थति। यथावा-- अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥ अत्र कमलनालवृत्तान्तकीर्तनं तत्सरूपे बहिः खलेषु जाग्रत्सु भ्रातृपुत्रादि- भिरन्तः कलहं कुर्वाणे पुरुषे पर्यवस्यति । एवंच लक्ष्यलक्षणयोः प्रशंसा. शब्दः स्तुति निन्दास्वरूपाख्यानसाधारणकीर्तनमान्नपरो द्रष्टव्यः । सामान्य- निबन्धना यथा- विधाय वैरं सामर्षे नरोडरौय उदासते। प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽमिमारुतम् ॥ अन्न प्रागेव सामर्षे शिशुपाले रुक्मिणीहरणाद्वैरं दृढीकृतवता कृष्णेन तस्मिन्नुदासितुमयुक्तमिति वक्तव्येऽथे प्रस्तुते तत्प्रत्यायनार्थ सामान्यमभि- हितम् । यथावा--- सौहार्दस्वर्णरेखाणामुच्चावचभिदाजुषाम् । परोक्षमिति कोऽप्यस्ति परीक्षानिकवोपलः॥ अत्र यदि त्वं प्रत्यक्षमिव परोक्षेऽपि मम हितमाचरसि तदा त्वमुचमः सुहृदिति विशेषे वक्तव्यत्वेन प्रस्तुते सामान्यमभिहितम् ॥ विशेषनिबन्धना यथा- दशे ॥ आवद्धति आवद्धा याः कृत्रिमाः सटाः स्कन्धलोसानि तैजटिला व्याप्ता अंसभित्तिः स्कन्धदेशो यस्यैवंभूतः श्वा सुनको मृमपतेः सिंहस्य पदवी स्थानं यद्यारोपितः । तादृशसदायुक्तत्वेन सिंहसाम्यं प्रापित इत्यर्थः । तथापि मत्तानामिभानां गजानां कुम्भतटस्य पाटने विदारणे लम्पटस्य व्यसनिनो हरिणा- नामधिपस्य नादं सिंहनादं कथं करिष्यतीत्यर्थः ।। अभिनयवल्सनुकुर्वतीति सप्त- म्यन्तम् । वैधेये मूर्ख । 'मूर्खवैधेयबालिशाः' इत्यमरः ॥ अन्तरिति ॥ छिद्राणि रन्ध्राणि दोषस्थानानि च । कण्टकाः शूकाः खलाश्च । भकुराः भङ्गशीलाश्च । गुणाः सौभाग्यादयस्तन्तश्च । अत्र स्तुतिनिन्दोदासीनस्वरूपाख्यानमात्रमिति लिष्टविशेषणलमिति च भेदः॥एवंचेति ॥ उक्तोदाहरणेषु प्रस्तुतपरस्याप्र. स्तुतवर्णनस्य त्रिरूपत्वे सतीत्यर्थः ।। विधायेति ॥ ये नरा मनुष्याः सक्रोधेरौ शत्रौ वैरं विधायोदासीना भवन्ति ते कक्षे तृणे उदर्चिषमा निक्षिप्याभिमारुतं . पवनाभिमुखं शेरते। निन्द्रां कुर्वन्तीत्यर्थः ॥ सौहार्देति ॥ सौहार्दानि मैत्राण्येव कुवलयानन्दः । अप्रस्तुतप्रशंसालंकारः २७ अङ्गाधिरोपितमृगश्चन्द्रमा मृगलान्छनः। . केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥ अन्न कृष्णं प्रति बलभद्रवाक्ये मार्दवदूषणपरे पूर्वप्रस्तावानुसारेण भर एवं ख्यातिभाग्भवति नतु मृदुरिति सामान्ये वक्तव्ये तत्प्रत्यायनार्थमप्रस्तुतो विशेषोऽभिहितः। एवं बृहत्कथादिषु सामान्यतः कंचिदर्थ प्रस्तुत्य तद्विव- रणार्थमप्रस्तुतकथाविशेषोदाहरणेष्वियमेवाप्रस्तुतप्रशंसा द्रष्टव्या ॥ कारण- निबन्धना यथा- हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा। . कृतमध्यबिलं विलोक्यते तगम्भीरखनीखनीलिम ॥ अन्नामाकरणिकेन्दुमण्डलगततयोप्रेक्ष्यमाणेन दमयन्तीवदननिर्माणार्थ . सारांशहरणेन तत्कार्यरूपं वर्णनीयतया प्रस्तुतं दमयन्तीवदनगवलोकोत्तरं सौन्दर्य प्रतीयते । यथावा मदीये वरदराजस्तवे--- आश्रित्य नूनममृतद्युतयः पदं ते . देहक्षयोपनतदिव्यपदाभिमुख्याः। लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ अत्राप्राकरणिकचन्द्रकर्तृकतयोप्रेक्ष्यमाणेन लावण्यपुण्यनिचयविन्यासेन कारणेन तत्कार्यमनन्तकोटिचन्द्रलावण्यशालिस्वमनन्यमुखसाधारणं भगव- न्मुखे वर्णनीयतया प्रस्तुतं प्रतीयते । तथाहि चन्द्रास्तावन्मन्त्रलिङ्गाइद्धिक्षया- भ्यामभेदेऽपि भेदाध्यवसायाद्वा प्रतिमासं भिन्नत्वेन वर्णिताः।तेनातीताश्चन्द्रा अनन्तकोटय इति लब्धम् । कालस्यानादित्वात्सर्वेषां च तेषामाकाशसमाश्र- यण श्लेषमहिम्ना भगवञ्चरणसमाश्रयत्वेनाध्यवसितम्। भगवञ्चरणं प्रपनानां च देहक्षयोपस्थितौ परमपदप्रायाभिमुख्यं तदानीमेव स्वसुहृद्वर्गे स्वकीय- सुकृतस्तोमनिवेशनं ततः सूर्यमण्डलप्राप्तिश्चेत्येतत्सर्व श्रुतिसिद्धमिति तद- नुरोधेन तेषां देहक्षयकालस्यामावास्यारूपस्योपस्थितौ सूर्यमण्डलप्राप्तेः प्रा- स्वर्णरेखा इति रूपकम् । तासां परीक्षणे निकषोपलः परोक्षमिति संज्ञितः कोऽप्य- स्तीत्यन्वयः॥ अङ्केति॥चन्द्रमा मृगलाञ्छन इत्युच्यत इति शेषः। निठुरं क्षिप्तानि निरस्तानि मृगयूथानि येन तादृशः केसरी सिंहो मृगाधिप इत्युच्यत इति शेषः ।। हृतेति ॥ धृतो गम्भीरायां खन्यां गर्ते खस्याकाशस्य नीलिमा येनेति मण्डल- विशेषणम् ॥ आश्रित्येति ॥ हे देव, प्रतिमासं भिन्ना अमृतद्युतयश्चन्द्रास्ते विष्णोः पदमाकाशमेव पदं चरणमाश्रिय देहस्य क्षये उपनतं संपन्नं दिव्यपदस्या- भिमुखत्वं येषामेवभूताः संतस्वदास्यरूपे सुहृदि मित्रे नूनं लावण्यखरूपस्य पुण्यस्य निचयं विन्यस्य मिहिरं सूर्य प्रति यान्तीत्यन्वयः ॥ मन्त्रलिङ्गादिति॥ नको नको भवति जायमानः' इत्यादिमन्त्रसामर्थ्यादित्यर्थः । मन्त्रस्य मानान्तर- सिद्धार्थानुवादकलादाह-वृद्धीति ॥ श्रुतीति ॥ तत्सुकृतदुष्कृते विधुनुते R IPTEpraynkrainiantarvasanapaerwdetmninasunsari.IRMESSERIENCE KAHANI mierian अप्रस्तुतप्रशंसालंकारः२७ [ अलंकारचन्द्रिकासहितः । ८१ क्प्रत्यक्षसिद्ध पुण्यत्वेन निरूपितस्य लावण्यस्य प्रहाणं निमित्तीकृत्य तस्य चन्द्रसादृश्यस्वरूपोपचरिततत्सौहार्दवति भगवन्मुखे न्यसनमुठोक्षितम् । य- यपि सुहृद्धहुत्वे तावदल्पपुण्यसंक्रमो भवति तथापि अत्र सुहृदित्येकवचनेन भगवन्मुखमेव चन्द्रस्य सुहृद्भूतं न मुखान्तराणि चन्द्र सादृश्यगन्धस्यास्पदा- नीति भगवन्मखस्येतरमखेभ्यो व्यतिरेकोऽपि व्यक्षितः। ततश्च तस्मिन्नेव सर्वेषां स्वस्वथावल्लावण्यविन्यसनोप्रेक्षणेन प्राग्वर्णितः प्रस्तुतोऽर्थः स्पष्टमेव प्रतीयते। यद्यपि श्रुतौ सूर्यमण्डलप्रायनन्तरभाबिविरजानदीक्रमणानन्तर- मेव सुहृत्सुकृतसंक्रमणं श्रूयते तथापि शारीरकशास्त्रे तस्वार्थवशात्प्राग्भावः स्थापित इति तदनुसारेण विन्यस्य मिहिरं प्रति यान्तीत्युक्तम् । कार्यनिब- न्धना यथा- . नाथ वंदनिखधावनतोयलमा- . स्तकान्तिलेशकणिका जलधिं प्रविष्टाः । ता एव तस्य' मथनेन धनीभवन्त्यो . नूनं समुद्रनवनीतपदं प्रपनाः ।। अन्न भगवत्पादाम्बुजक्षालनरूपायां दिव्यसरियलक्तकरसादिवल्लग्नानां तया सह समुद्रं प्रविष्टानां तन्नखकान्तिलेशकाणकानां परिणामतया संभा- व्यमाने समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तनखकान्त्युत्कर्षः प्रतीयते । यथावा- अस्याश्चेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं . ' संलापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतम् । तस्य प्रिया ज्ञातयः सुकृतमुपयन्यप्रिया दुष्कृतम्' इति कौषीतकिश्रुतिः । 'स गावक्षिप्येन्सनस्ताबदादित्यं गच्छतीति स वायुमागच्छति स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदिलमागच्छति' इति च श्रुती स आदित्यमागच्छतीयनन्तरं 'स आगच्छति विरजां नदी तां मनसैवात्येति तत्सुकृतदुष्कृते विधुनुते' इति श्रुतौ ॥ शारीरकेति ॥ शरीरे भवः शारीरः स एव शारीरक आत्मा तत्प्रतिपादक इत्यर्थः । अर्थवशात्प्रयोजनवशात् । पूर्व पापादित्यागाभावेऽचिरादिमागंप्राप्तिपूर्व कब्रमप्राप्तेरसंभवेन पाठकमस्यार्थक्रमेण बाधादिति भावः ॥ स्थापित इति ॥ 'सांपराये तर्तव्याभावात्तथा झ्न्यः' इति तार्तीयाधिकरणे सिद्धान्तित इत्यर्थः ॥ नाथेति ॥ हे नाथ विष्णो, बञ्चरणन- खक्षालनजले गजारूपे लग्नाः तेषां नखानां कान्तिलेशकणिकाः समुद्र प्राप्ताः । ता एवं च कणिकास्तस्य जलधेर्मथनेन सान्द्रतां प्राप्ता नूनं समुद्रसंबन्धिनवनी- तस्य चन्द्रस्य पदं प्राप्ताः । चन्द्ररूपेण परिणता इत्यर्थः ॥ तया तारेण । तदित्य- नन्तरं हेतुरिति शेषः । तद्धेतुनखकान्त्युत्कर्ष इत्यर्थः ॥ अस्या इति ॥ अस्याः कुव०९ कुवलयानन्दः । [ अप्रस्तुतप्रशंसालंकारः २७ अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती ____ कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बताम् ॥ अन्न नायिकागत्यादिषु वर्णनीयत्वेन प्रस्तुतेषु हंसादिगतगर्वशान्त्यादिरू- पाण्यौचित्येन संभाव्यमानानि काण्यभिहितानि । एतानि च पूर्वोदाहरण इव न वस्तुकार्याणि किंतु तन्निरीक्षणकार्याणि । 'लजा तिरश्चां यदि चेतसि स्वादसंशयं पर्वतराजपुत्र्याः। तं केशपाशं प्रसमीक्ष्य कुर्युालप्रियत्वं शिथिलं चमर्यः ॥' इत्युदाहरणान्तरे तथैव स्पष्टम् । अङ्गानामकठोरतेति तृतीयपादे तु वर्णनीयाङ्गसौकुमार्यातिशयनिरीक्षणकार्यत्वमपि नाक्षेप्यमालतीकठोरस्वे विवक्षितं प्रतियोगिविशेषापेक्षकठोरत्वस्य तदकार्यत्वारिंतु तद्बुद्धेरेव । इदमपि त्वदङ्गमार्दवे दृष्ट इत्याधुदाहरणान्तरे तथैव स्पष्टम् । अर्थस्य कार्य- स्व इव बुद्धः कार्यत्वेऽपि कार्यनिबन्धनत्वं न हीयत इति । एतादृशान्यपि कामिन्या गतिसौकुमार्य दृष्टं चेदित्यध्याहारेणान्वयः। एवं संलापो भाषणं यदि श्रुतस्तदा परमृतैः कोकिलैः चाचं यच्छतीति तथा तस्य भावो मौनमेव व्रतं धार्यतां साध्यताम् । अकठोरता मार्दवं यदि दृश्यते तदा सा प्रसिद्धा मालती दृषप्रायैव पाषाणतुल्यैव लक्ष्यत इति । कान्तिदेष्टा चेत्तदा कमला लक्ष्मीः का- षायं वस्त्रमालम्बतामाश्रयतु । किमत्र बहुनोफेनेत्यन्वयः । गत्यादिषु गतिसौ- न्यादिषु । संभाव्यमानान्युत्प्रेक्षमाणानि । पूर्वोदाहरणाद्वैलक्षण्यमाह-एता- नीति ॥ कार्याणीत्यर्थः॥ लजेति ॥ तिरश्चां पश्वादीनां चेतसि यदि लज्जा स्थात्तदा चमर्यों गोमृगाः पर्वतराज पुत्र्यास्त्र तथा रमणीयं केशपाशं प्रसमीक्ष्य वालाः केशाः प्रिया यासां तास्तथा तत्त्वं शिथिलं कुर्युरियन्वयः ॥ तथैव निरीक्षणकार्यलमेव ॥ अर्थाक्षेप्येति ॥ दृषत्प्रायखरूपार्थांक्षिप्तेत्यर्थः । इदमप्यप्रस्तुतबुद्धेः कार्यलमपि । अपिना प्रस्तुतबुद्धेः कारणत्वं प्रागुक्तं समु- चीयते । 'लदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालतीशशमृल्लेखाकदलीनां कठोरता॥' इति तुल्ययोगित्तायां प्रागुदाहृतम् । ननु कार्यरूपेणाप्रस्तुतेनार्थन यत्र प्रस्तुतं तत्कारणमवगम्यते सा कार्यनिबन्धना अप्रस्तुतप्रशसोच्यते । न चोदाहृतेषु तत्संभवः । मालतीकठोरखादेरप्रस्तुतस्यार्थस्याकार्यतायास्वयैव द- शितखात् । एवं प्रस्तुतस्य कामिनीगतिनिष्ठसौन्दयाविशयादेर्निरीक्षणस्यैव' का- रणत्वेने स्वरूपतस्तस्याकारणखादित्यत आह–अर्थस्येति ॥ अयमाशयः । अर्थस्या प्रस्तुतत्वे सुतरां तद्बुद्धेरप्रस्तुतलात्कार्यलाच न तावदप्रस्तुतकार्यखा- शासंभवः । अर्थवस्य प्रयोजनाभावेन लक्षणेऽनिवेशादव्यावर्तकलाच । नापि प्रस्तुतस्य कारणलांशस्थासंभवः । खरूपतस्तस्याहेतुत्वेऽपि ज्ञानस्य हेतुखादिति । ननु गतिसौन्दर्यादेनमेव हेतुर्न तु झाक्मानं गतिसौन्दर्यादि । तदभावेऽपि PICS अप्रस्तुतप्रशंसालंकारः२७] अलंकारचन्द्रिकासहितः । ८३ कार्यनिबन्धनामस्तुतप्रशंसायामुदाहृतानि प्राचीनैः। वस्तुतस्तु तदतिरेके- ऽपि न दोषः । नाप्रस्तुतप्रशंसायां प्रस्तुताप्रस्तुतयोः पञ्चविध एव संबन्ध इति नियन्तुं शक्यते। संबन्धान्तरेष्वपि दर्शनात् । यथा-- तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य । एते कडङ्गरचया इव विप्रकीर्णा . . जैवातृकस्य किरणा जगति भ्रमन्ति ॥ . अत्र प्रस्तुतानां चन्द्रकिरणानां भगवन्मन्दमितरूपदिव्यौषधधान्यवि. शेषकडङ्गरचयस्योत्प्रेक्षणेन भगवन्मन्दस्मितस्य तत्सारतारूपः कोऽप्युत्कर्षः प्रतीयते। नच धान्यकडङ्गरचययोः कार्यकारणभावादिसंबन्धोऽस्ति । अतः सहोत्पत्त्यादिकमपि संबन्धान्तरमाश्रयणीयमेवं । एवमुपमानोपमेयावाश्रित्य तत्र कविकल्पितकार्यकारणभावनिबन्धने अप्रस्तुतप्रशंसे दर्शिते । ततोऽन्य- त्रापि दृश्यते । यथा- कालिन्दि ब्रूहि कुम्भोद्भव जलधिरहं नाम गृह्णासि कसा- स्छनोमें नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपल्याः। मालिन्यं तर्हि कस्सादनुभवसि मिलल्कज्जलैर्मालवीनां नेत्राम्भोभिः किमासां समजनि कुपितः कुन्तलक्षोणिपालः॥ अन्न किमासां समजनीति मालवीनां तथा रोदनस्य निमित्ते पृष्टै तस्मि- यमरणरूपनिमित्तमनाख्याय कुपितः कुन्तलक्षोणिपाल इति तत्कारणमभि- हितमिति कारण निबन्धना। मालवान्प्रति प्रस्थितेन कुन्तलेश्वरेण किं ते ज्ञानमात्रात्कार्योत्पत्तरित्यखरसादाह-वस्तुतस्त्विति ॥ तदतिरेके तस्याः प्राचीनोदाहृताप्रस्तुतप्रशंसाया अतिरेके प्रकारपञ्चकाधिक्ये ॥ तापेति ॥ हे हरे, तव निःश्वासरूपमन्दमारतेन निबुसीकृतस्य बुसरहितीकृतस्य स्मितरूप- स्याध्यास्मिकादितापत्रयोषधश्रेष्ठस्य विप्रकीर्णाः कडङ्गरचयाः बुससमूहा इवे जैवातृकस्य चन्द्रस्य किरणा जगति भ्रमन्तीत्यन्वयः ॥ तत्सारतारूपः किरण- सारतारूपः ॥ पवमिति। हृतसारमित्युदाहरणे चन्द्रवदने उपमानोपमेय- पदार्थावाश्रिख चन्द्रसारांशहरणस्य सतः कविप्रौढोक्तिकल्पितं कारणलम् । एवमन्येष्वपि द्रष्टव्यम् ॥ कालिन्दीति निर्मदायाः समुद्रस्य च संवादोऽयम्। तत्र यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्के कोपात्साकूतं नर्मदाया उत्तरं- हे कुम्भोद्भवागस्त्यमुने ब्रूहीति । ततः पुनः समुद्रस्य प्रतिवचनं-- अहं जल- विर्भवामि मम शत्रो म कस्माद्धेतोलासीति । सा पुनराह नर्मदाहमित्यादि । ततः समुद्रः पुनराह तर्हि कुतो मालिन्यमनुभवसीति । सा पुनराह मिल- कजलैमालवदेशाशनानां नेत्राश्रुमिरिति । ततः किमासां जातमिति समुद्रस्य H o Rantheme कुवलयानन्दः । [प्रस्तुताङ्कुरालंकारः२८ नाशिता इति पृष्टे तद्वधानन्तरभावि जलधिनर्मदाप्रश्नोत्तररूपं कार्यमभिहि- तमित्यत्रैव कार्यनिबन्धनापि । पूर्वस्यां प्रश्नः शान्दोऽस्यामार्थ इति भेदः ६६ ' e mcTATEKANPRESENTERTISTERTAHATECEMENTARRIAnswerekatarawasanawwecanswetamRERESTATEME प्रस्तुतारालंकारः २८ प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः।। किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया ॥६७ ॥ यत्र प्रस्तुते वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्योत्यते तत्र प्रस्तुताकुरालं. कारः । उत्तरार्धमुदाहरणम् । इह प्रियतमेन साकमुद्याने विहरन्ती काचि- हङ्गं प्रत्येवाहेति वाच्यार्थस्य प्रस्तुतत्वम् । नचानामन्त्रणीयामन्त्रणेन वाच्या- संभवादप्रस्तुतमेव वाच्यमिह स्वरूपप्रस्तुतावगतये निर्दिष्टमिति वाच्यम् । मौरध्यादिना भृङ्गादावल्यामन्त्रणस्य लोके दर्शनात् । यथा--- कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं बैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र बटस्तमध्वगजन: सर्वात्मना सेवते न छायापि परोपकारकरिणी मार्गस्थितस्यापि मे॥ इत्यत्र चेतनाचेतनप्रश्नोत्तरवत्तिर्यगामन्त्रणस्यात्यन्तमसंभावितत्वाभावात् । एवं प्रस्तुतेन वाच्यार्थेन भृज्ञोपालम्भरूपेण वश्याः कुलवध्वाः सौन्दर्यानि- DomainpeeRoymerizoneysernamaAMERAancernaamRREETTINAKSEPEnyanepang PARBane प्रश्नः । कुन्तलदेशाधिपः कुपित इति नर्मदाया उत्तरम् ॥६६॥ इलप्रस्तुत- प्रशंसाप्रकरणम् ॥ २७ ॥ प्रस्तुतेनेति ॥ प्रधानभूतप्रस्तुतान्तराभिव्यजकं प्रस्तुतवर्णनं प्रस्तुताकुरालं- कारः। प्रस्तुतस्याभिव्यञ्जकलादकर इवाङ्कुर इति व्युत्पत्तेः ॥ किमिति ॥ हे भ्रमर, मालत्यां विद्यमानायां कण्टकेद्धया कण्टकव्याप्तया केतक्या किं प्रयोजन- मिति प्रस्तुतेन भ्रमरवृत्तान्तेन मनि मनोहारिण्यां सलां किमुद्वेगकारिण्या परव- नितयेति नायकवृत्तान्तःप्राधान्येन प्रस्तुतोऽभिव्यज्यते । कथमिह भृङ्गवृत्तान्तस्य प्रस्तुतत्वं तत्राह---इहेति ॥ तथाच भृङ्गसंबोध्यकलात्तद्वृत्तान्तोऽपि प्रसुत इति भावः । अनामन्बणीयामन्त्रणेन संबोध्यखायोग्यसंबोधनेन । वाच्यासंभवाद्धङ्गसं. बोध्यकबाच्यार्थासंभवात् ॥ कस्त्वमिति ॥ शाखोटकतरं प्रति कस्यचित्पथि- कस्य प्रश्नोक्तिः। कथयामीत्याद्युत्तरम् । वैराग्यादिव वदसीति पुनः प्रश्नः। साधु विदितमिति शाखोटकस्योत्तरम् । कस्मादिदं वैराग्यमिति पुनः प्रश्नः । कथ्यत इति पुनरुत्तरं प्रतिज्ञाय शाखोटक आह । वामभागेनोपलक्षितोऽत्र व. टोऽस्ति तं पान्थो जनः सर्वात्मना समित्पत्रच्छायादिभिः सेवते आश्रयति । मम पुनर्मार्ग स्थितस्यापि न छायापि परोपकारसंपादिकेति भूताधारखादिति भावः । वामेनेति मार्गेति च लिष्टभू । अत्यन्तमारोपेणापि । परवनितायामिति १'कण्टकाढ्यया...२ 'दिदं भाष्यते'. प्रस्तुताङ्कुरालंकारः२८] अलंकारचन्द्रिकासहितः । मानशालिन्याः क्रूरजनपरिवृत्तिदुष्प्रधर्षायां परवनितायां विटसर्वस्थापहर- णसंकल्पदरासदायां वेश्यायां वा कण्टकसंकुलकेतकीकल्पायां प्रवर्तमान प्रियतम प्रत्युपालम्भो छोयते । यथावा- अन्यासु तावदुपमर्दसहासु भूङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमल्लिकायाः ॥ अत्राप्युद्यानमध्ये चरन्तं भृङ्गं प्रत्युपालम्भ इति वाच्यार्थस्यापि प्रस्तुत- स्वम् । इदंच प्रौढाङ्गनासु सतीषु बालिकां रतये क्लेशयति कामिनि शृण्व- ति कस्याश्चिद्विदग्धाया वचनमिति तं प्रत्युपालम्भो द्योत्यते । यथावा--- कोशद्वन्द्वमियं दधाति नलिनी कादम्बचचुक्षतं धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् । इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्सटे चैलान्तेन तिरोदधे स्तनतट बिम्बाधरं पाणिना॥ अन्नेयमिति नलिनीव्यक्तिविशेषनिर्देशेन दीर्घिकायास्तट इत्यनेन च वाच्यार्थस्य प्रस्तुतत्वं स्पष्टम् । प्रस्तुतान्तरद्योतनं चोत्तरार्धे खयमेव कवि- नाविष्कृतम् । अत्राद्योदाहरणयोरन्यापदेशध्वनिमाह लोचनकारः-अन- स्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति । तत्राभिधायामपर्यव- . सितायां तेन प्रस्तुतार्थव्यक्तिरलंकारः । इहतु वाच्यस्य प्रस्तुतत्वेन तत्रा- भिधायां पर्यवसितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिनिरेवेति । वस्तु- वेश्यायामिति व विषयसप्तमी । तद्विषय इत्यर्थः । विटानां सर्वखाहरणे यः संकल्पस्तेन दुःप्रापेति वेश्याविशेषणम् ॥ अन्येति॥ हे भृङ्ग,अन्यासूपमर्दक्षमासु सुमनसां पुष्पाणां लतासु तावद्यावन्नवमल्लिकायाः कलिका संजातरजस्का भवति। लोकं चपलं मनो विनोदय । लोकमिति क्रियाविशेषणं वा । नवमल्लिकाया लता- विशेषस्य बालामभिनवामसंजातरजस्कां ऋलिकामकाले व्यर्थ किमिति कदर्थय- सि पीडयसीत्यन्वयः । रजः पुष्परजः स्त्रीणां रेतश्च ॥ शृण्वतीति ॥ एतद्- चनं शृण्वति सतीत्यर्थः ॥ कोशेति ॥ इयं नलिनी कमलिनी कोशद्वन्द्वं मुकु- लयुगलं कादम्बस्य हंसस्य चञ्चवा क्षतं कृतक्षतं दधाति धत्ते, तथेयं चूतस्याम्र- स्य लता नूतनं पल्लवं पुरूपैः को किलराखादितं चर्वितं धत्त इति दीर्घिकाया बा- प्यास्तटे मिथः परस्परं सखीजनस्य वच आकयं सा प्रस्तुता नायिका कमल- मुकुलाम्रपलवव्याजेनैता मदीयवनाधरक्षतवृत्तान्तं कथयन्तीति ज्ञाखा चैलस्य वस्त्रस्यान्तेन प्रान्तेन स्तनतट तिरोदधे, बिम्बरूपमधरं च पाणिना तिरोध आच्छादितवतीत्यन्वयः ॥ अन्यापदेशेति ॥ अन्यस्यापदेशो मिषं यत्र ताह- शमित्यर्थः । तदीयमेव ग्रन्थं दर्शयति-अप्रस्तुतेत्यादि । व्यवस्थापितकुवलयानन्दः । [प्रस्तुताङ्कुरालंकारः २८ तस्त्वयमप्यलंकार एव ध्वनिरिति व्यवस्थापितं चित्रमीमांसायाम् । तृतीयो- दाहरणस्थ त्वलंकारत्वे कस्यापि न विवादः । उकं हि ध्वनिकृता- 'शब्दार्थशक्याक्षिप्तोऽपि व्यङ्योऽर्थः कविना पुनः। यत्राविष्क्रियते खोच्या सान्यैवालंकृतिज़नेः ॥' इति । एतान्यपि सारूप्यनिबन्धनान्युदाहरणानि संबन्धान्तरनिबन्धनान्यपि कचिद्वाच्यच्यङ्ग्ययोः प्रस्तुतस्वलम्भनेनोदाहरणीयानि । दिब्यानमुदायिते- रात्रिः शिवा काचन संलिघत्ते बिलोचने जाग्रतमप्रमत्ते ।। समानधर्मा युचयोः सकाशे सखा भविष्यत्यचिरेण कश्चित् ॥

अन्न शिवसारूप्यमिव तदेकदेशतया तद्राच्यं ललाटलोचनमपि शिवरा-

त्रिमाहात्स्यप्रयुक्तल्वेन वर्णनीयमिति तन्मुखेन कृत्स्नं शिवसारूप्यं गम्यस् । यथावा-- वहन्ती सिन्दूरं प्रबलकवरीभारतिमिर- विषां वृन्दैन्दीकृतामिव नवीनारकिरणम् । तनोतु क्षेमं नस्लव बदनसौन्दर्यलहरी- परीवाहस्रोतःसरमिरिक सीमन्तसरविः । अत्र वर्णनीयत्वेन प्रस्तुतायाः सीमन्तसरणेदनसौन्दर्वपरीवाहत्वोटोक्ष- मेन परिपूर्णतटाकवत्परीवाहकारणीभता स्वस्थाने अमान्ती चदनसौन्दर्यस- मृद्धिः प्रतीयते । सापि वर्णनीयत्वेन प्रस्तुतैच ॥ यथावा-. .. अङ्गासनिमृणालकाण्डमयते भृङ्गावलीनां रुचं नासामौक्तिकमिन्द्रनीलसरणि श्वासानिलाद्ाहते। मिति । प्रस्तुतत्वेऽपि मुख्यतया तात्पर्याभावादत्राप्यभिधापर्यवसानाभावा- दिति भावः ॥ सान्यवेति ॥ सा अलंकृतिवनः सकाशादन्यैवेत्यर्थः । प्रस्तु- तखलम्मनेन प्रस्तुतखप्राप्त्या । रात्रिरिति हे विलोचने, शिवा कल्याण- सपा काचनानिर्वचनीयप्रभावा रात्रिः। शिवरात्रि रिसर्थः । संनियते संनि-- हिता भवति । अतो खुर्वा अप्रमत्ते बाप बापद्रपे भक्तम् । कुतखत्राह । चुवयोः सकाशे समीपे अचिरेख समानधर्मा सदृशः सखा कश्चिद्धविष्यति । तृतीयं लोचनं भाले भविष्यतीत्यर्थः । तदेकदेशतयेति शिवरात्रिमाहात्म्य- प्रयुक्तरवे हेतुस्तत्र वर्ण्यते । तद्वाच्यमुदाहृतकाव्यवाच्यम् । एवं चैकदेश्ये- कटेशभावसंबन्धनिबन्धनलमत्र दर्शितम् ॥ वहन्तीति । भगवत्याः सीम- न्धवानिमिदम् । अयि शिवे, तब सीमन्तसरणिनः क्षेमं तनोलियन्वयः । कीदशी । सिन्दुरं वहन्ती । कमिव । प्रबलानां केशपाशरूपान्यकारचीप्तीनां समूहबेन्दीकृत बालार्ककिरममिव । सरमिः केव । खदमसौन्दर्यलहरीणां परीवाहरूमा घोतसः सरमिरिकेति । परीवाहो बलदिर्गममार्मः । 'जलोच्छ्वासाः परीकाहार इलमार- अति । विरहसंतापवर्णनम् । असंबद्धं सृमालकापर्यायोक्तालंकारः २९] अलंकारचन्द्रिकासहितः । दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते ॥ अत्र नायिकाया बिरहासहत्वातिशयप्रकटनाय संतापवत्कार्याणि मृणाल- मालिन्यादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन संतापोऽवगम्यः । यन्न कार्यमुखेन कारणस्यावगतिरपि श्लोके निबद्धा न तत्रायमलंकारः किं- त्वनुमानमेव । यथा-- परिम्लानं पीनस्तनजघनसङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्खन्यासं प्रशिथिलभुजाक्षेपवलनैः कृशाङ्याः संतापं वदति नलिनीपत्रशयनम् ॥ ६७॥ पर्यायोक्तालंकारः २९ पर्यायोक्तं तु गेम्यस्य वचो भझ्यन्तराश्रयम् । नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ ६८ ॥ - यदेव गम्यं विवक्षित तस्यैव भङ्गयन्तरेण विवक्षितरूपादपि चारुतरेण केनचिद्रूपान्तरेणाभिधानं पर्यायोक्तम् । उत्तरार्धमुदाहरणम् । अत्र भगवा- ण्डं मृङ्गेभ्यो विशेषरहितां तत्समा रुचं कान्तिमयते प्राप्नोति । तापातिशयेन मलिनीभावात् । नासामौक्तिक श्वासानिलादत्युष्णाद्धेतोरिन्द्रनीलमणेः पदवीं तत्साम्यं गाहते प्राणोति । तथा कुचयोर्दत्ता निहितेयं हिमवालुका कर्पूर क्षणं दीपरूपतां वत्ते । एवं करतले धारारूपेण सिक्तं जलं तप्तायःपिण्डपतितजलव- संलीयते । तापातिशयाच्छोषं प्राप्नोतीत्यर्थः । उदाहरणद्वयेऽपि कार्यनिबन्धन- त्वं व्यकम् ॥ न तत्रायमिति ॥ द्वयोरपि वाच्यत्वादिति भावः। अयमित्यु- पलक्षणम् । अप्रस्तुतप्रशंसापि नेति बोध्यम् । किंकृतस्तर्हि तत्र चमत्कारोऽत आह–किंत्विति ॥ परीति ॥ रत्नावल्यां स्खविरहातुरायाः सागरिकायाः शयनमुपगतस्य राज्ञ इयमुक्तिः । इदं बिसिनीपत्ररचितं शयनं कृशाज्याः संतापं वदत्यनुमापयति । किंभूतम् । पीनस्तनजघनसङ्गादुभयत ऊर्वाधोभागयोः परिम्लानं तनोः कृशस्य मध्यस्य परिमिलनं संघर्षमप्राप्य अन्तमध्यभागे हरित- वर्णम् । एवं प्रकर्षण शिथिलयोर्भुजयोराक्षेपैलनैश्च व्यस्तः विषमीकृतो न्यासो रचना यस्य तादृशामिति ॥ ६७ ॥ इति प्रस्तुताङ्कुरप्रकरणम् ॥ २८॥ __ननु प्रस्तुतकार्याभिधानमुखेन कारणस्य गम्यखमपि प्रस्तुताङ्करविषयश्चेकिं तर्हि पर्यायोकमित्याकाङ्खायामाह-पर्यायोक्तमिति॥ वचः प्रतिपादनं । भङ्गय- न्तराश्रयं भन्यन्तरप्रकारकम् ।। लक्षणं परिष्कुरुते यदेवेति ॥ तथाच विव- क्षितस्वप्रकारातिरिक्तेन चारुतरेण रूपेण व्यक्यस्याभिधानं पर्यायोक्तमिति लक्ष- णम् । पर्यायेण भजयन्तरेणोक्तमभिहितं व्यङ्ग्यं यत्रेति व्युत्पत्तः । लक्षणे १ ऋषभुजलताक्षेप'. २ 'गम्यश्चैवची भझ्यन्तराश्रयः'. ८८ कुवलयानन्दः । [ पर्यायोक्तालंकारः २९ वासुदेवः स्वासाधारणरूपेण गम्यः राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेण स एवाभिहितः। लोकं पश्यति यस्याडिस यस्यानि पश्यति । ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव ।। अत्र गौतमः पतञ्जलिश्च स्वासाधारणरूपाभ्यां गम्यौ रूपान्तराभ्याम- भिहितौ । यथावा- . . निवेद्यतां हन्त समापयन्तौ शिरीषकोशम्रदिमाभिमानम् । पादौ कियङ्करमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते ॥ अन्न कियडूरं जिगमिषेति गम्य एवार्थो रूपान्तरेणाभिहितः । यथावा---- देवं वन्दे जलधिशरधिं देवतासार्वभौमं । व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहाः। भूषापेटी भुवनमधरं पुष्करं पुष्पवाटी शाटीपालाः शतमखमुखाश्चन्दनदुर्मनोभूः ॥ खपदं व्यङ्ग्यपरम् । चच व्यङ्ग्यस्यैव वाच्यत्वं निष्फलं विरुद्धं चेति वाच्यं प्रका- रभेदात् । तदुक्तम्-'यदेवोचते तदेव व्यङ्ग्यं यथा तु व्यङ्ग्यं न तथोंच्यते' इति । चारुतरेणेति विशेषणात् । 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे' इत्यत्र न पर्यायोक्तप्रसङ्गः । खासाधारणरूपेण वासुदेवत्वेन । यत्तु राहुशिरश्छे- दकारिलरूपव्यङ्ग्यमादायैव' पर्यायोक्तं वक्तुमर्ह नतु विशेषणसामर्थ्यलभ्यं वासुदेवखमादायेति । तदचुक्तम् । राहुशिरश्छेदकारिखस्य वाच्यसिद्ध्यङ्गत्वेन तेनापि विवक्षितं व्यङ्ग्य प्रधानभूतं वासुदेवत्वं तदादायैव तत्कथनौचित्यात् । 'राहुस्त्रीकुचनैष्फत्यकारिणे हरये नमः' इत्यत्र तु राहशिरश्छेदकारिखमेव विव- क्षितं व्यङ्ग्यामिति युक्त, तदादाय पर्यायोक्तमिति विभावनीयम्॥ लोकमिति॥ यस्याक्षपादस्याङ्ग्रिलोकं पश्यति । अथ च स लोको यस्य पतञ्जलेः शेषावतार- स्था न पश्यति उरगलात् । ताभ्यामक्षपादपतजलिभ्यामपरिच्छेद्या अना- कलनीया ।निवेद्यतामिति ॥ नलं प्रति दमयन्त्या उक्तिः । तव अल्पदयं मनः कर्तृ । शिरीषकलिकामृदुखाभिमानमपनयन्तौ इमी पादौ कियहरप- र्यन्तं प्रयासे निधातुमिच्छति । हन्त खेदे । एतनिवेद्यताम् । कथ्यतामित्यर्थः॥ देवमिति ॥ देवतासार्वभौमं सकलदेवताधीश्वरं देवं वन्दे । कीदृशम् । जल- धिरेव शरधिस्तूणो यस्य तथाभूतम् । त्रिपुरसंहारे शरीकृतस्य विष्णोर्विश्रान्ति- स्थानलात् । तथा भुवनेषु विदिताः ख्याताः व्यासः प्रष्ठोऽग्यो येषां ते व्यास- प्रमुखा वसिष्ठाद्या यस्य वाहानां वाहनानां वेदानामधिवाहा वाहनाधिकृता भवन्ति । पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः' इत्यमरः । एवमधरं भुवनं पातालं भूषणपेटिका सर्पभूषणलात् । पुष्करमाकाशं पुष्पवाटिका पुष्पस्थानीयचन्द्रो- द्वमाधारलात् । शतमख इन्द्रतत्प्रमुखा अन्यादयो दिक्पालाः शाटीपालना- विकृताः दिगम्बरत्वेन दिशामेव शाटीरूपखात्। मनोभूश्चन्दनतरः चन्दनस्था८९ पर्यायोक्तालंकारः २९] अलंकारचन्द्रिकासहितः । अन्न यस्य वेदा वाहा भुजङ्गमा भूषणानीत्यादि तद्वाक्यार्थव्यवस्थितौ वे- दत्वाद्याकारणावगम्या एव वेदादयो व्यासप्रमुखविनेयत्वाद्याकारेणाभिहिताः परंतु देवतासार्वभौमत्वस्फुटीकरणाय विशेषणविशेष्यभावव्यत्यासेन प्रतिपा- दिताः । अत्रालंकारसर्वस्वकृतापि पर्यायोक्तस्य संप्रदायागतमिदमेष लक्षण- मङ्गीकृतं गम्यस्यापि भयन्तरेणाभिधानं पर्यायोक्तमिति । 'चक्राभिधातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य। . . आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमान्नशेषम् ॥ । इति प्राचीनं तदुदाहरणं त्वन्यथा योजितं-राहुवधूगतेन विशिष्टेन रतोत्सवेन राहशिरश्छेदः कारणरूपो गम्यत इति । एवंच गम्यस्यैवाभिधा- नमिति लक्षणस्यानुपपत्तिमाशझ्याह यद्गम्यं तस्यैवामिधानं लक्षणे विवक्षि- तमिति । लक्षणं क्लिष्टगत्या योजितं लोचनकृता 'पर्यायोक्तं यदन्येन प्रकारे- णाभिधीयते' इति । इदमेव लक्षणमङ्गीकृत्य तदुदाहरणे च कार्येण शब्दाभि- हितेन कारणं व्यङ्ग्यं प्रदर्य तत्र लक्षणं लक्ष्य नाम च क्लिष्टगत्या योजितम् । वाच्यादन्येन प्रकारेण व्यङ्गयेनोपलक्षितं सद्यदभिधीयते तत्पर्यायेण प्रकारा- न्तरेण व्यङ्गयेनोपलक्षितमुक्तमिति सवोंऽयं क्लेशः किमर्थ इति न विद्मः । नीयभस्मसंबन्धिलात् । मदनभस्मना शिवेनाङ्गानामनुलेपनस्य पुराणेषु प्रसिद्धेः । अत्र लक्षणं संगमयति-अति ॥ व्यवस्थितौ विवक्षायां सत्याम् । अवगम्या व्यङ्ग्याः॥ विनेयत्वेति ॥ शिक्षणीयत्वेत्यर्थः । आदिना पाताल- गुप्तवादिपरिग्रहः ॥ अभिहिता इति ॥ वाहाद्यधिकृतलादिना व्यासादिप्रति- पत्तौ समानवित्तिवेधत्वेन व्यासादिविनेयत्वादेरपि तेष्वगमादिति भावः । साक्षादेव व्यासादिविनेयवाद्याकारेण किमिति न निर्दिष्य इत्याशयाह- परत्विति ॥ यद्यप्युक्तविशेष्यविशेषणभावेऽपि देवतासार्वभौमलमवगम्यते तथापि स्फुटप्रतिपत्त्यर्थ तद्वैपरीत्यं कृतमित्यर्थः ॥ चक्रेति ॥ यो देवः सुदर्श- नचक्रस्याभिघाते या प्रसभमाज्ञा तयैव राहुवधूजनस्य रतोत्सवमालिङ्गन- स्योद्दामा उद्भटा ये विलासास्तैर्वन्ध्यं रहितं चुम्बनमात्रावशेष. चकारेत्यन्वयः । विशिष्टेनोक्तविशेषणविशिष्टेन । एवंचेदृशोदाहरणयोजने च ॥ अनुपपत्तिमिति॥ गम्यस्य राहुशिरश्छेदस्य भङ्गयन्तरेणानमिधानादव्याप्तिमाशयेत्यर्थः । अभि- धानायोगात् । अयमाशयः । अत्रहि राहुशिरश्छेदकारीति वासुदेव इति वा व्यङ्ग्यं राहुवधूजनसंवन्धितादृशरतोत्सवकारित्वेन प्रकारान्तरेणामिधीयत इति न वक्तुं शक्यम् । धर्मिणो वासुदेवस्य प्रक्रान्तत्वेन यच्छब्दाभिहितत्वेन च व्यङ्ग्यखायोगात् । व्यङ्ग्यस्य च राहुशिरश्छेदकारिखस्य वासुदेवखस्य वा धर्मस्य प्रकारान्तरेणानभिधानात् । तस्मात्पर्यायेण कार्यादिद्वारेणोक्तं गम्यमाक्षिप्तं वेति लक्षणार्थः । अभिधानमाक्षेपो व्यञ्जनं वा ॥ पर्यायोक्तमिति ॥ क्वचित्पर्या- योके इति पाठस्त्वयुक्तः । व्यङ्ग्येनोपलक्षितमुक्तमिति व्याख्यानग्रन्थविरोधात् ॥ नविन इति ॥ यच्छब्दामिहितस्यापि भगवतो वासुदेवखादिना रूपान्तरेण TREATMENT - . . .... .. ... . . . .. .. -......... may --..- - कुवलयानन्दः । [पर्यायोक्तालंकारः २९ प्रदर्शितानि हि गम्यस्यैव रूपान्तरेणाभिधाने बहून्युदाहरणानि । चक्राभि- घातग्रसभाज्ञयवेति प्राचीनोदाहरणमपि स्वरूपेण गम्यं भगवतो रूपान्तरे- णाभिधानसत्त्वात्सुयोजमेव । यत्तु तत्र राहुशिरश्छेदावगमनं तत्र प्रागुक्त- रीत्या प्रस्तुताकुर एव । प्रस्तुतेन च राहोः शिरोमात्रावशेषेणालिङ्गनयन्ध्य- त्वाधापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते तेन भगवतः स्वरूपे- णावगमनं पर्यायोक्तस्य विषयः ॥ ६८॥ पर्यायोक्तं तदप्याहुर्यव्याजेनेष्टसाधनम् । यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥ ६९ ॥ अन नायिका नायकेन सङ्गमथ्य चूतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या . तत्स्वाच्छन्द्यसंपादनरूपेष्टसाधनं पर्यायोक्तम् । यथावा-- .. देहि मत्कन्दुकं राधे परिधाननिगूहितम् । . इति विनसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु मः ॥ व्यक्यतया यथाश्रुते बाधकाभावादिति भावः । नचाभिधाविषये कथं व्यानेति वाच्यम् । वासुदेवलादिना प्रतीयमाने भगवत्यभिधाविषयलासंभवात् । तस्याः खावच्छेदकधर्मेणैव बोधकलात् । अतएवोक्तम् 'शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा' इति । इह तु लक्षणाहेखभावाव्यञ्जनोपगम्यत इति । ननु प्रस्तुतेन तादृशरतोत्सवरूपेण कार्येण प्रस्तुतस्यैव राहुशिरश्छेदनरूपकारणस्य प्र- दीतौ चमत्कृतिविशेषस्तस्या अलंकारत्वं गमयति । तचालोच्यमानप्रस्तुतप्रशंसा- या असंभवादुक्तरीत्या पर्यायोक्तरूपतयैव स्वीकर्तव्य मिलाशयाह-यत्त्विति ॥ अलंकाराणामियत्तानियमाभावेन प्रस्तुताङ्करस्याप्यलंकारान्तरलादेवंविधशब्द- खारस्यभङ्गेन प्राचीनलक्षणव्याख्यानमयुक्तमिति भावः। संक्षेपतो दार्शतमपि पर्यायोक्तविषयं विशदयति-प्रस्तुतेनेत्यादिना ॥ यत्तु भगवद्रूपेणावगमनं विशेषणमर्यादालभ्यत्वेन सुन्दर पर्यायोक्तस्य विषय इति तदविचारितरमणीयम्। नहि पर्यायोक्तेर्व्यङ्गयसौन्दर्यकृतो विच्छित्तिविशेषः किंतु भङ्गयन्तराभिधानकृत एव । व्यङ्ग्यं तु भङ्ग्यन्तराभिधानतः सुन्दरमेव प्रायशो दृश्यते। यथा इहागन्त- व्यमिति विवक्षिते व्यङ्गये अर्थ देशोऽलंकरणीयः सफलतामुपनेतव्य इत्यादौ । अ. तस्तदसुन्दरवोद्भावनमकिंचित्करमेव । अलंकारसर्वखकारग्रन्थविरोधोद्भावनं तु तच्छिक्षाकारिणं प्रति न शोभते। उपजीव्यखाद्भावनमपि ग्रन्थस्याकिंचित्करमेव । युक्तिविरोध इति परोत्कर्षासहिष्णुलमात्रमुद्भावयितुरवगमयतीत्यलं विस्तरेण ॥ ६८ ॥ प्रकारान्तरेण पर्यायोक्तं लक्षयति-पर्यायोक्तमिति ॥ रमणीयेन व्याजेन मित्रेण वस्य परस्य वा इष्टस्य यत्साधन संपादनं तदपि पर्यायोकम् । पर्यायेण व्याजरूपेणोक्तं यत्रेति व्युत्पत्तेः ॥ संपादनेति ॥ संपादनरूपं यदिष्टं तत्साधनं तत्करणमित्यर्थः ॥ देहीति ॥ परिधानेनाधरवस्त्रेण निगूहितमाच्छा- दिमित्यर्थः। एवंच प्रकारद्वयसाधारणं तदन्यतरत्वं सामान्यलक्षणं बोध्यम् ॥६९॥ .. इति पर्यायोक्तप्रकरणम् ।२९॥ -- - -Varma--- - riamiriow a ": .. -M .-.- - - "-.-.".-' re re ma o - m Camerasanee व्याजस्तुत्यलंकारः ३.०] अलंकारचन्द्रिकासहितः। ९१ पूर्वत्र परेष्टसाधनमत्र कन्दुकशोधनार्थ नीवीविस्टेसनच्याजेन स्वेष्टसाधन- मिति भेदः ॥ ६९॥ .. व्याजस्तुत्यलंकारः ३० उक्तिर्व्याजस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः। कः स्वधुनि विवेकस्ते पापिनो नयसे दिवम् ॥ ७० ॥ साधु दृति पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥ ७१ ॥ निन्दया स्तुतेः स्तुत्या निन्दाया वा अवगमनं व्याजस्तुतिः । कः स्वधु- नीत्युदाहरणे विवेको नास्तीति निन्दाध्याजेन गङ्गा सुकृतिवदेव महापातका- दिक्रतवतोऽपि स्वर्ग नयतीति व्याजरूपया निन्दया तत्प्रभावातिशयस्ततिः । साधु दूतीत्युदाहरणे मदर्थे महान्तं क्लेशमनुभूतवत्यसीति ब्याजरूपया स्तुत्या, मदर्थं न गतासि किंतु रन्तुमेव गतासि धिक्त्वां दूतिकाधर्मविरुद्ध- कारिणीमिति निन्दावगम्यते । यथावा- कस्ते शौर्यमदो योद्धं त्वय्येकं सप्तिमास्थिते । सप्तसप्तिसमारूढा भवन्ति परिपन्थिनः ॥ अर्धे दानववैरिणा गिरिजयाप्य शिवस्याहृतं .. . देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं "..सर्वज्ञत्वमधीश्वरत्वमगमत्वां मां च भिक्षाटनम् ॥ उक्तिरिति ॥ अत्र निन्दास्तुतिभ्यामिति स्तुतिनिन्दयोरिति चेतरेतरयोगो न विवक्षितः । तथाच निन्दया स्तुतेः स्तुत्या च निन्दायाः स्तुला स्तुतेश्चोक्तिर- भिव्यक्तिव्याजस्तुतिरित्यर्थः । प्रथमे व्याजेन स्तुतिरिति चरमयोक्जरूपा स्तुति- रिति च व्युत्पत्तेः । अतएव व्याजस्तुतिपदार्थानुगमाभावानिन्दया निन्दाभिव्य- क्तिया॑जनिन्दाख्यमलंकारान्तरमित्यो वक्ष्यते । अत एवमाद्ये प्रकारद्वये स्तुति- निन्दयोः समानविश्यवभिन्न विषयलाभ्यां प्रत्येकं द्वैविध्यामिति चखारो मेदाः। अन्त्यस्तु भिन्न विषयसुतिक एक एवेति पञ्च भेदाः । लक्षणं तु व्याजनिन्दामि- नत्वे सति स्तुति निन्दान्यतरपयवसायिस्तुतिनिन्दान्यतरत्वं सवोमुमतं बोध्यम् ॥ कस्त इति ॥ नृपं प्रति कवेरुक्तिः। खयि योद्धुमेकं सप्तिमश्वमास्थिते आरूढे सति परिपन्थिनः शत्रवः सप्ताश्वसमारूढा भवन्तीत्यन्वयः । सप्त सप्तयोऽश्वा अस्येति सूर्यः, सप्त च ते सप्तयोऽश्वास्तत्समारूढा इति द्वितीयोऽर्थो निन्दाद्योतकः। खया संमुखाहताः सूर्यमण्डलं भित्त्वा दिवमुपगता इति तुतौ पर्यवसानम् ॥ अर्धमिति ॥ शिवस्य देहाध दानवानां वैरिणा हरिणा आहृतम् । हरिहरात्म- १ पापिनं नयसे'. ।

--

" y ........ .. .. ....... .. .. ....... HEROINSERIERRENKAARENYANESSERTREENAWAAMERIKANTARRHOEARSH maamromanticomnamentoraneKHAwwamanianurnimitemamiriraminenrimar कुवलयानन्दः। [व्याजस्तुत्यलंकारः ३० अत्राघोदाहरणे सप्तसक्षिपदगतरूपमूलनिन्दाच्याजेन स्तुतिय॑ज्यते । द्वि- तीयोदाहरणे सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदु- प्यादि दारिद्यादि सर्व जानन्नपि बहुप्रदानेन रक्षितुं शक्तोऽपि मह्यं किमपि न ददासीति निन्दा व्यज्यते । सर्वमिदं निन्दास्तुत्योरेकविषयत्वे उदाहर- णम् । भिन्नविषयत्वे निन्दया स्तुत्यभिव्यक्तिर्यथा- कस्त्वं वानर रामराजभवने लेखार्थसंवाहको यातः कुन पुरागतः स हनुमान्निर्दग्धलङ्कापुरः । बछो राक्षससूनुनेति कपिभिः संताडितो भसितः ... स बीडात्तपराभवो बनमृगः कुन्नेति न ज्ञायते। अन्न हनुमन्निन्दया इतरवानरस्तुत्यभिव्यक्तिः ॥ स्तुत्या निन्दाभिव्यक्तिर्यथा--- . यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा नैषां गर्ववचः शृणोषि न च तान्प्रत्याशया धावसि । .....काले बालतृणानि खादसि परं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तहं तपः ॥ अन हरिणस्तुत्या राजसेवानिर्विग्णस्यात्मनो निन्दाभिव्यज्यते । अयमप्र- स्तुतप्रशंसाविषय इत्यलंकारसर्वस्वकारः । तेनहि सारूप्यनिबन्धनाप्रस्तुत- प्रशंसोदाहरणान्तरं वैधयेणापि दृश्यते । यथा--- कस्यैकस्य विग्रहस्य प्रसिद्धेः । एवं गिरिजयाप्यवशिष्टार्धमाहृतम् । हे देव राजन् , इत्थमुक्तप्रकारेण जगतीतले स्मरहरस्याभावे समुन्मीलति प्रकाशमाने सति गङ्गा सागरं प्रत्यगमादिस्यायन्वयः । नागाधिपः शेषः क्ष्भातलं पातालम् । लामिति पूर्वान्वितम् ॥ वैदुष्यादीति ॥ विद्वत्तादीत्यर्थः । आदिना तपःशीलादिपरिग्रहः। दारियादीत्यादिपदेन कुटुम्बबाहुल्यादिपरिग्रहः । नचान राजवर्णनप्रस्ताचे कथं स्तुतेभ्योजरूपसमिति वाच्यम् । स्तुतिपर्यवसान विवक्षायां खकीयभिक्षाटनो- द्घाटनस्यासंगतत्वेन स्तुतेरुक्तनिन्दारूपोपालम्भपर्यवसानस्यानुभवसिद्धस्यावि- रुद्धलात् ।। कस्त्वमिति ॥ अगदं प्रति कस्यचिद्राक्षसस्य प्रश्नः । रामरूपस्य राज्ञो भवने लेखार्थस्य संदेशस्य वाहकोऽस्मीत्युत्तरम् । पुरा पूर्वमागतो निर्दग्ध- लकापुरः स हनुमान् कुत्र यात इति पुनः पूर्वस्व प्रश्नः । बद्ध इत्याद्युत्तरार्ध- मझदस्योत्तरम् । राक्षसस्य रावणस्य सूनुना बद्ध इति हेतोः कपिभिवानरः सम्यक् ताडितस्वर्जितः स वनमृगो हनुमान् ब्रीडया लज्जया आत्तः प्राप्तः पराभवो येन तादृशः कुत्र यात इति न ज्ञायत इत्यन्वयः॥ यदिति ॥ हे कुरण, यद्यस्माद्धनिनों मुखं मुहर्भहवारंवार नेक्षसे न पश्यसि । मृषा मिथ्या चादन प्रियशब्दान्न वदसि । यदिति सर्वत्र संबध्यते । एषां धनिनां गर्वयुक्तवचनं न शृणोषि । तान्धनिकान्प्रति आशया धनाशया न धावसि । परं केवलं काले १ संताडितस्तजितः'. ... ... ....... ... ... . - - ... ...... ... ... ......... o A arinaamanancimirmwari t a - -- s . व्याजस्तुत्यलंकारः ३०] अलंकारचन्द्रिकासहितः। ९३ PRIMARROTHENDE man 2017- धन्याः खलु वने वाता: काहाराः सुखशीतलाः। राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥ अन्न वाता धन्या इत्यप्रस्तुतार्थादहमधन्य इति वैधय॑ण प्रस्तुतोऽर्थः प्रतीयत इति व्युत्पादितम् । इयमेवाप्रस्तुतप्रशंसा न कार्यकारणनिबन्धनेति दण्डी । यदाह- 'अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः। सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥ अर्थैरयत्नसुलभैजलदर्भाङ्करादिभिः । . सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ॥ राजानुवर्तनक्लेशनिर्विण्णेन मनस्विनां ॥' इति ।.. वस्तुतस्त्वत्र व्याजस्तुतिरित्येव युक्तं, स्तुत्या निन्दाभिव्यक्तिरित्यप्रस्तु. तप्रशंसातो वैचित्र्यविशेषसद्भावात् । अन्यथा प्रसिद्धब्याजस्तुत्युदाहरणेष्व- प्यप्रस्तुताभ्यां निन्दास्तुतिभ्यां प्रस्तुते स्तुति निन्दे गम्येते इत्येतावता व्याज- स्तुतिमात्रमप्रस्तुतप्रशंसा स्यात् । एवंचानया प्रक्रियया यत्रान्यगतस्तुतिवि- वक्षयान्यस्तुतिः क्रियते तत्रापि ब्याजस्तुतिरेव । अन्यस्तुतिव्याजेन तदन्यः स्तुतिरित्यर्थानुगमसद्भावात् । यथा- .. शिखरिणि कनु नाम कियच्चिरं किमभिधानमसावकरोत्तपः। तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ।। अत्र शुकशावकस्तुत्या नायिकाधरसौभाग्यातिशयस्तुतिय॑ज्यते ॥ ७ ॥ . -- -- - - -...-. .. -. -... .. . 4LANDNAGEM E

.12...

..... क्षुधासमये खादसि भक्षयसि । निद्राया आगमे च निद्रां प्राप्नोषि । तत्तसात्कुत्र तीर्थे किं नाम तपस्तप्तं तद्ब्रहीत्यन्वयः ॥ निर्विण्णस्य खिन्नस्य । तेन हील्यस्य इति व्युत्पादितमित्यप्रेतनेनान्वयः ॥ धन्या इति ॥ कहारं जलपुष्पविशेषः त- संबन्धिनः काहाराः । सुखयन्तीति सुखाश्च ते शीतलाश्चेत्यर्थः॥ अप्रस्तुतेति॥ अप्रकाण्डे अप्रस्तावे । तथा चाप्रस्तुता चासौ प्रशंसा चेति व्युत्पत्तिरिति भावः। न परसे विनोऽपरसेचिनः । प्रशस्यते स्तूयते । मतद्वयेऽप्यखरसबीजं दर्शयति- वस्तुतस्त्विति । अभिव्यक्तिरिति ॥ योऽप्रस्तुतप्रशंसातो. वैचित्र्यस्थ विषय आलम्बनभूतो. विशेष इत्यन्वयः । अन्यथा ततो वैचित्र्येप तदन्तः भीवाङ्गीकारे । एवंचेति ।। अन्यंगतस्तुतिनिन्दात्यामन्यगतनिन्दास्तुत्यभि- व्यक्त्योाजस्तुतिखसिद्धौ चेत्यर्थः । प्रक्रियया प्रकारेण ॥ शिखरिणीति ॥

नायिका प्रति नायकस्योक्तिः । हे तरुणि, असौ शुकबालकः । नाम वितर्के । .

क्वत कस्मिशिखारणि पर्वते - कियत्काल चिरं किमभिधानं किंनामकं तपः अवरोधेन हेतुना तवाधरवत्पाटलं रक्तवर्ण विम्बफलं दशतीत्यन्वयः ॥ ७१ ॥ इति ब्याजस्तविप्रकरणम् ॥ ३० ॥ कुव०१० trymanyurveyesigenormeramanianvrowinninawwmaram randarvanskriy rmpathy .In yu......... कुवलयानन्दः । [व्याजनिन्दालंकारः ३१ ।। व्याजनिन्दालंकारः ३१ निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते । विधे स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः ॥ ७२ ॥ अत्र हरनिन्दया विषमविपाकं संसार प्रवर्तयतो विधेरभिव्यङ्गया निन्दा व्याजनिन्दा । यथावा- विधिरेव विशेषगहणीयः करट त्वं स्ट कस्तवापराधः । सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन ॥ अन्यस्तुत्यान्यस्तुत्यभिव्यक्तिरिति पञ्चमप्रकारव्याजस्तुतिप्रतिबन्दीभूतेयं व्याजनिन्दा । ननु यनान्यस्तुत्यान्यस्तुतेरन्यनिन्दयान्यनिन्दायाश्च प्रतीतिस्तन्न व्याजस्तुतिव्याजनिन्दालंकारयोरभ्युपगमे स्तुतिमिन्दारूपा प्रस्तुतप्रशंसोदा. हरणेष्वप्रस्तुतप्रशंसा न वक्तच्या। तेषामपि व्याजस्तुतिव्याजनिन्दाभ्यां कोडीकारसंभवादिति चेदुच्यते । यत्राप्रस्तुतवृत्तान्तात्स्तुति निन्दारूपात्तत्स- रूपः प्रस्तुतवृत्तान्तः प्रतीयते 'अन्तश्छिद्गारण भूयांसी'त्यादौ, तत्र लब्धाव- ! काशा सारूंप्यनिबन्धनाऽप्रस्तुतप्रशंसा, अनापि वर्तमाना न निवारयितुं शक्या । अन्यस्तुस्थाऽन्यस्तुतिरन्यनिन्दयाऽन्यतिन्देत्येवं व्याजस्तुतिव्याज- निन्दे अपि संभवतश्चेत्कामं ते अपि संभवेताम् । न त्वस्थाः परित्यागः । य- अपि विधिरेव विशेषगर्हणीय' इति श्लोके विधिनिन्दया तन्मूलकाकनिन्दया चाविशेषज्ञस्य प्रभोस्तेन च विद्वत्समतया स्थापितस्य मूर्खस्य च निन्दा - तीयत इति तत्र सारूप्यनिवन्धनाग्रस्तुतप्रशंसाप्यस्ति, तथापि सैव व्याज- निन्दामूलेति प्रथमोपस्थिता सापि तत्र दुर्वारा, एवं व्याजनिन्दामूलकव्या- व्याजनिन्दा लक्षयति-निन्दाया इति ॥ यत्रान्यनिन्दयान्यस्य निन्दाया अभिव्यक्तिः पर्यवस्यति सा व्याजनिन्दा, इतरनिन्दाव्याजेन निन्देति व्युत्पत्तेः। विधे इति ॥ हे विधे ब्रह्मन्, प्राक् पूर्व ते तवैकमेव शिरो यः अहरत् आ- च्छिनत् स एवार्थात् हरो निन्द्य इत्यन्वयः । निन्दयेत्यभिव्यङ्ग्येत्यनेनान्वितम्। निन्दयाभिव्यङ्ग्यया विधेर्निन्दा व्याजनिन्देत्यन्वयः । विषमविपाकं दारुणपरिणा- मम् ॥ विधिरेवेति ॥ विशेषतो गर्हणीयः निन्दनीयः। हे करट काक,त्वं रट रटनं कुरु । योऽसौ विधिः आम्रवृक्षे सरलेन सौम्येन कोकिलेन सहवास तव च- कारेत्यन्वयः। ननु केनाप्यालंकारिकेणानुक्ताया व्याजानन्दायाः कथमलंकारत्वे. नाझीकरणमित्याशङ्कयाह-प्रतिबन्दीति॥ तुल्ययुक्त्या प्रतिबन्दीस्थानीये- त्यर्थः । तथाच स्तुतिवनिन्दायामप्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषात्तदनन्तर्भावे च्याजस्तुतौ चार्थानुगमाभावादनन्तर्भावे पृथगलंकारताया औचित्यापातलात्प्रा- चीनैरनुक्तापि खीकर्तुमुचितेत्याशयः। प्रागुक्तयोरेकः कृती शकुन्तेष्विति, आबद्ध- कृत्रिमेत्यनयोरप्रस्तुतप्रशंसोदाहरणलासंगतिमाशकते.-नन्विति ॥ क्रोडीकारः खविषयीकरणम् । अन्यत्र लब्धात्मकस्यालंकारद्वयस्य क्वचित्संकरेऽपि न दोष इत्याशयेन समाधत्ते-योति ॥ एतच्च इत्यादावित्यनेनान्वितम् । अस्या अप्र- n MAME r adyumneE P व्याजनिन्दालंकारः३१] अलंकारचन्द्रिकासहितः । जनिन्दारूपेयमप्रस्तुतप्रशंसेति चमत्कारातिशयः । एवमेव व्याजस्तुतिमूलक व्याजस्तुतिरूपाप्यप्रस्तुतप्रशंसा दृश्यते । यथावा- लावण्यद्रविणव्ययो न गणितः केशो महानर्जितः स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः। एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्वीमिमां तन्वता ॥ अनाप्रस्तुतायास्तरुण्याः सृष्टिनिन्दाव्याजेन तन्निन्दाव्याजेन च तस्सौन्दर्यप्र- शंसा प्रशंसनीयत्वेन,कविविवक्षितायाःखकवितायाः सृष्टिनिन्दाच्याजेन तन्नि- न्दाव्याजेन च शब्दार्थचमत्कारातिशयप्रशंसायां पर्यवस्थति । अस्य श्लोकस्य वा- च्यार्थविषये यद्यपि नात्यन्तसामञ्जस्य,नहीमे विकल्पा वीतरागस्येति कल्पयितु शक्यम् । रसाननुगुणत्वाद्वीतरागहृदयस्याप्येवंविधविषयेष्वप्रवृत्तेश्च । नापि रागिण इति युज्यते । तदीयविकल्पेषु वराकीति कृपणतालिङ्गितस्य हतेत्यमङ्ग- लोपहितस्य च वचसोऽनुचितत्वात्तुल्यरमणाभावादित्यस्यात्यन्तमनुचितत्वाञ्च स्वात्मनि तदनुरूपतासंभावनायामपि रागित्वे पशुपायता स्यात्, तथापि विवक्षितप्रस्तुतार्थतायां न किंचिदसामञ्जस्यम् । अतएवास्य श्लोकस्याप्रस्तु- तप्रशंसापरत्वमुक्तं प्राचीनैः वाच्यासंभवेऽप्यप्रस्तुतप्रशंसोपपत्तेरिति ॥ ७२ ॥ स्तुतप्रशंसायाः । सैव अप्रस्तुतप्रशंसैव ॥ लावण्येति ॥ इमां तन्वी तन्वता सृजता वेधसा चेतसि कोऽर्थः कामनाविषयभूतो विनिहितोऽभिसंहितः । किं प्रयोजनमुद्दिश्येयं निर्मितेत्यर्थः । नन्वनायासेनातिसुन्दरतन्वीनिष्पत्तिरेव प्रयोजन तदभावेऽपि वा लीलामात्रेण तन्निर्माणं स्यादत आह-लावण्येत्यादि॥ यतो लावण्यरूपस्य द्रविणस्य धनस्य व्ययो न गणितः। महान्क्लेशोऽर्जितः कृतः । स्वे- च्छाचारिणो जनस्य उदासीनस्यापि हृदये चिन्तैव ज्वरो निर्मितः । एषापि वराकी दीना खगुणानुरूपस्य वरस्याभावाद्धतेव हता नपाया। तथाच बह्वा- याससाध्यवादनिष्टानुबन्धिलाच न तन्व्याः प्रयोजनत्वं नापि लीलामात्रेण त- निर्माणं च संभवतीति भावः । तन्निन्दाव्याजेन तरुणीनिन्दाव्याजेन । तत्सौन्द- र्यप्रशंसा शब्दार्थचमत्कारातिशयप्रशंसायां पर्यवस्यतीत्यन्वयः। तन्निन्दाव्याजेन खकवितानिन्दाव्याजेन । कविता सौन्दर्यरूपा । प्रस्तुतार्थस्यात्यन्तमस्फुटत्वात्क- थमस्य पद्यस्य तत्परसमित्याशङ्कामपनेतुं भूमिकामारचयति-अस्येत्यादि। रसाननुगुणत्वादिति ॥ वीतरागे शृङ्गारस्यासंभवादिति भावः । ननु शृद्धा- रासंभवेऽपि तन्वीनिर्माणनिन्दया शान्तरसपरिपोषादस्त्येव रसानुगुणवमत आह-वीतरागेति ॥ नापि रागिण इत्यनन्तरमिमे विकल्पा इत्यनुषज्यते । विवक्षितेति ॥ खकवितासौन्दर्यरूपेत्यर्थः । अतएव वाच्यार्थासामञ्जस्यादेव । वाच्यासंभवेऽपि चाच्यसामजस्यासंभवेऽपि । तथाच वाच्यार्थासामन्जस्यमेवा- १'संहृतोऽत्र विधिना तन्वी'. कुवलयानन्दः । [ आक्षेपालंकारः ३२ आक्षेपालंकारः ३२ आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् ।। चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥ ७३ ॥ भन्न प्रार्थितस्य चन्द्रदर्शनस्य प्रियामुखसस्वेनानर्थक्यं विचार्याथवेत्यादि- सूचितः प्रतिषेध आक्षेपः । यथावा--- साहित्यपाथोनिधिमन्धनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । ... यत्तस्य दैत्या इव लुण्ठनाय कायार्थचोराः प्रगुणीभवन्ति । गृह्णन्तु सर्वे यदि वा यथेच्छ नास्ति क्षतिः कापि कवीश्वराणाम् । ..... रखेषु लुप्तेषु बहुव्वमत्रद्यापि रत्नाकर एव सिन्धुः ॥ . . .

अन्न प्रथमश्लोकेन प्रार्थितस्य काव्यार्थचोरेभ्यो रक्षणस्य' स्वोल्लिखितवैचि-

त्र्याणां समुद्रगतरत्नजालवदक्षयत्वं विचिन्त्य प्रतिषेध आक्षेपः ॥ ७३ ॥ .. निषेधाभासमाक्षेपं बुधाः केचन मन्वते । ..... नाहं दुती तनोस्तापस्तस्याः कालानलोपमः ।। ७४ ॥ "केंचिदलंकारसर्वस्वकाराय इत्यमाहुः । न निषेधमात्रमाक्षेपः किंतु यो निषेधो बाधितः समर्थान्तरपर्यवसितः किंचिद्विशेषमाक्षिपति स आक्षेपः । यथा दूत्या उक्तौ नायं दूतीति निषेधो बाधितत्वादाभासरूपः संघटनकालो- चितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्निदानीमेवागत्य नायिको- जीवनीयेति विशेषमाक्षिपति । यथावा-- स्फुटेऽप्यप्रस्तुतार्थे तात्पर्य गमयतीति भावः ॥ ७२ ॥ इति व्याजनिन्दाप्रक- रणम् ॥ ३१॥. . आक्षेप इति । स्वयमुक्तस्यार्थस्य किंचिन्निभित्तममिसंधाय प्रतिषेध आ- क्षेपः ।। सूचितेति ॥ पक्षान्तरपरिग्रहस्य पूर्वपक्षप्रतिक्षेपनियतत्वादिति भावः। नचात्र कैमर्थ्यरूपपञ्चमप्रतीपप्रभेदेन गतार्थत्वं शङ्कनीयम् । तस्यात्र प्रतिषेकप्रति- निमित्तत्वेनाप्राधान्यात् । असंदिग्धमुदाहरति-साहित्येति ॥ हे कविश्रेष्ठाः, साहित्यसमुद्ररूपाणी भारतादीनां मन्थनादिव परिशीलनादुत्थितमुत्पनं कर्णयो- रमृतमिवालादकं काव्यं रक्षत। यद्यस्मात्तस्य लुण्ठनार्थ दैत्या इव काव्यरूपस्यार्थस्य वित्तस्य चोराः प्रगुणीभवन्ति बहुलीभवन्तीत्यन्वयः॥गृह्णन्त्विति ॥ यदि वेत्य- थवेत्यनेन समानार्थ । लुप्तेषु अपहृतेषु ॥ स्वोल्लिखितेति ॥ स्वयमुद्भावितेत्यर्थः । वैचित्र्याणामर्थवैचित्र्याणाम ॥७३॥ अर्थान्तरपर्यवसितः. अर्थान्तरप्रतियो- गिकत्वेनावस्थितः । विशेष व्यङ्ग्यार्थविशेषम् ॥ संघटनेति॥ संयोजनकाले .. उचित यहकैतववचनं मिथ्यावचनं तस्य परिहारस्तेनोपलक्षिते यथार्थवादित्वे इत्यर्थः। नाई दूतीत्यत्र हि दूतीपदेन दूतीगतमिथ्यावादिलविशिष्ट लक्ष्यते । तदभावस्तु यद्यपि न यथार्थवादित्वं तथापि तदुपलक्ष्यलात्तत्पर्यवसानोक्तिः। - Indianswelminthinta १ "चन्द्रं संद'. २ 'नायं दूती'. . आक्षेपालंकारः ३२ ] अलंकारचन्द्रिकासहितः। नरेन्द्रमौले न वयं राजसंदेशहारिणः । जगरकटम्बिनस्तेऽद्य न शत्रः कश्चिदीक्ष्यते ॥ अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपश्नः। सं. धिकालोचितकैतववचनपरिहारेण यर्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभायेनावलोकनीयः किंतु सर्वेऽपि राजानो मृत्यभावेन संरक्षणीया इति विशेषमाक्षिपति ॥ ७४ ॥ आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते । गच्छ गच्छसि चेत्कान्त तत्रैव स्याजनिर्मम ॥ ७५ ॥ अत्र गच्छेति विधिय॑तः । मा गा इति निषेधस्तिरोहितः कान्तोद्देश्य- देशे निजजन्मप्रार्थनयात्ममरणसंसूचनेन गर्भितः । यथावा- न चिरं मम तापाय तव यात्रा भविष्यति । । यदि यास्यसि यातव्यमलमाशङ्कयापि ते॥ अत्रापि न चिरं मम तापायेति खमरणसंसूचनेन गमननिषेधो गी- कृतः ॥ ७५ ॥ नरेन्द्रेति ॥ संधिकरणार्थमागतानां दूतानामुतिः । नरेन्द्राणां राज्ञां मौलिः श्रेष्ठः ॥ संधीति ॥ संधिकाले उचितं यत्कैतववचनं तत्परिहारेणोपलक्षिते इति. पूर्ववदर्थः । अत्राहुः-संदेशहारिषु तनिषेधस्य बाधात् संदेशहारिपदेन कैतववचनप्रयोक्तृलविशिष्टं लक्ष्यते । तनिषेधेन च सत्यवादिलरूपो विशेषो व्यज्यत इत्ययमेव निषेधेन विशेषाक्षेपो नतु सर्वजगतीपालकस्येत्यादिर्विशेषो निषेधेन केवलेनाक्षेप्तुं शक्यते । तस्य जगत्कुटुम्बिन इत्युत्तरार्धगम्यत्वात् । एवं स्थिते कथमुच्यते तव न कश्चिदपीत्यादीति । तत्रोच्यते-न वयमिति निषेधाभावे केवलादुत्तरार्धानोक्तविशेषावगतिः स्यात् । संधिकालोचितकैत- ववचनत्वेनैव संभाव्यमानसात् । अपितु तत्कालीनसंध्यभिप्रायमात्रावगमः। निषेधेन तु तत्परिहारे युक्त उक्त विशेषावगम इत्यनुभवसाक्षिकमेतत् । सत्य- वादिलादिकं तूक्तविशेषे व्यञ्जनीये द्वारभूतं नतु तदेव । विशेषरूपमचमत्कारि लात् । अतएव नाहं दूतीत्यत्र वस्तुवादिलादिर्विशेषों व्यज्यत इत्यलंकारसर्व- स्वकारः। वस्तुवादिलमादिरभूतं यस्य ताहो विशेष इति तदर्थ इति । एतेन नाहं दूतीति पूर्वोदाहरणमपि व्याख्यातम् ।। ७४॥ अस्यैव प्रभेदान्तर- माह-आक्षेपोऽन्य इति ॥ प्रार्थनया मरणसूचनद्वारेण । गर्भितो व्यङ्ग्यत्वे- नान्तर्भावितः । एतच्च तिरोहित इत्यस्यार्थकथनम् । तदेवमपहुतिभिन्नत्वे सति चमत्कारकारिनिषेधत्वं सामान्यलक्षणं बोध्यम् ॥ ७५ ॥ इत्याक्षेपालंकारप्रक- • रणम् ॥३२॥ १'न्यविधौ व्यचे प्रतिषेधतिरोहिते'. ___कुवलयानन्दः । [विभावनालंकारः ३४ विरोधाभासालंकारः ३३ , आभासत्वे विरोधस्य विरोधाभास इष्यते । विनापि तन्वि हारेण वक्षोजौ तब हारिणौ ॥ ७६॥ अन हाररहितावपि हारिणौ हृयाविति श्लेषमूलको विरोधाभासः। अथावा- प्रतीपभूपैरिव किं ततो मिया विरुद्धधमैरपि भेत्तोज्झिता। अमित्रजिन्मिन्नजिदोजसा स यद्विचारडक्वारराप्यवर्तत ॥ अत्र विरोधसमाधानोत्प्रेक्षाशिरस्को विरोधाभास इति पूर्वस्साझेदः ॥७६॥ विमावनालंकारः ३४ विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम् ॥ ७७॥ EReatreentere: आभासत्व इति ॥ विरोधस्याभासत्वे आपाततो भासमानत्वे सति विरो- धाभासो नामालंकारः। आभासत इत्याभासः। विरोघश्चासावाभासवेति व्यु- त्पत्तेः । ईषदर्थकेन चाडाभानस्थापातरूपलमर्थान्तरपरिहार्यखरूपं बोध्यते। तथा चैकाधिकरण्येन प्रतीयमानयोः कार्यकारणत्वेनागृह्यमाणयोर्धर्मयोराभासमानाप- र्यवसन्नविरोधत्वं लक्षणं द्रष्टव्यम् । शनिरशनिश्च तमुचैरित्यादावविव्याप्तिवारणा- याद्य विशेषणम् । अप्यलाक्षारसासितं रक्तं तच्चरणद्वयम् इति विभावनावा- रणाय द्वितीयम् । पर्यवसितस्य विरोधस्य दोषलादपर्यवसन्नत्वं विरोधविशेषण मिति दिक् ॥ श्लेषेति ॥ हारोऽनयोरस्तीत्यर्थे विरोधः। मनोहारिणावित्यर्थेन तत्परिहारः॥प्रतीपेति ॥ तस्मानलाद्भयेन कृत्वा प्रतिकूलनृपैरिव विरुद्धधर्म- रपि मेत्तृता भेदकारिता वक्ता किमित्युत्प्रेक्षा । यस्मात्स नलः अमित्राणां श- त्रुणां जयकृदपि ओजसा मित्रस्य रवेर्जयकृत् । अथच मित्रजिदेव न मित्रजि- दिति विरोधः। चारदृष्टिरपि विचारे दृष्टिय॑स्य तादृशः विगतचारणिति च वि- रोधः ॥ विरोधेति ॥ विरोधसमाधानरूपोत्प्रेक्षा शिरः प्रधानं यस्य तादृश इत्यर्थः । यत्तु विरोधसमाधानात्मिकया मुखस्थितयोत्प्रेक्षया विरोधस्योत्थानमेव भनमिति कथमत्र विरोधालंकार इति केनचित्सुमनसापि विमनसेवाभिहितं तदसा- रम् । विरोधभानमन्तरेण विरुद्धधमैरपीत्याधुत्प्रेक्षाया एवानुत्थानेन श्लेषमूलमा भासमानं विरोधमुपजीव्यैव विरोघत्यागोत्प्रेक्षाया अर्थान्तरानुगृहीतायास्तत्समा-. धानत्वेन पश्चादवस्थितखादिति ॥ ७६ ॥ इति विरोधाभासप्रकरणम् ॥ ३३ ॥ विभाचनेति ॥प्रसिद्ध कारणाभावेऽपि कार्योत्पत्तिर्विभावनालंकारः। विभा- व्यते कारणान्तरं यस्यामिति व्युत्पत्तेः कारणाभावश्च शाब्द आर्थों वेति सर्वत्र लक्षणसमन्वयो बोध्यः। एतदेव तन्त्रेण सकलविभावनाप्रकारसाधारणं सामान्य- १'आभासत्वं'. २ अपि लाक्षा'. ... TEMB SEP विभावनालंकारः ३.४ ] अलंकारचन्द्रिकासहितः। ९९ अन्न लाक्षारसासेकरूपकारणाभावेऽपि रक्तिमा कथितः । स्वाभाविकत्वेन विरोधपरिहारः। यथावा- . अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम् । अप्रसादितसूक्ष्माम्बु जगदासीन्मनोरमम् ॥ अत्र पानादिप्रसिद्धहेत्वभावेऽपि क्षीबत्वादिनिबद्धम् । विभाव्यमानशर- समयहेतुकत्वेन विरोधपरिहारः। यथावा---- वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना । अवचितकुसुमापि वल्लरी समजनि वृन्तनिलीनषट्पदा । अन्न वल्ला पुष्पाभावेऽपि भृङ्गालिङ्गनं निबद्धं तत्र वरतनुकबरीसंक्रान्त- सौरभनरपतिनखसंसर्गरूपं हेत्वन्तरं विशेषणमुखेन दर्शितमिति विरोध- परिहारः ॥ ७ ॥ हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता। अस्त्रैरतीक्ष्णकठिनैर्जगजयति मन्मथः ॥ ७८॥ . - अत्र जगजये साध्ये हेतूनामखाणामसमग्रत्वतीक्ष्णत्वादिगुणवैकल्यम् । यथावा- उद्यानमारतोताचूतचम्पकरेणवः। उदयन्ति पान्थानामस्पृशन्तो विलोचने ॥ लक्षणमाद्यप्रकारविशेषलक्षणं च बोध्यम् । तत्रायं दर्शितमेव । द्वितीयं तु कार- णान्विताभावकथनपूर्वकं कार्योत्पत्तिकथनमित्युदाहरणविशेषबलादेव गम्यत इति विविच्य न दर्शितम् । प्रतिबन्धके सति कार्योत्पत्तिरूपे तृतीयप्रकारेऽतिव्याप्तेर्वा- रणायान्वितेति । तत्र प्रतिबन्धस्य वस्तुतः कारणाभावरूपस्य कथनेपिन कार- भान्वितत्वेन कथन मिति तन्निरासः।प्रकारपश्चकेऽपि कारणान्विताभावस्थार्थतो गम्यखात्कथनेति ॥ अप्यलाक्षेति ॥ लाक्षारसेन आसमन्तासिकं लाक्षारसा- सितम् । पश्चान्नजसमासः। तस्याः कामिन्याः॥ अपीतेति ॥ अपीताः पान- शून्याः क्षीबा मत्ताः कादम्बाः कलहंसा यत्र । तथा असंमृष्टं संमार्जनशून्यममल- मम्बरमाकाशं यत्र । एवमप्रसादितं वस्नगालनकतकक्षोदप्रक्षेपादिना यत्प्रसाद तच्छून्यं सूक्ष्म लभ्वम्बु यत्र एवंभूतं जगन्मनोरममासीदिखन्वयः । परमार्थ- तस्तु शुद्धाम्ब्वित्येव काव्यादर्श दृष्टः पाठः । विभाव्यमानेति वर्ण्यमाने- त्यर्थः ॥ वरेति ॥ वरतनोः केशपाशरचनासंपादकेनातएव सुरमिनखेन रानो हस्तेनावचितकुसुमा लूनपुष्पापि लता वृन्तासकभ्रमरा संजावेत्यर्थः ॥ ७ ॥ हेतुनामिति ॥ असमग्रत्वे हेतुतावच्छेदकस्य धर्मस्य तत्संबन्धस्य वा वैकल्ये सति। अस्वैरिति धर्मवैकस्योदाहरणम् । संबन्धवैकल्ये उदाहरति-उद्यानेति॥ विलोचने कर्मभूते। उदनयन्ति । उद्ताश्रूणि कुर्वन्तीत्यर्थः॥ क्रियेति बाल- र्थखाभिप्राय पर्शनस्य संयोगरूपखात् । इमां द्वितीयप्रकाररूपा विभावनाम्॥ "ENTERNERATIVERSASNEARRINAASHISHOROKANHIARREARRARIACONTHESEARHENROERARIANMANASAHMAREETIReseasesWITRAPAMRATAKANI १०० कुवलयानन्दः । [विभावनालंकारः ३४ ...अन बाष्पोद्गमनहेतूनामसमग्रत्वं स्पर्शनक्रियावैकल्यम् । इमां विशेषो- तिरिति दण्डी व्याजहार । यतस्तत्र प्रथमोदाहरणे मन्मथस्य महिमातिश- यरूपो द्वितीयोहरणे चम्पकरेणूनामुद्दीपकतातिशयरूपश्च विशेषः ख्या- . प्यत इति । अस्माभिस्तु तीक्ष्णत्वादिवैकल्यमपि कारणविशेषाभावरूपमिति .:: विभावना प्रदर्शिता ॥ ७८ ॥ .. कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके । ... . नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः ॥ ७९ ॥ __ अत्र नरेन्द्रा विषवैद्याः सर्पदंशप्रतिबन्धकमन्त्रौषधिशालिनः श्लेषेण गृ हीता इति सत्येव प्रतिबन्धके कार्योत्पत्तिः ॥ यथाचा चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनासपत्रमुत्सृज्य सातपत्रं द्विषद्रणम् ॥ ७९ ॥ ... अकारणात्कार्यजन्म चतुर्थी साद्विभावना। शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥ ८॥ अन्न शशब्देन कमनीयः कामिनीकण्ठस्तन्त्रीनिनादत्वेन वद्गीतं चाध्य- वसीयत इत्यकारणात्कार्यजन्म । यथावा- तिलपुष्पात्समायाति वायुश्चन्दनसौरमः ।.. इन्दीवरयुगाच्चित्रं निःसरन्ति शिलीमुखाः ॥ ८ ॥ विरुद्धात्कार्यसंपत्तिदृष्टा काचिद्विभावना। शीतांशुकिरणास्तन्वी हन्त संतापयन्ति ताम् ॥ ८१ ॥ .. अन तापनिवर्तकतया तापविरुद्धैरिन्दुकिरणैस्तापजनिरुता । यथावा- - उदिते कुमारसूर्ये कुवलयमुल्लसति भाति नक्षत्रम् । .. व्याजहारेति ॥ 'गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् । विशेष्यदर्शनायैव सा विशेषोक्तिरिष्यते ॥ इति ग्रन्थेन व्यवहृतवानित्यर्थः । एतेन प्रथमप्रकारा- द्वित्तीयप्रकारस्य वैलक्षण्यं दुरुपपादमिति बदन्नपास्तः । वैलक्षण्याभावे हि प्राचा- मलंकारान्तरत्वेन कथनमत्यन्तानुपपन्नमेव स्यात् । अस्ति च खरूपतः कारणा- भावकथनात्कारणगतधर्मवैकल्यद्वारेण तद्विशिष्टकारणाभावकथने सहृदयसिद्धो विच्छित्तिविशेषः । प्रकारान्तराखीकारे लाधवमिति तु खीयलाघवोद्भावनमिति मृतमधिकेन ।। ७८ ॥ कार्योत्पत्तिरिति ॥ प्रतिबन्धके सत्यपि कार्योत्पत्ति- कथन तृतीया विभावना ॥ नरेन्द्रानिति ॥ 'नरेन्द्रो वार्तिके राशि विषवैद्य- ऽपि कथ्यते इति विश्वः । असिः खङ्ग एव भुजंगमः ॥ चित्रमिति ॥ प्रताप एवं तपनः सूर्यः । आतपत्रं छत्रं तद्रहितमनातपत्रम् । आतपत्रेण सहित सा- तपञ्चम् ॥ ७९ ॥ अकारणादित्यस्य सुगसखान्न व्याख्यानम् ॥ ८० ॥ उदित १ सत्यतिप्रति', २ तली हन्त'. ३ माम्'. MEnham विशेषोक्त्यलंकारः ३५ ] अलंकारचन्द्रिकासहितः। १०१ मुकुलीभवन्ति चित्रं परराजकुमारपाणिपानि ॥ यथावा- अविवेकि कुचद्वन्ई हन्तु नाम जगमयम् । । .. श्रुतिप्रणयिनोरक्षणोरयुक्तं जनमारणम् ॥ पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वं स्वाभाविकम् । इहतु श्रुतिप्रण- यित्वरूपागन्तुकगुणप्रयुक्तमिति भेदः ॥ ८ ॥ कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना। यशः पयोरीशिरभूत्करकल्पतरोस्तव ॥ ८२ ॥ यथावा- जाता लंता हि शैले जातु लतायां न जायते शैलः। संप्रति तद्विपरीतं कनकलवायां गिरिद्वयं जातम् ॥ ८२ ॥ s .. विशेषोत्यलंकारः ३५ कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्सरदीपे ज्वलत्यपि ॥ ८३ ॥ यथावा-- .. अनुरागवती संध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ८३ ॥ : amidar इति ॥ कस्यचिद्राजकुमारस्य प्रतापवर्णनम् । कुमाररूपे सूर्ये उदित्ते सति कोः पृथिच्या वलयं मण्डलमेव कुवलयं कुमुदमुल्लासं प्राप्नोति । क्षत्रं क्षत्रियकुलं न भाति । अथच नक्षत्रं भातीति चित्रम् । तथा परेषां राजकुमाराणं पाणिक- मलानि मुकुलीभवन्ति संकुचन्ति । अञ्जलिबन्धात्तदाकृतीनि भवन्तीत्यर्थः ।। अविवेकीति ॥ विवेको विशेषदर्शनं विश्लेषश्च तच्छून्यम् । परस्परं संश्लिष्ट- खातः । कुचंयुगं कर्तृ । जगत्रयं हन्तु नाम । श्रुतिर्वेदः कर्णश्च । प्रणयः परि- चयः ॥ ८१॥ यश इतिः॥ कर एव: दातृवात्कल्पतरुः । अत्र पयोधिजन्या- स्कल्पतरोः कारणस्य पयोधेरुत्पत्तिः षष्ठी विभावना ॥ जातेति ॥ जातु कदा- चित् । कनकलतेव कनकलता कामिनी । गिरिद्वयमिव स्तनद्वयम् ॥ ८२॥ इति विभावनाप्रकरणम् ॥ ३४॥ ... ... ... ... ... . विशेषोक्ति लक्षयति--कार्याजनिरिति ॥ पुष्कले सहकारिसंपन्ने कारणे सति । प्रसिद्धकारणसमूहे सतीति यावत् । कार्यस्थाजनिरनुत्पत्तिर्विशेषोक्तिः । विशेषस्यानुत्पत्तिनिमित्तस्योक्तिरवगतियंत्रेति व्युत्पत्तेः ॥ अनुरागेति ॥ अनु- १ कार्याञ्चत्कारणोत्पत्तिर्दृष्टा'. ३ पयोधिरभवत्करः'... १०२ कुवलयानन्दः। [ असंगत्यलंकारः ३७ असंभवालंकारः ३६ असंभवोऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥ ८४ ॥ यथावा--- अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः। क एवं जानीते निजकरपुटीकोटरगतं क्षणादेन ताम्यत्तिमिमकरमापास्यति मुनिः ॥ ८४॥ SE. असंगत्यलंकारः ३७ . विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः। विषं जलधरैः पीतं मूच्छिता पथिकाङ्गनाः ॥ ८५ ॥ . ययोः कार्यहेत्वोर्भिनदेशत्वं विरुद्धं तथोस्तन्नियध्यमानमसंगत्यलंकारः । यथात्र विषपानमूर्च्छयोभिन्नत्वम् । यथावा- अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः । अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥ क्वचिदसांगत्यसमाधाननिबन्धनेन चारुतातिशयः । यथावा-- अजस्त्रमारोहसि दूरदीर्घा संकल्पसोपानततिं तदीयाम् । श्वासान्स वर्षत्यधिकं पुनर्ययानात्तव त्वन्मयतामवाप्य ॥ रागो रक्तिमा रतिश्च । पुरःसरोऽप्रवर्ती आज्ञाकरश्च । पूर्वोदाहरणेऽनुक्तिनिमि- त्ता इह दैवगतिवैचित्र्यस्य निमित्तस्योपादानादुनिमित्तेति मेदः ॥ ८३॥ इति विशेषोक्तिप्रकरणम् ॥ ३५॥ . असंभव इति ॥ कस्यचित्पदार्थस्य निष्पत्तेरसंभावनीयलवर्णनमसंभवो नामालंकारः। गोपशिशुको गोपबालकः । निन्दायां खार्थे वा कप्रत्ययः। उत्पाटयेदुद्धरेत् ॥ अयमिति ॥ वारां जलानां निलयः स्थानम् । तृष्णा पिपासा अर्थाभिलाषश्च । तरलितं चञ्चलीकृतम्। श्रित आश्रितः मुनिरगस्त्यः एनं समुद्रं क्षणादासमन्तात्पास्यति इदं को जानीत इत्यन्वयः। कीदृशम् । निजकरपुटी करसंपुटमेव कोटरं बिलं तद्गतं तथा ताम्यन्तो ग्लायन्तस्तिमयो मत्स्या मकराश्च यस्यैवंभूतमित्यर्थः ॥ ८४ ॥ इत्यसंभवालंकारप्रकरणम् ॥ ३६॥ विरुद्धमिति ॥ अदृष्टमित्यर्थः । भिन्नदेशत्वं भिन्नाधिकरणलम् । विषं जलं ... हालाहलं च । संगतस्य भावः सांगत्यं तदभावोऽसांगत्यम् ॥ अजस्त्रमिति ॥ १ संभव्यत्व'. २ विरुद्धभिन्नदेशत्वं कार्यहेतो'. असंगत्यलंकारः ३७ ] अलंकारचन्द्रिकासहितः। १०३ विरुद्धमिति विशेषणायन कार्यहेत्वोर्भिनदेशस्वं न विरुद्धं तन नासं- गतिः । यथा- भ्रूचापवल्ली सुमुखी यावन्नयति वक्रताम् । तावत्कटाक्षविशिखैर्भियते हृदयं मम ॥ ४५ ॥ अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा। अन्यत्कर्तु प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥८६॥ . अपारिजातां वसुधां चिकीर्षन्यां तथाकृथाः। गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराऽकरोः ॥ ८७ ॥ अत्र कृष्णं प्रति शक्रस्य सोपालम्भवचने भुवि चिकीर्षिततया तत्र कर- गोयमपारिजातत्वं दिवि कृतमित्येकाऽसंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्विविधापि श्लेषोत्थापिता । यथावा- त्वत्खनखण्डितसपतविलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर । नेन्नेषु कङ्कणमयोरुषु पत्रवल्ली - चोलेन्द्रसिंह तिलकं करपल्लचेषु ॥ Luan BAR दमयन्ती प्रति हंसोक्तिः । हे दमयन्ति, त्वं तदीयां नलसंबन्धिनी दूरमत्यन्तं दीर्घा संकल्पो मनोरथस्तद्रूपसोपानपरम्परामजनं निरन्तरमारोहसि । स पुनर्न- लोऽधिकं श्वासान्वर्षति मुञ्चतीति यत्तव ध्यानात्वन्मयतां लत्स्वरूपतामवाप्ये- त्यन्वयः। अत्र चतुर्थपादेनासंगतिसमाधानम् ॥ भ्रूचापेति ॥ भ्रूचापवल्ली भ्रूखरूपधनुर्लताम् । यावदिति परिमाणार्थम् । वक्रतां नयति । आकर्षतीति यावत् । तावत्परिमाणं हृदयं भिद्यत इत्यर्थः। अत्र हृदयभेदधनुराकर्षणयोः कार्यकारणयोनिदेशलमेव दृष्टमिति नासंगतिरलंकारः॥८५॥ अन्यत्रेति॥ अन्यत्र कर्तव्यस्य वस्तुनस्ततोऽन्यस्मिन्नधिकरणे या कृतिः करणं तदप्यसंगति- रित्यनुषज्यते । तथा अन्यत्कार्य कर्तुं प्रवृत्तस्य तद्विरुद्ध कार्यकरणं तृतीया । असंगतिः । अपगतमरिजातं यस्यास्तां धां स्वर्गम् । तथा पारिजाततरुरहिताम- कृथाः कृतवान् । एवं गोत्रायाः पृथिव्या उद्धाराय पुरा वराहावतारे प्रवृत्तोऽपि स्वं गोत्राणां पर्वतानामुद्धेदं दलनमकरोः कृतवानित्यर्थः । श्लेषोत्थापिता श्लेषमूलकाभेदाध्यवसायोत्थापिता ॥ यथावा ॥ त्वत्खनेति ॥ हे भुवनैक- वीर चोलदेशाधिप सिंहसदृश, तब खङ्गेन खण्डिता ये सपनाः शन्नवस्त- द्विलासिनीनामभिनवा अदृष्टपूर्वा भूषा भूषणानि भवन्ति । यथा नेत्रेषु कर्ण विलयं भवतीत्यनुषङ्गः । अथेति समुच्चये। ऊरुषु च पत्रयुक्ता वल्ली सैव पत्रि- ... १. कृतिश्च यत् .. २ 'पुराऽकरोत्'. .... .. कुवलयानन्दः । [असंगत्यलंकारः ३७ मोहं जगन्नयभुवामपनेतुमेत- दादाय रूपमखिलेश्वर देहभाजाम् । निःसीमकान्तिरसनारधिनामुनव . मोहं.प्रवर्धयसि मुग्धविलासिनीनाम् ॥ अत्राधोदाहरणे कणादीनामन्यत्र कर्तव्यस्वं प्रसिद्धमिति नोपन्यस्तम्। भ- अतिना भावनारूपा अन्यत्र कृतिराक्षिप्यत इति लक्षणानुगतिः ॥८६॥८७॥ कारचना ! करपल्लवेषु तिलयुकं कं जलमेव ललाटभूषणामेति ॥ मोहमिति ॥ हे अखिलेश्वर, जगत्रयवर्तिनां देहधारिणां मोहमपनेतुमेतत् रूपं कृष्णशरीरमा- दाय मर्यादातिक्रान्तकान्तिरूपरससमुद्रेणामुनैव रूपेण सुन्दरस्त्रीणां मोहं प्रवध- यसीयन्वयः । अत्रेति । अनयोर्मध्य इत्यर्थः । आशोदाहरणे इत्यस्य लक्ष- मानुगतिरित्यत्रान्वयः । भवतिना भक्त्यर्थेन । भवनेनेति यावत् । भावनारूपा भवनप्रयोजकव्यापाररूपा । यत्तु अन्यत्र करणीवस्येत्यायसंगतिप्रकारद्वयान्तर- कचनमयुतम् । अपारिजातामित्युदाहरणे पारिजातराहित्यचिकीर्षारूपकारणस्य कार्येण पारिजातराहित्येन वैयधिकरण्योपनिबन्धनेन प्राथमिकासंगतितो वैलक्ष- ग्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धनचिकीर्षायाः सामानाधिकरण्येन कार्यमानं प्रति हेतुत्वात् । एवं नेत्रेषु कणमित्यादौ ककृमत्वनेत्रालंकारत्वयो- विरुद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम् । एवं गोत्रोद्धारप्रवृत्तों- पीत्युदाहरणे विरुद्धात्कार्यसंपत्तिदृष्टा काचिद्विभावने'त्युक्तविभावनाप्रकारेणैव गतार्थवादसंगतिमेदान्तरकल्पनानुचिता। मोहमित्यादावपि मोहनिर्वर्तकत्व- मोहजनकलयोर्विरुद्धयोरेकत्र वर्मनाद्विरोधाभास एवेति कैश्चिदुक्तं तदसंगतम् । उक्तसंबन्धेन चिकीर्षाया हेतुत्लासिद्धेः । नहि यदधिकरणे कार्यचिकीर्षा तदधि- करणमन्तर्भाव्योकसंबन्धेन चिकीर्षायाः कार्यहेतुत्वं तात्रिकसंमतं युक्तं वा । अन्यत्र चिकीर्षितस्यापि प्रमादादिनान्यत्र करणेन बभिचारात् । ॐ धवैयधिकरण्यस्य विरुदखादपि न प्राथमिकासंमत्यन्तर्भावसंभवः । वस्तुतस्तु- "विष बलवरैः पीतं मूच्छिताः पथिकाशनाः' इत्यत्रेव नात्र कार्यकारणवै करण्यप्रयुक्तो विच्छित्तिविशेषोऽपि लन्यत्र कर्तव्यस्थान्यत्र करणप्रयुक्त एवेति. सहृदयमेव प्रष्टव्यम् । एवं नेत्रेषु कणमिलन सत्यपि विरोधाभासेऽन्यत्र चमत्कारित्वेन कृप्तालंकारभावादन्यत्र करणरूपासंगतिरपि प्रतीयमाना न शक्या विधकर्तुम् । एवं गोत्रोद्धारप्रवृत्तोऽपीत्युदाहरणे गोत्रोद्धारविषयकप्रवृत्तोत्रोद्रे- दरूपाविरुद्धवाविरुद्धा कार्यसंपत्तिर्विभावनेत्यपि न युक्तम् । गोत्रो- बारप्रीलोट्टेदनिवर्तकलाभावेन तद्विरुद्धलामावात् । कथंचित्तदम्बुपनमे- जयन्यत्कार्य गर्नु अवृतेन तद्विरुद्धकार्यान्तस्करणरूपासंगतिरपि मोहे जगत्रय- मुवासियादो चमत्कारित्वेन ब्वात्मिका न निवारयितुं शक्यते । नचा- त्रापि मोहनिवर्तकान्मोहोत्पतेः सैव विमाक्नेति वाच्यम्। मोहनिवर्तकस्य सिद्ध- KE यथावा- विषमालंकारः ३८] अलंकारचन्द्रिकासहितः । १०५ विषमालंकारः ३८ . विषमं वर्ण्यते यत्र घटनाऽननुरूपयोः। केयं शिरीषद्वङ्गी क तावन्मदनज्वरः ॥८८॥ अत्रापि मृदुत्वेनातिदुःसहत्वेन चाननुरूपयोरङ्गनामदनज्वरयोर्घटना । अभिलपसि यदीन्दो वक्रलक्ष्मी मृगाक्ष्याः । पुनरपि सकृदब्धौ मज संक्षालयाङ्कम् । सुविमलमथ बिम्ब पारिजातप्रसूनैः सुरभय वदनो चेत्त्वं क तस्या मुखं च ॥ पूर्वत्र वस्तुसती घटना । अत्रच चन्द्रवदनलक्ष्म्योस्तर्किता घटनेति भेदः ८८ विरूपकार्यस्योत्पत्तिरपरं विषमं मतम् । कीर्तिं प्रसूते धवलां श्यामा तव कृपाणिका ॥ ८९॥ अत्र कारणगुणप्रक्रमेण विरुद्धाच्छयामावलोत्पत्तिः । कार्यकारणयोर्निर्व- स्य निर्वर्तकरवे पञ्चमी विभावना । विलक्षणगुणशालित्वे त्वयं विषम इति सेदः ॥ ८९॥ अनिष्टसाप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् । .. भक्ष्याशयाहिमञ्जूषां दष्ट्वाखुस्तेन भक्षितः ॥ ९० ॥ MARRIA वदप्रतीतेः । अतएव न विरोधाभासोऽपि । विशेषोक्तिकथनं बत्रासंगतमेव । नहि गोत्रोद्धारविषयक प्रवृत्तिरूपकारणसत्त्वेऽपि गोत्रोद्धाररूपस्य कार्यस्यानुत्प- त्तिरिह प्रतिपाद्यते, किंतु विरुद्धकार्योत्पत्तिरेवेति विभावनीयम् ॥ ८६ ॥ ८७ ॥ इत्वसंगतिप्रकरणम् ॥ ३७॥ विषममिति ।। परस्परमानुरूप्यरहितयोः पदार्थयोर्यत्र घटना संबन्धो वर्ण्यते तत्र विषमनामालंकारः । संबन्धश्च संयोगादिः उत्पाद्योत्पादकभावश्चेति सर्वप्र- कारसाधारणमेतलक्षणं बोध्यम् ॥ अमिलषसीति ॥ अङ्क कलङ्कम् । संक्षालय प्रक्षालय । अथ प्रक्षालनानन्तरम् । नो चेत्तस्य मुखं क ख व इति वदेत्य- न्वयः। वस्तुसती वस्तुगत्या विद्यमाना ॥ चन्द्रेति ॥ चन्द्रश्च बदनलक्ष्मीश्च तयोरित्यर्थः ।। ८८ ॥ विरूपकार्यस्येति ॥ कारणविलक्षणस्वरूपस्येत्यर्थः । कृपाणिका खड्गः । प्रक्रमेणेति ॥ प्रक्रमः परिपाटी। खजातीयकार्यगुणोत्पाद- कलरूपा विरुद्धा कार्यसंपत्तिरिति पञ्चमविभावनाप्रकारेणाभेदमाशयाह- कार्यति ॥ अयं विषमः उक्तविषमालंकारप्रभेदः ॥ ८९ ॥ तृतीयप्रकारमाह- अनिष्तस्यापीति ॥ अपिभिन्नक्रमः। इष्टार्थसमुद्यमादनिष्टस्यावाप्तिरपि च त- १ 'अवाप्तिश्चेत्तदिष्टार्थ. कुव०११ १०६ . कुवलयानन्दः। [विषमालंकारः ३८ । इष्टार्थमुद्दिश्य किंचित्कारब्धवतो न केवलमिष्टस्यानवाप्तिः किंतु ततो- . ऽनिष्टस्यापि प्रतिलम्भश्चेत्तदपि विषमम् । यथा भक्ष्यप्रेप्सया सर्पपेटिकां दष्टा प्रविष्टस्य मूषकस्य न केवलं भक्ष्यालाभः किंतु स्वरूपहानिरपीति । यथावा- गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया । श्रितो मातृस्तनक्षीरमप्यलभ्यं त्वया कृतम् ॥ इदमर्थावातिरूपेष्टार्थसमुद्यमादिष्टांनवातावनिष्टप्रतिलम्भे चोदाहरणम् । अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात् । तदुभर्य यथा-- दिवि श्रितवतश्चन्द्रं सैहिकेयभयाद्भुधि।. शशस्य पश्य तन्वनि साश्रयस्य ततो भयम् ॥ अत्र न केवलं शशस्य स्वानर्थपरिहारानवाप्तिः किंतु साश्रयस्थाप्यनर्थी- वातिरिति दर्शितम् । परानिष्टप्रापणरूपेष्टार्थसमुधमात् । तदुभयं यथा- दिधक्षन्मारतेलिं तमादीप्यद्दशाननः । .. ... आत्मीयस्य पुरस्यैव सथो दहनमन्वभूत् ।।... पुरस्यैवेत्येवकारेण परानिष्टप्रापणाभावो दर्शितः । अनिष्टस्याप्यवाप्तिश्चेति श्लोकेऽनिष्टावाप्लेरपिशब्दसंगृहीताया इष्टानवाप्तेश्च प्रत्येकमपि विषमपदेना- न्वयः । ततश्च केवलानिष्टप्रतिलम्भः केवलेष्टानवाप्तिश्चेत्यन्यदपि विषमद्वयं लक्षितं भवति । तत्र केवलानिष्टप्रतिलम्भो यथा- द्विषममित्यर्थः । अपिना इष्टानवाप्तिः संगृह्यते । चकारः पूर्वोक्तविषमसमुच्च- यार्थः ॥ भक्ष्येति ॥ अहिमञ्जूषां सर्पपेटिकां दृष्ट्वा भक्ष्यस्याशया प्रविष्ट आख्खुर्मू- षकस्तेनाहिना भक्षित इत्यन्वयः। यत्तु प्रविष्ट इत्यस्यागम्यमानखान्यूनपदसमिति केनचिदुक्तं तदभिनिवेशदुष्टखहृदयानुभवविकत्थनमित्युपेक्षणीयम् । अनिष्टस्यापि प्रतिलम्भ इत्यत्रापिभिन्नक्रमो बोध्यः ॥ गोपाल इति ॥ हे कृष्ण, त्वं गो- पाल इति हेतोर्बहुदुग्धवाञ्छया श्रित आश्रितः। खया तु मातृस्तनदुग्धमप्यलभ्यं कृतम् । मुक्तिदानेनेति भावः। पूर्वनेष्टानवाप्तिरर्थगम्या इह खपिशब्दगम्यति । "विशेषः । इदमिति उदाहरणमिति च जातावेकवचनम् ॥ दिवीति । भुवि सैं- हिकेयस्य सिंहीपुत्रस्य सिंहस्य भयात् दिवि आकाशे चन्द्रमाश्रितवतः शशस्य साश्रयस्याश्रयसहिंतस्य ततः सैहिकेयाद्राहोर्भयमेतत् हे तन्वनि, पश्येत्यन्वयः ॥ परेति ॥ परस्यानिष्टावाप्तिरूपो य इष्टार्थ इत्यर्थः । तदुभयमिष्टानवाप्स्यनिष्टावा- प्तिद्वयम् ॥ दिधक्षन्निति ॥ दशाननो रावण: मारुतेईनुमतो वालं पुच्छे दग्धु- मेच्छस्त बालमादीप्यद्दीपयति स्मेयर्थः । प्रत्येकमपीति ॥ अपिना इष्टानवा- प्तिसमुचिताया अनिष्टावाप्तेविषमपदेनान्वयः समुञ्चीयते । विषमपदेन विषम- परामर्शकेन तत्पदैन । तथाच तात्पर्यवलाद्वाक्यमावर्तनीयमिति भावः। यत्त्वनिष्ट- स्यैवं तदुत्तरापिशब्दसमुचिताया इष्टानवाप्तेरप्यानोतिनैवान्वयो नतु तत्पदपराम- टेन विषमेणाव्युत्पत्तरिति तत्प्रागेवापिशब्दान्वयव्याख्यानेन निरस्तं वेदितव्यम् ।। maithilancketirekasiwreakinirunayar... विषमालंकारः३८] अलंकारचन्द्रिकासहितः । १०७. . पन्नातपत्ररसिके सरसीरुहस्य किं बीजमर्पयितमिच्छसि वापिकायासू । कालः कलिर्जगदिदं न कृतज्ञमझे स्थित्वा हरिष्यत्ति मुखस्य तवैव लक्ष्मीम् ।। अत्र पद्मातपत्रलिप्सया पद्मबीजावापं कृतवत्यास्तल्लाभोऽस्त्येव किंतु मुख- शोभाहरणरूपोत्कटानिष्टप्रतिलम्भः । केवलेष्टानवातियथा- खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः । भरभुन्नत्रिततबाहुषु गोपेषु हसन्हरिर्जयति ॥ अत्र यद्यपि शैलस्योपरिपतनरूपानिष्टावाप्तिः प्रसक्ता तथापि भगवरकरा- म्बुजसंसर्गमहिम्ना सा न जातेति शैलधारणरूपेष्टानवाप्तिमानम् । यथावा-- लोके कलमपहातुमयं मृगाको जातो मुखं तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्वि कलङ्करेखां नार्यः समाश्रितजनं हि कलङ्कयन्ति ॥ अनानिष्टपरिहाररूपेष्टानवाभिः । यथावा--- शापोऽप्यदृष्टतनयाननपञ्चशोभे सानुग्रहो भगवता मयि पातितोऽयम् ।..., पझेति ॥ दयितां प्रति नायकोक्तिः। पद्मस्यातपत्र छत्रं तत्र रसिके हे तन्बि, वापिकायां सरसीरुहस्य पद्मस्य कन्दमर्पयितु किमितीच्छसि । यतः हे अज्ञे, क- लियुगरूपः कालः, इदं जगत्कृतज्ञं च न भवति । ततः किं तत्राह । इदं सरसी- रहं स्थित्वा तवैव मुखस्य लक्ष्मी हरिष्यति न खन्यस्था इत्यर्थः ॥ खिन्नो- ऽसीति ॥ बिमुमो धारयामः । वदत्सु गोपेषु शिथिलौ भुजौ यस्य सः । भरेण शैलभारेण भुम्ना वकाः वितता विस्तीर्णा बाहवो येषां तथाभूतेषु सत्सु हसन् ॥ अत्रेति ॥ नच भरभुनेत्यनेन बाहुगतास्थिसन्धिमरूपानिष्टप्राप्तेः साक्षादुपात्त- बात्सर्वाङ्गचूर्णीभावगर्वापहाररूपायाश्च स्फुट गम्यमानखात्कथमिष्टाप्राप्तिमात्र- मित्युच्यत इति वाच्यम् । अस्थिसंधिभङ्गस्याशब्दार्थखाद्भगवद्भुज शैथिल्यप्रयुक्त- भाराधिक्येन वक्रतामात्रस्य शब्दोपात्तस्य च क्लेशविशेषानावायकत्वेनानिष्टव्यप- देशानहलात् , सुहृद्भूतानां गोपानामनिष्टप्राप्तौ हास्यानुपपत्तेश्च । अतएव न स- झिचूर्णीभावोऽपि गम्यः, गर्वप्रसक्त्यभावाचं न तदपहारोऽपि । यतश्विरका- लशैलधारणजन्यश्रमपरिजिहीर्षया गोपानां प्रवृत्तिरिहावगम्यत इति निरवधम् ॥ लोक इति ॥ हे तन्वि, लोके प्रसिद्ध कलङ्कमपहातुं निवारयितुं मृगास्तव मुखं जातस्तत्रापि पुनस्तिलकव्याजेन कलङ्करेखां त्वं कल्पयसि करोषि । हि यस्मानार्यः समाश्रितजनं खाश्रितजनं कलङ्किनं कुर्वन्तीत्यन्वयः ॥ शापो- ऽपीति ॥ मृगयायां प्रमादतो हतपुत्रेण तापसेन लमपि पुत्रशोकान्मरिष्यसीति " १०८ कुवलयानन्दः। [विषमालंकारः ३८. कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननी दहनः करोति ॥ अन्न परानिष्टप्रापणरूपेष्टानवाप्तिः । स्वतोऽनिष्टस्यापि मुनिशापस्य महा- पुरुपार्थयुत्रलाभावश्यंभावगर्भतया दशरथेष्टत्वेन समर्थितत्वात् । यत्र के- नचित्स्वेष्टसियर्थ नियुक्तेनान्येन नियोक्तुरिष्टमुपेक्ष्य स्वस्यैवेष्टं साध्यते तत्रा- पीष्टानवाप्तिरूपमेव विषमम् । यथा- यं प्रति प्रेषिता दूती तस्मिन्नेव लयं गता। सख्यः पश्यत मौढ्यं मे विपाकं वा विधेरमुम् ॥ तस्मिन्नेव लयं गतेति नायके दूत्याः स्वाच्छन्द्यं दर्शितम् । यथावा- ' नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः । तत्तु तत्रैव रमते हताः पाणिविदा वयम् ॥ एतानि सर्वथैवेष्टानवाक्षेरुदाहरणानि । कदाचिदिष्टावाप्तिपूर्वकं तदनवा- प्तिर्यथा मदीये वरदराजस्तवे- . भानुर्निशासु भवदझिमयूखशोभा- लोभात्प्रताप्य किरणोत्करमाप्रभातम् । तत्रोते हुतवहाक्षणलुतरागे तापं भजत्यनुदिन स हि मन्दतापः ॥ यथावा- त्वद्वसाम्यमयमम्बुजकोशमुद्रा- भङ्गात्ततत्सुषममित्रकरोपलत्या । लब्ध्वापि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ।। शापे दत्ते तं प्रति दशरथस्येयमुक्तिः। अदृष्टपुत्रमुखपङ्कजशोभे मयि भगवता लया पातितोऽयं शापोऽपि सानुग्रहो भवति । स्खलु निश्चितम् । इन्धनैरिद्धो दीप्तो दहनः कृषियोग्यां क्षिति दहृन्नपि बीजाकुरजननी करोतीति दृष्टान्तः ॥ परेति ॥ परस्य दशरथस्यानिष्टप्रापणरूपं यदिष्टं तस्यानवाप्तिरात्तापसस्येत्यर्थः । कुतस्त- त्राह-स्वत इति ॥ नियोक्तुः प्रेषयितुः ॥ यं प्रतीति ॥ मौख्यं मूडलम् । एवंविधायामाप्तलवुद्धेः । विधेर्दैवस्य विपाकं परिपाकम् । फलमिति यावत् ॥ भानुरिति ॥ हे हरे, भानुः सूर्यो भवञ्चरणकिरणशोभाया लोभात्स्वीयकिरणस- मुहं निशासु प्रभातपर्यन्तं प्रताप्य रात्रौ सूर्यकिरणानामन्नौ प्रवेशात्तापयिता तत्र तस्मिन्किरणोत्करे हुतवहादः सकाशादुद्धते सति रक्ततादर्शनान्मन्दसं- तापः सन् क्षणमात्रेण लुप्तरागे नष्टलौहित्ये सत्सनुदिनं तापं भजतीखन्वयन त्वद्वक्रेति ॥ हे हरे, अयं विवुः पर्वणि पूर्णिमायामम्बुजस्य कोशः कुख्यालः स- एवाम्बुजरूपभाण्डारगृहं तस्य मुद्रा मुकुलीभावो मुद्रणं च तस्य मद्धेनात्ता विषमालंकारः ३८] अलंकारचन्द्रिकासहितः। १०९ __ अनाद्यश्लोके सूर्यकिरणानां रात्रिध्वनिप्रवेशनमागमसिद्धम् । सूर्यस्य नि- जकिरणेषु भगवञ्चरगारुणिमप्रेप्सया तत्कृतं तेषामग्नौ प्रतापनं परिकल्प्य तेषामुदयकालदृश्यमरुणिमानं च तप्तोद्धृतनाराचानामिवाग्निसंतापनप्रयुक्तार- णिमानुवृत्ति परिकल्प्य सूर्यस्य महतापि प्रयतेन तात्कालिकेष्टावाप्तिरेव जा- यते न सार्वकालिकेष्टावाप्तिरिति दर्शितम् । द्वितीयश्लोके चन्द्रस्य भगवन्मु- खलक्ष्मी लिप्समानस्य सुहृत्स्चेन मिन्नशब्दश्लेषवशात्सूर्य परिकल्प्य तकिर- णस्य कमलमुकुलविकासनं चन्द्रानुप्रवेशनं च सुहृत्पाणेभंगवन्मुखलक्ष्मी- निधानकोशगृहमुद्रामोचनपूर्वकं ततो गृहीतभगवन्मुखलक्ष्मीकस्य तया भ- गवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थं चन्द्रस्पर्शरूप च परिकल्प्यैतावतापि प्र- यत्नेन पौर्णमास्यामेव भगवन्मुखप्ताम्यरूपेष्टप्राप्तिर्जायते न सार्वकालिकेति दर्शितम् । कचिदिष्टानवातावपि तदवाप्तिभ्रमनिबन्धनविच्छित्तिविशेषः । यथावा- बल्लालक्षोणिपाल त्वदहितनगरे संचरन्ती किराती रत्नान्यादाय कीर्णान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी। .. शिल्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदप्रसक्तैर्मधुकरपटलै—मशङ्कां करोति ॥ .. अन प्रभूताग्निसंपादनोयोगात्तत्संपादनालाभेऽपि तल्लाभो भ्रमोपन्यास- मुखेन निबद्धः ॥ Payatimadikiyleksistamin गृहीता तत्सुषमा तच्छोभा यस्तादृशा ये मित्रकराः सूर्यकिरणाः सुहृत्पाणयश्च तेषामुपक्लट्या लाभेन सदस्य कान्ति लब्ध्वापि क्रमेण हीयमानः क्षीयमाणः सन् अनीत्या उपचितां प्रवृद्धां श्रियमाशु नाशो यस्यास्तां शंसति कथयतीत्यन्वयः॥ अत्रेति ॥ आगमसिद्ध 'तस्माद्दिवाग्निरादित्यं प्रविशति रात्रावादित्यस्तम्' इति श्रुतिसिद्धं प्रवेशनं तत्कृतं सूर्यकृतं तेषां किरणानामग्नौ प्रतापनरूपं परिकल्प्य उत्प्रेक्ष्य । एवं तेषां किरणानामरुणिमानमारक्तत्वं च अरुणिमानुवृत्तिरूपं परिकल्प्य इति दर्शितमित्यन्वयः । एवमग्रेऽपि सुहृत्त्वेन सूर्य परिकल्प्य तत्किरणचन्द्रानु- प्रवेशं च शास्त्रसिद्ध सुहृत्पाणेर्यथोक्काविशेषणविशिष्टस्य चन्द्रस्पर्शरूपं च परिकल्प्य .' इति दर्शितमित्यन्वयः ॥ बल्लालेति ॥ हे एतन्नामक भूपाल, स्वच्छत्रुनगरे संचरन्ती भिल्ली प्रकीर्णानि रत्नान्यादाय उरुतरा महती या खदिराझारस्य शङ्का भ्रान्तिस्तया व्याकुलाङ्गी तदुपरि श्रीखण्डकाष्ठशकलं क्षिप्त्वा मुकुलीभूतनेत्रा फूत्कारं कुर्वती सती श्वासपरिमलेन प्रसकैरागतैमरसमूहै—मशङ्कां करोतीत्य- न्वयः ॥ प्रभूतेति ॥ बहुलेत्यर्थः । एतेषु च सर्वेषूत्पाद्योत्पादकभावरूपसंबन्ध- गर्भेषु प्रभेदेषु कार्यकारणयोः इचिद्विलक्षणगुणशालित्वेनानुरूप्याभावात्वचिच्चे- टोत्पादकत्वेनाभिमतस्य कारणस्येष्टानवाप्यनिष्ठावाप्तिरूपकार्येणानुरूप्याभावा- सामान्यलक्षणसमन्धयो बोध्यः ॥ ९० ॥ इति विषमालंकारप्रकरणम् ॥ ३८॥ -2----- REMESTEESHMIRMIRMIRREARSHIRSAREONETARRIE inimummendrari NASADIYA usaMEANINiginay WERARAMAmta ११० .. कुवलयानन्दः। कुवलयानन्दः । समालंकारः ३९ समालंकारः ३९ समं सावर्णनं यत्र द्वयोरप्यनुरूपयोः। खानुरूपं कृतं सेझ हारेण कुचमण्डलम् ॥ ९१॥ प्रथमविपमप्रतिद्वन्द्वीदं समम् । यथावा- कौमुदीव तुहिनांशुमण्डलं जाह्नवीच शशिखण्डमण्डनम् । पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंह भूपते ॥ चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं .. .... जातो दैवादुचितघटनासंविधाता विधाता। यझिम्बानां परिणतफलस्फीतिरास्वादनीया यञ्चैतस्याः कवलनकलाकोविदः काकलोकः ॥ . पूर्व स्तुतिपर्यवसायीदं निन्दापर्यवसायीति भेदः ॥ ९१ ॥ सारूप्यमपि कार्यस्य कारणेन समं विदुः। नीचप्रवणता लक्ष्मि जलजायास्तवोचिता ॥ ९२॥ इदं द्वितीयं विषमप्रतिद्वन्द्वि समम् । यथावा- दवदहनादुत्पन्नो धूमो धनतामवाप्य वर्षैस्तम् । यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति ॥ यथावा- आदी हालाहलहुतभुजा दत्तहस्तावलम्बो याल्ये शम्भोनिटिलमहसा बद्धमैत्रीनिरूढः । प्रौठो राहोरपि मुखबिषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैमोमिति प्राप्तमेतत् ॥ सममिति ॥ अनुरूपयोरित्खनन्तरं संबन्धस्येति शेषः । परस्परमनुरूपयोः संबन्धस्य वर्णनं समं नामालंकारः । सम स्थानम् ॥ कौमुदीति ॥ शशिखण्डम- ण्डनं चन्द्रकलाभूषणं हरम् ॥ चित्रमिति ॥ अन चित्रबतशब्दयोर्वीप्सा विषया- तिशयद्योतनाय । परिणतं पक्वम् । स्फीतिः समृद्धिः । एतस्याः फलसमृद्धेः कवल. नकला भक्षणचातुर्य तत्र कोविदः पण्डितः॥९१॥ सारूप्यमपीति ॥ कार्यस्य कारणेन सारूप्यमपि समालंकारः ॥ नीचेति ॥ नीचप्रवणता नीचासक्तता। ज- लजायाः समुद्ररूपजलाजातायाः ॥ उचितेति । जलस्य ताशलादिति भावः॥ वेति ॥धनतां मेधरूपतां वर्जलवर्षणैः। शमयति नाशयति । हि यस्मात्सोऽपि दवदहनोऽपि दवमेव खोत्पादकं विनिर्दहति । तथाच कारणस्य स्वोत्पादकनाश- कलात्कार्यस्यापि धूमस्य तथालमुचितमित्यर्थः ॥ आदाविति ॥ विरहिण्या इय- . मुक्तिः । सोऽयं चन्द्रो मां किरणैस्तपतीत्येतत्प्राप्तं न्यायप्राप्तमित्यर्थः । स कः। यः १ वर्ण्यते यत्र'२. 'स्वस्य हारेण'. ३ कार्य स्यात्कारणेन'. ४ 'लक्ष्मी- जलजायाः '.. . .. ... ... ... . ininaveriencetwordNTARNALARIPAaiheenammarwareresammanavrentmentsmmaniwwwwamswamansamachawwwinnipirinks... .......... Sim । HIMIMICHANMARHTENAMBARICHAYARANISHARORAISH समालंकारः३९] . अलंकारचन्द्रिकासहितः । १११ पूर्वन्न कारणस्वभावानुरूप्यं कार्यस्यान्नागन्तुकतदीयदुष्टसंसर्गानुरूप्यमिति भेदः ॥ १२॥ 'विनानिष्टं च तत्सिद्धिर्यमर्थं कर्तुमुद्यतः। युक्तो वारणलाभोऽयं स्यान्न ते वारणार्थिनः।।९३॥ इदं सममनिष्टस्याप्यवाप्तिश्चेत्यपिसंगृहीतस्य त्रिविधस्यापि विषमस्य प्रति- ' इन्द्रिः । इष्टावातेर निष्टस्याप्रसङ्गाञ्च । अत्र गजार्थितया राजानमुपसर्पन्तं त- हौवारिकैवीर्यमाणं प्रति नर्मवचनमुदाहरणम् । नचान निवारणमनिष्टमाप- नमित्युदाहरणत्वं शङ्कनीयम् । राजद्वारि क्षणनिवारणं संभावितमिति तद- ङ्गीकृत्य प्रवृत्तस्य विषमालंकारोदाहणेष्विवातर्कितोत्कटानिष्टापत्त्यभावात् । किंच यत्रातर्कितोत्कटानिष्टसत्त्वे श्लेषमहिम्ना इष्टार्थत्वप्रैतीतिस्तत्रापि समा- लंकारोऽप्रतिहत एव । उच्चैगैरटनमर्थयमान एव त्वामाश्रयनिह चिराषितोऽस्मि राजन् । उच्चाटनं त्वमपि लम्भयसे तदेव मासघ नैव विफला महतां हि सेवा । अन्न यद्यपि व्याजस्तुतौ स्तुल्या निन्दाभिव्यक्तिविवक्षायां विषमालंकार- स्तथापि प्राथमिकस्तुतिरूपवाध्यविवक्षायां समालंकारो न निवार्यते । एवं आदौ हालाहलरूपेण हुतभुजाग्निना दत्तो हस्तावलम्बो यस्य सः। निटिलं ललाटं तत्संबन्धिमहसा नेत्राग्निना बड्या संबद्धया मैत्र्या निरूढः प्रसिद्धः । प्रौढो युवा राहोर्मुखसंबन्धिभिविषैरन्तरङ्गीकृतः । ग्रहणकाले संपर्कातिशयादन्तरकता प्रापित इत्यर्थः । अत्र कार्यस्य तापस्य कारणीभूतचन्द्रगतदुष्टसंसर्गानुरूपखम् ॥ ९२ ॥ मेदान्तरमाह-विनेति ॥ अनिष्टं विना यमर्थ कर्तुमुद्यतस्तत्सिद्धिरपि सममि- त्यनुवृत्त्या योज्यम् । यदर्थमिति पाठे यश्चासावर्थश्चत्यर्थः ॥युक्त इति ॥ वा- रणं निवारणम् । वारणो युतो न स्यादपितु स्यादेवेत्यर्थः । शोभत इति कचित्पाठः साधुरेव । अपिसंगृहीतस्यापिशब्दसंगृहीतस्य । नर्मवचनं परिहासवच- नम् । अष्टावाप्तिः श्लेषकल्पिता ब्रोध्या इष्टार्थत्वप्रतीतिरिति ॥ इष्टार्थत्वेन प्रतीतिरित्यर्थः । अप्रतिहत इति । अलिष्टस्येष्टाभिन्नत्वेन शानकालेऽनिष्टत्वे- नाप्रतिभासादिति भावः ॥ उचैरिति । गजैरटनं तदारोहणपूर्वकं गमनम् । इह त्वन्नगरे उषितोऽस्मि वासं कृतवानस्मि । तदेव मत्प्रार्थ्यमानमेव । उच्चाटनं दूरनिरसनमेव । उच्चैर्गजैरटनं प्रति मां लम्भयसे प्रापयसि । हि यस्मात् महतां सेवा विफला न भवतीति मुखे स्तुतिः । ततो दूरनिरसनमेवार्थान्तरपरिग्रहण विषमालंकारस्फूर्त्या निन्दायां पर्यवसितम् । एतेन वैषम्यस्य निन्दारूपस्य व्याज- स्तुतिविषयत्वेन तथापवाद इति निरस्तम् । विषमस्य निन्दामूलत्वेन तद्रूपलाभा- १ विना यलेन तत्सिद्धिर्थदर्थम्'. २ 'जातस्ते'; 'शोभते'. ३ प्रतिपत्ति'. . aanisantal- ERE H कुवलयानन्दः। [विचित्रालंकारः४० यत्रेष्टार्थावाप्तिसत्त्वेऽपि श्लेषक्शादसतोऽलिष्टार्थस्य प्रतीतिस्तत्रापि समालं- कारस्य न क्षतिः । यथा-- शस्त्रं नखलु कर्तव्यमिति पित्रा तियोजितः । तदेव शस्त्रं कृतवाम्पितुराज्ञा न लविता॥ अत्र पितुराज्ञा लवितेत्यनेन विरोधालंकाराभिव्यत्त्यर्थ नखल्वित्यत्र पदद्वयविभागात्मकरूपान्तरस्यापि विवक्षायाः सत्त्वेऽपि नर्ख लुनातीति नखल्वित्येकपदत्वेन वस्तुसदर्थान्तरपररूपान्तरमादाय समालंकारोऽप्यस्त्येवा श्लेषलब्धाऽसदिष्टावाप्तिप्रतीतिमात्रेणापि गतमुदाहरणम् । यथा- सत्यं तपः सुगत्यै यत्तत्वाम्बुषु रविप्रतीक्षं सत् । अनुभवति सुगतिमब्जं त्वत्पदजन्मनि समस्तकमनीयम् ॥१३॥ eHimcwsMEDICINNERenesiamenomtasoomenticaHANIANIMAatmanian Margadcastinuinemamuksww----- Marawasansweraneestory विचित्रालंकारः४० विचित्रं तत्प्रयत्नश्चेद्विपरीतः फलेच्छया। नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम् ॥ ९४ ॥ यथावा--- मलिनयितुं खलवदनं विमलयति जगन्ति देव कीर्तिस्ते। मित्रालादं कर्तुं मित्राय दुह्यति प्रतापोऽपि ॥ ९४ ॥ SHTrriorreiwmomenimavantnammediasautriowwwinneylandiminivrumorovaranimumariinadindianim वादिति । इष्टार्थावाप्तिसत्त्वेऽपि वास्तविकेष्टार्थप्राप्तिसत्त्वेऽपि ॥ न क्षतिरिति॥ अनिष्टाप्रतीतेराभासरूपत्वेनापर्यवसानादिति भावः ॥ शस्त्रमिति ॥ तदेव नखल्वेव । एकपदत्वेनेत्युपलक्षणे तृतीया । एकपदत्वोपलक्षितं यद्वस्तुसदर्थान्त- रंपरं रूपान्तरमित्यर्थः । अर्थान्तरं च वास्तविक पदव्युत्पत्तिकथनेन दर्शितमेव । श्लेषलब्धेति ॥ श्लेषेण लब्धा असती वस्तुतोऽविद्यमाना या इष्टावाप्तिप्रवीति- र्व्यवच्छेदः। युक्तो वारणलाभोऽयमित्यत्र किंचिदनिष्टस्योचैरित्यत्र चोत्कटानिष्टस्य प्रतीतिसत्त्वाददाहरणान्तरमाह-यथेति ॥ नायिका प्रति नायकस्योक्तिः । हे तन्वि, तपः शोभनगत्यैव भवतीति सत्यम् । यद्यस्मादब्जं कमलबम्वुषु जलेषु रवि प्रतीक्षते तादृशं सत्तत्वा तपः कृत्वा सत्पदरूपे जन्मनि समस्तेभ्यः कमलेभ्यः कमनीय सुन्दरं सत् सुगति शोभनां गतिमनुभवतीत्यन्वयः। अत्र कमलस्योत्तमलोकरूपगतिप्राप्तये तपस्यतस्तदलाभेऽपि शोभनगमनस्य गतिशब्द- श्लेषवलादिष्टत्वेन प्रतीतेरियावाप्तिप्रतीतिमात्र नलनिष्टप्रतिभासोऽपीति ।। ९३ ॥ इति समालंकारप्रकरणम् ॥ ३९॥ विचित्रमिति ॥ फलेच्छया विपरीतः प्रयत्नश्चेद्विचित्रं नामालंकारः । इष्ट- विपरीताचरणमिति यावत् ॥ नमन्तीति ॥ नम्रीभवन्तीत्यर्थः । समुन्नतिमुच्छ- ताम् ॥मलिनयितमिति॥ मलिनीकर्तमित्यर्थः। विमलयति विमलीकरोति । . १ विपरीतफलेच्छ्या '. sarkarincinaitiaRI अधिकालंकारः ४१ ] अलंकारचन्द्रिकासहितः । ११३ अधिकालंकारः ४१ अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम्। ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥१५॥ अत्र यन्त्र महाजलौधेऽनन्तानि ब्रह्माण्डानि बुहुदकल्पानीत्याधारस्याति- विशालत्वं प्रदश्य तत्र न मान्तीत्याधेयानां गुणानामाधिक्यं वर्णितम् । यथावा- युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥ ९५ ॥ पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम् । कियद्वारब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव ॥ ९६ ॥ अन्नत इति प्रत्यक्षदृष्टमहावैभवत्वेनोक्तानां गुणानां विश्राभ्यन्तीत्यसंबाधा- वस्थानोत्तयाधारस्य वाग्ब्रह्मण आधिक्यं वर्णितमा यथावा- अहो विशालं भूपाल भुवनन्नितयोदरम् । माति मातुमशक्योऽपि यशोराशियंदन ते ॥ .अत्र यद्यप्युदाहरणद्वयेऽपि कियद्वारब्रह्मेति अहो विशालमिति चाधारयोः प्रशंसा क्रियते तथापि तनुत्वेन सिद्धवत्कृतयोः शब्दब्रह्मभुवनोदरयोर्गुणय- शोराश्यधिकरणत्वेनाधिकत्वं प्रकल्प्यैव प्रशंसा क्रियत इति तत्प्रशंसा प्रस्तुत. गुणयशोराशिप्रशंसायामेव पर्यवस्यति ॥१६॥ जगन्ति त्रिभुवनानि । मित्रं सुहृन्मित्रः सूर्यश्च ॥ ९४॥ इति विचित्रालंकारः ४० . अधिकमिति ॥पृथुलादाधेयापेक्षया विशालादाधारादाधेयस्याधिक्यवर्णन- मेकोऽधिकालंकारः ॥ युगान्तेति ॥ युगान्तकाले प्रलये प्रतिसंहृतः स्वस्सिँल्लयं प्रापित आत्मा स्खविलासरूपः प्रपञ्चो येन तादृशस्य कैटभद्विषः श्रीकृष्णस्य यस्यां तनौ जगन्ति भुवनानि विकाशसहितं यथा स्यात्तथा आसत स्थितानि तत्र तस्थां तनौ तपोधनस्य नारदस्यास्यागमात्संभवो यास ता मुदः प्रीतयो न. ममुरित्यन्वयः ॥९५॥ पृथ्विति ॥ विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधि- कम्॥ कियदिति ॥ अपरिमितमित्यर्थः। वाक् शब्द एव ब्रह्म । इयं च परमे- श्वरं प्रति भक्तस्योक्तिः ॥ असंबाधेति। असंकटेत्यर्थः ॥ अहो इति ॥ माति संभाति । मातुमशक्योऽपरिमितः। अत्र भुवनत्रयोदरे। नन्वाधारयोः शब्द- ब्रह्मभुवनोदरयोरप्रस्तुतत्वेनाप्रशंसनीयत्वात्तदाधिक्यवर्णनमयुक्तमित्याशझ्याह-- अत्रेति ॥ न चात्राप्रस्तुतप्रशंसा शङ्कनीया प्रस्तुतस्याप्यभिधानादिति । इत्थं चाधाराधेयान्यतरस्य तनोरप्याधिक्यवर्णन मिति सामान्यलक्षणं बोव्यम् ॥१६॥ इत्यधिकालंकारः॥४१॥ । तदपि वयेते'. . MARATHERNATHREERARAM ११४ -..-i....mhimitrinam कुवलयानन्दः । [अन्योन्यालंकारः ४३ · अल्पालंकारः ४२ अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता। मणिमालोमिका तेऽद्य करे जपवटीयते ॥ ९७॥ अन मणिमालामयोर्मिका तावदङ्गुलिमानपरिमितत्वात्सूक्ष्मा सापि विर- हिण्याः करे कङ्कणवत्प्रवेशिता तस्मिन् जपमालावल्लम्बत इत्युक्त्या ततोऽपि करस्य बिरहकार्यादतिसूक्ष्मता दर्शिता । यथावा--- · यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते। .. मृणालसूत्रमपि ते न संमाति स्तनान्तरे ॥ ९७ ॥ ERIENCESGARENDINE S HER t icismadiatimarwinnindiadii.binisaniliumaritrinatantriminarrantennitiamirmware.....munishmee-. अन्योन्यालंकारः ४३ अन्योन्यं नाम यन्त्र स्थादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया॥९८॥ यथावा- . यथो क्षः पिबत्यम्बु पथिको विरलाङ्गुलिः। . . तथा अपापालिकापि धारा चितनुते तनुम् ॥. .... अत्र अपापालिकायाः पथिकेन स्वासत्या पानीयदानव्याजेन बहुकालं. स्वमुखावलोकनमभिलषन्त्या बिरलाङ्गुलिकरणतश्चिरं पानीयदानानुवृच्चिसं- पादनेनोपकारः कृतः । तथा प्रपापालिकयापि पानीयपानव्याजेन चिरं स्वमु. __ अल्पमिति ॥ यदिति सामान्ये नपुंसकम् । खापेक्षया सूक्ष्मादाधेयादाधा- रस्य सूक्ष्मता यत्तदल्पं नामालंकारः॥मणीति ॥ मणिपतिरूपा ऊर्मिका अङ्गुलीयकं ते करे अद्य विरहावस्थायां जपमालायत इत्यर्थः। वटीशब्दस्य गुटिकापर्यायखात् । अतिसूक्ष्मता आधेयभूतमालापेक्षयापि सूक्ष्मता यदिति।। हे चञ्चलाक्षि, तव मध्यभागादपि यत्सूक्ष्म दृश्यते तत् मृणालसूत्रमपि तव थैस्तान योरन्सरे मध्य मा मातीत्यन्वयः ॥ १७ ॥ ५साल्पालंकारः ४२ ॥ __ अन्योन्यमिति ॥ यत्र परस्परमुपकारः स्यात्तत्रान्योन्यं नामालंकरः । त्रियामा रात्रिः॥ यथेति ॥ ऊोक्ष ऊर्ध्वनयनः । प्रपापालिका अपादानाधिकृता काचिद्वनिता। धारां जलधाराम् । ततुं सूक्ष्माम् ॥ अत्रेति ॥ प्रपापालिकायाः पथिकेनोपकारः कृत इत्यन्वयः । खासत्येत्यादि प्रपापालिकाया बिशेषणम् । संपादनेन करणभूतेन । एवं प्रपापालिकयापि पथिकस्योपकारः कृत इत्यन्वयः। यत्तु खमुखावलोकनमभिलषन्या इत्यत्र खशब्दस्य प्रपापालिकाबोधकत्वमेव न्याय्य में पान्थबोधकत्वं यद्विशेषणघटकत्वेन खनिजादिशब्दा उपात्तास्तद्बोधका . इति व्युत्पत्तिरिति कैश्चिद्रुक्तम् । तदयुक्तम् । मुख्य विशेष्यविशेषणघटकस्यैव ख- निजादिशब्दस्य मुख्यविशेष्यमात्रगामिलव्युत्पत्तेः । यथा देवदत्तस्य पुत्रः स्व- मातृभक्त इलादौ वंशब्दस्य ताशपुत्रगामित्वम् , नतु गुणभूतदेवदत्तगामिलम् , H ATMANEETIREMIAnnaamannaamanandPRILAKir HaiMA विशेषालंकारः ४४] अलंकारचन्द्रिकासहितः । ११५ खावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयपानानुवृत्तिसं- पादनेनोपकारः कृतः। अनोभयोापाराभ्यां स्वस्वोपकारसद्भावेऽपि परस्प- रोपकारोऽपि न निवार्यते ॥९८ ABANSFET RAMANARTH ... विशेषालंकारः ४४ विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् । गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः॥ ९९ ॥ यथावा- कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ ___ अन्नाद्ये सूर्यस्य प्रसिद्धाधारस्याभावेऽपि तत्कराणामन्यन्नावस्थितिरुता । द्वितीये त्वम्भसः प्रसिद्धाधारस्य भावेऽपि कमलकुवलययोरन्यन्नावस्थिति- रुक्ता । क्वचिव्यसिद्धाधाररहितानामाधारान्तरनिर्देशं विनवाप्रलयमवस्थिते- वर्णनं दृश्यते । यथावा- . दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । - रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्याः ॥ .. .. :: अन कवीनामभावेऽपि तद्विरामाधारान्तरनिर्देश विनवांप्रलयमवस्थिति- वर्णिता ॥ ९९ ॥ .. विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वयेते। अन्तर्वहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे ॥ १०॥ अत एवेदृशस्थल एव । 'निजतनुस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभि- नवोद्दण्डपादो भवान्या' इत्यत्राभवन्मतयोगवं दूषणमुदाहृतं मम्मटभट्टैः काव्य- प्रकाशिकायाम् । अन्यत्र तु न खविशेष्यगामिखनियमः । वाश्रितानां विप्राणा- मयं पालकः खाज्ञाकारिणां भृत्यानामयं कल्पवृक्ष इत्यादौ व्यभिचारात् । नचैवं खदाररतीनां विप्राणामहं भक्त इत्यत्र मदीयदाररतानामिति प्रतीतिः स्यादिति वाच्यम् । तात्पर्यस्य नियामकत्वेनापत्त्यभावादिति ॥९८॥ इत्यन्योन्यालंकार:४३ विशेष इति ॥ ख्यात प्रसिद्धम् । तदुक्तम्-'विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः' इति । छिन्दन्ति नाशयन्ति । तत्कराः सूर्यकिरणाः । रानावादित्य- स्वामी प्रवेशश्रवणाद्दीपस्थलम् ॥ कमलमिति ॥ अंत्र कमलखादिना मुखादेर- ध्यवसानं बोध्यम् । कुवलये नेत्रे । एतानि कमलकुवलयानि कनकलतारूपायां कामिन्याम् । सा च कनकलतिका च । निर्देशः कथनम् । आप्रलयं प्रलयपर्य- न्तम् ॥ दिवमिति ॥ दिवमुपयातानामपि येषामनल्पगुणगणयुक्ता गिरः आ- कल्पं कल्पपर्यन्तं जगन्ति भुवनानि रमयन्तीत्वन्वयः॥९९॥ प्रमेदान्तरमाह............... कुवलयानन्दः । [ व्याघातालंकारः४५ . . यथावा--- ....... .... हृदयात्रापयातोऽसि दिक्षु सर्वासु दृश्यसे। ... . वत्स राम गतोऽसीति संतापेनानुमीयसे ॥ १०० ॥ . . किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः। त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम् ॥१०१॥ यथावा- स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ अत्राचे राजदर्शनारम्भेण कल्पवृक्षदर्शनरूपाशक्यवस्वन्तरकृतिः । द्वि- तीये राजसृट्यारम्भेण मनोभ्वादिसृष्टिरूपा शक्यवस्त्वन्तरकृतिः ॥ १०१ ॥ ...... ...... essianSASSAURIASIsmanisildentimidian farmirmantivirearionepurwisini-air-irinvantariminiindinamrat.memininepana...... RomaAOMINDIANRAILESomethiseksiResuniciannalasmita..... व्याघातालंकारः ४५ स्योयाघातोऽन्यथाकारि तथाकारि क्रियेत चेत् । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥१०२॥ यद्यत्साधनत्वेन लोकेऽवगतं तत्केनचित्तद्विरुद्धसाधनं क्रियेत चेत्स व्या- घातः। यद्वा । यत्साधनतया केनचिदुपात्तं तदन्येन तत्प्रतिद्वन्द्विना तद्वि- रुद्धसाधनं क्रियेत चेत्सोऽपि व्याघातः। तत्राद्य उदाहृतः। द्वितीयो यथा- दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ १०२ ॥ सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी। दया चेद्वाल इति मय्यपरित्याज्य एव ते ॥ १०३॥ यदीति ॥ १०० ॥ तृतीयं प्रकारमाह-किंचिदिति ॥ किंचित्पदार्थारम्भे- णाशक्यस्य वस्वन्तरस्य कृतिः करणं च सः विशेषः। खामिति प्रभु प्रति याच- कोक्तिः ॥ स्फुरदिति ॥ उत्कटः प्रतापरूपो ज्वलनोऽग्निर्यस्येत्यर्थः । उक्तवि- शेषणं खां सृजता विधिना भुवि नवो मनोभवादिः ससृजे सूष्ट इति सत्यमित्य- न्व्यः । अत्र चोक्तमेदत्रयान्यतमत्वं सामान्यलक्षणं बोध्यम् ॥ १.१॥ इति विशेषालंकारः ॥ ४४ ॥ स्यादिति ॥ तथाकारि तत्कार्यसाधनवस्तु अन्यथाकारि तत्कार्यविरुद्धकार्य- साधनं चेत्क्रियेत तदा व्याघातोऽलंकारः स्यादित्यर्थः ॥ यैरिति ॥ यैः कटाक्ष- विनमादिभिर्जगत्प्रीयते संतुष्यति तैरेव कुसुमायुधो हन्तीत्यन्वयः। विरूपाक्षस्य हरस्य जयिनीर्विजयकारिणी । स्तुवे स्तौमि ॥ १०२॥ मेदान्तरमाह-सौक- दृश्यते'.२ 'स्यादुद्धातो'. ३ कार्याविरो'.: . .. arcalanoc . -in M कारणमालालंकारः ४६ ] अलंकारचन्द्रिकासहितः । ११७ . कार्यविशेषनिष्पादकतया केनधित्संभाव्यमानादर्थादन्येन कार्यविरोधि- क्रियासोकर्येण समर्थ्यते चेत् सोऽपि व्याघातः। कार्यविरुद्ध क्रियायां सौकर्य कारणस्य सुतरां तदानुगुण्यम् । यथा जैनयात्रोन्मुखेन राज्ञा युवराजस्य राज्य मुच स्थापने यत्कारणत्वेन संभावितं बाल्यं तप्रत्युत तद्विरुद्धस्य सहनयन- स्यैव कारणतया युवराजेन परित्यागस्यायुक्तत्वं दर्शयता समर्थ्यते । यथावा- लुब्धो न विसृजत्यर्थ नरो दारिशङ्कया । दातापि विसृजत्यर्थ तयैव ननु शङ्कया ॥ अन्न पूर्वोत्तरार्धे पक्षप्रतिपक्षरूपे कयोश्चिद्वचने इति लक्षणानुगतिः ॥१०॥ कारणमालालंकारः ४६ . गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः। नयेन श्री श्रित्या त्यागस्त्यागेन विपुलं यशः॥१०४॥ उत्तरोत्तरकारणभूतपूर्वपूर्वैः पूर्वपूर्वकारणभूतोत्तरोत्तरैर्वा वस्तुभिः कृतो गुम्फः कारणमाला । आद्योदाहृता । द्वितीया यथा- भवन्ति नरकाः पापात्पापं दारिद्यसंभवम् । दारिद्यमप्रदानेन तस्माद्दानपरो भवेत् ॥ १०॥ येणेति ॥ कारणस्यानुगुण्याधिक्येनेत्यर्थः । निबद्धा कविवर्णिता। कार्यविरोधिनी पराभिमतकार्यविरुद्धा ॥ दयेति ॥ दिग्विजयाय प्रस्थितं राजानं प्रति युवराज-. स्योक्तिः । बाल इत्यतो मयि दया यौवराज्ये स्थापनरूपा चेत्तदा तस्मादेव हे- तोरहं तवापरित्याज्य एव किंतु स्वेन सह नेतव्य इत्यर्थः । अर्थाविति हेतौ पञ्चमी । अन्वयश्चास्य समय॑ते इत्यनेन । अन्येन वक्रा ॥ जैत्रेति ॥ जयसाध- नेत्यर्थः ॥ लुब्ध इति ॥ तयैव शङ्कया दारिद्यशशङ्कयैव । ननु निश्चितम् अत्र पूर्वाधे लुब्धस्य दानाभावसाधकलाभिमतदारियशक्षारूपपूर्वपक्षनिरूपणम् । दा- तुस्व सैव विरुद्धदानसाधकत्वेन संमतेति पूर्वविरुद्धपक्षनिरूपणमुत्तरार्धे । यद्यपि दारिन्यस्य तात्कालिकत्वेन जन्मान्तरीयत्वेन च शक्षा भिन्ना तथाप्यमेदाध्यवसा- यान लक्षणासमन्वय इति बोध्यम् । सामान्यलक्षणं पूर्ववदन्यतमवघटितमनु- संधेयमिति दिक् ॥ १०३ ॥ इति व्याधातालंकारः ॥४५॥ गुम्फ इति ॥ रचनेसर्थः । कैस्तन्नाह यथेति ॥ प्राक् च प्रान्तं च प्राक्प्रान्ते ते अनतिक्रम्येति यथाप्राकमान्तं यानि कारणानि तैः । पूर्व पूर्व प्रति कारणैरुत्तरोत्तर प्रति कारणैश्चेत्यर्थः। एवं चोत्तरोत्तरेत्यादिव्युत्क्रमेणाभिधानमु- दाहरणक्रमानुरोधेनेति ज्ञेयम् ॥ १०४॥ इति कारणमालालंकारः ॥ ४६॥ १'यदा'. .२ ऽभवत्'. कुच०१२ ११८ कुवलयानन्दः। [ मालादीपकालंकारः ४८ एकावल्यलंकारः ४७ गृहीतमुक्तरीत्यार्थश्रेणिरेकावलिमता। नेत्रे कर्णान्तविश्रान्ते कौँ दोस्तम्भदोलितौ ॥१०॥ दोस्तम्भौ जानुपर्यन्तनलम्बनमनोहरौ। जानुनी रत्नमुकुराकारे तस्य हि भूभुजः ॥१०६ ॥ उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः पूर्वपूर्वस्योत्तरोत्तरविशेषणभावो वा गृहीतमुक्तरीतिः । तत्राधः प्रकार उदाहृतः। द्वितीयो यथा--- दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते ___ यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् । यस्तपित्तमुषःसु योऽस्य हविषे यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥१०५॥१०६॥ मालादीपकालंकारः ४८ दीपकैकावलीयोगान्मालादीपकमिष्यते । स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः।।१०७॥ अत्र स्थितिरिति पदमेकं स्मरेण तस्या हृदये स्थितिः कृता हृदयेन त्वयि स्थितिः कृतेत्येवं वाक्यद्वयान्वयि ! अतो दीपकम् । गृहीतमुक्तरीतिसद्भावा- देकावली चेति दीपकैकावलीयोगः। यथावा- गृहीतेति ॥ वक्ष्यमाणया गृहीतनुत्तरीत्या निबद्धार्थपतिरेकावलिरलंकारः। नेत्रे इति ॥ तस्य भूभुज इति सर्वत्र संबध्यते। दोःस्तम्भयो जस्तम्भयोर्दोलि- तमान्दोलनं ययोस्तौ। दोलनाविति पाठे दोला दोलनं ययोरस्तीति विप्रहः । रस्नमुकुरो रत्नदर्पणः ॥ दिक्कालेति ॥ दिकालात्मभिस्तुल्या यस्याकाशस्य वि- भुता । यश्च तत्राकाशे विशेषेण द्योतते सूर्यः। यत्र च चन्द्रे अमुष्य सूर्यस्य किरणा अमृतरूपा भवन्ति । स च चन्द्रो यासामपां राशेः समुद्रादभूत् । यश्चा- मिस्तासामपां पित्तं भवति । 'शुचिरप्पित्तम्' इति कोशात् । यश्च यजमान उषःसु प्रातःकालेऽप्यस्य वहेर्ह विषे हविर्दानाय भवति। यश्च वायुःप्राणरूपस्तस्य यज- मानस्य जीवातवे जीवनौषधाय भवति । यस्याश्च पृथिव्या गुणं गन्धमेष वायु- बाँढाता मन्मथरिपोर्हरस्याष्टौ मूर्तयो वो युष्मापान्खिलन्बयः ॥ १०५ ॥ १०६॥ इत्येकावल्यलंकारः ३. ४७ ॥ मालादीपकमिति ॥ मालादीपकं नामालंकारः । एकमिति वाक्यद्वयान्व.. सोयनेनान्वितम् । अत इति । एतावन्मात्रेण दीपसादृश्याहीपक नतु प्रागुक्त- १ वली'. २ 'दोलनौं'. ३ 'प्रलम्बग'. ४ महीभुजा, ५ 'मुच्यते BER सारालंकारः ४९] अलंकारचन्द्रिकासहितः । संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं • तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥ अत्र येन येन सहसा यद्यत्समासादितमिति संक्षेपवाक्यस्थितमेकं समा- सादितपदं कोदण्डेन शरा इत्यादिषु षट्स्वपि विवरणवाक्येषु तत्तदुचितलि- ङ्गवचनविपरिणामेनान्वेतीति दीपकम् । शरादीनामुत्तरोत्तरविशेषणावाभदे- कावली चेति दीपकैकावलीयोगः॥ ३०७ ॥ .. सारालंकारः४९ . उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते । मधुरं मधु तसाच सुधा तस्याः कवेर्वचः॥१०८॥ यथावा- अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलकयां कुम्भयोनिश्चकार । धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंह क्षितीन्द्र स्वकीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति ॥ - अयं श्लाघ्यगुणोत्कर्षः । अश्लाव्यगुणोत्कर्षों यथा-- तृणालघुतरस्तूलस्तूलादपि च याचकः। बायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥ उभयरूपो यथा- गिरिर्महान्गिरेरब्धिर्महानब्धेनंभो महत् । नभसोऽपि महब्रह्म ततोऽप्याशा गरीयसी ॥ अन्न ब्रह्मपर्यन्तेषु महत्त्वं श्लाघ्यगुणः । प्रकृतार्थाशायामश्लाघ्यगुणः ॥ १०८ ॥ Malam दीपकालंकारः प्रकृताप्रकृतानां सादृश्यस्य गम्यत्वे तंदङ्गीकारादिति भावः ॥ संग्रामेति ॥ कोदण्डेन धनुषा शराः समासादिताः शरैः शत्रुमस्तकं समासा- दितं तेन शत्रुमस्तकेनापि भूमण्डलं तेन भूमण्डलेन त्वं पालकः समासादितः भवता कीर्तिरासादिता कीया. च लोकत्रयं समासादितमित्यनुषशेणान्वयः ॥ १०७ ॥ इति मालादीपकम् ॥ ४८ ।। ... उत्तरेति ॥ सार इति सारो नामालंकारः । तस्याः सुधातः ॥ अन्त- रिति ॥ विष्णोरन्तरदरे त्रयाणां लोकानां समाहारस्त्रिलोकी। सोऽपि विष्णु'- रपि फणिनां नागानामीश्वरे शेषे शेते निद्राति । सोऽपि शेषोऽपि सिन्धोरेकंदेशे तिष्ठतीति शेषः । तमपि सिन्धुमपि कुम्भयोनिरगस्त्यश्चलकयांचकार पीतवान् । अयममस्त्योऽपि नभसि गगने खद्योतशोभा धत्ते । इदं गगनमपि प्रेक्षणीयं १२० कुवलयानन्दः । [ पर्यायालंकारः ५१ यथासंख्यालंकारः ५० यथासंख्यं क्रमेणैव ऋमिकाणां समन्वयः। शत्रु मित्रं विपत्रिं च जय रञ्जय भञ्जय ।। १०९ ।। यथावा- शरणं किं प्रपद्यानि विषवन्मारयन्ति वा । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥ अमुं क्रमालंकार इति केचिद्व्याजहुः ॥ १०९ ॥ पर्यायालंकारः ५१ पर्यायो यदि पर्यायेणैकस्सानेकसंश्रयः । पड़ मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ॥ ११० ॥ अत्रैकस्य कामिनीवदनसादृश्यस्य क्रमेण पद्मचन्द्ररूपानेकाधारसंश्रयणं पर्यायः । यद्यपि पद्मसंश्रयचं कण्ठतो नोकं तथापि पनं मुक्त्वेति तत्परित्या- गोक्क्या प्राक् तत्संश्रयाक्षेपेय पर्यायनिर्वाहः । अतएव- 'श्रोणीबन्धस्त्यजति तनुर्ता सेवते मध्यभागः पयां मुकास्तरलगतयः संश्रिता लोचनाभ्याम् । धचे वक्षः कुचसचिवतामद्वितीयं तु वक्र त्वद्वात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ e cessanelURINERALARIKSuTLApusiMainaashairneshwaranan-tumhastram- सुन्दर लत्कीर्तेः कर्णभूषणं नीलोत्पलं विभातीत्यन्वयः । तूलः कार्पासः। प्रकृतार्थाशायां प्रकृतार्थरूपायामाशायाम् ॥ १०८॥ इति सारालंकारः॥ ४९ ॥ यथासंख्यमिति ।। क्रमिकाणा क्रमेणोकानां पदार्थानां तेनैव क्रमेणान्वयो यथासंख्यनामालंकारः ॥ शरणमिति ॥ कृपणेन धनानि यत् त्यज्यन्ते तत्किं तानि सरमं प्रपन्नानि, यच न भुज्यन्ते तात्कं विषवन्मारयन्तीति क्रमेणान्वयः। केचिद्वामनादयः ॥ १०९॥ इति यथासंख्यालंकारः ॥ ५० ॥ पर्याय इति ॥ पर्यायेण क्रमेण । अनेकसंश्रयोऽनेकाश्रितलम् । तदुक्तम्- एवं क्रमेणानेकस्मिन्पर्यायः' इति ॥ पद्ममिति ॥ रात्री पद्मसंकोचात्त्यामः । अतएव त्यागेन पूर्वसंश्रयणाक्षेपादेव ॥ श्रोणीति ॥ जघनबन्धखकुत्ता झला . जति । मध्यभागस्तां सेवते आश्रयति । वक्षःस्थलं कुचसचिवतां कुचसहितत्वं धत्ते। वर्ष बद्धितीयम् । अत्र पूर्व वक्षसोद्वितीयलावगमात्पर्यायसंभवी शेयः। अद्वितीयत्वं द्वितीयरहितसमनुपमत्वं चैकत्वेनाध्यवसितम् । एवं चोदाहरणव- येषि पूर्वाधारसमाश्रयणं गम्यमुत्तराधारसमाश्रयर्थ शान्दमिति । सर्वत्र सर्वां १ वजहः'. २ वदवप्रभा'. n alto पर्यायालंकारः ५१ ] अलंकारचन्द्रिकासहितः। १२१ इत्यत्र पर्यायं काव्यप्रकाशकुटुदाजहार । सर्वत्र शाब्दः पर्यायो यथा-- नन्वाश्रयस्थितिरियं तव कालकूट केनोचरोत्तरविशिष्टपदोपदिष्टा। प्रागणवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ।। सर्वोऽप्ययं शुद्धपर्यायः । संकोचपर्यायो यथा--- प्रायश्चरित्वा वसुधामशेषां छायासु चिश्म्य ततस्तरूणाम् । प्रौदि गते संग्रति तिग्मभानौ शैत्यं शनैरन्तरपामयासीत् ॥ अन्न शैस्यस्योत्तरोत्तरमाधारसंकोचासंकोचपर्यायः । विकासपर्यायो यथा- बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना हृदयेऽप्येष मृगशावाक्षि दृश्यते ॥ अत्र रागस्य पूर्वाधारपरित्यागेनाधारान्तरसंक्रमणमिति विकासपर्यायः ॥३१०॥ एकस्मिन्यधनेकं वा पर्यायः सोऽपि संमतः । अधुना पुलिनं तत्र यत्र स्रोतः पुराजनि ॥ १११ ॥ यथवा- पुराभूदस्माकं प्रथममविभिन्ना तनुरियं ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः। धारसमाश्रयणांशे ॥ नन्विति॥ हे कालकूट, उत्तरोत्तरविशिष्टमुत्कृष्टं पदं स्थानं यस्यां तादृशी इयमाश्रयस्थितिस्तव केनोपदिष्टेत्यन्वयः। हृदयेऽभ्यन्तरे। अवस. इति शेषः । अथानन्तरं वृषलक्ष्मणो हरस्य कण्ठे । अधुना पुनरिति संवन्धः। शुद्धः संकोचविकासामिश्रितः ॥ प्राय इति ॥ शैत्यं प्रायोऽशेषां वसुधां हेमन्ते चरिला ततो वसन्ते. तरूणां छायासु विश्रम्य संप्रति ग्रीष्मे विग्मभानौ सूर्ये प्रौढिं प्रागल्भ्यं प्राप्ते सति शनैरपां जलानामन्तरमभ्यन्तरे अयासीत् गच्छतिस्मेत्यर्थः॥बिम्बोष्ट एवेति ॥ बिम्बफलसदृशे आछे । रागो रक्तिमा अनुरागश्च । एष रागः । अत्र रागस्य भेदेऽप्यमेदाध्यवसायादेकत्वम् । यत्तु एकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव लोके पर्यायपदप्रयोगाच्छोणीबन्धः इति प्रकाशोदाहते तथैव दृष्टलाच बिम्बोष्ठ एवेत्यत्र पर्यायकथनमयुक्तमिति केनचिदुक्तं तत्प्रकाश एव बिम्बोष्ठ इत्युदाहरणे पर्यायसमर्थनाद्धान्तप्रलपनमि- वोपेक्षणीयम् । आलंकारिकपरिभाषितानां शब्दानां लोकव्यवहारविसंवादस्याकिं- चित्करत्वाचेति दिक् ॥ ११०॥ भेदान्तरमाह--एकस्मिन्निति ॥ पर्यायेणे- त्यनुवर्तते । एकस्मिन्नाधारे क्रमेण यद्यनेकंभवति सोऽपि पर्यायालंकारः संमत इत्यर्थः ॥.पुरेति ॥अस्माकमिति 'अस्मदो द्वयोश्च' इति द्वयोरपि बहुवचनम् । पुरेत्यनेन स्थूलोऽतीतकाल उच्यते। तत्रापि प्रथमं तनुरविभिन्नाभूत् । ततो १'श्रोतः'. १२२ कुवलयानन्दः। [परिसंख्यालंकारः ५३ इदानी नाथस्त्वं वयमपि कलत्रं किमपरं हतानां प्राणानां कुलिशकठिनानां फलमिदम् ।। अन दम्पत्योः प्रथममभेदस्ततः प्रेयसीप्रियतमभावस्ततो भार्यापतिभाव ' इत्याधेयपर्यायः॥ ११॥ . परिवृत्त्यलंकारः ५२ परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः। जग्राहैकं शरं मुक्त्वा कटाक्षात्स रिपुश्रियम् ॥१११॥ यथावा- तस्य च अवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना। येन जर्जरकलेवरव्ययाक्रीतमिन्दुकिरणोज्वलं यशः ॥ १२ ॥ परिसंख्यालंकारः ५३ परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयत्रणम् । स्नेहक्षयः प्रदीपेषु न खान्तेषु नत वाम् ॥ ११३ ॥ यथावा- विलयन्ति श्रुतिवमै यस्यां लीलावतीनां नयनोत्पलानि । विभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः ।। - आद्योदाहरणे निषेधः शाब्दो द्वितीये स्वार्थः ॥ ११३ ॥ नु वितर्के । वं प्रियतमः । वयं प्रियतमाः । इदानीं तु त्वं नाथः पतिः वयं भार्याः। इतोऽपरं किमिष्टमिति शेषः । कुलिशं वञम् । अत्र त्वं प्रेयानित्येकवचने- न एकरूपप्रेमपात्रत्वं व्यज्यते । प्रियतमा इत्यादिबहुवचनेनानेकरूपतयतिरेक इंति बोध्यम् ॥ १११ ॥ इति पर्यायालंकारः ॥५१॥ परिवृत्तिरिति । न्यूनाधिकयोर्मियः परस्पर विनिमयः परिवृत्तिरलंकारः ॥ जवाहेति ॥ कटाक्षपूर्वकमेकं शरं मुक्ता रिपोः श्रियं जग्राहेत्यर्थः। तस्य चेति ॥ प्रवयसो वृद्धस्य जटायुषो गृध्रविशेषस्य स्वर्ग गतवतः किमिव शोच. नीयम् । न किंचित् । जर्जरं जीर्णतरं कलेवरं शरीरं तस्य व्ययो रावणेन सहं युद्धे त्यागस्तस्माद्यशः क्रीतम् । शरीरं दला यशो गृहीतमित्यर्थः ॥ ११२॥ इति परिकृत्यलंकारः ॥ ५२ ॥ . परिसंख्येति। एक वस्तु प्रतिषिध्यापरस्मिन्वस्तुनो नियन्त्रण नियमनं परिसंख्यालेकार हेति ॥ स्नेहस्सैलादिस्निग्धद्रव्यमनुरागच । खान्तेषु चि- तेषु । विलयनमिति ।। यस्यामुज्जयिनीपुर्याम् । श्रुतिः कर्णो वेदश्च । कम ___ १ कटाक्षान्स'. ३ 'रिपुस्जियम्'. MAHSLIMMAR RPORol समुच्चयालंकारः ५५] अलंकारचन्द्रिकासहितः। विकल्पालंकारः ५४ विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता। . . सद्यः शिरांसि चापान्वा नमयन्तु महीभुजः ॥११६॥ अत्र संधिविग्रहप्रमाणप्राप्तयोः शिरश्चापनमनयोर्युगपदुपस्थितयोर्युगपत्क- तुमशक्ययोविकल्पः । यथावा- पतत्यविरतं वारि नृत्यन्ति च कलापिनः। - .. अय कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥ प्रियसमागमश्चेन्न मरणमाशंसनीयं मरणे तु न प्रियसमागमसंभव इति तयोराशंसायां विकल्पः ॥ ११ ॥ समुच्चयालंकारः ५५ बहूनां युगपद्भावभाजां गुम्फः समुच्चयः। नश्यन्ति पश्चात्पश्यन्ति त्रस्यन्ति च भवद्विषः ॥११५॥ अविरोधेन संभावितयोगपद्यानां नाशादीनां गुम्फनं समुच्चयः । यथावा- बिभ्राणा हृदये स्वया विनिहितं प्रेमाभिधानं नवं . शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् । शेते शुष्यति ताम्यति प्रलपति अम्लायति प्रेङ्क्षति भ्राम्यत्युल्लुठति प्रणश्यति गलत्युन्यूछेति त्रुट्यति ॥ . अत्र कासांचित्क्रियाणां किंचित्कालभेदसंभवेऽपि शतपत्रपत्रिशतभेदन्या- येन यौगपचं विरहातिशयद्योतनाय विवक्षितमिति लक्षणानुगतिः॥ ११५ ।। मार्ग बक्रिमाणं कौटिल्यं वक्राकारतां च । महाकाल इति तत्रैव ख्यातं शिवलि- शम् ॥ ११३ ॥ इति परिसंख्यालंकारः ॥ ५३ ॥ हप्रमाणेति ॥ संधिविग्रहयोः कर्तव्यताबोधकप्रमाणेल्यर्थः । ॥ ११४ ॥ इति विकल्पालंकारः ॥ ५४ ॥ ... बहूनामिति॥ युगपद्भावो भवनं तद्भाजा बहूनां गुम्फो निवन्धः। वर्णन- मितियावत् । ससमुच्चयालंकारः ॥ बिभ्राणेति ॥नायकं प्रति दूत्या इयमुक्तिः। हे साधो, लया हृदये विनिहितं प्रेमाभिधानं नवं शल्यं धारयन्ती विधुरिता वि- रहविह्वला सा नायिका यद्विदधाति तदाकर्ण्यतामित्यन्वयः । किं तदित्यपेक्षाया- माह-शेते निद्राति । ताम्यति ग्लानिं प्राप्नोति । प्रकर्षण म्लायति । प्रेजति चलति । प्रणश्यति नैर्बल्यातिशयेन मृतप्राया भवति । गलति खेदा- तिशयात् त्रुट्यति क्षीणा भवतीति । कासांचिच्छयनभ्रमणादीनाम् । शत- १'दाजां भावगुम्फ:'. २ 'भ्रश्यन्ति च तव द्विषः'. . F १२४ AKE- ministrat कुवलयानन्दः । [ कारकदीपकालंकारः ५६ अहंप्राथमिकामाजामेककार्यान्वयेऽपि सः। कुलं रुप क्यो विद्या धनं च मदयन्त्यमुम् ॥ ११६॥ थैमौका सिद्धिताधेन प्रस्ताम्योऽपि यसमिया सालेका पोतन्यायेन तत्सिद्धिं कुर्वन्ति सोऽपि समुच्चयः । यथा मदे आभिजात्यमेक समग्रं कारणं तागेव रूपादिकमपि तत्साधनत्वेनावतरतीति । यथावा- प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधि- निरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः । प्रियं कृत्वा मौनं सदसि कथनं चाप्युपतेः श्रुतेऽत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥ ११६ ॥ sambhas-dealerammwASAXMHALADAKEain-thereumptlinertist ... ..... ... ....... ... ...." ........ ..... ... ...... .. .... nicident ........... .-..- 1 ...... - ...... .. ..... .tammelan ... ...... ...... mayan . - ...... . ..कारकदीपकालंकारः ५६ ऋमिकैकगतानां तु गुम्फः कारकदीपकम् । '.. गच्छत्यागच्छति पुनः पान्थः पश्यति पृच्छति ॥११७॥ यथावा- निद्राति स्वाति मुझे चलति कचभरं शोषयत्यन्तरास्ते .. दीव्यत्यक्षैर्न चायं गदितुमवसरो भूय आयाहि याहि । इत्युद्दण्डैः प्रभूणामसकृदधिकृतवारितान्द्वारि दीना- .. नस्सापश्याब्धिकन्ये सरसिरुहरुचामन्तरङ्गैरपाङ्गः ॥ पत्रस्य कमलस्य पत्रशतं दलशतम ॥ ११५॥ अहंप्राथमिकेति॥ अहं- पूर्विकेत्यर्थः । अहं पूर्वमहं पूर्व मित्यहपूर्विका स्त्रियाम् इत्यमरः । एककार्यान्वये एककार्यसाधकत्वे । सः समुन्नयालंकारः। अहमहमिकया परस्पराहंकारेण । आभिजात्यं कुलीनलम् । समग्रं पुष्कलम् ॥ प्रदानमिति ॥ प्रच्छनं गुप्तं गृहं प्रत्युपगतेऽर्थादतिथौ । लक्ष्म्यां सत्यां निरुत्सेको गर्वाभावः । अभिभवो निन्दा तद्गन्धशून्याः मौनमनुद्धादनम् । सदसि सभायां परेण कृताया उपकृतेः कथनम् । श्रुते शास्त्रश्रवणे। सर्वप्रथमान्तानां पुरुषमभिजातं प्रथयतीत्यनेनान्वयः। . अभिजातं कुलीनम्। प्रथयति कथयति ॥ ११६ ॥ इति समुच्चयालंकारः ॥५५॥ ऋमिकेति ॥ क्रमिकाणामाक्रियाणामेककारकगतानां गुम्फो निबन्धः कार- कदीपकं नामालंकारः । तदुक्तम्--'सैव क्रियासु बहीषु कारकस्येति दीपकम्' इंति । सैव सकृद्वृत्तिः पश्यति सार्थम् । पृच्छति मार्गम् ॥ निद्रातीति ।। हे अधिकन्ये, प्रभूणामुद्यतदण्डैारि अधिकृतद्वारपालैरित्यसकृद्वारितान् अतएव दीनानस्मान्सरसीरहद्युतीनां परमपरिचितैरपाः कटाक्षः पश्येत्यन्वयः । इंति किम् । प्रभुनिद्रातीत्यादि । अन्तः अन्तःपुरे । अक्षैः पाशैदींव्यति क्रीडति। १ 'प्रथमिका', २ 'न्वयोऽपि'. ३ 'शीलं'.. nt a ravasacealeranceT anart-14-sales...-.. inme a y -Amitariani RAM Adatitasavama Maracheenamkaren-miriakutaandaare RANSH प्रत्यनीकालंकारः ५८ ] अलंकारचन्द्रिकासहितः। १२५ आद्योदाहरणे श्रुतस्य पान्थस्य कर्तृकारकस्यैकस्य गमनादिष्वन्वयः, द्वितीये वध्याहृतस्य प्रभुकर्तृकारकस्य निद्रादिष्वन्वय इत्येकस्यानेकवाक्यान्वयेन दी- पकच्छायापत्त्या कारकदीपकं प्रथमसमुच्चयप्रतिद्वन्द्वीदम् ॥ ११७ ॥ समाध्यलंकारः ५७ .. समाधिः कार्यसौकर्य कारणान्तरसंनिधेः । उत्कण्ठिता च तरुणी जगामास्तं च भानुमान् ॥११८॥ यथा वा- मानमस्या निराकर्तुं पादयो, पतिष्यतः । . उपकाराय दिप्त्यैतदुदी] धनगर्जितम् ॥ केनचिदारिप्सितस्य कार्यस्थ' कारणान्तरसंनिधानाधत्सौकर्य तत्सम्यगा- धानात्समाधिः। द्वितीयसमुच्चयप्रतिद्वन्द्वी अयं समाधिः । तत्र बहूनां प्रत्येक समर्थानां खलेकेपोतकन्यायेन युगपत्कार्यसाधनत्वेनावतारः। अन्न त्वेकेन कार्ये समारिप्सितेऽन्यस्य काकतालीयन्यायेनापतितस्य तत्सौकर्याधायकत्व- मानम् । अत्रोदाहरणमुत्कण्ठितेत्ति । उत्कण्ठैव प्रियाभिसरणे पुष्कलं कारणं नान्धकारागममपेक्षते 'अत्यारूढो हि नारीणामकालज्ञो मनोभवः' इति न्यायात् दैवादापतता स्वन्धकारेण तत्सौकर्यमानं कृतमिति । एवं द्वितीयो- दाहरणेऽपि योज्यम् ॥ ११॥ PATRawweranderPENISTRALIANTERASANNYLORAMAYANTINENTARNATARNAKARENDRAGIMARATHEERAMANANTONYEpikhonrowinikPARTONE ६ प्रत्यनीकालंकारः ५८ प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः। जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधाकृतौ ॥ ११९ ॥ भूयः पुनः । छायासादृश्यं मुख्यदीपकस्य पूर्वोक्तप्रकारेण संभवादिति भावः । प्रतिद्वन्द्वि विपरीतम् ॥ ११७ ॥ इति कारकदीपकालंकारः ॥ ५५ ॥ समाधिरिति ॥ कारणान्तरसंनिधेशात्कार्यस्य सुकरत्वं समाधिरलंकारः। उत्कण्ठिता नायकसमीपं गन्तुम् ॥ मानमिति ॥ मानं निराकर्तुमस्याः पादयोः पतिष्यतो ममोपकाराय दिष्ट्या भाग्येनेदं घनगर्जितमुदीर्णमुद्गतमित्यन्वयः। समु- चये कारणानां तुल्यकक्षत्वमिह तु तद्विपरीतमतुल्य कक्षसमिति प्रतिद्वन्द्वित्वं तत्रे- त्यादिना दर्शितम् ॥ ११८॥ इति समाध्यलंकारः ॥ ५७॥ प्रत्यनीकमिति ॥ बलवतः शत्रोः पक्षे पक्षान्तःपातिनि तदीये यः परा- क्रमस्तत्प्रत्लनीक नामालंकारः । अनीकप्रतिनिधिरूपलात् ॥ जैत्रेति ॥ उत्प- लाभ्यां खजयकारिनेत्रानुसारिणौ कर्णावधः कृतौ तिरस्कृतौ । अवतंसतया तदु- . १'कुलटा'.२'वृद्धायुवानः शिशवः कपोता: खले यथामी युगपत्पतन्ति' इत्यनेन.. SWERS RE १२६ कुवलयानन्दः । [ अर्थापत्यलंकारः ५९ यथावा- मम रूपकीर्तिमहर वि यस्तदनु प्रविष्टहृदयेयमिति। . . त्वयि मल्सरादिव निरस्तदयः सुतरां क्षिणोति खलु ता मदनः ॥ एवं बलवति प्रतिपक्षे प्रतिकर्तुमशक्तस्य तदीयबाधनं अत्यनीकमिति स्थि- ते साक्षात्प्रतिपक्षे पराक्रमः प्रत्यनीकमिति कैमुतिकन्यायेन फलति । यथा- मधुव्रतौघः कुपितः स्वकीयमधुप्रपापानिमीलनेन। बिम्बं समाक्रम्य बलात्सुधांशोः कलङ्कमके ध्रुवमातनोति ॥ ११९ ॥ अर्थापत्त्यलंकारः ५९ कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते । स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥१२०॥ __ अम्र स इत्यनेन पद्माति येन जितानि इति विवक्षितं, तथाच सोऽपि येन जितस्तेन पमानि जितानीति किमु वक्तव्यमिति दण्डापूपिकान्यायेन पद्मरू- पस्यार्थस्य संसिद्धिः काव्यार्थापत्तिः । तान्त्रिकाभिमतार्थापत्तिव्यावर्तनाय का ज्येति विशेषणम् । यथावा- अधरोऽयमधीराक्ष्या बन्धुजीवप्रमाहरः।। अन्यजीवप्रभा हन्त हरतीति किमद्धतम् ॥ परि स्थितत्वादधस्तात्कृतौ चेति श्लेषः ॥ ममेति ।। भुवि भूलोकें मम रूपख्या- तिं' यो हृतवान् तस्मिन्ननुप्रविष्टमनुरक्तं हृदयं यस्याः , तस्यानुप्रविष्टं हृदयं यस्यां वा तादगियमिति लयि मत्सरादिव खलु निश्चितं निरस्तदयो मदनस्तां क्षिणोति क्षीणां करोतीत्यन्वयः । अत्र मत्सरादिवेति हेत्वंशे उत्प्रेक्षासत्त्वेऽपि तहेतुकप्र- विपक्षसंबन्धिवाधनं प्रत्यनीकालंकारस्य विविको विषय इति बोध्यम् । अतएव मम्मटमट्टैरपि-त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्खनुरक्ता। पश्च-.. भिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः॥' इत्युदाहृतम् । एवंच हेतूत्प्रे- क्षयैव गतार्थलान्नेदमलंकारान्तरं भवितुमर्हतीति कस्यचिद्वचनमनादेयम् ॥ कैमतिकेति ॥ तत्संबन्धिबांधनापेक्षया साक्षात्तद्वाधने विशेषादिति भावः। मध्विति ॥ भ्रमरोघः खकीयमधुप्रपारूपस्य पद्मस्य निमीलनेन कुपितः सन् सुधांशोर्बिम्बं बलात्समाकृष्य तस्याङ्के मध्यभागे कलङ्क ध्रुवमातनोतीत्यन्वयः । ॥ ११९ ॥ इति प्रत्यनीकालंकारः॥ ५८ ॥ कैमुत्येनेति ॥ कैमुत्यन्यायेनेत्यर्थः । काव्येऽलंकाररूपार्थापत्तिः काव्यार्था- पत्तिः । दण्डापूपिकेति ॥ दण्डाकर्षणे तदवलम्बिनामपूपानामाकर्षणं यथा- र्थसिद्धं तद्वदित्यर्थः । व्यावर्तनायेति ॥ लक्ष्यतावारणायेत्यर्थः । अधरो- ऽयमिति बन्धुजीवं बन्धूकपुष्पं तत्प्रभाहरो बन्धुभूतानां जीवानां प्रभाहरश्च । यत्त्वेतल्लक्षणमयुक्तम् , कैमुतिकन्यायस्य न्यूनार्थविषयत्वेनाधिकार्थांपत्तावव्याप्तेः। । यथा---'तवाग्रे यदि दारिद्य स्थितं भूप द्विजन्मनाम् । शनैः सवितुरप्यों -१२७. काव्यलिङ्गालंकारः ६० ] अलंकारचन्द्रिकासहितः। स्वकीयं हृदयं मिरवा निर्गतौ यो पयोधरौ । हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ १२०॥ ... काव्यलिङ्गालंकार ६० समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्। ... जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः॥१२१॥ अत्र कन्दर्पजयोपन्यासो दुष्करविषयत्वात्समर्थनसापेक्षः। तस्य मश्चित्ते- ऽस्ति त्रिलोचन इति स्वान्तःकरणे शिवसंनिधानप्रदर्शनेन समर्थनं काव्यलि- गम् । व्याप्तिधर्मतासापेक्षनैयायिकलिङ्गव्यावर्तनाय काव्यविशेषणम् । इदं चाक्यार्थहेतुकं काव्यलिङ्गम् । पदार्थहेतुकं यथा--- __ भमोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं . . - हा सोपानपरम्परे गिरिसुताकान्तालयालंकृते । तमः स्थास्यत्यसंशयम् ॥' अत्र शनैःशब्दमहिन्ना राजाग्रे दारिश्चस्थित्यपेक्षया सूर्याने तमोवस्थानं दुःशकमेचेत्यवगतमपि न्यायसाम्यादापद्यते । ननु कैमुति- कन्यायेनेति केनचिदुक्तं तत्रेदं वक्तव्यम् । केनचिदर्थेन तुल्यन्यायखादर्थान्तर- स्थापत्तिरपत्तिरिति तदुक्तलक्षणमयुक्तम् । का वाती सरसीरुहामित्यादिकैमु- त्यन्यायविषयार्थापत्तावव्याप्तेः । कैमुविकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्या- यखाभाचादापादनाप्रतीतेश्चेति । न चात्र कैमुत्यन्यायतामात्रं न खलंकारखमि- ति युक्तम्, अलंकारतत्त्वाभियुक्तानां प्राचीनानां शून्यहृदयताया अपामरेण संभावयितुमशक्यत्वात् । लोकव्यवहारेऽपि कैमुत्यन्यायस्य चमत्कारिखानुभवेन तेनैव न्यायेन तस्यालंकारतासिद्धेश्च । इत्थंच खदुक्कार्थापत्त्युदाहरणे वक्ष्यमाणः संभावनालंकारो योऽन्यैर्यद्यर्थोत्तौ च कल्पनमिति यद्यर्थातिशयोक्तित्वेनोक्तः । यद्यातिशयोक्तावापाद्यापादकयोविपरीतार्थ विश्रान्तलम् , इह लापादकस्य सि- द्धलमापायस्य संभाव्यमानलमिति वैचित्र्यं तु तदवान्तरमेदतायाः साधकं न तु तद्बहिर्भूतताया इति न तत्राव्याप्तिशङ्कापीसलं विस्तरेण ॥ १२० ॥ इत्यर्था- पत्त्यलंकारः ॥ ५९॥ ..... समर्थनीयस्येति ॥ समर्थनापेक्षस्थार्थस्य समर्थनं काव्यलिशमलंकारः । अर्थान्तरन्यासवारणाय समर्थनापेक्षस्यति । यदाखान्तरन्यासप्रकरणे वक्ष्यमा परीत्या सामान्यविशेषभावातिरिक्तत्वं निवेश्यते तदा नोपादेयमेवैतदितिबोध्यम। दष्करविषयलाइष्करविषयरूपलात् । समर्थनापेक्षस्येत्यनन्तरमर्थस्येति शेषः॥ नैयायिकेति ॥ नैयायिकाभिमतलिङ्गस्य लक्ष्यतावारणायेत्यर्थः ॥ भस्मेति ।। भस्मोदलनेति संबोधनम् । शुभमस्तिति शेषः । गिरिसुताकान्तस्य शिवस्यालयः प्रासादस्तदलंकारभूते सोपानपत्रे इत्यपि संबोधनम् । हेति दैन्ये । विभुना प्रभुणा शिवेन । युष्माकं या सपर्या पूजा. तत्सुखस्यालोकः प्रकाशस्तदुच्छेदके FAIRAAMAKAR RAVEL - MANANCION -MANORPORAINIRALA --ind ia १२८ कुवलयानन्द्रः । [ काव्यलिङ्गालंकारः ६० अधाराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥ अत्र मोक्षस्य महामोहत्वमप्रसिद्धमिति तत्समर्थने सुखालोकोच्छेदिनीति पदार्थों हेतुः । क्वचित्पदार्थवाक्याथों परस्परसापेक्षौ हेतुभावं भजतः । यथावा- चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि यान्बिभर्ति सा। पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥ अत्र चामरस्य दमयन्तीकुन्तलभारसाम्याभावे विदुषी मूर्धनि यान्बिभ- र्ति सेति वाक्यार्थः, पशुनाप्यपुरस्कृतेनेति पदार्थश्चेत्युभयं मिलितं हेतुः। कचित्समर्थनीयार्थसमर्थनार्थे वाक्याथै पदार्थों हेतुः ॥ वपुः प्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न वापि कचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रैत्यहमतनुरनेऽप्यनतिमा- . . . . . नितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥ अन्न तावदपराधद्वयं समर्थनीयम् । अस्पष्टार्थस्वात् । तत्समर्थनं च पूर्वा- परजन्मनोरनमनाभ्यां वाक्यार्थभूताभ्यां क्रियते । अत्र द्वितीयवाक्यार्थेऽत- नुत्वमेकपदार्थो हेतुः । अत्रापि संप्रति नमन्मुक्त इति वाक्यार्थोऽनेकपदार्थों वा हेतुः । चित्परस्परविरुद्धयोः समर्थनीययोरुभयोः क्रमादुभौ हेतुभावं भजतः ।। .असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विखम्भेष्वय च रसिकः शैलदुहितुः । प्रमोदं वो दिश्याकपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः । निलीयामहे । वयमित्यर्थात् ॥ चिकुरेति ॥ चिकुरप्रकाराः केशपाशाः । विदुषी पण्डिता सा दमयन्ती । अपुरस्कृतेनानाहतेन पुरोभागेऽनिहितेन च । पदा- थेचानेकपदार्थश्च ॥ वपुरिति । पुरा पूर्वस्मिन्कापि जन्मनि क्वचिदपि क्षणे भवन्तं न प्रणतवानितीदं वपुषः शरीरस्य प्रादुर्भावादनुमितम् । संप्रति. नमन्नतिं कुर्वन्मुकः अतनुरशरीरः । अतोऽहमनेऽप्यनतिमान्नतिरहितः ॥ अत्रेति ॥ समर्थनीयं हेतुकथनेनोपपादनीयम् । अस्पष्टार्थवादस्पष्टहेतुकखात्। अत्रानयोक्यिार्थयोर्मध्ये। द्वितीयवाक्यार्थे अग्रेऽप्यनतिमानिवि वाक्यार्थे । अ- त्राप्यतत्त्वेऽपि नमन्मुक्त इत्यस्यावाक्यखादाह-अनेकपदार्थों वेति ॥ असोदेति ॥ तपस्यन्तीमुमा प्रति बटुवेषेणागतस्य हरस्य वर्णनम् । कपटेन यो बटोब्रह्मचारिणो वेषस्तस्यापनयने त्यागे खराशैथिल्याभ्यां युगपदभियुक्त आक्रान्तः । खराशैथिल्यहेतुगर्भ क्रमेण विशेषणद्वयमाह । तत्काले उल्लसन्प्रादु- , ५ णामपि संप्रत्यानुरहमने'.... NIKMRIBoardussakaeectsaapAAMIndinar.inmalni-neaawarsanorthpleKhatasanikutsimrinkika .-- s nafeminenceThRai New - - N ERamSTOREHEARNATAKARISHRA RANDITUANTIANREGAcadapathaliALINSAnumodaaianiantarwa Anuskamawatimausamwaranainamaiantaramaniane १२८ कुवलयानन्द्रः । [ काव्यलिङ्गालंकारः ६० अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥ अत्र मोक्षस्य महामोहत्वमप्रसिद्धमिति तत्समर्थने सुखालोकोच्छेदिनीति पदार्थों हेतुः । कचित्पदार्थवाक्याथों परस्परसापेक्षौ हेतुभावं भजतः । यथावा- चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि यान्विति सा। . पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥ अत्र चामरस्य दमयन्तीकुन्तलभारसाम्याभावे विदुषी मूर्धनि यान्विभ- ति सेति वाक्यार्थः, पशुनाप्यपुरस्कृतेनेति पदार्थश्चेत्युभयं मिलितं हेतुः । वचित्समर्थनीयार्थसमर्थनार्थे वाक्याथै पदार्थों हेतुः॥ .. वादनुमितमिदं जन्मनि पुरा.. . पुरारे न कापि क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रेत्यहमतनुरग्रेऽप्यनतिमा- . ....... नितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥ . अत्र तावदपराधद्वयं समर्थनीयम् । अस्पष्टार्थत्वात् । तस्समर्थनं च पूर्वा- परजन्मनोरनमनाम्यां वाक्यार्थभूताभ्यां क्रियते । अत्र द्वितीयवास्थार्थेऽत- जुत्वमेकपदार्थों हेतुः । अत्रापि संप्रति नमन्मुक्त इति वाक्यार्थोऽनेकपदार्थों वा हेतुः । कचित्परस्परविरुद्धयोः समर्थनीययोरुभयोः क्रमादुभौ हेतुभावं भजतः।। असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विस्तम्भेष्वय च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुवेषापनयने . त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥ निलीयामहे । वयमित्यर्थात् ॥ चिकुरेति ॥ चिकुरप्रकाराः केशपाशाः । विदुषी पण्डिता सा दमयन्ती । अपुरस्कृतेनानाहन पुरोभागेऽनिहितेन च । पदा- र्थश्चानेकपदार्थश्व ॥ वपुरिति । पुरा पूर्वस्मिन्कापि जन्मनि क्वचिदपि क्षणे भवन्तं न प्रणतवानितीदं वपुषः शरीरस्य प्रादुर्भावादनुमितम् । संप्रति नमन्नतिं कुर्वन्मुक्तः अतनुरशरीरः । अतोऽहमनेऽप्यनविमानतिरहितः ॥ अत्रेति ॥ समर्थनीयं हेतुकथनेनोपपादनीयम् । अस्पष्टार्थवादस्पष्टहेतुकलात् । अत्रानयोर्वाक्यार्थयोर्मध्ये । द्वितीयवाक्याथै अग्रेऽप्यनतिमानिति वाक्यार्थे । अ. त्राप्यतत्वेऽपि नमन्मुक्त इत्यस्यावाक्यखादाह–अनेकपदार्थों वेति ॥ असोढेति ॥ तपस्यन्तीमुमा प्रति बटुवेषेणागतस्य हरस्य वर्णनम् । कपटेन यो बटोब्रह्मचारिणो वेषस्तस्थापनयने त्यागे लराशैथिल्याभ्यां युगपदमियुक्त आक्रान्तः । खराशैथिल्यहेतुगर्भ क्रमेण विशेषणद्वयमाह । तत्काले उल्लसन्प्रादु-

१. क्षणमपि संप्रत्यतनुरहमने. ..

---


S

ale ASADAstories R काव्यलिङ्गालंकारः ६० ] अलंकारचन्द्रिकासहितः । १२९ अत्र शिवस्य युगपत्कृत्रिमब्रह्मचर्यापनयनत्वरातदनुवर्तनेच्छयोविरुद्धयोः क्रमादिरिजातीव्रतपसोऽसहिष्णुत्वं तसंलापकौतुकं चेत्युभावौँ हेतु- त्वेन निबद्धौ । कचित्परस्परविरुद्धयोरुभयोः समर्थनीययोरेक एव हेतुः । यधा- जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम् । ... - अम्बुधिमथनकेशं कलयन्विफलं च सफलं च ॥ अन्न विफलत्वसफलत्वकलनयोरुभयोर्विरुद्धयोरेक एवाम्बुधितनयाधरर- सास्वादो हेतुः । इदं काव्यलिङ्गं हेत्वलंकार इति केचिब्याजहुः ॥ हे गोदावरि देवि तावकतटोद्देशे कलिङ्गः कवि- .. 'ग्देिवीं बहुदेशदर्शनसखीं त्यक्त्वा विरक्तिं गतः। ... एनामर्णवमध्यसुप्तमुरभिन्नाभीसरोजासनं ब्रह्माणं गमय क्षितौ कथमसावेकाकिनी स्थास्यति ॥ इत्यत्र ब्रह्मणः प्रापण कथं गोदावर्या कर्तव्यमित्यसंभावनीथार्थोपपादक- स्यार्णवमध्येत्यादितद्विशेषणस्य न्यसनं श्लेषाख्यो गुण इति श्लेषोऽविघटमा- नार्थघटकार्थस्य वर्णनम्' इति श्लेषलक्षणमिति च जयदेवेनोक्तम् । वस्तुतस्त्व- त्रापि पदार्थहेतुकं काव्यलिङ्गमेव तद्भेदकाभावात् । ननु साभिप्रायपदार्थवा. क्यार्थविन्यसनरूपात्परिकरात्काव्यलिङ्गस्य किं भेदकम् । उच्यते । परिकरे पदार्थवाक्यार्थबलाप्रतीयमानार्थों वाच्योपस्कारकतां भजतः। काव्यलिने त पदार्थवाक्यार्थाचेव हेतुभावं भजतः। ननु यद्यपि सुखावलोकोच्छेदिनीया- दिपदार्थहेतुककाच्यलिङ्गोदाहरणे 'अग्रेऽप्यनतिमान्' इत्यादिवाक्यार्थहेतुक कायलिङ्गोदाहरणे च पदार्थवाक्यार्थावेव हेतुभावं भजतस्तथापि पशुनाप्य- पुरस्कृतेनेति पदार्थहेतुकोदाहरणे मचित्तेऽस्ति त्रिलोचन इति वाक्यार्थहेतु- कोदाहरणे च प्रतीयमानार्थस्यापि हेतुकोट्यनुप्रवेशो दृश्यते पशुनेति ह्यवि- भवन्नसहभावो दुःसहलमर्याद्रौर्या यस्य तादृशस्य तपसः असोढा सहनासमर्थः शैलकन्यायाः कथानां विसम्मेषु विश्वासेषु रसिकश्चेति । ब्रह्मचर्य ब्रह्मचारिवेषः॥ जीयादिति ॥ अम्बुधेतनयाया लक्ष्म्या अघररसमाखादयन्नयं मुरारिर्जीया- सर्वोत्कर्षेण वर्तताम् । कीदृशः । समुद्रमथनक्लेशमेवंविधानमालाभात्सफलं कलयन् जानन् एतद्धरमाधुर्य सत्यमृतस्य वैयाद्रिफलं च कलयमित्यर्थः ॥ हे गोदावरीति ॥ अनार्णवमध्येत्यादिनाविशेषणस्य न्यसनं श्लेषाख्यो गुण इति जयदेवेनोक्तमित्यन्वयः । तावकतटोद्देशे खदीयतीरभूमौ कलिङ्गाख्यः कविर्बहूनां देशानां दर्शने सहचारिणीम् । विरफि मुकिम् । एनां सरखती ब्रह्माणं प्रति गमय नयेति संबन्धः । कीदृशम् । अर्णवमध्ये सुप्तो यो मुरभि- न्मुरारिस्तन्नाभिकमलस्थम् ॥ श्लेषोऽविघटमानेत्यत्राकारप्रश्लेषः । अविघटमान- स्यानुपपद्यमानस्यार्थस्य घटक उपपादको योऽर्थस्तस्य वर्णनं श्लेषाख्यो गुण इत्य- र्थः । पदार्थहेतुकं समस्तपदार्थहेतुकम् । पदार्थवाक्यार्थेति द्वन्दः । प्रतीयमानो- कुव०१३ न १३० कुवलयानन्दः। [ काव्यलिङ्गालंकारः ६० बेकिस्वाभिप्रायगर्भम् । विदुषीत्यस्य प्रतिनिर्देश्यत्वात्रिलोचन इति च कन्द- पैदाहकतृतीयलोचनत्वाभिप्रायगर्भम् । कन्दर्पजयोपयोगित्वात्तस्य । सत्यम् । तथापि न तयोः परिकर एव किंतु तदुत्थापितं कायलिङ्गमपि ॥ प्रतीयमानाविवेकविशिष्टन पशुनाप्यपुरस्कृतत्वस्यानेकपदार्थस्य प्रतीयमा- नकन्दर्पदाहकतृतीयलोचनविशिष्टस्य शिवस्य चित्ते संनिधानस्य च चाक्या- र्थस्य वाच्यस्यैव हेतुभावात् । नहि तयोर्वाच्ययोर्हेतुभावे ताभ्यां प्रतीयमानं मध्ये किंचिद्वारमस्ति । यथा सर्वांशुचिनिधानस्येत्यादिपदार्थपरिकरोदाहरणे सर्वाशुचिनिधानस्येत्यादिनानेकपदार्थेन प्रतीयमानं शरीरस्यासंरक्षणीयत्वम् । तथाच वाक्यार्थपरिकरोदाहरणे पर्यायोक्तविधया तत्तद्वाक्याथेन प्रतीयमानं नाहं व्यास इत्यादि । तस्मात्पशुनेत्यन्न त्रिलोचन इत्यत्र च प्रतीयमानं वाच्य.. स्यैव पदार्थस्य वाक्यार्थस्य च हेतुभावोपपादकतया काव्यलिङ्गस्याङ्गमेव । यथा--'यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरम्' इत्यनेकवाक्यार्थ- हेतुककाव्यलिङ्गोदाहरणे त्वन्नेत्रसमानकान्तीत्यादिकानि इन्दीवरशशिहंसवि- शेषणालि तेषां वाक्यार्थानां हेतुभावोपपादकानीति । तत्र वाक्यार्थहेतुकका- व्यलिङ्गे पदार्थहेतुककाव्यलिङ्गमङ्गमिति न तयोः कायलिङ्गोदाहरणत्वे काचि- दनुपपत्तिः ॥१२॥ ऽर्थो व्यङ्ग्योऽर्थः ॥ प्रतिनिर्देश्यत्वादिति ॥ निर्दिश्यते उच्चार्यत इति निर्दे- शः शब्दः तेन । विपरीतार्थशब्दबादित्यर्थः। तस्य तादृशतृतीयलोचनखस्य। तथाचोभयत्र परिकरालंकारसत्त्वात्काव्यलिङ्गोदाहरणसमनुपपन्नमिति भावः । तयोः पशुनेत्याधुक्तोदाहरणयोः । तदुत्थापितं परिकरोपपादितम् । व्यङ्ग्यस्य हे. तुकोटावेचानुप्रवेशादिति भावः॥ एतदेव विवृणोति-प्रतीयमानेति ॥ वाच्य- स्यैवेत्येवकारसूचितं व्यङ्ग्यद्वारकत्वं नहीत्यादिना विवृतम् । तदयमर्थः- यदि पश्वादिपव्यङ्ग्य केशपाशसाम्याभावादेरर्थस्य साक्षादुपपादकं स्यात्तदात्र परिकर एच स्यान्न काव्यलिङ्गम् । न त्वेवमस्ति । पशुपदप्रतीताविवेकिलमात्रेण साम्या- भावस्योपपादनासंभवात् । किंतु तद्विशिष्टपशुपुरस्कृतखाभाव एवं साक्षादुपपा- दक इति तत्कोटिनिविष्टं व्यङ्ग्यं काव्यलिङ्गरूपस्य तस्याशमेव । व्यङ्यान्तरं तु नोक्तकाच्यलिङ्गगम्यमर्थोपपादकमस्तीति निराबाधमेव काव्यलिङ्ग मिति । ननु. स्वयमन्योपपादकस्य काव्यलिङ्गस्याप्युपपादकं क दृष्टमित्याशङ्कयोदाहरति- यत्त्ववेत्रेति ॥ एतत्प्रतीपालंकारे प्रागुदाहृतम् ॥ अनेकवाक्यार्थहेतुके- ति ॥ पूर्वपादत्रयवाक्यार्थत्रयस्य चतुर्थपादार्थहेतुखमिति ज्ञेयम् ॥ हेतुभावो- पपादकानीति ॥ इन्दीवरस्य नेत्रसमानकान्तित्वं विना पटादेरिव तददर्शन- स्य दैवगतकान्तासादृश्यविनोदासहिष्णुत्वे हेतुखासंभवादिति भावः । समाहित- मर्थमुपसंहरति-इतीति। तयोः पशुनापीति मचित्तेऽस्तीखेतयोः॥ १२१ ॥ इति काव्यलिझालंकारः ॥६. .. . . . १३२ ..' - unia MAHARATTAREENNERARREARRESTRIA कुवलयानन्दः । [अर्थान्तरन्यासालंकारः 'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा। कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥ दिवाकरादक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्वेऽपि नूनं शरणं प्रपन्ने ममस्वमुच्चैःशिरसामतीव ॥ इत्याद्यर्थान्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थिस्वमस्तीति । वस्तु- तस्तु प्रायोवादोऽयम् । अर्थान्तरन्यासेऽपि हि विशेषस्य सामान्येन समर्थ- नानपेक्षत्वेऽपि सामान्य विशेषेण समर्थनमपेक्षत एव 'निर्विशेषं न सामान्य'- मिति न्यायेन 'बहूनामप्यसाराणां संयोगः कार्यसाधकः' इत्यादि सामान्यस्य 'तृणैरारभ्यते रजुस्तया नांगोऽपि बध्यते' इत्यादि संप्रतिपनविशेषावतरण विना बुद्धौ प्रतिष्ठितस्वासंभवात् ॥ नच तन्त्र सामान्यस्य 'कासां न सौभाग्यगुणोऽजनाना मित्यादिविशेषसम- र्थनार्थसामान्यस्येव लोकसंप्रतिपन्नतया विशेषावतरणं विनैव बुद्धौ प्रतिष्ठि- तत्वं संभवतीति श्लोके तथ्यसनं नापेक्षितमस्तीति वाच्यम् । सामान्यस सर्वत्र लोकसंप्रतिपनत्वनियमाभावात् । नहि यो यो धूमवान् स 'सोऽग्नि- मानिलि व्याप्तिरूपसामान्यस्य लोकसंप्रतिपन्नतया यथा महानस इति त- द्विशेषरूपदृष्टान्तानुपादानसंभवमात्रेणाप्रसिद्धव्याप्तिरूपसामान्योपन्यासेऽपि तद्विशेषरूपदृष्टान्तोपन्यासनैरपेक्ष्यं संभवति । न चैवं सामान्येन विशेषस- मर्थनस्थलेऽपि कचित्तस्य सामान्यस्य लोकप्रसिद्धत्वाभावेन तस्य बुद्धावारो- हाय पुनर्विशेषान्तरस्य न्यासप्रसङ्ग इति वाच्यम् । इष्टापत्तेः अत्रैव विषये घिकस्वरालंकारस्यानुपदमेव- दर्शयिष्यमाणत्वात् । किंच काव्यलिङ्गेऽपिन सर्वत्र समर्थनसापेक्षत्वनियमः । 'चिकुरप्रकरा जयन्ति तें' इत्यत्र तदभावा- दुपमानवस्तुषु वर्णनीयसाम्याभावेन निन्दायाः कविकुलक्षुण्णत्वेनात्र समर्थ- NTERASHANISARAMETERASENTERTAINMARATHeam न्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थत्वं नास्तीति संबन्धः। शरदा शशाङ्के उपगूढे आलिङ्गिते सति । अथानन्तरम् शान्तास्तडिद्रूपाः कटाक्षा यस्याः सा प्राधृट् ययौ गतवती । उफ विशेषरूपमर्थ सामान्यरूपेणार्थान्तरेण समर्थयति । परिभ्रष्टपयोधराणां कासामङ्गनानां सौभाग्यगुणो न नष्ट इति । पयोधराः कुचा मेघाश्च ॥ दिवाकरादिति ॥ कुमारसंभवे हिमालयवर्णनम् । यो हिमालयः। ममत्वं मदीयताबुद्धिः । शिरो मस्तकं शिखरं च ॥ समर्थनार्थित्वं समर्थनापेक्ष- खम् । अयमर्थान्तरन्यासे समर्थनानपेक्षखरूपः । सामान्यस्येवस्य बुद्धौ प्रति- ठितखासंभवादित्यनेनान्वयः॥ संप्रतिपन्नेति ॥ वक्तृश्रोतृसंमतेत्यर्थः । विशे- वितरण विशेषावगमम् । तत्र बाहनामित्यादौ सामान्यस्येति विशेषावतरण विनैव बुद्धौ प्रतिष्ठितत्व संभवतीत्यग्रिमेणान्वितम् । तन्न्यसनं तृणरित्यादिविशेष- न्यसनम् । नन्वेवमप्यार्थान्तरन्यासे क्वचिदेव समर्थनापेक्षा, काव्यलिझे तु सर्वत्र सेत्यस्तु मेंद इत्याशयाह---किंचेति॥ कविकुलक्षुण्णत्वेन कविसमूहाभ्यस्त- त्वेन । तदास्यदास्ये नलमुखदास्ये। पर्वणि पूर्णिमायां भवः पार्वणः शर्वरीश्वरश्चन्द्रः R म . INAR अर्थान्तरन्यासालंकारः६१] अलंकारचन्द्रिकासहितः। १३३ नापेक्षाविरहात् । नहि तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्व- शर्वरीश्वरः' इत्यादिषु समर्थनं दृश्यते । 'न विषेण न शस्त्रेण नाग्निना नच मृत्युना। अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥' इत्यादिकाव्यलिङ्गविषयेषु समर्थनापेक्षाविरहेऽप्यप्रतीकारपारुष्या इत्या- दिना समर्थनदर्शनाच्च । नहि तत्र स्त्रीणां विषादिनिर्मितत्वाभावप्रतिपादनं समर्थनसापेक्षं प्रसिद्धत्वात् । तस्मादुभयतो व्यभिचारात्समर्थनापेक्षसमर्थने काव्यलिङ्गं तन्निरपेक्षसमर्थनेऽर्थान्तरन्यास इति न विभागः, किंतु सामर्थ्य- समर्थकयोः सामान्यविशेषसंबन्धेऽर्थान्तरन्यासस्तदितरसंबन्धे काव्यलिङ्ग- मित्येव व्यवस्थावधारणीया । प्रपञ्चश्चित्रमीमांसायां द्रष्टव्यः। एवमप्रकृतेन प्रकृतसमर्थनमुदाहृतम् । प्रकृतेनाप्रकृतसमर्थनं यथा- . यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः। तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥ यथावा--- दानं ददत्यपि जलैः सहसाधिरूढे ___ को विद्यमानगतिरासितुमुत्सहेत । यद्दन्तिनः कटकटाहतटान्मिमङ्खो- मसूदपाति परितः पटलैरलीनाम् ॥ ३२२ ॥ १२३ ॥ न विषेणेत्यादेः स्त्रियः कृता इत्यनेनान्वयः अपितु स्त्रीभिरेव । यतः प्रती- काररहितं पारुष्यं क्रौर्य यासां तथाभूताः । उभयतोऽन्वयव्यतिरेकाभ्याम् । समर्थनापेक्षायामपि तदास्यदास्येऽपीलादौ तदभावात् । न विषेणेलादावपेक्षा- विरहेऽपि समर्थनसत्त्वात् ॥ अप्रकृतेनेति ॥ आधे महात्मनां सर्वसुकरत्वे- नाप्रकृतेन सामान्येन हनुमदन्धितरणस्य प्रकृतविशेषस्य समर्थनं द्वितीय पुष्प- मालासूत्रवृत्तान्तेनाप्रकृतेन विशेषरूपेण प्रकृतस्य गुणवत्सअप्रयुकपूज्यत्वस्य सामान्यरूपस्य समर्थनमित्यर्थः ॥ यदुच्यत इति ॥ हे पावति, रूपमाकति सौन्दर्य पापवृत्तये. दुष्ट्याचरणाय न भवति यत्राकृतिस्तत्र गुणा वसन्ति' इति न्यायादिति यदुच्यते तद्वचनमव्यभिचारि यथार्थम् । तथाहि उदार रमणीय दर्शनं यस्यास्तथाभूते पार्वति, तव शीलमाचरणं तपखिनामप्युपदेशरूपतां प्राप्तमिति प्रकृतेन विशेषेणाप्रकृतस्य सामान्यस्य समर्थनम् ॥ दानमिति । दान वितरणं मदजलं च । जलैरुदकैर्जडैश्च । लडयोरभेदात् । अधिरूढे आक्रा- न्ते सति । विद्यमानगतिः सगतिको बुद्धिमांश्च कः आसितुं स्थातुमुत्सहेत शकुयात् । यस्मान्मिमोमजनं कर्तुमिच्छोर्दन्तिनो गजस्य कटो गण्ड एव कटा- हस्तस्य तटादप्रादलीनां पटलैः समूहैः परितो मङ्घ शीघ्रमुदपाति. उत्पतितमिकुवलयानन्दः। [विकखरालंकारः ६२ विकस्वरालंकारः ६२ यसिन्विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये महान्तो हि दुर्धर्षाः सागरा इव ॥१२४॥ यत्र कस्यचिद्विशेषस्य समर्थनार्थ सामान्यं विन्यस्य तत्प्रसिद्धावप्यपरि- .. तुष्यता कविना तत्समर्थनाय पुनर्विशेषान्तरमुपमानरीत्यार्थान्तरन्यासविधया वा विन्यस्यते तत्र विकस्वरालंकारः । उत्तरार्ध यथाकथंचिदुदाहरणम् । इदं तु व्यक्तमुदाहरणम् । अनन्तरत्नप्रभवस्य यस्य हिमन सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥ इदमुपमानरीत्या विशेषान्तरस्य व्यसने उदाहरणम् । अर्थान्तरन्यासवि- धया यथा--- कर्णासन्तुदमन्तरेण रणितं गाहस्व काक स्वयं माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम् । धन्यानि स्थलवैभवेन कतिचिद्वस्तूनि कस्तूरिकां . नेपालक्षितिपालभालपविते पङ्के न शङ्केत कः ॥ त्यन्वयः । अत्रापि पूर्वार्धोक्तमप्रकृतसामान्यमुत्तरार्धोक्तेन प्रकृतेन विशेषेण समर्थितम् ॥ १२२ ॥ १२३ ॥ इत्यर्थान्तरन्यासालंकारः ॥ ६१ ॥ यस्मिन्निति ॥ यस्मिन्काव्ये इत्यर्थात् । निबध्यत इति शेषः । समर्थ्यसम- र्थकभावापन्नत्वं तु न लक्षणे निवेशनीयम् । तद्विना चमत्काराभावेन चमत्का- रिलविशेषणमवश्यवकव्येनैवानतिप्रसङ्गात् । एवमर्थान्तरन्यासलक्षणेऽपि बोध्य- म् ॥ स नेति ॥ स प्रकृतो राजा न जिग्ये न जितोऽर्थात्परैरिति शेषः। तत्समर्थनम् । महान्तो हि दुर्घर्षा अनाक्रमणीया इति सामान्येन तस्यापि सागरा इवेति विशेषोपमयेति ज्ञेयम् । प्रसिद्धरल्पत्वात्तत्रापरितोषो बोध्यः ॥ यथाकथं- .. चिदिति ॥ महतामनाक्रमणीयलस्यातिप्रसिद्धत्वेन तत्समर्थनापेक्षाभावाञ्चन्द्रा- लोकगतभेतन समञ्जसमिति भावः । इदं वक्ष्यमाणम् ॥ व्यक्तमिति ॥ गुण- . समुदाये एकस्य दोषस्यानाकलनमनतिप्रसिद्धतया समर्थनापेक्षमिन्दोरियादि- विशेषेण समर्थ्यत इत्यतः स्फुटमित्यर्थः । कर्णेति ॥ हे काक, कर्णयोररुन्तुदं पीडाजनक रसितं शब्दितमन्तरेण विना खयं मकरन्दः पुरुपरसस्तच्छालिनं माकन्दमाम्रवृक्षं गाहख आश्रय । इहाम्रतरौ त्वां वयं कोकिलं मन्महे जानी- महे । यतः स्थलवैभवेन स्थानमाहात्म्येन कतिचिद्वस्तूनि धन्यानि भवन्तीति सामान्येन पूर्वोक्तविशेषसमर्थनम् । अत्रापि तदाकालायां विशेषरूपमर्थान्तरं न्यसति । नेपालभूमिपालस्य भाले पतिते पट्टे कस्तूरिकां को न शकेत, अपितु १'दुर्दर्शाः संभावनालंकारः ६४ ] अलंकारचन्द्रिकासहितः । १३५ मालिन्यमखशशिनोर्मधुलिट्कलको धत्तो मुखे तु तव दृक्तिलकाञ्जनाभाम् । . दोषावितः कचन मेलनतो गुणत्वं वक्तुर्गुणौ हि वचसि भ्रमविप्रलम्भौ ॥ १२४ ॥ प्रौढोत्यलंकारः ६३ प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतृत्वप्रकल्पनम् । __कचाः कलिन्दजातीरतमालस्तोममेचकाः॥ १२५॥ कार्यातिशयाहेतौ तहेतुत्वप्रकल्पनं प्रौडोक्तिः । यथा तमालगतनैल्याति- शयाहेतौ यमुनातटरोहणे तद्धेतुत्वप्रकल्पनम् । यथावा- . कल्पतरुकामदोग्ध्रीचिन्तामणिधनदशकानाम् । रचितो रजोभरपयस्तेजःश्वासान्तसम्बरैरेषः ॥ अन्न कल्पवृक्षाकैकवितरणातिशायिवर्णनीयराजवितरणातिशयाहेतौ क- ल्पवृक्षपरागादिरूपपञ्चभूतनिर्मितत्वेन तद्धेतुत्वप्रकल्पनं प्रौढोक्तिः ॥ १२५ ॥ संभावनालंकारः ६४ संभावना यदीत्थं स्थादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्वक्ता कथिताः स्युगुणास्तव ॥ १२६ ॥ सर्व इति ॥ मालिन्यमिति ॥ मधुलिट्र भ्रमरः कलङ्कश्चैतावब्जशशिनोर्मालिन्यं धत्तः कुरुतः। तब मुखे तु दृक् च तिलकाजनं च तयोराभां शोभां धत्त इत्यनु- षज्यते । अञ्जनामे इति पाठे द्वितीयाद्विवचनम् । उक्तमर्थ सामान्येन समर्थय- ति। दोषावपि क्वचित् मेलनतो मिथो मिलनात् गुणखमितः प्रामुत इति । कथमेतत्तत्राह । हि यतः वतुर्वचसि भ्रमविप्रलम्भौ भ्रान्तिप्रतारणे गुणौ भव- तः। घटवति घटाभावं निर्णीय परप्रतारणाय घटोऽस्तीति प्रयुक्ते वाक्ये प्रमा- जनकत्वात्तयोर्गुणल मिति भावः॥ १२४ ॥ इति विकस्वरालंकारः ॥ ६२ ।। प्रौढोकिरिति ॥ उत्कर्षस्याऽहेताबुत्कर्षहेतुत्वकल्पनं प्रौढोक्तिः। कलिन्दजा यमुना । खोमः समूहः । मेचकाः श्यामाः। रोहणे उद्भवे ॥ कल्पेति ॥ एष राजा कल्पवृक्षादीनां क्रमेण रजोभरादिभिः पञ्चभी रचित इत्यन्वयः । धनदः कुबेरः । शङ्को निधिविशेषः । रजोभरः परागसमूहः । पयो दुग्वम् । श्वासः प्रसिद्धः । अन्तराम्बरं शङ्खाभ्यन्तरमाकाशम् । अतिशायीत्यग्रिमवितरणेना- न्वितम् । अहेतो पश्चनिर्मितत्वे इति सामानाधिकरण्येनान्वयः ॥ १२५ ॥ इति प्रौढोक्त्यलंकारः ॥ ६॥ .. संभावनेति ॥ ऊहस्तर्कः ॥ कस्तूरिकेति ॥ अहं यदि सृष्टिकर्ता स्यां १रुत्कर्षहेतौ'.२ "संभावन यदित्य'. कुर कुवलयानन्दः । मिथ्याध्यवसित्यलंकारः ६५ अथावा- कस्तूरिकामृगाणामण्डागन्धगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥ यद्यर्थोक्तौ च कल्पनमतिशयोक्तिभेद इति काव्यप्रकाशकारः ॥ १२६॥ .............. .......... ...... ... ... मिथ्याध्यवसित्यलंकारः ६५ किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्रजं वहन् ॥ १२७॥ अन्न वेश्यावशीकरणस्यात्यन्तासंभावितत्वसिद्धये गगनकुसुममालिकाधा- रणरूपार्थान्तरकल्पनं मिथ्याध्यवसितिः। यथावा- अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिराव्याः किलाकीर्तयः । गीयन्ते स्वरमष्टमं कलयता जातेन बन्ध्योदरा- .. . . . . . .न्मूकानां प्रकरण कूर्मरमणीदुग्धोदधे रोधसि ॥ अनायोदाहरणं निदर्शनागम। द्वितीयं तु शुद्धम् । असंबन्धे संबन्धरूपा- तिशयोक्तितो मिथ्याध्यवसितेः किंचिन्मिथ्यात्वसिद्यर्थं मिथ्यार्थान्तरकल्पना- .. स्मना विच्छित्तिविशेषेण भेदः ॥ १२७ ॥ nepavan sorr: . ..... Mait A '.initalamanKE:-26- s minection writtenwwwberrahmanasparmannewgriAN MAKARMATTE R TRENARELAIKRAPALEARNE तदा कस्तूरिकामृगाणामण्डादखिलं गन्धरूपं गुणमादाय खलजिह्वायां निवे- शयिष्यामीत्यन्वयः ॥ १२६ ॥ इति संभावनालंकारः ॥ ६४ ॥ किंचिदिति ॥ कस्यचिदर्थस्य मिथ्यालसिद्ध्यर्थ मिथ्याभूतार्थान्तरकल्पन मिथ्याध्यवसितिरलंकारः । वेश्यामित्युदाहरणम् । खसज गगनमालाम् । अत्र खपुष्पमालाधारणमिव वेश्यावशीकरणमिति निदर्शनापि बोध्या ॥ अस्येति ॥ परार्धपरयां परार्धसंख्यामतिकान्तया । लक्षीकृता उपलक्षिताः। प्रज्ञाचक्षुषा अन्वेनावक्ष्यमाणाश्च ता बधिरश्राव्याश्चेति कर्मधारयः । कलयता कुर्वता । प्रक.. रेण समूहेन । कूर्मरमणी कच्छपी। रोधति तीरे। मिध्याध्यवसितेरित्यस्य भेद इत्यत्रान्वयः। कल्पनाविच्छित्तिविशेषेण कल्पनाप्रयुक्तविच्छित्तिविशेषेण । कल्प- नात्मनेति पाठे कल्पनास्वरूपेणेत्यर्थः । उपधेयसंकरेऽप्युपाक्षेरसंकरात् । विच्छि- त्तिविशेषेणेति च तस्यैव विशेषणम् । विच्छित्तेविशेषो यस्मादिति, विच्छित्ति विशेषयति व्यावर्तयतीति वा व्युत्पत्तेः । एवेन प्रौढोक्त्यैव गतार्थतामाचक्षाणा निरस्ती वैदितव्याः। नच मिथ्याध्यवसितेरलंकारान्तरत्वे 'हरिश्चन्द्रेण संजप्ताः प्रगीता धर्मसूतुना । खेलन्ति निगमोत्सले मातगङ्गे गुणास्तव ॥' इत्यादी हरि- श्चन्द्रादिसंबन्धागुणानां सत्यताप्रतीतेः सत्याध्यवसितिरपि तथा स्यादिति वा- ध्यम् । सत्यताप्रतीत्यर्थ कस्याप्यर्थस्य कविप्रतिभाकल्पितलाभावेन शब्दमात्रेणा- लंकारताया असंभवात् । कविप्रतिभामात्रकल्पिता अर्थाः काव्ये अलंकारपदाS alman ' ' " " -Immisterminaski.nva---.... ....... Nagar ENTS


--Ninteraneetin ललितालंकारः ६६ ] अलंकारचन्द्रिकासहितः। १३७ ललितालंकारः ६६ वर्ये स्थाद्वर्णवृत्तान्तप्रतिबिम्बस्य वर्णनम् ।। ललितं निर्गते नीरे. सेतुमेषा चिकीर्षति ॥ १२८ ॥ प्रस्तुते धर्मिणि यो वर्णनीयो वृत्तान्तस्तमवर्णयित्वा तत्रैव तत्प्रतिविम्बरू- पस्य कस्यचिदप्रस्तुतवृत्तान्तस्य वर्णनं ललितम् । यथाकथंचिदाक्षिण्यसमाग- ततत्कालोपेक्षितप्रतिनिवृत्तनायिकान्तरासतनायकानयनार्थ सखी प्रेषयितु- कामा नायिकामुद्दिश्य सख्या बचनेन तयापारप्रतिविम्बभूतगतजलसेतुब- न्धवर्णनम् । नेयमप्रस्तुतप्रशंसा प्रस्तुतधर्मिकत्वात् , नापि समासोक्तिः प्रस्तु- तवृत्तान्ते वर्यमाने विशेषणसाधारण्येन सारूप्येण दाप्रस्तुतवृत्तान्तस्फूर्त्यभा- वात्, अप्रस्तुतवृत्तान्तादेव सरूपादिह प्रस्तुतवृत्तान्तस्य गम्यत्वाद, नापि निदर्शना प्रस्तुताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरक्यसमारोप एव तस्याः समुन्मेषात् । यदि विषयविषयिणोः शब्दोपात्तयोः प्रवर्तमान एवालंकारो विषयिमानोपादानेऽपि स्यात्तदा रूपकमेव भेदेऽप्यसेदरूपाया अतिशयोक्तेर- पि विषयमाक्रामेत । ननु तयत्र प्रस्तुतनायकादि निगरणेन तत्र शब्दोपात्ता- प्रस्तुतनीराद्यभेदाध्यवसाय इति भेदे अभेदरूपातिशयोक्तिरस्तु। एवं तहिं सारूप्यनिबन्धना अप्रस्तुतप्रशंसाविषयेऽपि सैवातिशयोजिर स्मात् । अप्रस्तुतधर्मिकत्वान भवतीति चेत्, तत्राप्यप्रस्तुतधर्मिवाचकपदस्यापि प्रसिद्धातिशयोक्त्युदाहरणेष्विव प्रस्तुतधर्मिलक्षकत्वसंभवात् ॥ नन्वप्रस्तुतम- शंसायां सरूपादप्रस्तुतवाक्यार्थावास्तुतवाक्यार्थोऽवगम्यते नत्वतिशयोकाविव विषयवाचकैस्तत्तत्पदैर्विषया लक्ष्यन्त इति भेद इति चेत्तर्हि इहापि प्रस्तु स्पदमिति विषमालंकारप्रकरणे बयैचाभिधानादिस्यलं विस्तरेण ॥ १२७ ॥ इति मिथ्याध्यवासित्यलंकारः ॥ ६५॥ .. प्रस्तुत इति ॥ ललितमिति लक्ष्यनिर्देशः । निर्गत इत्युदाहरणम् । दाक्षि- येत्यादिक्तप्रत्ययान्तचतुष्टयं नायविशेषणम् । दाक्षिण्यमनुरोधशीललम् ।। तयापारेति ॥ सखीप्रेषणरूपनायिकाव्यापारस्वरूपेत्यर्थः । सारूप्यं चात्र नैर- यंक्यम् । क्लुप्तालंकारेष्वन्तर्भावमाशय निराकरोति-नेयमित्यादिना। प्रस्तुताप्रस्तुतेति । तथाच प्रकृतेऽप्रस्तुतवृत्तान्तस्यैवोपादानानिदरका में युक्तति भावः । ननूभयोः शब्दोपात्तल इवाप्रस्तुतमात्रस्य तत्वेऽपि विदर्शना- स्वित्याशयाह-यदीति । प्रतिबन्धा तावत्परिहरतिसहि सारूप्येति॥ "एकः कृती शकुन्तेषु योऽन्यं शक्रान याचते' इत्यादावित्यर्थः । अप्रस्तुतेति॥ अप्रस्तुतस्य शकुन्तादेखत्र वर्णनीयवादतिशयोकिस्थले च वापी कापीयादौ वापीखादिना प्रस्तुतनाभ्यादेवयखानातिशयोक्तिस्तत्रापादयितुं शक्येति भावः। • अप्रसिद्धोऽयं हेतुरित्याह-तत्रेति ॥ प्रसिद्धति ॥ वापी कापीत्यादिसर्वसम- - १ 'प्रस्तुते वर्ण्यवाक्यार्थ'. ancia h indi १३८ कुवलयानन्दः । ललितालंकारः ६६ तगतादप्रस्तुतवृत्तान्तरूपाद्वाक्यार्धात्तद्गतप्रस्तुतवृत्तान्तरूपो वाक्याथाऽवग म्यत इत्येवातिशयोक्तितो भेदोऽस्तु। वस्तुतस्तु- 'सोऽपूर्वी रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिकिं भूयसोक्तेन वा। पूर्व निश्चितवानसि भ्रमर है यहारणोऽद्याप्यसा- वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥' इत्याद्यप्रस्तुतप्रशंसोदाहरणे प्रथमप्रतीतादप्रस्तुतवाक्यार्थाटास्तुतवाक्य थोऽवगम्यत इत्येतन घटते। अप्रस्तुते वारणस्य भ्रमरासेव्यत्वे कर्णचापर मात्रस्य भ्रमरनिराकरणहेतुत्वसंभवेऽपि रसनाविपर्ययान्तःशून्यकरत्वयों तुत्वासंभवेन मदस्य प्रत्युत तत्सेव्यत्व एव तत्वेन च रसनाविपर्ययादी तत्र हेतुत्वान्वयार्थ वारणपदस्य दृष्यभरूपाविषयकोडीकारेणैव प्रवृत्तेर्वतर त्वात् । एवं सत्यपि यद्यप्रस्तुतसंबोधनादिविच्छित्तिविशेषात्तत्राप्रस्तुतम साया अतिशयोक्तितो मेदो घटते तदात्रापि प्रस्तुत धर्मिर्ण स्वपदेन । र्दिश्य तत्राप्रस्तुतवर्णनारूपस्य विच्छित्तिविशेषस्य सद्भावात्ततो भेदः सुर घटते ।। 'पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति' 'वापी कापि स्फुरति गगने तर सूक्ष्मपद्या' इत्यादिषु तु प्रस्तुतस्य कस्यचिद्धर्मिणः स्ववाचकेनानिर्दिष्टत्वाद शयोक्तिरेव । एतेन गतजलसेतुबन्धवर्णनादिष्वसंबन्धे संबन्धातिशयोरि स्त्विति शङ्कापि निरस्ता । तथा सति कस्त्वं भोः कथयामीत्यादावपि तत्प्रस सारूप्यनिबन्धनप्रस्तुतवाक्यार्थावगतिरूपविच्छित्तिविशेषालंकारान्तरकल्प RAMANANustinueensnaskiuni.ranee. SainaariAyuwapnilipavaaneminarsinamince ministratimammed तेत्यर्थः ॥ तदतेति ॥ प्रस्तुतगतेत्यर्थः । अप्रस्तुतप्रशंसायां वन्चित्प्रस्तुतानं तयोरमेदाध्यवसानमप्यप्रस्तुतवाक्यार्थप्रतीतिकाले दृश्यते । ललिते तुन पीति सुतराभतिशयोक्तितो भेद इत्याह-सोऽपूर्व इत्यादिना ॥ रसन पर्ययः अभिशापात्करिणां जिह्वापरिवृत्तिः पूर्व विपरीताभिधानं च। कर्णच प्रसिद्ध पिशुनप्रतार्यत्वं च । मदः प्रसिद्धः गर्वश्व । तेन विस्मृता स्वपरयोर्दि आप्तानातविभागश्च यया सा दृष्टिः । चारणो गजो वारकश्च । शून्यः सर धनरहितश्च । करः शुण्डा हस्तश्च । ग्रह आग्रहः । कुतो न घटते तत्राह अप्रस्तुत इति ॥ एतच भ्रमरासेव्यत इत्यस्य विशेषणम् । भ्र निरासकरणस्येति च कर्णचापलमात्रस्येत्यस्य क्रोडीकारः। खार्थेन समममेद वसायः अप्रस्तुतसंवोधनादिति । आदिनासारूप्यनिबन्धनप्रस्तुतवाक्यार्थाव परिग्रहः । अत्रापि ललितालंकारेऽपि ॥ वर्णनारूपस्येति ॥ चमत्कारि पाया विच्छित्तेस्तदवच्छेदकवर्णनारूपत्वमित्यभिप्रायः। कस्यचिन्नेत्रद्वन्द्वा खवाचकेन नेत्रादिपदेन । अनिर्दिष्टवादप्रतिपादितत्वात् ॥ अतिशयो रस्त्विति ॥ अतिशयोक्तिरेवास्त्रीत्यर्थः। तत्प्रसङ्गात्संबोध्यखोच्चारयितृत्वर्य बन्धेऽपि संबन्धवर्णनादतिशयोक्तिमानप्रसङ्गात् । अलंकारान्तरं कस्खनि प्रहर्षणालंकारः ६७] अलंकारचन्द्रिकासहितः । त्विहापि तुल्यम् । तस्मात्सर्वालंकारविलक्षणमिदं ललितम् । यथावा- व सूर्यप्रभवो वंशः क चाल्पविषया मतिः। . तितीर्घईस्तरं मोहादुडुपेनामि सागरम् ॥. . अनापि निदर्शनाभ्रान्तिन कार्या । अल्पविषयया मत्या सूर्यवंशं वर्णयि- तुमिच्छुरहमिति प्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य उडुपेन सागर तितीर्घरस्मीत्यप्रस्तुतवृत्तान्तस्य वर्णनेनादौ विषमालंकारविन्यसनेन च केवलं तत्र तात्पर्यस्य गम्यमानत्वात् । यथावा-- अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशा वनस्य । त्वदाप्तसंकेततया कृतार्था श्राव्यापि नानेन जनेन संज्ञा ॥ अन्न कतमो देशस्त्वया परित्यक्तः इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुक्तस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाललितालंकारः॥१२८॥ प्रहर्षणालंकारः ६७ उत्कण्ठितार्थसंसिद्धिविना यत्नं प्रहर्षणम् । . तामेव ध्यायते तस्मै निसृष्टा सैव दृतिका ॥ १२९॥ उत्कण्ठा इच्छाविशेषः। 'सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते। . . तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः॥ . इत्युक्तलक्षणात्तद्विषयस्यार्थस्य तदुपायसंपादनयत्रं विना सिद्धिः प्रहर्षणम् । उदाहरणं स्पष्टम् । यथावा- . . दावप्रस्तुतप्रशंसा प्रकृते तु ललितमिति ॥ तत्प्रतिबिम्बेतिः ॥ प्रस्तुतार्थप्रति- बिम्वरूपस्याप्रस्तुतार्थस्येत्यर्थः । आदौ पूर्वार्धे ॥ विषमेति ॥ खमतिसूर्यवंशयो- रत्यन्ताननुरूपखरूपेत्यर्थः। तात्पर्यस्य तादृशमतिकरणकसूर्यवंशवर्णनेच्छाभि- आयस्य ॥ अनायीति॥ नलं प्रति दमयन्त्या उक्तिः । हे नल, अद्य खया कतमो देशो बसन्तमुक्तस्य बनस्य दशामनायि प्रापितः । खयि प्राप्तसंकेततया कृतार्था संज्ञा नामाप्यनेन मल्लक्षणेन जनेन न श्राच्या न श्रवणाहीं अपितु श्राव्यैवेति । अत्रच तादृशवनदशारूपस्याप्रस्तुतार्थस्य प्रस्तुते देशे कथनात्प्र- स्तुतवृत्तान्तस्योक्तरूपस्य प्रतीतिः । नचात्र वारणेन्द्रलीलामितिवत्पदार्थनिदर्शना युक्तेति वाच्यम् । तत्र पूर्वार्धन प्रकृतवृत्तान्तोपादानेन सादृश्यपर्यवसानरूपनि- दर्शनासत्त्वेऽप्यन तदनुपादानेन तब्यङ्ग्यताप्रयुक्तविच्छित्तिविशेषवत्त्वेन ललि- तालंकारस्यैवोचितवात् । एतेन दशापदलक्षितनिःश्रीकवरूपकार्यद्वारेण कार- णस्य राजकर्तृकत्यागकर्मवस्याभिधानात्पर्यायोक्तमित्यपि निरस्तम् । उपधेयसं- करेऽप्युपाधेरसंकराचेति संक्षेपः॥१२८ ॥ इति ललितालंकारप्रकरणम् ॥६६॥ तामेवेति ॥ दूतिकामेवेत्यर्थः । निसृष्टा प्रेषिता। ससंकल्पां मनोरथसहिताम् । १. विसष्टा'.... . . ....... .... .. ........ । nianAmarendr-in-...atma...] कुवलयानन्दः। [प्रहर्षणालंकारः ६७ मेधैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय।।। इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जदुमं राधामाधवयोजयन्ति यमुनाकूले रहाकेलयः॥ अब राधामाधवयोः परस्परसुत्कण्ठितत्वं प्रसिद्धतरमने च ग्रन्थकारेण निबद्धमित्यत्रोदाहरणे लक्षणानुगतिः ॥ १२९॥ वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् । दीपमुद्दयोजयेद्यावत्तावदभ्युदितो रविः॥१३०॥ स्पष्टम् । यथावा.- चातकनिचतुरान्पयःकणान्याचते जलधर पिपासया। सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ १३०॥ यत्नादुपायसिऽर्थात्साक्षाल्लाभः फलस्य च । निध्यञ्जनौषधीमूलं खनता साधितो निधिः॥१३१॥ फलोपायसिध्यायनान्मध्ये उपायसिद्धिमनपेक्ष्य साक्षात्कलस्यैव लाभो- ऽपि प्रहर्षणम् । यथा निध्यञ्जनसियर्थ मूलिका खनतस्तत्रैव निघेलाभः । यथावा- . ___ उञ्चित्य प्रथममधःस्थित मृगाक्षी पुष्पौधं श्रितविटपं ग्रहीतुकामा। आरोढुं पदमदधादशोकयष्टावामूलं पुनरपि तेन पुष्पिताभूत् ॥ मेधैरिति ॥ मेदुरं तुन्दिलम् । नक्तं रात्रिरस्तीति शेषः । नन्दनिदेशतो नन्द- स्वाझावशात् । प्रत्यध्वकुलद्रुममध्वसंवन्धिकुलद्रुमं दुमं प्रति । प्रन्थकारेण । गीतगोविन्दकृता ॥ १२९ ॥ चातक इति ॥ यत्तु चातकस्य त्रिचतुरकणमात्रा- र्थितया जलदकर्तृकेणाम्भसा विश्वपूरणेन हर्षाधिक्याभावादंयुक्तमुदाहरणमिति तत्तुच्छम् । हेखसिद्धेः। नहि क्षुदुपशमाय तत्पर्याप्तानमात्रार्थिनस्तदधिकामलामे हर्षाधिक्यं नास्तीति वक्तुं शक्यते । तदानीमुपयोगाभावेऽपि खस्यैव कालान्तरे तदुपयोगसत्त्वात् । नच चातकस्य जलसंग्रहानुपयोगाद्वैषम्यं शङ्कनीयम् । चातकवृत्तान्तस्याप्रस्तुततया तथगये प्रस्तुतदातृयाचकवृत्तान्ते काव्यस्य पर्यव- सानादिति ॥ १३०॥ तृतीयं प्रभेदमाह-यत्नादिति ॥ प्रहर्षणमित्यनुवर्तते ॥ निध्यञ्जनेति॥ निधिदर्शनसाधनं यदजनं तत्साधनौषधिमूलमित्यर्थः । साधितो लब्धः । उश्चित्येति ॥ अधःस्थितं वृक्षस्याधोदेशे स्थितम् । अवस्थितमिति पाठे समीपाशोकयष्टाववस्थितमित्यर्थः । भिता आश्रिता विदपाः शाखा येनेति पुष्पौधविशेषणम् । अदधादाहितवती । यष्टिः स्कन्धः । तेन पादाघातेन । । । पुनरम्यामूल पुश्यिनाभूत् । अर्थादशोकयष्टिः । अत्रच तदसाध्यकयत्नात्तलाम १'दीपमुद्दीपयेयावत्.१ सिद्धार्थात. ३'च'.४ खलता'. ५ आसाहितो'. i nandhyavantaHURNAMAARNE SAURURALASAHARMATLAnimat GERAGE ME. SHMA जम्मान उल्लासालंकारः ६९ ] अलंकारचन्द्रिकासहितः। १४१ अन्न पुष्पग्रहणोपायभूतारोहणसिञ्चर्थात्पदनिधानात्तत्रैव पुष्पग्रहण- लाभः ॥ १३॥ विषादनालंकारः ६८ ... इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् । दीपैमुद्योजयेद्यावनिर्वाणस्तावदेव सः ॥ १३२ ॥ . यथावा- रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः इत्थं विचिन्तयति कोशगते द्विरेफे .. हा हन्त हन्त नलिनी गज उज्जहार ॥ १३२ ॥ उल्लासालंकारः ६९ एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि । अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी ॥१३३॥ काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः । निन्दन्ति च विधातारं त्वद्धाटीष्वरियोषितः॥१३४ ॥ तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् । लाभोऽयमेव भूपालसेवकानां न चेद्वधः ॥ १३५ ॥ इति प्रकारत्रयसाधारणं सामान्यलक्षणं बोध्यम् ॥ १३१ ॥ इति प्रहर्षणालंकार- प्रकरणम् ॥ ६ ॥ इष्यमाणविरोधो योऽर्थस्तत्संप्राप्तिर्विषादनमलंकारः। उद्योजयेदुद्दीप्तं कुर्यात् । उद्योजयेद्यावदित्यनेन तदिच्छामात्रं नतु तत्करणमिति विषमाद्धेदः। एवमग्रि- भोदाहरणेऽपीच्छामात्रं न विष्टोत्पत्त्यनुकूलाचरणमिति ॥ १३२ ॥ इति विषादन- प्रकरणम् ॥ ६८॥ .. एकस्येति ।। एकस्य गुणदोषाभ्यामन्यस्य तौ गुणदोषौ यदि भवतस्तदोल्ला- सालंकारः ॥अपीति ॥ अपिः संभावनायाम् । साध्वी पतिव्रता स्नाखा मां पावयेदिति जाहवी इच्छतीत्यन्वयः । तव धाटीषु युद्धयात्रासु कुचयोः सृष्टं का- ठिन्यं पादपद्मयोर्वाञ्छन्त्योऽरियोषितो विधातारं निन्दन्तीत्यन्वयः। स्रष्ट मिति पाठे कुचयोः काठिन्यं पादयोः स्रष्टमिच्छन्त्यं इत्यन्वयः॥ लामो १ 'प्राप्तिश्च'. २ 'मुद्दीपयेत्'. ३ 'तावनिर्वाण एव सः'. ४ 'कुचयोर्दष्टु'. ५ 'विश्वधातार .. .... कुव०१४ कुवलयानन्दः । [उल्लासालंकारः ६९ यन्त्र कस्यचिदुणेनान्यस्य गुणो दोषेण दोषो गुणेन दोषो दोषेण गुणो वा .. पर्यते स उल्लासः । द्वितीयार्धमाद्यस्योदाहरणम् । तत्र पतिव्रतामहिमगुणेन . नदीयवानतो गङ्गायाः पावनत्वगुणो वर्णितः। द्वितीयश्लोके द्वितीयस्योदा- हरणम् । तत्र राज्ञो धाटीपु वने पलायमानानामरातियोषितां पादयोर्धाव- नपरिपन्धिमार्दवदोषेण तयोः काठिन्यमसृष्ट्वा व्यर्थं कुचयोस्तत्सृष्टवतो धातु- निन्धत्वदोषो वर्णितः । तृतीयश्लोकस्तृतीयचतुर्थयोरुदाहरणम् । तत्र सज्जन- महिमगुणेन धनस्य, वदनाश्रयणं दोषत्वेन राज्ञः, क्रौर्यदोषेण तत्सेचकानां वर्ष चिना विनिर्गमनं गुणत्वेन वर्णितम् ॥ अनेनैव क्रमेणोदाहरणान्तराणि । यदयं रथसंक्षोभादंसेनांसो निपीडितः । एकः कृती मदनेषु शेषमङ्गभुवो भरः॥ अन नायिकासौन्दर्यगुणेन - तदंसनिपीडितख स्वांसस्य कृतित्वगुणो दर्णितः ॥ लोकानन्दन चन्दनद्रुम सखे नास्सिन्वने स्थीयतां दुर्वशैः परुषैरसारहृदयैराक्रान्तमेतद्वनम्। ते बन्योन्यनिघर्षजातदहनज्वालावलीसंकुला न स्वान्येव कुलानि केवलमहो सर्व दहेयुर्वनम् ॥ अत्र वेणूनां परस्परसंघर्षणसंजातदहनसंकुलत्वदोषेण वननाशरूपदोषो वर्णितः। . दानार्थिनो मधुकरा यदि कर्णतालै- ___ दूरीकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने चरन्ति । अत्र अमराणामलंकरणत्वगुणेन गजस्य तत्प्रतिक्षेपो दोषत्वेन वर्णितः। आघ्रातं परिचुम्बितं परिमुहुर्लीडे पुनर्वित त्यतं वा भुचि नीरसेन मनसा तंत्र व्यथा मा कृथाः। हे सदन तवैतदेव कुशलं यद्वानरेणादरा- दन्तःसारविलोकनव्यसनिना चूर्णीकृतं नाश्मना । भूपालसेवकानामयमेव लामो यदि वधो न भवतीयन्वयः ॥ यदयमिति ॥ स्थय संक्षोभाचलनाधयमंसोऽसेनार्थायिताया निपीडितः संवृष्टो ममाङ्गेषु मध्ये स एक्कः कृती कुशलः । अवशिष्टमङ्गं भूमेभीरमित्यर्थः । दुर्चशैर्दुष्टवेणुभिर्दुष्कुलेश्वे- त्यादिः श्लेषो बोध्यः । वननाशरूपो बनसंबन्धिनाशरूपः । वनस्येति युक्ततरः पाठः । तत्प्रतिक्षेयो भ्रमरनिरासो गजस्य दोषत्वेनेति संबन्धः ॥ आघ्रातमि- ति मुहुः परिलीढमाखादितम् । नीरसेन मनसा करणभूतेन । वानरेण १ 'मिदं सर्वे. ............ . -.: - -- -- - अवज्ञालंकारः ७०] अलंकारचन्द्रिकासहितः । १४३ अन्न वानरस्य चापलदोषेण रतस्य चूर्णनाभावो गुणत्वेन वर्णितः । अन्न प्रथमचतुर्थयोरुलासोऽन्वर्थः । मध्यमयोश्छत्रिन्यायेन लाक्षणिकः५३३-१३५ -- अवज्ञालंकारः ७० ताभ्यां तो यदि न स्यातामवज्ञालंकृतिस्तु सा । खल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम् ।। मीलन्ति यदि पनानि का हानिरमृतयुतेः ॥ १३६ ।। ताभ्यां गुणदोषाभ्यां । तौ गुणदोषौ । अत्र कस्यचिद्गुणेनान्यस्य गुणाला द्वितीयार्धमुदाहरणम् । दोषेण दोषस्याप्राप्तौ तृतीयार्धम् । यथा- मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्थादलसपुरुषानादरभरः । यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैच कुरुते ॥ त्वं चेल्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि कुरुषे हानिन हेनामपि । मूर्धन्यं कुरुषे जलांशुमयशः किंनाम लोकत्रयी- दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ अत्राचे कवितारमणीगुणाभ्यामरसबालकयो«दयोल्लासरूपगुणाभावो ब. र्णितः । द्वितीये परमेश्वरानङ्गीकरणदोषेण दिग्गजादीनां लघुतादिदोषाभावो वर्णितः ॥ ३६॥ -HIARIES WWWBIPIN M" - Hamromimarwaresm का । तत्र तस्मिन्सति । विचारणव्यसनिना विचारणतत्परेण । अश्मना पाषा- णेन । प्रथमचतुर्थयोर्गुणेन गुणदोषेण वा गुण इति मेदयोः। उल्लासः उल्लासश- ब्दः ॥ अन्वर्थ इति ॥ उत्कृष्टोल्लासः सुखं यत्रेत्यर्थानुगत इत्यर्थः । छत्रि- न्यायेनेति ॥ केषुचिच्छत्रसंबन्धाच्छयच्छत्रिसमुदाये छत्रिणो यान्तीतिवदि- त्यर्थः ॥ १३३ ॥ १३४ ॥१३५॥ इत्युल्लासालंकारः।।६९॥ प्रस्थं प्रस्थपरिमाणपानम् ॥ मदुक्तिरिति ॥ ममोक्तिः कविता। सुधियो: ऽन्तःकरणं सुधीभूयामृतीभूय चेन्मदयति तोषयति तदास्या मदुक्तेः अरसाना नीरसानां पुरुषाणामनादरसमूहैः किं नाम स्यात् । न किंचिदित्यर्थः । क्वचिदल- सेति पाठः । परमरमणीयापि । केव । रमणी स्त्री यूनस्तरुणस्य यथान्तःकरणहरणं कुरते तद्वत्कुमाराणां वालानामित्यन्वयः ॥ त्वं चेदिति ॥ शिवं प्रति कस्यापि कवेरुक्तिः । जलांशु चन्द्रं पक्षे जडांशुम् । अम्बुजबान्धवः सूर्यः । उल्लासरूप- गुणाभाव उल्लासरूपस्य गुणस्याभावः ॥ १३६ ॥ इत्यवज्ञाप्रकरणम् ॥ ७० ॥ १ पान्धं प्राप्यापि'. a n a neta MSHERSATISHAPERNATA Hairmiry wearinamurtipurtesansitivitiewmibianswinismHTRAINiminadanipir १४४ कुवलयानन्दः । [लेशालंकारः ७२ . अनुज्ञालंकारः ७१ दोषस्थाभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् । विपदः सन्तु नः शश्वद्यासु संकीत्यते हरिः॥१३७॥ यथावा- मय्येव जीर्णतां यातु यस्त्वयोपकृतं हरे । नरः प्रत्युपकारार्थी विपत्तिमभिकासति ॥ इयं हनुमन्तं प्रति राघवस्योक्तिः । अन प्रत्युपकाराभावो दोषस्तदभ्युपग- मे हेतुर्गुणो विपत्याकाङ्क्षाया अप्रसक्तिः । सा च व्यतिरेकमुखप्रवृत्तेन सामा-. न्येन विशेषसमर्थनरूपेणार्थान्तरन्यासेन दर्शिता । यथावा- बेजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकी किमित्यमरसंपदः प्रमथनाथ नाथामहे । भवनवनदेहली विकटतुण्डदण्डाहति- त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ॥ १३७ ॥ EASTERNATOE a tnaSE BIKAathanGATHAKKAHANTwwISTREAMWARENE

-

"" Hassanatantriintenant " .. i mistrinarepmom.m लेशालंकारः ७२ लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् । अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु ॥ शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥ १३८ ॥ दोषस्य गुणत्वकल्पनं गुणस्य दोषत्वकल्पनं च लेशः । उदाहरणं राज्ञो- ऽभिमते विदुषि पुत्रे चिरं राजधान्यां प्रवसति तदर्शनोत्कण्ठितस्य गृहे स्थि- तस्य पितुर्वचनसप्रस्तुतप्रशंसारूपम् । तत्र प्रथमार्चे इतरविहगानामवक्तृत्व- दोषस्य स्वच्छन्दचरणानुकूलतया गुणत्वं कल्पितम् । द्वितीयाधैं मधुरभाषि- दोषस्येति ॥ अभ्यर्थना इच्छा । तत्रैव दोष एव । अनुज्ञेति लक्ष्यनिर्देशः। शश्वनिरन्तरं संकीर्त्यत इत्यनेनान्वयि ॥ मय्येवेति ॥ जीर्णतां प्रत्युपकाराक्षम्- ताम्। हारेशब्दो वानरार्थः । व्यतिरेकमुखेति ॥ वैधमुखेत्यर्थः । अस्य चार्थान्तरन्यासेनेत्यनेनान्वयः ॥ दर्शितेति ॥ वैधर्म्यविपर्यये प्रत्युपकारानमि- लाषी विपत्तिं नाकाङ्कतीत्यर्थपर्यवसानादिति भावः॥वजेमेति ॥ हे प्रमथनाथ हर, पैशाचिकी पिशाचसंबधिनी प्रकृति पिशाचतामेत्य प्राप्य भवतोऽन्तिकं समीपदेशं भजेम । अमरसंपत्तीः किमिति प्रार्थयामहे । यतो मधवदादिभिरिन्द्र- प्रमुखैरपि भवद्भवनदेहलीषु विकटतुण्डस्य वक्रतुण्डस्य दण्डाघातैः स्फुटन्मुकुटा- अर्भूयत इत्यर्थः ॥ १३७ ॥ इलनुज्ञाप्रकरणम् ॥ १ ॥ .. .लेश इति लक्ष्यनिर्देशः। प्रवसतीति सतिसप्तम्यन्तम् । शुकस्य निन्दायाः १'यत्त्वयैव कृत'. २ अस्य पद्यस्य कचित्पूर्वार्थोत्तरार्धयोलोम्येन पाठः, ३ 'संपदं', "' " | ___ -- " 7 .': ' ... '- -- APre-rai-... .H .. ... "" " ATRAJSATASBon लेशालंकारः ७२] अलंकारचन्द्रिकासहिंतः। १४५ त्वस्य गुणस्य पक्षरबन्धहेतुतया दोषत्वं कल्पितम् । न चात्र व्याजस्तुतिरा- शङ्कनीया। नह्यत्र विहगान्तराणां स्तुतिव्याजेन निन्दायां शुकस्य निन्दा- ब्याजेन स्तुतौ च तात्पर्यम् । किंतु पुत्रदर्शनोत्कण्ठितस्य दोषगुणयोर्गुणदोष- स्वाभिमान एवान श्लोके निबद्धः। यथावा- सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्व त्रैव जनापवादचकिता जीवन्ति दुःखं सदा ।। अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ दण्डी त्वन्नोदाजहार--- 'युवैष गुणवान्नाजा योग्यस्ते पतिरूर्जितः। रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि । चपलो निर्दयश्चासौ जनः किं तेन मे सखि । आगःप्रमार्जनायैव चाटवो येन शिक्षिताः ॥' अनाद्यश्लोके राज्ञो वीर्योत्कर्षस्तुतिः। कन्याया निरन्तरसंभोगनिविर्ति- पया दोषत्वेन प्रतिभासतामित्यभिप्रेत्य विदग्धया सख्या राजप्रकोपपरिजि- हीर्षया स एव दोषो गुणत्वेन वर्णितः । उत्तरश्लोके सखीभिरुपदिष्टं मानं कर्तुमशक्तयापि तदग्रतो मानपरिग्रहानुगुण्यं प्रतिज्ञाय तदनिर्वाहमाशङ्कमा- नया सखीनामुपहासं परिजिहीर्षन्त्या नायिकया नायकस्य चाटुकारितागुण एव दोषत्वेन वर्णितः । नचायश्लोके स्तुतिनिन्दापर्यवसायिनी द्वितीयश्लोके निन्दा स्तुतिपर्यवसायिनीति व्याजस्तुतिराशङ्कनीया । राजप्रकोपादिपरिहारा- र्थमिह निन्दास्तुत्योरन्याविदिततया लेशत एवोद्धाटनेन ततो विशेषादिति । वस्तुतस्त्विह ब्याजस्तुतिसद्भावेऽपि न दोषः । न तावता लेशमात्रस्य ब्या- जस्तुत्यन्तर्भावः प्रसज्यते। तदसंकीर्णयोरपि लेशोदाहरणयोर्दर्शितत्वात् । नापि व्याजस्ततिमात्रस्य लेशान्तीचः प्रसज्यते। भिन्नविषयव्याजस्तुत्युदा- m anerimentarmun...- ....ina ....... . . ..... ..... .... निन्दाव्याजेन स्तुदी चेत्यन्वयः ॥ सन्त इति ॥ सच्चरितस्योदयो वृद्धिस्तधस- निनस्तत्पराः । प्रादुर्भवद्यन्त्रणं स्वेच्छाचरणनिरोधो येषां ते । सर्वत्रैव विषये ! दुःखामिति क्रियाविशेषणम् । अव्युत्पन्नमतिरनिपुणमतिः। सता समीचीनेन । कृतेनाचरणेन । प्राकृतो नीचः ॥ युवैष इति वरार्थिनी कन्यकां प्रति सखींव- चनम्।। चपल इत्यादि च नायिकायाः सखी प्रति। उत्सेक इति पाठेऽप्युत्कर्ष एवार्थः । कन्याया दोषत्वेन भासतामित्यन्वयः। निवर्तितुमिच्छा निविषतिषा तद्रूपदोषत्वेनेत्यर्थः । निर्विवित्सोरिति पाठे राज्ञो विशेषणम् । कुतस्तर्हि गुणत्वेन वर्णनं तत्राह-राजप्रकोपेति। अन्येनाविदितं यथा स्यादिति क्रियाविशेषणम्।। लेशत एवेति ॥ तदुक्तं दण्डिनैव-'लेशमेके विदुनिन्दां स्तुतिं वा लेशतः कृताम्' इति । लेशमात्रस्येति कृत्स्नार्थकम् । उदाहरणयोरखिलेष्वित्याद्योः । १'निविवित्सोर्दोषत्वेन'. - A HAMA कुवलयानन्दः। [मुद्रालंकारः ७३ हरणेषु 'कस्त्वं वानर रामराजभवने लेखार्थसंवाहको यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा' इत्यादिषु दोषगुणीकरणस्य गुणदोषीकरणस्य चा- भावात् । तत्रान्यगुणदोषाभ्यामन्यत्र गुणदोषयोः प्रतीतेः॥ विषयैक्येऽपि 'इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि- र्दिकागानां मदजलमषीभाञ्जि गण्डस्थलानि । अद्याप्युर्वीवलयतिलकश्यामलिनानुलिप्ता- न्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥' इत्याधुदाहरणेषु लेशास्पर्शनात् । तन्न हीन्दुलक्ष्मादीनां धवलीकरणाभा- वदोष एव गुणत्वेन न पर्यवस्थति किंतु परिसंख्यारूपेण ततोऽन्यत्सर्व धव- लितमित्यन्यो गुणः प्रतीयते। क्वचियाजस्तुत्युदाहरणे गुणदोषीकरणसत्त्वे- ऽपि स्तुतेर्विषयान्तरमपि दृश्यते । यथा- सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः॥ अनहि वाच्यया निन्दया परिसंख्यारूपेण ततोऽन्यत्सर्वमर्थिनामभिमतं दीनारादि दीयते इति स्तुत्यन्तरमपि प्रतीयते । एवंच येषूदाहरणेषु 'कस्ते शौर्यसदो योद्ध'मित्यादिषु गुणदोषादिषु गुणदोषीकरणादिकमेव व्याजस्तुति- रूपतयावतिष्ठते, तत्र लेशव्याजस्तुत्योः संकरोऽस्तु । इत्थमेव हि व्याजस्तुत्य- प्रस्तुतप्रशंसयोरपि प्रासंकरो वर्णितः ॥ १३८॥ m mana मुद्रालंकारः७३ सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः । नितम्बगुर्वी तरुणी दृग्युग्मविपुला च सा ॥ १३९ ॥ भिन्नविषयेति। अन्यनिन्दयान्यस्य स्तुतिरन्यस्तुत्यान्यनिन्देत्येवमादिरूपेत्यर्थः। ननु तथाप्येकविषया व्याजस्तुतिन लेशाद्भिद्यतेल्याशझ्याह-विषयैक्येऽपीतिः ॥ लेशास्पर्शनादित्खनेतनेनान्वयः ॥ इन्दोरिति ॥ हे उर्वीक्लयतिलकरूप राजन् , संदीपर्यशोभिः किं धवलितं तददायतोऽद्यापि इन्दुलक्ष्मादीवि श्यामलिना श्याम- वर्णेनानुलिप्तान्यामासन्ते इत्यन्वयः । लक्ष्म लाञ्छनम् । दिनागानां दिग्गजानां मदजलमेव मषी तद्भाञ्जि तयुक्तानि ॥ परिसंख्येति ॥ एतान्येव श्यामा- नीत्येवंरूपेत्यर्थः । विषयान्तरं दोषीकृताद्भिनं गुणरूपमालम्बनम् ॥ सर्वदेति॥ अरयः पृष्ठमर्थात्तव न लेभिरेन प्राप्तवन्तः पलायनाभावात् । दीनारः परिमाणवि- शेषचरिच्छिन्ना सुवर्णमुद्रा । एवंच लेशव्याजस्तुत्योरसंकीर्णविषयसत्त्वे च गुणदोषी- करणी कामति । आदिपदेन दोषगुणीकरणसंभवः । येवित्युपक्रमात्तत्रेति पाठो युक्ततरः । अत्रेत्यपि युक्त एव । इदमोऽपि यच्छब्दार्थपरामर्शकलात् ॥१३८॥ इति लेशालंकारः ॥ ७२ ॥ सूच्याथैति । सूचनीयस्यार्थस्येत्यर्थः । मुद्रेति लक्ष्यनिर्देशः । दृग्युग्म रामचन्द्रमवने रत्नावल्यलंकारः ७४ ] अलंकारचन्द्रिकासहितः। १४७ अत्र नायिकावर्णनपरेण युग्मविपुलापदेनास्यानुष्टुभो युग्मविपुलानामत्व- रूपसूच्यार्थसूचनं मुद्रा । यद्यप्यन्त्र ग्रन्ये वृत्तनाम्नो नास्ति सूचनीयत्वं तथा- प्यस्योत्तरार्धस्य लक्ष्यलक्षणयुक्तच्छन्दःशास्त्रमध्यपातित्वेन तस्य सूचनीयत्व- मस्तीति तदभिप्रायेण लक्षणं योज्यम् । एवं नवरत्नमालायां तत्तद्गत्ननामनि- वेशेन तत्तन्नामकजातिसूचनम् । नक्षत्रमालायामझ्यादिदेवतानामभिर्नक्षत्र- सूचनमित्यादावयमेवालंकारः । एवं नाटकेषु वक्ष्यमाणार्थसूचनेष्वपि॥१३९॥ रत्नावल्यलंकारः ७४ ऋमिकं प्रकृतार्थानां न्यासं रत्नावली विदुः। चतुरायः पतिलेक्ष्म्याः सर्वज्ञस्त्वं महीपते ॥ १४.० ॥ __ अत्र चतुरास्यादिपदैर्वर्णनीयस्य ब्रह्मविष्णुरुद्वात्मता प्रतीयत इति प्रसि- द्धसहपाठानां क्रमेण निवेशनं रखावली । यथावा- रत्याप्तप्रियलाल्छने कठिनतावासे रसालिजिते प्रह्लादैकरसे क्रमादुपचिते भूभृद्गुरुत्वापहे । कोकस्पर्धिनि भोगभाजि जनितानले खलीनोन्मुखे भाति श्रीरमणावतारदशकं बाले भवत्याः स्तने । विपुलं यस्याः सा । अत्र अन्थे अस्मिन्नलंकारग्रन्थे । रनमालाशब्देन भगवत्स्तु- तिपद्यावलीविशेष उच्यते। रत्ननामनिवेशेन प्रकृतार्थपररत्नवाचिपदघटनेन । तत्तनामकजातिसूचनं तत्तन्नामप्रवृत्तिनिमित्तरत्नजातिसूचनम् । नक्षत्रमालाश- ब्दार्थोऽपि पूर्वोक्त एव । अन्यादिदेवतानाममिनक्षत्राणां तदैवत्यानां सूचनं बो- ध्यम् ॥ वक्ष्यमाणेति ॥ यथा अनर्घराघवे यान्ति न्यायप्रवृत्तस्य तिर्यच्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥' इति सूत्रधार- बचनेन वक्ष्यमाणरामरावणवृत्तान्तसूचनमिति बोध्यम् ।। १३९ ॥ इति मुद्रालं- कारः ॥ ७३ ॥ क्रमिकमिति ॥ प्रकृतार्थानां क्रमिकं प्रसिद्धक्रमानुसारि न्यसनं प्रतिपादन रत्नावलिरलंकारः। प्रकृतत्वं च यथाकथंचित्प्रकृतसंबन्धवत्वं बोध्यम् ॥ चतुरे. ति ॥ चतुरमास्यं यस्य सः चतुर्मुखश्च ॥ रत्याप्तेति ॥ हे बाले, भवत्याः स्तने श्रीरमणस्य विष्णोरवतारदशकं भातीत्यन्वयः । कीदशे । रतावाप्त प्राप्त प्रियस्य लाञ्छनं चिह्न नखक्षताङ्गरागादिकं येन तथाभूते । कठिनताया आचासे स्थानभूते । रसेनालिजिते । प्रकृतालादे एकरसे तत्परे । क्रमाद्वदरामलकादिप- रिमाणलामेनोपचिते प्रवृद्धे भूभृतां पर्वतानां गुरुखमपहन्ति नाशयति ताशे, ततोऽपि महत्त्वात् चक्रवाकस्पर्धाशीले तत्सदृशलात् । भोगः सुखं शरीरं वा तद्भाजि । जनितमदने । खेष्विन्द्रियेषु लीना आसक्ता उन्मुखा यस्मिंस्तादृशे । एतैरेव विशेषणैरवतारदशकरूपतापि स्तनस्य बोध्या । तद्यथा-रत्या आप्तः प्रियः १ 'क्रमिका'. ३ 'रलावली', । कुवलयानन्दः। रतावा यथावा- लीलाजानां नयनयुगलगाधिमा दत्तपत्रः कुम्भावेतौ कुशपरिकरः पूर्वपक्षीचकार । भूविनान्तिर्मदनधनुषो विनमानन्ववादी- द्वक्रज्योत्स्ना शशधररुचं दूषयामास यस्याः ।। अत्र पत्रदानपूर्वपक्षोपन्यासानुवाददूषणोद्भावनानि बुधजन स्तानि । प्रसिद्धसहपाठानां प्रसिद्धक्रमाननुसरणेऽप्ययमेवार 'यस्य वहिमयो हृदयेषु जलमयो लोचनपुटेषु मारुतमय: मयोऽङ्गेष्वाकाशमयः स्वान्तेषु पञ्चमहाभूतमयो मूर्त इवा सामन्तान्तःपुरेषु प्रतापः।' एक्सष्टलोकपालनवग्रहादीनां अ. यथाकथंचित्प्रकृतोपमानोपरक्षकतादिप्रकारेण निवेशने रखा कृतान्वयं विना ऋमिकतत्तनाम्ना श्लेषभङ्ग्या निवेशने क्र प्रसिद्धसहपाठानां नवरत्रादीनां निचेशनेऽप्ययमेवालंकरः ।। कामस्तस्य लाञ्छनं मत्स्यस्तद्पे। कठिनताया आवासे कम । खोद्धरणकाल आलिङ्गिते वराहे । प्रहादेएको रसः प्रीतियेंर क्रमः पाद विक्षेपस्तदनुसारेणोपचिते प्रवृद्ध वामने । भूमृता र भार्गवे। कोकस्पधिनि सीतावियोगातुरतया चक्रवाकशापदे रा तद्भाजि शेषावतारे बलभद्ने । जनितमनङ्गमङ्गस्य शरीरस्य चिर गसमाथिप्रभृति येन तस्मिन् बुद्धे । खलीनमश्वस्य वल्गा तदुन्भु क्रमाननुसरणेऽपीति । तथाच प्रसिद्धसहपाठानामर्थानां रिति सामान्यलक्षणम् । सक्रमाक्रमत्वे तत्पमेदाचिति भावः ॥ २ प्रतापो निहतानां प्रतिशत्रुभूतानामन्तःपुरेषु पञ्चमहाभूतमयो म न्वयः । पञ्चमहाभूतमयलमेव विशेषणदर्शयति-वह्निमय इ क्षमामयः पृथ्वीमयः पीडाभरसहिष्णुलात् । खान्तेष्वन्तःकर तेषां शून्यताश्रयत्वात् । यथाकथंचिदित्यस्य प्रपञ्चनं प्रकृतोर उपमानं चोपरखकं चोपमानोपरजके तयोर्भावस्वत्ता। प्रकृतं प्रत ञ्जकता चेलर्थः । उपरञ्जकता चारोप्यमाणता। तदुतम् --- विषयी रूपकं तदा' इति । तत्रोपमानता रविरित प्रतिदिवसोप त्यादिवत् । उपरजकता तु चतुरास्य इत्याबुदाहरणे वह्निमय छ च स्पष्टेति ॥ प्रकृतान्वयं विनेति। "मित्र चन्द्रमुखी बाल वा' इत्यादाविति भावः । ऋमिकेत्युपलक्षणम् । तदभावेऽपि “ तरुणी मन्दगामिनी' इत्यादावप्ययमलंकार इति बोध्यम् ॥ १३ चल्यलंकारः ॥ ७४ . १'कुम्भावभौ'. . पूर्वरूपालंकारः ७६ ] अलंकारचन्द्रिकासहितः। १४९ तहुणालंकारः ७५ तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः। पद्मरागायते नासामौक्तिकं तेऽधरत्विषा ॥ १४१॥ यथावा- यीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य। न हरति वनभुवि निजकररुहरुचिखनितानि पाण्टुपनधिया ॥ १४ ॥ पूर्वरूपालंकारः७६ पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठांशुलिप्सोऽपि शेषस्त्वद्यशसा सितः ॥१४२ ।। यथावा- विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यन्न रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ अयमेव तद्गुण इति केचियवजहुः ।। १४२ ॥ . . पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि । दीपे निर्वापितेऽप्यासीत्काञ्चीरत्नैर्महन्महः॥१४३॥ तद्गुण इति ॥ खगुणवागादनन्तरमन्यदीयगुणग्रहणं तद्गुणालंकारः ॥ प- . झोति ॥ तव नासामौक्तिकमधरकान्त्या पद्मरागवदाचरतीलर्थः ॥ वीरेति ॥ है वीर, बदरिकामिनी वनभुवि परिधानं कर्तुं पल्लवानि करेण संस्पृश्य पाण्डपत्र- बुध्या न हरति न गृहाति। कीदृशानि। निजकरराहाणां नखानां रुच्या श्वेत- कान्त्या खचितानि व्याप्तानीलर्धः ॥ १४१ ॥ इति तद्गुणालंकारः ॥ ५५ ॥ पुनरिति ॥ स्वगुणत्यागानन्तरं पुनः स्वगुणप्राप्तिः पूर्वरूपमलंकारः ॥ हरे- ति ॥ नीलोऽपीति युक्तः पाठः ॥ विमिन्नेति ॥ माघे रैवतकगिरिवर्णनम् । गरुडाग्रजेनारुणेन विभिन्नवर्णा मिश्रितवर्णाः सर्यस्य रथ्या अश्वा यत्र गिरौ वंशा- कुरवन्नीलै रत्नैः परितः स्फुरन्या रुचा खां रुचं नीलद्युतिमानिन्यिरे . आनीत- वन्तः। रुचा विभिन्नवर्णा इति वान्वयः । केचिदित्यखरसबीज तु पद्मरागायत इत्युदाहरणे तद्गुणालंकारो न स्यात् । नचेष्टापत्तिः अनुभवसिद्धचमत्कारस्य निरालम्बनलापत्तेरित्यूहनीयम् । अथवायं तद्गुणः एवेत्येवकारक्रमभङ्गेन काव्य- प्रकाशकारादिमतोपन्यासपरत्वेन व्याख्येयम् । तैरन तद्गुणस्योदाहृतवात् । अनाहि पूर्वमश्वानामरुणगुणत्वं अनन्तरं रैवतकरनैरुभयेषां तद्गुणवमिति तद्गुणद्वयमिति तेषामभिमतम् ॥ १४२ ॥ पूर्वेति ॥ वस्तुनि विकृते विगते सत्लपि पूर्वावस्थाया १ 'शेषस्तु शशिना सितः'. कुवलयानन्दः । [अतद्गुणालंकारः ७७ लक्षणे चकारात्पूर्वरूपमिति लक्ष्यवाचक्रपदानुवृत्तिः । यथावा--. द्वार खङ्गिभिरावृतं बहिरपि अस्विन्नगण्डैर्गजै- रन्तः कनुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः। आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरंतनप्रणयिनी शून्येऽपि राज्यस्थितिः ॥ १४३ ॥ अतहणालंकारः ७७ संगैतान्यगुणानङ्गीकारमाहुरतद्गुणम् । चिरं रागिणि मच्चित्ते निहितोऽपि न रञ्जसि ॥१४४॥ यथावा- गण्डाभोगे विहरति मदैः पिच्छिले दिग्गजानां वैरिस्त्रीणां नयनकमलेष्वञ्जनानि प्रभाष्टि। यद्यप्येषा हिमकरकराद्वैतसौवस्तिकी ते कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंहक्षितीन्द्र ॥ ननु चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुल्लासावज्ञालंकाराभ्यां तद्गु- णातद्गुणयोः को भेदः । उच्यते। उल्लासावज्ञालक्षणयोर्गुणशब्दो दोषप्रतिप- क्षवाची । अन्यगुणेनान्यत्र गुणोदयतदनुदयौ च न तस्यैव गुणस्य संक्रमणा- संक्रमणे किंतु सद्गुरूपदेशेन सदसच्छिष्ययोर्ज्ञानोत्पत्यनुत्पत्तिवत्तद्गुणजन्यत्वेन संभावितयोर्गुणान्तरयोरुत्परयनुत्पत्ती । तहुणातद्गुणयोः पुनर्गुणशब्दो रूपर- सगन्धादिगुणवाची। तन्नान्यदीयमुणग्रहणाग्रहणे च रक्तस्फटिकवस्त्रमालि- न्यादिन्यायेनान्यदीयगुणेनैवानुरञ्जनाननुरञ्जने विवक्षिते । तथैव चोदाहर- माल दर्शितानि । यद्यष्यवज्ञालंकृतिस्तद्गुणश्च विशेषोक्तिविशेषावेव । 'कार्या अनुत्तिरपि पूर्वरूपमलंकारः। महः प्रकाशः ॥ द्वारमिति ॥ हे राजन्, तव खद्विषां मन्दिरे शून्येऽपि चिरंतनः प्रणयो यस्याः सैव राज्यस्य स्थितिमर्यादा । अस्तीत शेषः। यतो द्वारं सद्धिमिर्गण्डकाख्यपशुमिरेव खजधारिंभिरावृतं । बहिरपि भूमयो मदाखिनगण्डैगरध्यासिताः। अन्तःपुरभूमयो विलसन्मणिधारिभिः कचुकिभिः सपैरेव सौविदल्लैरध्यासिताः। शयनं तल्पं महिषीभिर्वनिताभिरेव महिषस्त्रीभिराकान्तमित्यन्वयः ॥ १४३ ॥ इति पूर्वरूपालंकारः ॥ ६ ॥ संयतेति ॥ संगतः स्वसंबद्धो योऽन्यः पदार्थस्तद्गुणानङ्गीकारमतद्गुणालंका- स्माहुः । चिरमिति ॥ रागिण्यनुरागिणि मजिष्ठादिरञ्जनद्रव्ययुक्ते च । निहि- तोऽफि लैज रजसि रक्तोऽनुरागयुकश्च न भवसीति श्लिष्टम् ॥ गण्डेति ॥ हे श्रीमन्नृसिंहात्यभूपते, एषा तव कीर्तिमदैः पिच्छिले पङ्किले दिग्गजानां गण्ड- प्रदेदो यद्यपि विहरति तथा वैरिस्त्रीणां नयनकमलेषु. स्थितान्यञ्जनानि प्रमार्टि १ राश्रित', २ 'तानुगुभा'. ३ 'निहितापि न रज्यसि'. . . Dalitisinesin d iari- Hain-H मीलितालंकारः ७९ ] अलंकारचन्द्रिकासहितः । न निर्विशेषोक्तिः सति पुष्कलकारणे' इति तत्सामान्यलक्षणाक्रान्तत्वात् । तथाप्युल्लासतद्गुणप्रतिद्वन्द्विना विशेषालंकारेणालंकारान्तरतया परिगणिता- विति ध्येयम् ॥ १४ ॥ .knaniantrithit ese.awvirewar अनुगुणालंकारः ७८ प्राक्सिद्धत्वगुणोत्कर्षोऽनुगुणः परसंनिधेः । नीलोत्पलानि दधते कटाक्षैरतिनीलताम् ॥ १४५ ॥ यथा-- कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदष्टः । अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य । अत्र कपित्वजास्या स्वतःसिद्धस्य वैकृतस्य मद्यादिभिरुल्कर्षः ॥ १४५॥.. मध्i मीलितालंकारः ७९ मीलितं यदि सादृश्याद्भेद एव न लेक्ष्यते । रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥१४६ ॥ यथावा-- . मल्लिकामौल्यभारिण्यः सर्वाङ्गीणाईवन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः॥ अन्नाद्ये चरणालककरसयोररुणिमगुणसाम्या दानध्यवसायः। द्वितीयो- दाहरणे चन्द्रिकाभिसारिकाणां धचलिमगुणसाम्याऽदानध्यवसायः ॥१४॥ --rime-. - mwareaamnimurtimentarrammarhair-mahilai...- प्रोञ्छति तदपि तथापि दिक्षु हिमकरस्य चन्द्रस्य यत्किरणाद्वैतं तस्य सौवस्तिकी। खस्तीत्याहेत्यर्थ 'तदाहेति माशब्दादिभ्यष्टरवाच्यः' इत्यनेन ठक् प्रत्ययः। तत्स- दशीति यावत् । स्फुरति प्रकाशत इत्यर्थः ।।विशेषाकारेणेति ॥ प्राग्लक्षि- तविशेषरूपेणेत्यर्थः ॥ १४४ ॥ इत्यतद्गुणालंकारः ॥ ७ ॥ . प्रागिति ॥परसंनिधिवशात्पूर्वसिद्धस्य स्वगुणस्योत्कर्षोऽनुगुणो नामालंकारः। नीलोत्पलानि कर्णावतंसीकृतानि । कपिरिति । कापिशायर्न मद्यम् ॥ १४५ ॥ इत्यनुगुणालंकारः ॥ ७८ मीलितमिति लक्ष्य निर्देशः ॥ रस इति ॥ स्वभावलोहिते चरणे लाक्षाया रसो नालक्षि न ज्ञातः ॥ मल्लिकेति ॥ क्षौमं दुकूलं तद्धारिण्यः ॥ १४६ ॥ इति मीलितालंकारः ॥ ७९ ॥ १ सिद्धस्चगुणो', 'सिद्धेः स्वगुणो'.२ 'दृश्यते'. ३ 'मालभारिण्य:'.. १५२ कुवलयानन्दः। [सामान्यालंकारः ८० सामान्यालंकारः ८० सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते । पवाकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ १४७ ॥ यथावा- रसस्तम्भेषु संक्रान्तप्रतिबिम्बशतैर्वृतः । लक्केश्वरः सभामध्ये न ज्ञातो वालिसूनुना ॥ . मीलितालंकारे एकेनापरस्य भिन्नस्वरूपानवभासरूपं मीलनं क्रियते। सामान्यालंकारे तु भिन्नस्वरूपावभासेऽपि व्यावर्तकविशेषो नोपलक्ष्यत इति भेदः । मीलितोदाहरणे हि चरणादेवस्त्वन्तरत्वेनागन्तुकं यावकादिन भा- सते । सामान्योदाहरणे तु पझानां मुखानां च व्यक्यन्तरतया भानमस्त्येव। यथा रावणदेहस्य तत्प्रतिबिम्बानां च, किंत्विदं पद्ममिदं मुखमयं बिम्बोऽयं प्रतिबिम्ब इति विशेषः परं नोपलक्ष्यते । अतएव मेदतिरोधानान्मीलितं तदतिरोधानेऽपि साम्येन व्यावर्तकानवभासे सामान्यमित्युभयोरप्यन्वर्थता। केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिदलीयसा तदन्यस्य स्वरूपति- रोधाने मीलितं स्वरूपप्रतीतावपि गुणसाम्याजेदतिरोधाने सामान्यम् । एवंच- अपाङ्गतरले दृशौ तरलवक्रवर्णा गिरो बिलासभरमन्धरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदन न महोदयः कृतपदोऽपि संलक्ष्यते ॥ इत्यन्न मीलितालंकारः । अनहि दृक्तारल्यादीनां नारीवपुषः सहजधर्म- त्यान्मदोदयकार्यत्वाच तदुभयसाधारण्यादुस्कृष्टतारल्यादियोगिना वपुषा म- दोदयस्य स्वरूपमेव तिरोधीयते । लिङ्गसाधारण्येन तज्ज्ञानोपायाभावात् । ... सामान्यमिति ॥ सामान्यमिति लक्ष्यनिर्देशः। विशेषो ब्यावर्तकधर्मः । पद्मानामाकरः ॥ रत्नस्तम्भेष्विति ॥वालिसूनुनाङ्गदेन । एकेन चरणज्योत्स्ना. दिना । अपरस्य लाक्षारसाभिसारिकादेः । मिन्नस्वरूपेति ॥ मुखपद्मादेभि- नस्य स्वरूपस्याबभासेऽपीत्यर्थः। उक्तमेवार्थमुदाहरणारूढत्तया विशदयति.... मीलितोदाहरणे हीत्यादिना ॥ वस्वन्तरत्वेन न भासत इखन्वयः। उत्प्रतिबिम्बानां च व्यक्त्यन्तरतया भानमस्त्येवेत्यनुषाः। केचिदित्यस्याहरित्य- ग्रिमेणान्वयः। केचित्प्रकाशकारादयः। तदुक्तम्---'समेन लक्ष्मणा वस्तु वस्तुना यनिगृह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥' इति तयोर्मध्ये एवं चेत्यस्येत्पत्र मीलितालंकार इत्यग्रेतनेनान्वयः॥ अपाङ्गेति ॥ अपाङ्गस्तरलो ययोस्ते । तरलाः सलरोच्चारणात् वत्रा वक्रोक्तिगर्भा वर्णा यासु ताः गिरो 'नव लक्ष्यते', २ “संक्रान्तः'. . RAMANANIYArenawr awayamtarnamam sryan FAIZIKSHAImanane K HANIPRITIKAMSHRArmybetimestindina's उन्मीलित-विशेषालंकारौ ८११८२] अलंकारचन्द्रिकासहितः । १५३ मलिकामालभारिण्य इत्यादिषु तु सामान्यालंकार इत्याहुः । तन्मते पद्माकर- प्रविष्टानामित्यादौ भेदाध्यवसायेऽपि व्यावर्तकास्फुरणेनालंकारान्तरेण भा- व्यम् । सामान्यालंकारान्तरभेदेन वा पूर्वस्मिन्मते स्वरूपतिरोधानेऽलंकारा- न्तरेण भाव्यं मीलितावान्तरभेदेन चा ॥ १४७ ॥ उन्मीलित-विशेषालंकारौ ८१ । ८२ भेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषकौ । हिमाद्रिं त्वद्यशो मग्नं सुराः शीतेन जानते ॥ लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ १४८॥ मीलितन्यायेन भेदानध्यवसाये प्राक्षे कुतोऽपि हेतोéदस्फूतौ मीलितप्र. तिद्धयन्मीलितम् । तथा सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कार- णाद्विशेषस्फूतौं तत्प्रतिद्वन्द्वी विशेषकः । क्रमेणोदाहरणद्वयम् । तद्गुणरीत्यापि भेदानध्यवसायमालावुन्मीलितं दृश्यते । यथा- वाक्यरूपाः। इति प्रकारेण मृगदृशामङ्गके लीलया खतः स्वभावात्स्फुरितं प्रकटी- भूतं तत्तस्मादत्राशके कृतपदः कृतस्थितिः ॥ भेदाध्यवसायेऽपीति । मु- खपमयोर्भेदावभासेऽपीत्यर्थः । ब्यावर्तकास्फुरणेन हेतुना ॥अलंकारान्तरेणे- ति ॥ स्वरूपाविरोधानेन मीलितासंभवाद्भेदातिरोधानेन च सामान्यस्याप्यसंभ- वादिति भावः ॥सामान्येति ॥ तथाच गुणसाम्याद्विशेषाग्रह इति सामान्या- लंकारसामान्यलक्षणम् । विशेषाग्रहश्च क्वचिद्भेदे गृह्यमाणे क्वचिच्चागृह्यमाण इत्याद्यप्रकारान्तरगतिरत्र तन्मते स्यादिति भावः । अवान्तरभेदेन वेत्सनन्तरं भावमित्वनुषज्यते ॥ पूर्वसिन्निति ॥ मीलितं यदि सादृश्यादित्यादिपूर्वोक्त- चन्द्रालोककृन्मत इत्यर्थः। स्वरूपतिरोधानेऽपाङ्गतरल इत्यादिखरूपतिरोधान- स्थले । अलंकारान्तरेणेत्यादि ॥ स्वरूपतो ज्ञायमाने साइझ्या दामहणं मीलितमित्सङ्गीकारे प्रथमः पक्षः । साश्याइँदाग्रहणमित्येतावन्मात्रमीलितल- क्षणाङ्गीकारेण द्वितीय इति भावः ॥१४७ ॥ इति सामान्यालंकारः ॥ ८० ॥ मेदेति ॥ वैशिष्ट्यं वैजात्यम् । उन्मीलितं विशेषकश्च क्रमेणालंकारौ। मनं मेदाग्रहात्तदन्तर्गतम् ॥ लक्षितानीति ॥ संकुचितत्वादिति भावः । सामान्य- रीत्या सामान्यालंकारन्यायेन । एवंच. "वेत्रलचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ।' इत्यपि विशेषकोदाहरणं बोध्यम् । यत्त्वनुमानालंकारेणैव गतार्थलानानयोरलं- कारान्तरखमिति । तदयुक्तम् । उदाहृतस्थले मेदविशेषस्फूत्योर्विशेषदर्शनहेतुक- प्रत्यक्षरूपखात् । अथापि स्वकपोलकल्पिपरिभाषयानुमानालंकारतां ब्रूषे तथापि । सादृश्यमहिना प्रागनवगतयोर्मेदवैजात्ययोः स्फुरणात्मना विशेषाकारेण मीलित- सामान्यप्रतिद्वन्द्विना युफमेवालंकारान्तरत्वम् । अतद्गुणावज्ञयोरिव विशेषोक्त्य- . कुव० १५ -.-- - - - - कुवलयानन्दः । [उत्तरालंकारः ८३ नृत्यदर्गाहासप्रसरसहचरैस्तावकीनैर्यशोभि- आंवल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र । मेहग्यवेष नाभीकमलपरिमलप्रौढिमासादयिष्य- द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्यावबोधः ॥ काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥ इदं विशेषकस्योदाहरणम् । अत्र द्वितीयकाकपिकशब्दो काकत्वेन ज्ञातः पिकत्वेन ज्ञात इत्यर्थान्तरसंक्रमितवाच्यौ ॥ यथावा- वाराणसीवासवतां जनानां साधारणे शंकरलाग्छनेऽपि । पार्थप्रहारबणमुत्तमाझं प्राचीनमीशं प्रकटीकरोति ॥ १८ ॥ --...- .--.-..... -.-.--- उत्तरालंकारः ८३ किंचिदाकूतसहितं स्यागुढोत्तरमुत्तरम् ।। यत्रासौ वेवसी पान्थ तत्रेयं सुतरा सरित् ॥१४९॥ सरित्तरणमार्ग पृच्छन्तं प्रति तं कामयमानाया उत्तरमिदम् । वेतसीकुञ्ज स्वाच्छन्द्यमित्याकूतगर्भम् । यथावा- ग्रामेऽस्मिन्प्रस्तरप्राये न किंचित्पान्थ विद्यते । पयोघरोन्नतिं दृष्ट्वा वस्तुमिच्छसि चेद्वस ।। मास्तरणादिकमर्थयमानं पान्धं प्रत्युक्तिरियम् । स्तनोन्नतिं दृष्टा रन्तुमि- च्छसि चेद्वस । अविदग्धजनप्रायेऽस्मिन्ग्रामे कश्चिदवगमिष्यतीत्येतादृशं प्र- लंकारादित्यलं विस्तरेण ॥ नृत्यदिति ॥ नृत्यं कुर्वतो भर्गस्य हरस्य योऽहास- स्वत्प्रसरस्य समूहस्य विस्तारस्य वा सहचरैः सदृश रित्यर्थः । ईहकूकीर्तिवाच्छुक्ल एष कमलाकामुको नाभिकमलपरिमलस्य प्रोटिं समृद्धिं यदि नासादयिष्यन्नाधा- रयिष्यदिल्लन्वयः । यत्तु तदुणस्यात्र निर्बाधकखात्कथं तत्प्रतिद्वन्द्विखमुन्मीलि. तस्येति तदत्तोपालम्भरूपलादपेक्ष्यम् । तद्गुणेन मेदानध्यवसायमात्रस्योक्त- लात् ॥ वाराणसीति । तृतीयलोचनादिचिहे साधारणेऽपि सतीत्यन्वयः । प्रार्थोऽर्जुनस्तेन कृतो यः प्रहारस्तेन व्रणो यत्र तादृशमुत्तमाझं शिरः। पूर्वत्र खाभाविकगुणसाम्यमिह लागन्तुकगुणसाम्यमिति मेदः ॥ १४८॥ इत्युन्मी. लित-विशेषकालंकारौ ॥ ८१ ॥ ८२ ॥ किंचिदिति ॥ किंचिदभिप्रायसहितं गूढमुत्तरमुत्तरं नामालंकारः । वेतसौं केतसलता । सुखेन तरितुं योग्या सुतरा ॥ ग्राम इति ॥ प्रस्तरप्राये पाषाण- बहुले पाषाणतुल्ये च 'प्रायो बाहुल्यतुल्ययोः' इति कोशात् । किंचिदास्त- रंपादिकं समागमप्रतिबन्धकं च। पयोधरो मेघः स्तनश्च । कश्चिदवगमि- यति शास्थतीत्येताहशम्मवादिरूपम् । उन्नेयः कल्प्यः प्रश्नो येन । EVRUS a ra-- -- halal.indiaNARENAAMKARANusexdeshLWARArunantanakutahatmanhanairacuMkitnatnamiri सूक्ष्मालंकारः ८४ ] अलंकारचन्द्रिकासहितः । १५५ तिबन्धकं किंचिदपि नास्तीति हृदयम् । इदमुश्चेयप्रश्नोदाहरणम् । निबद्धप्र- श्नोत्तरं यथा- कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ ईर्ष्यामानानन्तरमनुतप्ताया नायिकायाः सखीमागर्ता प्रति तस्याः कुशल. मिति नायकस्य प्रश्नः । जीवतीति सख्या उत्तरम् । जीवस्याः कुतः कुशल- मिति तदभिप्रायः । अन्यत्पृष्टमन्यदत्तरमिति नायकस्य पुनः कुशलं पृच्छा- मीति प्रश्नः। पृष्टस्योत्तरमुक्तमित्यभिप्रायेण जीवतीयुक्तमिति सख्या वच- नम् । सखीवचनस्याभिप्रायोद्धाटनार्थ पुनरपि तदेव कथयसीति नायक- स्वाक्षेपः । मृतां नु कथयामि या शूसितीति स्वाभिप्रायोद्घाटनार्थम् । सति मरणे खलु तस्याः कुशलं भवति मदागमनसमयेऽपि श्वासेषु संचरत्सु कथं मृतां कथयेयमित्यभिप्रायः ॥ १४९ ॥ प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रमुच्यते । के दारपोषणरताः के खेटाः किं चलं वयः ॥१५० ॥ अन केदारपोषणरता इति प्रश्नाभिन्नमुत्तरं के खेटाः किं चलमिति प्रश्नव- यस्य वय इत्येकमुत्तरम् । उदाहरणान्तराणि विदग्धमुखमण्डने द्रष्टव्यानि ५० t inganwrmountama- सूक्ष्मालंकारः ८४ ... सूक्ष्म पराशयाभिज्ञे तरसाकूतचेष्टितम् । मयि पश्यति सा केशैः सीमन्तमणिमावृणोत् ॥१५१॥ कामुकस्वावलोकनेन संकेतकालप्रश्नभावं ज्ञातवत्याश्चेष्टेयम् । अस्तंगते सूर्य संकेतकाल इत्याकूतम् । यथावा- . संकेतकालमनसं विटं ज्ञात्वा विदग्धया। आसीत्रार्पिताकृतं लीलापन निमीलितम् ॥ १५१॥ तादृशस्योत्तरस्य ॥ ईर्ष्यामानेति ॥ ईर्ष्याहेतुकमानेत्यर्थः । अनुतप्तायाः पश्चात्तापयुतायाः ॥ १४९ ॥ प्रश्नोत्तरेति ॥ प्रश्नश्च उत्तरान्तरं च प्रश्नोत्तरा- न्तरे ताभ्याममिनमुत्तरं चित्रमित्युच्यत इत्यर्थः ।। केदारेति । दाराणां पो- षणे रताः के इति प्रश्नः, केदारस्य क्षेत्रस्य पोषणे रता इति तदेवोत्तरम् । के खेटाः खे आकाशे अटन्तीति प्रश्नस्य यदुत्तरं वयः पक्षिण इति । तत्ति चलमिति प्रश्नस्य यदुत्तरान्तरं वयस्तारुण्यादीति तेनाभिन्नम् ॥१५॥ इत्युत्तरालंकार:८३ सूक्ष्ममिति ॥ पराशयाभिज्ञस्येतरस्मिन्परविषये साभिप्राय चेष्टितं सूक्ष्मालं. कारः । पराशयाभिज्ञश्वासावितरश्च तस्य साकूतचेष्टितमर्थात्परविषय इति चार्थः। संकेतेति ॥ संकेतकाले भनो यस्य तजिझासुमिति यावत् । विटं जारं नेत्रा2017 कुवलयानन्दः । [ व्याजोक्त्यलंकारः ८६ पिहितालंकारः ८५ . पिहितं परवृत्तान्ताज्ञातुः साकूतचेष्टितम् । प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥ १५२॥ रात्रौ सपलीगृहे जागरणेन श्रान्तोऽसीति तल्पकल्पनाकूतम् । यथावा- वत्रस्यन्दिस्वेदबिन्दुप्रबन्धैदृष्ट्वा भिन्नं कुडमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती बयस्या सित्वा पाणौ खगलेखां 'लिलेख ॥ अत्र स्वेदानुमितं पुरुषायितं पुरुषोचितखड्गलेखनेन प्रकाशितम् ॥ १५२॥ A P HASH nadatariniranteeting.ratTimntArArtherintuitaraakrritrahakariyani.indiaNAGIN ONLINEHEATARAKSHASKAL व्याजोक्त्यलंकारः ८६ व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम् । . सखि पश्य गृहारामपरागैरसि धूसरा ॥ १५३ ॥ -- अन्न चौर्यरतकृतसंकेतभूपृष्टलुण्ठनलग्नधूलिजालस्य गोपनम् । यथावा- कस्य वा न भवेदोषः प्रियायाः सव्रणेऽधरे । .. . सभृङ्गं पद्ममाघासीर्वारितापि मयाधुना । उपपतिना खण्डिताधराया नायिकायाः सकाशमागच्छन्तं प्रियमपश्यन्त्येव . सख्या नायिका प्रति हितोपदेशव्याजेन तं प्रति नायिकापराधगोपनम् । छेकापट्टतेरस्थाश्चायं विशेषः। तस्यां वचनस्यान्यथानयनेनापसवः। अस्थामा- कारस्य हेत्वन्तरवर्णनेन गोपनमिति । लक्षणे लक्ष्यनानि चोक्तिग्रहणमाका. रस्य गोपनार्थ हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षणम् । . ततश्च आयान्तमालोक्य हरि प्रतोल्यामाख्याः पुरस्तादनुरागमेका। रोमाञ्चकम्पादिभिरुच्यमानं भामा जुग्रह प्रणमन्त्यथैनम् ॥ इत्यत्रापि व्याजोतिरेव । तत्र यनुरागकृतस्य रोमाञ्चाद्याकारस्य भक्तिरू- . कामर्पितमाकूतं यस्मिन् तादृशं लीलासंवन्धि पद्मम् । नेत्रत्यादि क्रियाविशेषणं वा ॥ १५१ ।। इति सूक्ष्मालंकारः ॥ ८४ ॥ पिहितमिति लक्ष्यनिर्देशः। तल्प शयनम् ।। वक्रेति ॥ व प्रस्रवणशी- लानां स्वेदबिन्दूनां प्रबन्धैर्धाराभिः कण्ठे भिन्नं लग्नं कुङ्कुमं दृष्ट्वा कापि वयस्था । . सखी मिला स्मितं कृला पुस्खं व्यञ्जयन्ती सती तन्व्याः पाणौ खङ्गलेखा लिले.. खन्वयः। सूक्ष्मालंकारे पराभिप्रायमवगत्य साकूतचेष्टितेनोत्तरसमर्पणम् । पिहितालकारे तु गूढं परवृत्तान्तं ज्ञाला साकूतचेष्टया तत्प्रकाशनमिति भेदो - बोध्यः ॥ २॥ इति पिहितालंकारः॥ ८५॥ . . व्याजोतिरिति ॥ लक्ष्यनिर्देशः चौर्यरते कृतं यत्संकेतभूतभूमिपृष्ठलुण्ठनमि- वन्यः । उपपतिना जारेण । तस्यां छेकापहृतौ ॥ आयान्तमिति ॥ प्रतोल्यां रय्यायाम्। एका काचिद्रमा वनिता सख्याः पुरस्ताद्रोमाञ्चकम्पादिभिरनुमावैय- R IKA FRONT १५७ गूढोक्त्यलंकारः ८७ ] अलंकारचन्द्रिकासहितः । पहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम् । सूक्ष्मपिहितालंकारयोरपि वे- ष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च । . नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः। इति मम संकेतभुवि ज्ञात्वा भावं तदाबवीदालीम् ॥ इत्यादिष्वपि सूक्ष्मालंकारः प्रसरति । अत्र श्लोके तावल्किमावयोः संकेत- स्थानं भविष्यतीति प्रश्नाशयं सूचयति कामुके तदभिज्ञया विदग्धया तदा सखी प्रति साकृतमक्तमिति सूक्ष्मालंकारो भवति । यतोऽत्र बलाकाया मर- कतपानप्रतिष्ठितशुक्त्युपमया तस्या निश्चलत्वेनाश्वस्तत्वं तेन तस्य प्रदेशस्य निर्जनत्वं तेन तदेवावयोः संकेतस्थानमिति कामुकं प्रति सूचनं लक्ष्यते । नचान ध्वनिराशङ्कनीयः। दूरे व्यज्यमानस्यापि संकेतस्थानप्रश्नोत्तरस्य स्वो- क्त्यैवाविष्कृतत्वात् । एवं पिहितालंकारेऽप्युदाहार्यम् । इदं चान्यदन्नावधे- यम् । यत्रासौ वेतसी पान्थेत्यादिषु गूढोत्तरसूक्ष्मपिहितच्याजोक्त्युदाहरणेषु भावो न स्वोक्त्याविष्कृतः किंतु वस्तुसौन्दर्यबलाद्वक्तबोद्धव्यविशेषविशेषि- तादम्यः। तत्रैव वस्तुतो नालंकारत्वं, ध्वनिमावास्पदत्वात् । प्राचीनः स्वो- क्त्याविष्करणे सत्यलंकारास्पदतास्तीत्युदाहृतत्वादस्माभिरप्युदाहृतानि । शक्य हि यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् । इति पृच्छन्तमध्वानं का- मिन्याह ससूचनम् ॥' इत्याद्यर्थान्तरकल्पनया भावाविष्करणमित्यतः प्राक् लिखितोदाहरणेषु संकेतकालमनसं पुंस्त्वं तन्व्या व्यञ्जयन्ती भामा जुगू- हेति भावाविष्करणमस्ति तेष्वेव तत्तदलंकार इति ॥ १५३॥ गूढोत्यलंकारः ८७ - गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते । वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥१५४ ॥ यं प्रति किंचिद्वक्तव्यं तत्तटस्थैर्माज्ञायीति तदेव तदन्यं कंचियति श्लेषे- गोच्यते चेत्सा गूढोक्तिः । वृषेत्याधुदाहरणम् । परकलत्रं भुक्षानं कामुक ज्यमानमनुरागमेनं हरिं प्रणमन्ती सती जुगूह गोपितवतीत्यन्वयः । लक्ष्यते व्य- ज्यते ॥ एवमिति ॥ सूक्ष्मालंकारवदुक्तिरूपन्यापारवर्णनमित्यर्थः । उदाहर्त- व्यमिति ॥ यथा वक्रस्पन्दीति पच एवं 'आली बाला सत्सितं प्राह मन्दं मु. ग्धाक्षि खामद्य पश्यामि नाथम्' इत्युत्तरार्ध निर्माणे नाथमित्युक्त्या प्रकाशन मिति बोध्यम् ॥ वस्तुसौन्दयति ॥ वेतसीनिकुञ्जरूपवस्तुसौन्दर्येत्यर्थः । ध्वनिभा- वास्पदलाद्धनिलाश्रयत्वात् ॥ उपसंहरति-अत इति ॥ येविलस्य भावावि. करणमस्तीत्यनेनान्वयः ॥ १५३ ॥ इति ब्याजोक्त्यलंकारः ॥ ८६ ॥ गूढोक्तिरिति॥ यद्यदन्योद्देश्यकं वाक्यं तत्तदन्य प्रति कथ्यते चेटूढोक्तिरलं. १ 'न्योद्देश्याशीर्यदन्य'.. -MARATH SHARMinistration im १५८ कुवलयानन्दः । [विवृतोक्त्यलंकारः ८८ प्रति वक्तव्यं परक्षेत्रे सस्यानि भक्षयन्तं कंचिदुक्षाणं समीपे चरन्तं निर्दिश्य ऋथ्यते । नेयमप्रस्तुतप्रशंसा । कार्यकारणादिव्यजयस्वाभावात् । नापि श्लेष- मात्रम् । अप्रकृतार्थस्य प्रकृतार्थान्वयित्वेनाविवक्षितत्वात् । तस्य केवलमि- तरवञ्चनार्थ निर्दिष्टतया विच्छित्तिविशेषसद्भावात् । यथावा- नाथो मे विपाणे गतो न गणयस्येषा सपती च मां त्यक्त्वा मामिह पुष्पिणीति गुरवः प्राप्ता गृहाभ्यन्तरम् । शय्यामात्रसहायिनी परिजनः श्रान्तो न मां सेवते स्वामिनागमलालनीय रजनी लक्ष्मीपते रक्ष माम् ॥ अन्न लक्ष्मीपतिनानो जारस्यागमनं प्रार्थयमानायास्तटस्थवञ्चनाय भगवन्तं प्रत्याक्रोशस्य प्रत्यायनम् ॥ १५ ॥ ..." - " . . . . .. विवृतोक्त्यलंकारः ८८. विवृतोक्तिः श्लिष्टगुप्तं कविनाविष्कृतं यदि । वृषापेहि परक्षेत्रादिति वक्ति ससूचनम् ॥ १५५॥ शिष्टगुप्तं वस्तु यथाकथंचित्कविनाविष्कृतं चेद्विवृतोक्तिः। वृषापेहीत्युदा- हरणे पूर्ववगुप्तं वस्तु ससूचनमिति कविनाविष्कृतम् । यथाचा- वत्सेमा गा विषादं श्वसनमुरुजवं संत्यजोर्वप्रवृत्तं . कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि । . . . . . . . ." - --- - -- --" कारः । क्षेत्रं सस्यादेः कलत्रं च । अपेहि दूरीभव ॥ अविवक्षितत्वादिति॥ अयं भावः प्रकृताप्रकृत्तश्लेषे 'असावुदयमारूढः' इत्यादावप्रकृतार्थस्य प्रकृता- थोपमानतयान्वयः खीक्रियते । सर्वथैव प्रकृतासंबद्धस्याप्रकृतार्थस्य कथनेऽसं- वन्वार्थाभिघायकखापत्तः । अतः प्रकृतेपिलेषवादिनाप्रकृतस्य प्रकृतसंबन्धो . . वाच्यः। स च न संभवति विवक्षाविरहादिति ।। कुतस्तर्हि प्रकृतार्थकथन तबाह-तस्येति ॥ अप्रकृतार्थस्येत्यर्थः । ननु तादृशविवक्षाविरहेऽपि नानार्थ- विन्यासमात्रेणास्तु छेष एवेत्याशवाह-विच्छित्तिविशेषेति ॥ तथाच । ऋषसत्त्वेऽपि चिच्छित्तिविशेषादढोक्तिरवश्यमशीकात्याशयः। अतएव श्लेष- मात्रम्मति तन्मात्रनिराकरणमेवोपक्रान्तं नतु श्लेषनिराकरणमिति ॥ नाथ इति॥ विषणिः पाचवीथिका । पुष्पिणी रजस्वला । आगमेन वेदेन लालनीयः स्तुत्यः, .. भापमनेन लालनीयश्च । रजनी व्याप्येति अत्यन्तसंयोगे द्वितीया ॥ १५४ ॥ झी मूढोयलंकारः ॥ ८७ ।। . . सिगुप्तमिति ॥श्लिष्टेत्युपलक्षणम् । अर्थशक्तिमूलगुप्तस्यापि गच्छाम्यच्यु- नेत्यादौ संग्रहालात् ॥ वत्से इति ॥ वत्से लक्ष्मि, विषादं खेदं हरं च उरुजवं महावेगमूचे प्रयत्न श्वसनं श्वासं पवनं च संत्यज, कं जलं पातीति तथा वरुणः कायगुरुमहान् बृहस्पतिश्च । बलं प्रसिद्ध तद्भिदा नाशकेन बलाख्यदैत्यनाशके. नेन्द्रीण च । अत्र श्रीकृष्यसनिघौयादि इति प्रकारेण भयनिवारणव्याजेन सुराणां


..-.

.-.----... विवृतोक्त्यलंकारः ८८] अलंकारचन्द्रिकासहितः। १५९ प्रत्याख्यानं सुराणामिति भयशमनच्छमना कारयित्वा . ... ...... यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥" इदं परवञ्चनाय गुप्लाविष्करणम् । पागुप्लाविष्करणं यथा- दृष्ट्या केशव गोपरागहतया किंचिन्न दृष्टं मया तेनेह स्खलितासि नाथ पतितां किंनाम नालम्बसे। एकस्त्वं विषमेखिन्नमनसा सर्वाबलानां गति- गोप्यैवं गदितः सलेशमवतागोष्ठे हस्विश्चिरम् ॥ अन्न कृष्णस्य पुरतो विषमे परिस्खलनमभिहितवत्यास्तं कामयमानाया गोपिकाया वचने विषमपथि स्खलनपतनत्राणसंप्रार्थनरूपेण झटिति प्रतीय- मानेनार्थेन गुप्तं विवक्षितमर्थान्तरं सलेशं ससूचनमित्यनेनाविष्कृतम् । एवं नैषधादिषु 'चेतो नलं कामयते मदीयम्' इति दमयन्तीवाक्यादिकमप्युदाहर- णम् । इदं शब्दशक्तिकोडीकृतगुप्ताविष्करणम् । अर्थशक्तिमूलगुप्तार्थाविष्क- रणं यथा- गच्छाम्यच्युत दर्शनेन भवतः किं तृसिस्त्पद्यते किंचैवं बिजनस्थयोहतजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थामखेदालसा- माश्लिप्यन्पुलकोल्कराञ्चिततनुर्गोपी हरिः पातु वः ॥ . अत्र गच्छाम्यच्युतेत्यामश्रणेन त्वया रन्तुं कामेच्छया स्थितं तन्न लब्धमि- त्यर्थशक्तिलभ्यं वस्तु तृतीयपादेनाविष्कृतम् । सर्वमेतत्कविनिबद्धवक्तृगुप्ता- विष्करणोदाहरणम्। प्रत्याख्यानं वर्जनं कारयित्वा मन्थो भन्थनं तेन मुग्धः पयोधिः यसै लक्ष्मी- मदात्स वो दुरितं दहलित्यन्वयः ॥ परेति ॥ परवञ्चनाय गुप्तस्य आविष्करण- मित्यर्थः ॥ पेति ।। लज्जया गुप्तस्येत्यर्थः ॥ दृष्ट्येति ॥ गोपे खयि यो राग आसक्तिस्तद्धतयापहृतया गवां परागैर्धूलिभिर्व्याप्तया च । गोपेति संबोधनं वा । किंचित्सम विषमं युक्तायुक्तं च । इह खयि भूमौ चा पत्युर्भावः पतिता तां पंतनं प्राप्तां च । विषमेषुः पञ्चशरस्तेन खिन्नमनसां विषमेघु संकटेषु खिन्नमनसां च । अबलानां स्त्रीणां बलरहितानां च । सलेशं ससूचनं । गोष्ठं गोस्थानम्॥ चेतो नलमिति ॥ लकां न अयते म गच्छतीत्यर्थे नलं कामयते इच्छतीत्यर्थों गुप्तस्त- दाविष्करणं च हीणा हृष्टा चेत्यनेनेति बोध्यम् ॥शब्दशक्तीति ॥ शब्दश्लेषवशेने- त्यर्थः । क्रोडीकृतः संगृहीतः॥ गच्छामीति ॥ अच्युत, मद्विषये अस्खलितेति गुप्तोऽर्थः । चिरकालं खद्दर्शनेनापि न तृप्तिरित्यर्थेन दर्शनेन न तृप्तिरपि तु सं- भोगेनेत्यर्थों गुप्तः। विजनस्थयोरेकान्तगतयो। हतश्चासौ जनश्च अन्यथा र. सर्थ स्थिताविति संभावयति । तेन द्वयोरकीर्तिर्जातैव वृथैवात्मानं वश्चयाव इति गुप्तोऽर्थः। आमन्त्रणस्याच्युतेत्यादेर्भया स्चनया सूचितो यो वृथावस्थानखेदस्ते- नालसाम् ॥ कविनिबद्धेति ॥ कविनिबद्धेन वा गुप्तस्येत्यर्थः । सुष्टु त्व. --".-"-.--.... कुवलयानन्दः। [युक्यलंकारः ८९, कविगुप्ताविष्करणं यथा- सुष्टु त्वं कुपितेत्यपास्तमशनं त्यक्ताः कथा योषितां दूरादेव विवर्जिताः सुरभयः स्वग्गन्धधूपादयः। कोपं रागिणि मुञ्च मय्यबनते दृष्टे प्रसीदाधुना सत्यं तद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः ॥ अत्र तावदीामानकलुषितदयिताप्रसादनव्यापार विधिः प्रतीयते । दृष्टि- रोगातस्य दृष्टिं प्रत्याक्रोशो विवक्षितार्थः सच दृष्टे इत्यस्य पदस्य लुप्तोच्चारणेन संबुद्धिरूपतामवगमय्याविष्कृतः । कविनिबद्धवक्तगुप्तं परवञ्चनार्थ, कविगुप्तं स्वप्रौढिकथनार्थमिति भेदः ॥ १५५ ॥ "" "- - " .. " TARSHANAMAHEARTrenayapurmeroinemundecreturnhdchenadeanedientedinirbhabiharisamaithinkpatyamadlive ne-linkinnendie.manaskinrTimwikianianisamarohan Anurvarunam maratariatrurren.. युक्त्यलंकारः ८९ युक्तिः पराभिसन्धानं क्रियया मर्मगुप्तये । त्वामालिखन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् १५६ .. अन्न पुष्पचापलेखनक्रियया मन्मयो मया लिखित इति भ्रान्त्युत्पादनेन स्वानुरागरूपमर्मगोपनाय परवञ्चनं विवक्षितम् । यथावा- दम्पयोनिशि जल्पतोहशुकेनाकर्णितं यद्वच- . स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमात्र वधूः कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चपुढे ब्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥ . अन्न झुकवाखाणया तन्मुखेन स्वकीयरहस्यवचनशुश्रूधुजनवञ्चनं कृतम् । व्याजोकावाकारगोपन युक्तौ तदन्यगोपनमिति भेदः । यद्वा व्याजोक्तावुक्त्या गोपनमिह तु क्रियया गोपनमिति भेदः। एवंच 'आयान्तमालोक्य हरि प्रतोल्याम्' इति श्लोकेऽपि युक्तिरेव ।। १५६॥ मिति ॥ शोभन र्दयिता दृष्टिश्च तयोः संबोधनम् । कोपो रोषो विकारश्च । सचिम्यनुरागिणीति अवनते नो इवि च मयीत्यस्य विशेषणम् । पक्षे रागिणि रक्तिमशीले बने इति इक्संबोधनम् । एवं इंटे इत्यपि ॥ उच्चारणेनेति ॥ . खरविशेषसहकृतोचारणेनेत्यर्थः ।। १५५ ॥ इति विवृतोक्यलंकारः ॥८८॥ युक्तिरिति । स्वस्थ मर्मगोपनाय क्रियया यत्परस्यातिसंधानं वचनं सा युक्तिरलंकारः ।। त्वामिति ॥ नायकं प्रति दूतीवचनम् । पुष्पस्येदं पौष्पम् ।। दम्पत्योरिति ॥ तस्य शुकस्य अतिमात्रमत्यर्थ निगदत इति संबन्धः। फल. शब्दो जिपरः। गोपनीयविषयभेदस्य विच्छित्तिभेदाप्रयोजकलादाह-योति। नन्वेवं सत्तास्थान्तमालोक्येत्यादौ व्याजोतिरेवेति प्रागुक्तं विरुध्येतेत्याशयरह- एक्चेति । वदेने पक्षाशीकारे चेत्यर्थः । एवंच पूर्वग्रन्थ आयपक्षाभिप्रायेणेति मान ११५६॥ इलाकारचन्द्रिकायां कुवलयानन्दटीकायां युक्त्यलंकारः॥८॥ A. ANSIRAHARITRINTAGRapita m i ine S SWEE

-.-.imal

५ . ': ९१] अलंकारचन्द्रिकासहितः। १६१ . लोकोक्त्यलंकारः ९० . पवादानुकृतिर्लोकोक्तिरिति भण्यते meani.. । कतिचिन्मासान्मीलयित्वा विकीलले ।। १५७॥ लयित्वेति लोकवादानुकृतिः। पे वरदराजस्तचे- मैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदानमुद्राम् । वेश्वप्रसिद्धतरविप्रकुलप्रसूते- यज्ञोपवीतवहनं हि न खल्वपेक्ष्यम् ॥ लोकवादानुकारः ॥ १५७ ॥ छेकोक्त्यलंकारः ९१ क्तियदि लोकोक्तेः स्यादर्थान्तरगर्भिता। ङ्ग एव जानीते भुजङ्गचरणं सखे ॥ १५८॥ चिद्वृत्तान्तं पृष्टस्य समीपस्थमन्यं निर्दिश्यायमेव तस्य वृ. त्युक्तवतोऽयमहेः पादान हिरेव जानातीति लोकवादानुकारः। च लोकविदिते धनार्जनादिव्यापारे सहचारिणाविति विदित- कोक्त्यनुवादस्य प्रयोजने स्थिते रहस्येऽप्यनगव्यापारे तस्यायं मोद्धाटनमपि तेन गीकृतम्। यथावा- ध्यमरुतो बाता याता विकासितमल्लिका- परिमलभरो भन्नो ग्रीष्मस्त्वमुत्सहसे यदि । । घटय तं त्वं निःस्नेहं य एव निवर्तने . . .. प्रभवति गवां किं नश्लिक्षं स एव धनंजयः॥ लेप्सया प्रोषिताङ्गनासखीवचने य एव गवां निवर्तने प्रभवति 'य इत्यान्ध्रजातिप्रसिद्धलोकवादानुकारः। अनातिसौन्दर्यशा- अनुकृतिरनुकरणम् ॥ सहस्वेति ॥ अर्थाद्विरहं मासानमिव्याप्ये- विति ॥ हे वरद, तव नामद वाञ्छितदातृलमाख्याति कथयति । नमुद्रां इतरदैवतवन्न धारयति । यतों विश्वप्रसिद्धतरे विप्रकुले प्र- स्य तादृशस्येत्यर्थः ॥ १५७ ॥ इति लोकोक्त्यलंकारः ॥९॥ (ति लक्ष्यनिर्देशः । अर्थान्तरव्यजकता। समीपस्थं यद्वृत्तान्तः पृष्ट- म् ॥स चायं चेति ॥ पृच्छयमानवृत्तान्तस्तत्समीपस्थश्चेत्यर्थः । पनुवादेन ॥ मलयेति ॥ वाताः समूहाः। याता गताः। विका- कुसुमानां परिमलस्य भरो यस्मिन् तादृशो ग्रीष्मो भग्नो नष्टः । हे हे'. २ 'यत्र लोको तैः'. ३ 'गर्भता'. m mar १६२ कुवलयानन्दः । [ वक्रोक्त्यलंकारः ९२ लिनीसिमामपहाय धनलिप्सया प्रस्थितो रसानभिज्ञत्वाद्वोग्राय एव । तस्य निवर्तकस्तु धनस्य जेता धनेनाकृष्टस्य तद्विमुखीकरणेन प्रत्याक्षेपकवादित्य- न्तरमपि गर्भितम् ॥ १५८॥ aniyawnar.nahanaianimmsmara... sceviewinANIMLaadiwanamadaniMARAw..karginingprompanianRawyara eatenamerameraminewoman. mmm.son-kc-ram--..-...-.at. ikalpinehautukiwomaindinanciationshippantuitisarorianusandeemini MAHAMROMEaswirvankatena-mutnekayaRIYAayussdrewitnamripuraaNam-insuraman-r SUNAHATEAMMARKaavyanmasiesmREAntonderlupaywamiroommarav वक्रोक्त्यलंकारः ९२ वक्रोक्तिः श्लेषकाकुभ्यामपरार्थप्रकल्पनम् । मुञ्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके ॥ १५९॥ . अन्न मानं मुञ्च प्रयाता रानिरित्याशयेनोक्तायां वाचि नन्दिनं प्राप्तं मा मुञ्चेत्यर्थान्तरं श्लेषेण परिकल्पितम् । यथावा-- अहो केनेशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥ इदमविकृतश्लेषोक्तेरुदाहरणम् । चिकृतश्लेषवक्रोक्यथा- भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना . स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः। . इयं यास्यत्युच्चैर्विपदमधुना वानरचमू- लंधिष्ठेदं षष्टाक्षरपरविलोपात्पठ पुनः॥ सर्वमिदं शब्दश्लेषमूलाया बक्रोक्तेरुदाहरणम् । अर्थश्लेषमूलाया वक्रो- क्तेर्यथा- भिक्षार्थी सवयातः सुतनु बलिमखे ताण्डवं वाद्य भद्रे मन्ये वृन्दावनान्ते व नु स मृगशिशुनैंव जाने वराहम् ।। धन, त्वं यद्युत्सहसे उत्साहवान्भवसि तदा तं निःस्नेहं नायकं घटयाऽनया संयो- जय । गवां निवर्तने परापहृतानां व्यावर्तने य एव प्रभवति स एव धनंजयोऽर्जुन इलन्वयः। लिप्सया प्रोषितस्य.याङ्गना तत्सखीवचन इति संबन्धः । आन्ध्रास्तै- लङ्काः । इमां मत्सखीम् । गोप्रायो गोतुल्यः ॥१५८ ॥ इति छेकोक्त्यलंकारः९१ वक्रोक्तिरिति॥ कालनेर्विकारः अपरार्थस्याभिप्रेतादर्थादर्थान्तरस्य । नन्दी हरस्य गणविशेषः ॥ अहोइति ॥ दारुणा रेत्यभिप्रेतं काष्ठेनेति कल्पनं विकृतत्वं च कस्यचिद्वर्णस्यावापोद्वापाभ्याम् ॥ भवित्रीति ॥ सीतां प्रति रावणोक्तिः पाद- त्रयं । चतुर्थस्तं प्रति सीतायाः। ते तव पतिः स रामो युधि संग्रामे पुरतोऽग्रतो न स्थाता स्थास्यतीत्यर्थः । अतिशयेन लघुर्लघिष्ठस्तत्संबोधनम् । इदं पादत्रयं षष्ठाक्षरात्पराणां सप्तमानां त्रि-न-वीति वर्णानां विलोपो यत्र तादृशं पुनः पठेत्यर्थः। शब्दश्लेषेति ॥ शब्दस्य परिवृत्त्यसहलादिति भावः। भिक्षेति ॥ जलनिधिश्च हिमांश्च तकन्ययोलेक्ष्मीपार्वत्योः क्रमेण इत्थं लीलया संलापो मियोभाषणं नो- स्मान् त्रायतामित्वन्वयः । इत्थं कीदृक् तदाह-मिक्षार्थीति ॥हरमभिप्रेस . १ 'मपूर्वार्थप्र', १३] अलंकारचन्द्रिकासहितः। दृष्टो जरठवृषपतिगोप एवास्य वेत्ता प इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः॥ लोच्य कोपस्ते नोचितोऽयमितीरिता । तोऽयमिति तं ताडयामास मालया । ते काकुस्वरविकारेणोचित एवेत्यर्थान्तरकल्पनम्॥१५९॥ स्वभावोक्त्यलंकारः ९३ केः खभावस्य जात्यादिस्थस्य वर्णनम् । (ङ्गाक्षैः स्तब्धकर्णैरुंदीक्ष्यते ॥ १६० ॥ प्रचलितौ सविधे गुरूणां दानरभसस्खलितावधानौ। णमुभावपि भिन्नदिक्कं मुहुर्मुहुरुपासरतां सलज्जम् ॥ १६० ॥ लेदैत्यस्य मखे यज्ञे इति वामनाभिप्रायं पार्वलाः । भद्रे शो- कि वर्तत इति लक्ष्मीप्रश्नस्योत्तरं । वृन्दावनस्यान्ते मध्ये इति मृगशिशुर्महादेवेन करे धृतः 'परशुमृगवराभीतिहस्तं प्रसन्नम्' । इदं लक्ष्म्या बाक्यं । नैवेति पार्वत्याः । 'मृगः पशौ कुरङ्गे श्चदिति प्रश्ने । जरठोजीर्णः वृषपतिवृषश्रेष्ठ इति हरवृषभाभि- । गोपो गवां पालक इति कृष्णाभिप्रायमुत्तरमिति । अत्र त्तिसहलादर्थश्लेषमूलखम् ॥असमालोच्येति ॥ अविचा- दुष्पमालया। 'भिक्षुः कास्ति बलेखे पशुपतिः वास्ते पर भूषणः सखि सदा शेते च शेषोपरि । मुग्धे मुञ्च विषाद मे- या चलास्मीत्येवं गिरिजासमुद्रतनयाहास्योद्मः पातु वः ॥' वालंकारः ॥ १५९ ॥ इति वक्रोक्त्यलंकारः ॥ ९२ ॥ लक्ष्यनिर्देशः। जावादिस्थस्य जाल्यादिसंबन्धिमः ! आदिप- । उत्तरङ्गाणि तरङ्गायमाणान्यक्षीणि येषां तैः ॥ ताविति । । गुरूणां सविधे अन्योन्याभिमुखं प्रचलितौ परस्परस्य मार्ग- स्तेिन स्खलितं भ्रष्टमवधानं सावधानत्वं ययोस्तादृशावुभावपि झणरूपदिक्संबन्धि परस्परपार्श्वभागोपसर्पणं मुहुर्मुहुः कृता योपसरतां उपसर्पणं चक्रतुरित्यर्थः । पूर्वोदाहरणे कुरङ्गजाति- २. रुदीक्षितम् . कुवलयानन्दः । [ अत्युक्त्यलंकारः ९६ भाविकालंकारः ९४ भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् । अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः ॥१६१ ॥ स्थानभीषणोद्भावनपरमिदम् । यथावा- . अद्यापि तिष्ठति दृशोरिदमुत्तरीयं धतुं पुरः स्तनतटात्पतितं प्रवृत्ते । वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यदकरोस्मितमायताक्षी ॥ १६५ ॥ . ज्ञातो उदात्तालंकारः ९५ उदात्तमृद्धेश्वरितं श्लाघ्यं चान्योपलक्षणम् । सानो यस्याभवाद्धं तर्जटिकिरीटिनोः ॥ १६२ ॥ इदं श्लाघ्यचरितस्यान्याङ्गचे उदाहरणम् । ऋयुदाहरणं यथा--- . रजस्तम्भेषु संक्रान्तः प्रतिबिम्बशतैर्वृतः। ज्ञातो लंकेश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ ५६२ ॥ अत्युक्त्यलंकारः ९६ अत्युक्तिरद्धतातथ्यशौर्यौदार्यादिवर्णनम् । त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ॥१६३॥ स्वभाववर्णनमत्र सलजक्रियास्वभाववर्णनमिति भेदः ॥ १६० ॥ इति स्वभावो- त्यलंकारः ॥ ९३ ॥ भाविकमिति लक्ष्यनिर्देशः ॥ अद्यापीति ॥ मम नयनं नयनमिति तस्या वाचं निशम्य स्तनतटात्पतितमुत्तरीयं धतुं पुरः प्रवृत्ते मयि सति तदा आय- ताक्षी यत्किंचित्स्मितमकरोत् । इदमद्यापि मम दृशोः पुरस्तिष्टतीसन्वयः। अत्र नयनपदेन खवाचकत्वरूपशक्यसंबन्धेन नेत्रपदं लक्ष्यते तस्माच्च वस्त्रप्रतीतिः । किंवा खवाचकवाच्यखरूपशक्यसंबन्धेन वस्त्रमेव लक्षयतीति वचोवाणैरित्या- दिवलक्षितलक्षणा वा बोध्या । 'नेनं पथि गुणे वस्त्रे' इति विश्वः ॥१६१ ॥ इति भाविकालंकारः ।। ९४ ॥ . उदात्तमिति ॥ ऋद्धेः समृद्धेश्चरितमुदात्तमलंकारः। तथा श्लाघ्यं चरितम् । अन्यस्योपलक्षणमङ्गं चेत्तदपि तथा। सानौ शिखरे । यस्य पर्वतस्य । किरीटी 'अर्जुनः। कृच्छारकयात् । आञ्जनेयेन हनूमता ।। १६२ ॥ इत्युदात्तालंकारः ॥१५॥ अत्युक्तिरिति लक्ष्य निर्देशः । अद्भुतं च तदतथ्यं भित्रयारूपम् । अकूपाराः ...१ समृद्धिं च ३ यत्राभवद . ३ 'सक्रान्तः ४ 'तथ्यं', ५ 'याजका:'. निरुक्त्यलंकारः ९७ ] अलंकारचन्द्रिकासहितः। १६५ इयमौदार्यात्युक्तिः । शौर्यात्युक्तिर्यथा- राजन्सप्लाप्यकूपारास्त्वत्प्रतापानिशोषिताः। . पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः ॥ संपदत्युक्तावुदात्तालंकारः । शौर्यात्युक्तावत्युक्त्यलंकार इति भेदमाहुः। अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ अल्पं निर्मितमाकाशमनालोच्येव वेधसा । इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥ इत्यसदसदुक्तितारतम्येनातिशयात्युक्त्योर्भेदः ॥ १६३ ॥ निरुक्त्यलंकारः ९७ निरुक्तियोगतो नाम्नामन्यार्थत्वप्रकल्पनम् । ईदृशैश्चरितैजाने सत्यं दोषाकरो भवान् ॥ १६४ ।। यथावा- पुराकवीनां गणनाप्रसङ्गे कनिष्टिकाधिष्टितकालिदासा । अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥ १६४ ॥ ॥ समुद्राः। आहु मते तु तथ्यखातथ्यवाभ्यां मेद इति भावः। अ- तथ्ये अद्भुतल विशेषणस्य कृत्यं दर्शयति-अनयोरित्यादि ॥ एतत्पद्य 'यो- गेऽप्ययोगोऽसंबन्धाविशयोक्तिरित्यत्र प्रागुदाहृतम् ॥ असदुक्तितारतम्ये- नेति ॥ अनयोरित्यत्रासदुक्तिमात्रम् । अल्पमिति पद्ये वसन्तासदुक्तिरिति ता- रतम्येनेत्यर्थः । तथा चाद्भुतेति विशेषणादयन्तातथ्यरूपत्वलाभानातिशयोका- वतिव्याप्तिरिति भावः । अतएवानयोरिति पद्यानन्तरं दण्डिनोत्रम्-'इति सं- भाव्यमेवैतद्विशेषाख्यानसंस्कृतम्' इति । एवम् 'लोकातीत इवात्सर्थमध्यारोप्य . विवक्षितः । योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे यथा ॥' इत्युक्ता । अल्पं नि- मितमित्यायुदाहृत्य इदमत्युक्तिरित्युत्तमिति च ॥१६३॥ इत्यत्युक्यलंकारः ॥५६॥ निरुक्तिरिति लक्ष्यम् । योगवशानाम्नामर्थविशेषाभिधायिनामर्थान्तरोपवर्णन- मिति लक्षणम् ॥ ईदृशैरिति ॥ चन्द प्रति विरहिण्या उक्तिः । ईदृशैर्जनसंत्ता- पनरूपैः । दोषाया रात्रेः कर्ता दोषाणामाकरश्च ॥ पुरेति ॥ कनिष्ठिकाङ्गुलिवि- शेषः । अधिष्ठितः कालिदासो यस्यां सा अङ्कलिविशेषरूपा। अर्थवती न विद्यते कविनाम यस्यां सेत्यन्वर्थनामवती ॥ १६४ ॥ इति निरुत्यलंकारः ।। ९७। १ स्ववैरिराजवनिता'. कुव० १६ conadamikianismatica . .... .... .... ........ ..........

-..hati'.::..

RRECORAEHEYENSHORiysemamvweRESSANAMATPANENAMRAJAMaternamainamRAMMARVARANAMummer TIMSENTIkanahiloya'... 10-- १६६ कुवलयानन्दः । [विध्यलंकारः ९९ प्रतिषेधालंकारः ९८ प्रतिषधः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः ॥१६५॥ 'निर्जातो निषेधः स्वतोऽनुपयुक्तत्वादर्थान्तरं गर्भीकरोति । तेन चारुता- न्वितोऽयं प्रतिषेधनामालंकारः । उदाहरणं युद्धरङ्गे प्रत्यवतिष्ठमानं शाकुनिक प्रति विदग्धवचनम् । अन्न युद्धस्याक्षबूतत्वाभावो निति एव कीर्त्यमानस्त- अव तव प्रागल्यं न युद्धे न्युत्पत्तिग्रहोऽस्तीत्युपहासं गर्भीकरोति तच्च कि- तवेनाविष्कृतम् । यथावा- न विषेण न शस्त्रेण नाग्निना न च मृत्युना । अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः॥ अत्र स्त्रीणां विषादि निमित्तत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तासां विषा- यतिशायि क्रौर्यमित्यमुमर्थ व्यक्तीकरोति स चाप्रतीकारपारुष्या इति प्रतीकारवयो विषादिभ्यस्तासां विशेष दर्शयता विशेषणेनाविष्कृतः ॥ १६५॥ विध्यलंकारः ९९ सिद्धस्यैव विधानं यत्तदाहुर्विध्यलंकृतिम् । पञ्चमोदञ्चने काले कोकिला कोकिलोऽभवत् ॥१६६ ॥ नितिविधानमनुपयुक्तिवाधितं सदर्थान्तरगर्भीकरणेन चारुतरमिति तं विधिनामानमलंकारमाहुः । उदाहरणे कोकिलस्य कोकिलत्वविधानमनुपयुक्तं सदातिमधुरपञ्चमध्वनिशालितया सकलजनहृद्यत्वं गर्भीकरोति । तञ्च पञ्चमो- दश्चने इति कालविशेषणेनाविष्कृतम् । यथावा- हे हस्त दक्षिण मृतस्य शिशोद्धिजस्य जीवातवे विसृज शुद्धमुनौ कृपाणम् । रामस्य गात्रमसि निर्भरगर्भखिन्न- सीताप्रवासनपटोः करुणा कुतस्ते ॥ कितवो द्यूतकृत् । 'धूर्तोऽक्षदेवी कितवः' इत्यमरः । ननु प्रसिद्धानुवादस्या- चमत्कारित्वात्कथमलंकारलमत आह-निर्मात इति ॥ शकुनैः पाशकैर्दीव्य- तीति शाकुनिकः । आविष्कृतमिति ध्वनिलशङ्कानिवारणम् । एवमग्रेऽपि ॥१६५॥ इति प्रतिषेधालंकारः॥ ९८॥ पञ्चमस्य स्वरविशेषस्योदश्चनमाविष्करणं यत्र तादृशे काले कोकिलः कोकिलो मधुरध्वनिरभवदित्यर्थः । द्वितीयको किलपदस्यानुपयुक्तार्थत्वेनार्थान्तरे संक्रमित- स्वात् । सकलजनहृद्यत्वप्रतीतिश्च प्रयोजनम् । एवंच शालितयेत्यनन्तरं लक्षितये- ति शेषो बोध्यः । पूर्ववद्धनित्वाशङ्कानिवारणाय तचेत्यायुक्तम् ॥ हे हस्तेति ॥ - १ भवेत्'. २ निवासन'; 'विवासन'. o wsercemensariLIC B ARMANEESNCarr Solajwaennistratarasaramatiwasienanesanela - Anmol हेत्वलंकारः १००] अलंकारचन्द्रिकासहितः । अत्र रामस्य स्वहस्तं प्रति रामस्य गात्रमसीति वचनमनुपयुक्तं सद्रामस्ये. त्यनेन स्वस्यात्यन्तनिष्करुणत्वं गर्भीकरोति । तच्च निर्भरेत्यादिविशेषणेनावि- ष्कृतम् । यद्यप्यनयोविधिनिषेधयोरुदाहरणेषु व्यङ्गयान्यर्थान्तरसंक्रमितवा- ध्यरूपाणि तथापि न ध्वनिभावास्पदानि । स्वोक्त्यैव व्यङ्ग्यविशेषाविष्कर- णात । व्यङ्याविष्करणे चालंकारत्वमेवेति प्राक्प्रस्तुताङ्करप्रकरणे व्यवस्थित- त्वात् । पूर्व बाधितौ प्रतिषेधौ आक्षेपभेदत्वेनोक्तौ । इह तु प्रसिद्धौ विधि- प्रतिषेधौ तत्प्रतिद्वन्द्विनावलंकारत्वेन वर्णिताविति भेदः ॥ १६६ ॥ - हेत्वलंकारः १०० हेतोéतमता साध वर्णनं हेतुरुच्यते । असावुदेति शीतांशुमानच्छेदाय सुभ्रुवाम् ॥१६७ ॥ यथावा-- एष ते विद्रुमच्छायो मरुमार्ग इवाधरः। कस्य नो तनुते तन्वि पिपासाकुलितं मनः॥ • माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां हियां स्वातन्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते । . तृष्णे वामनुबनता फलमियप्राप्तं जनेनामुना यस्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥ इत्युदाहरणम् ॥ १६७ ॥ शूद्रतपस्याजनिताधर्मवशादपूर्णायुषि द्विजबालके मृते तद्वधोद्यतस्य रामस्य खहस्तं प्रतीयमुक्तिः । जीवातवे जीवनाय । शूद्र एव तपश्चरणान्मुनिरिव मुनिस्तस्मि- न्कृपाणं खङ्गं विसृज निक्षिप । यतो रामस्याकरणस्य गात्रं शरीरमसि । निर्मरम- विशयेन गर्भखिन्नायाः सीतायाः प्रवासनं निर्वासनं तत्र पटोदृढस्येत्यर्थः । अत्र रामपदमकरुणवरूपार्थान्तरसंक्रमितम् । तदतिशयो व्यङ्ग्यः। स चात्यन्तमित्यने- नोक्तः । ध्वनिभावास्पदानि ध्वनिलप्रयोजकानि ॥ व्यवस्थितत्वादिति ॥ 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः । यत्राविष्क्रियते खोक्त्या सान्यैवालंकृति_नेः॥ इति ध्वनिकारवचनेन निर्णीतखादित्यर्थः। उक्ताविति। 'निषेधाभासमाक्षेपं बुधाः केचन मन्यते । आक्षेपोऽन्यो विधौ व्यके निषेधेच तिरोहिते ॥' इत्येताभ्यां नाहं दूती, गच्छ गच्छसीत्युदाहरणयोः प्रतिपादितावि- त्यर्थः । प्रसिद्धनाद्बाधितप्रतिद्वन्द्विलम् ॥ १६६ ॥ इति विध्यलंकारः ॥ ९९ ॥ हेतोरिति ॥ हेतुमता कार्येण । मानच्छेदः कार्यम् ॥ एष इति ॥ विठ्ठ- मच्छायः प्रवालकान्तिविंगततरच्छायश्च मरुनिर्जलदेशः ॥ माने इति ॥ माने नेच्छति अनिच्छति सति । एवमुपशमे वारयति सति । हियां लज्जायो मां भू- मिमालिखन्याम् । भूम्युल्लेखनस्य तदनुभावखात् । स्वातन्ये च परिवृत्य परा- सुखीभूय तिष्ठति सति । धैर्ये करौ व्याधूय मम नानुमतमिति सूचनाय हस्तधूनmaninomia- - m यधावा- कुवलयानन्दः । [ रसवदलंकारः १०१ हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते । लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः ॥ १६८॥ अत्र च कार्यावश्यंभावतच्छैघ्यादिप्रत्यायनार्थः कार्यकारणभेदव्यपदेशः ।। आयुनमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमा- विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः। आनन्दः कलिताकृतिः सुमनसा वीरश्रियो जीवितं निकेतन विजयते वीरः कलिङ्गेश्वरः ॥ अन्न दानमहोत्सवायुप्करत्वादिनाध्यवसिते राज्ञि तदायुष्ट्वादिव्यपदेशः ५६८ इत्थं शतमलंकारा लक्षयित्वा निदर्शिताः। प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः ॥ १६९ ॥ . रसवदलंकारः १०१ रसमावतदाभासभावशान्तिनिबन्धनाः। चत्वारो रसवत्प्रेय ऊर्जस्विच समाहितम् ॥ १७ ॥ भावस्य चोदयः संधिः शबलत्वमिति त्रयः। अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् ।। नं कृला मते सति । हेतृष्णे, वामनुसरतामुना जनेनैतावत्फलं प्राप्तम् । यत्पादे. नापि यो न स्पृष्टः स एव चरणौ स्वीयौ स्त्रष्टुं न सम्यक मन्यते अनुजानाती- खन्वयः। अत्र तृष्णारूपहेतुतत्काययोःस्पष्टमभिधानम् ॥ १६ ॥ मेदान्तरमाह- हेतुहेतुमतोरिति ॥ केचिट्टोद्भटप्रभृतयः । तदुक्तम्---"हेतुमता सह हेतो- रभिधानममेदता हेतुः' इति । लक्ष्मीति ।। कटाक्षा विदुषां लक्ष्मी विलासा इखन्वयः । अत्र विलासहेतोर्विलासाभिन्नत्वेनाभिधानम् । एवंविधलक्षणायाः प्रयोजनमाह-अवेति । कार्यावश्यंभावश्च तच्छैट्रयं चेति विग्रहः । आदिना . अपथ्याशने रोग इत्यादौ कार्यमतोपादेयत्वानुपादेयत्वादिसंग्रहः॥ आयुरिति ।। . वीरः कलिङ्गेश्वरः कलिङ्गदेशाधिपो विजयत इत्यन्वयः। कीदृशः। दानरूपस्य महोत्सवस्य आयुरिति कार्याभिन्नत्वेनाभिधानम्। एवमग्रेऽपि । विशेषेण नताना झोलीभृतां राज्ञां कलिताकृति ताकारः । वीरश्रियो वीरलक्ष्म्याः निकेतन स्थानम् ।। १६८॥ इति श्रीमत्सदवाक्यप्रमाणाभिज्ञतत्सदुपाख्यभट्टविट्ठलसूरिवरात्मजश्रीरामचन्द्र- ... सूमिनमा वैश्वनाथेन कृतायामलंकारचन्द्रिकाख्यायां कुवलयानन्द- . . टीकायां हेललंकारप्रकरणं संपूर्णम् ॥ १० ॥ मावस्येति । निर्वेदल्देश्यभिचारिभावस्येत्यर्थः । प्रत्यक्षप्रमुखाः प्रत्यक्षायाः। . रसवदलंकारः १०१ ] अलंकारचन्द्रिकासहितः। १६९ एवं पञ्चदशान्यानप्यलंकारान्विदुर्बुधाः ॥ १७१ ॥ तत्र विभावानुभावव्यभिचारिभिव्यञ्जितो रतिहासशोकादिभिश्चित्तवृत्ति- विशेषो रसः स यत्र परस्याङ्गं भवति तत्र रसवदलंकारः । विभावानुभा- वाभ्यामभिव्यक्षितो निर्वेदादित्रयस्त्रिंश दो देवतागुरुशिष्यद्विजपुत्रादाव- भिव्यज्यमाना रतिश्च भावः । स यत्रापरस्याङ्गं स प्रेयोऽलंकारः ॥ अनौचि- त्येन प्रवृत्तो रसो भावश्च रसाभासो भावाभासवेत्युच्यते स यत्रापरस्याङ्गं तदूर्जस्वित् भावस्थ प्रशाम्यदवस्था भावशान्तिः । तस्याः पराङ्गस्वे समा- हितम् । भावस्पोद्गमावस्था भावोदयः । द्वयोर्विरुद्धयोर्भावयोः परस्परस्पर्धा भावसंधिः । बहूनां भावानां पूर्वपूर्वोपमर्दैनोत्पत्तिर्भावशबलता । एतेषामि- तराङ्गत्वे भावोदयादयस्त्रयोऽलंकाराः । तत्र रसवदुदाहरणम्- ते च प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसंभवैतिह्माख्याः ॥ विभावे- त्यादि ॥ रत्यादेरालम्बनोद्दीपनरूपाणि नायिकाचन्द्रोदयादीनि कारणानि काव्ये वर्ण्यमानानि विभावयन्तीति व्युत्पत्त्या विभावपदेनाभिधीयन्ते । कार्याणि च कटाक्षरोमाश्चादीनि तथाविधान्येवानु पश्चाद्भवन्तीति व्युत्पत्त्यानुभावपदेन । एषामेव कार्याणां रत्यादिनोत्पादने कर्तव्ये सहकारिभूतान्युत्कण्ठादीनि च व्यभि- चारिपदेन विशेषादभितः समन्ततो ये स्थायिनं चारयन्तीति व्युत्पत्तेः । एवं रतिरासक्त्यनुरागादिपर्यायबोध्यान्तःकरणवृत्तिः। विकृतिविदूषकादिशादर्शनज- न्या चित्तस्य विकासरूपा वृत्तिहाँसः । इष्टनाशानिष्टलाभादिजन्या चित्तवृत्तिः शोकः प्रसिद्धः । आदिपदेन क्रोधोत्साहभयजुगुप्साविस्मयनिर्वेदाख्यानां षण्णां परिग्रहः। विशेषपदेन च रत्यादेः स्थायिलप्रयोजक परिपुष्टत्वं कान्ताविषयल- मितरानङ्गत्वं च विवक्षितम् । तदुक्तम्-रत्यादिश्चेन्निरङ्कः स्याद्देवादिविषयोऽथ वा । अन्याङ्गभावभाग्वा स्यान तदा स्थायिशब्दभाक् ॥' इति । स्थायिन एव चा- भिव्यक्तरसत्तम् । यदाहु:-कारणान्यथ कार्याणि सहकारीणि यानि च । रत्वादेः स्थायिना लोके तानि चेनाव्यकाव्ययोः॥ विभावा अनुभावास्ते कथ्यन्ते व्यभि- चारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः ॥' इति । अभिव्य- कानां च रत्यादीनां रसरूपाणां क्रमाच्छृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्सा- द्रुतशान्तरूपविशेषसंज्ञा बोध्याः ॥ निवेदादिरिति ॥ 'निर्वेदग्लानिशहाख्या- स्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृति तिः ॥ ब्रीडा चपलता हर्ष आवेगो जडता तथा । गर्यो विषाद औत्सुक्यं निद्रा विस्मृतिरेव च ॥ खप्नो विबोधोऽमर्षश्चाप्यवहित्यमथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥' इति भरतेनोक्ताः । लज्जादिना विकारगोपनमवहि- स्थाख्यो भावः । देवतेत्याद्यपरिपुष्टखादेरुपलक्षणम् । रतिरिति चापुष्टहासादेः॥ अनौचित्येनेति ॥ एतचोदाहरणे दर्शयिष्यामः ॥ मुनिरिति ॥ कुम्भसंभ१७० कुवलयानन्दः। [ ऊर्जखदलंकारः १०३ मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः। येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥ अन मुनि विषयरतिरूपस्य भावस्थाद्भुतरसोऽङ्गम् । यथावा- अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविख्रसनः करः॥ अत्र करुणस्य शृङ्गारोऽङ्गम् ॥ प्रेयोलंकारस्य भावालंकारत्वम् १०२ प्रेयोलंकार एव भावालंकार उच्यते । स यथा- कदा वाराणस्याममरतटिनीरोधसि वस- न्वसानः कौपीनं शिरसि निदधानोञ्जलिपुटम् । - अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन :- प्रसीदेत्याक्रोशनिमिषमिव नेष्यामि दिवसान् ।। अत्र शान्तिरसस्य कदेति पदसूचितचिन्ताख्यो व्यभिचारिभावोऽङ्गम यथावा- अत्युचाः परितः स्फुरन्ति गिरयः स्फारास्तथास्भोधय- स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- . स्तावद्विभ्रदिमा स्मृतस्तव भुजो वाचस्ततो मुद्भिताः॥ अन प्रभुविषयरतिभावस्थ वसुमतीविषयरतिभावोऽङ्गम् ॥ ऊर्जस्वदलंकारः १०३ - ऊर्जस्वी यथा- स्वप्रत्यर्थिवसुन्धरेशतरुणीः संत्रासतः सत्वरं यान्तीवीर विलुण्ठितुं सरभसं याताः किराता वने। वोऽगस्त्यः । एकचुलकेन समुद्रे पीयमाने तदन्तर्गतयोरवताररूपयोमत्स्यकूर्म- योदर्शनेन गम्योऽद्धतरसो मुनिप्रभावातिशयपर्यवसन्नतया तद्विषयरविपोषक- लात्तदङ्गमिति भावः ॥ अयमिति ॥ भूरिश्रवसश्छिन्नं हस्तमालोक्य तद्वधूना- मुक्तिः। स पूर्वानुभूतोऽयं करः । यः काञ्चीसमाकर्षणशीलः । नीवी वसनग्रन्थि- खस्ता विलंसनो मोचक इति स्मर्यमाणया शृङ्गारावस्थथा करुणरसपरिपोषः । कदेति ॥ निमिषमिव दिवसान्कदा नेष्यामीत्यन्वयः। कीदृशः। काश्यां ग- ... शातीरे वसन् । अये इत्यादेरिति कोशन्नित्यनेनान्वयः ॥ अत्युच्चा इति । स्कारा विस्तीर्णाः । प्रस्तौमि प्रसंजयामि । भुवः पृथिव्याः। इमां भुवं बिभ्रद्धारय- माणः ॥ त्वत्प्रत्यर्थीति॥ हे वीर, संत्रासतो भयाने सखरं गच्छतीस्तव १ प्रेमभावाविशयक . . . . . भावोदयालंकारः१०५] अलंकारचन्द्रिकासहितः। .. १७१ . तिष्ठन्ति स्तिमिताः प्ररूढपुलकास्ते विस्मृतोपक्रमा- स्तासामुत्तरलैः स्तनैरतितरां लोलैरपाझैरपि ॥ .. ... ... . अन्न प्रविषयरतिभावस्य शङ्गाररसाभासोऽजम । यथावा- त्वयि लोचनगोचरं गते सफलं जन्म मृसिंह भूपते । अंजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गणः॥ अन कवेः प्रभुविषयस्य रतिभावस्य तद्विषयद्विषद्गणरतिरूपो भावाभा- सोऽङ्गम् । समाहितालंकारः १०४ समाहितं यथा- पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्बितं . किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्ष्यदृष्टिचतुरे तस्मिन्नवस्थान्तरे । सव्याज हसितं मया कृतिहरो मुक्तस्तु बाष्पस्खया ।। अन्न शृङ्गारस्य कोपशान्तिरङ्गम् ।। भावोदयालंकारः १०५ भावोदयो यथा--- तदद्य विश्रम्य दयालुरेधि मे दिनं निनीपामि भवद्विलोकिनी। अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण समः स मत्रियः । अन्न नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदयः शृङ्गाररसस्थानम् । प्रत्यर्थिनः शत्रवो वसुन्धरेशा भूपास्तेषां तरुणीविलुण्ठितुं याताः किराता भिल्लाः तासां तरुणीनामुत्तरलैरतिचपलैः स्तनैरतितरामतिशयेन लोलैश्चञ्चलैरपाङ्गैर्नेत्रप्रा- न्तैश्च तैः स्तिमिताः स्तब्धाः प्रोदतरोमाच्चा विस्मृत उपक्रमो लुण्ठनरूपो यैस्ता- दृशास्तिष्ठन्तीत्यन्वयः। अत्र शृङ्गारस्याननुरक्तराजवनिताविषयत्वादनौचित्येन प्रवृत्तिरित्याभासरूपलम् ॥ त्वयीति ॥ अजनिष्ट अभूत् । युधि संग्रामे ॥ तद्विषयेति ॥ प्रभुविषया द्विषद्गणस्य या रतिवद्रूप इत्यर्थः। अत्र शत्रुविषय- कत्वरूपानौचित्येन प्रवर्तितत्वाद्भावस्याभासत्वम् ॥ पश्याम इति ॥ नायकस्य खमित्रं प्रति नायिकावृत्तान्तोक्तिः। मयि तूष्णीभूते किमियं प्रपद्यते कुरुते तत्प- श्याम इत्यभिप्रायेण मया स्थैर्य मौनरूपमालम्बितमजीकृतम् । पश्याम इति बहुवचनं सखीसमानाभिप्रायम् । एवं तयाप्ययं खलु शठो मां किमिति नालप- ति भाषत इति कोप आश्रितः इत्यन्योन्यं परस्परं विलक्ष्या लक्ष्यरहिता या दृष्टिस्तत्र चतुरे । सव्या निमित्तान्तरव्याजसहितम् ॥ तदिति ॥ एधि भव । निनीषामि नेतुमिच्छामि । यतस्तवैव रूपेण समास कुवलयानन्दः। [प्रत्यक्षालंकारः १०८ मावसंध्यलंकारः १०६ भावसंधियथा-- एकाभूत्कुसुमायुधेषुधिरिव अव्यक्तपुङ्खावली जेतुमङ्गलपालिकेव पुलकैरन्या कपोलस्थली। लोलाक्षी क्षणमात्रमाविविरहक्लेशासहा पश्यतो द्वानाकर्णयतश्च वीर भवतः प्रौढावाखम्बरम् ।। अत्र रमणीप्रेमरणौत्सुक्ययोः संधिः प्रभुविषयभावस्थाअम् । भावशबलालंकारः १०७ मावसबलं यथा--- क्वाकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा .. दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । • किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वमेऽपि सा दुर्लभा । चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्वति ॥ अत्र वितकोत्सुक्यमतिसरणशङ्कादैन्यतिचिन्तानां शबलता विप्रलम्भ- शुकारस्थानम् ॥ प्रत्यक्षालंकारः १०८ प्रमाणालंकारे प्रत्यक्षं यथा- क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ। __ स्वादुलि प्रणादितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः ॥ मस्त्रियो नलः पत्रिणा हंसेन पादेन विलिख्य अदर्शि दर्शितः ॥एकेति ॥ हे वीर, क्षणमात्रेण युद्धप्रस्थानाभावी यो विरहक्लेशस्तदसहिष्णु लोलाक्षी दयितां पश्यतखथा प्रौढसंग्रामाडम्बरमाकर्णयतश्च भवतः एका कपोलस्थली द्राक् शीघ्र पुलकैः कुसुमायुधस्य मदनस्येषुधिस्तरुणीव अव्यक्ता पुखावली शरपुलपतियंत्र सथाभूलभूत । अन्या द्वितीया जेतुर्जयशीलस्य मद्यलपालिका मालरूपा पालि- का या कुशकाशादिनिर्मिता उभयपाश्वस्तम्भवृक्षादिषु बद्धा मार्गपालीति प्रसिद्धा तद्वदभूदित्यर्थः । अत्र प्रेमपदोक्काया रतेरपरिपुष्टखाद्भावरूपत्वं बोध्यम् ॥ का- कार्यमिति। शुक्रकन्यां देवयानी दृष्टवतो राज्ञो ययातेरियमुक्तिः । अकार्य । बादामकन्यासक्तिः । शशलाञ्छनस्य चन्द्रस्य कुलं सोमवंशः। अयं वितर्कः। - सदुपयन भूयोऽपीयौत्युक्यम् । एवमप्रेऽपि । श्रुतं शास्त्रश्रवणमिति मति हो कमीति स्मरणम् । अपगतकल्मषाः कृते सुकृते धीर्येषां ते किं वदिष्य- म्तीति शाखपीति हैन्यम् । हे चेतः, खास्थ्यमुपैहीति, बैर्यम् । का सबला बन्यो धुवा वरूणोऽधरं धास्यति पास्यतीति चिन्ता । विप्रलम्भो वियोग ....कान्तेलि । इन्द्रियाणां वर्मः समूहः । मधुनि मझे निर्ववार निवृत्ति प्रप। अनुमानालंकारः १०९ ] अलंकारचन्द्रिकासहितः। १७३ - यथावा- - - किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः। संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैकसहवासिना परोक्षैः । पूर्वत्र प्रत्यक्षमात्रमत्र तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति भेदः ।। - darasinadiasihmlah n अनुमानालंकारः १०९ अनुमानं यथा । . यथा रन्ध्रव्योन्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः। यथा विद्युज्वालोल्लसितपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लनः पथिकतरुखण्डे सरदवः॥ यथावा- यन्नता लहरीचलाचलहशो व्यापारयन्ति ध्रुवौ यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः। - तच्चक्रीकृतचापपुस्तिशरप्रेत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं तदासां स्मरः ।। पूर्व रूपकसंकीर्णमिदमतिशयोक्तिसंकीर्णमिति भेदः । शुद्धानुमानं यथा-- .....: michha कथंभूते । संक्रान्तप्रियमुखप्रतिविम्बे । भग्नकोमलाम्रपल्लववत्सुगन्धौ खादुनि आखाद्ये प्रकृष्टनादयुक्तभ्रमरयुते शीतस्पर्थे चेति । अत्रेन्द्रियतृप्त्या तब्बन्धप्रत्य- क्षमलंकारः ॥ किमिति ॥ आराहूरे । इति क्षणं संदिह्य कश्चिद्धकसहवासिना कमलानां परोक्षरदृश्यैर्बिब्बोकः 'मानाप्रियकथालमपे बिच्छोकोऽनादरक्रिया' इ- त्युक्तलक्षणीव विशेषैर्मुखमिति निश्चिकाय निर्णीतवान् । इति प्रत्यक्षम् ॥ .. __ यथेति ॥ यथाशन्दा अनुमानार्थाः । यथाशब्दस्तु निर्दिष्टस्तुल्ययोगानुमा- नयोः' इति विश्वकोशात् । तथाच चपलजलदरूपो धूमो व्योम्र आकाशस्य रन्ध्रमवकाशं यस्मात्स्थगयति । यसाच कीटमणयः खद्योताः स्फुलिशानां रूपं द- धति धारयन्ति । यस्साच विद्यद्रपाभि लामिरुलसिताः प्रकाशीभूताः परितः पिङ्गवर्णाश्च ककुभो दिशनसात्पथिकरूपा बरूम खण्हें समुहे सरलक्षणो. दवाग्मिर्लन इति मन्ये इत्यन्वयः । प्रयोगसु. पविकचरखपई सरदावानलवत् व्योमव्यापिजलदधूमवत्त्वादित्यादिर्बोध्यः ॥ यत्रैता इति । लहरीचलाचला- श्चञ्चला दृशो यासांता एताः कामिन्यो यत्र जने भूलतां व्यापारयन्ति प्रेरयन्ति तत्रैव भ्रूसंज्ञाविष्य एव यद्यस्मादमी मर्मस्पर्सिनो बाणाः संततं पतन्ति तत्तस्मा- न्मण्डलीकृते चापे पुहिता योजितमुखा ये शरास्तेषु प्रेक्षश्चपलः करो यस्य ता- दृशः क्रोधनः स्मरः शासनमाज्ञा तद्धारक आसामग्रतो धावतीति सखमित्लन्च- ...यः॥ अतिशयोक्तीति ॥ मार्गणत्वेन दृशामध्यवसानादिति भावः।प्रयोगलु wwwws कुवलयानन्दः । [शब्दप्रमाणालंकारः १११ विलीयमानैविहगैनिमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥ यथावा- सौमित्रे ननु सेव्यता तरुतलं. चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः कासि प्रेयसि हा कुरङ्गन्नयने चन्द्रानने जानकि ॥ उपमानालंकारः ११० उपमानं यथा- तां रोहिणी विजानीहि ज्योतिषामन्त्र मण्डले। यस्तन्धि तारकान्यासः शकटाकारमाश्रितः ॥ अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम् । शैलराजमिव धैर्यशालिनं वेद्मि वेङ्कटपति महीपतिम् ॥ पूर्वोदाहरणे उपमानभूतमतिदेशवाक्यं दर्शितम् । अत्रातिदेशवाक्यार्थ- सादृश्यप्रत्यक्षरूपमुपमानं फलेन सह दर्शितमिति विशेषः ॥ शब्दप्रमाणालंकारः १११ शब्दप्रमाणं यथा- विवृण्वता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ एताश्चक्रीकृतचापं सदा पुरोधावदाज्ञाकरमदनकाः मर्मभेदिबाणपाताश्रयभूसंज्ञा- स्थानकलादिति बोध्यः । एवं निलीयमानैरित्यत्रापि । अयं कालः सूर्यास्तमय- वान् पक्षिनिलीयमानताद्याश्रयत्वादिति । रविरस्तगमनवान् तादृशकालसंबन्धि- खादिति वा प्रयोगो ज्ञेयः ॥ सौमित्रे इति॥ विरहातुरस्य रामस्य लक्ष्मणं प्रत्युक्तिः। अत्राप्ययं चन्द्रः कुरवधारिखादिति प्रयोगः। इत्यनुमानम् ॥ तामिति ॥ तारकाणां न्यासः संनिवेशः शकटस्याकारं संस्थानमाश्रितस्वां रोहिणी विजानीहीत्यति देशवाक्यार्थज्ञानमिहोपमानम् । इयं शकटाकारनक्षत्रव्य- तिः रोहिणीपदवाच्येत्युपमिर्ति प्रति करणत्वात् । अत्रेति ॥ अत्र एषु राजसु मध्ये मन्यथमिवातिसुन्दरं महीपति वेङ्कटपतिसं वेग्रीसाधन्वयः। दानवारि- विष्णुः शैलराजं हर धैर्यशालिनं मदनशासकलात् ॥प्रत्यक्षरूपमिति ॥ सा- श्यविशिष्पिण्डप्रत्यक्षस्यापि फलायोगव्यवच्छिन्नत्वेन कारणलादिति भावः। . फलेच उपमितिरूपेण । इत्युपमानम् ॥ विवृण्वतेति ॥ कुमारसंभवे बटुवेषं हरं प्रति पार्वत्या इयमुक्तिः । वरदोष प्रकाशयतापि स्खलितान्तःकरमेन बया ईशं महादेवं प्रति एकमलक्ष्यजन्मत्वं । आत्मतुष्टिप्रमाणालंकारः११३] अलंकारचन्द्रिकासहितः। १७५ अन शिवः परमेष्ठिनोऽपि कारणमित्यत्र श्रुतिरूपं शब्दप्रमाणमुपन्यस्तम् । एवं श्रुतिपुराणागमलौकिकवाक्यरूपाण्यपि शब्दप्रमाणान्युदाहरणीयानि ॥ तत्र स्मृत्यलंकारः ११२ तन्त्र स्मृतियथा- बलात्कुरुत पापानि सन्तु तान्यकृतानि वः । सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ पूर्व श्रुतिरभिमतार्थे प्रमाणत्वेनोपन्यस्ता । इह तु स्मृतिरनभिमतार्थे तषणपरेण प्रमाणतया नीतेति भेदः । आचारात्मतुष्टयोरपि मीमांसकोक्त- धर्मप्रमाणयोर्वेदशब्दानुमापकतया शब्दप्रमाण एवान्तर्भावः । तत्राचारम- माणं यथा- महाजनाचारपरम्परेदशी स्वनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ॥ आत्मतुष्टिप्रमाणालंकारः ११३ आत्मतुष्टिप्रमाणं यथा-- असंशयं क्षत्रपरिग्रहक्षमा यदायमस्वामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः ॥ अत्र दुष्यन्तेनात्मतुल्या शकुन्तलापरिग्रहस्य धर्म्यत्वं श्रुत्यनुमतमनुमी- यते । एवं श्रुतिलिङ्गादिकमपि मीमांसोक्तं प्रमाणं संभवदिहोदाहर्तव्यम् । .....nimal.. साधूक्तम् । यतो यमीशमात्मभुवो ब्रह्मणोऽपि कारणमामनन्ति वेदाः । स कथं लक्ष्यः प्रभव उत्पत्तिस्थानं यस्य ताहरभविष्यतीत्यन्वयः । विवक्षतेति कचित्पाठः वक्तुमिच्छतेति तदर्थः ।। . बलादिति ॥ नास्तिकोकिरियम् । हे जनाः, पापानि बलात्कुरुत । तानि च पापानि वो युष्माकमकृतान्येव भवन्तु । यतो बलात्कारेण कृत्तान्स- निर्थान्मनुरकृतानब्रवीदित्यन्वयः । तद्दूषणपरेण सर्वाभिमतार्थदूषणपरेण । आत्मनस्तुष्टिः प्रीतिर्वैकल्पिके विषये 'गर्भाष्टमेऽष्टमे वाग्दे ब्राह्मणस्योपनायनम्। इत्यादौ प्रमाणमित्युक्तम् ॥ महाजनेति ॥ दमयन्तीं प्रति नलस्योतिः। नाम वितर्के । नाददते न गृहन्ति । आचारमुचमाचारत्यागिनं । विगायति निन्दति ॥ __ असंशयमिति ॥ क्षत्रेण क्षत्रियेण परिग्रहे क्षमा योग्या । यत आर्य श्रेष्ठं . मम मनः अस्यां शकुन्तलायाममिलाषशीलम् । पदेषु विषयेषु ॥ -metasthitanpan Hindi १७६ कुवलयानन्दः । [श्रुत्यलंकारः ११४ श्रुत्यलंकारः ११४ तन्त्र श्रुतिर्यथा- स्वं हि नान्नैव वरदो नाधत्से वरमुद्रिकाम् । नहि श्रुतिप्रसिद्धार्थे लिङ्गमाद्रियते बुधैः ॥ अन्न करिगिरीश्वरस्य वरद इत्यभिधानश्रुत्या सर्वाभिलषितदातृत्वं सम- र्थितम् । लिङ्गं यथा--- विदितं वो यथा स्वार्थी न मे काश्चित्प्रवृत्तयः । ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः॥ अन शिवस्य श्रुतिप्रसिद्धसर्वोपकारकपृथिव्याद्यष्टमूर्तिपरिग्रहलिङ्गेन तव्य- बत्तीनां लोकानुग्रहकप्रयोजनत्वं समर्थितम् । लिङ्गस्य मूलभूतवेदानुमापक तया वैदिकशब्दप्रमाण एवान्तर्भावः। एवं लौकिकलिङ्गानामपि लौकिक- शब्दोन्नायकतया लौकिकशब्दप्रमाण एवान्तर्भावः । अतः। लोललतया विपक्षदिगुपन्यासे विधूतं शिर- स्तद्वृत्तान्तपरीक्षणे कृतनमस्कारो विलक्ष्यस्थितः। ईषसाम्रकपोलकान्तिनि मुखे दृश्यानतः पादयो- रुत्सृष्टो गुरुसंनिधावपि विधिाभ्यां न कालोचितः ॥ इत्यादि चेष्टारूपं प्रमाणान्सरं नाशकनीयम् । कचिच्छब्दप्रमाणकल्पनया चमत्कारो यथा-- किमसुभिग्लपितैर्जड मन्यसे मयि निमजतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधस्मरः ॥ । - अत्र म्रियमाणानां मनश्चन्द्रं प्रविशतीत्येतदार्थकायाः श्रुतेर्नलमुखचन्द्र- . विषयत्वे कल्पिते तथा व्याख्यातृसरवाक्यं प्रमाणतयोपन्यस्तम् । त्वं हीति ॥ वरमुद्रिकां वरमुद्रां नाधत्से न धास्यसि । श्रुतिर्वरदसंज्ञारूपा लिङ्गं गमकम् । पक्षे श्रुत्या तृतीयादिरूपया प्रकर्षेण शीघ्रं सिद्धेऽर्थे अङ्गाङ्गिभावे सति लिङ्गमर्थप्रकाशनसामर्थ्यरूपमाद्रियते । यथा 'ऐन्या गार्हपत्यमुपतिष्ठते' इति श्रुल्ला गार्हपत्योपस्थाने विनियुक्तस्य मन्त्रस्येन्द्रप्रकाशनसामर्थ्यरूपेण लिङ्गे- नेन्द्रोपस्थाने विनियोगो नाद्रियत इत्यर्थः। करिगिरीश्वरः हस्तिगिरीश्वरः ।। विदितमिति ॥ इत्थंभूतः परार्थैकप्रवृत्तिकः । अत इत्यस्य चेष्टारूपं प्रमाणान्तरं नाशङ्कनीयमित्यप्रेतनेनान्वयः ॥ लोलदिति ॥ गुरूणां संनिधावपि द्वाभ्यां नायकाभ्यां समयोचितो विधि!त्सृष्टः । यथा लोलझूलतया नायिकया विपक्षस्य . -- सपल्यादेर्दिश उपन्यासे तत्सकाशादागतोऽसीति सचने कृते नायकेन नेति सूचनाय शिरो. विधूतं संचालितम् । ततस्तद्वृत्तान्तपरीक्षणे नायिकया कृते .सत्यकृतनमस्कारो विलक्ष्य एव स्थितः। तत ईषत्ताम्रा कपोककान्तिर्यस्य तादृशे नायिकाया मुख्खे कोपातिशयानाते सति तत्पादयोईष्टिपातेनैवानतः प्रणत इति ॥ किमसुभिरिति ।। व्याख्यातं प्राक् ॥ तथेति ॥ नलमुखचन्द्रThmmmmm भवालंकारः ११७ ] अलंकारचन्द्रिकासहितः। १७७ अर्थापत्त्यलंकारः ११५ अर्थापत्तिर्यथा- निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि । अन्यथा नोपपद्येत पयोधरभरस्थितिः॥ यथावा- व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी। गगौघनिर्भसितशम्भुकन्धरासुवर्णमर्णः कथमन्यथा स्यात् ।। अनुपलभ्यलंकारः ११६ अनुपलब्धियथा- स्फुटमसदवलमं तन्वि निश्चिन्वते ते __तदनुपलभमानास्तयन्तोऽपि लोकाः। कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्रजालं प्रतीमः ॥ . . . . . संभवालंकारः ११७ प्रभवो यथा---

अभूतपूर्व मम भावि किं वा सर्व सहे मे सहजं हि दुःखम् ।
किं तु त्वदने शरणागतानां पराभवो नाथ न तेऽनुरूपः ॥

...' विषयखव्याख्यातुः स्मरस्येत्यर्थः। तच्चासिद्धलात्कल्पितमिति भावः। इति शब्दः॥ . . ' निणेतुमिति ॥ अस्तीति निर्णेतुं शक्यमित्यन्वयः ॥ व्यक्तमिति ॥ हेतुस्तर्कः । यदि व्यकं प्रकटं बलीयान् तदा सा जाह्नवी जलधिं नापूरयत् । अन्यथा पूरणे सति अर्णः समुद्रस्य जलं गहौधेनिभत्सितं तिरस्कृतं सच्छम्भु- कण्ठसमानवर्ण नीलं कथं स्यादित्यन्वयः । इत्यर्थापत्तिः ॥ स्फुटमिति ॥ हे तन्वि, तर्कयन्तस्तर्कशीला अपि लोकास्तवलममनुपल-. भमाना अपश्यन्तस्तवावलमें मध्यमसंदिति स्फुटमेव निश्चिन्वते । कुलपर्वतश्रे- ठेयुग्मत्वेनाध्यवसितं स्तनद्वन्द्वमाधार विना यदास्ते तस्विह मकरध्वजस्येन्द्रजालं मायाचरितं प्रतीम इत्यन्वयः। इत्यनुपलब्धिः ॥ अभूतेति ॥ ईश्वर प्रति भक्तस्योक्तिः । पूर्वमभूतमभूतपूर्व तादृशं मम किं. . वाभावि। न किंचित् । सर्वे शीतातपादि द्वन्द्व सह। हि यतों मम सहजमेव दुःखमस्ति । किंतु हे नाथ. ते तव शरणागतानां भकानां खने पराभवो नानु- रूपो नोचित इत्यन्वयः। अथवा तव नानुरूप इत्यन्वयः । अत्र दुःखादेः संभ- .. कुव०१७ - कुवलयानन्दः । [ऐतिह्यालंकारः ११८ यथावा- ये नास केचिदिह नः प्रथयन्त्यत्रज्ञां जानन्ति ते किमपि तान्प्रति नैष यक्षः। उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिविपुला च पृथ्वी ॥ यथावा- भ्रातः पान्थ कतो भवान्नगरतो वार्ता नवा वर्तते । बाद ब्रूहि युवा पयोदसमये त्यक्त्वा प्रियां जीवति । । सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न संभाव्यते ।।। अत्राद्योदाहरणे अभूतपूर्व मम भावि किं वेति संभवप्रमाणसिद्धार्थों दर्शि- तः। द्वितीयोदाहरणे संभवोपपादकं कालानन्त्यादिकमपि दर्शितम् । तुती- योदाहरणे तु संभवोऽपि कण्ठोक्त इति भेदः । . ऐतिह्यालंकारः ११८ . यथा- . कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ अत्र लौकिकी गाथेयमित्यनिर्दिष्टप्रवक्तृकप्रवादपारंपर्यरूपता दर्शिता ॥ अथैतेषामलंकाराणां यथासंभवं चिन्मेलने लौकिकालंकाराणां मेलन व चारुत्वातिशयोपलम्भानरसिंहन्यायेन पृथगलंकारावस्थितौ तनिर्णयः क्रियते । तत्र तिलतण्डुलन्यायेन स्फुटावगम्यभेदालंकारमेलने संसृष्टिः । कास्यप्रमाणसिद्धस्य कथनम् ॥ ये नामेति ॥ भवभूतेरुतिः। नामेति कुत्सने । 'बाम प्राकाश्यसंभाव्यकोघोपगमकुत्सने' इत्यमरः । किमपीति काकुः । न कि- मपीत्यर्थः । एषः काव्यनिर्माणरूपः । मम कोऽपि समानधर्मा सदृशो य उत्पन त्स्यते अस्ति वा तं प्रति यत्नः । हि यस्मानिरवधिरयं कालः पृथ्वी च विपुलेति क्रमेण योज्यम् । अत्र कालो झयमित्यादिना सोपपत्तिकं संभवाख्यप्रमाणमुपद- शितम् ॥ भ्रातरिति ॥ पथिकं प्रति ग्रामस्थस्य प्रश्नः । कुत इत्यनन्तरमागत इति शेषः । नगरादित्युत्तरम् । वार्तेति पुनः पूर्वस्य प्रश्नः । बाढमित्युत्तरमशी- कारे । अस्तीत्यर्थः । बहीति पूर्वस्योक्तिः । युवेत्यादि पान्थवचनम् । सत्यं जीव- तीति पुनः पूर्वस्व प्रश्नः । जीवतीत्यादि सर्व पान्थवचनम् । इति संभवः । अनिर्दिष्टप्रवक्तृकेति ॥ अनिर्दिष्टो विशेषतोऽनुक्तः प्रवक्ता यस्येत्यर्थः । एवं चैतदेवैतिह्यलक्षणमिति दर्शितम ॥ इति प्रमाणालंकारप्रकरणम. यथासंभवमिति ॥ संसृष्टिसंकराभ्यां द्वयोस्तदधिकानां वेति यथासंभव मित्यर्थः ॥ स्फुटेति ॥ स्फुटमवगम्यमानो भेदो येषामिति विग्रहः । एकसि वाचकेऽनुप्रवेशोऽवस्थितिः। एतत्सर्वमदाहरणे व्यक्तीभविष्यति॥ अङ्गाङ्गिभावसंकरः १२०] अलंकारचन्द्रिकासहितः । १७९ - नीरक्षीरन्यायेनास्फुटमेदालंकारमेलने संकरः । स चाङ्गाङ्गिभावेन समप्रा- धान्येन संदेहेन एकवाचकानप्रवेशेन चतुर्विधः । एवं नृसिंहाकाराः पञ्चालंकाराः। ___ अलंकारसंसृष्टिः ११९ तत्रालंकारसंसृष्टिर्यथा- __कुसुमसौरभलोभपरिभ्रमझमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोलकलोलशान्यया ॥ अन शब्दालंकारानुप्रासयमकयोः संसृष्टिः। . लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः। असत्पुरुषसेवेव दृष्टिर्निरफलतां गता ॥ .. :: - अनोस्प्रेक्षयोरुपमायाश्चेत्यर्थालंकाराणां संसृष्टिः। आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य। .. पादाम्बुजं भवतु मे विजयाय मञ्ज- मञ्जीरसिञ्जितमनोहरमम्बिकायाः॥ अत्र शब्दार्थालंकारयोरनुप्रासोपमयोः संसृष्टिः । ___ अङ्गाङ्गिभावसंकरालंकारः १२० अङ्गाङ्गिभावसंकरो यथा- .. तलेष्ववेपन्त महीरहाणां छायास्तदा मारुतकम्पितानाम् । शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः ॥ - कुसुमेति ॥ माघे ऋतुवर्णने पद्यमिदम् । अन्यया कयापि वनितया चलि- तया कलखरो भेखलायाः काश्याः कलकलः कोलाहलो विदधे । किंभूतया। कुसुमसौरभलोमेन परिभ्रमतां भ्रमराणां संभ्रमेण खराविशेषेण संभृता समृद्धा - शोभा यस्यास्तथा अलका लोला यस्यां तादृशी दृग्यस्यास्तथाभूतयेति ॥ आन- न्देति ॥ आनन्देन मन्थरं यथा स्यात्तथा । पुरन्दरेणेन्द्रेण मुक्तमर्पितं मात्वं यत्र तादृशं महिषासुरस्य मौलौ मस्तके हठेन निहितं मञ्जु मनोज्ञ मञ्जीरस्य नू- पुरस्य सिन्जितं रणितं यत्र तादृशमनोरममम्बिकायाः पादाम्बुजमम्बुजसदृशं चरणं मोऽस्माकं विजयाय भवत्वित्यन्वयः। अत्र पादाम्बुजम्मित्युपमित्तसमास एव नतु मयूरव्यंसकादिवत्पाद एवाम्बुजमिति । तथा सत्यम्बुजप्राधान्ये मजी- रसिमितान्वयायोगादित्युपमैव न रूपकमिति ज्ञेयम् । इति संसृष्टिः ॥ ... तलेष्विति ॥ तदा मारतकम्पितानां महीरुहाणां तलेषु छाया अवेपन्त क- म्पमाना आसन् । तत्रोत्प्रेक्षते । शशाङ्करूपेण सिंहेन छिन्नाकृतीनां तमोलक्षण- गजानां शरीरखण्डा इवेति । 'गुणानां च इति तायाधिकरणसूत्रम् । अस्यार्थः। कुवलयानन्दः । [अङ्गाङ्गिभावसंकरः १२० अत्र शशाङ्कसिंहेनेति तमोगजानामिति च रूपकम् । यद्यप्यत्र शशाङ्क एवं सिंहस्तमांस्येच गजा इति मयूरव्यसकादिसमासाश्रयणेन रूपकवच्छ- शाङ्कः सिंह इव तमांसि गजा इवेत्युपमितसमासाश्रयणेनोपमापि वक्तुं श- क्या तथापि लूनाकृतीनामिति विशेषणानुगुण्याद्रूपकसिद्धिः । तस्य हि विशे- पणस्य प्रधानेन सहान्वयेन भान्यं नतु गुणेन 'गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' इति न्यायादुपमितसमासाश्रयणे तस्य पूर्वपदार्थप्रधानत्वा- च्छशाङ्कस्य तमसां च प्राधान्यं भवेत् । तन्न न विशेषेण मुख्यार्थान्वयस्वार- स्यमस्ति । स्वरूपनाशरूपोपचरिताकृतिलवनकर्तृत्वकर्मत्वान्वयसंभवेऽपि मु- स्यान्वयस्वारस्यमेवादरणीयम् । खरूपनाशक्रोडीकरणप्रवृत्तया लक्षणामूलातिशयोक्त्या रूपकसिद्धिः। तच्च रूपामुत्प्रेक्षाया अझं तदुत्थापकत्वात् । रूपकाभावे हि छायालूनगानखण्डा इचावेपन्तेत्येतावदुक्तावुपमैव सिच्येत् । वेपनादिसाधान्न छायानां सधः- कृत्तगात्रखपडतादात्म्यसंभावनारूपोप्रेक्षा । ननु शशाङ्केन लूनाकृतीचा तम- सां गात्रखण्डा इवावेपन्तेत्येतावदुक्कावपि सिध्यत्युत्प्रेक्षा। तादात्म्यसंभाव- नोपयुकलूनाकृतिस्वरूपाधिकविशेषणोपादानात् । सत्यम् । तथोक्ताचाकृति- लवनादिधर्मरूपकार्यसमारोपनिर्मिता शशाङ्कतमसोर्हन्तृहन्तव्यचेतनवृत्तान्त- समारोपरूपा समासोकिरपेक्षप्षीया । एवमुक्तौ रूपकमिति विशेषः । एवम- प्रातिशयोक्तिरूपकोत्प्रेक्षाणामङ्गाङ्गिभावेन संकरः॥ गुणानां गुणभूतानां पदार्थानां परार्थलान्मुख्यप्रधानार्थखात्परस्परमसंवन्धः । कुतः । समलादप्रधानखसाभ्यादिति । यथा भाष्यकारमते पावमानेष्टीनामाधा- मस्य चाहवनीयाद्यर्थखात्परस्परं नाङ्गाजिभावसंबन्धः। यथा वार्तिककारमतेऽग्नि- सम्मिन्धनार्थानां मन्त्रविशेषरूपाणां निविदां सामिधेनीनां चेति संक्षेपः । एतद- धिकरणपूर्वपक्षसिद्धान्तो प्रकृतानुपयोगान्न दाशैतौ ॥स्वरूपनाशति ॥ स्वरू- पनाशरूपमुपचारितं गौण यदाकृतिलवनमित्यर्थः। नन्वेवमधि तमोशेऽस्य विशेषणस्यान्वयात्कथं रूपकसिद्धिरित्याशङ्ख्याहस्व- रूपेति । क्रोडीकारेण निगरणेन । लक्षणामूलेति ॥ साध्यवसानलक्षणामूले- ।। खर्थः । तथाच तमोशे उपचारेणान्वय इति भावः । नचैवं सत्युपमाङ्गीकारेऽपि लं बाधकमिति वाच्यम् । तदङ्गीकारे प्रधानान्वयेऽप्युपचाराश्रयणापत्तेः । तद- . पेक्षयाऽप्रधाने तमोशे तदङ्गीकारेण रूपकस्यैवौचित्यादिति ॥ न छायानामि:- ति सिध्धेदिलनुवर्तते । उस्प्रेक्षा न सिन्ोदित्यन्वयः । इवशब्दस्य सदृश्ये प्र.

  • .. सिद्धतरवेनासति तात्पर्यग्राहके संभावनाबोधकखासंभवादिति भावरूपक

विनाप्युत्नवायाँ तात्पर्यग्राहकमस्तीवि सङ्कले नन्विति । एवमुक्तौ तमोग- लालावित्युको यात्व साधकान्तरस्य साथकान्तरादूषकलापकस्योत्प्रेक्षाकख": ..." -":."-"." ---" समप्राधान्यसंकरः १२१] अलंकारचन्द्रिकासहितः। १८१ __समप्राधान्यसंकरालंकारः १२१ समप्राधान्यसंकरो यथा- अवतु नः सवितुस्तुरगावली समतिलक्षिततुङ्गपयोधरा । स्फुरितमध्यगतारुणनायका मरकतैकलतेव नमःश्रियः अत्र पयोधरादिशब्दश्लेषमूलातिशयोक्त्याङ्गभूतयोत्थाप्यमानैव सवितृत- रगावल्यां मरकतैकावलीतादात्म्योटोक्षानमोलक्ष्म्यां नायिकाव्यवहारसमा- रोपरूपसमासोक्तिगभँवोत्थाप्यते । पयोधरश्लेषस्योभयोपकारकत्वात् तत उतोक्षासमासोच्योरेकः कालः परस्परापेक्षया चारत्वसमुन्मेषश्चोभयोस्तुल्य इति विनिगमनाविरहास्समप्राधान्यम् । यथावा- अङ्गुलीभिरिव केशसंचयं संनिकृष्य तिमिरं मरीचिमिः। कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी । अनाङ्गुलीभिरिति वाक्योक्तोपमया तट्यायपाठान्मुख्यकुबलीकरणलिङ्गा- नुगुण्याच्चोपमितसमासाश्रयणेन लब्धया सरोजलोचनमिति समासोक्तोपम- याङ्गभूतयोत्थाप्यमानव शशिकर्तृकनिशामुखचुम्बनोत्प्रेक्षा निशाशशिनोदी- म्पत्यव्यवहारसमारोपरूपसमासोक्तिगभँवोत्याप्यते । उपमयोरुभयत्रोत्थापक- स्वाविशेषात्समासोक्तिगर्भतां बिना चुम्बनोस्प्रेक्षाया निरालम्बनस्वाथा तत- श्वानाप्युत्प्रेक्षासमासोक्योरेककालयोः समप्राधान्यम् । बचप्पोषमास्त्रों शशिनिशागतावेव धौं समयते नतु शशिनायकयोः निशानायकयोश्र सा- धारणधौं । साधारणधर्मसमर्पणं चोटोक्षासमासोक्त्योरपेक्षितम् । उतोक्षायाः प्रकृताप्रकृतसाधारणगुणक्रियानिमित्तसापेक्षत्वात्समासोळेविशेषणसाम्यमूल- अवत्विति ॥ सवितुः सूर्यस्य तुरगावली अश्वपक्किनोंऽस्माचवतु । केव। नमःश्रियो गगनलक्ष्म्याः मरकतमणीनामेकलता एकावलीचेत्युत्प्रेक्षा। सूर्यतुर- 'गाणां हरितवर्णवात् । कथंभूता । सम्यगतिलचितास्तुना उचाः पयोधरा मेघा यया। एकावलीपक्षे पयोधरौ स्तनौ । तथा स्फुरितो दीप्तिमान्' मध्यगतोरण- रूपो नायको नेता सारथिर्यस्याः । पक्षे अरुण आरचो नायको हारमध्यमभिः । 'नायको नेतरि श्रेष्छे हारमध्यमणावपि' इति विश्वः । अतिशयोक्त्या मेघाना स्तनत्वेनाध्यवसानरूपया । गर्भवेत्यनेन तिलतण्डुलन्यायेन स्फटावसम्बमान दायाः संसृष्टेः सकाशाद्वैलक्षम्य दर्शितम् ॥ एवमति । एकवचमकडिज- नने परापेक्षलादसाडिभावमाशाह परस्परेति मालीमिरिति । शशी अङ्गुलीभिरिव मरीचिभिः केशसंचयमिव तिमिरे सनिष्टा कुदलीकृतसरो- जलोचनं लोचनमिव सरोजं यत्र तादृशं रजनीमुखं चुम्बतीवेसन्वयः ॥ तत्त्रा- येति ॥ उपमाबहुले संदर्भ पाठादित्यर्थः ॥ मुख्येति ॥ मुख्यार्थरूपं बत्कृयली- करणरूप लिङ्गं पुष्पासावारणधर्मस्तस्यानुकूल्यादित्यर्थः। उत्थापकलाविशेषाद- इखाविशेषात् ॥ चन्द्रस्य चुम्बनोत्प्रेक्षायां दाम्पत्यव्यवहारसमारोपात्मकसभासो- को चापेक्षितस्य नायकसाधर्म्यस्योक्तोपमाभ्यामसमर्पणात्कथं तयोरखदचलमिति १८२ ...-.---- maamanawarenstarama:ANTRomrnsuremensumerimena- EANINGaneneraturesmetimaputraamananyarnapoomnpurammamtatuwrawinnishmirmireonamasomameranamamurgames- m mansa a कुवलयानन्दः । [समप्राधान्यसंकरः १२१ कत्वाच्च । तथापि वाक्योक्तोपमायामिवकारस्य मरीचिभिरिवेत्यन्वयान्तरम- भ्युपगम्यान्वयभेदलब्धप्रकृताप्रकृतयोरेकै कविषयस्यार्थद्वयस्य समासोक्तोपमा- या सरोजसदृशं लोचन मिति समासान्सरमभ्युपगम्य समाससेदलब्धार्थद्वय- स्व चाभेदाध्यवसायेन साधारण्यं संपाच तयोरुत्प्रेक्षासमासोक्त्योरङ्गता निर्वा- ह्या ॥ यद्वा इह प्रकृतकोटिगतानां मरीचितिमिरसरोजानामप्रकृतकोटिगतानां चाङ्गुलीकेशसंचयलोचनानां च तनुदीर्घावरणत्वनीलनीरन्ध्रस्वकान्तिमत्त्वादि- ना सदृशानां प्रातिस्विकरूपेण भेदवदनुगतसादृश्यप्रयोजकरूपेणाभेदोऽप्यस्ति स चात्र विवक्षित एव । भेदाभेदोभयप्रधानोपमेत्यालंकारिकसिद्धान्तात् । तत्र- च प्रयोजकांशनिष्कर्षन्यायेनाभेदगर्भतांशोपजीवनेन साधारण्यं संपाद्य प्रधा- नभूतोत्प्रेक्षा समासोत्त्यङ्गता निर्वाह्या । नहि प्रकाशशीतापनयनशक्तिमतः सौरतेजसः शीतापनयनशक्तिमात्रेण शीतालूपयोगिता न दृष्टा । एवमनभ्युपगमे --- 'पाण्ड्योऽयमंसार्पितलम्बहारः क्लप्ताङ्गरागो हरिचन्दनेन । आमाति बालातपरकसानुः सनिझरोद्वार इवादिराजः॥ ...इत्याछुपमापि न निर्वहेत् । न ह्यन्नादिराजपाण्ड्ययोरुपमानोपमेययोरनु- .: गतः साधारणधर्मो निर्दिष्टः । एकन्न बालातपनिर्झरावन्यत्र हरिचन्दनहारा- चिति धर्मभेदात् । तस्मात्तत्रातपहरिचन्दनयोर्निर्झरहारयोश्च सदृशयोरभेदां- शोपजीवनमेच गतिः। शङ्कत्ते यद्यपीति ॥ मरीचिभिरिवेति ॥ मरीचिभिरिवाङ्गुलीभिस्तिमिरमिव केशसंचयमित्येवंरूपमित्यर्थः । एकैकविषयस्यार्थद्वग्रस्याभेदाध्यवसानेनेत्यन्वयः ।। तयोर्वाक्यसमासोक्तोपमयोः । आवश्यकाभेदाध्यवसायेनोपपत्तौ कृतमन्वयान्त-: रसमासान्तरकल्पनागौरवेणेत्यांशयेनाह-यद्धेति ॥ तनुदीर्धेत्यादौ पूर्वनिपात- नियमानुरोधेन यथासंख्यक्रमपरित्यागः । तथा चाडलिमरीच्योस्तनुलनीरन्ध्रला- भ्यां तिमिरकेशसंचययोरावरणरूपत्वनीललाभ्यां सरोजलोचनयोर्दीर्घलकान्तिम-. 'स्वाभ्यां च सादृश्य बोध्यम् । प्रातिस्विकरूपेण अडलिखमरीचित्लादिना ॥ अनु- गतेति ॥ अनुगतं यत्सादृश्यप्रयोजक रूपं तनुवादिकं तेनेत्यर्थः। एतच्च साह-: श्यमतिरिक्तमित्यभिप्रायेण । सिद्धान्तादिति । तदुक्तं 'साधर्म्य त्रिविधं भेदप्रधानमभेदप्रधान मेदामेदप्रधानं चे'त्युपक्रम्य विद्यानाथेन 'उपमानन्क्यो -: पमेयोपमास्सरणानां भेदाभेदसाधारणसाधर्म्यमूलख मिति । ननु भेदाभेदरूपांश- द्वयोपेताया उपमाया भेदांशस्थानुपयोगात्कथं तस्या उत्प्रेक्षाधुपयोगिलमित्याश-: मल परिहरति-नहीति ॥ प्रकाशश्च शीतापनयनं चेति द्वन्द्वः । शीतालुः शी- तार्तः। 'शीतोष्मातृप्रेभ्यस्तदसल्ने' इति वा आलुः । उक्तसिद्धान्तस्य नियुक्तिकत्वे- नाश्रद्धेयखमाशमान प्रत्याह-एवमिति । पाण्ड्योऽयमिति । पाण्ड्य- नामायं नृपः अद्रिराज इवाभाति । कथंभूतः। अंसयोरर्पितो, लम्बो हारो येन • सः । तथा हरिचन्दनेन्द्र रक्तचन्दनेन लप्तः कृतोऽझरागोऽनुलेपनं येन तथा- CHE A TER T H Ramanarmad walanwww.me.net ansatt r sari संदेहसंकरालंकारः १२२ ] अलंकारचन्द्रिकासहितः। १८३ "पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीब दिगङ्गनाः ॥' इत्यत्रोस्प्रेक्षयोः कालभेदेऽपि समप्राधान्यम् । अन्योन्यनिरपेक्षवाक्यद्वयो- पात्तल्वात् । तदादायेति फेनचन्दनरूपकसानोपजीवनेन पूर्वोस्प्रेक्षानपेश- जात् । नचैवं लिम्पतीव तमोऽङ्गानीतिवत्प्रेक्षाद्वयख संसृष्टिरेवेयमिति वा- च्यम् 1 लौकिकसिद्धपेषणलेपनपौर्वापर्यच्छायानुकारिणोत्प्रेक्षाद्वयपावापर्येण चारुतातिशयसमुन्मेषतः संसृष्टिवैषम्यात् । तस्माद्दादिवदेकफलसाधनतया समप्रधानमिदमुत्प्रेक्षाद्वयम् । एवं समप्रधानसंकरोऽपि व्याख्यातः॥ .. . ani usselsirapperwipediteshHAN e HOM N संदेहसंकरालंकारः १२२ संदेहसंकरो यथा- . शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं बहुकन्यावतीर्णा ! . इति समगुणयोगप्रीतयस्तन्त्र पौराः .... श्रवणकटु नृपाणामेकवाक्यं विवन्नुः ।। - अन्न इयमिति सर्वनाम्ना यद्यजं वृतवतीन्दुमती विशिष्टरूपेण निर्दिश्यते तदा बिम्बप्रतिबिम्बभावापन्नधर्मविशिष्टयोः सदृशयोरक्यारोपरूपा निदर्शना। यदि तेन सा स्वरूपेणैव निर्दिश्यते, विम्बभूतो धर्मस्तु पूर्वप्रस्तावासमगुण- योगग्रीतय इति पौरविशेषणाचावगम्यते, तत्र प्रस्तुते धर्मिशि तवृत्तान्तप्रति- बिम्बभूताप्रस्तुतवृत्तान्तारोपरूपं ललितमित्यनध्यवसायासंदेहः । विलीयेन्दुः साक्षादमृतरसवापी यदि भवे. स्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् । . - ततः स्वानक्रीडाजनितजडभावैरवयवैः . कदाचिन्मुञ्चेयं मदनशिखिपीडापरिभवम् ।. ARASTRIKANESWAROHAMMEANITASHREKHASEREMONSTRIKETCHERRORTHemano -- - - - भूतः । अद्विराजः कीदृकाबालातपेन रवानि सानूनि प्रस्थानि यस्य सः। तथा निझरस्योद्वारेणोद्मेन सहितः॥पिनष्टीति ॥ व्याख्यातं प्राक् ।। पौर्वापर्ये- णेति ॥ तथाच चमत्कारप्रयोजकपौर्वापर्यघटकत्वेन मेदानवभासात्संरष्टिलक्ष- यमिति भावः । दर्शादिवशपौर्णमासादिवत् । अयंच मिन्नकालीस्योरपि सम- प्राधान्ये दृष्टान्तः । फलं तत्र स्वर्गः। प्रकृते तु चमत्कृतिविशेषः ॥ . शशिनमिति ॥ अत्र अजस्येन्दुमत्या वयंवरे समगुणयोरजेन्दुमत्योोंगेन प्रीतिर्येषां ते पौरा नागरिका नृपाणामन्येषां श्रवणयोः कटु पीडाकरमिति पूर्वार्ध- रूपमेकमेव वाक्यं विश्व्ररुच्चारयामासुरित्यन्वयः । तेन सर्वनाम्ना सा इन्दुमती बिम्बभुतो धर्मः। अजकर्मकं चरणम् । तत्र तस्मिन्यक्षे॥ विलीयेति। अ- ग्निसंयोरोन् घृतादिवत्केनापि हेतुना विलीनतां प्राप्येत्यर्थः विकचं विकसितम्। ... . कुवलयानन्दः। [एकवचनानुप्रवेशसं०१२३ अन्न यथेतावत्साधनं संपधेत तदा तापः शाम्यतीत्यर्थे कविसंरम्भश्चेत्तदै- तदुपात्तसिद्ध्यर्थमूह इति संभावनालंकारः । एतावत्साधनं कदापि न संभ- वत्येवातस्तापशान्तिरपि गगनकुसुमकल्पेत्यर्थे कविसंरम्भश्चेदुपात्तमिथ्यात्व- सिध्यर्थं मिथ्यार्थान्तरकल्पनारूपा मिथ्याध्यवसितिरित्युभयतासंभवात्संदेहः। ........ne.nxnwurasRAGATION ORMEANINhatsAHARACTEZAA 'सिक्तं स्फटिककुम्भान्तःस्थितिश्वेतीकृतै लैः । मौक्तिकं चेल्लतां सूते तस्थुष्पैस्ते समं यशः॥' इत्यादिष्वपि संभावनामिथ्याध्यवसितिसंदेहसंकरो द्रष्टव्यः । m ausKANDAHARIRMAHARAS एकवचनानुप्रवेशसंकरः १२३ मुखेन गरलं मुञ्चन्मूले वसति चेत्फण: । फलसंदोहगुरुणा तरुणा किं प्रयोजनम् । अत्र महोरगवृत्तान्ते वर्ण्यमाने राजद्वाररूढखलवृत्तान्तोऽपि प्रतीयते । तत्र किं वस्तुतस्तथाभूतोरगवृत्तान्त एव प्रस्तुतेऽप्रस्तुतः खलवृत्तान्तस्ततः प्रतीयत इति समासोक्तिः, यद्वा प्रस्तुतखलवृत्तान्तप्रत्यायनायाप्रस्तुतमहोर- गवृत्तान्तकीर्तनमप्रस्तुतप्रशंसा, यद्वा वर्ण्यमानमहोरंगवृत्तान्तकीर्तनेन स- मीपस्थितखलमर्मोद्धाटनं क्रियत इति उभयस्यापि प्रस्तुतत्वात्प्रस्तुताकर इति संदेहः । एकवाचकानुप्रवेशसंकरस्तु शब्दार्थालंकारयोरेवेति लक्षयित्वा का- व्यप्रकाशकार उदाजहार- स्पष्टोच्छ्सल्किरणकेसरसूर्यबिम्ब- विस्तीर्णकर्णिकमथो दिवसारविन्दम् । शिष्टाष्टदिग्दलकलापमुखावतार-.. बद्धान्धकारमधुपावलि संचुकोच ॥ . अन्नैकपदानुप्रविष्टौ रूपकानुप्रासौ यत्रैकस्मिन् श्लोके पदभेदेन शब्दार्थालं- कारयोः स्थितिस्तत्र तयोः संसृष्टिरिह तु संकर इति । अलंकारसर्वस्वकारस्तु जडभावः शैत्यम् । मदन एव शिखी वहिः । संरम्भस्तात्पर्यम् ॥ सिक्तमिति॥ स्फटिककुम्भान्तःस्थित्या श्वेतीकृतैर्जलैः सिकं मौक्तिकमित्यन्वयः ॥ मुखेनेति ॥ संदोहः समूहः ॥ लक्षयित्वेति ॥ स्फुटमेकत्र विषये शब्दा. लिंकृतिद्वयमिति सूत्रेणेत्यर्थः ॥ स्पष्टेति ॥ अथो अनन्तरं दिवसरूपमरविन्द कमलं संचुकोच संकोचमगमत् । कीदृक् । स्पष्टमुच्छ्रसन्त उल्लसन्तः किरणा एव केसरणि यस्यास्तथाभूता सूर्यबिम्बरूपा विस्तीर्णा कर्णिका वराटो यस्य तत् । श्लिष्टाःप्रकािभावेन परस्पर मिलिता अष्ट दिश एवं दलानां कलोपन्मुखे- नावतारो यस्यास्वादशी बद्धा अन्धकाररूपा मधुपावलियन तथाभूतमित्यर्थः । पदभेदेनेति ॥ सो पत्थि एत्थ गामे जो एअं महमहंतलाअण्णम् । तरुणार्ण हिअअछडि परिसप्पन्ति शिवारेई ॥ स नास्त्यत्र मामे य एतां स्फुरलावण्या तरु- H TRAMANANDHIRAMA N ASANGiricBRAHASHI एकवचनानुप्रवेशसं०१२३] अलंकारचन्द्रिकासहितः। १८५ एकस्मिन्वाचकेऽनुप्रवेशो वाच्ययोरेवालंकारयोः स्वारसिको वाच्य प्रतियोगि- कत्वाद्वाचकस्येति मत्वार्थालंकारयोरप्येकवाचकानुप्रवेशसंकरमुदाजहार । सत्पुष्करयोतितरङ्गशोभिन्यमन्दमारब्धमृदङ्मवाद्ये। - उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते । अन्न नाट्यगृहवापीपयसोः सत्पुष्करेत्यादिविशेषणं शब्दसाम्यं श्लेषः, अ- मन्दमारब्धेत्यादिविशेषणेऽर्थसाम्यमुपमा, तदुभयमेकस्मिन्निवशब्देऽनुप्रदि- ष्टमिति तदपि न मन्यामहे । सत्पुष्करेत्यादिविशेषणेऽपि श्लेषभित्तिकाभेदा- ध्यवसायरूपातिशयोक्तिलभ्यस्य धर्मसाम्यस्यैव तत्रेवशब्दप्रतिपाद्यतया शब्द- साम्यस्य तदप्रतिपाद्यत्वात् । श्लेषभित्तिकाभेदाध्यचसायेन धर्मसाम्यमतानगी- कारे 'अहो रागवती सन्ध्या जहाति स्वयमम्बरम्' इत्यादिश्लिष्टविशेषणस- मासोक्त्युदाहरणे विशेषणसाम्याभावेन समासोत्यभावप्रसङ्गात् । शब्दसा- ग्यस्येवशब्दप्रतिपाद्यत्वेऽपि तस्योपमावाचकत्वस्यैव प्रात्या शेषवाचकत्वाभा- वाच । शब्दतोऽर्थतो वा कविसंमतसाम्यप्रतिपादने सर्वविधेऽप्युपमालंकार- स्वीकारात् । अन्यथा--- 'यथा प्रह्लादनाचन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरक्षनात् ॥ इत्यत्राप्युपमा न स्यात् । नात्रान्वर्थनामरूपशब्दसाम्यं विना किंचिदर्थ- साम्यं कविविवक्षितमस्ति । तस्माद्यन्नकस्सिनथै प्रतिपाद्यमाने अलंकारद्वयम- तीतिस्तन्न तयोरलंकारयोरेकवाचकानुप्रवेशः ॥ णानां हृदयलुण्ठनं परिसर्पन्ती निवारयति' इति संस्कृतम् । अत्र पूर्वार्धेऽनुप्रास- स्तृतीयपादे रूपकमिति तयोः संसृष्टिः ॥वाच्यप्रतियोगिकत्वादिति ॥ चाच्यं प्रतियोगि प्रतिसंबन्धि यस्य तद्वाच्यप्रतियोगिक तत्त्वादित्यर्थः । एवंच काव्यावाच्यस्यानुप्रासादेः शब्दालंकारस्य तदनुप्रवेशो न वाचकानुप्रवेश इवि वक्तुं युक्तमिति भावः॥ .. सत्पुष्करेति ॥ यस्यां नगर्यामेणीदृश उद्यानसंबन्धिवापीपयसीव नाट्यगृहे रमन्ते क्रीडन्ति । कीदृशैः । समीचीनैः पुष्करैः कमलैः घोतिनो ये तरशास्तच्छो- भावति । गृहपक्षे समीचीनैः पुष्करैर्वाद्यभाण्डमुखैोतितो यो रङ्गो नृत्यभूमिस्त- च्छोभिनीत्यर्थः । 'पुष्कर करिहस्ताने वाद्यभाण्डमुखें जले। व्योनि खङ्गफले पः' इत्यमरः ॥श्लेषमित्तिकेति ॥ श्लेषो मित्तिरिव भित्तिर्मूलं यस्येत्यर्थः ॥ रागवतीति ॥ रागोऽनुरागो रतिमा च । अम्बरमाकाशं वस्त्रं च । नन्वत्र ...विशेषणसाम्यायामेदाध्यवसायापेक्षणेऽपि सत्पुष्करेत्यादौ शब्दसाम्यमात्रेणाप्यु- .पमोपपत्तेन तदपेक्षेत्यत आह-शब्देति ॥ शब्दतोऽर्थतो वेति । शब्दप्रयुक्त- मर्थप्रयुक्तं वा यत्कविसंमतं साम्यं तत्प्रतिपादन इत्यर्थः । सर्वविधे सर्वप्रकारे । यथेति ॥'चदि आहादने' इति धालनुसाराचन्द्रपदसन्वर्थम् । अन्वर्थोऽन्वर्थ- नामा । तस्मान्मतद्वयस्याप्ययुक्तखात् ॥ tiristinatinARANTERNATIONAWADARA S ATERTAINEESH A RE १८६ कुवलयानन्दः । [संकरसंकरालंकारः १२४ विधुकरपरिरम्भादात्तनिष्यन्दपूर्णैः ___ शशिदृषदुपक्लौरालवालस्तरूणाम् । . .. विफलितजलसेकप्रक्रियागौरवेण - व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥ अत्र हि प्रतिपाद्यमानोऽर्थः समृद्धिमद्वस्तुवर्णनमुदात्तमिति लक्षणानुसा- राददात्तालंकाररूपः असंबन्धे संबन्धकथनमतिशयोक्तिरिति लक्षणादतिश- योक्तिश्च । नच सर्वत्रोदात्तस्यासंबन्धे संबन्धवाचनरूपत्वं निर्णीतमिति न विविक्तालंकारद्वयलक्षणसमावेशोऽस्तीति वाच्यम् । दिव्यलोकगतसंपत्सम द्धिवर्णनादिष्वतिशयास्पृष्टस्योदात्तस्य शौयौदार्यदारियादिविषयवर्णनेदात्ता- स्पृष्टाया अतिशयोक्तेश्च परस्परविविक्ततया विश्रान्तेः । तयोहार्थवशसंप- समावेशयो ङ्गाङ्गिभावः । एकेनापरस्यानुत्थापनात्वातघ्यपारतच्च्यविशे- पादर्शनाच्च । नापि समप्राधान्यम् । यैः शब्दैरिह संबन्धि वस्तु प्रतिपाद्यते तैरेव तस्यैव वस्तुनोऽसंबन्धे संबन्धरूपस्य प्रतिपाद्यमानतया भिन्नप्रतिपाद- कशब्दव्यवस्थितार्थभेदाभावात् । नापि संदेहसंकरः। एकालंकारकोळ्यांत- दन्यालंकारकोटिप्रतिक्षेपाभावात् । तस्मादिहोदात्तातिशयोक्त्योरेकवाचकानु- प्रवेशलक्षणः संकरः। परका ... ... ....... संकरसंकरालंकारः १२४ . ___ चित्संकराणामपि संकरो दृश्यते । यथा-


मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः

- प्रातः प्राङ्गणसीन्नि मन्थरचलद्धालाडिलाक्षारुणा। दुरादाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥ - अत्र तावद्विदुषां संपत्समृद्धिवर्णनमुदात्तालंकारस्तन्मूलको बालाङ्ग्रिलाक्षा- रुणा इस्यत्र तद्गुणालंकारस्तत्रैव वक्ष्यमाणभ्रान्त्युपपादकः पदार्थहेतुककाध्य- विधुकरेति ॥ स हंसस्तत्र भैमीवनेन दमयन्या उद्यानेन हृतचित्तो व्यरचि कृतः । कथंभूतेन । चन्द्रकिरणाश्लेषादात्तैरङ्गीकृतैर्निष्यन्दैः पूर्णेश्चन्द्रकान्तघटितै- स्तरूणामालवालैर्विफलीकृतजलसेकप्रकाररूपगौरवेणेत्यर्थः ॥ शब्दव्यवस्थि- सेति ॥ शब्दप्रयुक्तेत्यर्थः । तथाच समप्राधान्यमर्थभेदविषयमिति भावः । प्रति- क्षिप्यते निवार्यते कोट्यन्तरमनेनेति प्रतिक्षेपो विरोधः ॥ . .. मुक्का इति ॥ विदुषां भवनेषु मन्दिरेषु केलौ सुरतक्रीडायां विच्छिन्नसूत्रा- द्वारादलिताः संमार्जनीभिरपसारिताःप्रातःकालेऽङ्गणसीमान्ते मन्दं चलता बा- लानां चरणलाक्षारसेनारुणा मुक्काः दूराद्दाडिमबीजशङ्कितधियः क्रीडाशुका यत्क-- न्याकर्षन्ति तझोजनृपतेस्त्यागस्य दानस्य लीलायितमित्यम्वय तित्रैव बाला- थिलाक्षारुणा इत्यत्रैव ॥ वक्ष्यमाणेति ॥ शकृितधिय' इति वक्ष्यमाणेत्यर्थः । .. A संकरसंकरालंकारः १२४] अलंकारचन्द्रिकासहितः। १८७ लिङ्गालंकारश्चेति तयोरेकवाचकानुप्रवेशसंकरस्तन्मूला शङ्कितधिय इत्यत्र भ्रान्तिमदलंकारस्ताभ्यां चोदात्तालंकारश्चारुतां नीत इति तयोश्च तस्य चा- झाङ्गिभावसंकरः । एवं विद्वद्नेहवैभवस्य हेतुमतो राज्ञो वितरणविलासस्य हेतोश्वाभेदकथनं हेत्वलंकारः । स च राज्ञो वितरणविलासस्य निरतिशयो- स्कर्षाभिव्यक्तिपर्यवसायी । एतावन्माने कविसंरम्भश्चेदुक्तरूपोदात्तालंकारप- रिष्कृते हेखलंकारे विश्रान्तिः । कीदृशी संपदिति प्रश्नोत्तरतया निरतिश्चय- श्वर्यवितरणरूपा प्रस्तुतकार्यमुखेन तदीयसंपदुत्कर्षप्रशंसने कविसंरम्मश्चेत्का- यनिबन्धनाप्रस्तुतप्रशंसालंकारे विश्रान्तिः। कार्यस्यापि वर्णनीयत्वेन प्रस्तु- तत्वाभिप्राये तु प्रस्तुताकुरे विश्रान्तिः। अत्र विशेषामध्यवसायात्संदेहसंक- रः। किंच विद्वगृहवैभववर्णनस्यासंबन्धे संबन्धकथनरूपतयातिशयोक्तेरुदा- त्तालंकारेण सहैकवाचकानुप्रवेशसंकरः । निरतिशयवितरणोत्कर्षपर्यवसायिनो हेस्वलंकारस्यात्यद्भुतातथ्यौदार्यवर्णनात्मिकयात्युक्त्या सहकबाचकानुप्रवेशसं- करः। तन्मूलकस्याप्रस्तुतप्रशंसालंकारस्य प्रस्तुताङ्कुरस्थ वा राजसंपत्समू- द्धिवर्णनात्मकोदात्तालंकारेण सहकवाचकानुप्रवेशसंकरः । वाचकशब्दस्य प्रतिपादकमात्रपरतया व्यञ्जकसाधारण्यादेषां च त्रयाणामेकवाचकानुप्रवेश- संकराणां समप्राधान्यसंकरः। न ह्येतेषां परस्परमन्यत्राङ्गत्वमस्ति । - उदात्तादिमात्रस्यैव हेत्वलंकारादिचारुतापादकत्वेनातिशयोक्तिसंकरस्याङ्ग- तयानपेक्षणात् । एवमत्र श्लोके चतुर्णामपि संकराणां यथायोग्य संकरः। एवमन्यत्राप्युदाहरणान्तरण्यूयानि ॥ nsidentatwaste-indianswhyayakistakindsieswirnmensiMARATTERINARAM तयोस्तद्गुणकाव्यलिङ्गयोः । तन्मूलः संकरमूलः । ताभ्यां संकरभ्रान्तिमन्याम् । तयोः संकरभ्रान्तिमतोः। तस्य उदात्तस्य । हेतुमतः कार्यस्य अमेदकथनं तत्त्या- गलीलायितस्य कार्यमिति वक्तव्ये तदेव त्यागलीलायितमित्यमेदकथनम् ॥ त- दीयेति ॥ राजकीयेत्यर्थः ॥ अतथ्यौदार्येति ॥ असत्यौदार्येत्यर्थः ॥ तन्मू- लकस्येति ॥ वितरणोत्कर्षपर्यवसायिहेललंकारमूलकस्येत्यर्थः। ननु राजसं- पत्समृद्धेयंजनागम्यत्वेनावाच्यलात्कथं तद्वर्णनात्मकोदातालंकारेण सहैकवाच- कानुप्रवेशकथनमित्याशङ्कायामाह-वाचकशब्दस्येति ॥ त्रयाणामिति ।। एक उदात्तातिशक्तयोरपरो हेलत्युक्त्योस्न्यो ..व्यबोदात्ताप्रस्तुतप्रशंसाप्रस्तुवा- रान्यतरयोरित्येवं त्रयाणां परस्परमित्यर्थः ॥ उदात्तालंकारस हेवलंकाराङ्गतायाः पूर्वमुक्तलादुदात्तातिशयोक्तिसंकरस्यापि तदशलमिति शङ्कां निरस्यति- उदात्तादिमात्रस्यैवेति ॥ उदात्तादीत्यादि- पदेन हेललंकारपरिग्रहः । हेबलंकारादीत्यादिपदेन चाप्रस्तुतप्रशंसापरिग्रहः । तत्रापि निरतिशयैश्वर्यवितरणोत्कर्षपर्यवसायिनो हेखलंकारस्यैव तादृशवितरणरू- पकार्यपरिष्कारद्वारा तद्गम्यप्रस्तुतराजसंपदुत्कर्षप्रशंसारूपायामप्रस्तुतप्रशंसायाम- त्वं न बद्धतातथ्यवर्णनरूपात्युक्तिसंकरस्यापेक्षेति भावः ॥ यथायोग्यमिकुवलयानन्दः। उपसंहार:- उपसंहारः। अमु कुवलयानन्दमकरोदप्पदीक्षितः। नियोगाद्वेकटपतेर्निरुपाधिकृपानिधेः॥ १७ ॥ चन्द्रालोको विजयतां शरदागमसंभवः । हृद्यः कुवलयानन्दो यत्प्रसादादभूदयस् ॥ १७२॥ . इति श्रीमदद्वैतविधाचार्यश्रीमद्विजकुलजलधिकौस्तुभश्रीरङ्गराजाध्व- - रीन्द्रवरदसूनोरप्पदीक्षितस्य कृतिः कुवलयानन्दः समाप्तः ॥ ति॥ तथाहि उदात्ततद्गणयोरङ्गाङ्गिभावसकरस्य भ्रान्तिमदात्तयोरङ्गाशिभाव- संकरस्य चाङ्गाशिभावे च संकरः । तथा भ्रान्तिमदुदात्तयोरङ्गाङ्गिभावसंकरस्यो- दाताकहेत्वलंकाराविसंदेहसंकरस्य चाङ्गाङ्गिभावेन संकर इति सूक्ष्ममतिभिरू- हनीयम् ॥ .. खकीर्त्यनुवृत्तये ग्रन्थनाम खनाम चोपनिबध्नन् ग्रन्थपूर्तिमनुवदति--अमु. मिति॥ स्वग्रन्थस्य प्रामाणिकत्वं सूचयितुमाह-चन्द्रालोक ति॥शरदा. गमसंज्ञक चन्द्रालोकमूलभूतो ग्रन्थः। शरत्कालागमनेन चन्द्रस्यालोक इति श्लेषः तस्माच कुवलयानन्दः खग्रन्थोऽभूत् । कुवलयस्य कुमुदस्यानन्द इति च श्ले इति शिषमास्ताम् । विद्वन्दमहामान्यरामचन्द्रात्मजन्मना । विदुषा वैद्यनाथेन कृतालंकारचन्द्रिका ॥१॥ एनां कुवलयानन्दप्रकाशन विशारदाम् । विदांकुर्वन्तु विद्वांसः काव्यतत्त्वविदां वराः॥२॥ असौ कुवलयानन्दश्चन्द्रालोकोस्थितोऽपि सन् । प्रतिष्ठां लभते नैव विनालंकारचन्द्रिकाम् ॥३॥ इति श्रीमत्पदवाक्यप्रमाणातत्सद्राममहात्मजवैद्यनाथकृता- - लंकारचन्द्रिकाख्या कुवलयानन्दट्टीका संपूर्णा ॥ Salinchokaitrinai.adkiaisairenistantnawati.mami... समाप्तोऽयं ग्रन्थः। ।

}}