कुमारसम्भवम् मल्लिनाथव्याख्या

विकिस्रोतः तः
कुमारसम्भवम्
कालिदासः
१८८८

महाकविश्रीकालिदासविरचितं



कुमारसम्भवम्।

------<<००>>-------


श्रीमल्लिनाथसूरिविरचितया
सञ्जीविनीसमाख्यया व्याख्यया समेतम्।


------<०>-------


संस्कृतयन्त्रपुस्तकालयाध्यक्षेण
श्रीअविनाशचन्द्रमुखोपाध्यायेन

पाठान्तरैः संयोज्य संशोक्षितं

प्रकाशितश्च।


कलिकताराजधान्यां

सरस्वतीयन्त्रे
श्रीक्षेत्रमोहनन्यरत्नेन मुद्रितम्।


कुमारसम्भवम्।


---<०>---

प्रथमः सर्गः।

अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः।



मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो दक्षिणदृक्पातसङ्कुचद्वामदृष्टये ।।
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तन्नरं वपुषि, कुञ्जरं मुखे, मन्महे किमपि तुन्दिलं महः ।।
शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् ।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ।।
इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ।।
भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
एषा सञ्जीविनी व्याख्या तामद्योज्जीवयिष्यति ।।

तत्रभवान्कालिदासः कुमारसम्भवं काव्यं चिकीर्षुः ''आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्'' इति शास्त्रात्काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु निर्दिशति --
अस्तीति ।। उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवतात्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतन-व्यवहारयोग्यत्वसिध्दिः। हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति प्रसिध्दः। अधिको राजाधिराजः ।। ''राजाहःसखिभ्यष्टच्'' ।। न गच्छन्तीति नगा अचलास्तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः । पुर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ








पुर्वापरौ (१)[१] तोयनिधी (२)[२]वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥ १ ॥
यं सर्वशैलाः परिकल्प्य वत्सं
मेरौ स्थिते दौग्धरि दोहदक्षे

वगाह्य प्रविश्य । अतएव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् । तस्य दण्डः । यद्वा मीयतेऽनेनेति मान: । करणे ल्युट् । स चासौ दण्डश्च स इव स्थितः । आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः । पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे -- ''कैलासो हिमवांश्चैव दक्षिणे वर्षवर्वतौ । पूर्वपश्चिमगावेतवर्णवान्तरुपस्थितौ'' ॥ अत्र हिमाचलस्योभयाब्धिव्याप्तिसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षाऽलंकारः । ''प्रकृतेऽप्रकृतगुणक्रियादिसम्बन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा'' इत्यलंकारसर्वस्वकारः ।। अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः। क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु -- ''स्यादिन्द्रवज्रा यदि तौ जगौ गः''। ''उपेन्द्रवज्राजतजास्ततो गौ''। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः'' इति ॥ १ ॥

इतः परं षोडशभिः श्लोकैर्हिमाद्रिं वर्णयति । तत्र नगाधिराजत्वं निर्वोढुमाह--
यमिति ।। सर्वे च ते शैलाश्च सर्वशैलाः । `पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । ''यस्य च भावेन भावलक्षणम्'' इति सप्तमी ।। पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीदृक्तया प्रदर्शितां धरित्रीम् । गोरुपधरामिति शेषः ।''गौर्भूत्वा तु वसुन्धरा'' इति विष्णुपुराणात् । ''अकथितं च'' इति कर्मत्वम् । भास्वन्ति

भास्वन्ति रत्नानि महैषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ २ ॥
अनन्तरत्नप्रभवस्य यस्य
हिमं न सौभाग्यविलोपि जातम्।


च भास्वत्त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् । ''नपुंसकमनपुंसकेन--'' इत्यादिना नपुंसकैकशेषः । रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । ''रत्नं श्रेष्ठे मणावपि'' इति विश्वः।। ''जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते '' इति यादवः।। महौषधीश्च सञ्जीवनीप्रभृतीश्च। क्षीरत्वेन परिणता इति शेषः । ''ताः क्षीरपरिणामिनीः' इति विष्णुपुराणात् ।। दुदुहुः ॥ ''दुहियाचि--'' इत्यादिना द्विकर्मकत्वम् ।। अत्र प्रयोजकत्वेऽपि शैलानां ''पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः'' इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्-- ''गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च । वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः'' इति ॥ एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नबिशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः ।। अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्त्वात्तेषां दोहनक्रियारुपसमानधर्मसम्बन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगिता नामालङ्कारः । तदुक्तम् -- ''प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ न चात्र रुपकपरिणामाद्यलङ्कारा कार्या तेषामारोपहेतुत्वात् । हिमहेमाचलादिषु त्सत्वदोग्धृत्वादीनामागमसिध्दत्वेनानारोप्यमाणत्वादिति ॥ २ ॥

ननु हिमदोषदूषितस्य तस्यात्यन्तमनभिगम्यत्वाच्छिवत्रिण इव सर्वमपि सौभाग्यं विफलमित्याशङ्क्याह -

एको हि दोषो गुणसन्निपाते
निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ ३ ॥
यश्चाप्सरोविभ्रममण्डनानां
सम्पादयित्रीं शीखरैबिभर्ति ।
बलाहकच्छेदविभक्तरागा-
मकालसंध्यामिव धातुमत्ताम् ॥ ४ ॥


    अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् ।। "हृद्भगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृध्दिः ॥ तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथा हि । एको दोषो गुणसन्निपात इन्दोः किरणेष्वङ्क इव निमज्जति । अन्तर्लीयत इत्यर्थः । नहि स्वल्पो दोषोऽमितगुणाभिभावक एव किन्तु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते । अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालङ्कारः । तल्लक्षणं तु--"ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः"॥ इति दण्डी ॥ ३ ॥
यश्चेति ॥ किञ्चेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा विभ्रमो विपरीतन्यासः । "विभ्रमस्त्वरयाकाले भूषास्थानविपर्यये" इति दशरुपकात्॥। तेन मण्डनानि तेषां सम्पादयित्रीम् । एतध्दातुरागदर्शिन्योऽप्सरसः सन्ध्याभ्रमेण प्रसाधनाय त्वरयन्त इति भावः ॥ तथात्वे भ्रान्तिमदलंकारो व्यज्यते ॥ "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी ॥ वारीणां वाहका बलाहकाः पृषोदरादित्वात्साधुः ॥ तेषां छेदेषु खण्डेषु विभक्तः


आमेखलं सञ्चरतां घनानां
(३)[३]छायामधः सानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते
श्रृङ्गाणि यस्यातपवन्ति सिध्दाः ॥ ५ ॥


सङ्क्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं सन्ध्यायामपि योज्यम् ॥ धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् ॥ नित्ययोगे मतुप् ।। तस्य भावो धातुमत्ता ताम् ॥ धातुयोगित्वमिति सम्बन्धोऽपि वाच्यार्थः । "समासकृत्तध्दितेषु सम्बन्धाभिधानं भावप्रत्ययेन" इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः ॥अकालसन्ध्यामिवानियतकालप्राप्तसन्ध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र सन्ध्याशब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा ॥ ४ ॥

आमेखलमिति ।। सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च ॥ "पिशाचो गुह्यकः सिध्दो भूतोऽमी देवयोनयः" इत्यमरः ॥ आ मेखलाभ्य आमेखलं नितम्बपर्यन्तम् ॥ "मेखला खण्डबन्धे स्यात्काञ्चीशैलनितम्बयोः" इति विश्वः ॥ "आङ्मर्यादाभिविध्योः" इत्यव्ययीभावः ।। सञ्चरतां घनानां मेधानामधः सानूनि मेधमण्डलादधस्तटानि गतां प्रात्पाम् ॥ "द्वितीया श्रितातोतपतितगतात्यस्तप्राप्तापन्नैः' इति समासः ॥ छायामनातपम् ॥ "छाया सूर्य्यप्रिया कान्तिः प्रतिबिम्बमनातपः" इत्यमरः ॥ निषेव्यवृष्टिभिरुद्वेजिताः क्लेशिताः सन्तः ॥ "उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनि" इति शर्ब्दाणवः ॥ यस्य हिमाद्रेरातपवन्ति सातपानि श्रृङ्गाण्याश्रयन्ते । आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौन्नत्यमिति भावः ॥ ५ ॥



पदं तुषारस्त्रुतिधौतरक्तं
यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
(४) [४]विदन्ति मार्गं नखरन्ध्रमुक्तै
र्मुक्ताफलैः केसरिणां किराताः ॥ ६ ॥
न्यस्ताक्षरा धातुरसेन यत्र
भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणा-
मनङ्गलेखक्रिययोपयोगम् ॥ ७ ॥


     पदमिति ॥ यस्मिन्नद्रौ किरातास्तुषारस्त्रुतिभिर्हिमनिस्यन्दैर्धौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् । अतो दुर्ग्रहमिति भावः । हता द्विपा गजा यैस्तेषां हतद्दिपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्ध्रैर्नखद्रोणिभिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानान्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः ॥ "करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि "॥ ६ ॥
     न्यस्तेति ।। यत्र हिमाद्रौ धातुरसेन सिन्दूरादिद्रवेण ॥"श्रृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः" इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । "पद्मकं बिन्दुजालकम्" इत्यमरः ॥ त इव शोणा रक्तवर्णाः । लिखितभागेष्विति शेषः । भूर्जत्वचो भूर्जपत्रवल्कलानि ।। "भूर्जपपत्रो भुजो भूर्जो मृदुत्वक्चार्मिका अपि" इति यादवः । विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां


यः पूरयन् कीचकरन्ध्रभागान्
दरीमुखोत्थेन समीरणेन।
उद्गास्यतामिच्छति किंनराणां
(५)[५] तानप्रदायित्वमिवोपगन्तुम् ॥ ८ ॥

क्रियया । कामव्यञ्जकलेखकरणेनेत्यर्थः । उपयोगमुपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः ॥ ७ ॥
     य इति ॥ यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुत्थेनोत्‌पन्नेन । "आतश्चोपसर्गे" इति कप्रत्ययः । समीरणेन वायुना कीचका वेणुविशेषाः । "वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः" इत्यमरः । तेषां रन्ध्रभागाञ्छिद्रप्रदेशान्पूरयन् धमयन् । वांशिकोऽपि वंशारन्ध्राणि मुखमारुतेन पूरयतीति प्रसिध्दिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन- "षङ्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः" । इति किंन्नराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः "तानस्त्वंशस्वरो मतः" इत्यभिनवगुत्पः । "गाता यं यं स्वरे गच्छेत्तं तं वंशेन तानयेत्" इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वं वांशिकत्वमुपगन्तुमिच्छतीवेत्युप्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरुपकोज्जीविता । मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरुपणादवयविरुपणं गम्यते तदेकदेशविवर्ति रुपकम् । गम्यते चात्रावयविनः पुंसो रुपणं यच्छब्दनिर्दिष्टे हिमाद्रावित्यलं बहुना ॥ ८ ॥


कपोल(६)[६]कण्डूः करिभिर्विनेतुं
विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्नुतक्षीरतया (७)[७]प्रसूतः
सानुनि (८)[८]गन्धः सुरभीकरोति ॥ ९ ॥
वनेचराणां वनितासखानां
दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्या-
मतैलपूराः सुरतप्रदीपाः ॥ १० ॥

     कपोलेति ।। यत्र हिमाद्रौ करिभिर्गजैः । कपोलकण्डूर्गण्डस्थलकण्डूर्विनेतुमपनेतुं विघट्टितानां घर्षितानां सरलद्रुमाणां संबन्धिस्नुतानि करिकपोलघर्षणात्क्षरितानि क्षीराणि येषां तेषां भावस्तत्ता तया हेतुना प्रसूत उत्पन्नो गन्धः सानूनि सुरभीकरोति । एतेनास्य गजाकरत्वं गम्यते, तथा च गजायुर्वेदे - हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः । इति ॥ ९ ॥
     वनेचराणामिति ।। यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि । `अग्नावोषधीषु च तेजो निधाय रविरस्तं याति' इत्यागमः । वनितानां सखायो वनितासखाः । `राजाहःसखिभ्यष्टच्' । तेषाम् । रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः । `चरेष्टः' इति टप्रत्ययः । `तत्पुरुषे कृति बहुलम्' इत्यलुक् । तेषां वनेचराणाम् । अतैलपूरः । अनपेक्षिततैलसेका


उद्वेजयत्यङ्गुलिपार्ष्णिभागान्
मार्गे शिलीभूतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता
भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥ ११ ॥
दिवाकराद्रक्षति यो गुहासु
लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने
ममत्वमुच्चैःशिरसां (९)[९]सतीव ॥ १२ ॥

इत्यर्थः । सुरते सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीष्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः । तदुक्तम्- "आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः" इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्य्योत्पत्तिर्लक्षणा विभावना चेत्युभयोः संसृष्टिः ॥ १० ॥
     उद्वेजयतीति ॥ यत्र हिमाद्रौ । शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णीनां च भागान् प्रदेशानुद्वेजयत्यतिशैत्यत् क्लेशयत्यपि मार्गे । श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् । दुर्वहेण दुर्धंरेण श्रोणिपयोधरेणार्ताः पीडिताः । आङ्पूर्वादृच्छतेः क्तः । "उपसर्गादृति धातौ" इति वृद्धि: । अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किन्नरस्त्रियः । उष्ट्रमुखवत्समासः । "स्यात् किन्नर: किंपुरुषस्तुरङ्गवदनो मयुः" इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति । न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः ॥ ११ ॥
     दिवाकरादिति ॥ यो हिमाद्रिर्दिवा दिवसे भीतं भयाविष्टमिव । उलूकमिवेति च ध्वनिः । गुहासु लीनमन्धकारं


लाङ्गूलविक्षेपविसर्पिशोभै
रितस्तत(१)[१०]श्चन्द्रमरीचिगौरैः ।
यस्यार्थयुक्तं गिरिराजशब्दं
कुर्वन्ति वालव्यजनैश्चमर्यः ॥ १३ ॥
यत्रांशुकाक्षेपविलज्जितानां
यदृच्छया किंपुरुषाङ्गनानाम् ।

ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद्दिवाकरात् । "दिवाविभानिशाप्रभाभास्कर" इत्यादिना टप्रत्ययः । "भीत्रार्थानां भयहेतुः" इत्यपादानत्वात् पञ्चमी । रक्षति त्रायते । ननु क्षुद्रसंरक्षणमनर्हमित्याशङ्क्याह- क्षुद्र इति । उच्चै:- शिरसामुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्र नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः । अस्तीति शेषः । ममशब्दात्त्वप्रत्ययः । अर्थान्तरन्यासोऽलङ्कारः ॥ १२ ॥
     लाङ्गूलेति ॥ चमर्यो मृगीविशेषा इतस्ततो लाङ्गूलानि वालधयः । "पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधिः" इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिंण्यो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभ्रैः । "गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च" इति यादवः । "उपमानानि सामान्यवचनैः" इति समासः । वालव्यजनैश्चामरैर्यस्य हिमाद्रेर्गिरिराजशब्दं गिरिराज इति संज्ञामर्थयुक्तमभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः ॥ १३ ॥
     यत्रेति ॥ यत्र हिमाद्रौ । अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानां किंपुरुषाङ्गनानां किंनरस्त्रीणां यदृच्छया दैवगत्या दरीगृहद्वारेषु विलम्बिम्बिम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । "प्रतिसीरा जव-


दरीगृह(२)[११]द्वारविलम्बिम्बिम्बा
स्तिरस्करिण्यो जलदा भवन्ति ॥ १४ ॥
भागीरथीनिर्झरसीकराणां
वोढा मुहुः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातै-
रासेव्यते भिन्नशिखण्डिबर्हः ॥ १५ ॥
सप्तर्षिहस्ता(३)[१२]वचितावशेषा-
ण्यधो विवस्वान् परिवर्तमानः ।

निका स्यात्तिरस्करिणी च सा" इत्यमरः । "तिरसोऽन्यतरस्याम्" इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतोपयोगित्वात्परिणामालङ्कारः ॥ १४ ॥
     भागीरथीति । भागीरथीनिर्झरसीकराणां गङ्गाप्रवाहपाथ:कणानाम् । कर्मणि षष्ठी । वोढा प्रापकः । वहेस्तृच् । मुहुः पुनः पुनः सद्यो वा । "पौनःपुन्ये भृशार्थे च सद्यो वा स्यान्मुहुःपदम्" इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरातकटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैत्यसौरभ्यमान्द्यान्युक्तानि । यस्य हिमाद्रेर्वायुः । अन्विष्टमृगैर्मार्गितमृगैः । श्रान्तैरिति भावः । "अन्विष्टं मार्गितं मृगितम्" इत्यमरः । किरातैरासेव्यते ॥ १५ ॥
     सप्तर्षोति । सप्त च ते ऋषयश्च सप्तर्षयः । "दिक्संख्ये संज्ञायाम्" इति समासः । तेषां हस्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । "शेषाऽप्रधाने सन्तापे त्रिष्वन्यत्रोपयुज्यते" इति केशवः । कर्मण्यण्प्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः | रोहन्तीति रुहाणि ।


पद्मानि यस्याग्रसरोरुहाणि
प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥ १६ ॥
यज्ञाङ्गयोनित्वमवेक्ष्य यस्य
सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं
शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ १७ ॥
स मानसीं मेरुसखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः ।

"इगुपधज्ञाप्रीकिरः कः" इति कप्रत्ययः । अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्यं ऊर्ध्वमुखैर्मंयूखैः प्रबोधयति विकासयति। न कदाचिदधोमुखैः । अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वमिति ज्योतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम् ॥ १६ ॥
     यज्ञाङ्गेति ।। यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः प्रभवस्तस्य भावस्तत्त्वम् । "यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः" इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । "सारो बले स्थिरांशे च" इत्यमरः । अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्तत्तथोक्तम् । "सोमस्य राज्ञः कुरङ्ग इन्दोः श्रृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती" इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । "पत्यन्तपुरोहितादिभ्यो यक्" इति यक्प्रत्ययः । अन्वतिष्ठत् । ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे-"शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः" इति ॥ १७ ॥
     संप्रति कथां प्रस्तौति--
     स इति ॥ मेरोः सखा मेरुसखः । बन्धुसम्पन्न इति भावः ।

मेनां मुनौनामापि माननीया-
मात्मानुरूपां विधिनोपयेमे ॥ १८ ॥
कालक्रमेणाथ तयोः प्रवृत्ते
स्वरूपयोग्ये सुरतप्रसङ्गे ।
मनोरमं यौवनमुद्वहन्त्या
गर्भोऽभवद्भूधरराजपत्न्याः ॥ १९ ॥
असूत सा नागवधूपभग्यं
मैनाकमम्भोनिधिबद्धसख्यम् ।

स्थितिज्ञो मर्यादाभिज्ञः । अनेन श्रुतसम्पत्तिः सूच्यते । स हिमवान् पितॄणां मानसीं मनःसंकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादाभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे-- "तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज" इति । आत्मानुररूपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । "उपाद्यमः स्वकरणे" इत्यात्मनेपदम् । "तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते" इति ब्रह्माण्डपुराणात् ।। १८ ।।
     कालक्रमेणेति ।। अथ कालक्रमेण । गच्छता कालेनेत्यर्थः । तयोर्मेनकाहिमवतोः स्वरूपयोग्ये सौन्दर्यानुगुणे । यद्वा रूप्यते निश्चीयतेऽनेनेति रूपं ज्ञानं तद्योग्ये । शास्त्रानुसारिणीत्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्या भूधरराजपत्न्या मेनकाया गर्भोऽभवत् ।। १९ ।।
     असूतेति । सा मेना नागवधूपभोग्यम् । नागकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं सूचयति- पक्षच्छिदि पक्षच्छेत्तरि । "सत्सू


क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा-
ववेदनाज्ञं कुलिशक्षतानाम् ।। २० ॥
(४)[१३]अथावमानेन पितुः प्रयुक्ता
दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा
तां जन्मने शैलवधूं प्रपेदे ॥ २१ ॥

द्विष-"इत्यादिना क्विप्प्रत्ययः । वृत्रशत्रौ क्रृद्धे कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम्। सम्बन्धसामान्ये षष्ठी । जानातीति ज्ञः । "इगुपधज्ञा-" इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । "आतोऽनुपसर्गे कः" इति कप्रत्ययः । "उपपदमतिङ्" इति समासः । स न भवतीत्यवेदनाज्ञस्तम् । कुलिशक्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यतशक्रात्त्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वंतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्त्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । "पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात् सुधीः ।" इत्यभ्रातृककन्यापरिणयनिषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकवर्णनमिति तात्पर्यार्थः ।। २० ।।
     अथेति ।। अथ मैनाकजननानन्तरं दक्षस्य प्रजापतेः कन्या भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता । "सती साध्वी पतिव्रता" इत्यमरः । सती नाम देवी पितुर्दक्षस्य । कर्तरि षष्ठी । अवमानेन स्वभर्त्रवज्ञया प्रयुक्ता प्रेरिता योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनकां प्रपेदे । अत्र पुरा किल सती देवी दक्षा-


  सा भूधराणामधिपेन तस्यां
  समाधिमत्यामुदपादि भव्या ।
  सम्यक्प्रयोगादपरिक्षतायां
  नोताविवोत्साहगुणेन सम्यत् ॥ २२ ॥
  प्रसन्नदिक् पांसुषिवि तवातं
  (५)[१४] शङ्कानानन्तरपुष्यद्यदि।
  शरैरिणां स्थावरजङ्गमानां
  सुखाय तज्जन्मदिनं बभूव ॥ २३ ॥

धेरै तत्कृतां स्वभर्ववन्नामसहमाना पितरं प्रश्न चोपेक्ष्य मत्कर्तब्यकार्ये त्वसमतव करिष्यतीति निर्धार्य देवकार्याणि साधयितु च योगाग्निना स्त्रशीरं ददाहेति पुरावृत्तकथानु संधेया ॥ २१ ॥

 सति । भव्या कल्याणी

सा सती भूधराणामधिपेन हिमधता ता समाधिमन्यां नियमवत्यां तस्यां मेनकायां सस्यमयो साच्याचरणाहे तोरपरितायमनष्ठायां नताबुसाहगुणे ओसाहशतया । कर्ता । सम्पदिवोदपाद्यत्पादिता ॥ उत्पद्य पेण्र्यन्तात्कर्मणि लुङ् । चिभावकर्मणोः” इति चिण् प्रत्ययः। 'चियो लुक् ” इति तस्य लुक् ॥ २२ ॥

 प्रसनेति । प्रसत्रा निर्मला दिशो यस्मिंस्तप्रसङ्गदि। सुविविक्ता रजोरहिता iवाला यस्मिंस्तत्तथोतम् । अस्य अनात् वनस्य वानन्तरं पुष्पवृष्टिमिंस्तत्तथोक्तं तस्याः पार्श्वथा जन्मदिनम् । स्थितिशीलाः स्थावराः शैलष्टशदयः ॥ स्त्रंशभासपिस कसो वरच्” इति वरच्प्रत्ययः । अङ्गम्यन्ते ऋशं गच्छन्तौति जामा देवतिर्यश्नुथादय: । स्थावराव


तया दुहित्रा सुतरां (६)[१५]सविवी
स्फुरत्प्रभामण्डलया चकासे ।
(७)उद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्ताशब्दा
दुद्भिन्नया रत्नशलाकयेव ॥ २४ ॥
दिने दिने सा परिवर्धमाना
लब्धोदया चान्द्रमसीव लेखा ।
पुपोष लावण्यमयान्विशेषान्
ज्योत्स्नान्तराणौव कलान्तराणि ॥ २५ ॥

       जङ्गमाश्च तेषां हयानामपि शरीरिणां सुखायानन्दाय बभूव ॥ २३ ॥
     तयेति ॥ स्फुरत्प्रभामण्डलया तया दुहित्रा सविवी जनयित्री ॥ "स्वरतिसूतिसूयतिधूञूदितो वा" इतीडागमः । विदूरस्याद्रेः प्रान्तभूमिः विदूरभूमिः । "अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः । काकतालीयसीमान्ते मणीनामाकरो भवेत् " इति बुद्धः । नवमेघशब्दादुद्भिन्नया रत्नशलाकया रत्नाङ्कुरेणेव सुतरां चकासे रराज ॥ २४ ॥
     दिन इति ॥ लब्ध उदयो यया सा लब्धोदया । उत्पन्नेत्यर्थः । अभ्युदितेत्वन्यत्र | दिने दिने प्रतिदिनम् । "नित्यवौप्मयो:" इति वीप्सायां द्विरुक्तिः । परिवर्धमाना । उभयत्र ममानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव लावण्यमयान् कान्तिविशेषप्रचुरान् । "मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते" इति भूपालः । विशेषानवयवान् । "विशेषांऽवयवे व्यक्तौ" इत्युत्पलमालायाम् || ज्योत्स्नायामन्तरमन्तर्धानं येषां तानि ज्योत्स्नान्तराणि ज्योत्स्नयान्तर्हितानि । तन्मया-


तां पार्वतीत्याभिजनेन नाम्ना
बन्धुप्रियां बन्धुजनो जुहाव ।
उ मेति मात्रा (६)[१६]तपसो निषिद्धा
पश्चादुमाख्यां सुमुखो नगाम ॥ २६ ॥
महीभृतः पुत्रवतोऽपि दृष्टि-
स्तस्मिन्नपत्ये न जगाम तृप्तिम् ।

नीति यावत् । अन्याः कलाः कलान्तराणीव सुप्सुपेति समासः । "स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम्" इति शाश्वतः । पुपोषोपचितवती । इयं वाक्योपमेत्याह दण्डी । तल्लक्षणं तु- "वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकेव शब्दत्वात् सा तु वाक्योपमा द्विधा" ॥ २५ ॥
     तामिति ॥ बन्धुप्रियां तां बालां बन्धुजनः पित्रादिः । अभिजनात् आगतेनाभिजनेन । पित्रादिपूर्वसंबन्धोपाधिकेनेत्यर्थः । 'अभिजनाः पूर्वबन्धवा:' इति काशिका । नाम्ना । पर्वतस्यापत्यं स्त्री पार्वती । "तस्यापत्यम्" इत्यण् प्रत्ययः । इति जुहावाहूतवान् । ह्वयतेर्लिटि रुपम् । पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः । पश्चादभिजननामप्रवृत्त्यनन्तरं मात्रा जनन्या । उ इति संबोधने । "उ इति वितर्कसंबोधनपादपूरणेषु" इति गणव्याख्याने । माशब्दो निषेधे । उ हे वत्से, मा मा कुर्वित्येवंरुपेण । तपसस्तपश्चर्यायाः । "वारणार्थानामीप्सितः" इत्यपादानत्वात्पञ्चमी । निषिद्धा निवारिता सती सुमुखी सा बालोमेत्याख्यां नामधेयमुमाख्यां जगाम ॥ २६ ॥
     महीभृत इति । पुत्राश्च दुहितरश्च पुत्राः ।। 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्" इत्येकशेषः ।। तेऽस्य सन्तीति पुत्रवान् ।। भूमार्थे मतुप् । तस्य पुत्रवतोऽपि बह्वपत्यस्यापीत्यर्थः । मही-


(१) तपसे || कुमारसम्भव अनन्नपुष्पस्य मधोहि चूते हिरफमाला सविशेष(१)सङ्गा ॥२७॥ प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव विदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतच विभूषितच ॥२८॥ भृतो हिमाद्र दृष्टिश्चक्षुस्तमित्रपत्ये तोके। "पपत्य तोक तयोः समे” इत्यमरः ॥ तस्यां पार्वत्यामित्यर्थः। दृप्ति न जगाम। तथा हि। अनन्तपुष्यस्य- नानाविधकुसमस्यापि मधोवसन्तस्त्र सम्बन्धिनी हिरेफमाला भृङ्गपतिथूतस्य विकारे चूते चूतकुसुमे ॥ “पवयवे च प्राण्योवधिवत्रेभ्यः” इति विकारार्थोत्पवस्याणप्रत्ययस्य लुकप्रकरणे "पुष्पमूलेष बहुलम्" इति पठनालक । सविशेषः सातिशयः सङ्गो यस्याः सा तथोक्ता। प्रत्यन्तासक्त त्यर्थः ॥ २७॥

प्रभेति। प्रभामहत्या प्रकाशाधिकया शिखया व्यालया दौप इव ॥ शिखादौपयोरवयवावयविभावा देन व्यपदेशः । बयो मार्गा यस्थास्तया विमार्गया मन्दाकिन्या। तीया द्यौर्लोक इति विदिवः सर्गः ॥ हत्तिविषये विशब्दस्य विभागवत् पूरणार्थत्वम्। पृषोदरादिलाविशब्दादकारागमः । पुंस्व लोकात्। दीव्यतेघअर्थे कविधानं दोव्यन्यत्र जना इति दिव इति दोरखामी । तस्य मार्ग इव । संस्कारो व्याकरणजन्या शहिस्तहत्या गिरा वाचा। “भट्टैषां लक्ष्मीनिहिताधिवाचि” इति अतेरिति भावः ॥ मनसषा मनीषा सास्थास्तौति मनीषौ विद्वानिध। यकवादित्वासाधुः । तया पावत्या स हिमवान् पूत: घोधित विभूषित पत्र शिखागिरो.

(१) संघा; -संत्रा।

मन्दाकिनीसैकतवेदिकाभिः
सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां
क्रीडारसं निर्विशतीव बाल्ये ॥ २९ ॥
तां हंसमालाः शरदीव गङ्गां
(२)[१७] महौषधिं नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले
प्रपेदिरे प्राक्तनजन्मविद्याः ॥ ३० ॥

रविशिष्टयोरुपमानानर्हत्वान्न विशेषणाधिक्यदोषः । इयं मालोपमा ॥ २८ ॥
     मन्दाकिनीति ॥ सा पार्वती बाल्ये वयसि क्रीडानां रसः स्वादः । रुचिरिति यावत् । तं क्रीडारसम् । "रसो गन्धे रसः स्वादे" इति विश्वः । निर्विशतीव भुञ्जानेव । "निर्वेशो भृतिभोगयोः" इति विश्वः । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः । सखीनां मध्यगता सती मन्दाकिन्याः सैकतेषु पुलिनेषु वेदिकाभिः कन्दुकैः । क्रियया निर्वृत्तैः कृत्रिमैः । 'ङ्वितः क्त्रिः' इति क्त्रिप्रत्ययः । "त्रेर्मम्नित्यम्" इति मवागमश्च । पुत्रकैः पाञ्चालिकाभिः । "पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता" इत्यमरः । "संज्ञायां कन्" इति कन्प्रत्ययः । मुहुः पुन पुना रेमे ॥ २९ ॥
     तामिति ॥ स्थिरः स्थेयानुपदेशः प्राग्भवीयो यस्यास्तादृशीम् । मेधाविनीमित्यर्थः । तां पार्वतीमुपदेशकाले प्राक्तनजन्मविद्याः । पूर्वजन्माभ्यस्तविद्या इत्यर्थः । शरदि गङ्गां हंसमाला इव नक्तं रात्रौ महौषधिं तृणविशेषम् आत्मभासः


असंभृतं मण्डनमङ्गयष्टे
रनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं
बाल्यात्परं (३) [१८]साथ वयः प्रपेदे ॥ ३१ ॥
उन्मीलितं तूलिकयेव चित्रं
सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्याश्चतुरस्त्रशोभि
वपुर्विभक्तं नवयौवनेन ॥ ३२ ॥

स्वदीप्तय इव प्रपेदिरे । उपमानसामर्थ्यादुपदेशमन्तरेणैवेति गम्यते ॥ ३० ॥
     असंभृतमिति । अथ सा पार्वती । अङ्गयष्टेरसंभृतमयत्नसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यतिरिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशवात्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रमाध्यन्ते माद्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीयपाद आसवरुपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालङ्कारः । तदुक्तम्- "कारणाभावे कार्योत्पतिर्विभावना" इति । प्रथमतृतीययोस्त्वारोप्यमाणयोर्मण्डनमदनास्त्रत्वयोः प्रकृतोपयोगात् परिणामालङ्कारः । तल्लक्षणं तूक्तम् ॥ ३१ ॥
     उन्मीलितमिति ॥ नवयौवनेन प्रथमयौवनेन विभक्तमभिव्यञ्जितम् । पीनजघनादिसंस्थानमित्यर्थः । तस्याः पार्वत्या वपुस्तूलिकया कूर्चिकया । शलाकयेत्यर्थः। "तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः" इति विश्वः । उन्मीलितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् । रुपमिति यावत् । चित्रमालेख्यमिव । सूर्यांशुभिर्भिन्नं विकसितमरविन्दं पद्ममिव चत-


(४)[१९]अभ्युन्नताङ्गुष्ठनखप्रभाभि-
र्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजह्रतुस्तच्चरणौ पृथिव्यां
स्थलारविन्दश्रियमव्यवस्थाम् ॥ ३३ ॥

स्त्रोऽस्त्रयो यस्य तच्चतुरस्त्रमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्त्रशोभि । ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसम्बन्ध इव स्वत: सिद्धस्यैवाङ्गसौष्ठवस्य यौवनप्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः ॥ ३२ ॥
     देवतानां रूपं पादाङ्गुष्ठप्रभृति वर्ण्यते मानुषाणां केशादारभ्येति धार्मिका: | संप्रति सप्तदशभि: श्लोकै: पार्वत्या: पादादिकेशान्तवर्णनमारभते -
     अभ्युन्नतेति ॥ अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणान्निर्भरन्यासाद्धेतोः | रागमन्तर्गतं लौहित्यम् । "रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु" इति शाश्वतः । उद्गिरन्तौ वमन्तौ । बहिर्नि:सारयन्ताविव स्थितावित्यर्थः । अत्रोद्गिरतेर्गौणार्थत्वान्न ग्राम्यतादोषः | प्रत्युत गुण एव । यथाह दण्डी- "निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते" इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् । संचारिणीमित्यर्थः । स्थलारविन्दश्रियमाजह्रतुः । स्थलविशेषणान्नियतलौहित्यलाभः । अत्र सामुद्रिकाः - "यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निमूढगुल्फौ निहतौ सा स्यान्नृपतिसंमता" इति । अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्दश्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालङ्कारः । सा च सम्बन्धेऽसम्बन्धलक्षणातिशयोक्त्यनुप्राणिताव्यवस्थामित्यनेन स्थलारविन्दस्य स्थैर्यसम्बन्धेऽप्यसम्बन्धाभिधानात्। निदर्शनालक्षणं तु- "असंभवद्धर्मयोगादुपमा-


सा राजहंसैरिव(५)[२०]संनताङ्गी
गतेषु लीलाञ्चित(६)[२१]विक्रमेषु ।
व्यनीयत प्रत्युपदेश(७)[२२]लुब्धै-
रादित्सुभिर्नूपुरसिञ्जितानि ॥ ३४ ॥
वृत्तानुपूर्वे च न चातिदीर्घे
जङ्घे शुभे सृष्टवतस्तदीये ।

नोपमेययोः । प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना" इति ॥ ३३ ॥
     सेति ॥ प्रत्युपदेशलुब्धैः । "गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपपद्यते" इति न्यायादिति भावः । तदेव व्यनक्ति-नूपुरसिञ्जितान्यादित्सुभिरादातुमिच्छुभिः । मञ्जीरसिञ्जितमञ्जुकूजितोपदेशमिच्छद्भिरित्यर्थः । राजहंसैः संनताङ्गी । कुचभारादिति भावः । सा पार्वती लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा येषु तेषु । "अञ्चेः पूजायाम्" इतीडागमः । लीला विलासक्रिययोः" इत्यमरः । गतेषु विषयेषु व्यवीयतेव विनीता किमु । अन्यथा कथमस्या हंसगमनमित्युत्प्रेक्षा ॥ ३४ ॥
     वृत्तेति । वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे । गोपुच्छाकार इत्यर्थः । वृत्ते च ते अनुपूर्वे च वृत्तानुपूर्वे नातिदीर्घे च । महाविभाषया न समासः । नञो विशेषणत्वं चशब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्या इमे तदीये जङ्घे प्रसृते । "जङ्घा तु प्रसृता" इत्यमरः । सृष्टवतो निर्मितवतो विधातुः स्त्रष्टुः शेषाङ्गनिर्माणविधौ । जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनः संपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षणं तूक्तम् । यत्न आसेव बभूवेत्युत्प्रेक्षा । उपादानमन्तरेण कार्यस्य दुष्करत्वात्तदङ्गानां च लावण्योपादानकत्वात्


शेषाङ्गनिर्माणविधौ विधातु-
र्लावण्य उत्पाद्य इवास यत्नः ॥ ३५ ॥
नाग्रेन्द्रहस्तास्त्वचि कर्कशत्वा-
देकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रूपं
जातास्तदूर्वोरुपमानबाह्याः ॥ ३६ ॥
एतावता नन्वनुमेय(८) [२३] शोभि
काञ्चीगुणस्थानमनिन्दितायाः ।

पूर्वसंपादितस्य च जङ्घार्थमेव कार्त्स्त्येन विनियोगात् पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये तज्जङ्गे इति भावः । आसेति बभूवार्थे | "तिङन्तप्रतिरूपकमव्ययम्" इत्याह शाकटायनः । वल्लभस्तु- "न तिङन्तप्रतिरूपकमव्ययम्" 'आस्तेर्भूः' इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् । किंतु कवीनामयं प्रामादिकः प्रयोगः" इत्याह । वामनस्तु- "अस गतिदीप्त्यादानेष्विति धातोर्लिटि रूपमिदम्" इत्याह । अस इत्यनुदात्तेद्दीप्त्यर्थे | आस दिदीपे । प्रवृत्त इत्यर्थः ॥ ३५ ॥
     नागेन्द्रेति । नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि चर्मणि कर्कशत्वात्कदलीविशेषा रामरम्भादय एकान्तशैत्यान्नियतशैत्याद्धेतोः | लोके परिणाहि वैपुल्ययुक्तम् । "परिणाहो विशालता" इत्यमरः । रूपं लब्ध्वापि । अपिशब्दात् करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरूपमानबाह्या जाता उपमानक्रियानर्हा बभृवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्यमिति भावः ॥ ३६ ॥
     एतावतेति । अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बमेतावता नन्वेतावतैव ।। "प्रश्नावधारणानु-


आरोपितं यद् गिरिशेन पश्चा-
दनन्यनारीकमनीयमङ्कम् ॥ ३७ ॥
तस्याः प्रविष्टा नतनाभिरन्ध्रं
रराज (६)[२४]तन्वी नवलोम(१)[२५]राजिः ।

ज्ञानुनया मन्त्रणे ननु" इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः, ततस्तप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । "त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः" इत्याह वामनः । पश्चादादौ नौःस्पृह्येऽपि पश्चात् । तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः शिवः । "गिरौ डश्छन्दसि" इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते। अथवा गिरिः कैलासोऽस्यास्ति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङ्कं निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः । रोहतेर्ण्यन्तात्कर्मणि क्तः । "रुहः पोऽन्यतरस्याम्" इति हकारस्य पकारः । गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्मणि क्तः । गिरिजानितम्बबिम्बं विश्वातिशायिसौन्दर्यं गिरिशाङ्कारुढत्वाद्व्द्यतिरेकेण नार्यन्तरनितम्बबिम्बवत् । विपक्षे हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण ॥ ३७ ॥
     तस्य इति ।। नीवीं वस्त्रग्रन्थिम् । "स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च" इत्यमरः अतिक्रम्यातीत्य नतं निम्नं नाभिरन्ध्रं प्रविष्टा प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्या नवलोमराजिः सितेतरस्यासितस्य । इन्द्रनीलस्येत्यर्थः । तस्याः पार्वत्या मेखला तन्मेखला । तस्या इत्यनुवृत्तौ पुनस्तच्छब्दो-


नोवोमतिक्रम्य सितेतरस्य
तन्मेखलामध्यमगोरिवार्चिः ॥ ३८ ॥
मध्येन सा वेदिविलग्मध्या
वलित्रयं चारु बभार बाला ।
त्ररोहणार्थं (२)नवयौवनेन
कामस्य सोपानमिव प्रयुक्तम् ॥ ३९ ॥
त्रन्योन्यमुत्तिपो डंत्यदुत्पलाक्ष्याः
स्तनव्दयं (३)पाराडु तथा (४)प्रवृद्धम् ।

पादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा तस्या नीव्या मेखला तन्मेखला तत्र तदवस्थानात् । तस्या मध्यमणेरर्चिः प्रभेव रराज । "ज्वालाभासोर्नपुंस्यर्चि" इत्यमरः ॥ ३८ ॥
     मध्येनेति ॥ "वेदिः परिष्कृता भूमिः" इत्यमरः ॥ वेदिविलग्नमध्या वेदिवत् त्कृशमध्या । तनुमध्येति यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं कामस्यारोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभारेत्युत्प्रेक्षा ॥ ३९ ॥
     अन्योन्येति । अन्योन्यं परस्परम् । "कर्मव्यतिहारे सर्वनाम्ना द्वे वाच्ये" इति द्विरुक्तिः । "समासवच्च बहुलम्" इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्यः । उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनव्दयं तथा तेन


मध्ये यथा श्याममुखस्य तस्य
मृणालसूत्रान्तरमप्यलभ्यम् ॥ ४० ॥
शिरीषपुष्पाधिकसौकुमार्यौ
बाहू तदीयाविति मे वितर्कः ।
पराजितेनापि कृतौ हरस्य
यौ कण्ठपाशौ मकरध्वजेन ॥ ४१ ॥
कण्ठस्य तस्याः स्तनबन्धुरस्य
मुक्ताकलापस्य च निस्तलस्य ।

प्रकारेण प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णचूचुकस्येति स्वरुपवर्णनं तस्य स्तनव्दयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये" इत्यमरः । अत्र संबन्धेऽसंबन्धरुपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंबन्धेऽप्यसंबन्धाभिधानादिति ॥ ४० ॥
     शिरीषेति ॥ तस्या इमौ तदीयौ बाहू शिरीषपुष्पादधिकं सौकुमार्यं मार्दवं ययोस्तथोक्ताविति मे वितर्क ऊहः । कुतः । यौ बाहू परजितंन अपि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्जूकृतौ । कण्ठालिङ्गनं प्रापितावित्यर्थः । तदसाध्यसाधनात्तत आधिक्यमिति भावः । अत्र बाह्वोरारोपितकण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयागात्परिणामालंकारः ॥ ४१ ॥
     कण्ठस्येति ॥ स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः


प्रथम सर्गः। २७
          अन्योन्यशोभाजननाद्बभूव 
          साधारणो भूषणभूष्यभावः ॥ ४२ ॥
          चन्द्रं गता पद्मगुणान्न भुङ्क्तो 
          पद्माश्रिता चान्द्रमसौमभिख्याम् ।
          उमामुखं तु प्रतिपद्य लोला 
          द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ ४३ ॥


कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । "वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्" । "कलापो भूषणे बर्हे तूणीरे संहतावपि" इति च अमरः ।। अन्योन्यशोभाजननाद्भूषणभूष्यभावोऽलङ्कारालङ्कार्यभावः साधारणः समानो बभूव । उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवतुरित्यर्थः ।। अत्र कण्ठमुक्ताकलापयोः शोभक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योन्यालङ्कारः । तदुक्तम्-"परस्परं क्रियाजननमन्योन्यम्" इति ॥ ४२ ॥

    इदानीं पार्वतीवदनं चन्द्रकमलसदृशमित्येतदेव वाचोभङ्ग्याह-
    चन्द्रमिति ॥ लोला चपला । परिभ्रमणशीलेत्यर्थः । लक्ष्मीः कान्त्यभिमानिनी देवता चन्द्रं गता प्रात्पा सती पद्मगुणान् सौगन्ध्यादीन्न भुङ्क्तो नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीमभिख्यां शोभाम् । "अभिख्या नामशोभयोः" इत्यमरः । अमृतवदानन्दिनीं न भुङ्क्तो ।  उमामुखं प्रतिपद्य तु व्दे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिम् आनन्दमवाप । तत्रोभयगुणसम्भवादिति भावः । अत्रोपमानभूतचन्द्रपद्मापेक्षयोपमेयस्योमामुखस्याधिकगुणवत्त्वोत्या व्यतिरेकालङ्कारः । तदुक्तम्- "भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः" इति ॥ ४३ ॥ 
         पुष्पं प्रवालोपहितं यदि स्यात्
         मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
         ततोऽनुकुर्याद्विशदस्य तस्या:
        (५)ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ ४४ ॥
        स्वरेण तस्याममृतस्त्रुतेव 
        प्रजल्पितायामभिजातवाचि ।
        (६)अप्यन्यपुष्टा प्रतिकूल(७)शब्दा 
        श्रोतुर्वितन्त्रीरिव ताह्यमाना     ॥ ४५ ॥


    पुष्पमिति ।। पुष्पं पुणडरीकादिकं प्रवाले बालपल्लव उपहितं निहितं स्याद्यदि । "प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे" इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले विद्रुमे तिष्ठतीति स्फुटविद्रुमस्थं स्याद्यदि । ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः स्मितस्यानुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । अत्र "माषाणामश्रीयात्" इतिवत्सम्बन्धमात्रविवक्षया षष्ठी। अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धोऽपि संबन्धोक्त्यातिशयोक्तिः । "सा च सम्भावना" इत्यङ्कारसर्वस्वकारः । विशेषस्तु पुष्पमुक्ताफलयोरूपमानयोः प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालङ्कारः । तदुक्तम्-- "उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः" इति लक्षणात् । स च पूर्वोक्तातिशयोत्यनुप्राणित इति    ॥ ४४ ॥
    स्वरेणेति । अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याममृतस्त्रुतामृतस्त्राविणेव । क्विप् । स्वरेण नादेन प्रजल्पितायामालपन्त्याम् । कर्त्तरि क्तः । अन्यैः काकादिभिः पुष्टान्यपुष्टा कोकिलापि । मुख्यया वृत्या जातिवचनत्वाभ

‍‍‍‍(५)ताम्नोष्ठ-। (६)अप्यन्यपुष्टाः । (७)-शब्दाः

प्रवातनीलोत्पलनिर्विशेष-
मधीरविप्रेक्षितमायताक्ष्या ।
तया गृहीतं नु मृगाङ्गनाभ्य-
स्ततो गृहीतं नु मृगाङ्गनाभिः ॥ ४६ ॥

वाद् ङीबभावः । ताड्यमाना वाद्यमाना विषमबद्धा तन्त्रीर्वितन्त्रीरिव "अवितॄस्तृतन्त्रिभ्यः- ईः" इति तन्त्रिधातोरौणादिक ईप्रत्ययः । ङीबभावान्न "हल्ङ्याब्भ्यः-" इति सुलोपः । तदुक्तम्- "अवीलक्ष्मीतरीतन्त्रीधीह्रीश्रीणामुणादितः । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन" इति । एते ङीबन्ता न भवन्तीत्यर्थः । श्रोतुर्जनस्य प्रतिकूलशब्दा कर्णकठोरनादा भवतीति शेषः ॥ ४४ ॥
     प्रवातेति । प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो विर्विशेषं निर्भेदं, तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं चकितविलोकितमायताक्ष्या विशालनेत्रया तया पार्वत्या मृगाङ्गनाभ्यो हरिणीभ्यो गृहीतमभ्यस्तं नु । अथवा मृगाङ्गनाभिस्ततस्तस्याः पार्वत्याः । पञ्चम्यास्तसिल् । गृहीतं नु । अत्र विवक्षितस्य परस्पग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् । तदुपजीविसंदेहालंकार इत्यन्ये । उभयोः संकर इत्यपरे ॥ ४६ ॥


 ४५ - ५६ क्ष्लोकयोर्मध्ये इमौ क्ष्लोकौ ट्टश्य्रेते ----
कर्णाट्वयस्थं नगराजपुत्रवास्ताटङ्कयुग्मं (१)सुतरां रराज ।
(२) मत्वा भवित्रीं त्रिपुरारिपत्रीं (३) तां सेवमानाविव प्ष्पवन्तौ ॥
 ( १ नितरां बभास । २ ज्ञात्वा । ३ सेवासमेतौ । )
ताटङ्क (१) पत्रं विरराज तस्याः शैलात्मजायाः श्रवणाइयस्थम् I मत्वा भवित्रीं मदनारिपत्रीं सेवासमेताविव (२) पुष्पवन्तौ ॥
 ( १ युग्मं । २ पुष्पदन्तौ । )

तस्याः शलाकाञ्जननिर्मितेव
कान्तिर्भ्रुवोरायतलेखयोर्या ।
तां वीक्ष्य (८)[२६]लीलाचतुरामनङ्गः
स्वचापसौन्दर्यमदं मुमोच ॥ ४७ ॥
लज्जा तिरश्चां यदि चेतसि स्या-
दसंशयं पर्वतराजपुल्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्यु-
र्बालप्रियत्वं शिथिलं चमर्यः ॥ ४८ ॥

     तस्या इति । आयतलेखयोर्दीर्घरेखयोस्तस्याः पार्वत्या भ्रुवोः संबन्धिनो शलाकयाञ्जनेन निर्मितैव स्थिता या कान्तिर्लीलाचतुरां विलाससुभगां तां कान्तिं वीक्ष्यानङ्गः स्वचापसौन्दर्येण यो मदस्तं मुमोच । इह सौन्दर्यातिशयोक्तिः ॥ ४७ ॥
     लज्जेति । तिरश्चां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि । संशयाभावोऽसंशयम् । सन्देहो नास्तीत्यर्थः । पर्वतराजपुत्र्याः । "शार्ङ्गरवाद्यञो ङीन्" इति ङीन् । तं प्रसिद्धं केशपाशं केशकलापम् । "पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे" इत्यमरः । प्रसमीक्ष्य दृष्ट्वा चमर्यो मृगीविशेषाः बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् । प्रियबालत्वमित्यर्थः । आहिताग्न्यादिपाठाव्दा परनिपातः । "त्वतलोर्गुणवचनस्य" इति पुंवद्भावः । शिथिलं कुर्युः । निर्लज्जत्वान्न शिथिलयन्तीत्यर्थः । अत एवात्र निर्लज्जत्वकरणहेतोराद्यपादे वाक्यार्थत्वेनोक्त्या काव्यलिङ्गाख्योऽलङ्कारः । तदुक्तम्-- "हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्" इति ॥ ४८ ॥


प्रथमः सर्गः । ३१

सर्वोपमाद्रव्यसमुच्चयेन

यथाप्रदेशं विनिवेशितेन ।

सा निर्मिता विखसृमा प्रयत्ना - देकस्थसौन्दर्यदिदृत्तयेव ॥ ४२ ॥ तां नारदः कामचरः कदाचित्‌ कन्यां किल प्रेत्त्य पितुः समौपे । समादिदेशौ (९) कवश्वूं भविचो प्रेम् णा शरौरार्श्वहरां हरस्य ॥ ५० ॥

सर्वोपमेति ॥ किंबहुना सा पार्वतौ विश्वसृजा विधात्रा एकत्र तिष्ठतोत्येकस्थं तस्य सौन्दर्यस्य। सर्ववस्तुगतस्येत्यर्थः दिदृक्षयेव प्रयत्नाद्यथाप्रदेशं क्रमाद्विनिवेशितेन स्थापितेन सर्वेषामुपमाद्रव्याणां चन्द्रारविन्दाद्युपमानवस्तूनां समुच्चयेन समाहारेण निर्मिता । दिदृक्षयेवेति फलोत्प्रेक्षा दर्शनार्थि - त्वाहिश्वसृज इति ॥ ४९ ॥

तामिति ॥ कामेन इच्छया चरतोति कामचरो नारदः कदाचित्‌ पितुिर्हिमवतः समीपे कन्यां तां पार्वतीं प्रेश्य किल प्रेमृणा न त्वन्यथा हरस्य शिवस्थार्धं हरतोत्यर्धहरा ॥ ` “हरते- रनुद्यमनेऽच्‌” इत्यच्‌प्रत्ययः ॥ शरौरस्यार्धहर्रां शरौरार्धह- राम्‌। कुलधुरन्धरादिवदवयवद्वारा समुदायविशेषकत्वात् समासः। अन्यथा त्वर्धस्य स्वमप्रविभागवचनत्वादर्धशरौरेति स्वात्॥ एकवधमसपत्नोकां भार्याम् ॥ पूर्वकाल--” इत्या- दिना समासः ॥ भवित्रीं भाविनीं समादिदेश ।हरस्यार्धा - ङ्ग हारिण्येकपन्तौ भविष्यतौत्यादिष्टवानित्यर्थः || ५० ॥

(<) एकवधूः | ३२ कुमारश्भवे

गुरुः प्रगल्भोऽपि वयस्यतोऽस्या- स्तस्वौ (१) निवृत्तान्यवराभिलाषः । ऋते क्लशानोर्न हि मन्त्रपृत- मर्हन्ति तेजांस्यपराणि हव्यम्‌ ॥ ५१॥ प्रयाचितारं न हि देवदेव- मद्रिः सुतां ग्राहयितुं शशाक । प्रभ्यर्थनाभङ्गभयेम साधु- र्माध्यखामिष्ठेऽप्यवलम्बतेऽर्थे ॥ ५२ ॥

गुरुरिति । गुरः पिता । "गुरू गौष्पतिपित्राद्यौ” इत्य मरः ॥ प्रतो नारदवचमाष्टोतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन्‌ । “वरो ना रूपजामात्रोः” इति वेवैजयन्तौ । तस्थौ । वरान्तरं मान्विष्टवानित्यर्धः ॥ ननु कुतोऽमौ निर्बन्ध इत्यत प्राह- ऋत इति ॥ तथाहि मन्त्रैः पूतं संस्कृतं यत इति हव्यमाज्यादिकं क्लशामोः पावकादृते क्लशानुं विना ॥

"श्रन्यादितर--” इत्यादिना पञ्चमौ ॥ प्रपराणि तेजांसि सुवर्णदोनि नार्हन्ति। न भजन्तोत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः॥ ५१॥

तर्हि तभेवाहूय दौयतामित्याशङ्काह- प्रयाचितारमिति ॥ प्रद्रिर्हिमवानयाचितारमयाचमानं देवदेवं महादेवं सुतां पार्वतीं ग्राहयितुः स्वयमाश्य परग्रा हयितुं न शशाक नोत्सेहे । तथाहि साधुः सज्जनः ॥ “साध र्वार्धषिके चारौ सज्जने चाभिधेयवत्‌" इति विश्वः ॥ प्रभ्यर्थ नाभङ्गभयेन याज्जावैफल्यभौत्येष्टे ऽप्यर्थे विषये माध्यसथ्यमौ दासौन्यमवलम्बते ॥ ५२॥

निवृत्तान्यतराभिलाषः।

यदैव पूर्वे जनने शरीरं
सा दक्षरोषात् (२)[२७]सुदती ससर्ज ।
(३)[२८]तदाप्रभृत्येव विमुक्तसङ्गः
पतिः पशूनामपरिग्रहोऽभूत् ॥ ५३ ॥
स कृत्तिवासास्तपसे (४)[२९] यतात्मा
गङ्गाप्रवाहोक्षितदेवदारु ।
प्रस्थं हिमाद्रेर्मृगनाभिगन्धि
किज्जित् क्वणत्किंनरमध्युवास ॥ ५४ ॥

     न च तथैव स्थितः, किं तूपायन्तरं चिन्तितवानिति वक्तुं प्रस्तौति -
     यदेति । शोभना दन्ता यस्याः सा सुदती । "वयसि दन्तस्य दतृ" इति दत्रादेशः । "उगितश्च" इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि । "पूर्वादिभ्यो नवभ्यो वा" इति सिन्नादेशविकल्पः । "पूर्वज्वलने" इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ । यदा यस्मिन् काले दक्षरोषाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभृत्येव तदाद्येव यथा तथा पशुनां पतिः शिवो विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् । अपरिग्रहोऽपत्नीकोऽभूत् । स्वयन्तरं न परिजग्राहेत्यर्थः "पत्नीपरिजनादानमूलशापाः परिग्रहाः" इत्यमरः ॥ ५३ ॥
     स इति । कृ त्तिवासाश्चर्माम्बरः । "अजिनं चर्म कृत्तिः स्त्री" इत्यमरः । यतात्मा नियतचित्तः सः पशुपतिः तपसे तपोर्थं गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि कस्तूरीगन्धवत् । कस्तूरीमृगसंचारादिति मावः । "मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्" इत्यमरः । क्बणन्तो गायन्तः किंनरा यस्मिन् तत्तथोत्तुम् ।


गणा नमेरुप्रसवावतंसा
भूर्जत्वचः स्पर्शवती(५)[३०] र्दधानाः ।
मनःशिलाविच्छुरिता निषेदुः
शैलेयनद्धेषु शिलातलेषु ॥ ५५ ॥
तुषारसंघातशिलाः खुराग्रैः
समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः कर्थाच्चिद्गवयैर्विविग्नै-
रसोढसिंहध्वनिरुन्ननाद ॥ ५६ ॥

किच्चित् किमपि हिमार्द्रेः प्रस्थं सानुमध्युवास । कुत्रचित्प्रस्थ उवासेत्यर्थः । "उपान्वध्याङ्वसः" इत्याधारस्य कर्मत्वम् ॥ "प्रस्थोऽस्वौ सानुमानयोः" इत्यमरः ॥ ५४ ॥
     गणा इति ॥ गणाः प्रमथगणाः ॥ "गणाः प्रमथसंख्यौघाः" इति वैजयन्तो ॥ नमेरुप्रसवावतंमाः सुरपुंनागकुसुमशेखराः । "नमेरुः सुरपुंनागः" इति विश्वः ॥ स्पर्शवतीः सुखस्पर्शाः । मृद्वीरित्यर्थः । प्रशंसायां मतुप् । भूर्जत्वचो भूर्जवल्कलानि दधानाः । वसाना इत्यर्थः । मनःशिलाभिर्धातुविशेषैर्विच्छुरिता अनुलिप्ताख सन्तः । शिलायां भवं शैलेयम् । गन्धौषधिविशेषः ॥ शिलायाः "स्त्रौभ्यो ढक्" इति भवार्थे ढक् । "शिलाजतु च शैलेयम्" इति यादवः ॥ तेन नद्धेषु व्याप्तेषु शिलातलेषु निषेदुः ।उपविविशुरित्यर्थः ॥ ५५ ॥
     तुषारेति । तुषारसंघाता हिमघनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन्विदारयन्दर्पेण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर्मेतैर्गवयैर्गोसदृशमृगषिशेषैः कथंचित्कृच्छ्रेण दृष्टः । ककुदमस्यास्तौति ककुद्मान् वृषभोऽसोढः सिंहानां ध्वनिर्येंन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद ।


(६) तत्राग्निमाधाय समित्(७)समिद्धं
स्वमेव मर्त्यन्तरमष्टमूर्तिः ।
स्वयं विधाता तपसः फलानां
केनापि कामेन तपश्चचार ॥ ५७ ॥
अनर्घ्यमर्घ्येण तमद्रिनाथः
स्वर्गौकसामार्चितमर्चयित्वा ।
आराधनायास्य सखीसमेतां
समादिदेश प्रयतां तनूजाम् ॥ ५८ ॥

जगर्जेत्यर्थः । स्वभावोक्तिरलङ्कारः । तदुक्तम्-- स्वभावोक्तिरसौ चारु यथावव्दस्तुवर्णन्म् इति ॥ ५६ ॥
     तत्रेति ॥ तपसः फलानामिन्द्रत्वादीनां स्वयं विधाता जनयिता । दातेत्यर्थः । अष्टो मूर्तयो यस्य सोऽष्टमूर्तिरीश्वरः । "भूतार्कचन्द्रयज्वानो मृर्तयोऽष्टौ प्रकीर्तिताः" ॥ इति तत्र प्रस्थे स्वं स्वकीयमेव मूर्त्यन्तरं मूर्तिभेदं समिद्भिः समिद्धं दीपितमग्निमाधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया तपश्चचार चक्रे ॥ "प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते" इति न्यायात्कामेनेत्युक्तम् । तस्यावाप्तसमस्तकामत्वात्केनापीत्युक्तम् ॥ ५७ ॥
     अनर्घ्येति ॥ अद्रीणां नायः अद्रिनाथो हिमवान् । अर्घ मूल्यमर्हदीत्यर्घः अघ्येः । "मूल्ये पूजाविधावर्घः" इत्यमरः । "दण्डादिभ्यो यः" इति यप्रत्ययः । अर्घ्यो न भवतीत्यनर्घ्यस्तमनर्घ्यम् । अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् । देवैः पूज्यमानमित्यर्थः । "मतिबुद्धिपूजार्थेभ्यश्च" इति वर्तमाने क्तः । "क्तस्य च वर्तमाने" इति षष्ठी । तमीश्वरमनर्घ्येण पूजार्थोदकेन । "पदार्घ्याभ्यां


                                   कुमारसम्भवे

प्रत्यर्थिभूतामपि तां समाधेः

शुश्रूषमाणां गिरिशोऽनुमेने ।
विकारतो सति विक्रियन्त
येषां न चेतांसि त एव धौराः ॥ ५१ ॥ 

अवचितबलिपुष्पा वेदिसंमार्गदक्षा

नियमविधिजलानां बर्हिषां चोपमेत्री ।
गिरिशमुपचचार प्रत्यहं सा सुकेशी
नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥६२॥

व” इति यत्प्रत्ययः ॥ “ षट् तु विष्वष्य मर्घार्थ पाद्य पादाय वारिणि” इत्यमरः ॥

चर्चयित्वा पूजयित्वा स्येवर स्याराधनाय सखीभ्यां जयाविजयाभ्यां समेतां प्रयतां नियतां तनज सुत समादिदेश भाज्ञापयामाम ॥ ५८ ॥

प्रत्यर्धीति । गिरिशः शिवः समाधेः प्रत्यर्थिभूतां प्रतिप- चभूतामपि ॥ सुप्सुपेति समासः ॥ श्रोतुमिच्छन्तीं शुश्रूष- मायां सेवमानाम् । सेवका हि सेव्य दत्सकर्णा भवन्ति ॥ इच्छार्थे सन्प्रत्ययः ॥ “नावस्थां सनः" इत्यात्मनेपदम् । तां पार्वतीमनुमेनेऽङ्गचकार। न प्रतिषिद्धवानित्यभिप्रायः । न चेतावता धौरस्य कसिद्दिकार इत्याशयः । धीरत्वमेवार्था न्तरन्यासेनाह - विकारेति विकारस्य प्रक्कतैरन्यथात्वस्य तो खीसविधानादिकारणे सति विद्यमानेऽपि येषां चेतांसि न विक्रियन्ते न विकृतिं नीयन्ते त एव धीराः ॥ "विक्रि' यन्त' इति कर्मणि लट् ॥ ५८ ॥

शुश्रूषाप्रकारमेवाह—

पवेचितति ॥ सुकेशी शोभनमूर्धजा ॥ "स्वाङ्गाचोपस- नादसंयोगोपधात्” इति ङीप् ॥ सा पार्वती अवचितानि मानि बलिपुष्पाणि पूजाकुसुमानि यया सा वेदेर्नियमवेदि द्वितीयः सर्गः ।

        तस्मिन्विप्रकृताः काले तारकेण दिवौकसः । 
       तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥ १ ॥

कायाः संमार्गे संमार्जने दवा नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां चोपनेती धानेत्री सती तस्य गिरिशस्य शिरसि चन्द्रस्य पादै रश्मिभिः ॥ " पादा रश्माति तुयशाः" इत्यमरः ॥ नियमितपरिखेदा निवर्तित- परिश्रमा सती अहन्यहनि प्रत्यहम् ॥ “अव्ययं विभक्तिसमीप- समृद्धि - इत्यादिना नियतार्थेऽव्ययौभावः ॥ " नपुंसकाद- न्यतरस्याम्” इत्यच्प्रत्ययः ॥ गिरिशम् उपञ्चचार शुश्रूषां- " चक्रे ॥ ६० ॥

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथ सुरिविरचि- तथा मनोविनोसमाख्यया व्याख्यया समेतः श्रीकालि- दासकृत कुमारसम्भवे महाकाव्य उमोत्पत्तिर्नाम

                      प्रथमः सर्गः ।

तस्मित्रिति ॥ तस्मिन् काले पार्वतीशुश्रूषाकाले तारकेण तारकनान्या वन्त्रणख पुत्रेण केनचिदसुरेण विप्रकृता उपप्लुता दिवमोकः स्थानं येषां ते दिवौकसो देवाः ॥ “दिवं खर्गेऽन्त- रिक्षे च” इति विश्वः ॥ द्यौरोक इति पचे पृषोदरादित्वात् साधुः ॥ तुरं त्वरितं साहयत्यभिभवतीति सुराषाट् ॥ साहयते- योरादिकात् किप् । “नहिवृतिवृषि” इत्यादिना पूर्वपदस्य दीर्घः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । सुग्ध- बोधकारस्तु तुराशब्दष्टाबन्त इत्याचष्टे । तं तुरासाहं देवे- न्द्रम् ॥ अनादिषु साडू पत्वाभावात् “सहेः साडः सः” इति पत्वं न भवति ॥ पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मणः इदं स्वायंभुवम् ॥ संज्ञापूर्वक विधेः श्रनित्यत्वात् " श्रोर्गुचः” इति गुणो न ॥ धाम स्थानं ययुः । ब्रह्मलोकं जग्मुरित्यर्थः ॥ १ ।

                        8 

तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् ।
सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ॥ २ ॥
अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।
वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥ ३ ॥
नमस्विमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणवयविभागाय पश्चाद्भेदमुपेयुषे ॥ ४ ॥


     तेषामिति । परिम्लाना परिक्षीणा मुखश्रीर्मुखकान्तिर्येषां तथोक्तानां तेषां देवानां ब्रह्मा सुप्तपद्मानां मुकुलितारविन्दानां सरसां प्रातर्दीधितमान्सूर्यं इवाविरभूत् । प्रकाशोऽभूदित्यर्थः । "प्रकाशे प्रादुराविः स्यात्" इत्यमरः । सूर्योपमानेन तेषां म्लानिहरणत्वं सूचितम् । अत्रोपमाऽलङ्कारः । तल्लक्षणं तु- "स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चैकपदोपमा " इति ॥ २ ॥
     अथेति । अथाविर्भावानन्तरं सर्वे ते देवाः सर्वतः समन्ततो मुखानि यस्य तं सर्वतोमुखम् । चतुर्मुखमित्यर्थः वाचां विद्यानां ईशं सर्वस्य जगतो धातारं स्त्रष्टारं ब्रह्माणं प्रणिपत्य नमस्कृत्य । अर्थादनपेताभिरर्थ्याभिः । अर्थयुक्ताभिरित्यर्थः। "धर्मत्यर्थन्यायदिनपेते " इति यत्प्रत्ययः । वाग्भिरुपतस्थिरे । तुष्टुवुरित्यर्थः । "उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम्"। इत्यात्मनेपदम् ॥ ३ ॥
     स्तुतिप्रकारमाह "नमः" इत्यादिभिर्द्वादशभिः श्लेकैः -
     नम इति । हे भगवन्नित्यध्याहार्यं व्याख्येयम् । सृष्टेः प्राक् । "अन्यारात्-" इत्यादिनाञ्चूत्तरपदयोगे पञ्चमी । केवलात्मन एकरुपाय । "आत्मा वा इदमेक एवाग्रआसीत्" इति श्रुतेः "निर्णिते केवलमिति त्रिलिङ्गं त्वेक्कृत्स्नयोः" इत्यमरः । पश्चात्सृष्टिप्रवृत्तिकाले । विभज्यतेऽनेनेति विभागः । गुणानां सत्त्वादीनां वयमेव विभागो यस्य तस्मै ।


यदमोघमपामन्तरुपं बीजमज त्वया । अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ ५ ॥ तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् । प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥ ६ ॥


"गुणाः सत्त्वं रजस्तमः" इत्यमरः ।। भेदमुपाधिम् । सष्टृत्वादिकमित्यर्थः । उपेयुषे प्रात्पवते ।। "उपेयिवाननाश्वाननूचानश्च" इति निपातः ।। अतएव त्रिमूर्तये ब्रह्मविष्णुरुद्ररुपिणे तुभ्यं नमः ।। "नमःस्वस्ति-" इत्यादिना चतुर्थी ।। उक्तं च- "नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च । तमोरुपाय संहारे विरूपाय स्वयंभूवे" इति ॥ ४ ॥

    यदिति ॥ न जायत इत्यजः । हे अज। अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुप्तं निक्षिप्तम् ।। "मुक्तम्" इति पाठे विसृष्टमित्यर्थः ॥ "शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च" इत्यमरः । अतस्ते बीजाच्चराचरं स्थावरजङ्गमात्मकम् ॥ समाहारे द्वन्द्वैकवद्भावः ॥ विश्वं जगत् । उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे ॥ "अदश्चराचरं विश्वं प्रसवस्तस्य गीयते" इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते । लोक इति शेषः ॥ अत्र मनुः- "अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्" इति
॥ ५. ॥
    तिसृभिरिति ॥ एकः सृष्टेः प्राक्केवलस्त्वं तिसृभिरवस्थाभिस्त्रैगुण्यमयौभिर्हरिहरब्रह्मस्वरुपाभिर्महिमानं निजशक्तिमुदीरयन् विजृभ्यन् प्रल्यस्थितिर्गाणामन्तस्थित्युत्पत्तीनां कारणतां गतः । इदं "पश्चाद्भेदमुपेयुवे" (२।४) इत्यस्य विवरणमतो नं मतार्थत्वदोषः ॥ ६ ॥
    भूतसृष्टिकर्तृत्वमुक्त्वा मिथुनसृष्ट्यर्थं मूर्तिमतो ब्रह्मणो भेदमाह

स्त्रीपुंसावात्म(१) भागौ ते भिन्नमूर्तेः सिसृक्षया । प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥ ७ ॥ स्वकाल(२)परिमाणेन व्यस्तरात्रिंदिवस्य ते । (३) यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ ८ ॥


    स्त्रीपुंसाविति ॥ स्त्री च पुमांश्च स्त्रीपुंँमौ ॥ "अचतुर-" इत्यादिनाच्प्रत्ययान्तो निपातः ॥ सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य ते तवात्मनो देहस्य भागावात्मभागौ । "आत्मा जोवे धृतौ देहे स्वभावे परमात्मानि" इति विश्वः । तौ ऍव भागौ प्रसूतिभाज उत्पत्तिभाजः । सृज्यत इति सर्गः तस्य । निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । "पिता मात्रा" इत्येकशेषः ॥ स्मृतौ । वृद्धैः इति शेषः ॥ अत्र मनुः- "द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत्  अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः" इति ॥ ७ ॥
    स्वकालेति । स्वकालस्य परिमाणेन "चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते" इत्युक्तरुपेण व्यस्तं विभक्तं रात्रिंदिवं रात्र्यहनी यस्य तस्य । यद्यपि "अचतुर-" आदिसूत्रेण रात्रौ च दिवा च रत्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि "दोषामन्यमहः" "दिवामन्या रात्रिः" इत्यादौ कर्मवटवापि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टौ । यदाहुः- "यदा स देवो जागर्ति तदैव चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते" इति ॥ एतच्च दैवेदिनसृष्टिप्रलयाभिप्रायकं महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात् ॥ ८ ॥

(१)-भावौ। (२)परिणामेन। (३)यौ स्वप्नावबोधौ तावेव, स्वप्नावबोधौ भूतानां तवेव।

जगद्योनिरयोनिस्त्वं (४)[३१]जगदन्तो निरन्तकः ।
जगदादिरनादिस्त्वं (५)[३२]जगदीशो निरीश्वरः ॥ ९ ॥
आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ १० ॥

 जगदिति । हे भगवन्, त्वं जगद्योनिः जगत्कारणं स्वयमयोनिरनादित्वादकारणकस्त्वम् । अन्तयतीत्यन्तः । पचाद्यच् । जगतोऽन्तर्जगत्संहर्ता स्वयं निरन्तको नित्यत्वादन्तरहितः । त्वं जगतामादिः जगदादिः । सृष्टेः प्रागपि सन्नित्यर्थः । अतएव त्वमनादिः आदिरहितः । त्वं जगतामीशो नियन्ता स्वयं निरीश्वरः । अनियम्य इत्यर्थः । "यतो वा इमानि भूतानि जायन्ते" इत्यादिश्रुतिरेव अत्र प्रमाणम् । अत्रायोनिरित्यादौ नञ्तत्पुरुषाश्रयणे विरोधः । बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः । यथाहुः- "विरोधाभासत्वे विरोधः" इति ॥ ९ ॥

 तव तु न प्रपञ्चस्येव जन्मतिरोधानज्ञानेषु परापेक्षेत्याह-

 आत्मानमिति ॥ हे भगवन्, त्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि । सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि । अधिष्ठानमपि स्वयमेवेत्यर्थः । "स्वेमहिम्नि प्रतिष्ठितम्" इति श्रुतेः । कृतिना समर्थेन । इदं सर्वत्र सम्बध्यते । आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । "प्रकृत्यादिभ्य उपसंख्यानम्" इति वार्तिकात्सर्वत्रात्मनेति तृतीया । न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः ॥ १० ॥


४२

कुमारसम्भवे द्रवः सङ्गातकठिनः खुलः सूक्श्मो (६)लधुर्मुकः । व्यक्तो व्यक्तेतरश्चासि प्राकाम्य ते विभूतिषु ॥११॥ (७)उहातः प्रणवो यासां न्यायैस्विभिरुदौरणम् कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥१

ट्रव इति ॥ त्वमिति अनुषज्यते। हे भगवन् । त्वं द्रव

सरित्समुद्रादिवद्रसात्मकांऽसि। सङ्गातेन निविड़संयोगेन कठिनो महीधरादिवत्। स्थूल इन्द्रियग्रहणयोग्यो घटादि- वत्। सूक्श्मोऽतौन्द्रियः परमाखादिवत् । लघुरुत्पतनयोग्य- स्तूलादिवत्। गुरुर्हेमाद्रिवदचलनीयः। व्यक्तः कार्यरूपो- ऽसि। व्यक्तsतर: कारणरूपश्चासि। एवं विभूतिष्वणिमादिषु तं तव । प्रकामस्य भावः प्राकाम्यं यथाकामत्वम् ॥ ११॥

उहात इति । हे भगवन्। यासां गिरां वाचामुहात

उपक्रमः प्रणव ओंकारात्मकः । “ओंकारप्रणवौ समौ" इति। “स्वादभ्यादानवुहात आरम्भः” इति चामरः । इदमुपसंहा- रस्याप्युपलक्षणम् । “ब्राम्हणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्ये नः कृतं पूर्वं परस्ताञ्च विशेषतः" इति निरुक्तपरिशि- ष्टयोर्यास्कः । नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः। उक्तं च-"स्वरविशेषादर्थप्रतिपत्तिः" । "यथेन्द्रशत्रुः स्वरतो- ऽपराधात्" इति। यासां गिरां विभिार्न्यायैरुदात्तानुदात्त स्वरितैः स्वरैकदौरणमुच्चारणम्। यासां कर्म। प्रतिपाद्यमि- त्यर्थः। यत्रो ज्योतिष्टोमादिः । न तु चैत्यवन्दनादिरिति भावः । फलं स्वर्ग:। कर्महारति शेषः । कर्मस्वर्गौ ब्नाह्माप- वर्गयोरप्युपलक्षणे। त्वं तासां गिराम्। वेदानामित्यर्थः । प्रभवत्यस्मात् इति प्रभवः कारणम्। प्रणेता स्मर्ता वा मत. भेदेन ॥ १२॥ (६) गुरुर्लघुः। (७) उडीथः ।

त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ १३ ॥
त्वं पितृणामपि पिता, देवानामपि देवता ।
परतोऽपि परश्चासि, विधाता वेधसामपि ॥ १४ ॥
त्वमेव हव्यं होता च, भोज्यं भोक्ता च शाश्वतः ।

 सांख्यमतेन स्तुवन्ति-

 त्वामिति ॥ हे भगवन्। त्वां पुरुषस्यार्थो भोगापवर्गरुपस्तदर्थ प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् ॥ "प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणम्" ॥ इति यादवः ॥ आमनन्ति कथयन्ति । "म्ना अभ्यासे" इति धातोर्लट् । "पाघ्राध्मास्थाम्ना-" इत्यादिना मनादेशः ॥प्रकृतिपुरुषभेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः । त्वामेव तां प्रकृतिं साक्षित्वेन पस्यतीति तद्दर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति ॥ "विदो लटो वा" इति झेर्जुसादेशः ॥ "अजामेकां लोहितशुक्लकृष्णाम्" इति श्रुतिरत्र प्रमाणम् ॥ १३ ॥

 त्वमिति ॥ हे भगवन्। त्वं पितॄणामाग्निष्वात्तादीनामपि पिता । तेषामपि तर्पणीय इत्यर्थः ।देवनामिन्द्रादिनामपि पिता। तोषामपि यजनौय इत्यार्थः। परतोऽपि परश्चासि । सर्वोत्तरोऽसीत्यर्थः ॥ "इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महास्ततः ।महतः परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः" इति सर्वोत्तरत्वाभिधानात् ॥ वेधसां दक्षादीनामपि विधाता स्त्रष्टासि ॥ १४ ॥

 त्वमेवेति ॥ शश्वत्सिद्धः शाश्वतः । शैषिकोऽण्प्रत्ययः । यद्यपि "कालाट्ठञ्" इति ठञपवादः । अत एव सूत्रकारस्यापि प्रयोगः- "येषां च विरोधः शाश्वतिकः" इति । तथापि प्रयोगवशात्साधुरिति वामन इति । शाश्वतः प्रयुक्तः शाश्वतस्त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति वेद्यं च वेदिता चासि, ध्याता ध्येयं च यत्परम् ॥ १५ ॥ इति तेभ्यः स्तुतीः श्रुत्वा (९)यथार्था हृदयंगमाः । प्रसादाभिमुखो (१)वेघाः प्रत्युवाच दिवौकसः ॥ १६ ॥ पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥ १७ ॥

होता यजमानश्चासि । भोज्यमभ्यवहार्यमन्नम् । "भोज्यं भक्ष्ये" इति निपातनात कुत्वाभावः । भोक्तान्नादश्चासि । वेद्यं साक्षात्कार्यं वस्तु वेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कारसाधनभूतप्रत्यय-विशेषप्रवाद्वो ध्यानम् ॥ १५ ॥

 इतीति ॥ वेधा ब्रह्मेति तेभ्यो देवेभ्यः । "आख्यातोपयोगे" इत्यपादानत्वात्पञ्चमी ।। यथार्थाः सत्या अतएव हृदयं गच्छन्तीति हृदयंगमा मनोहराः ।। खच्प्रकरणे "गमेः सुप्युपसंख्यानम्" इति खच्प्रत्ययः । "अरुर्द्विषजन्तस्य मुम्" इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान् प्रत्युवाच ॥ १६ ॥

 श्रथ् कविराह-

 पुराणस्येति ॥ द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयो चतुर्विधा ॥ "संख्याया अवयवे तयप्" इति तयप् । "टिङ्ढाणञ्द्वयसच्-" इत्यादिना ङीप् । शब्दानां प्रवृत्तिर्वैखरीप्रमुखा वाग्वृत्तिः । उक्तं च- "वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा । द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी" इति । पुराणास्य पुरातनस्य ।। पृषोदरादित्वात्-


स्वगतं स्वानधीकारान् प्रभावौरवलम्बा वः ।
युगपघुगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥ १८ ॥
(२)[३३] किमिदं द्युतिमात्मीयांन बिभ्रति यथा पुरा ।
हिमक्लिष्ट(३)<ref>प्रकाशानि ज्योतींषीव मुखानि वः ॥ १९ ॥


साधुः । कवेः कवयितुस्तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । "तद्धितार्थ-" इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच्चातुर्विध्यं सफलमासीदित्यर्थः ॥ १७ ॥

 भगवानाह-

 स्वागतमिति ॥ हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवाः ॥ "प्राज्यं भूरि प्रभूतं च" इति यादवः ॥ स्वान् स्वकीयानधिकारान् नियोगान् ॥ "उपसर्गस्य घञि-" इति वा दीर्घः ॥ प्रभावैः सामर्थ्यैरवलम्ब्यास्थाय । यथाधिकारं स्थित्वापीत्यर्थः । युगपत्समकालं प्राप्तेभ्यः । युगपत्प्राप्त्या महत्कार्यमनुमीयत इति भावः । युगबाहुभ्यः । दीर्घबाहुभ्य इत्यर्थः । अजानुबाहुत्वं भाग्यलक्षणम् । वो युष्मभ्यम् ।"बहुवचनस्य वस्नसौ" इति वसादेशः । "कर्मणा यमभिप्रैति-" इत्यत्र कर्मपदेन क्रियाग्रहणात्संप्रदानत्वम् । स्वागतं शोभमानमागमनम् । काकुरत्रानुसंधेया ॥ १८ ॥

 किमिति ॥ "वत्साः" इत्युत्तरश्लोकीयं (४/१८) संबोधनमत्राप्यनुष़ञ्जनीयम् । हे वत्साः पुत्रकाः । हिमेन नीहारेण क्लिष्टप्रकाशानि मन्दप्रभाणि ज्योतींषि नक्षत्राणीव ।"दीत्पिताराहुताशेषु ज्योतिः" इति शाश्वतः ॥ वो युष्माकं मुखानि पुरा यथा पूर्वमिवात्मीयां द्युतिं न बिभ्रति । इदं किम् । किं


                 कुमारसम्भवे

प्रशमादर्चिषामेत (४) दनुङ्गीर्णमुरायुधम् । हृत्रस्य हन्तुः कुलिशं (५)कुहिताश्रौव लच्यते २ किं चाय(६)मरिदुर्वार: पाणौ पाशः प्रचेतसः । मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥२१॥ कुवेरस्य मनःशल्यं शंसतौव पराभवम् । अपविगदो बाहुर्भग्नशाख दूव द्रुमः ॥ २२ ॥


निबन्धनमित्यर्थः ॥ किमिदमित्यनेन वाक्यार्थः परामृश्यते ॥ १८ ॥


उक्तमेव प्रपञ्चयति सप्तभिः श्रोकैः-- प्रशमादिति ॥ अर्चिषां तेजसां प्रशमानिर्वाणादनुद्रोर्ण सुरायुधम् । अनुदितचित्र प्रभमित्यर्थः । एतद् वृवस्य हन्तु रिन्द्रस्य कुलिशं वव्यम् । कुण्ठिताश्रयो यस्य तत् कुण्ठि तावि कुण्ठितकोटीव लक्ष्यत दृश्यते ॥ २० ॥


किं चेति ॥ किं चायमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसं वरुणस्य ॥ “प्रचेता वरुणः पाशी” इत्यमरः ॥ पाणौ पार्थ रारायुधविशेषः । मन्त्रण गारुडेन हतवौर्यस्य प्रतिवद्दत फणिनः सर्पस्य दैन्य शोच्यत्वमाश्रितः ॥ चत्र फणिनिष्ठदै न्यस्य पाशेऽसम्भवाई न्यमिव दैन्यमिति कल्पनादसम्भवस्तु- सम्बन्धी निदर्शनालङ्कारः ॥ २१ ॥


कुवेरस्येति ॥ अपविश्वा त्यक्ता गदा येन सोऽपविहगदः । अतएव भग्नशाखो द्रुम इव स्थितः कुवेरस्य बाहुर्मनः शस्यम् । दुःखहेतुत्वान्मनसः स्यप्रायमित्यर्थः । पराभवम् । शत्रुत- मिति शेषः । शंसतोष कथयतौव । लक्षण्या अनुमापयती- त्यर्थः ॥ बाहौ मुख्यकथन स्वासम्भवादिवशब्दोऽप्यत एव ॥ २२ ॥


(४) अनूह र्य, धनुर्ण । (५) कुण्ठितश्री । (६) अपि ।

यमोऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।
कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ॥ २३ ॥
अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
चित्रन्यस्ता इव(७)[३४] गताः प्रकामालोक(८)[३५] नीयताम् ॥ २४ ॥
पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते ।
अम्भसामोघसंरोधः प्रतीपगमनादिव ॥ २५ ॥

 यम इति ।। अस्तं नाशमिताः प्राप्ताः । अस्तमिति मकारान्तमव्ययम् । तस्य `द्वीतीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः' इति समासः । अस्तमितास्त्विषो यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिं विलिखन्नमोघेऽपि प्रागिति भावः । अस्मिन् दण्डे निर्वाणालातस्य शान्तोल्मुकस्य । अलातं नाम भूलेखनशलाका तस्य यल्लाघवं क्लैब्यं तत्कुरुते । `अलातमुल्मुकं ज्ञेयम्' इति हलायुधः । निर्वाणोऽवाते' इति निपातनान्निष्ठानत्वम् । अत्रापि लाघवमिव लाघवमिति कल्पनान्निदर्शनालङ्कारः ॥ २३ ॥

 अमी इति ॥ प्रतापक्षत्या तेजसां क्षयेण शीतला अमी आदित्याश्च । द्वादशेति शेषः । कथम् । केन हेतुना इत्यर्थः । चित्रन्यस्ताश्चित्रलिखिता इव । प्रकाममत्यन्तमालोकनीयतां दृश्यतां गताः प्राप्ताः ॥ २४ ॥

 पर्याकुलेति ॥ मरुतां वायूनाम् । सप्तसप्तानामिति शेषः । पर्याकुलत्वात्स्खलितगतित्वाद्धेतोर्वेगस्य भङ्गोऽम्भसां जलानां प्रतीपगमनात् । उत्तानावरोहादित्यर्थः । ओघस्य संरोधः प्रवाहप्रतिबन्ध इवानुमीयते ॥ २५ ॥


आवर्जितजटामौलिविलम्बिशशिकोटयः ।

रुद्राणामपि मूर्धानः(६)क्षतहुङ्कारशंसिनः ॥ २६ ॥ लब्धप्रतिष्ठाः प्रथमं (१) यूयं किं बलवत्तरैः । अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥ २७ ॥ तद्ब्रूत वत्साः किमितः (२)प्रार्थयध्वे समागताः । मयि सृष्टिर्हि (३) लोकनां रक्षा युष्मास्ववस्थिता ॥ २८ ॥

आवर्जितेति ॥ आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मौलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि । एकादशानामिति शेषः । मूर्धानः क्षतं हुङ्कारं शंसन्तीति तथोक्ताः । हुङ्कारक्षत्यमुमा- पका इत्यर्थः । हुङ्कारशस्त्रा हि रुद्रा इति भावः ॥ २६ ॥

    लब्धेति ॥ प्रथमं पूर्वं लब्धप्रतिष्ठा लब्धस्थितयः । लब्धा-

वकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषातिरेकात् प्रबल- तरैः । निरवकाशैरित्यपरत्र । परैः शत्रुभिरत्सर्गाः सामान्य- शास्त्राणि "मा हिंस्यात्" इत्येवमादीनि । अपोद्यन्त एभि- रित्यपवादैः "गामालभेत" इत्यादिभिर्विशेषशास्त्रैरिव किं कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः । कृतविषयसङ्गोचरूपबाधा इत्यन्यत्र । "विषयसंकोच एव बाधः" इत्याचार्याः । निषेध- शास्त्रस्य वैदिकहिंसापरिहारेण लौकिकमात्रे व्यवस्थापना- द्विषयसंङ्कोच इत्यलमतिगहनावगाहनेन ॥ २७ ॥

   तदिति ॥ तत् तस्मात्कारणात् । हे वत्साः पुबकाः । 

"वत्सस्त्वर्भकपुत्राद्योर्वर्षे वत्सं तु वक्षसि" इति विखः । स्वयं पितामहत्वादु वत्सा इत्यामन्त्रयते । संभूयागताः समागता

(६) क्षताहङ्कार। (१) न खलु स्थ बलोत्तरैः। (२) प्रार्थयध्वे। (३) भूतानाम्। द्वितीयः सर्गः । ततो मन्दानिलोद्धूतकमलाकरशोभिना । गुरुं नेत्रसहस्त्रेण (४)नोदयामास (५) वासवः ॥ २९ ॥ स (६) द्विनेत्रं हरेश्चक्षुः (७)सहस्त्रनयनाधिकम् । वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥ ३० ॥ एवं (८)यदात्थ भगवन्नामृष्ट नः परैः पदम् ।

इतो मत्तः किं प्रार्थयध्वम् । किमिच्छतेत्यर्थः । ब्रूत । लोक- रक्षणे यूयमेव कर्तार इत्याह- मयि लोकानां सृष्टी रक्षा युष्मास्ववस्थिता । अतस्तदर्थमपि नास्ति मदपेक्षेत्यर्थः ॥ २८ ॥

     तत इति ॥ ततो भगवत्प्रश्नानन्तरं वासव इन्द्रो गुरुं बृह-

स्पतिम् । "गुरू गीष्पतिपित्राद्यौ" इत्यमरः । मन्दानिलोद्धूतो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन नेत्राणां सहस्रेण नोदयामास प्रेरयामास। सहस्रग्रहणमास्थातिश- यार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुध्यते ॥ २९ ॥

     स इति ॥ हरेरिन्द्रस्य। "इन्द्रो दुक्ष्च्यवनो हरिः" इति 

हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् । तद- गोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्‌ द्विनेत्रम् । प्रसि- द्धाच्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । चक्षुष्ट्वारोपस्य प्रकृतोपयोगात् परिणामालङ्कारः॥ स वाचस्पतिः ॥ कस्का- दित्वादलुक्सत्वे । "षष्ठ्याः पतिपुत्र-" इत्यादिना सत्व- मिति स्वामी तन्न छन्दोविषयत्वात् ॥ प्राञ्जलिः सन्। जल- जासनं ब्रह्माणमिदमुवाच ॥ ३० ॥

     एवमिति ॥ हे भगवन्‌ षड्गुणैश्वर्यसम्पन्न । यदात्थ 

"कृतव्यावृत्तयः परैः" (२/२७) इति यद्‌ व्रवीषि ॥ ब्रुवः पञ्चानाम्-" इतयादिनाहादेशः । "वर्तमानसामीप्य वर्तमा

(४)चोदयामास, प्रेरयामास। (५)इन्द्रः । (६)द्विनेत्रः । (७)दशचक्षुःश्ताधिकम् । (८)यथा । कुमारसम्भवे प्रत्येकं विनियुक्तात्मा कथं न ( १ ) ज्ञास्यसि प्रभो ॥३१॥

(१)भवल्लभ्ववरोदौर्णस्तारकाख्यो महासुरः । उपल्पवाय​ लोकानां धूमकेतुरिवोत्थितः ॥३२॥ पुरे तावन्तमेवास्य (२) तनोति रविरातपम् । दौर्घिकाकमलोन्मेषोयावन्मात्रेण साध्यते ॥३३॥

नवद्दा" इति वर्तमानप्रयोगः ॥ वामनस्तु भ्रान्तोऽयं प्रयोग इत्याह । आहेति भूतं णलन्त​भ्रमवदिति । आईत्युपलक्ष- णम् ॥ तदेवं सत्यम् | नोऽस्माकं पदमधिकारः परैः शत्रुभि रामृष्टमाक्षिप्तम् । हे प्रभो प्रत्येकं प्रतिपुरुषं विनियुक्तात्मा प्रवेशितस्वरूपः । सर्वान्तर्यामौत्यर्थः । कथं न ज्ञास्यसि म वेत्सि ॥ वर्तमानेऽपि वचनभया भविष्यनिर्देशः प्रसिद्धः ॥ "अपडवे : " "अकर्मकाञ्च" इत्यात्मनेपदविकल्पः ॥ ३१ ॥ उक्तमेव प्रपश्यति भवदिति ॥ भवतस्त्वत्तो लब्धेन​ वरेण उदौर्ण उद्दतः । तारक इत्याख्या नामधेयं यस्य म तारकाख्यः । महानसुरो महासुरः ॥ "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानेः" इति तत्पुरुषः ॥ धूमकेतुरुत्पातविशेष इव लोकानामुपवायोप द्रवायोत्थित उत्पन्नः ॥३२॥ पुर इति ॥ भस्थ तारकस्य पुरे रविः सूर्यस्तावन्तं ताव- मानमेवातपं तनोति । यावाभावेण यावतैव । यावतौ मात्रा मितिर्यस्य यावन्माव तेन वा । अल्पपरिमाणेनेत्यर्थः । “मावा परिच्छेदे। अल्पे च​ परिमाणे सा मावं मार्त खोऽवधारणे" इत्यमरः ॥ दौर्घिकास क्रौडावापौषु कमलामामुन्भेषो विका- शः साध्यते निष्यायते। कठोरकिरणोऽपि मन्दोष्णः सरोव तहौत्या पुरे प्रकाशत इत्यभिप्रायः ॥३३॥

(e) ज्ञास्यति प्रभुः । (१) त्वया दत्त, भवदत्त । (२) करोति ।

                        द्वितीयः सर्गः ।                        ५१
              सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते ।
              नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥३४॥
              व्याव्ट​त्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
              न वाति वायुस्तत्पार्श्वे तालव्टन्तानिलाधिकम् ३५ 
              पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः । 
              उद्यानपालसामान्यमृतत्रस्तमुपासते ॥ ३६ ॥ 
              तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।
         सर्वाभिरिति ॥ चन्द्रः तं तारकं सर्वदा । कृष्णपक्षे-पोत्यर्थः । सर्वाभिः कलाभिर्निषेवते । “कला तु षोड़गां भागः" इत्यमरः ॥ केवलां हरचूडामणीकृतां शिवशिरोमणी शतां लेखां नादत्ते न गृह्नाति ॥ ३४ ॥
         व्यावृत्तेति ॥ वायुः । स्तेनस्य मावः कर्म वा स्तेयं चौर्यम् । " स्तेनाद्यव्र​लोपस" इति यत्प्रत्ययो नलोपञ्च​ ॥ कुसुमानां स्तेयं तस्मात् स्तेयाभियोगाद्द​ण​दा साध्वसं भयं तस्माणेतो कद्याने व्यावृत्तगतिः । निवृत्तोद्यानसञ्चारः सन्नित्यर्थः ॥ सापे क्षत्वेऽपि गमकत्वात्समामः । तत्पार्श्वे तत्समीपे । तालस्व वृन्तैरुदग्रथ्यते। तालस्येव वृन्तमस्येति वा तालवृन्तं तस्या-निलाद व्यजनसञ्चारपवनात् अधिकं यथा तथा न वाति । "व्यजनं तालवृन्तकम्" इत्यमरः ॥ ३५ ॥
         पर्यायेति ॥ ऋतवः षड्वसन्तादयः पर्यायसेवामुत्सृज्य पुष्याणां सम्भारे संग्रहे तत्पराः। आसक्ताः सन्त इत्यर्थः ॥ 'तत्परे प्रसितासक्तौ” इत्यमरः । उद्यानपालैः उद्यानाधि व्रतैः सामान्यं साधारणं यथा भवति तथा तं तारकम् उपासते सेवन्ते । शौतोष्णादिदोषप्रकाशनं तु दूरापास्तमि अर्थः ॥ ३६ ॥
         तस्येति । सरितां पतिः समुद्रस्तस्य तारकस्वोपायमामां राभृतानां योग्यानि ॥ "प्राभृतं तु प्रदेशनम्। उपायनम्” कुमारसन्धवे

कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते ॥ ३७ ॥ ज्वलन्मणिशिखाश्चैनं (३) वासुकिप्रमुखा निशि | स्विरप्रदौपतामेत्य​ भुवङ्गाः पर्युपासते ॥ ३८ ॥ तत्कृतानुग्रहापेक्षौ (४) तं मुहुर्दूतहारितैः । अनुकूलयतौन्द्रोऽपि (५) कल्पद्रुमविभूषणैः ॥ ३८॥ इत्यमाराध्यमानोऽपि क्वित्राति भुवनवयम् | शाम्येत् (६) प्रत्यपकारेण नोपकारेण दुर्जनः ॥४०॥

इत्यमरः ॥ रवान्यन्भसामन्तरा निष्पत्तेः परिपाकपर्यन्तम् ॥ विकल्पादसमासः । कथमपि महता यत्नेन प्रतौक्षते। कदा वा परिपध्येरवित्येकाग्रेण पालयतौत्यर्थ: । ३७॥ 1 व्वलदिति ॥ किञ्चेति चार्थः । ज्वलव्त्यो मणौनां शिगे. रखानां शिखा ज्वाला येषां ते वासुकिप्रमुखा भुजङ्गा: सर्पा: सिहाब ध्वन्यन्ते । “भुजङ्गः सिद्धसर्पयोः” इत्यमरः ॥ निशि स्थिरप्रदोपतामनिर्वाणदीपत्वमेत्य एनं तारकं पर्युपासते परिवृत्य सेवन्ते ॥ ३८ ॥ तत्क्वतेति। इन्द्रोऽपि तेन तारकेण कृतं तत्क्वतमनुग्रहं प्रसादमपक्षत इति तथोक्तः सन् | मुहुर्दू तच्छारितैर्दुतप्रापितै कल्पद्रुमाणां विभूषणैः। तत्प्र​सूनैरित्यर्थः। तं तारकमनुकूल यत्यनुकूलं करोति ॥ ३८ ॥ ● इत्यमिति | इत्यमुक्ताप्रकारेण​ रविशशिपवनोदधिभुजङ्ग सुरेन्द्रौराराध्यमानोऽपि भुवनन्न​यं किञ्चाति पौड़यति । तथाहि । दुर्जनः प्रत्ययकारेण प्रतीकारेणैव शाम्येच्छान्तो भवेत् । उपकारेरण तु न शाम्येत् । प्रत्युत​ प्रकुप्यतीति भाव: (२) वासुकिप्रचिताः | (५) स्वर्ग​द्रुम । (४) प्रत्यहम् । (4) प्रत्युप्रकारेण ।

नामरवधू(७)[३६]हस्तैः सदयालूनपल्लवाः ।
मभिन्नाश्छेदपातानां क्रियन्ते नन्दनद्रमाः॥४१॥
पोज्यते स हि संसप्तः श्वाससाधारणानिलैः ।
वामरैः सुरवन्दौनां बाष्पशीकरवर्षिभिः ॥४२॥
उत्माम्य मेरुशृङ्गाणि क्षुम्मानि हरितां खरैः ।
आक्रोड़पर्वतास्तेन कल्पिना: खषु वेश्मसु ॥४३॥
मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम्।

 तेनेति ॥ तेन तारण अमरबधूहस्तः। सुकुमारैरिति भावः । तैरपि सदयम् पालना अवतमार्थं छिवाः पल्लवा येषां से नन्दनदुमाः। छेदाच पाताच छेदपातास्तेषाम्। अभिजानतीत्यभिज्ञाः ॥ वद्योगात् कर्मणि षष्ठौ । क्रियन्ते ॥४१॥

 वौज्यत इति । हि यस्मात् कारणात स तारकः संसप्तः सन् । खासमाधारणो निवाससमानोऽनिलो येषां तै। ततोव्याधिको निद्राभङ्गभयादिति भावः । बाष्पशीकरवर्षिभिः । तासां स्त्रीणां रोदनस्यायमवसर इति भावः । सुरवन्दौनां सुरप्रग्रहस्त्रोणां सम्बन्धिभिः ॥ “प्रग्रहापग्रहो वन्द्याम्" इत्यमरः । चामरैः वौज्यते ॥ ४२ ॥

 उत्पाव्यति॥ तेन तारकेण हरितां सूर्याप्खामाम् । “हरित सय च सूर्याशे वर्णे च हरिते दिशि" इति विश्व: । खुरः यः शुमानि चर्णितानि । एतेन तेषामत्यौवयं सूचितम्। मेरुङ्गाण्युत्पादा स्वेषु वेश्मस । वेश्मस्थिति बहुवचनेनास्य भुवनवयनिवासः सूचितः । पकौड़ात एपित्याकोड़ाः । तेच ते पर्वताः कल्पिता: कताः ॥४३॥

 मन्दाकिन्या इति ॥ सांप्रतं संप्रति मन्दाकिन्या भागीरखा दिम्बारणानां दिग्गजानां मदराविलं कलुष पयो जल-


    ५४                     कुमारसन्भवे


                 हेमाम्भोरुहशस्यानां तद्दाप्यो धाम सांप्रतम् ॥8१
                 भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते |
                 खिलौभूते विमानानां तदापातभयात्पथि ॥४५॥
                 यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः । 
                 जातवेदोमुखान्मायो (८) मिषतामाच्छिनत्ति नः
                                          ॥ ४६ ॥
                     उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च ।
    मेव। शिष्यत इति शेषं शिष्टम् ॥ कर्मण्यण्प्रत्ययः । “विष्व न्धत्रोपयुज्यते इति नपुंसकत्वम्र् | तर्हि कनककमलानि क मतानीत्याह - हेमेति । हेमाम्भोरुहाण्येव शस्वानि तेषां तु तस्य वाप्यः तहाप्य एव धाम स्थानम् । सर्वास्याप्युत्याचा स्वदीर्घिकास्वेव प्रतिरोपितवानित्यर्थः ॥ ४४ ॥
    भुवनेति ॥ तस्य तारकस्यापातात्समापत्त भयाद्दिमानामां पथि खिलतीभूते सति । "इ' खिला पडते समे" इत्यमरः । स्वर्गिभिः देवः भुवनानामालोकने प्रीतिः नानुभूयते ॥ ४५ ॥
    यव्वभिरिति ॥ यव्वभिर्विधिवदिष्टवनिः ॥ "यच्या तु विधिनेष्टवान्” इत्यमरः ॥ "सुयजोड़े निप्” इति ङमिप् त्ययः ॥ विततेष्वध्वरेषु यशेषु संभृतं दत्तं दृष्यं इविर्मायो मायावी ॥ ब्रोचादित्वादिनिप्रत्ययः ॥ स तारको मोडाक मिवर्ता पश्यताम् । पश्यत्सु सत्स्वत्यर्थः । “षष्ठी चामादी" इति षष्ठौ । जातवेदा वह्निरेव मुखं तस्याव्यात वेदोमुखात प्राच्छिमति । प्राचिप्य सत्रातीत्यर्थः ॥ ४५ ॥
    उच्चैरिति ॥ किचेति चार्थः। तेन तारकेोचेतवत उचै: श्रवा नाम हयो रत्नमिव श्यरत्नम् पश्वश्रेष्ठः । "रम श्रेठे

                        (८) पिबताम् ।  

देहबहमियेन्द्रस्य चिरकालानितं यशः ॥४७॥
तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः ।
बौर्यवन्त्यौषधानीव विकार सानिपातिके ॥४८॥
जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
हरिचक्रेण तेनास्य कण्ठे (६)[३७]निष्कमिवार्पितम् ॥४९॥

मएवपि” इति विखः ॥ ब्र्स्य चत्वादुनक्षते-देहबई बवदेइम् । मूर्तिमदित्यर्थः ॥ श्राहिताग्न्यादित्वाविष्ठायाः पर- निपातः । चिरकालार्जितमिन्द्रस्य यश इवाहार्यपातम् ॥४७॥ .

 तहि सामाधुपायास्तत्र कथं न प्रयुक्ता इत्यवाह-

 तस्मिन्न्विति|| क्रूरै घातुके । “नृशंसो घातुकः क्रूरः" इत्यमरः । तस्बिसुरे नोऽस्माकं सर्व उपायाः सविपातदोषत्यस्य प्रकोपने सानिपान्तके विकार ज्वरादौ । “सन्न्विपाताके” इति वक्तव्याहा ॥ वौर्यन्ति सारयन्ति पौषधानोव प्रतिहतक्रिया विफलप्रयोगा भवन्ति ॥ ४८॥

 तदेव प्रतिक्रियत्वमाह-

 जयायेति । किञ्चति चार्यः। नूनमनेन हरिचक्रेण बयं जेषाम इति यब हरिचक्रे यस्माकं जयाशा विजयाशंसा । र्पासोर्दिति शेषः । प्रतिघातेन प्रतिहत्योस्थितार्चिषोहततजसा तेन हरिचक्रण विष्णोः सुदर्शनेनास्य तारकस्य कएछे निष्कसुरोभूषणमर्पितमिवेत्युप्रेक्षा। स्वयमेव निष्कमिव स्थितमित्यर्थः। तारकशिरश्छदाय हरिणा चक्रं त्यक्तं तदपि नष्ट- भक्ति जातमिति भावः ॥ "साष्टे गते सुवर्णानां हेमा रोभूषणे पले। दोनारऽपि च निष्कोऽस्त्रौ” इत्यमरः ॥ ४९॥


तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु ।
अभ्यस्यन्ति (२)[३८]तटाघातं निर्जितैरावता गजाः॥ ५० ॥
तदिच्छामो विभो स्रष्टुं सेनान्यं तस्य शान्तये।
कर्मबन्धच्छिदं धर्म भवस्येव मुमुक्षवः ॥ ५१ ॥
गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।
प्रत्यानेष्यति शत्रुस्यो वन्दौमिव जयश्रियम् ॥ ५२ ॥

 तदीया इति ॥ पद्य सम्प्रति निर्जित ऐरावतो यैस्ते तथो माः । तस्य तारकस्येमे तदीया गजाः पुष्कराश्च पावर्तकाच नामादयो येषां तेषु तोयदेषु मेघेषु तटाघातं वप्रकौड़ाम् अभ्यस्यन्ति ॥ ५०॥

 दिति। तत् तस्मात् कारणात्। हे विभो स्वामिन् । मोक्तभवं त्यजमिच्छवो मुमुक्षवो विरता भवस्य संसारस्य शान्तये निवृत्तये कर्मैव बन्धस्त छिनत्तौति कर्मबन्धच्छित धर्ममिव। पात्मज्ञान हेतुभूतमिति शेषः । “तमेव विदित्वा तिमुत्य मेति" इति धानादेव मुक्तिः॥ तस्य तारकास्य शान्तये भाशाय । सेनां नयतीति सेनानौषमूपतिः ॥ "महिष-" इत्यादिना किम् ॥ तं सेनान्यं कञ्चित् सहमिच्छामः। वय मिति शेषः ॥ ५१॥

 सेनानौसष्टेः फलमाह-

 गोतारमिति। सुरमैन्यानां देवतासेनाना गोतारं रहित तारं यं सेनान्यं पुरस्कृत्य पुरोधाय । “पुरोग्ययम्" इति गतित्वात् “नमस्य रमोगत्योः” इति सकारः। गां पृथ्वी वायन्त इति गोधास्तान भिनत्तौति गोबभिदिन्द्रो नत्रिय वन्दौमिष बन्दोकतां नियमिव शत्रुभ्यः सकाशावत्यानेति, प्रत्याइरिथति । संसष्टमिति पूर्वेण सम्बन्धः ॥ ५२ ॥


(३) [३९]वचस्यवसिते (४)[४०]तस्मिन् ससर्ज गिरमात्मभूः ।
गर्जितानन्तरां दृष्टि सौभाग्येन जिगाय (५)[४१] सा ॥५३॥
सम्पस्यते वः कामोऽयं कालः कश्चित्यतीक्ष्यताम् ।
न त्वस्य (६)[४२]सिद्धी यास्यामि सर्गव्यापारमात्मना ॥५४॥
दूत: स दैत्यः प्राप्तश्रौर्नेत एवाईति क्षयम् ।
विषष्टक्षोऽपि संवयं खयं छत्तुमसाम्प्रतम् ॥ ५५ ॥

 वचसौति । तस्मिन् वाईसत्ये वचस्यवसिते परिसमाप्ते प्रत्यात्मभूर्बया गिर वाचं समर्ज जगादेत्यर्थः । सा गौः सौमाग्येन मनोहरवेन । “गसिन्धत पूर्वपदस्य " त्य भयपदधिः । गर्जिताइर्जितस्य वानन्तरं प्रहत्तां दृष्टि जिगाय जितवती। गर्जितपरत्वाद दृष्टेरिव सविज्ञापनफलत्वाहिर सुभगत्वमिति भावः ॥ ५३ ॥

 सम्पत्यत इति । अयं वो युमाकं कामो मनोरथः सेनानौरूपः सम्पत्यते सेव्यति। कबित कियानपि काल: प्रतीस्थताम् । तु किंतु पस्य सेनान्यः सिहौ विषय पात्मना स्वयं सर्ग: सुटिरव व्यापारस्तं न यास्यामि। नाई सल्यामौत्यर्थः ॥ ५४ ॥

 कुतरत्याशाचाह--

 इत इति । इतो मत्त एव प्राप्तत्रीलधोदयः स देत्यस्तारकासुर इतो. मत्त एव चर्य नाशं नाईति । तथाहि। पन्यो वृक्षस्तावदास्ताम्। विषस्य वृक्षो विषवृक्षोऽपि संवर्य कुत विकारणाकाम्यग्वयित्वा वयं समसाम्प्रतमनईः । पसा


(७)[४३]न्टतं तेनेदमेव (८)[४४]प्राङ्मया चास्मै प्रतिश्रुतम् ।
वरेण (९)[४५]शमितं लाकानलं दग्धुं हि तत्तपः ॥५६॥
संयुगे सांयुगौनं (१)[४६]तमुद्यतं प्रसहेत कः।
अंशादृते निषिक्तस्य नौललोहितरेतसः ॥ ५७ ॥
स हि देवः परं ज्योतिस्तमःपारे (२)[४७]व्यवस्थितम्
परिच्छिन्नप्रभावर्धिर्न​ मया न च विष्णुना ॥५८॥

म्प्रतमित्यनेन निपतिनाभिहितत्वाहृघ इति हितौयान्तो न भवत्यनभिहिते कर्मणि हितौयाभिधानात्। यथाह वामन:- "निपतिनाप्यभिहिते कर्मणि नविभक्तिः परिगणनस्य प्रायिकत्वात्" इति ॥ ५५ ॥

 वृतमिति ॥ प्राक् पूर्वं तेनासुरणेदमेव देवैरबध्यत्वमेव वृतं प्रार्थितम् । मया चास्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् । "प्रत्याङ्भ्यां श्रुव: पूर्वस्य​ कर्ता" इति सम्प्रदानत्वाश्चतुर्थो॥ कर्तव्यं चैतदित्याह-लोकान्दग्धुमलं शक्तम् ॥ "पर्याप्तिवधनेष्वलमर्थेषु" इति तुमुन्प्रत्ययः । तस्य तपस्तत्तपो वरेण वरदानेन शमितं हि। मयेति शेषः ॥५६॥

 संयुग इति ॥ संयुगे युत​ उद्यन्तं​ व्याप्रियमाणमृ। संयुगे साधुं सांयुगौनम् ॥ "प्र​तिजनादिभ्यः खञ्" इति खञ्प्रत्ययः ॥ तं तारकं निषिक्तस्य क्कचित् क्षेत्रे क्षरितस्य । “नौल: कण्ठे लोहितत्व केशेष्विति नौललोहित इति पुराणम्" इति स्वामौ ॥तस्य नौललोहितस्य धूजंटे रेतसः शुक्रस्यांशाद्तेऽशं विनान्यः कः प्रसहेत अभिभवेत् ॥ “प्रसहनमभिभवे" इति वृन्तिकारः ॥५७॥

 कथमसावौद्क्श​तिरित्याह--

 म इति । स देवो नौललोहितस्तमसः पारे परतो व्यव-


उमारूपेण ते यूयं संयमस्तिमितं मनः ।
शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥५९॥
उमे एव वमे (३)[४८]वोडुमुभयोवीजमाहितम्।
स वा शरभोस्तदीया वा मूर्तिर्जलमयी मम ॥६०॥
तस्यात्मा शितिकण्वस्य (४)[४९]सैनापत्यमुपेत्य वः।

स्थतं तमोगुणातीतं परं ज्योतिः परमाङ्ग हि । अतएव मया रिच्छिन्नप्रभावर्धिरवगाढमहिमतिशयो न भवति तथा । वेणुना च न । अतस्तस्यासाध्यं नातौत्यर्थः ॥ ५८॥

 सम्प्रति तदंशोत्पत्तावुपायं दर्शयतिउमति--- ।

 उमेति ॥ ते कार्यार्थेन यूयं संयमस्तिमितं समधिनि डं शम्भोर्मन उमारूपेणोमासोन्दर्येण ॥ “रूपं स्वभावे सौन्दर्ये णके पश्चशब्दयोः। अन्यद्दत्तौ नाटकादावाकारझोकयोरपि। ति विश्वः । अयस्कान्तेन मणिविशेषेण । “कस्कादिषु घ” इति सकारः । लोहवत् भयधातुमिव ॥ “तन तुल्यं क्रिया तिः” इति वतिप्रत्यया भूयः अष्टमाइते यतध्धसु घुत्ता मवतु ॥ ५९ ॥

 न च गत्यन्तरमस्तीत्याह ---

 उभे इति । उभयोः शभोर्मम चाहिनं निषि वी तेलो दु' सोडु सा वोमा शभोरष्टमूतंसस्खेयं तदीया जलमय मूर्तिर्वा मम। उभे एव क्षमे। न ह्यतीयेत्यर्थः । वाशब्दो इन्हीं न त्वन्यायें । एतदेवोदा इत्येयमेव व्याख्यातं गणव्याख्याने । अत्र नेपकालङ्कारः प्राकरणिकयोरुमामईम्रयोरप्रकरणिकयोजलभूयश्चौपम्यद्य गम्यत्वात्। यथाह भोजराज-- प्रसृतानामप्रस्तुतानां चौपम्यस्व गम्थत्वे दीपकम्’ इति । न वेयं तुल्ययोगिता तस्याः केवलप्रस्तुतविषयत्वेन केवलाप्रस्तुत वेषयत्वेन चोत्थानादिति ॥ ६० ॥

 तस्येति । तस्य शितिकण्ठस्याष्टमूर्तेरात्मा। पुव इत्यर्थः ॥


मोक्ष्यते सुरवन्दौनां (५)[५०]वेणोर्वीर्घविभूतिभिः ॥६१॥
इति व्याहृत्य विबुधान्विश्व​योनिस्तिरोदधे।
मनस्याहितकर्तव्यास्तेऽपि (६)[५१]देवा दिवं ययुः ६२
तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः ।
मनसा (७)[५२]कार्यसंसिड्वौ त्वरादिगुणरंहसा ॥६३॥
श्रथ​(८)[५३]स ललितयोषिदूभ्रूलताचारू(९)[५४]श्टङ्गं
रतिवलयपदाङ्को चापमासज्य कण्ठे ।


“अत्मा वै पुत्रनामासि” इति श्रुतेः॥ वो युष्माकं सेनापतेर्भावः सैनापत्यम् ॥ “पत्यन्तपुरोहितादिभ्यो यक्” इति यक्प्रत्ययः ॥ उपेत्य प्राप्य वौर्यविभूतिभिः शौर्यसम्पत्तिभिः सुरवन्दौनां वेणौः मोच्स्यते विस्रंसयिष्यति । तारकासुरं हनिष्यतौति भावः ॥६१॥

 इतौति ॥ विश्वस्य योनिः कारणम् । “योनिः स्त्रौणां भगस्थाने कारणे ताम्रिके पणे” इति वैजयन्तौ। विबुधान् सुरानिति व्याहत्याभिधाय तिरोदधेऽन्तर्हितवान्। ते देवा अपि मनस्याहितं कर्तव्यं यैस्ते तथोक्ताः सन्ता दिवं स्वगैं ययुः प्रापुः ॥ ६२॥

 तत्रेति । पाको नाम कश्रिदसरस्तस्य शासन इन्द्रः तत्र​ हरचित्ताकर्षणक्कत्यो कन्दर्पं निश्रित्य । साधकत्वेनेति शेषः । कार्यससिथौ त्वरयौस्सुक्येन​ ।थौ गुणौ यस्य तद हिगुणं हिरा- वृत्तं रंहो​ वेगो यस्य तेन तथोक्तेन । “गुणस्तु वृत्तिशब्दादि- ज्येन्द्रियमुख्यतन्तुषु” इति वैजयन्तौ । मनसा अगमत् । सस्मारित्यर्थः । गमेर्लुङ्। खृदित्वाच्चुरेङादेशः ॥ ६३ ॥

 अथेति । अथ स्मरणानन्तरम् । स स्मृत इत्यर्थः । पुष्यं



सहचरमधुहस्तन्यस्तचूतागुरास्व:
शतमखमुपवस्थे प्राञ्जलिः (१)पुष्पधन्वा ॥६४॥

तृतीयः सर्गः।

तस्मिन्मघोनस्विदशान् विहाय
सहसमक्षणां युगपत्पपात ।

धनुयस्य स पुष्पधन्वा कामः ॥ “वा संज्ञायाम्" इत्यनङ् । "ललितं विष सुन्दरम् इत्यमरः । ललितायाः सुन्दर्या योषितो भवौ लते इव चारुणो शृङ्गे कोटौ यस्य सत्तथोक्तचापम् । रति: स्मरप्रिया ॥ "रतिः स्मरप्रिया" इत्यमरः । तस्या वल- यपदानि कणस्थानान्यङ्कविहं यस्य सनथोलो कण्ह पासब्ध लगयित्वा ॥ चापकण्ठविशेषणाभ्यां शृङ्गारकनिधेत्रिभुवनैकचौरस्य शृङ्गारवीरोपकरणेषु तस्यरसत्व व्यज्यते । सहचरस्य सख्यमंधोः वसन्तस्य हस्ते न्यस्त चतारमेवास्त्रं यस्य स तथोताः प्रालिः कृतालि: सन् । शतमखमिन्द्रमुफ्तस्थे मङ्गतवान् ॥ सङ्गतिकरणादात्मनेपदम् ॥ अथ खभावोलि:-- "खभावोतिरसौ चार यथावस्तुवर्णनम्" इति । मालिमी. हत्तमेतत- ननमयययुतेयं मालिनी भोगिलोकैः" इति लक्ष- णात ॥३४॥

इति श्रीमन्महामहोपाध्यायकोलाचलमशिनाथभूरिविरचितया

सब्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदास-

सातौ कुमारसम्भवे महाकाव्ये बसायात-

कारो नाम हितोयः सर्गः।


तस्मिबिति । मघोन इन्द्रस्याणां सहसं विराहत्ता दश परिमाणमेषामिति विदशान्देवान् । “संख्ययाव्ययासबादरा-


(१) पुष्पकेतुः।

प्रयोजनापेक्षितया प्रभूणां
प्रायश्चलं गौरवमाथितेषु ॥१॥
स वासविनासनसन्निष्ट-
मितो निषौदेति (१)[५५] विसृष्टभूमिः।
भतु: प्रसादं (२)[५६]प्रतिनन्य मूर्धा
वक्तुं मिथः प्राक्रमतैवमेनम् ॥२॥
आज्ञापय ज्ञातविशेष पुंसां
लोकेषु यत्ते करणीयमस्ति।

धिकसंख्या: संख्येये” इति बहुव्रीहिः । “बहुव्रीही संख्येये- इति उच्प्रत्ययः । उतार्थत्वाचो नित्तिः । विहाय त्यक तस्मिन् कामे युगपत्यपात । सहमेणाधिभिरद्राचौदित्यादर तिथयोतिः । ननु सुचिरपरिचितानकसरपरित्यागेन भगवतं महेन्द्रस्य कथमकाण्डे तस्मिवेकस्मित् पक्षपात इत्याशयार्थ सरं न्यस्थति-पायो भूमा प्रभूणामाश्रितषु सेवकेषु विष गौरवमादरः प्रयोजनापेक्षितया कार्याथिलेन ईतुना च चवलम् । फलतन्त्राः प्रभवो न तु गुणतत्वा इति भावः ॥१॥

 स इति ॥ स कामो वासवेनेन्द्रेणासनस्य सिंहासना सविनष्टं सबिडितमासनविकष्ट यथा तथा। शेषषष्ठया समासः अयोगलक्षणया तन "न लोकाव्ययनिष्ठाखलर पाम" इति षष्ठीनिषेधात् ॥ इतो निषौदेहोपविशति विस! भूमिर्दत्तावकाशः सन्। भर्तुः स्वामिनः प्रसादमनुग्रहं मूा प्रतिमाय संभाव्य मिथो रहसि । “मिथोऽन्योन्यं रहार इत्यमरः ॥ एनमिन्द्रमवं वक्ष्यमापप्रकारेण व प्राक्रमतो कानावान् । “मोपाभ्यां समर्थाभ्याम् इत्यात्मनेपदम् ॥२॥

 पात्रापति ॥ पुंसां प्रातविशेष प्रातसार । ज्ञातंपु


________________

तृतीयः सर्गः । अनुग्रहं संखारणप्रटत- मिच्छामि (३) संवर्धितमाज्ञया ते ॥ ३ ॥ केनाभ्यसूया ( ४ ) पदकाङ्क्षिणा ते नितान्तदौर्धैर्जनिता तपोभिः । यावहवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥ ४ ॥ असम्मतः कंस्तव मुक्तिमार्ग पुनर्भषक्तं शुभयात्प्रपन्नः ।वा शेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः ॥ पाचापय । तदिति शेषः। उत्तरंवाक्यऀ यच्छन्दप्रयोगाव पूर्ववाक्ये तच्छब्दप्रयोगनिर्बन्धः ॥ किं तदित्याह - लोकेषु ते तव यत्करणीयं कर्तव्यमस्ति । संखारणेन प्रवृत्तमुत्पत्रं ते तवानुग्रहं प्रसादमाइया नियोगेन संवर्धितं वृद्धिं गमितमिच्छामि। संखारज्ञणतममुग्रहं केनचिवियोगेन वर्धय ज्ञचित कर्मणि निथुङदवेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः ॥ तुमुत्रन्तपाठ पिजर्थ यतः कार्यः ॥ ३ ॥

गच मे किञ्चिदमाध्यमत्सोत्याह- कैमेति ॥ पदवाहिणा स्वाराज्यकामेन केन पुंसा गितान्तदोर्घेरतिप्रभूतैस्तपोभिस्ते तव अभ्यसूयेर्ष्या अनिता । तं ब्रूहीति शेषः । किमर्थम् । यावद्यतः स भवडैर्याहितसायकस्य संहितबाणस्वास्थ मत्कार्मुकस्य निदेथे वर्तत इति निदेशवजावो भवति । अविलम्बेनैव भविष्यतीत्यर्थः ॥ "वर्तमानसामीप्ये वर्तमानवद्दा" इति लट् ॥ ४ ॥ संप्रति चतुर्वर्गे मोचमधिज्ञत्याअसम्मत इति । तवासम्प्रतः कः पुनर्भवः पुनरुत्पत्तिः । (३) संवर्धितुम् । (४) फलकाङ्क्षिणा ।

बद्धश्चिरं तिष्ठतु सुन्दरीणाम्
(५)[५७]शरिचितभू म्चतुरैः (६)[५८]कटावैः॥ ५॥
अध्यापितस्योशनसापि नौतिं
प्रयुताराग(७)[५९]प्रणिधिर्हि षस्ते।
कस्यार्थधर्मौं वद पौड़यामि
सिन्धोस्तटावोघ इव प्रष्टाः ॥ ६ ॥
कामेकपत्नीव्रतदुःखशौलां
लोलं मनश्चारुतया प्रविष्टाम् ।

संसार इति यावत् । तत्र ये केशा जग्मजरामरणदयस्तेभ्यं भयात् सुतिमार्गं प्रपत्रस्तं वद। यतः सोऽप्यारेचिताभिरेकैकशो विवर्तिताभिर्भूभिश्चतुरैः सुन्दरीणं कटाक्षेबंःअतिरं तिष्ठतु । आरचितलक्षणं तु -–“स्थाद्भुर्वार्ललितापादेकस्य एव रेचि- तम्। तयोर्मूलसमुत्शेपं कौटिल्यादस्त्रू,कुटिं विदुः” इति ॥ ५ ॥

 धर्मार्थावधिक्कत्याह --

 अर्ध्यापतस्येति । उशनस शुक्रेण नीतिं नीतिशास्त्रम ध्यापितस्यापि । अपिशब्दाच्छौक्कुक्रथािणामप्रधृष्यत्व गम्यते ॥ `गतिबुदि–’ इत्यादिना हिकर्मकादिङ्वातोर्न्थन्ताप्रधान कर्मणि कः "अप्रधाने दुशादौमां स्वन्तं कर्तृषु कर्मणः" इति वचनात् । ते हिषस्तव शत्रोः कस्यार्थर्मौ प्रयुक्तः प्रहितो रागो विषयाभिलाष एव प्रणिधिर्दूतो येन सोऽहम् ॥ "प्रणिधिः प्रार्थन चरे” इति यादवः । प्रह  जोधः प्रवाह सिन्धोर्नणा स्तटविव पोष्यामि वद॥ ६ ॥

 काममधिकृत्वाह--

 कामिति ॥ एकः पतिर्यस्या: सैकपवो पतिव्रता ॥ “नित्वं सपत्वादिगु” इति गेप्। तस्य प्रतं पातिव्रत्यं तेन दुःख-


(४)आरोपित (६)विखासैः (७)प्रणिधेः ढतौयः सर्गः । नितम्बिनौमिच्छसि मुक्तलज्जां कण्ठे खयंग्राइनिषतबाहुम् ॥ ७ ॥ क्यासि कामिन् (८) सुरतापराधात् पादानतः कोपनयावधूतः । तस्याः करिष्यामि हटानुतापं प्रवालशय्याशरणं शरीरम् ॥ ८ ॥ प्रसौद विश्राम्यतु वौर वज्ज शरैर्मदीयैः कतमः सुरारिः । धौलां दुःखखभावाम् । दृढव्रतामित्यर्थः ॥ 'शोलं स्वभावे सदृहप्त" इत्यमरः । चारतया सुन्दरत्वन हेतुना लोलं मन- स्त्वचित प्रविष्टां कां नितम्बिनीं नारों मुक्तलज्जां सर्ती कण्ठे स्वयंग्राहमिषलबाहुम् । स्वयं गृहातीति स्वयंग्राहा। "विभाषा ग्रहः" इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमो जलचरे ग्राह एवेति नियमादिति ॥ स्वयंग्राहा च सा निष- बाहुब तां तथाभूतामिच्छसि । त्वदर्थे पतिव्रतामपि व्रताद भ्रंशयिष्यामोत्यर्थः ॥ एतचन्द्रस्थ पारदारिकत्वादुतम् । तथा च श्रुतिः - "पहत्यायै जारः” इति ॥ ७ ॥ - विविधा नायिका | स्वकीया परकीया साधारणी चेति । तत्र परकीयां प्रत्यम् । इतरे प्रत्याह- 12 कयेति ॥ हे कामिन् कामुक सुरतापराधात् । पन्या- सङ्गादित्यर्थः । पादानतः प्रणतः सन् | कोपनया कोपन- घौलया कथा स्त्रिया अवधूततिरस्कृतोऽसि । तस्याः शरीरं इढ़ानुतापं गाढ़पचात्तापमतएव प्रवालशय्याशरणं करिष्या- मौति ॥ ८ ॥ प्रसौदेति । वीर प्रमोद प्रसवो भव । वर्ष कुलिशं (८) सत्रसापराध: ।

बिभेतु मोघौक्तबाहुवीर्थः
स्चौथोऽपि कोपस्फुरिताधराध्यः ॥९॥
तव प्रसादात् कुसुमायुधोऽपि
सहायमेकं मधुमेव लब्ध्वा।
कुर्यां हरस्यापि पिनाकपाणे
धैर्यच्युतिं के मम धन्विनोऽन्ये ॥ १० ॥
अथोरुदेशादवतार्यं पादम
आक्रान्तिसम्भावितपादपीठम् ।


विश्राम्यतु । उदानामित्यर्थः। मदीयैः शरैमघौतबाडू वौर्यो विफलौतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः॥ “वा बङ्गां जातिपरिप्रश्न डतमच्” इति डतमच् प्रत्ययः । कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु। किनु वप्तव्यं पुंभ्य इत्यर्थः । ततः सर्वतो बिभेतौति भावः “भीत्रार्थानां भयहेतुः” इत्थपादानत्वात्यश्चमी ॥ ९ ॥

 तवेति । किं बहु तव प्रसादादनुग्रहात् कुसुमायुधो ऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधु वसन्तमेव सहायं लब्धा पिनाकः पाणौ यस्य सः पिनाकपाणिः । 'प्रहरणर्थेभ्यः पर निष्ठासप्तम्यौ” । तस्य वरस्यापि। हरः पिनाको चेत्थ तिदाय इति भावः । धैर्यच्युतिं धैर्यहानि कुर्रम्। कर्तुं यन्नयामित्यर्थः । `शकि लिट् च” इति शक्वाथं लिछ॥ अथै धन्विनो धनुभृतो सस के। न केऽपौत्यर्थः । विंशब्द इश्वधाम्। “छब्दाप्रभृवितर्केषु चेपे किंश इथतं” इति । शाक्षत: ॥ १० ॥

 अथेति । अथ करवाक्यश्रवणमन्तरमाइकलः सहस्राक्ष कदेशत्पादमाक्रान्त्याक्रमणेन सम्भावितं पापी यसि तथा तथावताएँ खड़पितायै रचित्ताकर्षणकने विषये

(१)[६०]सङ्कल्पिताउँ विहृतात्मशक्ति
माखण्डलः काममिदं बभाषे ॥ ११ ॥
सर्वं सख त्वय्युपपतमेत
दुभे ममास्त्रे कुलिशं भवांश्च।
व' तपोवीर्यमहत्सु कुण्ड
त्वं सर्वतोगामि च साधकं च ॥ १२ ॥
अवैमि ते सारमतः खलु त्वां
कार्यं गुरुण्यात्मसमं नियोच्ये ।
व्यादिश्यते भूधरतामवेच्य
कृष्णेन देशेदहनाय शेषः ॥ १३ ॥

विवृतात्मशतिम् “कुर्यं हरस्यापि–-’ (३ । १० ) इत्यादिना प्रकटौतस्वसामर्थं कामं स्मरमिदं वक्ष्यमाणं बभाषि ॥ ११ ॥

 सर्वमिति । हे सखे । सस् इति सम्बोधनं गौरवार्थम्। सर्वमतध्वयि उपपनं सिद्धम् । मम कुलिशं वय भवथोमें प्रस्। तत्र वय' तपोवीर्येण तपोबलेन महसुप्रबलेषु कुण्ठं प्रतिवडप्रसरम् । त्वमस्त्रं सर्वतोगामि च साधकं च। तापसे बप्यकुण्ठमित्यर्थः ॥ १२ ॥

अवैभौति । ते सर्वे ते सारं बलमवैति नि। अत: खवतएवात्मसमं मनुषं त्वां गुरुणि महति का” “प्त हिमाद्रे-’ (३ । १६) इति वक्षमाणे नियोक्ष्ये । “भराव तोपसर्गादिति वक्तव्यम्’ इति वार्तिकादात्मनेपदनियमः । तथाहि। सारपरापूर्वक एव सर्वत्र नियोग इवा क्षणेन विशुना। धरतौति धरः । पचाद्यच्॥ भुवो धरो


आशंसता बाणगतिं दृषड़े
कार्यं त्वया नः प्रतिपन्तक रूपम् ।
निबोध यज्ञांशभुजामिदानौ
मुचे ईिषामौखित(२)[६१]मेितदेव ॥ १४ ॥
अमी हि वौर्यप्रभवं भवस्य
जयाय सेनान्यमुशन्ति देवाः।

भूधरस्तस्य भावस्तत्तां भूधरताम् । भूधरणशहितमित्यर्थः । अवेक्ष्य शtत्वा शेष सर्पराजो देहोवइमाय स्वदेहमोदम । "क्रियायोपपदस्य -" इत्यादिना चतुर्थी । व्यादिभ्यते नियुव्यते । शषशयों हि भगवान् ॥ १३ ॥

 नियोगालोकारं सिद्धवत्कर्तुमाह

 आशंसतेति । वषरे हरे बाणगतिं बाणप्रसरमाशंसत कथयता। ‘कुनैं क्षरस्यापि पिनाकपाणेः(३ । १०) त्या दिनेति शेषः। त्वया नोऽस्माकं कार्यं प्रतिपक्षल्मीकृत प्रायम् । “ईषदसमाप्तौ~~ इत्यादिना कल्पप्प्रत्ययः ॥ कथन मेतदत आह-इदानीमुच क्रनप्त द्विषो येषां तेऽसुचड़ियां यज्ञांशभुजो देवमाम् । एतेन द्विषडुप्तयज्ञभागत्वं मुच्यते । ईप्सितमाप्तमिष्टम् एतदेव इरे बाणप्रयोगरूपमेव निबोध। हरायत्त' बुध्यस्वेत्यर्थः । “युध बोधने’ इति धातोत्रम् । अत्र 'सस प्रथ्यमानेन” इति नाधव्याख्यानमगाथयाख्यान नम्। आपूर्वयोः शस्तिंशंसयोरिच्छथैव आत्मनेपदमियः मात्याआथैवस्वाप्रामाणिकत्वात् । “कुर्यं इरापि > (३ ।१०) इत्यत्रानयोरभावाद्योगाचेति ॥ १४ ॥

 किं तत् कार्यं कथं वा तस्य वराय सब' कुतो वा अपेक्षे धर्मा अभौ इति । हि यस्मात् प्रभौ देवा जयाय शत्रुजयार्थं


तृतीयः सर्गः १९

स च त्वदेकेषुनिपातसाध्यो ब्रह्मआङ्गभू(३)र्ब्रह्म​णि योजितात्मा ॥ १५ ॥ तस्मै हिमाद्रेः प्रयतां तनूजां (४)यतात्मने रोचयितुम् यतस्व | योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥ १६॥ गरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् ।

भवस्य हरस्य वीर्यप्रभवं तेजःसंभूतं सेनान्यम्' सेनापतिमुशन्ति कामयन्ते "वश कान्तौ" इति धातोलृट् ॥ ब्रह्मणां सद्यो जातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्ग्भूः।कृतमन्त्रन्यास इत्यर्थः। ब्रह्मणि निजतत्त्वे॥ "वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा" इत्युभयत्राप्यमरः ॥ योजितात्मा नियमितचित्तः। मन्त्रन्यासपूर्वकं ब्रह्म ध्यायन्नित्यर्थः। स भवश्च​ त्वदेकेषोस्तवैकबाणस्य निपातेन साध्यः। अनन्यसाध्योऽयमस्मिन्नवसर​ इति भावः ॥ १५॥

तस्मा इति॥ यतात्मने नियतचित्ताय​ तस्मै भवाय ॥ "रुच्यर्थानां प्रीयमाणः” इति सम्प्रदानत्वाच्चतुर्थी ॥ प्रयतां हिमाद्रेस्तनूजां पार्वतीं रोचयितुं यतस्व ॥ भवितव्यं चात्र पार्वत्यैवेत्याह​--योषित्सु स्त्रीषु मध्ये ॥ “यतश्च निर्धारणम्‌ इति सप्तमी। क्षमा शक्ता तस्य हरस्य वींर्य रेतस्तस्य निषेक‍ः क्षरणं तस्य भूमिः क्षेत्रं सा पावत्येवेत्यात्मभुवा ब्रह्मणोपदिष्टम्‌। "उभे एव क्षमे वोढुम्” (२।६०) इत्यादिनोक्तमित्यर्थः।१६॥

सापीदानीं संनिकृष्टैव तस्येत्याह​--


(३) ब्रह्मनियोजितात्मा। (४) जितात्मने।

अन्वास्त बेंत्यसंरसां मुखर्थाः
श्रुतं भैया मठमणिधिः स वर्गः ॥ १७ ॥
तद्भच्छे सिद्धे कुरू दैवकीयै
अथऽयमर्थान्तरभाव्यं एव ।
अपक्षते (५)[६२]प्रत्ययमुत्तमं त्वां
वौजाश्चः प्रागुदयक्षदिवाम्भः ॥ १८ ॥


 गुरोरिति । नगेन्कन्य पार्वती च गुरोः पितुः नियोग| च्छ समाधित्यकायां हिमाद्रेर्बभूमीौ । ‘भूमिर्दूर्ध्वमधित्यक' इत्यमरः । ‘उपाधिभ्यां त्यकजासनरूढयोः” इति त्यकन्प्रीत्यैयः ॥ तपस्यन्त‘ तपश्चरंन्तंम् ॥ "बर्मणी रीमन्यंतपोभ्यां वर्तिचरो: ” इति क्यप्रत्ययः । ततः शष्प्रत्ययः। स्थाणुरुद्रमन्वास्ते। उपस्त इत्यर्थः । इतीदं मयाऽरसां मुखेभ्यः श्रुतम् । न चैतदेति भ्रमणमित्याही-स वर्गः सोऽपमरसां गणो मप्रणिधिर्मम गूढचरः । "प्रणिधिः प्रार्थने चरे" इति यादवः ॥ १७ ॥

 तदिति । तप्तस्माक्षिक कार्यसिद्धार्थ गछ । दैवक्षाएँ कुरु ॥ आशिषि लोट् । अयमर्थः प्रयोजनमर्थान्तरभाषाः कारणान्तरसाध्य एंव । तच्च कारथान्तरं पार्वतीसविधानमिति भावः । "त्रर्थः। प्रकारे विषये वित्तवारणवस्तुषु । अभिधेये च शब्दानां शतौ चापि प्रयोजने” इति विश्वः । तथापि वौजसाध्योऽरो वौजावुर उदयादुभत्तेः प्रागभ इव त्वामुत्तमं प्रत्ययं चरं कारणमपेक्षते ॥ "प्रत्ययोऽधीनशपथज्ञानं विज्ञासहेतुषु' इत्यमरः । तस्मादस्मिन्नर्थे तय थरमसधकारि त्वादनन्यसाध्ययमर्थ इति भावः ॥ १८ ॥


वतीयः सर्गः ।

(६) तस्मिन् सुराणां विजयाभ्यपाये तदेव (७) नामास्वगतिः कृतौ त्वम् । अप्यप्रसिद्ध यशसे हि पुंसा मनन्यसाधारणमेव कूर्म ॥ १८ ॥ सुराः समभ्यर्थयितार एते कार्यं चयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिरहंस महो वतासि स्ऱृहणीयवौर्यः ॥ २० ॥

तस्मित्रिति ॥ सुराणां विजयाभ्युपाये जयस्वापायभूते तस्मिन् हरेऽस्वगतिरस्त्रप्रसरस्तवैव नाम । नामेति सम्भावना याम् । चन्येषां तु सम्भावनापि नास्तीति भावः ॥ अतस्त्व' तो कृतमस्यास्तीति कती कतार्थः तथाहि अप्रसिक्षमप्य अन्यसाधारणमेव कर्म पुंसां यशसे हि इदं तु प्रतिमा धारणं त्वतियशस्करमिति भावः ॥ १८ ॥ मोसादनार्थं स्तोति

सुरा इति ॥ एतं सुराः समभ्यर्थयितारो याचितारः । कार्य प्रयोजनं प्रयाणां विष्टपानामपि सम्बन्धि सर्वशाकार्यमि वर्थः । कर्म ते तव चापेन । न त्वन्येनेति भाव: चतहिंस प्रतिघ्रातुकं च न । अच्चो व ति सम्बोधने वता शुकम्पार्या खेदे सम्बोधनेऽपि च इति विश्वः । अथवा चो प्रायें। वर्तत्यामन्त्रये सन्तोष चरति "वतामन्त्रयन्तो प्रदानुक्रोशविध्ये" इति विश्वः । चयवीर्योऽयाचर्य विक्रमसि । “चार्य रोयं इति नानार्थकोशः ॥२०॥

(i) अन्ि

(७) कामाखगतिः कुमारसम्भवे

मधुख ते मन्मथ साहचर्या दसामुक्तोऽपि सहाय एव (८) समीरणी नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥ २१ ॥ तथेति शेषामिव भर्तु राज्ञा मादाय मूर्ध्ना मदनः प्रतस्थ (2) ऐरावतास्फालन कर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥ ३२ ॥

मधुरिति । हे मन्मथ । सो मधु वसन्तोऽपि ते साह चर्यात्सहचरत्वादेवामुक्तोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथाहि । समीरणो वायुर्हुतास्याग्नेनयिता प्रेरको भवेति केन व्यादिश्यत ॥ भव मधुसमौरणयोरुतिमन्तरेण महायता करणं सामान्यधर्मः । स च वाक्यहये वस्तुप्रतिवस्तुभावेन निर्दिष्टइति प्रतिवस्तूपमालकारोऽयम् । तदुक्तम् - " यव सामान्यनिर्देशः पृथग्वाक्यमध्ये यदि । गम्योपस्याश्रिता सा स्यातिवस्तूपमा मता” इति ॥ २१ ॥

तथेति ॥ तथाविति भर्तुः स्वामिनः शेषामिव प्रसाद दत्तां मालामिव ॥ "प्रसादाविज निर्मास्यदाने शेषेति कोर्तिसा " इति विश्वः । “मास्याचतादिदाने खो शेषा" इति वैजयन्ती केशवो ॥ पात्रां मूर्ध्नादाय शिरसा गृहीत्वा मदनः प्रतस्थे ॥ “समवप्रविभ्यः स्वः" इत्यात्मनेपदम् ॥ इन्द्र ऐरावतास्फालनेन प्रोष्ठानार्थेन साडनेन कर्कशेन परुषेण हस्तेन तदव मदन देहं पर्थ। स्तर्शन सम्भावयामासेत्यर्थः ॥ "शेषामिवा धाम्” प्रत्यव साधकबाधकप्रमाद्याभाषा दुपमोकोतयोः सन्देह सर पूति । यदि भर्वा शेषापि दत्ता तदा नामाद्यामिवेत्यु

(८) समोरचोदयिता, समीरण प्रेरयिता (2) दिव्यारण ।

स माधवेनाभिमते न सख्या
रत्या च साशङ्कमनुप्रयातः ।
घङ्गव्ययप्रार्थित(१) [६३]कार्यसिद्धिः
स्थाण्खश्चमं हैमवतं जगाम ॥ २३ ॥
तस्मिन्वने संयमिनां मुनीनां
तपःसमाधेः प्रतिकूलवत ।
सङ्कल्पयोनेरभिमानभूत
मात्मानमाधाय मधुलुम् ॥ २४ ॥

  पमा। अथ न दत् तर्हि शेषात्व नग्न चिता । शेषादानं तु सन्दिग्धमिति ॥ २२ ॥

  स इति । स मदतोऽभिमतेन प्रियेण सख्या सुदा माधवेन वसन्तेन रत्या खदेव्या च श' सङटमपतितमिति सभयमनुप्रयाप्तः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्य सिद्धिर्येन स तथोशः। शौर्वा सुत्वापि सर्वथा देवकार्यं साधयिष्यामीति कृतनिश्चयः सन्नित्यर्थः। हैमवतं हिमवति भवं स्थाय रुद्राश्रमं जगाम ॥ २३ ॥

  तन्निति । तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तत इति प्रतिकूलवत विरोधी मधुर्वसन्सः ससूक्ष्मयोनेर्मनोभवस्याभिमानभूतम् । गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः आत्मानं निजखरूपमाधाय सन्निधाय जगृभ प्रारुबभूव । वसन्तधर्मान् प्रवर्तयामासेत्यर्थः ॥ २४॥

 वसन्तधर्मानाह ----

[६४]कुबेरगुप्तां दिशमुष्णरष्मौ
गन्तुं प्रवृत्ते समयं विलङ्घ्य।
दिग्दक्षिणा गन्धवहं मुखेन
व्यलीकनिश्श्वासमिवोत्ससर्ज ॥ २५ ॥
असूत सद्यः कुसुमान्यशोकः
स्कन्धात्प्रभृत्येव सपल्लवानि ।

 कुबेरेति ॥ उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं सङ्गमकालं च विलङ्घ्य अकाण्डे व्यतिक्रम्य कुबेरगुप्तां धनपतिपालिप्तां कुत्सितशरीरेण केनचिद्रक्षितां च दिशमुदीचीं स्त्रीलिङ्गाक्षिप्तां काञ्चिन्नायिकां च गन्तुं चलितुं संगन्तु च प्रवृत्ते सति दक्षिणा दिग् दाक्षिण्यवती नायिका च मुखेन अग्रभागेन वक्त्रेण च। वहतीति वहः । पचाद्यच् ॥ गन्धस्य वहं गन्धवहम् अनिशं व्यलीकेन दुःखेन वा निश्श्वासस्तं व्यलीकनिश्श्वासमिव । “दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यवस्तुनोः" इति वैजयन्ती । उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोल्लङ्घनेन पराङ्गनासङ्गतिं प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिञ्चिद्वदा दुःखान्निश्श्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ता इति वाक्यार्थः । अत्रोत्प्रेक्षालङ्कारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यं केवलविशेषणसामर्थ्यादवाप्रस्तुतप्रतीतौ सोत्तिष्ठते । अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । न च श्लेष एव प्रकृताप्रकृतविषय उभयश्लेषे श्लिष्टविशेष्यानङ्गीकारात् । तस्मादच्छब्दशक्तिमूलोऽयं धनिः। स च व्यलीकनिश्श्वासरूपचेतनधर्मसम्भवनार्थं दक्षिणस्या दिशो नायिकया सहाभेदमासादयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्श्वासमिवेति वाच्योत्प्रेक्षां निर्वहतीति वाच्यसिद्ध्यङ्गभूत इत्युत्पश्यामः ॥ २५ ॥

पादेन नापैधत सुन्दराणां
सम्पर्कमासिद्धितनूपुरेण ॥ २६ ॥
सद्यः प्रवालोङ्कमचारुपत्रे
नौते समाप्ति नवचूतबाणे।
निवेशयामास मधुर्दिरेफान्
नामाक्षराणीव मनोभवस्य ॥ २७ ॥

 श्चतेति । अशोको वृक्षविशेषः सद्यः स्कन्धात् प्रकाउत् प्रभृत्ये व । स्वधादारभ्य त्यर्थः । भाथकारवचनात् श्वस्तियोगे पञ्चमीप्ति कैयटः। भाष्य' च “। मूलात् प्रभृत्यग्रा [वांस्तण्वन्ति” इति ‘कार्तिक्याः प्रभृत्यग्रहायण मासः ” fत्यादि । सपक्षधानि कुसुमान्यस्त। उभयमप्यनदियर्थः । श्वसिशितो पुरो यस्य तेन ॥ सिद्धघतोरर्मकात् गवर्थाकर्मक- इत्यादिना कर्तरि त्व: । सुन्दरीणं पादैन सम्पर्क ताडनं नामैक्षत। ‘सन्पुररवण स्त्रीचरणेनाभिताइनम्। इदं यदशोकस्व ततः पुष्योतमो भवेत्’ इति । तथाहि-"पादाहतः प्रमदया विवासत्यधोः शोकं जहाति वकुलो मुख सीधुसितः। आलोकितः कुरुवकः कुरुते विकाश प्रचोडितास्तिलक उत्कलिको विभाति ॥ २६॥

 सख इति । मधुर्वसन्त एवेधुकारः प्रधालोमाः पशवा स एव चारूणि पत्राणि पञ्च यस्य तन् ि॥ “पत्रं वाहन वय:’ इत्यमरः । नवं चूतं चूतकुसुमं तदेव बाणस्तभिलव !तबाणे समातिं गते सति सद्यो मनोभवस्य धन्विन Iआचरादव रफान् मराविवेशयामास निदधौ । अव |वालपत्र इत्याखेकदेशविवर्तिरूपकं मधोरिषुकारत्व' रूपं जमालरावत्य य य निमितमिव कदेशविवर्तिरुए होत्यापितेयसुन्न च ॥ २७॥

वर्णप्रकर्षे सति कर्णिकार
दुनोति (३)[६५] निर्गन्धतया न चेतः ।
प्रायेण सामग्रविधीौ गुणानां
पराङ्खौ विश्वसृजः प्रवृत्तिः ॥ २८॥
बालेन्ट्वाण्यविकाशभाव
बभुः पलाशान्यतिलोहितानि।
सद्यो वसन्तेन समागतानां
नखक्षतानीव वनस्थलीनाम् ॥ २९ ॥

 वरौति । कर्णिकारं कर्णिकारकुसमम् । “'अवयव च प्राण्योषधिवृक्षेभ्यः ” व्युत्पन्नस्य तद्धितस्य “पुष्यफलमूले बहुलम्” इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वणोकर्षे सत्यपि निगन्धतया हेतुना चेतो दुनोति स्म पर्यंतापयत् ॥ “लट् स्से’ इति भूतार्थे लट् । तथाहि। प्रायेण विखसृजो विधrतुः प्रवृत्तिगुणानां सामग्रश्नविधौ साकल्यसम्यादन विषये परालख। सर्वत्रापि वस्तुनि किञ्चिदैकरूपं सम्याः दयति। यथा चन्द्रे लड्डः । अतः कर्णिकारऽपि नैर्गन्यं युज्यत इति भावः । सामान्य न विशेषसमर्थनरुपोऽर्थान्तरन्यासऽलभरः ॥ २८ ॥

 बालेन्दिति ॥ अविकाशभावाग्निर्विकाशत्वात् मुकुलभाः वाखेतोर्थालेन्दुरिव वक्रप्रतिलोहितायतिरक्तानि पलाशानि किंशुकपुष्पाणि ॥ “पका किंशुकः पणःइत्यमरः । वस न्तेन पुंसा समागतानां सङ्गतानां वनस्थलीनां स्त्रीणां सद्यः सद्योदत्तानि । दुशणेष्वतिलौहित्वाभावादिति भावः । नख । क्षतानव बभुः ॥ अत्र वसन्तस्व वनस्थलीनाश्च विशेषणसाधा

लग्नद्विरेफाञ्जनभत्तिचित्र
मुख मधुथौतिलकं (४)[६६]प्रकाश्य।
रागेण बालारुणकोमलेन
चूतप्रवालोष्ठमत्रश्चकार ॥ ३० ॥
मृगाः (५)[६७]पियालद्रुममञ्जरीणां
रजःकर्विन्नितदृष्टिपाताः।
मदोद्धताः प्रत्यनिलं विचेरु
बॅनस्थलोर्मर्मरपत्रमोक्षः ॥ ३१ ॥

 रण्यानायकव्यवहारप्रतीतेः समासोक्तिस्तावदस्ति । ‘नख क्षतानीव” इति जातिस्वरूपोत्प्रेक्षा वक्रत्वलौहित्यगुणनि मित्ता जगर्ति । सा च नायकव्यवहाराश्चितसमासंतिाभि स्थवोत्तिष्ठत इत्यु,भयतोरककालतैव । विशेषणसामर्थादप्रस्तु तस्य गम्यत्वे समासोक्तिरिष्यत इति हि लक्षणम् ॥ २९ ॥

 लग्नेति । मधजीवेंसन्तलमीलनइिरफा एवाज्ञानभ तयः कज्जलरचनस्तभिश्चित्तं चित्रवर्णं तिलकं पुष्यविशेषमेव 'तिलके विशेषकम् । सुखं प्रारभस्तस्मिनेव सुखे व प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेणारुणिन तेनैव लाचारागेण चूतप्रवाल एवौष्ठस्तं चूतप्रवालोष्ठमलञ्चकार प्रसाधयामास । अत्र रूपकालङ्करः ॥ ३० ॥

 सुगा इति । पियालङमा राजादनवृक्षः । “शजादनं पियाल” इत्यमरः । तेषां मञ्जर्यस्तासां रजः पैर्विन्तािः सञ्जातबिम्ना दृष्टीनां पाप्तः प्रसादा यष तं तथो मदोषप्त सृगाः प्रस्यनिलसनिलाभिमुखं ममैश मर्मरशब्दवन्तः पत्त्र मोश जीर्णापर्यंपाता यासु ता वनस्थलः विचेरुर्बभप्रदेशेषु


चूताङराखाकषायकण्ठः
पुस्कोकिलो यन्मधुरं चुकूज ।
मनखिनौमानविघातनं
तदेव जातं वचनं स्मरस्य ॥ ३२ ॥
हिमव्यपायाद्विशदाधराणाम्
[६८](३)पाण्डरीभूतमुखच्छबौनाम् ।
स्वेदोङ्कमः किंपुरुषाङ्गनानां
चक्र पदं पत्त्रविशेषकेषु ॥ ३३ ॥

 चरन्ति स्म । “देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्” इति चरते: सकर्मकत्वम् ॥ ३१ ॥

 चूताङ्करेति ॥ चूताङराणामास्वादेन कषायकण्ठो रक्त कण्ठ: ॥ “सुरभावपथे गत कधयः इति केशवः । पुमान् कोकिलाः पुंस्कोकिलः । भूग्रहणं प्रागल्भयोतनार्थम् । मधुरं चुकूजेति यत्तत् कूजनमेव मनस्विनीनां मानविधते रोषनिरासे दशं स्मरस्य वचनं मानं त्यजतेत्याब्रवचनं जातम्। कोकिलकूजितश्रवणानन्तरं स्खअराजप्ता इव मानं जङरि त्यथंः ॥ ३२ ॥

 हिमेति । हिमस्ख व्यपायादपगमादियद नीरजा धरा ओष्ठा यासां तासामपाण्डीभूतसुखच्छवनाम् । इडुमपरि हारादिति भावः । किंपुरुषाङ्गनानां पत्रविशेषकेषु पत्ररच नासु स्वेदोक्रमः पदं चक्रे । घर्मोदयात् स्वेदोदयोऽभूदित्यर्थः ।}} {{bold|विशदाधरत्व मधूच्छिष्टरादित्यादिति भावः । हेमन्त षु मार्याविबोडेड मधूच्चेिष्ट' भौतभयाद्धतौति प्रसिद्धम् ॥ ३३॥


     तपखिन: स्थाणुवनौकसस्ता-
     माकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।
     प्रयत्नसंस्तम्भितविक्रियाणां
     कथञ्चिदशा मनसां बभूवुः ॥ ३४ ॥ 
     तं देशमारोपितपुष्पचपि
     रतिद्वितीये मदने प्रपन्ने ।
     काष्ठगतास्ते हरसानुविद्वं 
     इन्दानि भावं क्रियया विवव्रु: ॥ ३५ ॥
  तपस्विन इति । स्थाणेर्घनमोको येषां ते तपस्विनस्त-
  त्या मुनयः । समानकाल आद्यन्तो अस्या स्थाकालीकिम् 
  कालभवत्वादुत्यत्त्वनन्तरविनाशिनौमित्यर्थः । "आकालिक-
  द्यन्तवचने’ इति समानकालादिकटप्रत्यय: प्रकृतेराकाल
  देशश्च निपातितः । “टिड्डाण-४ इत्यादिना ङीप् ।
  चिदकालाहे हाध्यात्मादित्वाद्भवार्थ ठशित्याहुः ॥ तामाका
  लकीं मधुप्रवृत्तिं वीक्ष्य प्रयत्नेन संस्तम्भितविक्रियाणां निरुद्ध
  वकाराणां मनसां कथञ्चिदीश नियन्तारो बभूवुः ॥ ३४ ॥
  समिति । आरोपितमधिज्यं कृतं पुष्पचापं येन तस्मिन्
  तिईिनीया यस्य तस्मिन् रतिसहाये मदने तं देशं स्थाप्खाश्रमं
  पत्रं प्राप्ते सति इदानि स्थावराणि जङ्गमानि च मिथनान
  ष्ठोत्कर्षः । “काठोकरें स्थितौ दिशि इत्यमरः । तां नतो
  अश्व इष्टसाधननिबन्धमः प्रेमापरनामा ममताभिमानः ।
  प्रेमा ना प्रियता दें प्रेम ख:” इत्यमरः । स एव रस-
  तेनानुविद्ध' संयुक्तं भावं रत्थाख्य' शृङ्गारभावं क्रियया कार्यतया 
  चेष्टया विवव्रु: प्रकटीचक्रुः। शृङ्गारचेष्टाः प्रावर्तन्त
  यथः ॥ ३२ ॥  
   तायेष्टा आ ‘मधु’ इत्यादिभिचतुर्भि:‌      मधु द्विरेफः कुसुमैकपात्रे
     पपौ प्रियां खामनुवर्तमानः।
     शृङ्ग ण (७)च स्पर्शनिमीलिताक्षीं 
     म्रुगौमकण्डूयत खष्णसारः ॥ ३६ 
     ददौ (८)रसात्पङ्कजरेणुगन्धि 
     गजाय गण्डूषजलं करेणुः।
     अर्धिपभुक्तेन विसेन जायां
     सम्भावयामास रथाङ्गनामा ॥ ३७ ॥
  मध्विति ॥ द्वॉ  रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरः ।

उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटः- “शब्द- धर्मेणप्यर्थस्य व्यपदेशो दृश्यते । यथा भ्रमरशब्दस्य द्विरेफ त्वात् द्विरेफ भ्रमर:॥ कुसुममेवैकं साधारणं पात्रं तस्मिन् मधु मकरन्दम्॥ “मधु मद्य पुष्परसे” इति विश्वः। स्वां प्रियां भृङ्गीमनुवर्तमानोऽनुसरन् पपौ। तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शबलश्च कृष्णसारः ऊष्णमृगः ॥ “वर्णो वर्णेन” इति समासः । स्पर्शेन स्पर्श सुखेन निमीलिताक्षीं मृगीं शुङ्गणकण्डूयत कर्षितवान् । “कण्ड्रादिभ्यो यक्” डूति यक् । ततः कर्तरि लङ्ग् ॥ ३६ ॥

  ददाविति । रसादतरागात्करेणु: करिणी ॥ “'करेणु

रिभ्यां स्त्री नेमे” इत्यमरः । पङ्काज्जायत इति पड्जं तस्य रेणुः पञ्जरेणुस्तस्य गन्धोऽस्यास्तौति पङ्कजरेणुगन्धि गण्डूष जलं सुखान्तर्ध तजलं गजाय ददौ। रथाङ्गनामा चक्रवाको ऽर्ध यञ्च तथोपभुक्तेनार्धजग्ध न विसेन जायां सम्भावयामास। स्वजधशेषं ददावित्यर्थः ॥ ३७ ॥

गीतान्तरेषु श्रमधारिलशैः
किञ्चित्समुच्छासितपयलेखम्।
पुष्पासवाघूर्णितनेत्रशोभि
प्रियामुखं किंपुरुष (९)[६९])चुचुम्बे ॥ ३८॥
पर्याप्त्पुष्प्स्त्वकस्त्नाथः
स्फ़ु रखवलोस्ष्नोहराभ्यः।
लताबधूभ्यस्तरवोऽप्यवापु•
र्विनमशाखाभुजबन्धनानि ॥ ३४ ॥

 गीतान्तरेष्विति ॥ किंपुरुषः किमरः श्रमवारिलेशैः स्वेदोदविन्दुभिः किञ्चिदीषत् समूथ्छासिता विश्वेषईत पत्रलेखा यस्व तत्। पुष्याणाम् असवो मद्य ' पुष्पासवः ।पुष्पोवामद्य मित्यर्थः । वसन्ते मधूकस्य सम्भवात्। पुष्यवासितमिति केचित् । तेनाघूर्णिताभ्यसुद्धान्ताभ्यां नेत्राभ्यां शोभत इति तथोत प्रियामुखं गीतान्तरेषु गीतमध्येषु चुचुम्बे चुचुम्ब |॥ ३८ ॥

 पर्याप्तति ॥ पर्याप्तः समग्राः पुष्पस्तवका एव स्तना । |यासां ताभ्यः । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति विकरूपात्र औप्॥ स्फुरन्तः प्रवालाः पल्लवा एवौष्ठाः तैर्मनो हंशयो लता एव बध्वस्ताभ्यः सका।शप्तरवोऽपि । लिङ्गदेव पुंस्व' गम्यते । विमत्रः शाखा ए र भुजास्तैर्बन्धनान्यवापुः । ताभिरालिळिता इत्यर्थः। स्थावराणामपि मदनविकारोऽभूत् किमुतान्येषामिति भावः । एतच्च तरुलतानामपि चेतमत्वादुतम् । बथाई मनुः-*अन्तःसंज्ञा भवभ्व ते सुखदुःखसमन्विता” इति । अत्र रूपकालंधरः ॥ ३९ ॥


श्रुतासरोगौतिरपि क्षणेऽस्मिन्
हरः प्रसंख्यानपरो बभूव ।
आत्मखराणां न हि जातु विन्नाः
समाधिभेदप्रभवो भवन्ति ॥ ४० ॥
लतागुहद्रगतोऽथ नन्दी
वामप्रकोष्ठार्पितहेमवेगः ।
मुखार्पितैकाङ्गलिसंज्ञयैव
मा चापलायेति गणान् व्यनैषीत् ॥ ४१ ॥

 श्रुतेति । अस्मिन् क्षणे वसन्ताविर्भावकाले भगवान् हरः श्रुतासरोगीतिरपि । दिव्याङ्गनागानमाकर्णयन् अपीत्यर्थः । प्रसंख्यानपर आम नुसन्धानपरो बभूव । तथाहि। आतम नचित्तस्येशराणां नियन्तृणाम् । वशिनामित्यर्थः । विहन्यन्त एभिरिति विन्नाः प्रत्यूर्ध: । धऑर्थे कप्रत्ययः । जातु कदाचिदपि समाधिभेदे समाधिभञ्जने प्रभवः समर्था न भवन्ति ॥ ४० ॥

 लतेति ॥ अथ लताग्टक द्वारं गतो वामे प्रकोष्ठेऽर्पितमवेवो धारितहेमदण्डो नन्दा नन्दिकेश्वरः ॥ “गन्दो भुञ्जिरितस्य बुन्दिनौ नन्दिकेश्वरं” इति कोशःसुखे प्रर्पितायाः सरोषविख्यस्तिमितावलोकं निहितया एकस्या अडुचेस्तजन्याः संशया मुघनयैव । “संज्ञा स्याश्च तना नाम इस्त्राछेरयंसुचना” इत्यमरः । गणाग् प्रमथान् चापलाय चापलं कर्तुं मा भवतेति ॥ “क्रियार्थोपपदस्य -> इत्यादिना चतुर्थीं । व्यनैषौच्विचितवान्॥ ४१ ॥

 न केवलं गणा एव विभीता: किन्तु जरायुजादिचतुर्विधं प्राणिजातमपत्याह--

निष्कंपवृक्षं निभृतद्विरेफं
मूकाण्डजं शान्तमृगप्रचारम्
तच्छासनात्काननमेव सर्वं
चित्रपितारम्भमिवावतस्थे ॥ ४२ ॥
दृष्टिप्रपातं परिहृत्य तस्य
कामः पुरःशुक्रमिव प्रयाणे ।
प्रान्तेषु संसक्तनसेरुशाखं
ध्यानास्पदं भूतपतेर्विवेश ॥ ४३ ॥

 निष्कम्येति । निष्कम्यद्दक्षम । इदमुङ्गिच्लोपलक्षणम् । निभृतद्विरेफं निश्चलशृङ्गम् । स्वेदज्ञोपलक्षणमतत् । मूकाछजं नि:शब्दपक्षिसरीसृपादिकम् । एतंनाण्डजजतिरुक्ता । शान्तमृगप्रचारम् । जरायुजोपलक्षणमेतत् । सर्वमेव काननं तक्ष्छामनान्नन्दोश्वराज्ञया चित्रर्पितारम्भ चिवालिखितारअथमिवावतस्य ॥ "मृगवाद्य जरायुजाः । स्वेदजाः कमिदंशाद्यायः पक्षिसर्गादयोऽण्डजाः। उद्भिदस्तरुगुस्ग्न्यद्या:” इतस्तरः ॥ ४२ ॥

 दृष्टिप्रपातमिति । कामः प्रयाणे यात्रायां पुरोगतः शुक्र यस्मिन् देशे तं पुर:शुक्रं देशमिव ॥ "प्रतिशुक्रे प्रतिबुधं प्रत्यइनरकमेव च । अपि शक्रसमो राजा हतसैन्य निवर्तते” इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परित्य प्रान्त षु पखदेशेषु संसक्ता धन्योन्यसंस्रष्टा नमेरुणां सुरपुंनागानां शाखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूवपते : शिवस्य ध्यानास्पदं समाधिस्थानम् । "श्वास्पदं प्रतिष्ठायाम् इति निपातः । विवेश ॥ ४३ ॥

स देवदारुद्रुमवेदिकायां
शार्दूलचर्मव्यवधानवत्याम् ।
आसीनमासन्नशरोरपातः
[७०](९)त्रियम्बकं संयमिनं ददर्श ॥ ४४ ॥
पर्यङ्कबन्धखरपूर्वकाय
दृञ्चायतं संनमितोभवसम् ।
उत्तानपाणिद्वयसन्निवेशात्
प्रफुल्लराजोवमिवाङ्गमध्ये ॥ ४५ ॥

 स इति ॥ आसनशरैरपात आसनमृत्युः स कामः शार्दू लचर्मणा व्यवधानवत्याम् । व्याघ्रचर्मास्तृतायाम् इत्यर्थः ‘मोक्षश्रीर्याघ्रचर्मणि ’ इति प्राशस्त्यादिति भावः । देवदारु दुमवेदिकायामासौनसुपविष्ट' संयमिनं समाधिनिडं त्रियस्वकं त्रिनेत्र ददर्श । केचित् साहसिका: “त्रिलोचनम्’ इति पेठः। वशम्बकमित्युक्ते पादपूरणव्यत्यासान्नियम्बकमिति पादपूरणार्थायमियङादेशश्छन्दसो महाकविप्रयोगादभि धृतरङ्गतः ॥ ४४ ॥

 तमेव देवं षमिः शोकैर्वणैयति---

 पर्यति ॥ पर्यष्बन्धेन वीरासनेन स्थिरपूर्वकायं निश्चलोतरार्धखुजुरायतश्चर्यायतस्तं संनमितावभावंसी यस्य तं तथोतम् ॥ दृत्तिविषये उभशब्दस्यान उभयशब्दप्रयोग इत्युक्त कैयटेन । उहान खर्चतलो यः पाणिद्वयस्य सन्निवेशः संस्थानं तस्मात् अयमध्ये प्रफुल्नं राजीवं पङ्कजं यस्य तमिव स्थितम् ॥ वरानने वशिष्ठ–“एकं पादमयैकस्विन्विन्यस्वरौ तु संस्वितम्। इतरस्मिंस्तथैवोकं वरासनमुदाहतम्’ इति । तथा


भुजङ्गमो[७१](२)न्त्रजटाकलापं
[७२](३)कर्णावसक्तद्विगुणावसुवम् ।
कण्ठप्रभासङ्गविशेषनौलां
[७३](४)रणस्त्वचं ग्रन्थिमतीं दधानम् ॥ ४६ ॥
किञ्चित्प्रकाशस्तिमितोग्रतारै
भूविक्रियायां [७४](५)विरतप्रसङ्गः।
नेत्रैरविस्यन्दितपममालेः
[७५](६)लयकृतघ्राणमधोमयूखैः ॥ ४७ ॥

 योगसार–‘उत्तानिते करप्तले करमुत्सानितं परम्। श्रादायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम्” इति ॥ ४५ ॥

भुजङ्गमति ॥ भुजङ्गमेनोत्रञ्च उन्नमय्य बद्धो जटाकलापो येन तं तथोक्तम् । कणवसतम्। कर्णबलवत्यर्थः । अतएव द्विगुणं हिराश्वत्तमक्षसूत्रमक्षमाला यस्य तं कण्ठप्रभाणां सङ्कन मिश्रणेन विशेषनौलामतिनलां ग्रन्थिमतीं बन्धनयुक्तां कृष्ण त्वचं कृष्णमृगाजिनं दधानम् ॥ ४६ ॥

 किञ्चिदिति । किञ्चित्प्रकाशा ईषप्रकाशः स्तिमिता निश्चला उग्राय ताराः कनीनिका येषां तैः । `तरकण कनीनिक” इत्यमरः । न विक्रियायां भ विक्षेप बिरतप्रसङ्गरेः प्रसतिरहितैरविस्यन्दितपक्षमालैरचलित पक्ष्मपति भिरधः प्रखता मयूखा येषां तेरधोमयूखे नेत्रः । त्रिनेत्वाद् बहुवचनम् । लथीकृतघ्राणं नासाग्रेनिविष्टदृष्टिमित्यर्थः । करणन्यवहिष्कृत्य स्थाणुवन्निश्चलात्मकः । अतमानं हृदये ध्यायेन्नासाग्रन्यस्तलोचनः’ इति योगसार ॥ ४७ ॥


अदृष्टिसंरक्षमिवाम्बुवाह
मपामिवाधारमनुतरङ्गम्।
अन्तश्चराणां मतां निरोधा
[७६](७)न्निवाओनिष्कम्पमिव प्रदीपम् ॥ ४८॥
कपालनेनान्तरलब्धमार्गे
ज्यंतिप्ररोहैरुदितैः शिरस्तः।
मृणालसूबाधिकसौकुमार्या
बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥ ४९ ॥
मनो नवहरनिषिद्धवृत्ति
हृदि व्यवसाय समाधिवश्यम् ।

 अदृष्टति । अन्तश्चरन्तीत्यतश्चरास्तेषां मरुतां प्राणा दीनां निरोधाचे तोरवृष्टिसंरम्भमविश्वमानवर्चसंभ्रमसम्बुवाह मिव स्थितम् । एतेन प्राणनिरोधः स्रचित। अनुतरङ्गमनु इ, ततरङ्गमपामाधारं हृदमिव स्थितम् । एतेनापाननिरोधः सूचितः । तथा निवाते निर्वातदेशे निष्कम्य निश्चलं प्रदीप मिव स्थितम् । एतेन शेषवायुनिरोधः स्रचित: 4 “निवाता वाश्रयावत" इत्यमरः । ४८ ॥

 कपालेति । कपालनेत्रान्तरेण ब्रह्मकरोटिनेत्रविवरण लब्धमार्गे: शिरस्तो ब्रह्मरन्धुrत् । पञ्चम्यास्तसिल् । उदितै रुद्भूतैः ज्योतिःप्ररोहैस्तेजोऽsी' णालसूत्राधिकं सौकुमार्य मार्दवं यस्याः तां बालस्य इन्दोः शिरश्चन्द्रस्य लम रखपुं यन्तम् ॥ ४९ ॥

 मन इति । गवयो हरिभ्यो निषिद्ध निवर्तिता वृत्तिः स नरो यस्य तत्तथोतम् । समाधिना प्रणिधानेन वश्य' वश


यमक्षरं वेदविदः।(८)क्षेत्रविदो विदुस्त

मात्मानमात्मन्यवलोकयन्तम् ॥ ५० ॥ अरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् । नालक्षयत्साध्वससन्नहर्स्तः स्रस्तं शरं चापमपि खहसात् ॥ ५१ ॥ निर्वाणभूयिष्ठमथास्य वीर्यं संधुक्षयसीव वपुग्रु णेन । अनुप्रयाता वनदेवताभ्या मदृश्यत स्थावरराजकन्या ॥ ५२ ॥

 प्रथप्म् । यत्प्रत्ययः ॥“प्रणिधानं समाधानं समधिश समा|

श्रय:” इति हलायुधः । मनो हदि

ह्रुदयाख्यऽधिष्ठाने व्यव  स्थाप्य । तथा च वशिष्ठः—“यतो निर्याति विषयान्यस्मिंशैव

प्रलौयते । ह्रदयं तद्विजानीयअभसः स्थितिकारणम्” इति ॥ क्षेत्रविदः क्षेत्रज्ञः पुरुष:| यं न चरतीत्यश्वरमविनाशिनं

विदुः विदन्ति ॥ “विदो लटो वा’ इति भर्जुम् ॥ तमालान मात्मनि स्खलिखवलोकयन्त साक्षात्कुर्वन्तम् । स्वातिरेकेण परमातङ्गगऽभावादिति भावः ॥ ५० ॥

 स्मर इति । स्मरः कामस्तथाभूतं पूर्वोक्तरूपं मनसाप्यभृथ मयुग्मननं विषमाक्षमदूरात्पश्यन्। साघसेन सत्रहस्त विन्न थपणिः सन् । स्वहस्तात् व्रत' शरं चापमपि चायं च गल यत्र विवेद । भोतो मृधतीति भावः॥ ५१ ॥ निर्वाणेति । अथ निर्वाणेन माशेन भूयिष्ठ निर्वाणभू यिष्ठम्। नष्टप्रायमित्यर्थः । अस्य अरस्य वीर्यं बलं वपुग्रु सन|

अशोकनिर्भर्हितपद्मराग
माकृष्टहेमद्युतिकर्णिकारम् ।
मुक्ताकलापौडत[७७](९)सिधुवारं
वसन्तपुष्पाभरणं वहन्तौ ॥ ५३ ॥
आवर्जिता किञ्चिदिव स्तनाभ्यां
वासो वसाना तरुणार्करागम् ।
[७८](१)पर्याप्तपुष्यस्तबकावनया
सञ्चारिणौ पदाधिनी लतेव ॥ ५४ ॥

 भीौन्दर्येण संधुक्षयन्तीव पुनर्जीवयन्तीव खिता वनदेव ताभ्यां सर्वभूताभ्याम् अनुप्रयाता अनुमता स्थावरराजकन्या पार्वत्यदृश्यत दृष्ट ॥ ५२ ॥

 तामवाद चतुर्भि:--

 अशेकेति । अशोकपुष्य ण निर्भसि तास्तिरस्कृतः पञ्चगगा येन तत् तथोतम् । आक्रष्टहेमकूप्यात स्वर्णाभरणवण्णनि कर्णिकाराणि यस्मिंस्तत्तथोक्तम् । मुकलायंटतानि सिन्धुवाराणि निर्गु कश्मनि यस्मंस्तत् । “सिन्धुवरन्द्रसुरसौ निर्गु डीन्द्राणिकेत्यप* इत्यमरः । वसन्तपुष्यास्येवाभरणं वहन्ती ॥ ५३ ॥

 आवजिंतति ॥ स्तनाभ्यां किञ्चिदावर्तेषदाममितेव । तरुणकस्य राग इव रागो यस्य तत् । बलवरुणमित्यर्था: । उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । वासो वसाना आच्छादयन्तौ। अतएव पर्याप्तपुध्यस्वकावनस्तं पल विनौ। किस लयवती सारिणी लतेव । खितेति शेषः ॥ ५४ ॥


स्रस्तां नितम्बादवलम्ब माना

पुनःपुनः केसरदामकाश्चौम् । न्यासौकृतां खानविदा स्मरेर्ण (३)मौर्वी द्वितीयामित्र कार्मुकस्य ॥५५॥

सुगन्धिनिखासविटङ्कळवृष्णं विम्बाधरासन्नचरं विरेफम् । प्रतिक्षणं संभ्रमलोलदृष्टि लीलारविन्देन निवारयन्तौ ॥ ५६ ॥ तां वीच्य सर्वावयवानवद्यां रतेरपि द्रौपदामद्द्धानाम् |

स्रस्तामिति ॥ स्थानविदा निक्षेपयोग्यस्थानवेदिना सारेण न्यासीकृतां निक्षेपौकृताम्। कर्मणि प्रभवतीति कार्मुकं धनुः । “कर्मण उकञ्’ इत्युकञ्प्रत्ययः । तस्य द्वितीयां मौवीं मिव स्थिताम् ॥ अच हि यस्ता मौर्युत्तरत्र हरवैरनिर्यात नायोपयुध्यत इति भावः । नितम्बात् स्रस्तां चलितां केसरदाम वकुलमाला सैव काझौ तां पुनःपुनरवलम्बमाना हस्तेन धारयन्ती ॥ ५५ ॥

सुगन्धीति । सुगन्धिभिर्निशखासैः विद्यटषणम् । विम्ब तुल्योऽवरो विम्बाधरः ॥ “वृत्तौ मध्यपदलोपः स्यात्” इति संभमेण लौलदृष्टिः वसूलाचौ सतौ लौलारविन्देन निवा रयन्ती ॥ ५६ ॥

तामिति । सर्वावयवेष्वनवद्यामगद्यम् ॥ “अवदद्यपख-” इति निपातः ॥ रतेः कामकस्तत्रस्वापि ङ्कपढं लव्नानिमि-


1)केसरपुष्पःद्णम् 3)दृतीयमौवींमिव

जितेन्द्रिये लिनि (४)[७९]पुष्पचापः
[८०](५)खकाचेंसिद्धिं [८१](६)पुनराशशंस ॥ ५७ ॥
(७)[८२]भविष्यतः पत्युरुमा च शम्भोः
समाससाद प्रतिहारभूमिम्।
योगात्स (८)[८३]चान्त: परमात्मसं ज्ञ
दृष्ट्वा परं ज्योतिरुपारराम ॥ ५८॥
ततो भुजङ्गाधिपतेः फणाग्रे
रधः कथञ्चिधृतभूमिभागः।

 त्तमादधानाम्। न्यूनताम् अवहन्तमित्यर्थः । त पार्वती यस्य पुष्पचापः कानो जितेन्द्रिये। दुर्जयेऽपीत्यर्थः । शूलिन शिवे विषये स्कायैसिद्धेि पुनराशरांचे चकमे । पूर्वं साब ससहस्तः ( २।१ ) इत्यादिना कायैसिरुभूलितत्वाभि धानादिव पुनरित्युक्तम् ॥ ५७ ॥

 भविष्यत इति । उमा च भविथतः पत्य : ऋग्धाः प्रप्ति हारभूमेिं हारदेशं समाससाद। “च शङ्करं प्रतौहारे’ इत्यमरः । स श: अन्तः परमात्मति संज्ञा यस्य तत्परं सुख्यम् *परं दूरान्यसुख्य षु’ इति यादवः । ज्योतिर्ड ड्रा साधकत्व योगासनात् ॥ “योगः सन्नहनोपायध्यामसद्भ नियुतिषु” इत्यमरः । डपाररामोयारतः । `व्याङ्परिभ्यो रम” इति परस्मैपदम् ॥ ५८॥

 तप्त इति । ततो भुजाधिपतेः शेषस्य फणाभैरधो भूमे रधः कथञ्चिदतिय न ह्यतो भूमिभागः ज्ञोपवेशनभूभाग यस्य स यथोशः। वायुधारणप्तिलाघवनिह्श्व भगवतो


शनैकृतप्राणविमुक्तिरीशः
पर्यङ्कबन्धं निविड़ बिभेद ॥ ५९ ॥
तस्मै शशंस प्रणिपत्य नन्दी
शशूषथा शैलसुतामुपेताम् ।
प्रवेशयामास च भर्तुरेनां
[८४](४) भूवेपमावानुमतप्रवेशम् ॥ ६० ॥
तस्याः सखया प्रणिपातपूर्व
स्वहस्तलूनः शिशिरात्ययस्य।
व्यकर्यंत व्यग्बकपादमूले
पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥ ६१ ॥

 रुत्वादिति भावः । शनैः कृता प्राणानां प्राङ्गिरुहानां वेमुक्तिः पुनः सञ्चारो येन स कृतप्राणविमुक्तिरौशो निविड़ ५ढ़ पर्यंबन्धं वीरासनं बिभेद शिथिलीचकार ॥ ५९ ॥

 तस्मा इति । अथ नन्दी तस्मै भगवते ॥ क्रियाग्रहण ईतुर्थं प्रणिपत्य नमस्कृत्य शुभ्रूषया सेवया निमित्तेन उप आम्। सेवार्थमागतमित्यर्थः । शैलसुतां शशंस निवेदयामास । भर्तुः स्वामिनो शु,वेपमात्रेण भसंज्ञयैवानुमतप्रवेशमग्नौच प्रवेशमेनां शैलसुतां प्रवेशयामास च ॥ ६० ॥

 तस्या इति । तस्याः पार्वत्याः सखीभ्यां पूर्वोक्ताभ्यां स्वह ते न उपधितः पकवभभिवः किसलयशकलमिधः स्कूलून शिशिरायेयस्य वसतस्य सम्बन्धौ पुष्योच्चयः पुष्पप्रकरः ॥ इस्तादाने चेरस्तेये” इति चक्षुविषयत्वात् कवीनामयं प्रामा दकः प्रयोग इति वल्लभः ॥ वस्बयापादमूले प्रणिपातपूर्व नमस्कारपूर्वकं व्यकर्यंत विक्षिप्तः ॥ ६१ ॥


उमापि नीलालकमध्यशोभि
विशंसयन्नौ नवकर्णिकारम्।
चकार कोच्यतपल्लवेन
मूत्रं प्रणामं वृषभध्वजाय ॥ ९२ ॥
अनन्यभजं पतिमान हीति
सा तथ्यमेवाभिहिता भवेम ।
न कौशखरख्याहृतयः कदाचित्
पुष्णन्ति लोके विपरौतमर्थम्॥ ९३ ॥
कामस्तु वाणावसरं प्रतक्ष्य
पतङ्गवद्वद्विमुखं विविक्षुः ।

 उमेति । उमपि नीखालकानां मध्ये शोभत इति तथो ताम् । अलकन्यस्तमित्यर्थः । नवकर्णिकारं विस्र सयन्ती कण। चुतपल्लवो यस्य तेन मूर्धा वृषभध्वजाय प्रणामं चकार क्रिय।ग्नष्टणात् सम्प्रदानवम् ॥ ९२ ॥

 अनन्यति । सा ततप्रणामा देवौ भवेन हरेण । अन्य न भजतीति तमनन्यभाजम् । ‘भजो ण्खिः” इति खिप्रत्ययः सर्गेनान्तं हृत्तिमा भने पूर्वपदस्य पुंवद्भावः । पतिमाप,ीf तथ्यं सत्यमेवाभिfeता उत । उत्तरत्र तथैव सम्भवदिति भावः । अभिदधतेब्बू वर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः। तथाहि। ईशखरव्याहृतयो महापुरुषतयः कदाचिदपि लोवे भुवने । “लोकतु भुवने जन” इत्यमरः । विपरौतं विसंवा दिनमर्थमभिधेयं न पुष्णन्ति। न बोधयन्तीत्यर्थः ॥ ९३ ॥

 काम इति । कामस्तु बाणावसरं प्रतौच्योमसन्निधाना दयमेव बण्प्रयोगसमय इति शत्व तीन तुष्यं पतङ्गव

च्छलभवत् । `समौ पतङ्गशलभौ’ इत्यमरः । “तेन तुम्थ।

उमासमहं हरबङ्लच्यः
शरासनज्या मुहुराममश ॥ ६४ ॥
अथोपनिन्ये गिरिशाय गौरी
तपखिने तामरुचा करेिण ।
विशषितां भानुमतो मयूखै
र्मन्दाकिनौपुष्करवीजमालाम् ॥ ६५ ॥
प्रतिग्रहौतु’ प्रणयिप्रियत्वात्
त्रिलोचनस्तामुपचक्रमे च।
सम्मोहनं नाम च पुष्यधन्वा
धनुष्यमोघं समधत्त बाणम् ॥ ६६ ॥

क्रिया चेइति” इति वतिप्रत्ययः । वमुिख विविशुः प्रवेष्टमिच्छुः । विशते: सनन्तादुप्रत्ययः । उमायाः समक्षम् प्र क्षः समौपम् डमासमक्षम् । ‘अध्ययौभावे शरत्प्रभृतिभ्यः ” इति प्रमासान्तोऽच्प्रत्ययः । हरे बदलवः सन् । शरासनस्य श्यां मौवी' सुराममर्श परामृष्टवान् ॥ ६४ ॥

 अथेति । अथ गौरी। तपोऽस्त्रास्तौति तपस्नु । "अखणशमधास्रजो विनि: इति विनिप्रस्थयः । तस्मै तखने गिरिशाय तामरुचा रक्तवर्णनं करेण भानुमतीऽ शुमतो मयूनैर्विशोषितां मन्दाकिन्यः पुष्कराणि पद्मानि तेषां वीजनेि तेषां मालां जपमालिकामुपनिन्ये समर्पितवतौ ॥ ६५ ॥

 प्रतिग्रहीतुमिति॥ त्रिलोचनश्च प्रणयिप्रियत्वादर्थिप्रियत्वानाम क्षमालां प्रतिग्रहीत लौकर्तुमुपचक्रमे । पुष्य' धनुर्यस्य म पुष्पधन्वा कामश्च । ‘वा संज्ञायाम्' इत्यनङादेशः सम्नोऋतेऽनेनेति सम्बोहनं नाम । नामेति प्रसिधौ। अमोघं बाणं सायकं धनुषि समधत, संश्चितवान् ॥ ६६ ॥

हरस्तु किञ्चित् (१)[८५]परिलुप्तधैर्य-
श्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे विस्वफलाधरोडे
व्यापारयामास विलोचनानि ॥ ६७॥
विवृण्वतौ शैलसुतापि भाव
मङ्गः स्फुरचालकदम्बकल्पैः।
साचौकृता चारुतरेण तस्थौ
मुखेन पर्यंतविलोचनेन ॥६८॥
अथेन्द्रियज्ञभमयुग्मनेत्रः
पुनवशित्वावलवन्बर् ।


 हर इति । वस्तु हरोऽपि चन्द्रोदयारम्भे अम्बुराशिरिः किञ्चिदौषत् परिलुप्तधैर्यः। न तु प्राकृतजनवटत्यन्तलुप्तचै। इति भावः । विवफलतुर्थोऽधरोष्ठो यस्य तस्मिन् उमामुखे विलोचनानि व्यापारयामास। त्रिभिरपि लोचनैः सभ लाषमद्राक्षीदित्यर्थः । एतेन भगवतो रतिभावोदय उन्नः ॥६७॥

 विषुवतfत । शैलसुतापि स्फरडलकदम्बकल्पैर्विकसत् कोमलनीपसदृशैः । पुलकितैरित्यर्थः । `ईषदसमाप्तौ--' इत्यादिना कल्पप्प्रत्ययः । अर्भावं रत्याख्यविद्वखर प्रक शयन्तौ चारुतरेण पर्युस्तविलोचनेन श्रीड़ाविभ्रान्तनेत्रे सुखेन अवाचि साचि सम्यद्यमाना साचछता तिर्यक्कृता “तिर्यगथं खाथि तिरः ” इत्यमरः । तस्थौ। जिया मुख साचीकस्य स्वितयर्यः। न केवलं हरस्यैव देव्या अयदित रतिभः इति भावः ॥ ६८ ॥

अथेति । अथ ग्युरसानि नेत्राणि यस्य सोऽयुग्मनेत्रस्त्रि


हतु' खचेतोविझतेर्दिबहु
र्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥ ६९ ॥
स दक्षिणापाङ्गनिबिष्टमुष्टिं
नतांसमाकुञ्चितसव्यपाम्
ददर्श चक्रौञ्चबचारुचापं
प्रहतुमभ्युद्यतमात्मयोनिम् ॥ ७० ॥
तप:परामर्शविष्ठ डुमन्यो
भङ्गदुष्प्रच्यमुखस्य तस्य।
स्फरन्नुदर्चिः सहसा तृतीया
दक्षाः कृशानुः किल निष्प्रपात ॥ ७१ ॥

त्रो वशित्वजितेन्द्रियत्वादिन्द्रियशोभं पूर्वोक्तमिन्द्रियविकारं नर्बलवद् दृढं निग्रा निवार्य खचेतोविझते: स्रचित्तविका स्य डेतु ' कारणं दिदृक्षुर्देष्टुमिच्छर्दिशामुपान्तेषु दृष्टि ससर्ज सारयामास ॥ ६९ ॥

 स इति । स भगवान् दक्षिणापाद्वै निविष्टा स्थित ष्टिर्यस्व तं नतांसमाकुञ्चितः सव्यपादे यस्य तम्। आलौ|ख्यस्थामके स्थितमित्यर्थः । चक्रचतचारुचापं मण्डलो तसौम्यकोदण्ड' प्रहर्तुमभ्युद्यतमात्मयोनिं मनोभवं ददर्श ॥ लौढ़लक्षणमाह यादवः -"स्वानानि धन्विनां पञ्च तच शाखमस्त्रियाम् । विप्त स्यन्तरणौ पादौ मण्डलं तोरणाशनी । मामौ स्थासमपद्मलोढ़ पदमग्रतः । दक्षिणं वाममार्च Iत्यलीद् विपर्यय:” इति ॥ ७० ॥

 तप इति । तपःपरामर्शन तपत्र आस्यन्दनेन विफाइवयोः प्रवक्षतोपख भ,भद्रेण दुर्गे दुर्दशं सुखं यस्य तंत्र रख ढतौयादस्खः स्,रन् उद्दीप्यमान उदर्चिः उधा तध्यायः

क्रोधं प्रभो संहर संहरेति
यावद्भिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा
भस्मावशेषं मदनं चकार ॥ ७२ ॥
तौत्राभिषङ्गप्रभवेण वृत्ति
मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभट व्यसना मुहूर्त
कृतोपकारेव रतिर्बभूव ॥ ७३ ॥

कृशानुरग्निः सहसातर्कितसेच ॥ “अतर्किते तु सहस” इत्य मरः । मिष्यपात किल निश्चक्राम खलु ॥ ७१ ॥

 क्रोधमिति । हे प्रभो स्वामिन्। क्रोधं संहर संहर निवर्तय निवर्तय ॥ ‘चापले हे भवत इति वक्तव्यम् ” इति वर्तिकेन हित्वम्। “संभ्रमण वृत्तिश्चपलम्” इति काशिका ॥ इत्येवं मरुतां देवानां गिरो वाचः खे व्योम्नि यावश्चरन्ति प्रवर संगती तावत्तलमव भवस्य नेत्राय यस्य स भवनेत्रजन्मा । “अवयं बहुत्रौहिणैधिकरणे जमावुत्तरपदे’ इति वामनः । स वहिः मदनं भस्मैव अवशेषो यस्य तं भस्मावशेषं चकार। ददहेत्यर्थः ॥ ७२ ॥

 तौत्रेति । तौत्राभिषङप्रभवेणातिदुःसञ्चभिभवसम्भविन ॥ “अभिषस्वभिभवे सङ्ग आक्रोशनेऽपि च" शांत वैजयन्तो। इन्द्रियाणां चक्षुरादीनां वृत्ति ' व्यापारं संस्तम्भयता प्रतिबभ्रता भोईन अध्यैया ॥ कर्मा ॥ रतिः मदमभार्या सुहर्तमानं भर्हव्यसनं भवनाशो यया सा तथोता सतौ क्कपकारंव बभूव । सहसा दुःखोपनिपातात् सुमृच्छत्यर्थः । महेन दुःखसंवेदनाभ स्वात्तस्योपकारकत्वोकिः ॥ ७३ || ढतीयः सगैः। €§

तमाशु विघ्रं तपसस्तपखौ वनस्पतिं वज्न इवावभज्य । स्खौसन्निकर्षं(र)परिहर्तुमिच्छ- न्नन्तर्दधे भूतपतिः सभूतः ॥ ७8 ॥ शैलात्त्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनच्न। सख्योः समक्षमिति चाधिकजातलज्जा श॒न्या जगाम भवनाभिमुखौ कथञ्चित्‌ ॥७५॥ (र)सपदि मुकुलिताक्षों रुद्रसंरम्मभीत्या दुहितरमनुकम्पामद्रिरादाय दोर्म्याम्‌ । तमिति ॥ तपखी तपोनिष्टो भूतपतिः शिवः तपसो विघ्नमन्तरायभूतं तं काममाशु वच्चोऽशनिर्वनस्यतिं हक्षमिवा- वभज्य भङ्क्ञा स्रौ स्तीसन्निकर्षं खीसन्निधानं परिहर्तुमिच्छन्‌। तस्यानर्थ् हेतुत्वादिति भावः। सभूतः सगणः सन्नन्तर्दधे ॥७४॥ शौलात्मजेति # शौलात्मजा पार्वत्यप्यच्छिरस उन्नतशिरसो महतः पितुरमिलाषं हरो वरोऽसित्वति मनोरथं ललितं सुन्द- रमात्मनौ वपुय व्यर्थं निष्फलं समर्थ्य विचार्य सख्योः समक्षं पुर इति च ईतुनाधिकं जातलज्जा। समानजनसमक्षमव- मानस्यातिटुःसषलादिति भावः। शून्या निरुत्साहा सती कथद्धित्‌ क्वछच्छ्रं ए भवनस्याभिभुखी जगाम ५ ७४ ॥ सपदीति ॥ सपद्यद्रिहिमवान्‌ रुद्रस्य संरम्भात्कोपाहोत्या संरम्भः संभ्वमे कोपे" इति विखः ॥ मुकुलिताक्षों निमीलि तनेवाम् ॥ “वहुव्रीहौ सकश्यच्णोः खाङ्गात्‌ षच्‌” इति षच्‌ पस्यय: । ^पिौरादिम्यब" इति ढिष ॥ असुकम्पितुमर्हामतु-

८२) परिहर्तुकामः सोऽम्तर्दधे। (३) भथ सः। €.

सुरगज इव बिभ्रत्यद्यिनीं दन्तलग्नां
प्रतिपथगतिरासीद्वेग(४)[८६]दौघक्ताः ॥७३॥


चतुर्थः सर्गः ।

ऋथ् मोहपरायगा सती
विवशा कामबधूर्विबोधिता ।
विधिना प्रतिपादयिष्यता
नववैधव्यमसह्यवेदनम् ॥ १ ॥

कम्पाम् । “ॠइलोखंतृ” इति एयत् प्र्त्ययः । दुहितरं दोर्भ्या मादाय दग्तयोः लग्नां पद्मिनीं नलिनीं बिभ्रतृ सुरगज इव वेगेण रयेण दोर्घीक्टप्ता भ्रायतीक्ठतादड्गरीरः सन् । पन्थानं । प्रप्तिगता प्रतिपथा मार्गानुसारिणी गतिर्यस्य स प्रतिपथग तिरासौतृ । पन्थानमनुसृत्य अगामेत्श्वर्थः ॥ ७६ ॥

इति श्रीमन्महोमहोपाध्यायकोलाचलमल्लिनायखरिविर-

चितया संजीविनीसमाख्यया व्याख्यया समेतः

श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्य

मदनदहनो नाम दृतीयः सर्गः ।


 मूर्च्छता रतिरित्व सम् । सम्प्रति तदुद्यतान्तमेवाह----

 अथेति । अथ अनन्तरं मोहो मुर्च्छा परमयनमाश्रयो यस्याः सा मोहपरायणा मोड़करण सतौ ॥ "परायखम" भिनेते तत्परि परमाश्रये” इति यादवः । विवश मूढत्वा जिचेष्टा कामबधू रतिः 1 प्रसत्रा दुःसहा वेदना यस्मिंस्तत।


चतुर्थः सर्गः ।


त्रवधानपरे भ्वकार सा
प्रलयान्तोन्मिषिते विलोचने।
न विवेद तयोरत्टप्तयोः
प्रियमत्यन्त(१) विलुप्तदर्शनम् ॥ २॥
त्रयि जीवितनाथ जीवसी
त्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृति क्षितौ
हरकोपानलभस्म केवलमृ ॥ ३ ॥


तथोत्तमृ । विधवाया गतभर्घकाया भावो वैधव्यम् । नवं च तडे धष्यं चेति नववैधव्यम् । नवग्रहणं दुःसहत्वद्योतनार्धम्। प्रतिपादयिष्यता भ्र्नुभावयिव्थता ॥ क्रियार्थक्रियायां लृट् ॥ विधिना दैवेन । `विधिविधाने दैवे श्व” इत्यमरः । विबो धिता। वैधव्यानुभवफलोऽयं विधिरिति भावः । अस्मिन् सर्गे वियोगिनींठतानि- “विषमे ससजा गुरुः समे सभरा लोऽय गुरुर्वियोगिनौ” इति लक्षणात् ॥ १ ॥

 अवधानेति ॥ सा रतिः प्रलयान्ते मुर्च्छावसाने ॥ ‘प्रलयो नष्टचेष्टता” इत्यमरः ॥ उष्अिषिते उऔौलिते विलोचने । अवधानं परं प्रधानं ययोस्ते अवधानपरे दिदृक्षयावहिते चकार । द्रष्टव्यांभावात्तु न विवेदेत्वाह-नेति । प्रियं काममबृप्तयोस्तृप्तिं न गतयोः । नित्यदिदृक्षमावयोरित्यर्थः। तयोगयोः दर्शनक्रियापेक्षया । समाधे षष्ठौ। यद्यन्तविलुप्त दर्शनं शलाघनयोः कारययोर्येव कर्मभूतस्य तमत्यन्तविलुप्तदर्शनं सुतं न विवेद न शातपतौ । प्रियनाशपरितानादृशसि इति तात्पर्यार्थः॥ २ ॥

 अयति । अयति प्रश्न । “प्रथि प्रश्नानुनथयो:’ इति


१०० कुमारसम्भवे

अथ सा पुनरेव विदला वसुधालिङ्गन (२)धूसरस्तनौ । विललाप विकौर्णमूर्धजा समदुःखामिव कुर्वतौ स्थलौम्‌ ॥ ४ ॥ उपमानमभूहिलासिनां

करणं यत्तव कान्तिमत्तया ।

तदिदं गतमौट्टशौ दशां

न विदौर्ये कठिनाः खलु स्वियः ॥ ५॥

विश्वः।। अयि जौवितनाथ जीवसि प्राणिषि कन्चिदित्यभि- धायोत्थितया तया रत्वा पुरोऽग्रे क्षितौ पुरषस्याक्कतिरिवा. क्वतिर्थस्व तत्‌ पुरषाक्कति केवलमेकं हरकोपानलभस्म ददृशे दृष्टम्। न तु पुरुष इति भावः॥ १ ॥

अथेति ॥ अथ भस्मदर्शनानन्तरं पुनरेव विदला विकवा वसुधालिङ्गनधूसरस्तनौ वसुधालिङ्गनेन क्षितिलुएठनेन धूसरौ धूसरवर्षौ स्तनौ कुषौ यस्याः सा तथोक्ता ॥ “स्वाङ्गाच्चोपसर्ज- नादसंयोगोपधात्" इति ङॏप्‌। विकौर्णमूर्धजा विकौर्ण विक्षिप्ता मूर्धजाः केशा यस्याः सा तथोक्ता सा रतिः स्थलो वनभूमिम्‌। तत्नत्यान्‌ प्राणिन इत्यर्थः ॥ “जानपदकुएढगो णस्थल-” इत्यादिना डौष्‌ ॥ समदुःखां स्वंतुस्थशोकां कुर्व तौव विललाप परिदेवितवतौ ॥ “विलापः परिदेवनम्‌" इत्य मरः ॥ ४॥ ,

उपमानेति ॥ तव यत्‌ करणं गात्रम्‌ ॥ “करणं साधकतमं क्षेबगाचेन्द्रियेष्वपि" इत्यमरः ॥ कान्तिमत्तया सौन्दर्येणा हेतुना विलासिनां विलसनशौलानाम् ॥ “वौ कषलस -” इत्यादिना घिनुएप्रत्ययः ॥ उपमौयते येन तदुपमानमभूत्‌ । तत्करण


(२) -धूसराक्वतिः। चतुर्थः सर्गः । १०१

क्व नु मां त्वदधौनजौवितां विनिकौर्य क्षणभिन्नसौहृदः | नलिनौं क्षतसेतुबन्वनो जलसङ्कात इवासि विद्रुतः॥ ६ ॥ छतवानसि विप्रियं न मे

प्रतिकूलं न च ते मया छतम्‌ । किमकारणमेव दर्शनं

विलपन्त्यै रतये न दौयते ॥ ७ ॥

मिदमौदृर्शी दशामवस्थां गतम्‌ । भस्मौभूतमित्यर्थः। तथापि न विदीर्ये न विदीर्णा भवामि॥ कर्तरि लट्॥ तथाहि। स्त्रियः कठिनाः खलु । कठिनत्वादविदीर्यमाणत्वमित्यर्थः॥ कारणात्कार्यसमर्थनरुपोऽर्थान्तरान्थासः--"धौरसषारिणी दृ‌- ष्टिर्गतिर्गोहषभाष्टिता । स्मितपूर्व तथालापो विलास इति कौतिर्तः"॥ ५॥

क्वेति ॥ हे प्रिय क्षतसेतुबन्धनो भग्नसेतुबन्धो जलसङ्मातो जलौघो नलिनौमिव। जलैकायन्तनौवितामिति शेषः । त्वद धौनजौवितां त्वदायत्वप्राणां मां क्व नु विनिकौर्य कुव वा निक्षिप्य क्षणाभिबसौहृदः क्षणात्यक्तसौहार्दः सन्‌। विद्रुतः पलायितोऽसि॥ सेतुसौहृदयोः स्वितिहेतुत्वेन साम्यम्‌ । सुहृदो भावः सौहृदम्‌ ॥ युवादित्वादएप्रत्ययः । “हृदयस्य शक्केखय दणलासेषु" इति इदादेशः| अपि इहावान्र “हृङ्मगसिन्धन्ते पूर्व पदख च" इत्वुभयपदवृचि । हृद्भूतस्याएिवधगि तूभय- पदवृष्टिः खात्‌। यथा सुहृदो भावः सौहार्दमिति। तदेवाह वामनः--“सौह्रददौर्हदशब्दावनपि इद्धावात्‌” इति ०१॥

क्वतेति॥ हे प्रिय त्वं मे मम विप्रियमप्रियं क्वतवावासि। मया च ते तव प्रतिकूलम् भप्रियं न छतम्‌ । प्रकारचं निष्का

स्मरसि स्मर मेखलागुणौ-
रुत गोत्रस्खलितेषु बन्धनम् ।
च्युतकेशरदूषितेक्षणा-
न्यवतंसोत्पलताड़नानि (३)वा ॥ ८ ॥
हृदये वससीति मत्प्रियं
यदवोचस्तदवैमि कैतवम्।
उपचारपदं न चेदिदं
त्वमनङ्गः कथमक्षता रतिः ॥ ९ ॥


रणमेव । परस्परापकाररूपकारणाभावेऽपीत्यर्थः॥ क्रियावि शेषणमेतत् ॥ विलपन्त्यै । त्वद्दर्शनार्थिन्या अपीति भावः रतये किं कथं दर्शनं न दीयते ॥ क्रियाग्रहणाच्चतुर्थी ॥ ७ ॥

 विप्रियमशक्ङते-

 स्मरसौति । हे स्मर । गोत्त्रस्खलितेषु नामत्र्यत्यासेषु “गोत्त्रं नाम्नाचले कुले" इति विश्वः । मेखलागुणैर्बन्धनं स्मररि उत स्मरसि वा ॥ "विकल्पे किं किमुत च” इत्यमरः ॥ च्युत केशरैर्भ्त्रष्टकिञ्जल्कैर्दूषिते ईक्षणे येषु तानि अवतंसोत्पलताड़ नानि । सधूलिक्षेपताड़नानौत्यर्थः । स्मरसि वा। अपकारस्म रणादिदमदर्शनमिति भावः ॥ ८ ॥

 हृदय इति । हृदये वससीति स्मरवाक्यानुवादः। इत्येवं रूपं मत्प्रियं यदवोच उक्तवानसि ॥ ब्रूञो लुङि "वच उम्’ इत्युमागमः ॥ तत् कैतवमवैमि मिष्येति मन्ये । इदं वचन- सुपचारपदं परस्य रञ्जनाथे यदसत्यभाषणं स उपचारस्तस्य पर्व स्यानम् । कैतवस्यानमिति यावत् । न चेस्वमनङ्गोऽशरौरः । कथं रतिरक्षताविनष्टा। आश्रयनाशेऽप्याश्रितमविनष्टमिति विरोधादिति भावः ॥ ९ ॥


परलोकनवप्रवासिनः
प्रतिपत्स्ये पदवौमहं तव ।
विधिना जन एष वञ्चित
स्त्वदडधौनं खलु देहिनां सुखम् ॥ १० ॥
रजनौतिमिरावगुण्ठिते
पुरमार्गे घनशब्दविक्रवाः।
वसतिं प्रिय कामिनां प्रिया
स्त्वहते प्रापयितुं क ईश्वरः ॥ ११ ॥
नयनान्यरुणानि घूरर्गयन्
वचनानि स्खलयन् पदे पदे।


 न च मे कश्चिद्विचारः किन्तु लोकः शोच्यत इत्याह--

 परलोकेति । परलोकं प्रति नवप्रवासिनोऽचिरप्रोषितस्य। अनेनानुगमनकालानतिपातः सूच्यते । तव पदवीं मार्गं प्रतिपतस्ये । त्वामनुगमिथमीत्यर्थः। अतो मे नास्ति विचार इति भावः । किन्तु विधिना दैवेन एष जनो लोको वञ्चितः प्रतारित:। देहिनां सुखं त्वदधीनं त्वय्यधीनं खलु । अधिशब्दस्य शौराहादिकत्वात् “सप्तमी शौण्डे” इति समासः ॥ "प्रध्य तरपदात्” इति खप्रत्ययः । एवमन्यत्रापि । सुखप्रदाभावं कुतः सुखमिति भावः ॥ १० ॥

 तदेवाह

 रजनीति । हे प्रिय । रजनीतिमिरेण अवगुण्ठित आहोते सुमार्गे घनशब्दविक्लवा गर्जितभीताः प्रियाः कामिनां वसतिं प्रापयितुं त्वदृते त्वां विना ॥ “अन्यारादितरर्ते---" इत्यादिना पञ्चमौ । क ईश्वरः शक्वः । न कश्चिदिथर्थः । न हि कामान्धानां भीतिरस्तौति भावः ॥ ११ ॥

असति त्वयि वारुणौमः
प्रमदानामधुना विडम्बना ॥ १२ ॥
अवगम्य कथीकृतं वपुः
प्रियबन्धोस्तव निष्फलोदयः ।
बहुलेऽपि गते निशाकर
स्तनुतां दुःखमनङ्ग मोच्यति ॥ १३ ॥
हरितारुणचरुबन्धनः
कल मुंस्कोकिलशब्दसूचितः ।
वद संप्रति कस्य बाणतां
नवचूतप्रसवो गमिष्यति ॥ १४ ॥

 नयनानौति । अरुणानि नयनानि घूर्णयन् शमयन् । तथा पदे पदे प्रतिपदम् । वध्यां इहतिः । वचनानि स्खलयन् विपर्यासयन् प्रमदानां वारुषौमदो मद्यमदोऽधुग त्वय्यसति विडम्बना अनुज्ञप्तिमात्रम् । मदगभावे मद निष्फलत्वादिति भावः । तथा च शिशुपालवधे-“तां मदो दयितसङ्गमभूष:" (१०। १३ ) इति ॥ १२ ॥

 अवगम्येति । हे अगदा अशरीर। प्रियबन्धोः प्रियसखस्ख तव वपुः शरीरं कयौक्तमकया कथा सम्पवमानं तं शब्दमात्रावशिष्टम् अवगम्य ज्ञात्वा निष्फलोदयः । उद्दीप्यमावाटु पनवैफल्यमिति भावः । निशाकरश्चन्द्र बहुखे पञ्च गतेऽपि तनुतां कार्यं दुःखं यथा तथा कच्छत् मोचति । वृथा वृद्धिरिति दुःखायियत इत्यर्थः ॥ १३ ॥ .

 हरितेति । हरितं चारुणं च ॥ “वणं वर्णेन' इति तत्पुरुषः । हरितारुचं चारु बन्धनं ठन्तं पुरा यस्य स तथोक्तः । कलेन मधुरेण पुंस्कोकिलशब्देन पुरुषकोकिलगदेन सुचि अलिपतिरनेकशस्वया गुणकृत्ये धनुषो नियोजिता। विरुतैः करुण(४)खनैरियं गुरुशोकामनुरीदितौव माम् ॥ १५ ॥ प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ १६</poem>}} ॥

तोनुमापितव। चूतचर्वणकार्यत्वात् कलशब्दस्येति भावः । नवचूतप्रसवो नवचूतकुसुमं संप्रति कस्य बाणतां शरत्व गमिथति वद। अन्यस्य पुष्यबाणस्याभावादिति भावः ॥ १४ ॥

पलीति । त्वया अगेकशो बहुशो धनुषः कार्मुकस्य गुणसत्य मौवीकार्ये गुणवत्कर्मणि च नियोजिताधिकर्तयमलिपङ्क्तिः करुणस्वनैनिखनैर्विशतैः कूजितैर्गुरुशोकां दुर्भरदुखम् । “गुरुस्तु गौष्यतौ श्रेष्ठे गुरौ पितरि दुर्भरं इति शब्दार्णवः । मामनुरोदितीव । उपसर्गाहर्मकत्वम् । `रुदादिभ्यः सार्वधातुके” इतौडागमः ॥ १ ॥

प्रतिपथेति । तावत् पुनरपि मनोहरं वपुः शरीरं प्रतिपञ्च प्राप्योत्थितः सन् । मधुरालापेषु प्रियोतिषु निसर्गपण्डितां स्वभावप्रगल्भं कोकिलां रतिदूतिपदेषु सुरतप्तौस्थानेष्वादिदिश आज्ञापय । प्रगल्भानमिव दौत्यधिार इति भावः । जीवन्तस्यापि दूतौशब्दस्य छन्दोभङ्गभयाद् शखः। "अपि प्रषं मषं कुर्याच्छग्दोभङ्गं त्यजेद्वािरम्’ इति केचित् । `उणदयो बहुलम्” इति बहुलग्रहणाटु ख इति वक्षभः ॥ १६ ॥

शिरसा प्रणिपत्य याचित
न्युपगूढानि सवेपथूनि च।
सुरतानि च तानि ते रहः
पर संस्मृत्य न शान्तिरति मे ॥ १७ ॥
रचितं रतिपण्डित त्वया
स्त्रयमीषु ममेदमार्तवम् ।
भियते कुसुमप्रसाधनं
तव तच्चारु वपुर्न दृश्यते ॥ १८॥
(६)[८७]विबुधैरसि यस्य दारुणै
रसमाप्ते (७)[८८]परिकर्मणि

स्युतः।

 शिरसेति । हे स्मर । शिरसा प्रणिपत्य याचितानि सवेपनि सकम्यानि । ‘ट्टितोऽथुच्' इत्यथुच्प्रत्ययः । सत्विकातरोपलक्षणमेतत् । `स्तम्भप्रलयरोमाञ्चः स्वेदो वैवर्णंवेपथु। अशुश्रुवैस्वर्यमित्यष्टौ सात्विकाः परिकीर्तिताः” इति। उपगूढाग्यालिङ्गनानि च। नपुंसके भावे क्तः । तान्यनुभूतप्रकाराणि रद्द एकान्ते सुरतानि च संस्मृत्य में शातिर्नास्ति। अत्र समानकर्तृकत्वं दुर्घटं समानक्रियापेक्षास्तौति केचि ॥ १७ ॥

 रचितमिति । हे रतिपडित रतिकुशल । . त्वया ममा नेषु गवयवेषु स्वयं रचितम् । अत्रस्य प्राप्त आर्तवं वासन्तम् "ऋतोरण्” इत्यण्प्रत्ययः । सुमप्रसाधन प्रबभरणमिव भियतेवतिष्ठते । “ष्ट अवस्ने’ इति धातोस्तौदादिका कर्तरि लट् । तव तत् प्रसाधकं चात्र सुन्दरं वपुस्तु न दृशं ॥ १८ ॥


तमिमं कुरु दक्षिणेतरं
चरणं निर्मितरागमेहि मे॥ १९ ॥
अहमेत्य पतङ्गवत्मना
पुनरङ्काश्रयणी भवामि ते।
चतुरैः सुरकामिनौजनै:
प्रिय यावन्न विलोभ्यसे दिवि ॥ २० ॥
मदनेन विनाकृता रतिः
क्षणमात्र’ किल जीवितेति मे।
वचनीयमिदं व्यवस्थितं
रमण त्वामनुयामि यद्यपि ॥ २१ ॥

 विबुधैरिति । दारुणैः तैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैर्देवैः। अनभिज्ञत्व' च ध्वन्यते । यस्य मच्चरणस्य परिकर्मणि प्रसाधने॥ “परिकर्म प्रसाधनम्’ इत्यप्रर: ॥ असमाप्त सति स्मृतोऽसि तम् इमं दक्षिणतरं वामं में चरणं निर्मितरागं कुविंगच्छ ॥ १९ ॥

 अश्वमिति । अहं पतङ्गवर्मना शलभमार्गेण । अग्निप्रवेयेनेत्यर्थः । `पतङ्गः शलमे चाग्नौ मार्जारकं शरे खगे’ इति वैजयन्त । एत्यागत्य पुनस्तेऽश्रयणे उसङ्गवर्तिनी भवामि संप्रत्येव भविष्यामि । `वर्तमानसामीप्ये वर्तमानवद्वा" इति खट । हे प्रिय। दिवि स्त्रणं चतुरैः सुरकामिनजनै: अप्सरोगवैद्युवन विलोभ्यसे विलोभयिष्यसे ॥ 'ययत् पुरानिपातयोडेंट' इति लट् ॥ २० ॥

 मदनेनति । हे रमण । त्वामनुयामि यद्यप्यनुगमियाम्येव । `वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । “यद्यपैत्यवधारणे' इति केशवः। किन्तु रतिर्मदनेन विनाजता।

 
क्रियतां कथमन्यमण्डनं
परलोकान्तरितस्य ते मया।
सममेव गतोऽस्यतर्कितां
गतिमङ्गो न च जौवितेन च ॥ २२ ॥
ऋजुतां नयतः स्मरामि ते
शरमुत्सङ्ग(८)[८९] निषत्रधन्वनः।
मधुना सह सस्मितां कथां
नयनोपान्त(९)[९०]विलोकितं च यत् ॥ २३ ॥

वियोजिता सति इत्यर्थः । सुप्सुपेति समासः । क्षणमात्रं जौविता किल इतीदं वचनौयं निन्दा मे मम व्यवस्खितं स्थिर- मभूत् ॥ २१ ॥

 क्रियतामिति । परलोकेऽन्तरितस्य व्यवहितस्य । मृतस्येथ्यर्थः । ते तव मया अन्त्यमण्डनं कथं केन प्रकारेण क्रियताम् । क्रियतामित्यत्र कामचारं लोट् बोध्यः । द्रुतदग्धस्य ते यथेच्छमण्डनमपि न र्सम्भवतीत्यर्थः। कुत:। अङ्गेन च जीवितेन च समं सहैव अतर्किताम् अविचारितां गतिं गतोऽसि । इह मृतशरीरमपि नास्ति कस्य मण्डनमिति भावः ॥ २२ ॥

 जुतामिति । शरमुजुतामार्जवं नयत उत्सङ्गे निष. मङ्कगतम् धनुर्यस्य तस्य । `धनुषश्च” इत्यनङ्गादेशः ॥ ते तव मधुना वसन्तेन सह ॥ “मधुदैत्य वसन्ते च चैत्रे च” इति विश्वः ॥ सस्मितां कथामालापं तथा यनयनोपान्तविलोकितमपाङ्गवीक्षणम् । त इत्यनुषङ्गः। तच्च सुमरामि ॥ २३ ॥


क्व नु ते हृदयङ्गमः सखा
कुसुमायोजितकार्मुको मधुः ।
न खलूग्ररुषा पिनाकिना
गमितः सोऽपि सुहृङ्गतां गतिम् ॥ २४ ॥
अथ तैः परिदेविताक्षरैः
हृदये (९)[९१]दिग्धशरै(२)[९२]रिवाहतः ।
रतिमभ्युपपत्तुमातुरां
मधुरात्मानमदर्शयत् पुरः ॥ २५ ॥
तमवेच्य रुरोद सा भृशं
(३)[९३]स्तनसंबाधमुरो जघान च।

 व्केति । हृदयं गच्छतीति हृदयङ्गमो हृद्यः । खच्प्रक[णे “गमः सुप्युपसंख्यानम्” इति खच्प्रत्ययः । “'अरुर्हिषदफन्तस्य मुम्” इति मुमागमः । ते तव सखा कुसुमैरायोजिमारचितं कार्मुकं येन कार्मुकनिर्माता मधुर्वसन्तः क्व नु क । गत इति शेषः । अथवा सोऽप्युग्ररुषा तौव्रकोपेण पिनाकेनेश्वरेण सुहृदा मदनेन गतां प्राप्तां गतिम् । भस्स्रमतामि यर्थः । न गमितः खलु न प्रापितः किम् । ‘जिन्ना सानुनये खलु’ इत्यमरः ॥ २४ ॥

 अथेति । अथ तैः परिदेविताक्षरैर्विलापवचनैहृदये दिग्धशरैर्विषलिप्तमुखैः शरैरिवाहतः सन् ॥ “विषाक्ते दिग्धलिकौ' इत्यमरः । मधुर्वसन्त आतुरामापन्नां रतिमभ्युपपत्तुननुग्रहोतुम् । आखासयितुमित्यर्थः । ““अभ्युपपत्तिरनुग्रहः” [इत्यमरः । आत्मानं पुरोऽदर्शयत् । आविरभूदित्यर्थः ॥२५॥

 तमिति । सा रतिस्तं मधुमवेक्ष्य दृष्ट्वा भृशं रुरोद। स्तनौ


स्वजनस्य हि दुःखमग्रतो
विद्युतद्वारमिवोपजायते ॥ २६ ॥
इति चैनमुवाच दुःखिता
सुहृदः पश्य वसन्त किं स्थितम्।
(३)[९४]तदिदं कणशो (४)[९५]विकौर्यते
पवनैर्भस् (५)[९६]कपोतकर्बरम् ॥ २७ ॥
अयि सम्प्रति देहि दर्शनं
अर पर्युत्मुक एष माधवः ।
दयिताखनवस्थितं नृणां
न खलु प्रेम चलं सुहृज्जने ॥ २८॥

संबाध्य स्तनसंबाधम् ॥ "परिक्लिश्यमाने च” इति णमुल् । उरो जघान ताडितवतो च । तथाहि। स्वजनस्याग्रतो दःखं विठतमपसारितं द्वारं कपाटं यस्य तदिवोपजायत आविर्भ. वति। उच्छलं प्रवर्तत इत्य् ,अ क्षाभिप्रायः ॥ २६ ॥

 दूतोति । दुःखम् अस्याः सङ्गतं दुःखिता । सज्जतदुःखेत्यर्थः । तारकादित्वादितच् । सा रतिः एनं वसन्तमित्युवाच च । चकारः पूर्वोक्तसमुच्चयार्थः । हे वसन्त पश्य सुदर्वसखस्य किं स्थितं किमुपस्थितं तदिदं कपोतकर्बुरं पारावतःशबलं कणश्चक्षुर्णीभूतम् । अस्पार्थाच्छस्प्रत्ययः । भस्म पवनै र्विकोर्यंत विक्षिप्यते । पश्य भस्मीभूतस्ते सुहृदित्यर्थः ॥२७॥

 अयति । अयि स्मर । सम्प्रति दर्शनं देहि । एष माधवो वसन्तः पर्युत्सुकस्त्वद्दर्शनोत्कणिठतः। त्वमप्यगद्रुतवतोऽस्य को माधव इत्याशय-तृणां पुरुषाणां दयितासु


अमुना ननु पार्श्ववर्तिना
जगदाज्ञां ससुरासुरं तव ।
विसतन्तुगुणस्य कारितं
धनुषः (६)[९७]पेलवपुष्पपत्रिणः ॥ २९ ॥
गत एव न ते निवर्तते
स सखा दीप इवानिलाहतः ।
अहमस्य दृशव पश्य मा
मविषञ्च(७)व्व्यसनेन धूमिताम् ॥ ३० ॥
विधिना कृतमर्धवैशसं
ननु मां कामवधे विमुञ्चता।

प्रेम अग्धस्थितमस्थिरम्। चलमित्यर्थः। सुत्रधने प्रेम तु न चलं खलु ॥ २८ ॥

 ईदृशाः सुहृदः कति न सन्तत्यशश्च न कोऽपीत्याह-----

 स्त्रमुनेति । ननु मदन। पावर्तिगा सचरेणासुना वसतेन ससुरासुरं सुरासुरस्रहितं जगबिसतन्तुगुणस्य मृणालचत्रमौवकस्य पेलवानि पुष्पास्त्र व पत्रिणो बाणा यस्य तस्य तव धनुष आज्ञां कारितम् । जगदाशं कारितेत्यर्थः । “ऋक्रोरन्यतरस्याम्” इति जगतः कर्मत्वम् ॥ २९ ॥

 गत इति । स ते सखानिलाहतो वायुताडितो दीप इव गत एव न निवर्तत । अहमस्य दीपायमानस्य दशा वर्तिरिव। तिष्ठामीति शेषः । “दशा बर्ताववस्थायां वस्त्रान्ते स्युर्दशं अपि” इति विश्वः । कुतः। प्रविषड्व्यसनेन सोडुमंशःखप्रकर्बल धूमितां सञ्जातधूमां मां पश्य। धूमव स्या अष्टदौपदशसाम्यं धूमश्च व्यसनमेवेत्यर्थः ॥ ३० ॥


(८)[९८]अनपायिनि (९)[९९]संचय
गजभग्ने पतनाय वल्लरा ॥ ३१ ॥
तदिदं क्रियतामनन्तरं
भवता बन्धुजनप्रयोजनम् ।
विधुरां ज्वलनातिसर्जना-
न्ननु मां प्रापय (१)[१००]पत्युरन्तिकम् ॥ ३२ ॥

 विधिनेति । ननु वसन्त कामबधे मदनवधे मां विमुञ्चत वर्जयता। अमारयतेत्यर्थः । विधिना दैवेन । विशसति हिन स्तौति विशसो घातुकः । पचाद्यच्॥ विशसस्य कर्म वैशसम् । युवादित्वादण्प्रत्ययः । अर्धवैशसमधुबधः कृतम् । “अर्धा व एष आत्मनो यत्पन” इति श्रुतेः । पत्य : स्त्रस्य चाश्रयाश्रयि। भूतयोरेकपदार्थत्वाभिप्रायेणाधतिः । तथा चैकदेशबधे देश न्तरस्यापि बधनियमनामामपि विधिरनभैव हतवानि तात्पर्यम् । एतदेवोपपादयति--अनपाश्चिनौ अनपायित्वेन विश्वस्ते संश्रयद्रुम आश्वययुळे गजभग्ने सति वल्लरी लता यतनाय । भवति इति शेषः । पतितुमेव सालभित्यर्थः । “तुः थञ्च भाववचनात्” इति चतुर्थी ॥ ३१ ॥

 सम्प्रत्यनन्तरकर्तव्यं प्रार्थयते -

 तदिति । तत्तत्कारणादुक्तप्रकारेण । अन्यथापि मर स्यावश्यम्भवादित्यर्थः । अनन्तरं भवतेदं वक्ष्यमाणं बन्धुजन प्रयोजनं बन्धुत्य क्रियताम् । प्रार्थनायां लोट् । तदेवो दिशति--ननु वसन्त । विधुरां विवशां मां ज्वलनातिसर्ज नादविदानात् पत्युः अन्तिकं प्रापय । प्रस्निप्रवेशनं का येत्यधः ॥ ३२ ॥


शशिना सह याति कौमुदी
सह मेघेन तडित् (३)[१०१]प्रलीयते।
प्रमदाः पतिव्रतर्मगा इति
प्रतिपन्नं हि विचेतनैरपि ॥ ३३ ॥
अमनैव कषायितस्तनी
सुभगेन प्रियगात्रभस्वना ।
नवपल्लवसंस्तरे यथा
रचयिष्यामि तनु विभावसौ ॥ ३४ ॥


 कर्तव्यश्चायमर्थ: स्त्रणमित्याह--

 शशिनेति । कौमुदौ चन्द्रिका शशिना सह याति । शशिन्यस्तमिते स्वयं नश्यतीत्यर्थः । तडिबलोदामिनी मेघेन सह प्रलीयते प्रणश्यति ॥ कर्तरि लट्॥ प्रमदाः स्त्रियः पतिवनं गच्छन्तौति पतिषर्मगाः पतिमार्गानुगामिन्य इत्यतविचेतनैरल्पचेतनैः । अविवेकिभिरपौत्यर्थः । नाथस्तु “पृथग्जनै” इति पपठ। प्रतिपत्र ज्ञातम् । ‘प्रलवण यवागूः" "अनुदा कन्या” इतिवदल्पत्वाभिप्रायेण विचेतनैरपtत निर्देशः । पतिवर्मगा इत्यत्र स्मृति:-“आर्तार्ते सुदिते हृष्टा प्रोषिते मलिन शशा। ऋते म्रियेत या पत्यौ सा स्नौ या पतिव्रता" इति ॥ ३३ ॥

 अमुनैवेति । अनुना पुरोवर्तिना सुभगेन शोभनेन प्रियगनमक्षमेव । एवकारो मण्डनान्तरनिष्टधर्थः । कषायितस्तनी रञ्जितस्तनी॥ “रागे आथे कषायोऽस्त्री निर्यासे सौरभ रखे” इयि वैजयन्ती॥ नवपलवसंस्तरे यथा नवपल्लवतल्प इव



कुसुमास्तरणे सहायतां
बहुशः सौम्य गतस्वमावयोः ।
कुरु सम्प्रति तावदाशु मे
प्रणिपाताञ्जलियाचितश्चिताम् ॥ ३५ ॥
तदनु ज्वलनं मदर्पितं
त्वरयेर्दक्षिणवातवीजनैः ।
विदितं खलु ते यथा स्मरः
क्षणमप्युत्सहते न मां विना ॥ ३६ ॥
इति चापि विधाय दीयतां
सलिलस्याञ्जलिरेक एव नौ।

विभावसौ वडौ तनुं शरीरं रचयिष्यामि । निधास्यामीत्यर्थः ॥ ३४ ॥

 कुसुमेति । हे सौम्य माधो त्वमावयो रतिपञ्चबाणयोर्ब- हुशो बहुवारं कुसुमास्तरणे पुष्पशयने सहायतां गतः सम्प्रति प्रणिपाताञ्जलिना याचितः । अञ्जलिपूर्वकं प्रार्थितः सन्नित्यर्थः । आशु मे चितां काष्ठचयं कुरु केशष्व । यथह तथामुत्रोपकर्तव्य' मिव णेत्यर्थः ॥ ३५ ॥

 तदन्विति । तच्चिताकरणमनु अनन्तरं मय्यर्पितं मदर्पितं ज्वलनमग्निं दक्षिणवातवीजनैर्मलयमारुतसञ्चारणैस्त्वरयेः। त्वरितं ज्वलयेत्यर्थः । त्वराडेतुमाह-ते तव विदितं खलु । “मतिबुद्धिपूजार्थेभ्यश्च” इति वर्तमाने कः । तद्योगात्कर्तरि षष्ठौ । यथा येन प्रकारेण स्मरो मां विना क्षणमपि नोक्षहते न द्रषयति । तथा त्वया शातमेवेत्यर्थः ॥ ३६ ॥

 इतीति । अपि च इत्येवं विधाय कृत्वा नौ आवाभ्याम् एक एव सलिलस्य अञ्जलिः दीयताम् । तम् अञ्जलिं स ते ________________

चतुर्थः सर्गः । अविभज्य परच ( 8 ) तं मया सहितः पास्यति ते स बान्धवः ॥ ३७ ॥ परलोकविधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः । निवपेः सहकारमञ्जरी: प्रियचूतप्रसवो हि ते सखा ॥ ३८ ॥ इति देहविमुक्तये स्थितां रतिमाकाशभवा सरखती । शफरीं ऋदशोष (५) विक्लवां प्रथमा दृष्टिरि (६) वान्वकम्पयत् ॥ ३८ ॥ कुसुमायुधपत्नि दुर्लभ- स्तव भर्ता न चिराह विष्यति । ૧૧ बान्धवः सखा स्मरः परत्र परलोके मया सहितः प्रविभज्य प्रास्यति ॥३७॥ परलोकेति ॥ किञ्च । हे माधव वसन्त । परलोकविधौ पिण्डोदकादिकर्मणि स्मरमुद्दिश्य विलोलाः पल्लवा यासु ताः महकारमष्नरोतवल्लरीर्भिवपर्देहि । हि यस्मात् कारणात्त सखा स्मरः प्रियाखूतप्रसवा यस्य स तथोक्तः ॥ ३८ ॥ 1 नीति | इति देहस्य विमुक्तये शरीरस्य विसर्गाय स्थिताम् । कर्तानिययामिति यावत् । रतिमाकाशभवा सरस्वत्यशरीरा वाग्घ्रदशोषविक्लवां हृदस्य जलाधारस्य शोषेण विक्ववाम् शफरीं प्रौष्ठीम् ॥ “प्रौष्ठौ तु शफरी दयोः” इत्यमरः ॥ प्रथमा दृष्टिर्वर्षमिव अन्वकम्पयदनुकम्पितवतो सदयसुवाचेत्यर्थः ॥ " क्षपा दयानुकम्पा स्यात्" इत्यमरः ॥ ३८ ॥ (५) - विलाम् । (६) अन्यकम्पत । (४) यत् ।

क्षृणु येन स कर्मणा गतः
शलभत्वं (७)[१०२]हरलोचनार्चिषि ॥ ४० ॥
अभिलाषमुदीरितेन्द्रियः
खसुतायामकरोग्रजापतिः ।
अथ तेन निष्टह्य विक्रिया
मभिशप्तः फलमेतदन्वभूत् ॥ ४१ ॥
परिणेष्यति पार्यतीं यदा
तपसा तत्प्रवणीकृतो हरः ।
उपलब्धसुखस्तदा स्मर
वपुषा स्बेन (८)[१०३]नियोजयिष्यति ॥ ४२ ॥

 कुसुमेति ॥ ३ कुसुमायुधपानि रते। तव भर्ता चिश चिरं दुर्लभो न भविष्यति । किंत्वचिमव सुलभो भविथतौ त्यर्थः । किञ्च शृणु । तकमेति शेषः। येन कर्मणा म ते भी हरलोचनस्यार्चिञ्चला ॥ “ज्वाला मासो न पुंस्यर्चि” इत्यः मरः । तस्मिन् शलभत्व पतत्व गतः ॥ “समौ पतङ्गश लभ’ इत्यमरः ॥ ४० ॥

 तदेव कर्मयाचष्टे ----

 अभिलाषमिति । उदीरितेन्द्रियः प्र रितेन्द्रियः। स्रोति शेषः । प्रजापतिर्जाल स्त्रसुतायां सरस्वत्यामभिलाषमनुराग मकरोत । अथ तेन प्रजापतिना विक्रियाम् इन्द्रियविकार निश निरुध्याभिशप्तः सन् । एतत् फलं दाहमकं स्नकर्षः फलमन्वभूत् ॥ ४१ ॥

 ज्ञापावधिरपि तेनैवोक्ष इत्याह चोक इथेन----

 परिणश्यतौति। इतीति च । ध्रर्मेगा धर्माख्यप्रज्ञाप्रति


चतुर्थः सर्गः ।

इति चाह स धर्मयाचित: (१) अरशापावधिदां सरस्वतीम् । अशनेरमृतस्य चोभयो- र्वशिनचाम्बुधराश्च योनयः ॥ ४३ ॥ तदिदं परिरक्ष शोभने भवितव्यप्रियसङ्गमं वपुः । रविपीतजला तपात्यये पुनरोघेन हि (२)युज्यते नदी ॥ १४ ॥ याचित: प्रार्थितः स भगवान् ब्रह्मा | तपसा कारणेन नस्यां पार्वत्यां प्रवणोक्कत : अभिमुखीकृतो हरः शिवो यदा पार्वती परियोध्यत्ययति तदोपलब्धसुखः प्राप्तानन्दः सन् | स्मरं कामं खेन वपुषा नियोजयिष्यति सङ्गमयिष्यति । इत्येवं स्मरशापस्यावधिदाम् भवसानदायिनीं सरस्वतीं वाचं चाह। एवं शापावधिमप्यक्तिवानित्यर्थः । ननु तथा क्रुहस्य कथमोहशो शान्तिरत आह- वशिनो जितेन्द्रियासाम्बुधरा- चाशनेरमृतस्य चेत्यु भयोर्थोनयः प्रभवाः । वशिपञ्चेऽशन्यमृत- शब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताम्न्यु दकपरौ ॥ युग्म- ११७ कम् ॥ ४२ ॥ ४३ ॥ तदिति ॥ हे शोभने तत्तस्मात् कारणाद्भवितव्यो भविष्यन् प्रियसङ्गमो यस्य तत्तथोक्तम् इदं वपुः परिरक्ष। तथाहि । रविपीतजला नदी तपात्यये प्राकृषि ॥ "प्राहट् तपात्यये” इति हलायुधः ॥ पुनरोघेन प्रवाहेण युज्यते सङ्गच्छते हि ॥ ४४ ॥ (१) अरशापान्तभवाम् | (२) पूर्यते ।

इत्थं रतेः किमपि भूतमदृश्यरूपं
मन्दौचकार मरणव्यवसायबुद्धिम् ।
तप्रत्ययाच्च कुसुमायुधबन्धु(३)[१०४] रेना
मावासयत् सुचरितार्थपदैर्वचोभिः ॥४५॥
अथ मदनवधूरुपक्षवान्तं
व्यसनकृशा (४) [१०५]परिपालयाम्बभूव ।
शशिन इव दिवातनस्य लेख
किरणपरिक्षयधूसरा प्रदोषम् ॥ ४६ ॥

 इत्वमिति ॥ इत्थमनेन प्रकारेण अदृश्य रूपं किमपि भूत छि प्रायौ । “युक्त मादाहृते भूतं प्राप्यतीते समे त्रिषु इत्यमरः । रतेर्मदनदाराणां मरणव्यवसयबुद्धि मरणयोग बुद्धि मन्दीचकार । निवारयामासेत्यर्थः । `मूढापापटुनि भग्ध मग्दा:’ इत्यमरः । अथ कुसुमायुधबन्धुर्वसन्तश्च तत् प्रत्ययात्तस्मिन् भूते विश्वासात् ॥ “प्रत्ययोऽधौनशपथज्ञानवि खास हे ds’ इत्यमरः । एनां रतिं सुष्ट चरितार्थानि पदारि येषां तैर्वचोभिर्वाक्यं आश्वासयत् । सर्वथा ते देवताप्रसा दात् प्रियसङ्गमो भविष्यतीत्यादिवचनैरस्या दुःखमपाचकारं त्ययः ॥ ४५ ॥

 अथेति । अथ प्रनन्तरं व्यसनेन दुःखेन वश मदनब रतिरुण्वान्तं विपदवधिं किरणपरिक्षयेण धसरा मलिन दिवातनस्य दिनभवस्य । “सायंचिरम्-’ इत्यादिमा व्यू,प्र त्ययः । शशिनसन्दूर लेखा प्रदोषं रात्रिमिव परिपालय। स्वभूव प्रतीक्षा । पुष्पिताग्रदत्तम्—“युजि नयुगरे


तथा समलं दहता मनोभवं
पिनाकिना भग्नमनोरथा सतौ ।
निनिन्द रूपं हृद्येन पार्वती
(१)[१०६]प्रियेषु सौभाग्यफला हि चारुता ॥१॥

इतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा” इति लक्षशत् ॥ ४६ ॥

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविर

चितया संजीविनीसमाख्यया व्याख्यया समेतः

श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये

रतिविलापो नाम चतुर्थः सर्गः ।


 तथेति । पर्वतस्य अपत्य स्त्री पार्वती तथा तेन प्रकारशक्ष्याः समीप समहं पुरतः 1 *अव्ययं विभक्तिसमीपसश्रुञ्चि-" इत्यादिनाव्ययीभावः । मनोभवं मअणं दक्षता भस्मकुवेंता पिनाकिना ईखरण भग्नः खण्डितो मनोरथोऽभिलाषो यस्याः सा तथोश सतौ हृदयेन मनख रूप्यं सौन्दर्भ नेनिन्द। धिनो रूपं यक्षरमनोहरणाय नालमिति गर्हितअतौत्यर्थः । युक्त चैतदित्याह-तथाहि । चारुता सौन्थं र्थेषु पतिष विषये सौभाग्य' प्रियवल्लभ्यं फलं यस्याः सा अधोला। सन्थ्स्व तदेव फलं यदा सौभाग्य लभ्यते । न वैदिफलं तदिति भावः । अस्मिन् सर्गे दृशख' हृतम्-“जतौ तु वंशस्लसुदीरितं. शरौ” इति सवणात् ॥ १ ॥


इयेष सा कतु मबन्च्यरूपतां
समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा वयं
तथाविधं प्रेम पतिश्च तादृशः ॥ २ ॥
निशम्य चैनां तपसे कृतोद्यमां
सुतां (२)[१०७]गिरौशप्रतिसक्तमानसाम् ।
उवाच मेना परिरथ वक्षसा
निवारयन्तौ महतो मुनिव्रतात् ॥ ३ ॥

 इथेषेति । सा पवत समाधिमेकाग्रतामास्थायावलम्बा तपोभिर्वक्ष्यमाणनियमैः करणभूतैरात्मनः स्वस्याबन्ध्यरूपतां सफलमौन्दर्यं कर्तुमियेषे च्छति खए। तपसा शिवं वशीकर्तुम् युक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद्इयन्नवाप्यते । किं तदुद्यम् । तथाभूता विधा प्रकारो यस्य तत्तथा विधं प्रेम खेहः। येनार्धाङ्गहरा हरस्य भवेदिति भावः। तादृशः पतिश्च । य ऋत्यक्षय इति भावः । इयमेव खलु स्त्रीणामपेक्षितं यदूढ्वालये जीवङ्गर्ट कत्व चेति । तत्र तप श्चयकसध्वमिति निश्चिकायेत्यर्थः । अत्र मनुः-"‘यटु दुष्करं यद् दुरापं यदु दुर्मे यच दुस्तरम्। तसर्वे तपसा प्राप्यं तपां हि दुरतिक्रमम्” इति ॥ २ ॥

 निशम्यति । मेना मेनका च गिरीशप्रतिसक्तमानसां झराः सतचि तां तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वैनां पार्वतीं वक्षस परिरभ्यालिङ्ग्य महतो मुनि व्रतात्तपसो निवारयन्त उवाच ॥ मुनिव्रतादित्यत्र यद्यपि सुनिव्रतस्य मनकाया अनीप्सितत्वात् “वारणार्थगामीसितः। इति नापादानव तथापि कृतोद्यमामिति मानसप्रवेशत


मनोषिताः सन्ति (३)गृहेषु देवता-
स्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं
शिरीषपुष्यं न पुनः पतत्रिणः ॥ ४ ॥
इति (४) ध्रुवेच्छामनुशासती सुतां
शशाक मेना न नियन्तुमुद्यमात् ।
क ईप्सितार्थस्थिरनिश्चयं मनः
पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ ५ ॥

त्वात् ‘ध्रुवमपायेऽपादानम्’ इत्यपादानत्वमेव स्यात् । यथाहभाव्यकारः—“यच्स मिथ्या सम्प्राप्य निवर्तते तच्स “ध्रुवमपायेऽपादानम्” इति प्रसिध्दम्” ॥ ३ ॥

 सामान्यनिषेधमुक्ता विशेषनिषेधमाह-

 मनीषिता इति ॥ हे वत्से । मनस ईषिता इष्टा मनीषिताः ॥ शकन्धादित्वात् साधुः ॥ देवता: शच्यादयो गृहेषु सन्ति । त्वं ता आराध्रथेति शेषः । तपः क्क । तवेदं तावकम् ॥ “युष्मदस्मदोरन्यतरस्यां खञ्च” इत्यण्प्रत्ययः । “तवकममकावेकवचने" इति तवकादेशः ॥ वपुश्च क्क । तथाहि । पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत । पतत्त्रिणः पुनः पक्षिणस्तु पदं न सहेत। अतिसौकुमार्याद्दिव्योपभोगयोग्यं ते वपुर्न दारुणतपःक्षममित्यर्थः ॥ अत्त्र हष्टान्तालक्डारः ॥ ४ ॥

 इतीति ॥ इति एवमनुशासत्युपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां सुतां पार्वतीमुद्यमादुद्योगात्तपोलक्षणान्नियन्तुं निवारयितुं न शशाक समर्था नाभूत् । तथाहि । ईप्सितार्थ इष्टार्थे स्यिरनिश्चयं मनो मिम्नाभिमुखं पयश्च कः


कदाचिदासन्नसखीमुखेन सा
मनोरथज्ञं पितरं मनस्विनी ।
अयाचतारण्यनिवासमात्मनः
फलोदयान्ताय तपःसमाधये ॥ ६ ॥
अथानुरूपाभिनिवेशतोषिणा
कृताभ्यनुज्ञा गुरुणा गरीयसा।
प्रजासु पश्चात् प्रथितं तदाख्यया
जगाम गौरी शिखरं शिखण्डिमत् ॥७॥
विमुच्य सा हारमहार्यनिश्चया
विलोलयष्टिप्रविलुप्तचन्दनम् ।

प्रतीपयेत् प्रतिकूलयेत्। प्रतिनिवर्तयेदित्यर्थः। निम्नप्रवणम् पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः ॥ अत्र दीपकानुप्राणितोऽर्थान्तरन्यासालङ्कारः ॥ ५ ॥

 कदाचिदिति । अथ कदाचित् मनस्विनी स्थिरचित्ता सा पार्वती मनोरथज्ञमभिलाषाभिज्ञ पितरं हिमवन्तमासन्नसख्याप्तसखी सैव मुखमुपायः ॥ “सुखं निःसरणे वक्त्र प्रारम्भोपाययोरपि” इति विश्वः । तेन । फलोदयः फलोत्पत्तिरन्तोऽवधिर्यस्य तस्मै तपःसमाधये तपोनियमार्थमात्मनः स्वस्यारण्यनिवासं वनवासमयाचत ॥ “दुह्याचू‌-” इत्यादिना द्विकर्मकत्वम् ॥ ६ ॥

 अथेति । अथ गौरी अनुरूपेण योग्येनाभिनिवेशेनाग्रहेण तुषतीति तथोक्ते न गरीयसा पूज्यतमेन गुरुणा पिया क्वताभ्यनुज्ञा तपः कुर्विति क्वतानुमतिः सती पश्चात्तपःसिबुत्तरकालं प्रजासु जनेषु तदाख्यया तस्य गौर्योः संज्ञया प्रथितम् । गीरीशिखरमिति प्रसिद्धमित्यर्थः। शिखण्डिमत् । न तु हिंस्रप्राणिप्रचुरमिति भावः । शिखरं शृङ्गं जगाम ययौ ॥ ७ ॥

बबन्धे बालावधी वर्कले
पयोधरोत्सेधविशणसंहति ॥ ८ ॥
यथा प्रसिद्धेर्मधुरं शिरोरुहै
अंटाभिरवमभूत्तदाननम् ।
न षट्पदश्रेणिभिरेव पङ्कजं
सशैवलासङ्गमपि प्रकाशते ॥ ९ ॥
प्रतिक्षणं सा कृतरोमविक्रियां
व्रताय मौञ्जीं विगुणां बभार याम् ।

 बिसुचेति। अहार्यनिश्चयानिवार्यनिष्ठया सा गौरौ विलोलाभिश्वलाभिर्यष्टिभिः प्रतिसहैः प्रविलुतं प्रसृष्टं चन्दनं स्तनान्तरगतं येन तं तथोतं शरं सुवखों विमुच्य विश्वाय बचाहयबभ्रु. बालापिलं पयोधरयोः स्तनयोरु धेनछायेण विशीर्णा विघटिता संहतिरवयवसंश्लेषो यस्य ततथोत वकलं कळलम् स्तनोत्तीयभूतं बबन्ध । धारयामासेत्यर्थः ॥ ८॥

 ययेति । तस्या देव्या आननं तदाननं प्रसिः भूषितैः । “प्रसिद्धौ स्यातभूषितौ’ इत्यमरः । रोहरतीति कशः ॥ “गु- पधज्ञाप्रीकिरः कः” इति कप्रत्ययः । शिरसि कवः तैः शिरो है मूर्धजैर्यथा मधुरं प्रियमभूत् । ‘जाडुप्रियौ तु मधुरै” इत्यमरः । जटाभिरप्येवं मधुरमभूत्। तथाहि। घड़ी पक्षी षट्पदविभि' मरपतिभिरेव न किन्तु सह कैवलासनेन सशैवलासटुमपि । “तन सहेति तुषयोग” इति बgनःि । प्रकाशते । शैवलेनापि शोभत एवेत्यर्थः ॥ ९ ॥

 प्रतोति। सा देवी प्रतिक्षणं क्षणे क्षणे कशरोमविक्रियां पार्षा खतरोमाञ्चां त्रिगुणां त्रिरावृत्तां यां भव सुख मयीं मिखयां व्रताय तपसे बभार। तदेव पूर्वं प्रथमं मुख तत्

अकारि तत्पूर्वनिबङ्कया तया
सरागमस्या रसनागुणास्पदम् ॥ १० ॥
विसृष्टरागादधरान्निवर्तितः
स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः
कृतोऽक्षसूत्रप्रणयी तया करः ॥ ११ ॥
महार्हशय्यापरिवर्तनच्युतैः
खकेशपुष्पैरपि या स्म दूयते ।
अशेत सा बाहुलतोपधायिनी
निषेदुषी स्थण्डिल एव केवले ॥ १२ ॥

पूर्वं यथा तथा निबङ्कया तया मौञ्जयास्या देव्या रसनागुणस्या स्पदं स्थानं जघनम् । सह रागेण सरागं सलोहितमकानि कृतम्। सौकुमार्यातिशयादिति भावः ॥ १० ॥

 विसृशष्टे । तया देव्या विसृष्टरागात्त्यक्तलाक्षारसरञ्जना दधरादधरोष्ठान्नीवर्तितः । निसृष्टरागात्” इति पाठे नितर त्यक्तलाक्षरागात् ॥ रागत्यागेन निष्प्रयोजनत्वादिति भावः तथा स्तनाङ्गरागेणारुणितादरुणीकृतात् । पतनसमये तस्य स्तनयोरुरोधादिति भावः । कन्दुकाच्च निवर्तितः। कुशाङ्कु राणामादनेन लवनेन परिक्षता व्रणिता आङ्गुलयो यस्य से तथोक्तः करः पाणिः अक्षसूत्रप्रणयी अक्षमालासहचरः क्वत ॥ ११ ॥

महर्हिति ॥ महानर्हि मूख्यं यस्याः सा महार्हा श्रेष्टा या शय्या तस्यां परिवर्तनेन लुण्ठनेन च्युतैः भ्रष्टैः स्वकेशपुष्प रपि या देवी दूयते स्म क्लिश्यति स्म । पुष्याधिकसौकुमार्यादिति भावः । सा देवी बाहुलतामुपधत्त उपधानीकरोतीति बाहुल

पुनी हौतु नियम यया तया
(५)[१०८]द्वयेऽपि (६)[१०९]निक्षेप इवार्पितं इयम् ।
लतासु तन्वीषु विलासचेष्टितं
(७)[११०]विलोलदृष्टं हरिणाङ्गनासु च ॥ १३ ॥
क्ष्र्तन्द्रिता सा ययमेव वृक्षकान्
घटस्तनप्रस्रवणेव्यंवर्धयत् ।
गुहोऽपि येषां प्रथमाप्त जन्मनां
न पुत्रवात्सल्यमपाकरिष्यति ॥ १४ ॥

तोपधायिनौ सती केवले संस्तरणरहिते स्थण्डिले भूमचेवा शेत शयितवती । तथा निषेदुषी उपविष्टा च । “वसुञ्च” इति कसः। ‘उगितश्च इति षट् । भूमावेव शयनादिव्यवहारो न जातूपीत्यर्थः ॥ १२ ॥

 पुनरिति । नियमस्थया व्रतस्थया तया देव्या इयेपि हंयं पुनर्गेहं पुनरानंतु निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु ॥ वचित् “इथेषु” इति प्रामादिकः पाठः । कुत्र द्वये किं वयमर्पितमित्याह-तन्वीषु लतासु विलाप्त एव चेष्टितं विलासचेष्टितं हरिणङ्गनासु विलोलदृष्टं चञ्चलावलोकितं च । व्रतस्यायां तस्यां तयोरदर्शनलतादिषु दर्शनायार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति भावः ॥ १३ ॥

 अतन्द्रितेति । सा देवी स्वयमेवातन्द्रिता असजाततन्तु सती । तारकादित्वादितच्प्रत्ययः । वृक्षकान् नपहान् ॥ “अख्ये” इत्यस्यार्थे कप्रत्ययः । घटवेव स्तनौ तयोः प्रस्रवणेः प्रतपयोभिः व्यवर्धयत्। गुः कुमारोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् । अग्रजातानामित्यर्थः । येषां वधकाण सम्बन्धि पुत्रवामुख्यं सुतप्रेम नापाकरिष्यति। उतरन मा रोदयेऽपि न तेषु पुत्रवाक्षयं निवर्तयत इत्यर्थः ॥ १४ ॥


अरण्यवौजाञ्जलिदानलालिता
स्तथा च तथा हरिणा विशश्वसुः।
यथा तदयंनयनैः कुतूहलात् ।
पुरः सखीनाममिमोत लोचने ॥ १५ ॥
कृताभिषेकां हुतजातवेदसं
त्वगुत्तरासङ्गवतौमधौतिनौम्।
दिदृक्षवस्तापुषयोऽभ्युपागमन्।
न धर्मड्डेषु वयः समीक्ष्यते ॥ १६ ॥

 अरण्येति । अरण्यवजानां भवाशीौगमञ्जलयस्तेर्धा दानेन ललालिता हरिणा तस्य देश्यां तथा विशश्वसुर्विस्रशं जग्मुः॥ “समौ विस्रम्भविश्वासौ” इत्थमरः ! यथा कुतूहला दौत्सुक्यात् तदीयैर्हरिणसम्बन्धिभिर्नयनैः नरैः । करणैः । स्खकये लोचने सखीनां पुरः पुरतः । अनेन तेषां सम्बन्धसङ् त्वमुक्तम्। अमिमीत । अतिपरिमाणतारतम्यशनाय मानं चकारित्यर्थः। केचित्तु सा पार्वती तदौथैनंयः कुर्यात् पुरोः ऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वाखा । तभन इत्याः ॥ “मा माने” इत्यक्षात् धातोर्लङ्। इयमेष खलु विधासस्य परा काष्ठा यदभिपीडनेऽपि न तुभ्यतेति अवः ॥ १५ ॥

 तपःप्रभावमाह====

 क्लतेति । कताभिषेक कृतिखमां सुतजातवेदसं घृतानि काम् । सतहोमामित्यर्थः। त्वचा वल्कलेनसरासतौसुप्तरौयवतीं त्वगुत्तरासङ्गवतीम्। अधीतमस्या अस्तौत्सुधीतिनीं स्तुतिपाठादि कुर्वतौम् । ‘ष्टादिभ्यव” इतनिप्रत्ययः । तां देवीं दिदृक्षवो द्युमिच्छवोधंयो मुनयोऽभ्युपागमम् समुपाभत । न चात्र कनिष्ठसेवादोष ग्राह-भ्रमैश्वधेषु वयो न

विरोधिसत्वोजिभतपूर्वमत्सरं
द्रुमैरभीष्टप्रसवार्चितातिथि ।
नवोटजाभ्यन्तरसंभृतनलं
तपोवनं तच्च बभूव पावनम् ॥ १७ ॥
यदा फलं (८)[१११]पूर्वतपःसमाधिना
न तावता लभ्यममंस्त काङ्कितम्।
तदानपेक्ष्य स्खशरीरमार्दवं
तपो महत्सा चरितुं प्रचक्रमे ॥ १८॥

समीयते न प्रमाणीक्रियते । सति धर्मज्यैष्ठे वयोज्यैठं न प्रयोजकमित्यर्थः । तथा च मनुः -“न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः” इति ॥ १६ ॥

विरोधीति  । विरोधिभिः सर्वगोंष्याघ्रादिभिरुज्झितपूर्वमक्षरं त्यक्तपूर्ववैरम् । हिंसारहितमित्यर्थः । दूमैरभीष्टप्रमवेनेष्टफलेनार्चिताः पूजिता अतिथयो यषिंस्तत्तथोक्तम् । नवानासुटजागां पर्णशालानामभ्यन्तरेषु संभृताः सञ्चिता अमला प्रश्नयो यस्मिंस्तत्तथोक्तं तज्ञ तपोवनम्। पावयतीति पावनं बभूव। अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः ॥ १७ ॥

 यदेति । सा देव यदा यस्मिन् काले तावता तावप्रमयेन पूर्वतपःसमाधिना पूर्वेणानुष्ठयभानप्रकारेण तपोनियमेन कादितं फलं लभ्य लब्धु शक्य नासंस्त । अशक्यमस्मंस्तत्वर्थः। तदा तत्काले । अविलप्वेनेत्यर्थः । शरौरख मार्दवं शूदुख' सौकुमार्यसमपाविगणय्य महत् दुश्चरं तपश्चरिततुं प्रपत्रम उपचक्रमे ॥ १८ ॥


कुमारसम्भवे

क्रमं ययौ कन्दुकलौलयापि या तया मुनीनां चरितं व्यगाह्यत । ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या (९)च ससारमेव च ॥ १९ ॥ शुचौ चतुर्णां ज्वलतां हविर्भु जां शुचिस्मिता मध्यगता सुमध्यमा । विजित्य नेत्रप्रतिघातिनीं प्रभा मनन्यदृष्टिः सवितारमैक्षत ॥ २०

क्लममिति ॥ या देवी कन्दुकलीलया कन्दुकक्रीडयाणि क्लमं ययौ ग्लानिं प्राप तया देव्या मुनीनां चरितं तीव्रं तपां व्यगाश्वत प्रविष्टम्। अत्रोत्प्रेक्षते—ध्रुवमस्या वपुः काञ्चनपझे न सुवर्णकमलेन निर्मितं घटितम्। अतएव प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वभावेन ससारं च कठिनमेव । तथा च तदुपादानकत्वाद्देव्या वपुषः सुकुमारस्यापि तौव्रतपःक्षमत्वमित्युत्प्रेक्षार्थः॥ १९ ॥

शुचाविति । शुचौ ग्रीष्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णां हविर्भुजामग्नीनां मध्यगता सतौ । नेत्रे प्रतिहन्तौति तां नेत्रप्रतिघातिनीं प्रभां सावित्र' तेजो विजित्य । न विद्यतेऽन्यत्र दृष्टिर्यस्याः सानन्यदृष्टिः सती सवितारं सूर्यमैक्षत ददर्श। "ग्रीष्म" पश्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः" इति स्मरणात् । पञ्च। ग्निमध्ये तपश्चचरित्यर्थः । तत्र सवितैव पञ्चमोऽग्निः--"अग्निः सविता सवितैवाग्निः ” इति श्रौतलिङ्गात् ॥ २० ॥

(१)[११२] तयातितप्त' सवितुर्गभस्तिभि
मु ख तदयं कमलश्रय दधौ ।
अपाङ्गयोः केवलमस्य दीर्घयोः
शनै:शनै: श्यामिकया कृतं पदम् ॥ २१ ॥
अयाचितोपखितमम्ब केवलं
रसात्मकस्योडुपतेश्च रश्मयः ।
बभूव तस्याः किल पारणाविधि
र्न (२)[११३]दृक्षछत्तिव्यतिरिक्त(३)[११४]साधनः ॥२२॥

 तयेति । सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूर्वोक्तप्रकारेण पतितप्त' सन्तप्त' तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभां दधौ प्राप । यथा रवितापात्कमलं न स्नायति प्रत्युत विकसति तथा तदीयं सुखमासीदिति भावः । किंत्वस्य मुखस्य दौर्बयोरपाङ्गयोः केवलं नेत्रान्तयोरिव शनैःशनैर्मन्द मन्दं श्यामिकया कालि पदं स्थानं कृतम्। तयोः सौकुमर्यादित्यर्थः ॥ २१ ॥

 अयाचितेति । अयाचितोपस्थितमप्रार्थितोपनतं केवलमग्बूदकं रसात्मकस्यामृतमयस्योदूनां नञ्चषाणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणविधिरध्यवहारकर्म बभूव । तावन्मात्रसाधन कोऽभूदित्यर्थः । साध्यसाधनयोरभेदेन व्यवदेशः साधनान्तरव्यावृत्यर्थः । किलेति प्रसिद्ध। वृक्षाणां या वृत्तिर्जीवनोपायस्तद्व्यतिरिक्त साधनसुषयो यस्य स तथोकः पारणाविधिर्न बभूव। दृशोष्ययाचितोपवितेन मेघोदकेनेन्दुलिरणैश्च जीवतौति प्रसिद्धम् । अस्मियापि तावन्मात्रमवलम्बतेत्यर्थः ॥ २२॥


निकामतप्ता विविधेन वह्निन
नभश्चरेणेन्धनसंभृतेन. (४)[११५]सा ।
तपात्यये वारिभिरुक्षिता नवै
भुवा सहस्राणममुञ्चदूर्घगम् ॥ २३ ॥
स्थिताः क्षणं पक्ष्मसु ताडिताधराः
पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे
चिरेण नाभिं प्रथमोदबिन्दवः ॥ २४ ॥

 निकामेति । विविधेन । पञ्चविधेन इत्यर्थः । नभश्चर खेचरेण । आदित्यरूपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमि वगि निकाममत्यन्त' तप्ता साम्बिका तपात्यये पीआई प्रावपीत्यर्थः। नवैर्वारिभिः उचिता सिता सती भुवा पक्ष ग्नितप्तया सहोर्धगमूर्धप्रखतसुआणं वाध्यममुञ्चत् । “प्रयं अबध्यनुषाणम्’ इति यादवः ॥ २३ ॥

 स्थिता इति । उदकस्य बिन्दवः उदबिन्दवः ॥ “म दन-५ इत्यदिगोदकशब्दयोददेशः । प्रथम €दविभ्दव। प्रथमविशेषशाहिन्दूनां विरसत्व बहुवचनालातिविरलत्वं गम्यते। तथा च चिरत्वनाभ्यन्तरगमणयोर्निर्वावः । तस् पार्वत्याः पञ्च गेस्रशमसु क्षयं स्थिताः स्थितिं गतः। यि इत्यनेन पमणां सान्द्रत्व क्षणमिति श्री राधा च गम्यहं अनन्तरं ताड़ितो व्यथितोऽधर ओडो यै तथोक्ताः। एतं अधरस्ख आर्दवं गम्यते । ततः पयोधरयोः स्तनयोस थ ड रिभाग निपातेन पतनेन धूर्णिता अर्जरिताः कुचका ग्यादिति भावः । तदतु वक्षदरेखासु खशिताः। निषे गतत्वादिति भावः । इत्थं चिरेण न तु शौत्रम् । प्रतिवर


शिलाशयां तामनितवासिनीं
निरन्तरास्त्रन्तरवातदृष्टिषु ।
व्यलोकयन्मुन्मिषितैस्तडिन्मयै
र्महातपसाध्य इव स्थिताः क्षपाः ॥२५॥
निनाय (५)[११६]सात्यन्तहिमोत्किरानिलाः
सहयराबौरुद्वासतत्परा।

हुयादिति भावः । नाभिं प्रपेदिरे प्रविष्टा न तु निर्जग्मुः। तेन नामेंगगनोर्थं गम्यते । अत्र प्रतिपदमर्थवत्त्वात्परिकलिङ्गरः ॥ २४ ॥

 शिलाशयामिति । निरन्तरासु नौरन्ध्रासु प्रन्तर मध्ये Iतो यासां तादृश्या या दृष्टयस्ता खतरवातदृष्टिषु । न निकेते पुढे बस तीनकेतवासिनम् । अगाड़तदेशवासिनीमित्यर्थः । शलायां शेत इति शिलाशयां शिलातलशायिनीम् ॥ “प्रधिकरणे शेते’ इत्यद्यप्रत्ययः । तां पार्वतीं खाखाइड साच ॥ "साचाड्रष्टरि संज्ञायाम्” इतीनिप्रत्ययः । तस्य कर्म साच्यं |म तपसः सास्ये स्थिताः क्षपास्तडिन्मयैर्विद्युदूपैरुन्मिषितैर वलोकनैर्यं लोकयन्निव । इवेति चक्षुषा विलोकनमेवेभ व्यते। सा तु ‘पादित्यचन्द्रावनिलोऽनलश्च शौर्भूमिरापो |दयं यमश्च । अहश्च रात्रिश्च उभे च मध्य धर्मश्च जानाति नरस्य वत्सम्’ इति । प्रमाणसिद्धत्वात्रोयं स्यमित्यनुसन्ध यम् ॥ २५ ॥

 एवं वर्षासु विहितं तपःप्रकारसुवा सम्प्रति हेमन्त तपरणप्रकारमाह---

 निषायेति । सा पार्वतौ। उकिरन्ति विपतौति डत्फिराः । `इगुपधज्ञ –’ इत्यादिना कः । अत्यन्तं विमानासुतकिरा अनिशा यासु ताः सहखरात्रीः पौषरागौः । पौषे


परस्पराक्रन्दिनि चक्रवाकयोः
पुरो वियुक्ते मिथुने कृपावती ॥ २६ ॥
मुखन सा पञ्चसुगन्धिना निशि
प्रवेपमानाधरपलशोभिना।
तुषारदृष्टिक्षतपद्मसम्पदां
सरोजसन्धानमिवाकरोदपाम् ॥ २७॥
खयं वेशणद्रुमप्रणष्टत्तिता
परा हि काष्ठा तपसस्तया पुनः।

तैषसहस्यौ वौ” इत्यमरः । उदके वास उदवासः ॥ “पषंवास वाहनधिषु च” इत्युदादेशः ॥ उदवासे तत्परा आसत तथा परस्परमाक्रन्दिनि अन्योन्यमानशिनि पुरोऽग्रे नियुक्त विरहिणि। वियोगं प्राप्त इति यावत् । चक्रवाकी च चक्रवाकच चक्रवाकौ तयोः चक्रवाकयोर्मिथने इन्हें रूपावती सती निनाय । दुःखिषु कृपालुव महतां स्वभाव इति चक्रवाकमिथुने कृपा न तु कामितयेति वाच्यानवकाशः । अप् वासस्तु हेमन्त क्रमशो वर्धयेत्तप?” इति मनुः ॥ २६ ॥

 सुखेनेति । सा पार्वती निशि रात्रौ पद्मवत् सुगन्धिना सुरभिणा । "गन्धस्य त् - ’ इत्यादिनेकारः । प्रवेपमानः कम्यमालोऽधर ओष्ठ एव पत्र दलं तेन शोभत इति तथोक्तेन मुखेन तुषहृद्या तुहिनवर्षेण क्षता नाशिताः पशुसम्पदो यासां तासामपां सरोजसन्धानं पञ्चखट्टनमकरोदिव। इत्युको इलजनर । पञ्चान्तरं तुहिनेनोपहन्यते तन्मुखपन्न तु न तयेति व्यतिरेकालङ्कारो व्यज्यत इत्यु भयोः सङ्गरः ॥ २७ ॥

 ख्रयमिति । स्वयं विशीर्णानि व्रतधृतानि द्वमपणचैव वृत्तिजीवनं.यस्य तस्य भावस्तत्ता तपसः परा काष्ठा परभुत्कार्यं हि । “काष्ठोत्कर्षे खितौ दिशि” इत्खमरः ॥ तया

तदप्यपाकर्णमतः प्रियंवदां
बन्य(६)[११७] पर्येति च तां पुराविः ॥ २८॥
णालिका(७)[११८]पलवमेवमादिभि
नैतैः (८)[११९]खमङ्ग' (९)[१२०]ग्लपयन्त्यहर्निशम्।
तपः शरौरैः कठिनैरुपार्जितं
तपस्विनां दूरमधश्चकार सा ॥ २९ ॥


देव्य पुनतत्पर्णवर्तनमप्यपाकर्यमणखतम् । अतः पर्णपाकरणाडेतोः। प्रियं वदतौति प्रियंवदा ॥ “प्रियवशे वदखच्” इति खच्प्रत्ययः। ‘अरुर्विषदजन्तस्य सुम्” इति सुमागमः । तां पार्वतीं पुराविदः पुराणशास्तपःकरणसमयेऽविद्यमानं पर्यभक्षणं यस्याः सापर्णाति वदन्ति । नामान्तरसमुच्च यार्थश्चकारः । अत्र “अपणम्” इत्यपपाठ इतिशब्दाभिहिते द्वितीयानुपपत्तेः । यथाह वामनः -*निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्” इति । खयं प्रियंवदाः परेषामपि प्रियवादभाजनानि मवन्तौति भवः ॥ २८ ॥

 सृणालिकेति ॥ सृणालिकापेलवं पक्षिनकन्दकोमलं खं खकीयमठं शरौरमवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैर्दूतैरहश्च निशा च अहर्निशम् समाहारे इन्हें कवद्भावः। अत्यन्तसंयोगे द्वितीया । ग्वषयन्ती कर्शयन्तौ सा पार्वती कठिनै: । को शससैरित्यर्थः । शरीरैरुपसर्जितं सम्पादितं तपजिनाखुषीणां तपो दूरमयन्तमधश्चकार तिरश्चकार । अति शिभ्य इत्यर्थः । तपस्विभिरप्येवं तपः कर्तुं न शक्यत इति तत्पयथः ॥ २९ ॥


अथाजिनाषाढधरः प्रगलबाग
ज्वलन्निव ब्रह्ममयेन तेजसा ।
विवेश कश्चिज्जटिलस्तपोवनं
शरैरबद्धः प्रथमायामो यथा ॥ ३० ॥
तमातिथेय बहुमानपूर्वया
सपर्यया प्रत्युदियाय पार्वतौ।
भवन्ति साम्येऽपि निविष्टचेतसां
वपुर्विशोध्वतिगौरवाः क्रियाः ॥ ३१ ॥

 व्अथेति । अथानन्तरमजिनं कृष्णमृगवक् । आषाढः प्रयो जनमस्य त्याषाढपालाशदण्डः । “पालाशे दढ आषाढः इत्यमरः । “विशाखाषाढादमन्यदण्डयो:इत्यणप्रत्ययः । तयोर्धरस्त्रयोक्ताः प्रगल्भवाक् प्रौढवचनो ब्रह्ममयेन वैदिकेन तेजस। ब्रक्षवर्चसेनयर्थः । ज्वलन्निव स्थितः ॥ इवशब्दो निर्धारणार्थः। कश्चिदनिर्दिष्टो जटिलो जटावान्। अचा रोति शेषः । पिच्छादित्वादितच्प्रत्ययः । शरीरबद्धो बद्दश रीरः । शरीरवादित्यर्थः । “वाहिताग्न्यादिषु" पाठासाधुः प्रथमाश्रमो यथा ब्रह्मचर्याश्रम इव । यथाशब्द इवार्थे । तयोः वनम्। देव्या इति शेषः । विवेश प्रविष्टवान् ॥ ३० ॥

 तमिति । अतिथिषु साध्वी आतिथेयी ॥ “पयतिथि-- इत्यादिना ढञ्प्रत्ययः । “fटट्यू छु–’ इत्यादिना ङीए । पार्वत तं ब्रवचारिणं बहुमानपूर्वया बहुमानः पूर्वो यस्यास्त्रया । गौरवपूर्वयेत्यर्थः । सपर्यया अर्चया ॥ “सपर्यार्चायणः


 २९-३० झोकयोर्मध्ये झोकोऽयं दृश्यते--

सुराः (१)सुद्धौ नगेन्द्रकन्यया कृतं तपः शथ्वशक्रियाक्षमः ययाचिरे तं प्रणिपत्य दुःखिताः पतिं चमूम्रां सुतमाजि (२)हेतु

 (१ तदुदीच्छ। २ हेतवे)

विधिप्रयुक्तां (१)[१२१]परिच्छ सक्रिय
परिश्रमं नाम विनय च क्षणम् ।
उमां स पश्यन्नृजुनैव चक्षुषा
प्रचक्रमे वत,मनुज्झितक्रमः ॥ ३२ ॥
(२)[१२२]अपि क्रियार्थं सुलभं समित्कुशं
जला(३)[१२३]न्यपि स्नानविधिक्षमाणि ते।
(४)[१२४]अपि स्वशक्त्या तपसि प्रवर्तसे
शरीरमायं खलु धर्मसाधनम् ॥ ३३ ॥

नमः” इत्यमरः । प्रत्युदियभय प्रत्युज्जगाम । कथं सम नेsपि तस्यास्तादृशौ प्रतिपत्तिरत आह-साम्य सत्यपि निविष्टचेसां विरचितानां वपुर्विशेषेषु व्यक्ति विशेषेष्वतिशयितं गौरवं यासु ता अतिगौरवा अतिगौरवसहिताः क्रियाश्चेष्टाः भवन्ति । प्रवर्तगत त्यर्थः। साधवो न साम्यमिणिवेशिग इति भावः ॥ ३१ ॥

 विधीति । स ब्रह्मचारौ विधिना प्रयुक्तम् अनुष्ठितां सत्क्रियां पूज़ परिश्रः वीतय क्षणं परिश्रमं विश्वासं च विनोथ नाम । नामेत्यपरमार्थे। प्रथमा बकशुनैव चक्षुषा श्यन् अनुकितक्रमोऽत्ययोचितपरिपाटकः सन् । वक्तु प्रचमें प्रारभे ॥ ३२ ॥

 पपौति । अत्रापिशब्दः प्रश्न। क्रियार्थ शोमादिकर्माशुष्ठानार्थम्। समिधश्च कुशाश्च समित्कुशम् ॥ “जातिरग्रा गाम्” इति इनकवद्भावः॥ सुलभमपि सुलभं कञ्चित् । लानि ते तव नामविधिवमणि खाणक्रियायोष्यान्यपि चित्। किञ्च शतया निजसामर्षानुसारेण तपसि प्रवर्तपि । देवमपौड़यित्वा तपश्चरसि कश्चिदित्यर्थः । युक्त च


(५)[१२५] अपि त्वद्वर्जितवारिसंभृतं
प्रवालमासामनुबन्धि वीरुधाम् ।
चिरोज्झितालक्तकपाटलेन ते
तुलां यदारोहति द्न्तवाससा ॥ ३४ ॥
(६)[१२६]अपि प्रसन्न हरिणेषु ते मनः
करस्थदर्भप्रणयापहारिषु ।

नामैतत् । खलु यस्मात् शरीरम् पाय धर्मसाधनम् । धर्मस्तु कायेन मनसा वाचा बुबा धनादिना च बहुभिः साध्यते तेषु च वपुरेव सुख्यं साधनं सति देहे धर्मार्थकाममोक्षलक्षणायतुवैर्गाः साध्यते। अतएव “सततमात्मानमेव गोपयीत” इति श्रुतिः ॥ ३३ ॥

 अपति ! त्वया आवर्जितेन सिक्ते न वारिणा संभृतं अनितमासां वीरुधां लतानां प्रवालं पल्लवमनुबध्यप्यनुस्यूतं किम्। यप्रवालं चिरोतिरिकाल त्यो लाशगो येन तत्तथापि पाटलम् । स्वभावरत्तमित्यर्थः । तेन चिरोजितालतकपटलेन ते तव दन्तवासस अधरेण । “श्रेष्ठाधरौ तु रदनच्छ है दशनवाससी” इत्यमरः । तुलां सायम् आरोहति। गच्छती त्यर्थः । अत्र तुलाशब्दस्य सादृश्यवचित्वाप्तद्योगेऽपि “तुस्थल थैरतुलोपमाभ्याम्-’ इति न तौयाप्रतिषेधस्तत्र सुई सदृशवाचिन एव ग्रहणदिति ॥ ३४ ॥

 अपौति । करस्थान् दर्भान् प्रणयेन सहेनापहरन्तीति ते तथोक्तेषु। सापराधेष्विति भावः । ‘‘करस्थदर्भप्रख्या राधि” इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु ॥ इति णेषु विषये ते मंगः प्रसन्नमपि न क्षुभितं किम् । सापराधं यपि न कोपितव्यं तपस्विभिरिति भावः । उत्पलानि ये हरिणः प्रचलैशलैर्विलोच नैनोव स्वाशिसदृश्यं प्रयुज


य उत्पलानि प्रचलैर्विलोचनै
स्तवाक्षि(७)[१२७]सादृश्यमिव प्रयुञ्जते ॥ ३५ ॥
यदुच्यते पार्वति पापकृत्तये
न रूपमित्यव्यभिचारि तद्वचः ।
तथाहि ते शौलमुदारदर्शने
तपस्विनामबपदेशतां गतम् ॥ ३६ ॥
विकीर्णसप्तर्षिबलि(८)[१२८]प्रहासिभि
स्तथा न गाङ्गः सलिलैर्दिवधृतैः

एवाभिनयन्तीव । प्रसन्नत्वान्मृगनेत्राणि त्वनयनैः साम्यमुपयान्तीति भावः । “उत्पलक्षेपचलेः” इति पठान्तर उत्पलकम्यचलैः। भावानयने द्रव्यानयनमिति न्यायेन क्षिप्यमाणत्पलचलरित्यथः ॥ ३५ ॥

 यदिति । हे पार्वति । रूपं सौम्याकृतिः पापघत्तये पापाचरणाय न भवतीति यदुच्यते । लोकैरिति शेषः । तद्वचो न व्यभिचरति न स्खलतौत्यव्यभिचारि सत्यम् । ‘यत्राकृतिस्तत्र गुणा ‘न सुरूपाः पापसमाचरा भवति" इत्यदयो लोकवदा न विसंवादमासादयन्तीत्यर्थः । किमिति ज्ञायते--- तथाहि। हे उदारदर्शने आयताक्षि । सुरूप इत्थथुः। अथ वोन्नतज्ञाने। विवेकवतीत्यर्थः । ते तव शीलं सट्टत्तम् ॥ “शोलं स्वभावे सदृष्टत्ते’ इत्यमरः । तपस्विनामप्यपदिश्यतेनेनेत्यपदेशः प्रवर्तकं प्रमाणं तत्तामुपदेशतां गतं प्राप्तम्। सुनयो ऽपि त्वां वीक्ष्य स्वदृत्ते प्रवर्तन्त इति भावः ॥ ३६ ॥

 विकीर्णेति । एष महौधरो हिमवान्। सप्त च त ऋधयत्र सप्तर्षयः । ‘दिक्संख्यं संज्ञायाम्” इति समासः ।


यथा त्वयैश्चरितैरनाविलै
र्महीधरः पाबत एष सान्वयः ॥ ३७ ॥
अनेन धर्म: सविशेषमद्य मे
त्रिवर्गसारः प्रतिभाति (९)[१२९]भाविनि ।
त्वया मनोनिर्विषयार्थकामया
यदेक एव प्रतिञ्च सेव्यते ॥ ३८॥
प्रयुक्तसत्कारविशेषमात्मना
न मां परं सम्प्रतिपत्तुमर्हसि ।

विकर्णाः पयः सप्तर्षीणां सम्बन्धिभिः बलिभिः पुष्पोपहारैः प्रहसन्ति ये तथोत र्दिवोऽन्तरिक्षाकृतैर्गाः सलिलैस्तथा न पriाँवतः । अनाविलैरकलुषेबदौरैश्चरितैर्यंथ सान्वयः सपुवपौत्र: पावित: पवित्रीकृतः ॥ ३७ ॥

 अनेनेति । हे भाविनि प्रशस्त्रभिप्राये । अनेन कारों म धर्मः सविशेषं सातिशयमद्य मे। त्वयायं धर्मकामार्थानां वर्गस्त्रिवर्ग: । *त्रिवर्गो धर्मकामार्थश्चतुर्वर्गः समोक्षकै:’ इत्यमरः । तव सारः श्रेष्ठः प्रतिभाति । यशस्वकारणहनमो मिर्विषयावर्थकामौ यस्यास्तया त्वयैको धर्म एव प्रसिद्ध स्वीकृत्य सेष्यते । यवयार्थकामौ विहाय धर्म एवावलखितः । अतः सर्वेषां नः स त्रेयानिति प्रतिपद्यत इत्यर्थः ॥ ३८ ॥

 सम्प्रति मनोरथं जिज्ञासुः प्रस्तौति-----

 प्रयुक्तेति । आमम त्वया प्रयुक्तः ठतः सत्कारविशेषः पूषातिशयो यस्य तं मां परमन्यं सुप्रतिपत्तुमवगन्तु नार्हसि। हे संगतगावि संमताद्धि “प्रङ्गान्नकण्ठेभ्य:” इति ध्यात् प् ॥ यतः कारणाअमश्च ईषिभिर्मनौषिभिर्विहःि । शक दित्वात् साधुः सतां सङ्गतं सख्य' सप्तभिः पदैः आपद्यत


पचमः सर्गः 1 ( १ ) यतः सतां संनतगात्रि सङ्घतं मनोषिभिः साप्तपदोनमुच्यते ॥ ३१ ॥ अतो (२) ऽत्र किञ्चिन्डवर्ती बहुचमां द्विजातिभावादुपपन्नचापल: । अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं (३)प्रतिवक्तुमर्हसिं ॥ ४० ॥ कुले प्रसूति: प्रथमस्य वेधस- स्त्रिलोकसौन्दर्यमिवोदितं वपुः । अम्टग्यमैश्वर्यमुखं नवं वय- स्तपः फलं स्यात्किमतः परं वद ॥ ४१ ॥ १३८ इति साप्तपदौनं सप्तपदोञ्चारणसाध्यमुच्यते । तच्चावयोस्त्वत- कृतमत्कारप्रयोगादेव सिमित्यर्थः ॥ “साप्तपदीनं सख्यम्" इति निपातनासाधु ॥ ३८ ॥ अत इति ॥ हे तपोधने अतः संख्याई तोरव प्रस्तावे बहु- मां बहक्तिसहाम् | यहा क्षमावर्ती भवतीं त्वां हिजातिभा- बाद ब्राह्मणत्वादुपपत्रचापल: सुलभधार्थ्योऽयं जनः । स्वयमि- त्यर्थः । किञ्चित् प्रष्ट मनो यस्य स किञ्चिप्रष्टुमना: प्रष्ट कामः ॥ “तुम् काममनसोरपि" इति मकारलोपः ॥ रहसि भवं रहस्य गोप्यं न चेप्रतिवत मर्हसि ॥ ४० ॥ प्रष्टव्यमाई - । कुल इति । प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्यवाये प्रसूतिरुत्पत्तिः । यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वर: " इति ब्रह्मपुराणवचनात् । वपुः शरीरं वयाप्यां लोकानां सौन्द- र्यमिवोदितमेकठा समातम् । ऐश्वर्यसुखं सम्पत्सयमसम्म (१) यथा । (२) अद्य | (३) प्रतिगोप्तुम् ! १४. कुमारसम्भवे भवत्यनिष्टादपि नाम दुःसहा- मनस्विनीनां प्रतिपत्तिरौदृशौ । विचारमार्गप्रहितेन चेतसा न दृश्यते तञ्च ( 8 ) कृशोदरि त्वयि ॥ ४२ ॥ अलभ्यशोकाभिभवेयमाकृति- र्विमानना सुभ्र, कुतः पितुर्ग है। मन्वषयौयं न भवति । किन्तु सिहमेवेत्यर्थः । वयो नवम् यौवनमित्यर्थः । अतः परमतोऽन्यत् किं तपः फलं स्याइद अस्ति चेदिति शेषः । न किञ्चिदस्तीत्यर्थ: ॥ ४९ ॥ . भवतीति ॥ दुःसहात्मोढुमशक्यानिष्टाङ्कर्वादिक्कताद मनस्विनौनां धीरस्त्रीणाम् ईदृशौ तपश्चरणलचा प्रतिपत्ति प्रवृत्तिः | "प्रतिपतिस्तु गौरवे । प्राप्ती प्रवृत्ती प्रागल्भा" इत केशवः ॥ भवति नाम ॥ नामति सम्भावनायाम् ॥ विचारमा प्रहितेन चेतसा चित्तेन तदनिष्टस। हे कशोदरि | त्वयि दृश्यते । विचार्यमाणे तदपि नास्त्यसम्भावितत्वादित्यर्थः ॥४२॥ अनिष्टाभावमेव प्रपश्यति- - अलभ्येति ॥ हे सुभ् । इयं त्वदीयाक्कृतिः मूर्तिरलभ्यो लब्धु मनई: शोकेन भर्वाद्यवमानजेन दुःखेन अभिभवस्तिर स्कारः यस्याः सा तथोक्ता । दृश्यत इति शेषः । असम्भावितथा यमर्थ इत्याह - पितुर्गृहे विमाननावमानः कुतः । न सम्भा व्यत एवेत्यर्थः ॥ "सुभ्रु कुतस्तातगृहेऽवमाननम्” इति पाठा तरकरणं तु साध्वसमेवोक्तोपपत्तिसम्भवात् । अन्यत्नापि “सुभ्रु त्व' कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्" इत्य | दिप्रयोगदर्शनाद वंशस्थवृत्त पादादी जगणभङ्गप्रसङ्गाचे त्यां • गोष्ठीभिः । न चाप्यन्यमहावीत्याह-पराभिमर्शः परधर्षं तु तव नास्ति। पवगरत्नसूचये फणिशिरोमणिशलाकाम् । (४) तनूदरि |

(५)[१३०]पराभिमर्श न तवास्ति कः कर
प्रसारयेत्पन्नगरत्नसूचये ॥ ४३ ॥
किमित्यपास्याभरणानि यौवने
श्रुतं त्वया वार्धकशोभि वल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारका
विभावरी बद्यरुणाय कल्पते ॥ ४४ ॥

ग्रहीतुमित्यर्थः । “क्रियार्थोपपदस्य च कर्मणि स्थानिन:* इति चतुर्थीं। करं हस्तं कः प्रसारयेत् । “सुभ” इत्यत्र भृशब्दस्यवस्थानीयत्वात नयडुवङ्स्थानावस्त्रौ” इति नदौसंशप्रतिषेधात् "अम्बार्थेनश्च स्खः ” इति स्खत्व मास्ति । तेन स्वः प्रासादिक इति केचित् । अन्ये तु ‘प्रप्राणिआतेखरकवादीनाम्” इत्यत्र “पलाडु” “कर्कन्धूर्भ इत्युकारान्तादप्यूघ्प्रत्ययमुदाजहीर भाषकाकर एतमादेव शर्कात् क्कचिहूकारान्तस्याप्यूङक्तत्वात्रदौ अत्रत्वमित्याः। अतएवाह वामन:“‘ऊकारादप्यूप्रकृते:” इति ॥ ४३ ॥

 किमिति ॥ हे गौरि । किमिति केन हेतुना यौवने त्वयाभरणान्यपास्य विहाय । वृक्षस्य भावो वार्धकम् ॥ मनो आदित्वा वुञ्प्रत्ययः । “वार्धकं हाइसकते हृइत्व हडकलॅणि” इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं श्रुतम्। प्रदोषे रजनौसुखे स्टाः प्रकृष्टाश्चन्द्रस्तारकाञ्च यस्याः सा स्फुटचन्द्रतारका विभावरौ रात्रिः अरुणाय सूर्यस्ताय कल्पते । यययं गन्तु कल्पते किम्। वद बृहि ॥ “क्रियार्थोपपदस्त्र-" इत्यादिना चतुर्थि ॥ दौप्यमानशशतारके प्रदोषे यण उदेति ततो विभूषणपश्चरेण तव वएकसुधार सटत इति भावः ॥ ४४ ॥


दिवं यदि प्रार्थयसे वृथा श्रमः
पितुः प्रदेशास्तव देवभूमयः।
अथोपयन्तारमलं समाधिना
न रत्नमन्विष्यति मृग्यते हि तत् ॥ ४५ ॥
निवदितं निश्वसितेन सो णा
मनस्तु मे संशयमेव गाहते ।
न दृश्यते प्रार्थयितव्य एव ते
भविष्यति प्रार्थितदुर्लभः कथम् ॥ ४६ ॥

 तपःप्रयोजनं निराकर्तुमाह----

 दिवमिति । दिवं स्वर्गं प्रार्थयसे कामयसे यदि तंहैिं श्रमस्तपश्चरणप्रयासो वृथा निष्फलः । यदि स्वर्गार्थं तप्यसे ततः श्रमं मा कार्षीः। कुतः । तव पितुः हिमवतः प्रदेश टेवभूमयः स्वर्गेषदर्थाः । तत्रस्थ इत्यर्थः। अथोपयन्सारं वरं प्रार्थयसे तई समाधिना तपसा अलम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात् दृतीया । तथाहि । रत्नम् । क८ ॥ नान्विथति न मृगयंतें । ग्रहतारमिति शेषः । किन्तु तद् भृश्यते । ग्रहहृभिरिति शेषः । न हि वरा त्वया तपसि वर्तितव्य' किन्तु तेनैव त्वदर्थमिति भाषः ॥ ४५ ॥

 वरवाचकाचरंश्रवणानंतरमैव देव्या उष्णोच्छसमाल प्रश्न तु च प्रत्य शरममुंलभ्यं स्वयमेवाशाह----

 निवेदितमिति । सोअणा निश्वसितेन मिखासवायुना। निवेदितम्। चिन्तानुभावेनष्णोच्छासैण ते वरार्थित्व सूचिःतमिन्धथुः। तर्हि किं प्रयचनेनत्यइ-मेनस्तु तथापि में संशयमेव गते प्राप्नोति। कुतः । ते तव । "कथाम कर्हरि वा” इति षष्ठी । प्रार्थंबितष्यः प्रार्थयितुमर्ह एव न दृश्यते । १४४

कुमारसन्भवे

अवेमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः । करोति लक्ष्य' चिरमस्य चक्षुषो न वक्तमात्मीयमरालपक्ष्मणः ॥ ४६ ॥ कियचिरं श्राम्यसि गौरि विद्यते ममाषि पूर्वाश्रमसञ्चितं तपः । तदर्धभागेन लभख काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥५०॥ इति प्रविश्याभिहिता दिजन्मना मनोगतं सा न शशाक शंसितुम् ।

मोति ॥ सवप्रियं वल्लभं सौभाग्यमदेन सौन्दर्य गर्वेण । कर्मा || वचितं विप्रलब्धमवैमि वेद्मि । यः प्रियचतुरं मधुरम वलोकत इति चतुरावलोकिनोऽरालपचाणः कुटिलरोमृणः । "अरालं वृजिनं जिह्मम्" इत्यमरः ॥ अस्य त्वदीयस्य चतुर आत्मीयं वक्त मुखं चिरं लक्ष्यं विषयं न करोति । दृष्टिप न गच्छतीत्यर्थः । तदयं गर्वेण हतो निष्फलामलाभो जाम इति भावः ॥ ४८

कियदिति ॥ हे गौरि । कियत् किंप्रमाणकम् । किमवधि मित्यर्थः । चिरं श्राम्यसि तपस्यसि ॥ अत्यन्तसंयोगे द्वितीया ममापि पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तव सचितं सम्प दितं तपो विद्यते । अर्धवासों भागच तेन तस्य तपसोऽर्धभ गेनैकदेशेन काङ्गितमिष्टं वरमुपयन्तारं लभख । तं वरं सा सम्यम्बदित ज्ञातुमिच्छामि । यद्यसौ योग्यो भवति त ममापि सम्मतिरिति भावः ॥ ५० ॥ इतीति ॥ इतौ द्विजन्मना हिजेन प्रविश्यान्तर्गत्वा

१४५

अथ वयस्यां परिपार्श्ववर्तिनों विवर्तितानञ्चननेत्रमैचत ॥ ५१ ॥ सखी तदौया तमुवाच वर्णिनं निबोध साधो तव चेत् कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥

प्राप्तवद्रहस्यमुद्धाव्येत्यर्थः । अभिहितोक्ता सा पार्वती मनो तं हृदिस्थ वरं शंसितुं वक्तु न शशाक समर्था न अभूत् । लज्जयेति शेषः । अथो अनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं विवर्तितं विचालितम् धनञ्जनं व्रतवशादर्जितकज्जलं नेत्र यस्मिन् कर्मणि तत्तथैचत । नेचसंज्ञयैव प्रत्युत्तरं वाचयाच कारेत्यर्थः ॥ ५९ ॥

सखीति ॥ तस्या: पार्वत्या इयं तदीया सखौ वयस्था तम् । “वर्णः प्रशस्तिः” इति चोरखामी । सोऽस्यास्तीति वर्णिगं ब्रह्मचारिणम् ॥ “ वर्षादब्रह्मचारिणि” इतीनिप्रत्ययः ॥ उवाच ब्रूते स्म । किमिति । हे साधी विद्वन् । तव कुतूहलं चेत् । श्रोतुमस्तीति शेषः । तर्हि निबोधावगच्छ । भाकर्णयेत्यर्थः ॥ बुध अवगमने" इति धातोर्भीवादिकाल्लोट् ॥ श्रोतव्यं किं नदाह-यस्तै लाभायेदं यदर्थम् ॥ अर्थेन सह नित्यसमास: सर्वलिङ्गता चेति वक्तव्यम्” इति वार्तिकनियमात् क्रियावि शेषणम् । एतया पार्वत्याम्भोजं पद्ममुष्णवारणमातपर्वामव वपुः शरौरं तपःसाधनं कृतम्। तपः प्रवृत्तिकारणमुच्यते श्रूय ॥ तामित्यर्थः ॥ ५२ ॥

"ह्मनःसङ्गसङ्ख्यो जागरः कशतारतिः । होत्यागोन्माद मूर्च्छान्ता इत्यनङ्गदशा दश” इति । तत्र पस्याः काविहाः सममनाहृत्यैव योजयति " यम्" इत्यादिभि: षड्भिः

११

अथो वयस्यां परिपार्श्ववर्तिनीं
विवर्तितानर्जननेत्रमैक्षत ॥ ५१ ॥
सयौ तदीया तमुवाच वर्णिनं
निबोध साधो तव चेत् कुतूहलम्।
यदर्थमम्भोजमिवोष्णवारणं
कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥

शप्तवद्रहस्यसुझाव्येत्यर्थः । अभिहितोला सा पार्वती मनो गतं हृदिस्थ वरं शंसितु वतु न शशाक समर्था न अभूत् । लज्जयेति शेषः । अथो अनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं वर्तितं विचलितम् अनजनं व्रतवशाद्वर्जितकज्जलं नेत्र |कर्मणि तत्तथैवत । नेत्रसंश्रयंव प्रत्युत्तर वाचयाञ्चकारेत्यर्थः ॥ ५१ ॥

 सखीति । तस्याः पार्वत्या इयं तदीया सखी वयस्था तम् । “वर्णाः प्रशस्ति:’ इति क्षीरस्वामी। सोऽस्यास्तीति वर्णिनं ब्रह्मचारिणम् । “वर्षाद्ब्रह्यचारिणि” इतनिप्रत्ययः ॥ उवाच ते स्म । किमिति । हे साधो विइन्। तव कुतूहलं चेत् । iतुभस्तीति शेषः । तर्हि निबोधावगच्छ । आकर्णयेत्यर्थः । बुध अवगमने’ इति धातोर्भावादिकार्लोट्॥ श्रोतव्यं किं तदाह--यस्तै लाभायेदं यदर्थम् । अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम् इति वार्तिकनियमात् क्रियाविशेषणम् । एतया पार्वत्याम्भोजं पलमुष्णवारणमातपमव वपुः शरैरं तपःसाधनं कृतम् । तपःप्रवृत्तिकारणमुच्यते यूयतामित्यर्थः ॥ ५२॥

 "ट्टज्ञ्नःसङ्गसङ्कल्पो जागरः कृशतारतिः । प्रीत्यागोण्मादपृच्ग्ता इत्यनङ्गदशा दश” इति । तत्र अस्याः काक्ष्चिहज्ञाः ममगादृत्वैव योजयति “ऽयम्’ इत्यादिभिः षभिः ओकैः---

इयं महेन्द्रप्रभृतीनधिश्रिय
श्चतुर्दिगौशानवमत्य मानिनी ।
अरुपहार्य मदनस्य निग्रहात्
पिनाकपाणिं पतिमातुमिच्छति ॥ ५३ ॥
असर्वोहुङ्कारनिवर्तितः पुरा
पुरारिमप्राप्तमुखः शिलीमुखः।
इमां हृदि व्यायतपात(७)[१३१] मक्षिणो
द्विशौर्णमूर्तेरपि (८)[१३२]पुष्पधन्वनः ॥ ५४ ॥

 इयमिति ॥ मानिनौन्द्राणप्रश्वनरतिशय वर्ति तव्यमित्यभिमानवतयं पार्वत्यधिश्रियोऽधिकैखर्यान्महेन्द्रप्रभृतीनिन्द्रादींवतखणां दिशमीशानिन्द्रवरुणयमकुवेरान् ॥ “तहितार्थ -- इत्यादिनोत्तरपदसमासः ॥ अवमत्यावध्य मदनस्य निग्रहनिबर्हणाडेतोः। अकामुकत्वादित्यर्थः । कंपण सौन्दयेण हाय वशीकरणयो न भवतीत्यरुपहार्यं पिनाकः पाणौ यस्य तं पिनाकपाणिं हरम् ॥ ‘प्रहरणार्थभ्यः परे निष्ठास सम्यौ भवतः” इति साधु । पतिं भर्तारमातुमिच्छति । एतेन सहपावस्था शुचिता ॥ ५३ ॥

 असच्चेति । पुरा पूर्वम् असन सोदुमशक्वेन बुधरेण रौद्रेण निवर्तितः। अतएव पुरारिं हरमप्राप्तसुखोऽप्राप्तफलो विशीर्णमूर्तेर्नष्टशरीरस्यापि पुष्यधन्वनः कासस्य शिलीमुखो बाण इमां पार्वतीं हदि व्यायतः। सुदूवगढ इति यावत्। तादृक्पातः प्रहारो यमिन् कर्मणि तत्तथाविणोदकशं । दञ्चदेहस्यापि मार्गेण आग्नः। ‘मृदुः सर्वत्न बाध्यते” इति भावः ।


तदा प्रभृत्युन्मना पितुग़' है
ललाटिकाचन्दनधूसरालका ।
न जातु बाला लभते स्म निष्ट' तिं
तुषारसङ्गतशिलातलेष्वपि ॥ ५५ ॥
उपात्तवणे चरिते पिनाकिनः
सबाष्यकण्ठस्खलितैः पदैरियम् ।
अनेकशः किन्नरराजकन्यका
वनान्तसङ्गीतसखीररोदयत् ॥ ५६ ॥

अनेन “विवृण्खती शैलसुतापि भावम्” (३ । ३८ ) इत्यत्रोक्तं |चक्षुःप्रीतिमनभख्यमवस्थाद्वयमनन्तरावस्थोपयोगितयान्य कार्यावस्था सुचिता ॥ ५४ ॥

 तदेति । तदेति छेदः। तदा प्रभृति । तत आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रययस्य पञ्चम्यर्थे लक्षणा प्रभ्रतियोगी पञ्चमीनियमात् । पितुएँ ह पुन्मदनोत्कटमन्मथा ललाटच इवरो ललाटिका तिलकः ॥ “‘कर्णललाटात् कमलङ्क’ इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरा धूसरवर्णा अलकाखूर्शाकुन्तला यस्याः सा तथोaा बाला पार्वती जातु कदाचिदपि तुषारस तास्तुषारघनास्त एव शिलास्तासां तलेषूप्रिभागेध्वपि निर्हतिं सुखं न लभते स्म । एतेनास्त्यपरसं विषय विहे धवस्था द्वादशावस्थापक्षे संज्वरश्च व्यज्यते ॥ ५५ ॥

 उपातेति । पिनाकिनः शम्भोशरिते विपुरविजयादिचेष्टित उपासवर्णे प्रारब्धगतक्रमे ॥ “गौतक्रमे स्तुतौ वेदे वर्णशब्दः प्रयुज्यते” इति हलायुधः । सबाष्पे गङ्गदे कण्ठे स्खलितैर्विशथैः पदैः सुप्तिङन्तरूपैः ॥ करणैः ॥ वनान्ते सौतेल निमित्तेन सर्वेयस्याः चित्ररराजकन्यका अनेकशो बहुशोरोदयदनुमोक्षमकारयत् । हरवर्तिगानजनितमदनवेदना

त्रिभागशेषासु निशासु च क्षणं
निमील्य नेत्रे सहसा (९)[१३३] व्यबुध्यत।
क्व नलकण्ठ व्रजसीत्यलक्ष्य वा-
गसत्यकण्ठार्पितबाहु बन्धना ॥ ५७ ॥
(१) [१३४]यदा बुधैः सर्वगतस्वमुच्यसे
न वेत्सि भावस्थमिमं कथं जनम् ।

मेनां वच्या किनार्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलन लक्षणकार्यातया पुनःपुनस्तत्कारणीभूतमूच्वस्थप्रादुर्भाव व्यज्यतेऽन्यथा सखरोदनानुपपत्तेरिति । द्वादशावस्थापते तु । प्रलापावस्या च व्यज्यते । ‘प्रलापो गुणकीर्तनम्” इत्यासरिकाः ॥ ५६ ॥

 विभागेति । किच्चेति चार्थः । शिष्यत इति शेषः । कर्मणि घञ् । बिभ्यो भागेभ्यः शेषास्त्रवशिष्टासु । यदा रावेस्त्रियामत्व न प्रसिद्धत्वात् वतीयो भागस्त्रिभाग ॥ संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा “शतांश:ॐ “'सह् स्रांश:’ इति । त्रिभागः शेषो यासां तासु निशासु चशमार्च नेत्रे निमील्य मीलयित्व सहसा सद्यः। हे मीलकण्ठ। को व्रजसि कुत्र गच्छसीत्यलच्या निर्विषया वाक् वचनं यस्य सा तथोक्ता तथासत्ये मिथ्याभूते कण्ठेऽर्पितं बाहुबन्धनं यस्य: सा तथा सतौ व्यबुध्यत विबुधवतौ। एतेन जागरोझार्द सूचितौ ॥ ५७ ॥

 स्वसादृश्यप्रतिकृतिदर्शगप्तदङ्गसष्ट अशंख्याश्चत्वारो विर हिणां विनोदाः। तत्र स्वपसन्दर्शमसु प्रतिकृतिदर्शनमाह--

 यदेति । यदा। यत इत्यर्थः । यदेति तडित्य गच व्याख्यानेऽस्योदातत्वात् । त्वं बुधैर्मनीषिभिः सर्वगतः सर्वव्यापीत्य थसे। तत इत्यध्याहारः । भावे रत्याख्ये तिष्ठतीति


इति हस्तोल्लिखितश्च मुग्धया
रहस्युपालभ्यत चन्द्रशेखरः ॥ ५८॥
यदा च तस्य धिगमे जगत्मते
रपश्यदन्यं न विधिं (२)[१३५]विचिन्वती ।
तदा सहास्माभिरनुज्ञया गुरो-
रियं प्रपन्ना तपसे तपोवनम् ॥ ५९ ॥
द्रमेषु सरख्या छतजन्मसु खयं
फलं तपःसाक्षिषु (३)[१३६]दृष्टमेष्वपि।
न च प्ररोहाभिमुखो(४)[१३७]ऽपि दृश्यते
मनोरयोऽस्याः शशिमौलिसंश्रयः ॥ ६० ॥

अवस्थम् । त्वय्यनुरागिणमित्यर्थः । इमं जनम्। इममित्यानिर्देश । कथं न वेत्सि न जानासीति मुग्धया मूढया । प्रकिञ्चित्करश्चित्रगतोपालम्भ इत्यजानानयेत्यर्थः । तथा स्वइतेनोलिखिप्तखिन्न लिखितश्चन्द्रशेखरो रहस्येकान्त। सखी तत्र समवमित्यर्थः । उपलभ्यत । साधिक्षेपमुतश्च । उक्तसHचयार्थश्चकारः । यद्यपि रहसंत्य त' तथापि सखीसमक्ष क्षरणलकात्यागो व्यज्यत एव ॥ ५८॥

 यदेति ॥ जगभते: तस्य ईश्वरस्य अधिगसे प्राप्तौ अन्य बेधिमुपायं विचिन्वती मृगयमाणा यदा नापश्यत्तदेयं पार्वत रोः पितुः अनुक्षया अस्माभिः सह तपसे तपचरितु तपोवनं पिब प्राप्त ॥ ५९ ॥

 डुनेष्विति । सख्या पार्वत्या स्त्रयं तं जअ येषां तेषु । मयं रोपितेष्वित्यर्थः । तपसः साक्षिषु साधुषु एषु द्रुमेष्वपि लिं दृष्ट लब्धम् । जनितमित्यर्थः । अस्याः पार्वत्याः शशि


न वेग्नि स प्रार्थितदुर्लभः कदा
सखौभि(५) [१३८]स्रोत्तरमीक्षितामिमाम् ।
तपःकृशामभ्युपपत्स्यते सखीं
ऋषेव सतां तद्वग्रहवताम् ॥ ६१ ॥
अगूढसद्भावमितङ्गितज़या
निवेदितो नैष्ठिकसुन्दरस्तथा।

मौलिसं श्रयश्चन्द्रशेखरविषयो मनोरथस्तु प्ररोहाभिमुखो रामुखोऽपि न दृश्यते । “प्ररोहस्वद्वराऽङ्गर” इति वैजयन्तो। स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य न अरोदयो प्यस्ति । फलाश तु दूरापास्तयोः ॥ ६० ॥

 नेति । प्रार्थितः सन् दुर्लभः प्रार्थितदुर्लभः स देवस्तपः तपसा शां वीणाम् अतएव सखीभिरस्स्रोत्तरमध्रप्रधानं यश भवति तथेक्षितामिमां नः सखीं तस्य न्द्रस्यावग्रहणानाद् चतां पौड़िताम् ॥ “‘दृष्टिर्वर्ड तद्विघातेऽवग्रहावग्रहैौ समौ इत्यमरः । अवग्रहः । वर्षप्रतिबन्ध इत्यर्थः । सीतां द्याश्च भुवम् । “सौता लाङ्गलपद्धति:’ इत्यमरः ॥ वृषा वासव इव “वसवो दुबहा वृष” इत्यमरः । कदा अभ्युपपद्यते अनुग्रहयति न वेति । अत्र वाक्यार्थः कर्म । तदवग्रहक्षता मित्यत्रावग्रहवतामित्यनेनैव गतार्थत्व तत्पदस्य वैयर्थापत्तेः स्तदिति भिनं पदं नत्थस्य कर्मेति युसुत्पश्यामः ॥ ६१ ॥

 अगूढेति । प्रतिज्ञया पार्वतीौदयाभिया ॥ "दूङ्कितं ङ्गहतो भावः " इति सञ्जनः ॥ तय गौरीसख्येत्येवमगूढसार प्रकाशितसदभिप्रायं यथा तथा निवेदितो ज्ञापितः निष्ठ मरणमवधिर्यस्व च नैष्ठिको यावज्जीवब्रह्मचारी । सुन्द विलासी। नैष्ठिकथासौ सुन्दरचेति तथोतः॥ इयोरन्यतरल विशेषणत्वविवक्षायां विशेषणसमासः । किन्तु नैष्ठिकत्ववि


अथैौदमेवं परिश्वास इत्युमा
मपृच्छद्व्यञ्जितहर्षलक्षणः ॥ ६२ ॥
अथाग्रहस्ते मुकुलोकताङ्गुलौ
समर्पयन्ती स्फटिकाव(६)[१३९]मालिकाम् ।
कथष्विद्द्र स्तनया मिताक्षरं
चिरव्यवस्थापितवागभाषत ॥ ६३ ॥
यथा श्रुतं वेदविदां वर त्वया
जनोऽयमुच्चैःपदलङ्घनोत्सुकः ।

शेषणेन कामित्ववरोध। अथवा देवस्यालौकिकमहिमत्वादुभयं तात्विकमिति न विरोधः । अयजितं हर्षलक्षणं सुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरि ॥ अयीति कोमलामन्त्रणे ॥ इदं त्वसखभाषितमैवम्। सत्यं ' मिकित्यर्थः। परिहासः केलिर्वा । “द्रवकेलिपरीहासाः" इत्यमरः ॥ इत्येवमुमामपृच्छत् पृष्टवान् ॥ ६२ ॥

 अथेति । अथानन्तरमद्भस्तनया पार्वती सुकुलौखताङ्गुलौ संपुटीकृताङलौ । अग्रवासौ दस्तवेति समानाधिकरणसमासः । हस्तग्राग्रहस्तयोर्गुणगुणिनोभेदाभेदादिति वामनः ॥ तस्विग्रहस्ते स्फटिकानामवमालिकां जपमालिकामार्षेयग्धासुतौ कथञ्चिमहता कर्दम चिरव्यवस्थापितवाक् चिरेण बौछतूवा। एतेन लघ्नोपरोधो व्यख्यते । मिताक्षरं परिमितवर्यं यथा तथाभाषत बभाषे ॥ ३३ ॥

 किमुवचेत्याह----

 यथेति। हे वेदविदां वर वैदिश्रेष्ठ । त्वया यथा श्रुतं सम्यक् ४तम्। श्रुतार्थमाह-अयं जनः। स्वयमित्यर्थः। उद्य :पदस्य शिवलाभकृपेजतखानस्य लाइन आक्रमण उत्सुकः। किम


तपः किलेदं तवाप्तिसाधनं
मनोरथानामगतिर्न विद्यते ॥ ६४ ॥
अथाह वर्णा विदितो महेश्वर
स्तदर्थिनौ त्वं पुनरेव वर्तस ।
अमङ्गलाध्यास(७)[१४०]तिं विचिन्त्य तं
तवानुवृत्तिं न च कर्तुमुत्सहे ॥ ६५ ॥
अवस्तुनिर्बन्धपरे कथं नु ते ।
करोऽयमामुक्तविवाहकौतुकः ।

वायुक्तमित्यत्राह--इदं तपः तदवसेस्तस्योच्चै.पदस्यावाप्त प्राप्तेः साधनं किल । किलेत्यलोके ॥ अतितुच्छत्वादसाधक मेवेत्यर्थः । तर्हि त्यज्यतामित्याशङ्कच दुराशा मां न मुञ्चतीत्या शयेनाह-मनोरथानां कामानामगति: अविषयो न विद्यते। न हि स्वशतिपर्यालोचनया कामाः प्रवर्तन्त इति भावः ॥ ६४॥

 अथेति । अथ वर्ण ब्रह्मचारी॥ “वर्णिनो ब्रह्मचारिण: इत्यमरः आह । उवाचेत्यर्थः । ‘प्राहेति भूतार्थे लट्प्रयोगे । श्रान्तिमूल: इत्याह वामनः = किमित्याहमहेश्वरो महादेवो विदितः। मया ज्ञायत इत्यर्थः । बुखार्थत्वाद्वर्तमाने स्वप्रत्ययः। तद्योगात् षष्ठी च । येन त्व' प्र'भग्नमनोरथा कर्तेति भावः। पुनरेव त्वं तमखरमर्थयसे तदर्थिन्येव तत्कामैव प्रवर्तसे । तप्रभावमनुभूयापीति भावः । अनुसरणे को दोषस्त वाइ-अमलाभ्यासेऽमङ्गलाचारे रतिर्यस्य तं तथो' तमीईश्वरं विचिस्य विचार्यं तव अनुवृतिम् अनुसरणं कर्तुं न , उडे। भानुमन्तु शक्तोमीत्यर्थः ॥ ६५ ॥

 अवस्त्विति । अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्याः तस्याः संबुद्धिः अवस्तुनिर्बन्धपरे पार्वति।


(८)[१४१]करेण शम्भोर्वलयीयताहिना
सहिष्यते तत्प्रथमावलम्बनम् ॥ ६६ ॥
त्वमेव तावत्परिचिन्तय स्वयं
कदाचिदेते यदि योगमर्हतः ।
बधूदुकूलं कलहंसलक्षणं
गजाजिनं शोणितबिन्दुवर्षि च ॥ ६७ ॥

आमुक्तमसञ्जितं विवाहे यत् कौतुकं हस्तसूत्रं तद्यस्य म तेऽयं करः॥ “कौतुकं मङ्गले हर्षे हस्तस्र कुतूहले” इति शाश्वतः ॥ वलयौरुताहिम भूषणेकतसर्गेण शम्भोः महादेवस्य करेण करणभूतेन। तदेव प्रथमं तप्रथमम् । अपरिचितत्वादतिभयङरमिति भावः । तच्च तत् अवलम्बनं ग्रहणं चेति कथं नु सहिष्यते । न कथञ्चिदपि सहिष्यत इत्यर्थः। अग्रतो यद्भावि तदूरेऽवतिष्ठतां प्रथमं करग्रह एव दुःसह इति भावः ॥६६॥

 त्वमेवेति । हे गौरि । त्वमेव स्त्रयम् आमना। तावदिति मानार्थे । यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदातं च गणव्याख्याने ॥ परिचिन्तय पर्यालोचय । किमिति । कलसलक्षणं कलहंसचिम् “चि लक्षम च लक्षणम्” इत्यमरः । बध्वा नवोढाया दुकूलं बधूदुकूलम् । “बधूः बुषा नवोढा स्न" इति विश्वः । तथा शोणितबिन्दून् वधतौतिं तथोक्तम् । आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवाससे। तत्पिनाकिन इत्याशयः । एते कदाचिज्जावपि योगं सङ्गतिमहतो यद्यर्द्धतः किम्। एतस्वमेव चिन्तयेति पूर्वेणान्वयः । पाणिग्रहणकाले बधवरयोर्वस्त्रान्तग्रन्थिः क्रियते । कृत्तिवा सप्त पाणिपीडने तु दुकूलधारिण्यास्तव कथं सटिथत इति 'भावः ॥ ६७ ॥


चतुष्कपुष्पप्रकरावकीर्णयोः
परोऽपि को नाम (९)[१४२]तवानुमन्यते ।
अलक्तकाङ्कानि पदानि पाद्यो
र्विकीर्णकेशासु परेतभूमिषु ॥ ६८ ॥
अयुक्तरूपं किमतःपरं (१)[१४३]वद
त्रिनेत्रवन्तः सुलभं तवापि यत्।
स्तनद्वयेऽस्मिन् (२)[१४४]हरिचन्दनास्पदे
पदं चिताभस्मरजः करिष्यति ॥ ६९ ॥

 चतुष्केति ॥ चतुष्के ॥ गृहविशेषे यः पुष्पप्रकरस्तत्र अव कीर्णयोः न्यस्तयोः। कुसुमास्तृतदिव्यभवनभूसञ्चारोचितया रित्यर्थः । तव पादयोरलक्तकाङ्कानि लाक्षरञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि । "पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चियोः" इति विश्वः । विकीर्णा विक्षिप्ताः केशाः शवशिरोरुहा यासु तासु विकीर्णकशासु । “अतत्स्थं तत्र दृष्टं' च” इति वचनात् 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ' इति विकल्पात्र ङौप् ॥ परेतभूमिषु प्रेतभूमिषु। श्मशानेष्वित्यर्थः । परोऽपि शत्रुरपि को नामानुमन्यते । न कोऽपीत्यर्थः। नामेति कुत्सायाम् । पिनाकपाणिपाणिग्रहणे तस्य परेतभूसञ्चारित्वेन साहचर्यात्तवापि तत्र सञ्चारेऽवश्यम्भावीति भावः ॥ ६८॥

  अयुक्तोति । त्रिनेत्रवक्षः । त्राम्बकालिङ्गनमित्यर्थः। तव तत्सर्म्बान्धतया सुलभमपि सुप्रापं च। भवतीति शेषः । तवेति शेषे षष्ठी। “न लोकाव्यय ~~ इत्यादिना क्वद्योम लक्षणपष्ठा निषेधात् । अतःपरमस्मास्रिनेत्रवक्षोलाभादन्यदयुक्तरूपम् अत्यन्तायुक्तं किं वद। न किञ्चिदित्यर्थः । "प्रशं-


इयं च तेऽन्या पुरतो विड़बना
यदूढ्या वारणरजहायया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मेरमुखो भविष्यति ॥ ७० ॥
इयं गतं सम्प्रति शोचनयतां
समागमप्रार्थनया (३) [१४५]पिनाकिनः।
कला च सा कान्तिमती कलावत
स्वमस्य लोकस्य च नेत्रकौमुदी ॥ ७१ ॥

प्तयां रूपम्' इति रूपप्प्रत्ययः । कुतः । यद्यस्मात् कारणात् हरिचन्दनास्यदे हरिचन्दनस्यस्यदे स्थानभूतेऽस्मिन् स्तनद्वये चिताभस्य श्मशानभस्म तदेव रजपूर्णम् ॥ कटें । पदं करिष्यति पदं निधास्यति । भर्तुर्भवस्य भस्माङ्गरागादिति भावः ॥ ६९ ॥

 इयमिति । इयं च ते तव पुरत आदावेव अन्य विडम्बना । परिहास इत्यर्थः । का सेत्यत्राङ---ऊढया परिणीतया ॥ 'हेः कर्मणि तः । वारणराजहर्यया त्वया अधिष्ठितम् प्रारूढं !डम् उक्षाणं दृशेक्षम् । “अचतुर–’ इत्यादिना निपातः । विलोक्य महजनः साधुजनः ख्मेरसुखः स्मितसुखो भविष्यति शनम् ३पदसिध्यति यत् । इयमिति पूर्वेण सम्बन्धः । स्मेरति “नसि कम्यिमाजस-–” इत्यादिना रप्रत्ययः ॥ ७० ॥

 इयमिति । पिनाकिन ईश्वरस्य समागमप्रार्थनया प्राप्तिमनया । क्रियमाणयेति शेषः । सम्प्रति इयं शोचनयतां थत्वं गतम् । किं तदाह-सा प्रागेव हरशिरोगता । अत्र हेति प्रसिद्धार्थत्वात्र यच्छब्दापेक्षा। तदुतां काव्यप्रकाशे---- "प्रशान्तप्रसिद्धानुभूतार्थविषयस्तष्कब्दो यदुपादानं गापे वर्तते ” इति । कागिसमती। नित्ययोगे मतुप् । कलावतः चन्द्रस्य


वपुर्विरूपात्तमल
दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्दालमृगाक्षि मृग्यते
तदस्ति किं व्यस्तमपि त्रिलोचने ॥ ७२ ॥
निवर्तयामादसदीप्सितान्मन:
छा तद्विधस्त्वं का च पुण्यलक्षणा ।

कला षोड़शी भागश्च श्रस्य लोकस्य नेत्रकीमुदौ । नेत्रानन्दिनोत्यर्थः । त्वं च । कान्तिमतीत्वनेत्रकौमुदीत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेवकैव शोच्या । समग्रति तु त्वमप्यपरति इयं शोच्यमिति पिण्डितार्थः । शोच्यत्व ' च निकृष्टाश्रयणादिति भावः ॥ ७१ ॥

 “कन्या वरयते रूयं माता वित्त पिता युतम् । बान्धवाः कुलमिच्छन्ति मिष्टात्रमितरे जनाः” इति लीकानामाभाषणम् । तत्र किञ्चिदपि नास्तीत्याह--

 वपुरिति ॥ वपुः तावदस्य विरूपाणि अक्षौणि नेत्राणि यस्य तद्दिरूपाचवम् ॥ बहुत्रौद्दौ सक्थ्यक्ष्णोः खाङ्गात् षच्” इति षच्प्रत्ययः ॥ वैरूप्यं च त्रिनेत्रत्वादिति चौरखामी । श्रतो न सौन्दर्यवार्तापीत्यर्थः । अलक्ष्यमज्ञातं जन्म यस्य तस् भावस्तत्ता । कुलमपि न ज्ञायत इत्यर्थः । “अलचिता जनि" इति पाठे जनि: उत्पत्तिरलक्षिता न ज्ञाता ॥ “जनिरुत्पत्तिरुवः” इत्यमरः । वसु वित्त' दिगम्बरत्वेनैव निवेदितम् । नास्तौति ज्ञापितमित्यर्थः । यदि वित्त' अवति तदा कथं दिगम्बरो भवति। अतो ज्ञेयं निर्धनोऽयमिति । किंबहुना। बालमृगाति पार्वति वरेषु वोदृषु ॥ “वरो जामाढवोढारी' इति विश्वः । यदूपवित्तादिकं सृग्यते कन्यातबन्धुभिरन्विष्यते तत् त्रिखीचने त्रयम्बके व्यस्तम् । एकमपि समस्तं मा भूदिति भावः । अस्ति किम्। नास्त्वे त्यर्थः ॥ ७२ ॥

 निवर्तयेति । अक्षादसदौखितादनिष्टमनोरथात् मनी

(४)[१४६]अपेक्ष्यते साधुजनेन वैदिक
श्मशानशूलस्य (५)[१४७] न यूपसक्रिया ॥ ७३ ॥
इति द्विजातौ प्रतिकूलवादिनि
प्रवेपमानाधरलयकोपया ।
विकुञ्चित(६)[१४८]लतमाहिते तया
विलोचने तिर्यगुपान्तलोहिते ॥ ७४ ॥
उवाच चैनं परमार्थतो हरं
न वेत्हि नूनं यत एवमात्थ माम् ।

नवर्तय निवारय । सा पूर्वोक्त विधा प्रकरो यस्य तथोक्तः । मङ्गलशौख इत्यर्थः । क्क । महदन्तरमित्यर्थ:। पुछलक्षण शस्तभाग्यचि त्व च क । अतो न तवायम इत्यर्थः । यथाहि । साधुजनेन । "साधुर्वाधुषिके चारौ सज्जने चंभिगेयवत्" इति विश्वः । श्मशानशूलस्य शमशानभूमिनिखाभस्थ बध्यशोर्वेदिक वेदो यूप मास पशबन्धनसाधनभूतः संस्कृतदारुविशेषस्तस्य सक्रिय प्रोक्षणाभ्युक्षणदिसंस्कारो किया गपेयते नेष्यते । यथा श्मशानशूले यूपसत्या न क्रियते तथा त्वमपि तौ न घटस इति तात्पर्यार्थ: ॥ ७३ ॥

 इतीति । इत्येवंप्रकारेण द्विजातौ हिजे प्रतिकूलवादिनि इति प्रवेपमागेण चञ्चलेगधरेणाधरोडेन लक्ष्योऽनुमेयः कोपः कोधो यस्यास्तयोतया तया पार्वत्या उपान्तलोहिते प्रान्तर विलोचने विकुञ्चिते कुटिलिते भूलते यद्धिांतप्तधा। सभ्रूभद्रमित्यर्थः । तियें साचि आधिते निहिते। अनादरातिर्यगैश्चतेत्यर्थः ॥ ७४ ॥

 उवाचेति । अथैनं ब्रचारिण्युवाच । किमिति । यर-


अलोकसामान्यमचिन्त्यहेतुकं
द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥७५॥
विपत्प्रतीकारपरेण मङ्गलं
निषेव्यते भूतिसमुत्सुकेन वा ।
जगच्छरण्यस्य निराशिषः सतः
किमेभिराशोपहतात्मदृत्तिभि: ॥ ७६ ॥

मार्थतस्तवतो हरं न वेत्सि न जानासि नूनम् । कुतः । यतो मामेवमुक्तया रोत्यात्य ब्रवीषि में “ब्रुवः पञ्चानामादित:-" इति रूपसिद्धिः । अज्ञानदेवायं शिवदोषस्तवेत्याशयेनाह--- मन्दा मूढाः । “मूढस्पापटुनिर्भाग्या मन्द ’ इत्यमरः । लोकसामान्यमितरजनसाधारणं न भवतीत्यलोकसामान्यमचिरस्थदंतुकं दुबधकरणकं महात्मनां चरितं द्विषति हेत्वपरिज्ञामाद्दूषयन्ति । विद्वांसस्तु कोऽप्यत्र हेतुरस्तौति ब मन्यन्ते इत्यर्थः ॥ ७५ ॥

 सम्प्रति ‘अमालाभ्यासरतम्” (५ । ६५) इत्याद्युत दूषणजातं "विपद्” इत्यादिभिः षभिः ओकैः परिहर्तुमार भत---

 विपदिति ॥ विपगतौकारपरेण । अनर्थपरिहारार्थन त्यर्थः । “उपसर्गस्य घआमनुथ बडुलम्” इति दीर्घः॥ भूति समुत्सुकेनैखयेकामेन वा मङ्गलं गन्धमाल्यादिकं निषज्यते शरणे रचणे साधुः शरण्खः ॥ “तत्र साधुःइति यप्रत्ययः “शरणं ह्यहरचित्रो: कथमरः । जगतः शरजस्तस्य बगळे रक्षा निराशिषो निरभिलाषस्य सतः शिवस्व ॥ “पाशी रुरगदंष्ट्रायां विप्रवाक्यामिलाषयोः” इति शाश्वतः । आशय वष्णयोपहता दूषितामदृत्तिरन्तःकरणवृत्तिर्येषां तैरेभिर्मघवें लिम्। व्येत्यर्थः । पूर्वं मङ्गलमिवेकवचगव जात्यभिप्रायत्वा देभिरिति बहुवचनेन परामर्श न विरुध्यते । इष्टावरुन परिहारार्थगो हि मङ्गलाचारनिर्बन्धः। तदुभयासंस्टन तु

अकिञ्चनः सन् प्रभवः स सम्पदां
(७)[१४९]बिलोकनाथः पितृसद्मगोचरः ।
स भीमरूपः शिव इत्युदीर्यते
न सन्ति याथार्थंबिः पिनाकिनः ॥७७॥
विभूषणोनासि पिनइभोगि वा
गजाजिनालम्बि दुकूलधारि वा।
कपालि वा (८)[१५०]यादथवेन्दुशेखरं
न द्विश्वंमूर्तेरवधार्येते वपुः॥ ७८॥

यथाकथञ्चिदास्ताम्। को दोष इत्यर्थः । एतेन ‘अमङ्गलाभ्यासरतिम्” (५। ६५ ) इत्युत प्रत्युक्तम् ॥ ७६ ॥

 अकिञ्चन इति । स ह्यः। न विद्यते किञ्चन द्रव्य यस्य सऽकिञ्चनो दरिद्रः सन्। सम्पदां प्रभवति अस्मादिति प्रभवः कारणम् । पिटस चगोचरः श्मशानाश्रयः सन्। वयाणां लोकानां नाथः । “तद्धितार्थ ” इत्यदिनोत्तरपदसमासः । स देवो भीमरूपो भयराकारः सन् । शिवः सौम्यरूप इत्युदौर्यंत उच्यते । अतः पिनाकिन हरस्य यथाभूतोऽर्थो यथाथेस्तस्य भावो याथार्थं तव' तस्य विदो न सन्ति । लोकोत्तरमहिनो निलंपस्य यथाकथञ्चिदवस्थानं न दोषायेति भावः । एतेन “अवस्तुनिर्बन्धप’ (५।६६) इति शोकोकपरिक्तं वेदितव्यम् ॥ ७७ ॥

 देवस्य लौकिकमलौकिकं च प्रसाधनं नास्तौत्याशयेनाह---

 विभूषणेति । विश्वं मूर्तिर्यस्येति विश्वमूर्तेरष्टमूर्तेः शिवस्य 'वपुः शरीरं भूषणैरुझसत इति, भूषोज्ञानि स्यात्। पिगडभणि आसुतभुजङ्गसं वा स्यात् । पिनोति शतरपिपूर्वात् कर्मणि तः।“वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः” इत्थकार-


(९)[१५१]तदङ्गसंसर्गमवाप्य कल्पते
ध्रुवं चिताभस्मरजो विशुद्धये ।
तथाहि नृत्याभिनयक्रियाच्युतं
(१)[१५२]विलिप्यते मौलिभिरम्बरौकसाम् ॥७९॥
असम्पदस्तस्य वृषेण गच्छतः
प्रभिन्नदिग्वारणवाहनो वृषा ।

लोपः । गजाजिनालसम्बि स्यात् । अथवा दुकूलधारि स्यात्। कपालमस्यास्तीति कपालि ब्रह्मशिरःकपालशेखरं वा स्यात्। इन्दुशेखरं वा स्यात् । नावधार्यत न निर्धार्यते । सर्वं सभाव- तीत्यर्थः। एतेन “वमेव तावत्” ( ५ । ६७) इति श्लोकोक्तं प्रत्युक्तमिति ज्ञेयम् ॥ ७८ ॥

 "अयुक्तरूपं किमतःपरं वद" (५। ६९ ) इति श्लोकोक्तं प्रत्याह -----

 तदिति । तत्स्य शिवस्याङ्गं तस्य संसर्गमवाप्यसाद्य चिता- भस्मैव रजो विशुद्धये कल्पते । अलं पर्याप्नोतीत्यर्थः । अल- मर्थयोगात् ‘नमःस्वस्तिस्वाहा--" इत्यादिना चतुर्थी ॥ ध्रुवं शोधकत्वम् । प्रमाणसिद्धमित्यर्थः । प्रमाणमेघाह--तयाहि। प्रसिद्धमेवेत्यर्थः । नृत्ये ताण्डवे योऽभिनयोऽर्थव्यञ्चकचेष्टावि- शेषः स एव क्रिया तया निमित्तेन च्युतं पतितम् । चिताभस्म रज - इति शेषः । अम्बरौकसां देवानां मौलिभिर्विलिप्यते ध्रियते । अशुद्धं चेत् कथमिन्द्रादिभिर्ध्रियेतेत्यर्थापत्तिरनुमानं वा प्रमाणमित्यर्थः ॥ ७९ ॥

 यदुक्तम् ‘दिगम्बरत्वेन निवेदितं वसु” (५। ७२ ) “इयं च तेऽन्या पुरतो विडम्बना (५ । ७० ) इत्यादि च तनोत्तर- माह----


करोति पादावुपगम्य मौलिना
विनिद्रमन्दाररजोऽरुणाङ्‌गुली ॥ ८० ॥
विवक्षता दोषमपि च्युतात्मना
त्वयैकमीशं प्रति साधु भाषितम्‌ ।
यमामनन्त्यात्ममुवोऽपि कारणं
कथं स लचक्ष्यप्रभवो भविष्यति ॥ ८१ ॥
अलं विवादेन यधा (२)[१५३]श्रुतस्त्व्या
तथाविधस्तावदरशेषमसु सः ।


 असम्पद इति ॥ प्रभिन्नो मदस्रावी दिग्वारणो दिग्गजो वाहनं य्य सः। ऎरावतेनोढ इत्यर्थः। वृषा दवेन्द्रोऽसम्पदो दरिद्रस्य वृषेण गच्छतो वृषभारूढस्य तस्येश्वरस्य पादौ मौलिना मुकुटेमोपगम्य । प्रणम्येत्यर्थः । विनिद्राणां विकसितानां मन्दा- राणां कल्परुकुसुमानां रजोभिः परागैः अरुणा अङ्गुलयो ययोस्तौ तथोक्तौ करोति । दिग्गजारोहिणामिन्दादिनामपि वन्द्यस्व इन्दुमौलेः किं सम्पदा वृषारोहणे वा को दोष इत्यर्थः ॥ ८० ॥  यदुम्‌ “अलशक्ष्यजन्मता" (५। ७२) इति ततोत्तरमाह-- विवक्षतेति ॥ च्युतात्मना नष्टस्वभावेन अतएव दोषं दूषणं विवक्षता वक्तुमिषच्छतापि त्वया ईशं प्रत्येकम्‌ “अलक्षयजन्मता" इत्येतदेकम्‌ । वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः। यम्‌ ईश्वरमात्मभुवोऽपि ब्रह्मणोऽपि ॥ "ब्रह्मात्मभुः सुरज्येष्टः" इत्यमरः ॥ कारणमामनन्ति उदाहरन्ति। विद्वास इति शेषः॥ "पाश्चध्नस्यास्त्रदास्म-” इत्यादिना मनादेशः॥ स ईश्वरः कथं लक्ष्यप्रभवो लक्ष्यन्मा भविष्यति । अनादिनिधनस्य भग- वतः कारणशङ्खाकलङ्कखे नागिष्यत इत्यर्थः ॥८१॥


ममाच भावैकरसं मनः स्थितं
न कामतिर्वचनौयमौचते ॥ ८२ ॥
निवार्यतामालि किमप्ययं वटुः
पुनर्विवचुः स्फुरितोत्तराधरः ।
न केवलं यो (३)[१५४]महतोऽपभाषते
शृणोति तस्मादपि यः स पापभाक् ॥८३॥
इती गमिष्याम्यथवेति वादिनी
चचाल बाला (४)[१५५]स्तनभिन्नवल्कला ।

 अलमिति ॥ अथवा विवादेन कलहेनालम् । वया यथ येन प्रकारेण स ईशखरः शृतोऽशेषं कात्खेन तथाविधस्ताव प्रकार एवास्तु । मम मनस्ववेश्वरे भावः शृङ्गार एकोऽद्वितीयं रम श्राखाद्यो यस्य तत् तथा स्थितम् । तथाहि । वामवृत्ति खेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेचते न विचा रयति । न हि खेच्छासश्चारिणो लोकापवादादिभ्यतीि भावः ॥ ८२ ॥

 निवार्येतामिति । हे वालि संखि ॥ “छालिः सखी वयस् च' इत्यमरः । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोऽयं वटुमर्माण वकः पुनः किमपि विवखुः वलुमिच्छुः ॥ झुवः सनन्तादुर्भ त्ययः ॥ निवार्यताम् । तर्हि वहुमेव कथं न ददासौत्याह तथाहि । यो महतः पूजयानयभाषतेऽवदति न केवलं । पापभाग्भवति । किन्तु तस्मादयभाषमाणात्पुरुषादयः शृणी ओोऽपि पापभाक् । भवतीति शेषः । अत्र स्मृतिः-“गुरी प्राप्तः परीवादी न श्रोतव्यः कथछन । कर्णौ तत्र पिधातव्यं गन्तव्यं वा ततोऽन्यतः” इति ॥ ८३ ॥


स्वरूपमास्थाय च तां कृतमित:
समाललम्बे दृषराजकेतनः ॥ ८४ ॥
तं वौच्य वेपथुमतौ सरसा यष्टिः
(५)</ref>निक्षेपणाय पदमुघृतमुद्वहन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः
शैलाधिराजतनया न ययौ न तस्मै ॥८५॥
अद्य प्रहृत्यवनताङ्गि तवास्मि दासः
क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।

 इत इति । अथवेतोऽन्यत्र गमिष्यामीति वादिनी वदन्ति स्खनाभ्यां भिनव कला रयवशात् कुचस्रस्तचीरा बाला पार्वतौ घचाल । वृषराजकेतनो वृषभध्वजञ्च स्वरुपमास्थाय निजरूपमाश्रित्य कुतन्मितः सन्।, तां पार्वतीं समाललम्ब जगह । ॥ ८४ ॥

 तमिति । तं देवं वौच्य वेपथुमती कम्यवती सरसाङ्ग्यष्टिः खिनगात्री। महादेवदर्शनेन देव्याः सात्विकभावोदय उक्तः। निक्षेपणायान्यत्र विन्यसायोद्युतचुंक्षिप्त पदमदिसुइहती शैलाधिराजतनया पार्वती मार्गेऽचलस्तस्य व्यतिकरेण समाहत्था। अवरोधनेनेति यावत् । आकुलिता संभ्रमिता सिन्धुर्नदौव ॥ *देशे नदविशेषेऽब्धौ सिन्धुर्गा सरिति स्त्रियाम्' इत्यमरः । न ययौ न तस्यों । लमयेति भावः । वसन्ततिलकावत्प्तमेतत् ॥ ८५ ॥

 अवेति । चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति। अद्य प्रश्वति। अस्याद्दिनादारध्ये त्यर्थः । प्रतयोगादयेति सप्तम्यर्थवाचिना पञ्चम्यर्थो लक्ष्यते । तव तपोभिः तिः ॥



अह्नाय सां नियमनं ममुत्ससर्ज
को शः फलेन हि पुनर्नवत विधत्ते ॥८३॥

षष्ठः सर्गः ।


अथ विश्वात्मने गौरौ सन्दिदेश मिथः सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतोमिति ॥१॥

ददृ दाने। दासत आत्मानं ददातीति दासोऽस्मीति वादिनि वदति सति । सा देव अङ्गाय सपदि ॥“द्राग् झटित्यञ्जसाय द्रानक्षु सपदि द्रुतम्’ इत्यमरः । नियमजं तपोजन्य' तमं तं शम्ससर्ज । फलप्राप्स्या को गै विसस्मारेत्यर्थः । तथाहि क्क शः फलेन फलसिया पुगर्भवतां विधत्ते । पूर्ववदेवाक्किष्टतामापादयतीत्यर्थः । सफलः स शो म क श इति भावः ॥ ८६ ॥


इति श्रीमन्महामहोपूIध्यायकोलाचलमल्लिनाथचूरिविरः
चितया संजीविनीसमाख्यया व्याख्यथा समितः
श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्य
तपःफलोदयो नाम पञ्चमः सर्गाः ।

 अथेति । अथ देवदेवानुग्रहानन्तरं गौरी पार्वती विल मात्मा स्वयं यस्यति । विश्वस्यात्मेति वा। विश्वामिने शिव मिथो रहसि ॥ “मिथोऽन्योन्य रहस्यपि' इत्यमरः । सर्व सदिदेश अतिससर्ज । क्रियामात्रप्रयोगेऽपि सम्प्रदानत्वाईतुर्थी । किमिति। भूश्चत नाथो हिमवा मम दाता सन् । प्रमाणक्रियतामिति । दानवं न प्रमाथीशियतामितर्थः प्रार्थनायां लोट् । पित्रा दयमानायाः परिग्रहो मम महानमुग्रह इति भावः ॥ ३ ॥

तया व्यातसन्देशा सा बभौ निभृता प्रिये।
चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखौ ॥ २ ॥
स तथेति प्रतिज्ञाय विवृज्य कथमयुमाम्।
छपीं ज्योतिर्मयान् सप्त सस्मार स्मरशासनः ॥३॥
ते प्रभामण्डलैर्योम द्योतयन्तस्तपोधनाः ।
सारुन्धतीकाः सपदि प्रादुरासन् पुरः प्रभोः ॥४॥

 तयेति । तया सख्या । सखीमुखेनेत्यर्थः । व्यातसदेशा उतवाचिका प्रिये हरविषये निभृता निश्चला। परमास त्यर्थः। सा गौरी। मधौ वसन्त निभृता स्थिरा परभूतया कोकिलया उम्मुख मुखरा परभृतोन्मुखौ। मुखशब्द न अभिभाषणव्यापारो लक्ष्यते । तथा च परभृतामुखेम व्यारन्तीत्यर्थः । परभृतेति क्रियाशब्दविवक्षायाम् “जातेरस्त्री----" इति अप्प्रत्ययो न भवति । तयेत्युपमेयस्ख व्यस्तत्वदुपमानवाचिपरभृताशब्दस्य समासः सोढव्यः। अथवा शरणं सम्यदादित्वात् किप। परैः भृत् यस्यास्तया परभृतेति व्यासेग थाख्ये यम् । पदमञ्चकारस्तु परैः भियत इति कर्मणि क्षिपमाड । चूतयष्टिधूतशखेवाभ्यासेऽन्तिके बभौ । ‘सदेशभ्याससविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अत्यभितोऽव्यथम्” इत्यमरः ॥ २ ॥

 स इति । स प्रकृतः । शस्तीति शासनः । बहुलग्रहण कर्तरि ल्युट् । स्मरस्य शासन ईश्वरस्तथेति प्रतिज्ञाय । तथा करिष्यामीत्य इत्यर्थः। उमां कथमपि कृच्द् या विसृज्य । तव गाढानुरागत्वादिति भावः । व्योतिर्मयान् तेजोहपाशं सप्तर्षीनङ्गिरःप्रभृतीन् सस्मार स्मृप्तवान् ॥३॥

 त इति । ते तप एव धनं येषां ते तपोधनाः सप्तर्षयः प्रभामण्डलैस्तेज:पुतैः व्योमाकाशं द्योतयन्तः प्रकाशयन्तः । अरुन्धत्या सुइ वर्तन्त इति वारुन्धतीकाः सुन्नः । "गदृप्तश्च”

आप्लुतास्तीरमन्दा(१)[१५६]गुसुमोत्किरवीचिषु ।
(२)[१५७]योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु ॥५॥
मुक्तायज्ञोपवीतानि बिभतो (३)[१५८]हैमवल्कलाः।
रत्नाक्षसूत्राः प्रव्रज्यां कपटक्षा इवाश्रिताः ॥६॥
अधःप्रस्थापिताश्वेन समावर्जितकेतुना।
सहस्ररश्मिना (४)[१५९]साक्षात्सप्रणाममुहूौक्षिताः ॥७॥

। इति कप् । सपदि प्रभोः ईश्वरस्य पुरः पुरोभागे प्रादुरासन् प्रत्यक्ष। बभूवुः ॥ ४ ॥

 इतः परं षभिः ओवैस्तानेव मुनीन् वर्णयति----

 आप्त त इति । ऽकिरन्ति विक्षिपन्तीत्युत्किराः ॥ "हगु पध- इत्यादिना कप्रत्ययः ॥ तौर ये मन्दारः कपट्टद्वास्तेषां कुसुमानामुत्किरा वीचयस्तरङ्गा येषां तेषु दिङ्गागामा दिमाग मदगन्धी येष्विति तथोक्तेषु व्योमगङ्गाप्रवाहेण काशगङ्गास्रोतःसुताः जाताः ॥ ५ ॥

 सुतेति ॥ सुतानां मौक्तिकानां यज्ञोपवीतानि । मुक्तामयानीत्वर्थः। बिभतो दधानः। हेममयानि वस्कानि येषां ते हैमवएकलाः । रन्नमयान्यक्षस्रव्राडि येषां ते रत्नाकर त्र: । प्रव्रज्यां प्रव्रजंगम् ॥ “ब्रजयजोर्भावे क्यप्’ इति कथए। आश्रिताः पदृश इव स्थिताः । अत्र चतुर्थाश्रमवाचिना प्रवक्ष्याशब्देन वानप्रस्थाश्रमो लक्ष्यते ‘जङः परिग्रहव्रीड़ा प्राजापत्यस्तपस्विन:" (६ । ३४) इति सपत्नीकत्वाभिधानाः ‘‘सुप्तविन्यस्तपकिस्तया वानुगतोऽपि वन्” इति वानप्रसस्योभयथा स्मरशत् ॥ ६ ॥

 अध इति । अधःप्रस्थापित न । सूर्यमण्डलोपरिवर्ति त्वात् खप्तर्षेिमखलस्येति भावः। समावर्जितकर्मा तथा


शसंक्तबाहुलतया (५)[१६०]सार्धमुद्धृतया भुवा।
महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ॥ ८॥
सर्गशेषप्रणयनाद्दिश्खयोनेरनन्तरम्।
पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥९॥
प्राक्तनानां विशुद्धानां परिपाकमुपयुषम्।
तपसामुपभुञ्जानाः फलान्यपि तपस्विनः ॥१०॥

दाघातशङ्कया मामितध्वजेन सहस्ररश्मिना सूर्येण साक्षात् वयमेव सप्रणामम् उदक्षताः। गमनाभ्यनुशादानपर्यन्तमियथंः । भगवतः सूर्यस्याप्युपास्या इति भावः ॥ ७ ॥

 आसक्तेति । पुनः किंविधा: । प्रलयापदि कल्पयन्तसङ्कट आसक्तबाहुलतया । दद्यामिति शेषः। उवृतया । दंष्ट्रयेति शेषः । भुवा सrधं धरण्या सह महावराहदंष्ट्रायां विश्रान्तः। महाप्रलयेऽप्यविनाशिन इत्यर्थः ॥ ८ ॥

 सर्गेति । विश्वयोनेर्बअणोऽनन्तरं सर्गशेषस्य प्रणयगात्। अनुष्टावशिष्टसृष्टेः करणाहेतोरित्यर्थः । पुराविद्भिः पुराणवेदिभिसादिभिः पुरातनां धातार इति कौर्तिताः । विश्वयोनरिति सम्बन्धमात्रे षष्ठी तस्यामन्तरमिति भाथ दर्शगात्। अपादानत्वविवक्षायां तु पञ्चमौ। अयमदःशब्दो यथाशब्दादृ तदनन्तरस्येति शवरभाथ दर्शनात् । तथा "अथातो धर्मजिज्ञासा वेदाध्यायादनन्तरम्" इत्याचार्याः । कविश्व “पुराणपत्रापगमादनन्तरम्’ इति । एवमन्यत्रापि द्रष्टव्यम् ॥ ९ ॥

 प्रणमामिति । प्रातनानां जलान्तरभवानां विशगां निर्मलानां परिपाकं फलदामोन्मुखत्वमुपेयुषां गतानां तपसां फखान्युपभुञ्जाना अपि तपस्विनस्तपोनिधेः । प्रारब्धभोगिनो गिरट्झचेति भावः । कुलकम् ॥ १० ॥


तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।
साक्षादिव तपसिद्धिर्बभासे बद्धरुन्धतौ ॥११॥
तामगौरवभेदेन मुनींश्चापश्यदीश्वरः ।
स्वौषुमानित्वनास्थैषा वृत्तं हि महितं सताम् ॥ १२ ॥
तद्दर्शनादभूच्छम्भो(६)[१६१]धूयान्दारार्थमादरः।
क्रियाणां खलु धम्र्याणां सत्प ब्यो (७)[१६२]मूलकारणं ॥ १३ ॥
धर्मेणापि पदं शर्वं कारिते पार्वतीं प्रति।

 तेषामिति । तेषाऋषीणां मध्यगता साध्वी परिव्रता। अतएव पत्युर्वसिष्ठस्य पादयोरर्पितेक्षण निविष्टदृष्टिररुन्धती साक्षाप्रत्यक्ष तपःसिद्धिरिव । तेषामेवेति शेषः । तेषां मध्श्चगतेति लिङ्गवचनादिसाम्यादियमुपमा बडु भूयिष्ठं बभासे भाति च ॥ ११ ॥

 तामिति । ईश्वरो भगवांस्तामरुन्धतीं सुनींशगौरवभेदेन समामप्रनिपस्थापश्यत् दृष्टवान् । न चायमविवेक इत्धा---- दिं यस्मात् स्नौ पुमांचेत्येषा अनास्था खौटुंसमेदो न विवक्षितः । किन्तु सतां साधूनां वृत्तं चरित्रमव महितं पूयम् । “गुणा: पूजास्थानं गुणिषु न च लिG न च वय:” इति भावः ॥ १२ ॥

 तदिति । तद्दर्शनादरुन्धतीदर्पगद्धगभोदरार्थं दारपरिप्रज्ञार्थमादरो भूय बतरोऽभूत्। ननु दाराः कुबोधुव्यन्त इत्याहु-धम्र्याणां धर्मात् अनपेतानाम् ॥ “धर्मपष्य“न्यायादनपेत" इति यप्रत्ययः । क्रियाणामियादीनां सत्वः पतिव्रताः पञ्चः सपक्षः ॥“पत्य न यज्ञसंयोगे” इति । गकारय ॥ मूलकारणं खलु ॥ १३ ॥

 धर्मेणेति । धर्मेण दारसशिष्ठशश्वचणेनापि ॥ कर्ता।


पूर्वापराधभौतस्य कामस्योच्कूसितं मनः ॥१४॥
(८)[१६३] अथ ते मुनयः सर्वे (९)[१६४]मानयित्वा जगळुरुम्।
इदमूचुरनूचानः प्रौतिकण्टकितत्वचः ॥ १५ ॥
यद्ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् ।
यच्च तप्तं तपस्तस्य विपक् लमदा नः ॥ १६ ॥
यदध्यक्षेण जगतां वयमारोपितास्वया ।

वे ईश्वर पार्वतीं प्रति पदं कारिते सति । “तोरन्यतरखम्” इति शर्वे स्वणिकर्तुः कर्मत्वम् । पूर्वापराधभीतस्य ( शमस्यं मन उच्छसितम् । पुनरुज्जीवनावकाशो भवतीति प्रत्याशमभूदित्यर्थः ॥ १४ ॥

 अथेति । अथानूचानाः साङ्गवेदप्रवक्तारः । “'प्रभूचानः प्रवचने साझेऽधीती गुरोस्तु य:” इत्यमरः । `‘उपेयिवाननाश्वाननूचानश्च” इति निपातः॥ प्रीत्या कण्टकिताः पुलकितास्वयं येषां ते तथोक्तः । ते सर्वे मुनयो जगहु,रु हरं मानयित्वा पूजयित्वेदं वक्ष्यमाणमूचुः ॥ १५ ॥

 यदिति । ब्रह्म वेदः ॥ “वेदस्तव तपो ब्रह' इत्यमरः । सम्ययमपूर्वकमाम्नातमधौप्तमिति यत् । अग्नौ विधिना हुतमिति यत् । सपश्चान्द्रायणादिकं तप्तमिति च यत्तस्याध्ययनेज्यातयोरूपस्य आश्रमत्रयसाध्यस्य कुटुम्नस्यापि कर्मय ह्त्वयैः समुदयाभिप्रायकमेकवचनमन्यथावृत्याअन्वयप्रसहात् । न च नपुंसकैकवद्भावोऽनपुंसकेनेति नियमात् ॥ फलं कार्यम् अद्य मोऽध्याकं विपम् । सुमिष्वनमित्यर्थः । कर्मणि सः॥ “पचो वः " इति निष्ठातस्य वत्वम् ॥ १६ ॥

 तदेव फलमाह

 यदिति । यद्यस्मात्कारणशगतामध्यक्षेणाधिपेन त्वया वयं मनोरथस्याभिलाषस्थाविषयमगोचरमात्मनः स्वस्य मनो-


(१)[१६५]मनोरथस्याविषयं मनोविषयमासनः ॥१७॥
यस्य चेतसि वर्तेथाः स तावत कृतिनां वरः।
किं पुन(२)[१६६]र्व्र आयोनेर्यस्तव चेतसि वर्तते ॥१८॥
सयमकांच सोमाच्च परमध्यास्महे पदम् ।
अद्य तूच्चैसरं (३)[१६७]ताब्यां स्मरणानुग्रहासव ॥१९॥
त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम् ।
प्रायः प्रत्ययमाधत्त स्त्रगुणं पूत्तमादरः ॥ २० ॥

विषयं मनीदेशमारोपिता: प्रापिता: । तस्मfिऽपक्वं फलमिति पूर्वेण सम्बन्धः । सकलजगदन्वेष्टव्यस्य भगवतोऽपि वयमन्वेथा भवाम इति परमोत्क्रुष्टा वयमिति भावः ॥ १७॥

 तदेवोपपादयति----

 यस्येति । यस्य जनस्य चेतसि वर्तेथाः। येन स्मर्यस इत्यर्थः । स तावत्स एव तन तत्रत्यानां वरः श्रेष्ठः । अgणे वेदस्य वेधसो वा योनेः कारणस्य । यदा वेदप्रमाण कस्य। तव चेतसि यो वर्तते । त्वया अर्यत इत्यर्थः । किं पुन:। स कृतिनां वर इति किमु वक्तव्यमित्यर्थः ॥ १८ ॥

 सत्यमिति । अर्कात् ख्यञ्च सोमाधट्राश्च परमुचैः पदं स्याश्रमध्यास्महे तिष्ठामः । वयमिति शेषः । सत्यम् ॥ “प्रधि शौञ्चस्यासां कर्म’ इति कर्मत्वम् । अद्य तु तव। कर्तुः ॥ परमेवानुग्रहः प्रसादस्माद्धेतोः । ताभ्यामर्केन्दुभ्यामुच्चै दरम्त्युचं पदम् । अध्यास्महे इति सम्बन्धः । उच्च स्तरमिति द्रव्यप्रकर्षत्वमुप्रत्ययः ॥ १९ ॥

 त्वदिति । वयं त्वया सम्भावितं सत्कृतं त्वक्षभावितम् तमागमात्मखरूपं बधिकं यथा तथा मन्यामहे। तथाङि । उत्तमादरः सत्पुरुषकट का सकारः स्वगुणेषु विषये प्रायेण


या नः प्रौतिर्विरूपाच त्वदनुध्यानसम्बा ।
सा (४)[१६८]किमावेद्यतेतुबमन्तरात्मासि देहिनाम् ॥ २१ ॥
साधादृष्टोऽसि (५)[१६९]ग पुनर्विन्नस्वां वयमञ्जसा ।
प्रसीद कथयात्मानं न धियां पथि वर्तस ॥२२॥
कि येन रुजसि व्यक्तमुत येन बिभर्मि तत् ।
अथ (६)[१७०]विश्वस्य संहर्ता भामः कतम एष ते ॥२३॥

भू प्रत्ययं विश्वासमाधत्ते जनयति । सर्वस्यापि महाजनपरिग्रह एव पूग्धताहेतुरित्यर्थः ॥ २० ॥

 येति । हे विरूपाक्ष । त्वदनुध्यामसम्भवा त्वस्रर्कस्ग्ररणजन्या रोडमाकं या प्रीतिः सा प्रीतिः तुभ्यं किमाते किमर्थं निवेदते । तथाहि । देहिनां प्राविगाअनतमन्तयष्यसि। सर्वे साक्षिणा त्वयास्यप्तिरणवदितापि यत एव यतस्ततो न बुबोधनं सम्भवतीति भावः ॥ २१ ॥

 साक्षादिति । हे देव साचाप्रत्यय इष्टोऽसि । अत्र पुणवतस्तु त्वां वयं न विप्रः। इमानस्य रूपस्तास्यिकत्वादिति भावः । अतः प्रसादानुष्टहथ । आत्मानं निजजरूपं कथय। न चाथितं तत् सुबोधमित्याह-fधयां युगां पथि न वर्तसे । अतस्बयैव त्वदूयं कथनीयमित्वर्थः ॥ २२ ॥

 ताबिकं रूपं तावदाज्ञां { दुखमानमपि कथं तवतो रूपयितु' शव्र्मित्याह-----

 किमिति। हे देव। एव दृश्यमानस्ते भागो मूर्ति: किम् । येन भागेन व्यकं प्रपङ खञ्जसि सः । यदोर्नित्वसम्बन्धासर्वत्र तादोऽथाशर्यः । उत येन भागेन तप्यत बिर्चि पाचय इ वा । अथ यो भागस्तत्र विशस्य संहर्ता स वा ॥


अथवा सुमहत्येषा प्रार्थना देव तिष्ठतु ।
चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम्।
अथ मौलिगतस्चेन्दोर्विशदैर्दशनांशुभिः। ।
उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्घ्रः ॥२५॥
विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः।
ननु मूर्तिभिरष्टाभिरित्वंभूतोऽभि सूचितः ॥२६॥
सोऽहं तृष्णातुरैर्ट थिं विद्युत्वानिव चातकैः।
अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥ २७॥

किमादयः सन्देहे ॥ कप्तमः । ब्रह्मविष्णुमहेशखरेष्वयं कतमो भागस्तदुद्यतामित्यर्थः॥ २३ ॥

 ननु हर इत्येवं निश्चयात् कथमयं संशयस्तत्राह

 अथवेति ॥ अथवा हे देव सुमहती। शश्वतमत्वादतिटुलभेत्यर्थः । एषा प्रार्थग निजरूपनिरूपणप्रर्थना तिष्ठतु। किन्तु चिन्तितंग चिन्तिता वोपस्थिताश्चिन्तितोपस्थितास्ता जोऽध्यांस्तावच्छध्याशपय किं करवाम । प्रार्थनायां लोट् अलमप्रस्तुतेन प्रस्तुते तावनियुङ्क्ष्व त्यथैः ॥ २४ ॥

 अथेति । अथ परमेश्वरो मौलिगतस्येन्दोस्तन्वमल्पाम्। कलामात्रत्वादिति भावः । प्रभां कान्तिं विशदैः शुभैर्दशनांमरुचन् वर्धयन् प्रत्याह । प्रत्युवाचेत्यर्थः ॥ २५ ॥

 विदितमिति ॥ ३ मनुय: काचिदपि मे प्रवृत्ती यो व्यापारा: स्वार्था न भवांत यथा तथा बी युआकं विदितम् । वाक्यार्थः कामी बुधwर्घत्वाद्वर्तमाने तः। तद्योगात् षष्ठ । प्रवत्तिपारार्थं प्रमाणमाह-गुष्टाभिमूर्तिभिरित्यभूत इमं प्रकारं परार्थप्रवृत्तिरूपं प्राप्तः । “ भू प्राप्तौ’ इति धातोः कर्तरि क्रः | सूचितो शपितोऽस्ति । मतृस्वमूर्तिचेष्टवा स्वपारार्थमभूमेयमित्यथंः ॥ २६ ॥

 सोऽहमिति । स परार्थहत्तिरहं दृष्णतुः शतयोः दृष्टि

अत आहर्तुमिच्छामि पार्वतीमात्मजश्वने।
उत्पत्तये हविर्भातुर्यजमान इवारणिम् ॥ २८॥
तामश्रदर्षे युभिर्याचितव्यो (७)[१७१]हिमालयः ।
विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः ॥ २९ ॥
उन्नतेन स्थितिमता धुरमुद्वहता भुवः ।
तेन योजितसम्बन्धे वित्त मामप्यवञ्चितम् ॥३०॥

विद्युत्वान् मेघ इवारिविप्रकृतैः शत्रुपौडितैर्देवैः प्रसृतिं पुव्रीत्पादनं प्रति याचितः ॥ याचतेसैंडदित्वादप्रधाने कर्मणि तः ॥ २७ ॥

 अत इति । अतः सुरप्रार्थितत्वाद्धेतोरात्मजअने पुत्राय । पुत्रमुत्पादयितुमित्यर्थः । “क्रियार्थोपपदस्य -> इत्यादिना चतुर्थीं । पार्वतीं यजमानो यथा॥ “पूयजोः शानन्” इति शानन्प्रत्ययः ॥ हविर्भानेत्यत्तयेऽरणिमभिमन्यगदाचविशेषमिव ॥ “निमंश्यदारुणि त्वरणिर्दयोः’ इत्यमरः । भ्रातुं संग्रहीतुमिच्छामि ॥ २८ ॥

 तामिति । अस्मदर्थेऽश्वप्रयोजने निमित्ते सति सुग्राभिस्तां पार्वतीं हिमालयो हिमवान्याचितव्यः । याचेसैंडदित्वदप्रधाने कर्मणि तव्यप्रत्ययः । आवश्यकं चैतदित्वह--- सःङ्डि सतपुरुषेनुष्ठिता: सटिता: च स्वधा यौनादयो विक्रिवायै चैकस्योत्पादनाय स कश्यन्ते न पर्याप्त वन्ति । न समर्था इत्यर्थः । अलमर्थयोगचतुथ ॥ २९ ॥

 न णई लौख्यात् स्त्रियमिच्छामि किन्तु देवोपकाराय । । यद्येवं निखिलदेवेषु विद्यमानेषु हिमगिरेः शिलाभूत अथापरिणयेक कथमित्य न स एव मे अघासु बन्धोवबभ बाग् हसतानिल--

 द्वजिति । उक्तेन प्रांश्चन प्रसिन या स्थितिमता


एवं वाच्यः स कन्यार्थमिति वो नोपदिश्छते ।
भवखणौतमाचारमामनन्ति हि साधवः ॥ ३१ ॥
आर्याप्यरुन्धतौ तत्र व्यापारं कर्तुमर्हति।
प्रायेणैवंविधे कार्ये पुरन्ध्रोणां प्रगल्मता ॥ ३२ ॥
तप्रयातौषधिप्रस्थ सिद्धये हिमवत्पुरम् ।
महाकोशीप्रपातेऽस्मिन् सङ्गमः पुनरेव नः ॥३३॥

प्रतिष्ठावता भुवो धुरं भारमुद्वहता। निर्वाहकेणेत्यर्थः । तेन हिमवता योजिताः सटितः सस्वन्धो यौनसम्बन्धो यस्य तं मामप्यवञ्चितमष्यामोहितं वित्त आनीौत । ‘विद ज्ञाने' इति धातोर्लट् ॥ ३० ॥

 तर्हि स किं वाच्य इत्याशयाश्च--

 एवमिति । कन्यार्थे कन्याप्रदानाय स हिमवानेवं वाच इति वो युध्यभ्यं न उपदिश्यते । कुतः । वि यस्मात् साधव विद्वांसो भवतिः प्रणतं स्मृतिरूपेण निबडमाचारमाभमन्ति उपदिशन्ति । न हि स्खयमुपदेष्टारः परोपदेशमपेक्षन्त इत्यर्थः ॥ ३१ ॥

 आर्येति । आर्या पूज्यारुन्धत्यपि तव विवाह कृत्य ब्यापारं साहाय्यं कर्तुमर्हति । तथाहि। प्रायेण प्रचुर्येणैवंविधे कार्य विवाहादिकायं । दुर्घट इत्यर्थः। पुरन्ध्रीणां कुटुम्बिनीनाम् ॥ स्वासु कुटुम्बिनौ पुरन्ध्रि” इत्यमरः । प्रगल्भता चातुर्यम् । स्त्रीप्रधानेषु कृत्येषु स्त्रीगणमेव घटनापाटवमिति भावः ॥३२॥

 तदिति । तत्तस्मात् कारणादोषधिप्रस्थं नाम हिमवत्पुर हिमवन्नगरं सिद्धये कार्यसिद्धार्थं प्रयात गच्छत । अस्मिन् पुरोवर्तनि महाकोशी नाम तत्रत्या काचिद तस्याः प्रपाते! भूमावेव । सा नदौ यम पतति तस्मिन्नित्यर्थः । प्रपातस्वतटो भृगुः” इत्यमरः । नऽस्माकं पुनः सङ्गमः । अल्विति शेषः। भवसमागमं प्रतिपालयमिव निवत्स्यामीत्यर्थः ॥ ३३ ॥

अन् संयमिनामाद्य जाते परिणयो (८)[१७२]मुख ।
अहुः परिग्रहग्नौड़ां प्राजापत्या(९) [१७३]स्तपखिनः ॥३४॥
ततः (१)[१७४]परममित्युक्वा प्रतस्थ मुनिमण्डलम्।
भगवानपि संप्राप्तः प्रथमोद्दिष्ट(२)[१७५]मास्पदम् ॥३५॥
(३)[१७६] ते चाकाशमसिश्याममुत्पत्य परमर्षयः।
भासदुरोषधिप्रख' मनसा समरंहसः ॥ ३६ ॥
अलकामतिवा(४)[१७७]चैव वसतिं वसुसम्पदाम् ।


 तस्मिन्निति । संयमिनां योगिनामा तमिनीखरे परिषयोन्मुखे विवाहोत्रसुके जाते सति प्रजापतेरिमे प्राजापत्याः । जपुत्रा इत्यर्थः । तपस्विनो मुनयः परिग्रहैः पीभिर्घडाम्। गार्हस्थ्यनिमित्तमित्यर्थ: । ‘पत्नीपरिजनादानमूलशापाः परिग्रह। जहुस्तत्यजुः

’ इत्यमरः । जहृतेर्लिटि रुपम् ।

न हि समानगुणदोषेषु व्रडागमोऽस्तीति भावः ॥ ३४ ॥

 तत इति । ततोऽनन्तरं मुनिमण्डलं मुनिसमूहः परममिति उ ओोमिति उक्। अनुमन्येत्यर्थः । अव्ययमेतत् ॥ “पोमेवं परमं मतम्’ इत्यमरः । प्रतस्य । भगवान् खरोऽपि प्रथमोद्दिष्टं पूर्वसङ्गतितमाअदं स्थानं महाकोशीप्रपातं संप्राप्तः ॥ ३५ ॥

 त इति । मनसा समरंहसो मनस्तुस्थवेगास्ते परमर्षयत्र पूर्वश्लोकोक्तेश्वरसमुच्चयार्थश्चकारः । असिवत् श्यामं गौतमाकाशं खं प्रति उत्पत्य ओषधिप्रस्वं हिमवत्पुरमासेदुः । सद्यः प्रापुरित्यर्थः ॥ ३६ ॥

 इतः परं दशभिः श्लोकैरोषधिप्रस्थमेव वर्णयति-----

 अलकामिति । वसुसम्पदां धनसमृद्वीणां वसतिं स्वाग-


अर्गाभिष्यन्दवमनं (५)[१७८]धावेवोपनिवेशितम् ॥३७॥
गङ्गास्रोतःपरिक्षिप्त वप्रान्तर्वलितौषधि।
वृहन्मणिशिलासालं (६)[१७९]गुप्तावपि मनोहरम् ॥३८॥
जितसिंहभया नागा यत्राश्वा बिलयोनयः ।
यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः ॥३९॥


मलकां कुवेरनगरीमतिवाह्य। परिच्छिवेति यावत् । डाए निवेशितमिव स्थितम् । तथा स्वर्गस्य अभियन्दोऽतिरेकः । अतिरिक्तजन इति यावत् । तस्य वमनं निःसार कृत्वोपनिः। वेशितमिव स्थितम्। उभयत्रापि कौटिल्यः—“भूतपूर्वमभूतपूर्वं वा जनपदं परदेशपधाहेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्” इति । अलकामरावत्यतिशयितसमृद्धिकमित्यर्थः ॥ ३७ ॥

 गणेति । गङ्गायाः स्रोतोभिः प्रवाहैः परिक्षिप्त परिवेष्टितम्। तैरिव सपरिखमित्यर्थः । वप्रः चयः । प्राकारचैत्यमिति यावत् । "स्याच्चयो वप्रमस्त्रियाम्' इत्यमरः" तस्य अन्तर्भवं बलिप्तः प्रकाशमाना ओषधयो यस्य तत्तथोक्तम् । ब्बलितोषधित्वाद्भविषु सुधारिणं दीर्घनिरपेक्षमित्यर्थः। वदन् विपुलो मणिशिखागां मणिधानां सालः प्राकरो यस्य तत्तथोकम्। "प्राकारो वरणः सालः” इत्यमरः । अतएव गुप्तावपि संवरणे ऽपि मनश्वरम्। अत्राविमदुर्गसंघरणमिति भावः ॥ ३८॥

 जितेति । यत्र पुरे नागा नजा जितं सिंहेभ्यो भयं चैal तत्रोल!। सिंहाधिबला “इत्यर्थः । माघसु “पदं तुषारसुतिः धौतरक्तम् ’ (१। ६) इत्येतद्विरोधभयात् `वीतवत भया” इति प्रपाठ। तथा न भेतव्यं तत्र धनगजानां सिंह सप्तत्वाभिधानात् । अत्र त्वोषधिप्रस्खगशगां हिमवअघि सिंहातिरेकसभवनाबिरोधादिति। “वतवतभया इति पाठे वौतं विगतं वीतात्पादाचकर्मभ्यां भये चेषां ते


शेखरासक्तमेघानां व्यज्यन्ते यत्र बसनाम् ।
(७)[१८०]अनुगर्जितसन्दिग्धाः चरणेमुरजस्वनाः ॥४०॥
अत्र कल्पद्रुमैरेव विलोलविटपांशकैः।
एह्रयन्त्रपताकाश्रीरपौराद्रनिर्मिता ॥ ४१॥
यत्र स्फटिकहर्येषु नक्तमापान(८)[१८१]भूमिषु ।

मघोनः। स्वभावविनौता इत्यर्थः । `पादकसे धृतं प्रोक्तं यातप्रदृशवारणम् । उभयं धौतमाख्यानम्” इति यादवः ॥ अक्षा विलयोनयो विलसम्भवाः। अन्यत्र तु न तथति वैचित्रम् । उत च-असदुबष्यतो वनेबंदभ्योऽणञ्च गर्भत। सानो हयानामुत्पत्तिः सप्तधा परिकीर्तित” इति । यचाः प्रसिद्धः किंपुरुषाः किंनराश्च पौराः पुरंजनाः । वनदेवता एव योषितः । नतु मनुष्य त्वयैः ॥ ३९ ॥

 शिखरेति । यत्र पुरेर शिखरेषु आसक्त में मेघा येषां ते तेषां वेश्मनां सम्बन्धिनः । अनुगर्जितानि प्रतिगर्जितानि तैः सन्दिग्धा मुरजस्वनाः करणैस्तालव्यवस्थापकैस्ताडनविशेषेः । तदुक' राजकग्दर्पण- ‘नृत्यवादित्रगीतानां प्रयोगवशमेदिनाम्। संस्थानं ताडनं रोधः करणानि प्रचक्षते” इति ॥ व्यज्यन्ते स्फुटीक्रियन्ते ॥ ४० ॥

 यत्रेति । यण नगरे विलोलानि चखलानि विटपेषु अंज्ञुकानि येषां तैः कल्पद्रुमैरेव पपौरादरण पौरादरं विनैव निर्मिता । अयत्नसित्यर्थः । स्वेषु यानि यन्त्राणि आधारदारूणि तेषु पताका: तासां श्रीः समवतीति शेषः । तत्र लम्बाम्बराः कल्पतरव एव वैजयन्तीति सभाष्यन्त इत्यर्थः ॥ ४१ ॥

 यत्रेति । यत्र पुरै नतं रागौ स्कटिकाधर्येषु आपागभूमिषु


यत्रौषधिप्रकाशेन ने दर्शितसञ्चराः।
अनभिज्ञातमिस्राणां दुर्दिनेष्वभिसारिकाः ॥ ४९ ॥
यौवनान्तं वयो यस्मिन्नन्तकः कुसुमायुधात् ।
(९)[१८२]रतिखसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥ ४२ ॥
भूमेदिभिः सकम्योपैर्ललिताकुलितर्जनैः।
यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥ ४३ ॥

पानगोठीप्रदेशेषु ज्योतिषां नक्षत्राणां प्रतिविश्वानि उपडे रतां पुष्पोपहारत्वं मौओिपञ्चरत्व' वा ,वन्ति ॥ ४२॥

 यत्रेति । यत्र पुरे दुर्दिनेषु मेघच्छन्नदिवसषु नक्तम। धीनां दृष्ण ज्योतिषां प्रकाशेन सञ्चरन्त एभिरिति सखर पन्थानः । ‘गोचरस्वर-ॐ इत्यादिना प्रत्ययान्तो निपातः दर्शितसाराः प्रकाशितमार्गा अभिसारिकाः कान्तार्थिन्यः “कान्तार्थिनी तु या यात सधेतं साभिसारिका” इत्यमरः। तमिस्राणां तम खाम् । कृद्योगात्कर्मणि षष्ठौ ॥ अनभिज्ञः। तमांसि नाभिजानन्तीत्यर्थः ॥ ४३ ॥

 यौवनान्तमिति । यस्झि पुरे वयो यौवनान्तं यौवनाः धिकम् । सर्वेऽपि अजरा इत्यर्थः । तथा कुसुमायुधाकस्मात् अभ्य इति शेषः । अन्तको में। अस्तीति शेषः । विरहिष तादृग्दुःखोत्पादकत्वादन्तकत्वोपचारः । घासं विना धृत्य न स्तौत्यर्थः। अतएष तकार्थीभूतमरचाभाव इत्याशयेनाह-- रतौति । रतिखेदसमुत्पन्ना निद्रा सुप्तिरेव संशविपर्युयखेत नापगमः । न तु दीर्घनिद्रारूप इत्यर्थः । अव त्व: सर्वेऽजरा मरा इति शकतात्पर्यार्थः। अन्तयति अत करोती अन्तकः । अन्तयतेतकरोतौति ख्याताय प्रत्यः ॥ ४४ ॥

 भ्रभेदिभिरिति । यत्र पुरे प्रिया युवानो भूभेदिभिी भवः सकम्या ओष्ठा येषु तैर्ललिताग्यथुचिोंगानि ये


तानकतरुच्छायासुप्तविद्याधराध्यगम् ।
न चोपवनं वाज्ञ(१)[१८३]गन्धवहून्धमादनम् ॥४६॥
(२)[१८४]अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम्।
गर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे ॥४७॥
सद्मनि गिरेर्वेगादुन्गु,खद्वाःस्थवौक्षिताः।

स्त्रीणां कोपैर्मानाख्यैराप्रसादार्थिन आप्रसादं प्रसादपर्य. मर्थिनो याचकाः कलाः। न तु शत्रुकोपैरिति भावः ॥४५॥

 सन्तानकात । कदाति चाथै; । सन्तानकतरोश्छायासु प्ता विद्याधरा देवताविशेषास्त एव अध्वगा यस्मिंस्तत्तथोक' धवद् गन्धाय गन्धमादनं नाम गिरिर्णव पुरस् बहिर्भवं प्रसुपवनमारामः ॥ सन्तानकतरुच्छायेत्यत्र पूर्वपदार्थबाहुसमावेऽपि `शलभच्छायम्” “च्छायम्” इतिव समर्ध शयानिष्पत्तेस्तदपेक्षाभावात् “शया बाङ्ख्ये” इति नपुंकत्वं नास्तीत्यनुसन्धेयम् । अत्र “गन्धवान्धमादनम्” इत्वातुकः पाठः । प्राचीनपाठस्तु `सुगन्धिर्गन्धमादनः ” इति लिङ्गान्तः। अतएव वरस्वामिना “गन्धमादनमन्ये च” त्य गवेन माद्यतौति गन्धमादन इति व्याख्याय प्रयोगे । ऍलिता दृश्यत इत्याशयेनोक ' “धुगन्धिर्गन्धमादन:” इति लिदास इति ॥ ४६ ॥

 अथेति । अथ ते दिवि भव दिव्या सुगयो हिमवत इदं हैमवतं पुरं प्रेस स्वर्गाभिसन्धिना स्त्रगहे शेष यत् सुकृतं योतिष्टोमाद्यनुष्ठानं तत् स्वर्गाभिसन्धिसुकृतं वञ्चनां प्रतारगमिव मेनिर। हिमवनगरमस्य स्वर्गस्य पुण्यफलत्व दता वेदन वयं विप्रलब्ध इत्यर्थः । स्वर्गादतिरमणीयमिति भवः ॥ ४७ ॥

 त इति । लिखितानलनिश्चलैः । चित्रगतज्वयन वागनिष्य दैरिति वेगप्रकर्षातिः। जटाभारैः उपलचिताः ते सुनयः ।


अवतेरुर्जटाभारैर्लिखितानल(३)[१८५]निश्चलैः ॥४८॥
गगनादवतणों सा यथावृद्धपुरःसरा ।
तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥ ४९ ॥
तानर्थानर्थमादाय दूरात्प्रत्युद्ययौ गिरिः।
नमयन् सारगुरुभिः पादन्यासैर्वसुन्धराम् ॥५०॥
धातुताम्राधरः प्रांशुर्देवदारुषुहळुजः।
प्रकृत्यैव शिलोरस्कः सुव्यताको हिमवानिति ॥५१॥

झारि तिष्ठन्तीति इ:स्था द्वारपालकr: । ‘प्रतीहार द्वारपालद्वाःस्थवःस्थितदर्शक: ’ इत्यमरः । उभू खैमुखैर्दाःस्वैर्वीत्त्ताः सन्त: । न तु विनिवारिता इत्यर्थः । गिरेर्हिमवतः सद्मनि वेनादवतेरुरवतीर्णवन्त: ॥ ४८ ॥

 गगनादिति॥ गगनादवतीर्णावरुढा यथाह्वं वचनु क्रमेण स्थिताः पुरःसरा अग्रेसरा यस्यां सा तथोक्ता । अनुपसर्जनाधिकारन होप् । सा सुनिपरम्परा सुनिपङतिस्तोयान्तस्तोयाभ्यन्तरे भास्करालौ प्रतिविम्बितार्कपडतिरिव रेजे। एतेन सुनौनां तेजस्त्रित्वेऽपि सुखसन्दर्शनं सूचयति । भास्कराणां भूयिष्ठत्वसम्भावनार्थं तोयन्त रित्य तम् । अतएव बहुत्वनि तदा ॥ ४९ ॥

 तानिति । गिरिर्हिमवनीं मर्जीर्थं जलमादाय सारः गुरुभिरन्तःसारदुर्भरैः पादन्यासैर्वसुन्धरां नमयत्रधः प्रापयन् । पर्धमर्हस्तौत्यष्यन् पूज्यान् । दखादित्वाद्यप्रत्ययः । तान्। सुनौल् दूरापत्यु वायौ ॥ ५० ॥

 सम्प्रति हिमवन्तमेव जङ्गमस्थावररूपद्वयसाधारणैर्विशेष गैर्विशिनष्टि----

 धात्विति ! धातुवत्तस्त्रोऽधरो यस्य स तथोतः। अन्यत्र धातुरेव तत्रोऽधरो यस्य । प्रांशुव्रतः। उभयमपि समागम्


विधिप्रयुक्त(४)[१८६]सत्कारैः खयं मार्गस्य (५)[१८७]दर्शकः।
स (६)[१८८] तैराक्रमयामास शान्तं शुद्धकर्मभिः ॥५२॥
तत्र वेत्रासनासीनान् (७)[१८९] कृतासनपरिग्रहः।
इत्युवाचेश्वरान् वाचं प्राञ्जलि(८)[१९०]सुंधरेश्ख़र: ॥५३॥
अपमेघोदयं वर्षमदृष्टकुसुमं फलम्।
अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ ५४ ॥

देवदारुवदृ दृहन्तौ भुजौ यस्य स तथोतः । देवदारव एव वृहन्तौ भुजौ यस्य इत्यन्यत्र । प्रकृत्या स्वभावेनैव शिलावटुगे यस्व स शिलोरस्वः। शिलैवेत्यन्यत्र । “उरःप्रभृतिभ्यः कप्" इति कप् । अतो हिमवानिति सुव्यः । वर्तमाने क्तः ॥ सत्य स एवायं हिमवानिति तइर्मप्रत्यभिज्ञानादवधारित इत्यर्थः ॥ ५१ ॥

 विधीति । स हिमवान् विधिमा शास्त्रेण प्रयुक्तसत्कारैः क्वतार्चनैः शुद्धकर्मभिरदुष्टचरितैः । शुद्धान्तप्रवेशादैरित्यर्थः। तैर्मुनिभिः स्वयं मार्गस्य दर्शयतौति दर्शको दर्शयिता सन् । पश्यतंत्र न्तादण्प्रत्ययः । शुद्धान्तमन्तःपुरमामयामास । प्रवेशयामासत्यर्थः । अब कभरगत्यर्थत्वात् `गतिबुद्धि " स्यादिना तैरित्यस्व न कर्मत्वम् ॥ ५२॥

 तत्र ति । वेत्र' लताविशेषः । तत्र द्धन्त वेसनासी नान् वस्रमयविष्टरोपविष्टानीखरान् प्रभून्मुनौन् भूधरशखरो हिमवान्तासनपरिग्रहः । उपविष्टः सन्नित्यर्थः। प्राञ्जलिः छताञ्जलिः सन्। इत्येवं वाचमुवाच ॥ ५३ ॥

 अपेति । अतर्कितोपपन्नमविचारितमेवोपगतम् । अत्यतस्थावितमित्यर्थः । वो युआकं दर्शनमपमेघोदयं वर्षसनॉ.दृष्टिस्तथादृष्टं कुसमं यस्ख तत्तथोक्तं फलं च तसे प्रति-


मूढं बुधमिवात्मानं हैमीभूतमिवायसम् ।
भूमेर्दिवमिवारुढ़ मन्ये भवदनुग्रहात् ॥ ५५ ॥
अद्यप्रधति भूतानामधिगम्योऽस्मि शङ्कये।
यदध्यासितमर्हस्तिद्धि तौर्य (९)[१९१]प्रचक्षते ॥५६॥
अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः।
मूर्भि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥५७॥

भाति । अतिदुर्बभलाभः संवृत्त इत्यर्थः । अत्र मेघोदयकुसुमरूपकारणयोरभावेऽपि वर्धफलरूपकार्श्वयोरुदयाभिधानाद्विभावना । मुनिदर्शनस्य विशिष्टवत्तित्वेन च रूपणादूपकालडवरथेत्य,भयोः संसृष्टिः ॥ ५४ ॥

 मूढमिति । भवदनुग्रहादात्मानं मां मूढं बुझीि विनाकृतं बुद्धमिव मूढो भूत्वा यो बुइवांस्तमिव ॥ कतरि तः । अयसमयोविकारं त्रैमीभूतम् । आयसत्व' विहाय सौवर्णव प्राप्तमिवेत्यर्थः । भूमेर्भूलोकाद्दिवं स्त्रर्गमारूढमिव मन्ये । ज्ञानरूयस्थानान्यद्य मे परमुध्यन्त इति भावः ॥ ५५ ॥

 अथेति । अद्यप्रभृतीत आरभ्य भूतानां प्राणिनां शुहयेधिगम्योऽस्मि। शथिनां तीर्थभूतोऽस्मीत्यर्थः । भवदागमनादिति शेषः । हि यस्मात् । यदर्हद्भिः सद्भिरध्यासितमधिष्ठितम् । जुष्टमिति यावत् । तत्तीर्थं प्रचक्षते । "निपानागमयोस्तोर्थसृषिजुष्टजले गुरौ” इत्यमरः ॥ ५६ ॥

 अवैमीति॥ हे द्विजोत्तमाः । आत्मानं मां इयेनैव पूतं हृमवैश्यवगच्छामि । केन इयेन । तुिं गङ्गाप्रपातेन मन्दाकिनपातेन वो युष्णकं धौतयोः क्षालितयोः पादयोरभसाः च । अत्र गङ्गाजलवत्पादाम्भसः पावनत्वमित्यौपम्यं गम्यते । तच्च “प्रस्तुताप्रस्तुतयो:’ इति दीपकालङ्कारः । “प्रियः प्रियतशख्यानम्” इति लक्षणात् प्रियोऽलङ्कार इति केचित् ॥ ५७॥


जङ्गमं (१)[१९२]प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।
विभक्तानुग्रहं मन्ये (२)[१९३]द्विरूपमपि मे वपुः ॥ ५८ ॥
भवत्सम्भावनयाय परितोषाय मूर्छते।
(३)[१९४]अपि व्याप्तदिगन्तानि नाङ्गानि प्रवंभन्ति मे ॥ ५९ ॥
न केवलं दरीसंथ भावतां दर्शनेन वः।
अन्तर्गतमपास्तं मे रजसोऽपि परं तमः ॥ ६० ॥

</poem>  जङ्गममिति । हे सुनयः । द्विरूपं जङ्गमस्थावरात्मकत्वाद् द्विप्रकारकमपि मे वपुर्विभक्तानुग्रहं विभज्य छतिप्रसादं मन्ये । कुतः । जङ्गमं वपुर्वो युष्माकं प्र थभावे कैड्”। स्थितमिति शेषः । "प्रादूहोढोढ्य चैथेषु वह्निर्वक्तव्या' इति वृद्धिः ॥ “नियोज्यकिङ्करन धभुजिष्यपरिचारका:’ इत्यमरः ॥ स्थावरं वपुश्चरणाङ्कितम् । अयमेव हि महाननुग्रहो दासजनस्य यत् कर्मसु नियोजनं मूर्धनि पादन्यासयेति तात्पर्यार्थः ॥ ५८ ॥

 भवदिति । व्याप्ता दिगन्ता यैस्तानि व्याप्तदिगन्तानि । महार्थपौत्यर्थः । मे मम अङ्गानि भवसम्भावनोत्थाय युकदनुग्रहजन्याय मृत व्याम् वते परितोवाय न प्रभवति न पर्याप्त वन्ति । अलमर्थयोगाचतुर्थी । यथा महत्स्वपि मद् गात्रेषु न भाति तथा में इव वर्धत इत्यथः ॥ ५९ ॥

 नेति । भास्वतां तेजस्विनां विवस्वतां च वो युष्माकं दर्श नेन केवलं दरीसंस्थ गुहागतं तमो ध्वान्तरूपमेव नापास्तम् । किन्तु मेऽन्तर्गतमन्तरात्मगतं रजसो रजोगुणात्परमनन्तरं तमोऽज्ञानरूपमप्यपास्तम् । रजस्तु पादन्यासैरेवापास्तमिति भावः । प्रसिहैर्भास्वद्भिश्च तमोपास्यत एभिस्वान्तरमपीति व्यतिरेको व्यज्यते॥ ६० ॥


कर्तव्यं वो न पश्यामि स्याच्चेत्कि (४)[१९५]नोपपद्यते।
(५)[१९६]मन्ये मत्पावनायैव प्रज्ञानं भवता(६)[१९७]मिह हैं।
तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ।
विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥६२॥
एते वयममी दाराः कन्येयं कुलजौवितम् ।
बूत येनात्र वः कार्यमनाया बाह्यवस्तुषु ॥६३॥

 कर्तव्यमिति । कर्तव्यं कार्यं वो यककं न पश्यामि। निस्पृहत्वादिति भावः । अथ स्याच्च डिटत यदि किं जोपपद्यते किं नाम न सम्भवति । सर्वे सुलभमवेत्यर्थः । अथवा । किमत्र प्रयोजनचिन्तयेत्याह-मत्पावनाय मच्छोधनायैव भवतामिह विषये प्रस्थानम् । इमं देशमुद्दिश्यंदं प्रयाणमित्यर्थः । मन्घ तर्कयामि ॥ ६१ ॥

 तथापीति । तथापि भवतां निस्पृहत्वे ऽपि कस्मिंश्चित्। कर्मणीति शेषः । आशामिदं कुर्वित्यादेशं तावदिदानीं में मर्थं दातुमर्हथ । मनुग्रहबुद्ध ति भावः । हि यस्मात् किङ्करा भृत्याः। प्रभवन्तति प्रभविष्णुषु प्रभुषु विषये ॥ “भुवञ्च” इतौष्णुच्प्रत्ययः । विशेषेण नियोगो विनियोगः श्रेषणमेव प्रसादोऽनुग्रहो येषां ते तथोक्तः। अन्यथा स्वामिभावो निष्यल इति भावः ॥ ६२ ॥

 एत इति । किं बहुना। एते वयममी दारा इयं कुलस्त्र जीवितं प्राणभृता। परमप्रेमास्पदमित्यर्थः । कन्या। अवैध मध्ये येन जनेन वः कार्यं प्रयोजनं बूत । तमिति शेवः। येन सोऽपि दीयत इति भावः । रत्नहिरण्यादिकं तु न मे गस्वमियष्ठ-बाह्यवस्तुषु कनकरजादिष्वनास्थानादः । प्रसज्यतप्रतिषेधेऽपि नञ्समास इयते । अदेयं न किञ्चिदस्तीति आवः ॥ ६३॥


(७)[१९८]इत्यूचिवांस्तमेवार्थं (८)[१९९]गुहामुखविसर्पिणा।
द्विरिव प्रतिशब्देन व्याजहार (९)[२००]हिमालयः ॥६४॥
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु।
ऋषयो (१)[२०१]नोदयामासुः प्रत्युवाच स भूधरम्॥६५॥
उपपन्नमिटं सर्वमतः परमपि त्वयि ।
मनसः शिखराणां च सदृशी ते समुन्नतिः ॥६६॥
याने त्वां स्थावरात्मानं विष्णुमाहु(२)[२०२]स्तथाहि ते

 इतीति । इत्यूचिवानुक्तवान् । वचेः क्वसुप्रत्ययः । हिमालयो हिमवान् गुहानां मुखेषु विवरेषु विसर्पतीति तथोक्तेन प्रतिशब्देन तमेव पूर्वोक्तमेवार्थं हिर्दिवारम्॥ 'द्वित्रिचतुष्टः सुच्” इति सुच्प्रत्ययः । व्याजहार बभाषे ॥ ६४ ॥

 अथेति । अथानन्तरमृषय उदाहरणानि कथाप्रसङ्गस्त एव वस्तून्यर्थास्तेष्वग्रं नयतीत्थग्रणस्तमग्रप्य प्रगल्भम् ॥ “सत्मुद्दिष. –’ इत्यादिना विष् । ‘अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्” इति णत्वम् । अङ्गिरसं नामधिं नोदयामासुः प्रति वक्तुं प्रेरयामासुः । सोऽङ्गिरा भूधरं हिमवन्त ' प्रत्यु वाच ॥६५॥

 उपपन्नमिति । इदम् “एते वयममी दारा:” (६।६३) इत्याद्युत सर्वम् अतः परमतोऽधिकमपि त्वयि उपपत्र युच्यते । तथाहि । ते मनसः शिखराणां च समुन्नतिः सदृशौ । शिखराणीव मनो महोन्नतमित्यर्थः। कि नाम दुष्करसुनतचित्तानामिति भावः । प्रस्तुताप्रस्तुतयोर्मनःशिखरयोरौपम्यस्थ गम्यत्वाद्दीपकालङ्नरः ॥ ६६ ॥

 स्थान इति । त्वां स्थावरात्मानं स्याषररूपिणं विष्णुमाहुः “स्वशयां हिमालय” इति गौतावचनात् । स्थाने युक्तम् ।


चराचराणां भूतानां कुक्षिराधारतां गतः ॥६७॥
गामधास्यत्कथं नागो खुणाल(३)[२०३]मृदुभिः फणैः
आ रसातलमूवात्वमवालम्बिष्यथा न चेत् ॥६८॥
अच्छिन्नसलसन्तानाः समुद्रो(४)[२०४]र्म्यवारिताः
पुनन्ति (५)[२०५]लकान्पुण्यत्वात्कोर्तयः सरितश्च तेई ॥ ५९ ॥
यथैव श्लाध्यते गङ्गा पादेन परमेष्ठिनः ।
(६)[२०६]प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ॥ ७० ॥

युक्तार्थेऽव्ययमेतत् । “युतो हे साम्प्रतं स्थाने ’ इत्यमरः॥ तथाहि । ते तव कुक्षिश्चराचराणां जङ्गमस्थावररूपिणां भूतानां पृथिव्यादनमाधारतां गतः । तवेव विष्णोः कुक्षिरेवंभूत इति भावः ॥ ६७ ॥

 गमितेि । नागः शेषाद्दिक्षु' णालमृदुभिर्विसकोमलैः फणैणी । भुवं कथमधास्यद्धारयेत् । त्वमा रसातलमूलात्पातालपर्यन्तम् । विकल्पादसमासः ॥ नावालम्बिष्यथायोत्पादेर्नावलब्धेथा यदि। त्वदवलम्बनादेव भुजगराजोऽपि भुवं बिभर्तीत्यर्थः । अत्र क्रियातिपथभगवानृङ्प्रयोगश्चिन्त्यः ॥ ६८ ॥

 अच्छिन्नेति । अच्छिन्ना अविच्छिन्ना अमलाश्च सन्तनाः प्रबन्धाः प्रवाहाथ यासां ताः तथोक्ताः समुद्रोर्मिभिः अनित्रारिताः । पारगमनान्तःप्रवेशाच्चेति भावः । ते तव कीर्तयः सरितय गङ्गवादयः पुण्यत्वात् पवित्रत्वाल्लोकान् पुमन्ति पादयन्ति । लोकपावनाः खलु पुण्यक्षोका इति भावः । केवलप्रकृतविषयस्तुल्ययोगितालङ्करः ॥ ६९ ॥

 यथेति । गङ्गा भागीरथौ। प्रभवत्यस्मादिति प्रभवस्तेन, कारणेन परमे तिष्ठतीति परमेष्ठिनो विष्णोः ॥ परमे कित्प्रत्ययः । `तत्पुरुषे कृति बहुलम्” इत्यलुक् । “- परमेबई-


तिर्यगूर्वमधस्ताच्च व्यापको महिमा हरेः ।
त्रिविक्रमोद्यतस्यासीत्स (७)[२०७]तु स्वाभाविकसब ॥ ७१ ॥
यज्ञभागभुज मध्ये पदमातस्थुषा त्वया।
उच्चैर्हिरण्मयं शुक्लं सुमेरोर्वितथीकृतम् ॥७२॥
काठिन्य' स्थावरे काये भवता सर्वसमर्पितम् ।
इदं तु ते भक्तिनम् (८)[२०८]सतामाराधनं वपुः॥७३॥

र्दिव्यस्निभ्यः स्थः” इति षत्वम् । पादेन चरणेन यथैव श्लाध्यते प्रशस्यते तथैव द्वितीयेन प्रभवेण उच्छिरसा त्वया श्लाध्यते । हरिचरणवत्तौर्थस्यापि तीर्थभूतस्त्वमिति भावः ॥ ७० ॥

 तिर्यगिति । तिर्यगूर्धमधस्ताच्च याापकः । सर्वव्यापत्यर्थः । महिमा महत्वं हरर्विष्णोस्त्रिषु विक्रमयूद्यतस्य सत आसीत्। त्रिविक्रमोद्यतस्यापि कदाचिदेव। न तु सर्वदत्यर्थः। तव तु व्यापको महिमा खाभाविकः । नित्थसिद्ध इत्यर्थः ॥ ७१ ॥

 यत्रेति । यज्ञभागभुजामिन्द्रादीनां मध्ये पदमातस्थुषा निहितवता त्वया उच्च रुश्रतं हिरण्यस्य विकारो हिरण्मयम् ॥ दाडिनायनहास्तिनायन–’ इत्यादिना निपतनात् साधु ॥ सुमेरोः शुद्धं शिखरम् । प्राधान्यं च ध्वन्यते । “शृङ्गं प्रधान्यस्तान्वाय’ इत्यमरः । वितथीश्चतं व्ययीकृतम् । तस्य यज्ञभागाभावादिति भावः। अस्य तु तसद्भावे प्रमाणम्--*हिमवतो हस्तौ” इति श्रुतिः ॥ ७२ ॥

 काठिन्यमिति । भवता सर्वं काठिन्यम् । अगस्त्रत्वमि न्यर्थः । स्थावरे स्थिरे कायं । शिलामय इत्यर्थः । अर्पितं न्यस्तम् । सतामर्हतामाराधनं पूजासाधनं त इदं वपुस्तु । वङ्ममित्यर्थः । भक्तिनम्रम्। काठिन्यलेशोऽप्यत्र नास्यन्यथा नम्रत्वकसम्भवादित्यर्थः । तथा चासाधारण्यं ध्वन्यते ॥ ७३ ॥


(९)[२०९]तदागमनकार्यं नः णु कार्यं (१)[२१०]तवैव तत्
श्रेयसामुपदेशात् (२)[२११]तु वयमत्रांशभागिनः ॥७४॥
अणिमादि(३)[२१२]गुणोपेतमस्पृष्टपुरुषान्तरम् ।
शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥७५॥
(४)[२१३]कलितान्योन्यसामथ्यैः पृथिव्यादिभिरात्मभिः
(५)[२१४]येनेदं ध्रियते विश्वं धुर्वैर्यानमिवाध्वनि ॥७६॥

तदिति । तसआनोऽम्भकमागमनस्य कार्यं प्रयोज शृणु । तत् कार्यं च तवैव । न त्वस्माकमित्यवधारणार्थं एव कारः। वयं तु श्रेयसामुपदेशादन कार्यं शभागिनः । त्वमे वात्र फलभाग्वयमुपदेष्टार इति भावः ॥ ७४ ॥

 कोयंमाह----

 अणिमति । यः शम्भुरणिमादिगुणोपेतमणिमादिभिर ष्टभिर्गुणैर्वाञ्चभूतैरुपेतम्। अष्टश्चयवाचकमित्ययः । अतएव स्पृष्टं पुरुषान्तरं येन तं तथोक्तं पुरुषान्तरस्यानभिधायकम् । तस्यैवैवंगुणत्वादित्यर्थः । उचः परममीश्वर इति शब्दम् निरुपपदेश्वरशब्दमित्यर्थः । सार्धचन्द्रमर्धचन्द्रयुक्तम्। अछ चन्द्रं चेत्यर्थः । बिभर्ति ॥ ७५ ॥

 कलितेiत । येन शम्भुना कलितं श्रुतिसंग्रहादिवस्त्रगुए सम्पादितमन्योन्यसामर्थं परस्परसहकाररूपं यैस्तथोक्तः ब्रह्मरूपसामर्यमन्योन्याधेयमेवेति भावः। पृथिव्यादिभिर अभिः। अष्टाभिमूर्तिभिरित्यर्थः । इदं व्यता विश्वं धुरं वा। तौति ते धुर्येरडैः । ‘धुरो यङ्कौ ’ इति यत्प्रत्ययः । अध्य यानं रथ इव ध्रियते ॥ ७६ ॥


योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।
अनाद्यत्तिभयं यस्य पद्माहुर्मनीषिणः ॥७७॥
स ते दुहितरं साक्षात्साको विश्खस्य कर्मणाम्।
वृणुते वरदः शम्भुरस्मत् (६) [२१५]संक्रामितैः पदैः॥७८॥
तमर्थमिव भारत्वा सुतया योक्तमर्हसि ।
अशोच्याहि पितुः कन्या (७)[२१६]सद्भर्तृप्रतिपादिता ॥७९॥
यावन्येतानि भूतानि स्थावराणि चराणि च।
मातरं कल्पयन्नामशो हि (८)[२१७]जगतः पिता ॥८०॥

योगिन इति योगिनः अध्यात्मवेदिनः क्षेत्राभ्यन्तरवर्तिनं शरीरान्तश्चरं सर्वभूतान्तर्यामिनम्। परमात्मस्वरूपिणमित्यर्थः। ‘क्षेत्रं पत्नीशरीरयोः’ इत्यमरः । यं शथं विचिन्वन्ति मृग थन्ते। मनीषिणो विद्वांसो यस्य शम्भोः पदं स्थानमविद्यामा गमावृत्तः पुनः संसारापत्तेर्भयं यत्र तत्तथाभूतमाहुः ॥७७॥

 स इति ॥ विश्खस्य जगतः कर्मगणां साक्षी द्रष्टा । सात्ताइष्टरि संज्ञायाम्” इतीनिप्रत्ययः। वरानिष्टददातीति वरदः। “आतोऽनुपसर्गे क: ” इति कप्रत्ययः । स पूर्वतः शम्भुरस्मतृसंक्रामितैः पदैः अस्मासु निवेशितैर्वाक्श्रीः ते दुहितरं साक्षाद् वृणुते । अस्मान्म खेन स्वयमेव याचत इत्यर्थ: ॥ ७८ ॥

 तमिति । तं शम्भु भारत्या वाचर्थमभिधेयमिव सुतया दुहित्रा योक्त’ सङ्कटयितुमर्हसि । अत्र वागर्थयोरुपमानत्वसामर्थाच्छिवयोर्नित्ययोगो विवक्षित इत्य तम् "वागर्थाविव संपृक्तौ” (रघुवंशे १।१) इत्यत्रापि । तथादि । सङ्गमें प्रतिपादिता दत्ता कन्या पितुरशोथा ॥ ७९ ॥

 गुणान्तरमप्याह---

 यावन्तीति । स्थावराणि । चराणि च यावन्ति एतानि


प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम्।
चरणौ रञ्जयन्वस्याश्चूड़ामणिमरीचिभिः ॥८१॥
उमा बधूर्भवान्दाता याचितार इमे वयम्।
वरः शम्,रलं हृष त्वत्कुलोद्भूतये विधिः ॥८२॥
अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।
सुतासम्बन्धविधिना भव विश्खगुरोर्गे कः ॥८३॥
एवं वादिनि देवर्षौ पाश्र्वे पितुरधोमुख ।
लीलाकमलपत्राणि गणयामास पार्वतौ ॥८४॥

भूतानि। सन्तीति शेषः। सर्वाणि भूतानीत्यर्थः । एनांते दुहितरं मातरं कल्पयन्तु। हि यस्मादीशे जगतः पिता। पित्रदारेष माटभावो न्याय्य इति भावः ॥ ८० ॥

 प्रणम्यैत। विबुधा देवाः शितिकण्ठाय शिवाय प्रणम्य तदनन्तरं नीलकण्ठप्रणामानन्तरमस्याश्चरणौ चूड़ामणिमरौ चिभी रञ्जयन्तु । ईशखरपरिग्रहदखिलदेवतावन्द्य मवत्वि त्वर्य: ॥ ८१ ॥

 उमेति । उमा बधः । भवान्दाता। इमे वयं याचितार प्रार्थकाः। शर्वरो वोढ़ा। एष विधिरेषा सामग्रौ वत् लस्योइतय उच्छूयायालं पर्याप्तं हि । ‘नमःस्वस्तिस्त्राव स्वधा--' इत्यादिना चतुर्थी ॥ ८२ ॥

 अस्तोतुरिति । स्वयमन्यस्तोता न भवतीत्यस्तोतुः किम् स्तूयमानस्य सर्वस्तुत्य स्य वन्द्यस्य जगद्वन्द्यस्य स्वयमन्यं न वदः इत्यनन्यवन्दिनो विश्वगुरोर्देवस्य सुतासम्बन्धविधिना यौन सम्बन्धाचरणेन गुरुर्भव। यो नान्य' स्तौति न वन्दते तत्राणि त्व' स्तुत्यो वन्द्यत्यहो तव भाग्यवत्त त्यर्थः ॥ ८३ ॥

 एवमिति ॥ वर्षावद्भिरस्येवं वादिनि सति पार्वती पिस् पाठेऽधोमुखी सती। लमयेति शेषः । लीलाकमलपत्रागि

शैलः सम्पूर्णकामोऽपि मेनामुखमुदैक्षत।
प्रायेण यहिणीनेत्रः (९)[२१८]कन्यार्थेषु कुटुम्बिनः ॥ ८५ ॥
मेने मेनापि (१)[२१९] तक्षयः। तत्सर्वं पत्युः (२)[२२०]कार्यमभौसितम्
भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥८६॥
इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विस्श्य सः ।
आददे वचसामन्ते मङ्गलालङ्कतां सुताम् ॥८७॥
एहि(३)[२२१]विश्वात्मने वत्से (४)[२२२]भिक्षासि परिकल्पिता

गखयामास सञ्चख्यौ । लज्जावशात्कमलदलगणनव्याजेन हर्ष जुगपत्यर्थः । अननावहत्याख्यः सञ्चारी भाव उक्तः । तदुवम्--"प्रवहित्था तु लज्जादेर्हर्षाद्याकारगोपनम्” इति ॥८४॥

 शैल इति । शैलो हिमवन् सम्पूर्णकामोऽपि। दातु कृतनिश्चयोऽपीत्यर्थः। मेनामुखमुदैक्षत। उचतोत्तरजिज्ञासयेति भावः । तथाहि। प्रायेण कुटुम्बिनो ग्रहाः कन्याषु कन्याप्रयोजनेषु टहिण्य व नेत्र कार्यानकारणं येषां ते तथोक् । कलनप्रधानवृत्तय इत्यर्थः ॥ ८५ ॥

 मन इति । मेनापि पत्युः हिमालयस्य तसर्वमभक्षितं कार्यं मेनेऽङ्गीचकार । तथाहि। पतिरेव व्रतं यासां ता भर्तुः इष्टेऽभीप्सिते न विद्यते व्यभिचारो यासां ता अव्यभिचारियो भवन्ति । भट्टचित्ताभिप्रायज्ञा भवन्तीति भावः ॥ ८६ ॥

 इदमिति । स हिमवान् वचसामन्ते मुनिवाक्यावसनेिव सुनिवाक्य इदमुत्तरलोके वक्ष्यमाणं दानमेव न्याय्यं न्यायानपेतमुत्तरमिति बुद्ध वित्त न विमृश्य विचिन्थ मङ्गलं था तथालङ्कतां मङ्गलालद्रुतां सुतामाददे हस्ताभ्यां जग्राह ॥ ८७ ॥


अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥८८॥
एतावदुक्व तनयामृषीनाह महीधरः।
इयं नमति वः सर्वास्त्रिलोचनवधूरिति ॥८९॥
ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः ।
आशीर्भिरधयामासुः पुरःपाकाभिरम्बिकाम् ॥ ९० ॥
तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् ।
अङ्कमारोपयामास लज्जमानामरूधतो ॥ ९१ ॥

 एहीति । हे वसे पुत्रि । एहि आगच्छ । त्व' विश्वात्मने शिवाय भिक्षा परिकल्पितासि निश्चितासि । "रतादिस्तव पर्यन्तं सर्व भिक्षा तपस्विनः’ इति वचनादिति भावः । अर्थिन याचितारो मुनयः । मया हमेधिन य्वस्थस्य फलं प्राप्तम्। इह परत्र च तारकत्वात् पात्र कन्यादानं गार्हस्थ्यस्य फल मित्षथुः ॥ ८८ ॥

 एतावदिति । महीधरो हिमवांस्तनयामेतावत् पूर्वोक्त सुजार्षीनाह-किमिति। इयं त्रिलोचनवधूस्त्रास्बकपत्रौ व सर्वात्रमतौति । त्रिलोचनवधूरिति सिद्धवदभिधानेनाविप्ररि पत्रं दानमिति सूचयति ॥ ८९ ॥

 ईश्चितार्थेति । ते मुनयः । ईश्चितार्थक्रिययेष्टायैकरले नदारं महत् ॥ “उदारो दातृमहतो:’ इत्यमरः । गिरेहैि। वतो वचो वचनमभिनन्द्य साध्विति संस्तुत्यस्बिकमम्बाम्। पथप्त इति पाकः फलम्। पुरःपाकाभि: पुरस्कृतफलाभिर शीर्भिराशीर्वादैर्धयामासुः संवर्धयमासुः ॥ ९० ॥

 तामिति । प्रणामादरेण नमस्कारास तया स्रस्ते जा नदे सुवर्णविकारौ वतंसके कनककुण्डले यस्यास्तां लब्यमानं तामम्बिकमरुन्धत्यङ्गमारोपयामास । `रुहः पोऽन्यतरस्याम्' इति पकाः ॥ ९१ ॥

तन्मातरं चाश्रुमुखीं (५)[२२३]दुहितृस्नं हविरुवाम् ।
बरस्यानन्यपूर्वस्य विशोकामकरोद्धतैः ॥ ९२॥
वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना।
ते त्यहादूर्धमास्थाय (६)[२२४]चेरुश्चीरपरिग्रहाः ॥ ९३॥
ते हिमालयमामन्त्वा पुनः (७)[२२५]प्राप्य च शूलिनम्।
सिई (८)[२२६] चास्य निवेद्यार्थ तद्विसृष्टाः खमुद्ययु: ॥ ९४ ॥

 तदिति । दुहितृस्नेहेन पुत्रिकाप्रेम्णा विक्लवां वियोश्चत इति भीताम् । अतएव अधूणि सुखे यस्यास्तामश्रुमुखीं तस्य अस्बिकया मातरं तन्मातरं मेनां च । अम्या पूर्वं यस्यास्ति सोऽन्यपूर्वः ॥ “सर्वननो वृत्तिविषये पुंवद्भव’ इति पूर्वपदस्य पुंवद्भावः । स न भवतीत्यनन्यपूर्वस्तस्यानन्यपूर्वस्य । खापत्रदुःखमकुर्वत इत्यर्थः। वरस्य वर्णः गुरोः मृत्युञ्जयत्वादिभिर्विशोक निर्मुःखामकरोत् ॥ ९२ ॥

 वैवाहिकीमिति । चीरपरिग्रह वरुकलमात्रवसनास्ते तपस्विनस्तत्क्षणं तस्मिन्नेव क्षणं हरबन्धुना हिमवता वैषाहिकीं विवाहयोग्यां तिथिं पृष्टः केत्यनुयुक्ताः सन्तः । यथायामां समाहारस्त्यसैः ॥ “तहिताङ्गतरपदममाहारे च इति समासः ।"राजाहःसखिभ्यष्टच्” इति टच्प्रत्ययः । द्विगुत्वादेकवचनम् ।"शत्रश्नाडः पुंसि” इति पुंलिङ्गता । तस्मात् बहादूर्घमुपर्याख्याय चतुर्थेऽहनि विवाह इत्यु बेरुखचिताः ॥ ९३ ॥

 त इति । ते मुनयो हिमालयमामन्त्रं साधु यामत्थापृच्छ पुनः शूलिनं हर सडेतस्थानस्य प्राप्य सिडं निध्यन्नमर्थं प्रयोजनमस्तं निवेद्य च शापयित्वा च तहिः तेन शुलना विखष्टाः खमाकाशं प्रत्युद्ययुरुत्पतुः ॥ अत्र संक्षिप्ता-


पशुपतिरपि तान्यहानि कृच्छा
दगमयदद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्यु-
र्विभुमपि तं यदमैौ स्पृशन्ति भावाः ॥९५॥


र्थाभिधानात् संक्षेपो नाम गुण उक्तः । तदुक्तम्-"संक्षिप्तर्थाभिधानं यत् संक्षेपः परिकीर्तितः” इति ॥ ९४ ॥

 भगवान् पशुपतियहमात्रविलम्बमपि सोढं न शशक तदोत्सुक्यादित्याह---

 पशुपतिरिति । उक' मनो यस्य स उकः ॥ “उत्क डन्नाः” इति निपातः । अद्रिसुतासमागमोकः पार्वतीपरिणयोत्सुकः पशुपतिरपि तानि । त्त्रीणौति शेषः । अह्नानि कच्छुदगमयदयापयत् । कविराह-अमौ भावा औत्सुक्यादयः सरिणोऽवशमिन्द्रियपरतन्त्रमपरं पृथग्जनं | कं न विप्रकुर्युः न विकारं नयेयुः । यद्यस्माद्विभु' समर्थम् । जितेन्द्रियमिति यावत् । तं स्मरहरमपि स्मृशन्ति । विकुर्वन्तौत्यर्थः । अत्र विभुविकारसमर्थनादर्थादितरजनविकारः कैमुतिकन्यायादापततौत्यर्थापत्तिरलङ्कारः । तथा च स्वम्-- “दण्डापूपिकयार्थान्तरपतनमर्थापत्ति” इति । अर्थान्तरन्यष्ठ इति केचित् तदुपेक्षणीयम् । युक्तिस्तु विस्तरभयात्रोच्यते ? पुष्पिताग्राद्यत्तम्-“अयुजि नयुगरेफतो यकारो युजि च नजी जरगाश्च पुष्पिताग्र” इति लक्षणात् ॥ ९५ ॥

इति श्रीमन्महामहोपाध्यायकोलाचलमलिनाथक्षुरिविरचि-

तया सविनीसमाख्यया व्याख्यया समेतः श्रीकालि

दासवतीं कुमारसम्भवे महाकाव्य उमाप्रदान

नाम षष्ठः सर्गः ।

अथौषधीनामधिपस्य वृ छौ
तिथौ च जामित्रगुणान्वितायाम्।
समेतबन्धुर्हिमवान् सुताया
विवाहदौदाविधिमन्वतिष्ठत् ॥ १ ॥
वैवाहिकैः कौतुकसंविधानै-
हे गृहे व्यग्रपुरंध्रिवर्गम्।
आसौत् पुरं सानुमतोऽनुरागान्
दन्तःपुरं चैककुलोपमेयम् ॥ २ ॥

 अथेति । अथ तदनन्तरं हिमवान् ओषधीनामधिपस्य चन्द्रस्य वृद्धौ । शुक्लपक्ष इत्यर्थः । शुभकमस्यापूयमाणपक्षस्य प्राशस्त्यात् । तिथौ च जामिन ' लग्नासप्तमं स्थानं तस्य गुणः अद्धिः सा च ग्रहराहित्यं तेनान्वितायां सत्याम्। यद्यपि जामिवशुद्धिर्लग्नधर्मस्तथापि तद्वारा तिथेरपि तथा व्यपदेशे न दोषः। समेतबन्धुयुक्तबन्धुः सन्। सुताया दुहितुर्विवाहदीव विवाहसंस्कारः सैव विधिः कर्म तमन्वतिष्ठत् ठतवान् ॥ १ ॥

 वैवाहिकैरिति । अनुरागप्रतिवशात् । छड़ी यह प्रतिगृहम् । वीप्सायां हिर्भावः । विवाः प्रयोजनमेषमिति वैवाहिकानि तैः । `तदस्य प्रयोजनम्” इति ठक् ॥ कौतुकसंविधानैर्मङ्गलार्थसम्यादनैर्युग्रो व्याकुलः पुरंध्रिवर्गः कुटुस्त्रिभासो यस्मिस्तत्तथोक्तं सानुमतोऽद्रेः पुरं बाह्यमोषधिप्रस्थमन्तःपुरमवरोधनं चैककुलेन एकटॐण वोपमेयमासत् ॥ ‘सजातीयगणे गोत्रे युद्धेऽपि कथितं कुलम्” इति विश्वः ॥ सर्वेषामपि खटह एवेदं शोभनं वर्तत इत्यभिमानोऽभूदि त्यर्थः । एतेन हिमाद्रेः प्रजाराग उतः । अत्र सर्वे सम्पन्नमवत्यथः ॥ २ ॥

(१)[२२७]सन्तानकाकीर्णमहापथं त
चौनांशकैः कल्पितकेतुमालम् ।
(२)[२२८]भासोच्च्चलत्काञ्चनतोरणानां
(३)[२२९]थानान्तरं स्वर्ग इवाबभासे ॥ ३ ।
एकैव सत्यामपि पुत्रपती
(४)[२३०]चिरस्य दृष्टेव मृतोत्थितेव ।
(५)[२३१]आसन्नपाणिग्रहणेति पित्नो
रुमा विशेषोच्छंसितं बभूव ॥ ४ ॥
अङ्कद्ययावङ्गमुदीरिताशीः
सा मण्डनान्मण्डनमन्वभुङ्त ।

 सन्तानकेति। सन्तानकैमन्दारकुसुमैराकीर्णा आस्ता महापथा राजकीयपथा यस्मिंस्तत्तथोक्तम् । चमडलैः पट्टवस्त्रैः कल्पिता विरचिताः केतुमाला ध्वजपङ्क्तयो यस्य ,तत्तथलम् । काञ्चनतोरणानां भासा प्रभयोज्ज्वल झीप्यमानं तत् । पुरं स्थानान्तर मेरोरपत्र खितः सर्ग इवाबभासे ॥ उञ्च चालःङ्बारः ॥ ३ ॥

 एकैवेति । पुत्रश्च दुहितरश्च पुवः॥ “लाखपुत्रौ स्वसृदुश्विभ्याम्” इत्येकशेषः। “पुत्रौ पुवश्च दुहिता च” इत्य्रमरः । तेषां पङ्क्तौ सर्वे सत्वामप्युमैकेव चिरस्य दृष्टेव चिराबष्टलब्धेव मृतोत्थितेव ज्ञात्वा पुनरुत्पवासवपाणिग्रहणासविवाहेति। भट्ट इं गमिष्यतीति हेतोरित्यर्थः । पित्रोर्माता पित्रोः ॥ “पिता माया इत्य कशेषः । विशेषेणेच्छसितं प्राणभूता बभूव। पुमपथादपि अधिकप्रेमास्पदमभूदित्यर्थः ॥ ४ ॥


सम्बन्धिभिन्नोऽपि गिरेः कुलस्य
स्त्र हस्तदेकायतनं जगाम ॥ ५ ॥
मैत्रे मुहूर्ते शशलाञ्छनेन
योगं गतासूत्तरफल्गुनीषु ।
तस्याः शरौरे प्रतिकर्म चक्र-
र्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ ६ ॥
सा गौरसिद्धार्थनिवेशवद्भि
र्दूर्वाप्रवालैः (१)[२३२]प्रतिभिन्नशोभम्।

 अङ्गादिति । सा पार्वत्युदीरिताशीः प्रयुक्ताशीर्वादा सल्ल|दङ्मुसङ्ग ययौ । मण्डनान्मण्डनान्तरमन्यमण्डनमन्वभुङ्क्त । तदा सर्वे बन्धवः प्रत्यकमेव तामङ्कमारोप्य मण्डनं प्रायच्छन्नित्यर्थः । तच स्नेहनिबन्धनमेवेत्याह--सबन्धिभिक्ष स्रपुत्रादिभिर्भिन्नो विभक्तोऽपि गिरेः कुलस्य वंशस्य खेहस्तदेकायतनं सैवैकमायसनं स्थानं तज्जगाम । तदिति छेदेऽप्ययमेवार्थः । विधेयप्राधान्यन्नपुंसकत्वमिति । सव बन्धवः स्वापत्य भूयोऽपि तस्यामधिकं विद्यन्तौति तात्पर्यार्थः ॥ ५ ॥

 मैत्र इति ॥ अथ मैत्रे मित्रदैवत्य मुहूर्त । उदयमुहूर्तात् द्वतीयमुहूर्त इत्यर्थः । 'अद्भः साद्रस्तथा मैत्रः शभो वासव एव च” इति वृहस्पतिमरणात्। उत्तरफल्गुनीषु फल् नोनक्षत्रे ॥ *फलानीप्रोष्ठपदानां च नक्षत्रे” त्य कस्मिन्नपि बहुवचनम् ॥ शशलाञ्छनेन चन्द्रेण योगं गतासु सतीषु तस्या: पार्वत्याः शरीरे बन्धुस्त्रियः प्रतिकर्म प्रसाधनम् । "प्रतिकर्म प्रसाधनम्’ इत्यमरः । चक्षुः । कीदृश्यः । याः पतिपुत्रवत्यः । जीवढं का जीवदपत्याञ्चत्यथैः ॥ ६ ॥

 प्रतिधर्मप्रकारमेव प्रपञ्चयति


कुमारसम्भवे

निर्नाभि कौशेयमुपात्तबाण मध्यङ्गनेपथ्यमलञ्चकार ॥ ७ ॥ बभौ च सम्पर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन। करेण भानोर्बहुलावसाने सन्धुक्च्यमाणेव (१) शशाङ्गरेखा ॥ ८॥ तां लोध्रकल्के न हृताङ्गतैलामाश्यानकलियकृताङ्गरागाम् । वासो वसानामभिषेकयोग्यं (२)नार्यश्चतुष्काभिमुखं व्यनैषुः ॥ ९ ॥

सेति । सा गौरी गौरसिद्यार्थनिवेशवद्भिः श्वेतमर्षपप्रक्षेपवद्भिर्दूर्वाप्रवालैर्दूर्वाङ्कुरैः प्रतिभिन्नशोभं विशेषितशोभं निर्नाम्य तिक्रान्तनाभि कौशेयं वस्त्रविशेषो यस्मिन् तत्तथोक्तम् । ‘कौशेयं क्वमिकोशोत्थम्” इत्यमरः । उपात्तबाणं गृहीतशरम् ॥ “शरः क्षत्रियया ग्राह्यः” इति मनुस्मरणात् । अभ्यङ्गनेपथ्यमभ्यङ्गवेशमलञ्चकार। अलङ्कारमप्यलञ्चकरित्यर्थः ॥७॥

बभाविति । किञ्चेति चार्थः । बाला नवेन दीक्षाविधौ विवाहक्वत्ये यः सायकस्तेन सम्पर्कमुपेत्य बहुलावसाने क्वणापक्षात्यये । शुक्लपक्षादावित्यर्थः। भानोः करेण किरणेन सन्धुक्ष्यमाणोपचौयभाना। "सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम्। क्षपयन्ति" इत्यादिवचनात्। शशाहुरेखेव बभौ॥ ८॥

तामिति । लोध्रकल्केन लोध्रचूर्णेन ह्रुतम् अङ्गतैलं यस्यास्ताम् । क्वतोद्वर्तनामित्यर्थः । आश्यानमौषच्छुष्कं तेन कालेयेन गन्धद्रव्येण क्वताङ्गरागाम् । क्वतस्तैग्धामित्यर्थः । “अथ

(१) शशाड्कलेखा । (२) नार्य्यतुष्काभिसुखीमनैषुः। 

 सप्तमः सर्गः
(१)विन्यस्तवैदूर्यशिलातलेऽस्मिन्[२३३]
(२)आबद्धमुक्ताफलभक्तिचित्रे ।[२३४]
आवर्जिताष्टापदकुम्भतोयैः
सतूर्यमेनां स्नपयाम्बभूवुः ॥ १० ॥
सा मङ्गलस्नानविशुद्धगागौ
(३)गृहीतप्रत्युङ्गमनीयवस्त्रा ।[२३५]
(४)निटीत्तपर्जन्यजलाभिषेका[२३६]
प्रफुल्लकाशा वसुधेव रेजे ॥ ११ ॥

जायकम् । कालेयकं च कालानुसार्थं च” इत्यमरः । अभिषकयोग्यं वासो वस्त्रं वसानां खानशाटीमाच्छादयन्तीं तां पार्वतीं नार्यः चतुष्कं चतुःस्तम्भगृहं तदंभिमुखं व्यनैषुः। स्नानगृहं निन्युरित्यर्थः ॥ ९ ॥

 विन्यस्तेति ॥ विन्यस्तं वैदूर्यशिलातलं मरकतशिलाप्रदेशो यस्त्रिांस्तस्मिन्नाबद्धानां मुक्ताफ़लानाम् भक्तिभी रचनाभिश्चित्रेऽस्मिंश्चतुष्क एनां पार्वतीमावर्जितानामानमितानामष्टापदकुम्भानां कनककलशानां तोयैः सतूर्यं मङ्गलवाद्ययुक्तं यथा तथा स्रपयाम्बभूवुः । अष्टसु लोहेषु पदं प्रतिष्ठा यस्येत्यष्टापदम् ॥ “अष्टनः संज्ञायाम्” इति दीर्घः॥ “अष्टापदं स्यात् कनकम्” इति विश्वः ॥ १० ॥

 सेति । मङ्गलार्थस्नानेन विशुधगावी निर्मलाङ्गो प्रथ्युरवरस्योङ्गमनीयवस्त्र धौतवस्त्रम् ॥ "धौतमुहम नोयम् स्यात्" इति हलायुधः । "तयादुझमनीयं यद्धौतयोर्वस्त्रयोर्युगम्" इत्यमरः । युगग्रहणं तु प्रायिकाभिप्रायम्। अत एवात्र चौरखामो —“युगं प्रायशो यज्ञध्यं तदेव’ इति व्याख्याय “गृहौ-


तस्मात्प्रदेशच्च वितानवन्तं
युक्त' मणिस्तम्भचतुष्टयेन ।
पतिव्रताभिः (१)परिणुद्य निन्य[२३७]
कप्तासनं कौतुकवेदिमध्यम् ॥ १२ ॥
तां प्रागु,खीं तत्र निवेश्य तन्वीं
क्षणं व्यलम्बन्त पुरोनिषणाः।
भतार्थशोभाह्रियमाणने:
प्रसाधने सन्निहितेऽपि नार्यः ॥ १३ ॥

तपत्य हमनौयवस्त्र” इत्य तदेवोदाहृतवान् । हीतं पति प्रत्य. इमनीयवस्त्रं यया सा । धौतवस्त्रमाच्छादितवतीत्यर्थः। सा पार्वती निद्त्तो निष्पन्नः पर्जन्यस्य जलेनाभिवेशे यस्याः सा तथोता। प्रफुल्लतौति प्रफुल्लं काशं काशपुष्य ' यस्याः सा सथता वसुधेव रेजे शशमे ॥ ११ ॥

 तस्मादिति । किञ्चेति चार्थः । तस्मात् प्रदेशात् ज्ञानप्रदे शाद्वितानवन्तमुल्लोचयुक्तम् ॥ अस्त्री वितानमुल्लोचः* इत्व मरः । मणिस्तम्भचतुष्टयेन युक क्ळ्प्तं सच्जमानमासनं यस्मिंत्रं कौतुकवेदिमध्यं पतिव्रताभिः परिंट दोभ्यमालिङ्ग्य निन्ये नीता। प्रमधनथमित्यर्थः ॥ १२ ॥

 तामिति ॥ नार्यः प्रसाधिकास्तां तन्वीं पार्वती तत्र वेदि मध्ये प्रागुखीं निवेश्य उपवेश्य पुरोनिषस्य अग्रे स्थिताः।। प्राध्यतेऽनेनेति प्रसाधने अलङ्कारसrधनवर्गे सन्निहितेऽपि भूतार्था सस्थ रूपा। स्वाभाविकीति यावत् । या शोभा राम्' गेयकं तया ह्रियमाणान्सच्यमाणानि नेत्राणि यासां तास्त्र यः क्षणं व्यलम्बन्त । स्वभावसुन्दर्याः किमस्याः प्रसाधने नेति तूष्णीं तस्थुरित्यर्थः ॥ १३ ॥


(१)[२३८]धूपोष्मणा त्याजितमार्द्रभावं
केशान्तमन्तःकुसुमं तदौयम्।
पर्याक्षिपत् काचिदुदारबन्धं
दूर्वावता पाण्डुमधूकदाम्ना ॥ १४ ॥
(२)[२३९]विन्यस्तशक्रागुरु (३)[२४०]चक्रुरङ्गं
गोरोचनापत्र'(४)[२४१]विभक्तमस्याः ।
सा चक्रवाकाङ्कितसैकताया-
स्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ॥ १५ ॥
(५)[२४२]लग्नद्विरेफं परिभूय पद्मं
समेघलेखं शशिनश्च विम्बम् ।

 धूपेति । काचित् प्रसाधिका धूपोष्मणा करणेनार्द्र्भावमार्द्रत्वं त्याजितम् । पचादिषु पाठाद्विकर्मकत्वम् । त्यजतेएर्यन्तादप्रधाने कर्मणि क्तः । अन्तःकुसुममन्तर्निक्षिप्तकुसुमं तस्या इमं तदौयं केशान्तं केशपाशं दूर्वावता मध्ये मध्ये ग्रथितदूर्वेण पाण्डुमधूकदाम्ना हरितमधुद्रुमकुसुममाल्येन ॥ “मधूके तु गुडपुष्पमधुद्रुमौ” इत्यमरः । उदारबन्धं रम्यबन्धं यथा तथा पर्याक्षिपत् बबन्ध ॥ १४ ॥

 विन्यस्तेति । अस्या गौर्या अङ्गं गात्रं विन्यस्तं विरचितं शुक्लागुरु यस्मिन् तदोरोचनायाः पत्रैः पत्ररचनाभिर्विभक्तं विशेवितं च चक्रः । सा तथाभूता गौरी चक्रवाकैरङ्कितं सैकतं यस्यास्तस्यास्त्रिस्रोतसो गङ्गाया: कान्तिं शोभामतीन्यातिक्रम्य तस्थौ । अत्र गोरोचनाचक्रवाकयोः पीतत्वेन साम्यं त्रिस्रोतसो धावल्यं तु प्रसिद्धत्वात्र स्वपदेनोपात्तम् ॥ १५ ॥

 लग्नेति । प्रसिद्धैर्भूर्षितैः ॥ “प्रसिद्धौ ख्यातभूषितौ’ इत्य-


तदाननश्चरल के प्रसिद्धे
श्चिच्छेद सादृश्यकथाप्रसङ्गम् ॥ १६ ॥
कर्णार्पितो लोध्रकषायरू
(१)[२४३]गोरोचनाक्षेपनितान्तगौरे।
तस्याः कपोले परभागलाभाडू
बबन्ध चबूषि यवप्ररोहः ॥ १७ ॥
रेखाविभक्तः (२)[२४४]सुविभक्तगात्रः
किञ्चिन्मधूच्छिष्ट (३)[२४५]विष्टरागः ।

मरः । अलकैरुपलक्षिता तस्या गौर्या आननश्चलग्नहिरिफ पन्न समेघलेखं मधुरखयुत शशिनो विस्व च परिभूय तिर स्कृत्य सादृश्यमुपमा तस्य कथोक्तिस्तस्याः प्रसङ्ग प्रति सादृश्यवानप्रसक्तमपि चिच्छेदाभिनत्। प्रसतयोः पण चन्द्रयोः परिभूतत्वादन्यत्र चाप्रसङ्गादित्यर्थः । अत्र पूर्वार्धवा यथ्स्व सादृश्यकथाच्चेदं प्रति हेतुत्व नोपन्यासात् काय लिङ्गमलङ्कारः । लक्षणं तूतम् ॥ १६ ॥

 कर्णेति । तस्य गौर्याः कथं अर्पितो निक्षिप्तो यवप्ररई यवारो लोध्रस्य वृक्षविशेषस्य कषायेण विलेपनेन कां विशद । उर्तित इत्यर्थः । ‘कवयो रसभेदे स्यादङ्करां विलेपने” इति विश्वः। गोरोचनायाः क्षेपेण विन्यासेन नित तगौरऽत्यन्तारुणे । “गौरः श्र्वेतेऽरुणे पते” इति विश्वः कपोले गण्डस्खले परभागलाभाङ्गणंकर्षप्राप्त थञ्चषि । द्र! णमिति शेषः । बबन्ध जहार । आचकर्षेत्यर्थः । गोरोचन रुणे गण्डस्थले पाण्डुरो यवाड्रो विजातीयवर्णसन्निधान । ब्धवर्णोत्कर्षः संयतुराकर्षकोऽभूदिति भावः ॥ १७ ॥

 रेखेति ॥ सृषिभगानद्याः सुसंज्ञिष्टावयवायः पार्वत


काप प्यभिख्यां स्फुरितैरपुष्य-
दासन्नलावण्लोएयफलोऽधरोष्ठः ॥ १८ ॥
पत्युः शिरश्चन्द्रकलामनेन
स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरऐ कृताशी
मल्येन तां निर्वचनं जघान ॥ १६ ॥

खया मध्यगतया विभतः सुश्लिष्टः किञ्चिदीषन्मधूच्छिष्ट न सेक्थकेन विमृष्टो विशेषेण निर्मलीकृतो रागो यस्य स Iथोक्तः । ‘मधूच्छिष्ट तु सिक्थकम्” इति “निर्णिक्तं शोधितं पृष्टम्” इति चामरः । अन्यत्रोक्तम्--*'श्रलोश्त्यापगमायाभरेषु सिक्थकलेपः क्रियते” ॥ श्रासनं ' सन्निहितं लावएयफलं

iौन्दर्यप्रयोजनं मुखचुम्बनादिरूपं यस्य स तथोक्तोऽधरोष्ठः फुरितैर्भाविशभशंसिभिः स्पन्दः कामप्यनिर्वाच्यामभिख्यां शोभामपुष्यत् पुपोष । "श्रभिख्या नामशोभयोःइत्यमरः" इत्यमर: १८ ॥

 पत्यु रित्ति ।| सख्या ।| कत्र ।| चरणौ रञ्जयित्वा लाक्षासातौ कृत्वा |।क्वताशोरिति करोतिन समानकर्ह कत्वम् ।| अनेन चरणेन |। रञ्जने द्वयोरपि नियमाचरणावित्युप्यौचत्यात्ताडनविधावेकतरपरामर्श इत्याहुः |। पत्युशैखरस्य शरश्चन्द्रकलाम् |। सुरतविशेष इति शेषः |। स्पृश ताडयेति परिहासपूर्वं कृताशीः प्रयुक्ताशीर्वादा सा पार्वती तां खीं माल्येन मालया |। “माय मालास्रजौ' इत्यमरः ।| नवचनं यथा तथा । तूफीमित्यर्थः । जघान ताडयामास ।| नेर्वचनमित्यनेन विकताख्यः शृङ्गारानुभाव उक्तः । तदुक्तम् "प्राप्तकालं तु यद् ब्रूयात् कुर्याहा विधूतं हि तत्" इति १८ ॥ तस्याः सुजातोत्पलपत्त्रकान्ते प्रसाधिकाभिर्नयने (१)[२४६]निरीक्ष्य । न चक्षुषोः कान्तिविशेषबुबा कालाञ्जनं मङ्गलमित्युपात्तम् ॥ २० ॥ सा सम्भवद्भिः कुसुमैर्लतेव । ज्योतिर्भिरुद्यद्भिरिव त्रियामा । सरिद्विहङ्गौरिव लीयमानै रामुच्यमानाभरणा चकासे ॥ २१ ॥

 तस्य इति । प्रसाधिकाभिः अल लुनीभिः सुजाते सम्यगुत्पन्न उत्पलपल इव कान्ते रम्ये तस्य नयने निरीच्य कालाज्ञानमज्ञानविशेषय तृषोः कान्तिविशेषबुद। शोभातिशय भविष्यतीति इडेनेत्यर्थः । नोपात्तं न रईतं किन्तु मङ्गलं शभमिति हेतोरुपात्तम् । निसर्गसुभगस्य किमाहर्यंकाडमरेति भावः ॥ २० ॥

 सेति ॥ आमुच्यमानाभरणा निबध्यमानाभरणा सा गौरी सभवद्भिरुत्पद्यमानैः कुसुमैः लतव । अनेन पद्मरागेन्द्रनीलदन्थाभरणानि सूचितानि लताकुसुमानां नानावर्णत्वात् । उद्यन्निरुदयं गच्छन्निर्थातिर्भरुक्षुभिः त्रियामा रात्रिरिव । अनेन मौक्तिकानि कथितानि । लयमानैराश्रयकिः। निषौदद्भिरित्यर्थः । विहङ्गचक्रवाकैः सरिदिव । अनेन सुवर्णाभरलागि खचितानि । विहङ्गवश्च तत्सूचनाय चक्रवाका अभिमताः। णकासे रेजे । अत्र लताकुसुमादीनां सहजसम्बन्धिनामुपमानत्वेनोपादानादाहार्येकमपि तस्याः सहजमिवाशे। भतेति भावः । २१ ॥


आत्मानमालोक्य च शोभमान
मादर्शविम्बे स्तिमितायता।
हरोपयाने त्वरिता बभूव
स्वौणां प्रियालोकफलो हि वेषः ॥ २२॥
(१)[२४७]अथाङ्गुलियां हरितालमात्रै
(२)[२४८]माङ्गल्यमादाय मनःशिलां च ।
कणवसतमलदन्तपत्रं
माता तदाय मुखमुन्नमय्य ॥ २३ ॥
उमास्तनोद्भद्मनु प्रहृङ्गो
मनोरथो यः प्रथमं बभूव।

 आत्मानमिति ॥ किष्ठेति चाथः । गौरी शोभमानमात्मानं निजशरीरमादर्शविल्बे दऍणमण्डले ॥ “दर्पणे मुकुशदशं” इत्यमरः । स्तिमितायताच्यादरान्निश्चलायतलोचना सत्या लोक्य हरोपयाने हरप्राप्तौ त्वरिता व्यग्रा बभूव। स्त्रीणां वेषो नेपथ्य प्रियस्य भर्तुरालोको दर्शनं फलं प्रयोजनं यस्य म तथोक्तो हि । अन्यथारण्यचन्द्रिका स्यादिति भावः अनेन कालाक्षमत्वलक्षणमौत्सुक्यमुक्तमित्यनुसन्धेयम् ॥ २२ ॥

 अथेति । अथ प्रसाधनानन्तरं माता मेनका माङ्गस्य मङ्गलार्थमार्धे द्रवं इतािलं वर्णद्रव्यविशेषं मनःशिलां धातुवि शेषं चाङ्गुलिभ्यां तर्जनीमध्यमाभ्यामादाय कर्णयोरवसते लग्ने (मले दन्तपत्र यस्य तत्तथोक्तं तस्याः पार्वत्या इदं तदीयं मुखमुन्नमय । ‘विवाहदीक्षातिलकं चका' (७। २४ ) fत्युत्तरश्लोकेनान्वयः ॥ २२ ॥

 उमेति । डमाय: स्तनब्बेदमनु । स्तनोदयमारभ्येत्यर्थः ।


तमेव मेना दुहितुः कथञ्चि-
द्विवाहदीक्षातिलकं चकार ॥ २४ ॥
बबन्ध चास्राकुलदृष्टिरस्याः
स्थानान्तरे कल्पितसन्निवेशम् ।
धात्र्यङ्गुलीभिः प्रतिसार्यमाण-
मूर्णामयं कौतुकहस्तसूत्रम् ॥ २५ ॥
क्षीरोदवेलेव सफेनपुञ्ज
पर्याप्तचन्द्रेव शरत्रियामा।

प्रवृचो दृविं गत:। प्रागेवोत्पत्र इति भावः । यो मनोरथो वाघ्छ । “वाञ्छा लिप्मा मनोरथः' इत्यमरः । प्रथमं मनोरथान्तराप्राक् । अयमेव प्रथम मनोरथ इत्यर्थः। बभूव । मना दुहितुस्तमेव मनोरथभूतमव । तद्विषये तत्तोपचर॥ विवाहदीक्षायां विवाहकृत्य तिलकं कथञ्चित् कच्छे थ चकार । आनन्दबष्यान्धतयेति शेषः । विवाहानन्तरभावि त्वदन्येषामयमेव ,प्रथम मनोरथ इति भावः । युग्मकम् ॥ २४ ॥

 बबन्वेति । अस्याः पार्वत्या अस्त्रैरानन्दबाष्पैराकुलदृष्टिरतएव स्थानान्तरे कल्पितः सन्निवेशो निक्षेपो यस्य तत्। स्वस्थानादन्यन्न खापितमित्यर्थः। अतएव धात्रा उपमातुरङ्कलौभिः प्रतिसार्यमाणं स्वस्थानं प्राप्यमाणम् ऊर्णामयं मधरूि लोमनिर्मितम् ‘ऊ मेषादिलोम्नि स्” इत्यमरः ॥ कौतुकहस्तस्त्रं मङ्गलहस्तस्त्रम् । `कौतुकं मले व इत” सुत्रे कुतूहले” इति शाश्वतः । बबन्ध च । मेनेति शेषः । पूर्वोक्ततिलकक्रियासमुच्चयार्थश्चकारः ॥ २५ ॥

 क्षीरोदेति ॥ नवं नूतनं बौमं दुकूलं निवस्त आच्छदयतीति नवक्षौमनिवासिनी ॥ वस्ते शच्छदनार्थायिनिः । तथा नवं दर्पणमादधाना बिभ्रती सा गौरी सफेनपुञ्ज

नवं नवक्षौमनिवासिनौ सा
भूयो बभौ दर्पणमादधाना ॥ २३ ॥
तामर्चिताभ्यः कुलदेवताभ्यः
कुलप्रतिष्ठां प्रणमय्य माता।
अकारयत् कारयितव्यदक्षा
क्रमेण पादग्रहणं सतनाम् ॥ २७ ॥
अखण्डितं प्रेम लभस्ख पत्यु
रित्युच्यते (३)[२४९]ताभिरुमा ऊ नया।

सडिण्डरपडतः । क्षरमुदकं यस्य स क्षीरोदः क्षरसमुद्भः । “उदबास्योदः संज्ञायाम्” इत्यु ददेश: । तस्य वेला तौरभूमिरिव । “वेला काले च जलधेस्तीरनीरविकारयोः ’ इति विश्वः । पर्याप्तचन्द्रा पूर्णचन्द्र शरखियामा शरद्रात्रिरिव भूयो भूयिष्ठं बभौ चकासे ॥ २६ ॥

 तामिति । कारयितव्येषु दक्ष कारयित्री । कर्मोपदेश- कुशलेत्यर्थः । माता मेना । प्रतितिष्ठत्यस्यमिति प्रतिष्ठा । “प्रातश्चोपसर्गे’ इति कः । स्त्रियां टाप् । कुतस्य प्रतिष्ठां कुलालम्बनभूताम्। स्थितिकारिणीमित्यर्थः । तां गौरीम्। अर्चिताभ्यः पूजिताभ्यः कुलदेवताभ्यो वुद्ददेवताभ्यः प्रणमय प्रणामं कारयित्वा ॥ “यपि लघुपूर्वात्” इति णेरयादेशः॥ अतमां पतिव्रतानां पादग्रहगणं पादाभिवन्दनं क्रमेणाकारयकारयामास । *क्रोरन्यतरस्याम्” इत्यणिकर्तुः कर्मत्वम् । पन्थत्र च नमेरकर्मकत्वात् `गतिबुद्धि-५ इत्यादिना ॥ २७॥

 अखण्डिप्तमिति ॥ ननु प्रणतोमा ताभिः सतीभिः पत्यः शिवस्याखप्तिमशतं प्रेम लभस्त्र प्राप्रीत्युच्यते स्म अभिहिता ॥ “लट् स्के” इति भूतार्थे लट् । तस्य इरख । अर्ध


तया तु (४)[२५०]तस्यार्धशरीरभाजा
पञ्चत्कृताः (५)[२५१]स्निग्धजनाशिषोऽपि ॥२८॥
इच्छाविभूत्यरनुरूपमद्भि
तस्याः कृती कृत्यशेषयित्वा।
सम्यः सभायां सुहृदास्थितायां
तस्थौ वृषाङ्क(६)[२५२]गमनप्रतीकः ॥ २९ ॥
ताबङ्ग(७)[२५३]वस्यापि कुबेरशैले
तत्पूर्वपाणिग्रहणानुरुपम् ।
प्रसाधनं मातृभिरादृताभि-
न्यैस्तं पुरस्तात् (८)[२५४]पुरशासनस्य ॥ ३० ॥

शरीरस्य अर्धशरीरम् ॥ ‘अर्ध नपुंसकम्” इति समासः । तन्न जतौति अर्धशरीरभाजा तया गौर्या तु स्त्रिग्धजनाशिषो ब अनाशीर्वादा अपि पश्चात् छता अधरीकृताः । ततोऽभ्यधिक फललाभादिति भावः ॥ २८ ॥

 इच्छेति । कृती कुशलः । सभायां सधुः सभ्यः । “सभाय य: इति यप्रत्ययः । अद्रिर्हिमवानिच्छाविभूत्योरुत्साहैश्वर्यः योरनुरूपं सदृशं यथा तथा तस्याः पार्वत्याः कृत्य कर्तव्यमश्च धयित्वशेषं निःशेषं कृत्वा। समाप्येत्यर्थः अशेषशब्दासक शेतीति रथन्तात् प्रत्ययः । सुहृदास्थितायां बन्धुजनाक्रा न्तायां सभायां संसदि दृषड्रस्य हरस्यागमनं प्रतीयत इरि तथोक्तः सन् ॥ “कर्मण्यण्” इत्यण् । तस्थौ स्त्रितः ॥ २८ ॥

 तावदिति । तावत् । यावन्नौरीप्रसाधनं क्रियते तत्काल एवेत्यर्थः । कुबेरशैले कैलासे । तदेव पूर्व तत्पूर्वं तच तर


तङ्कौरवान्मङ्गलमण्डनश्रीः
सा पस्थशे केवलमीश्वरेण ।
(६)[२५५]स एव वेषः परिणेतुरिष्टं
भावान्तरं तस्य विभोः प्रपेदे ॥ ३१ ॥
बभूव भव (१)[२५६]सिताङ्गरागः
कपालमेवामलशेखरश्रः ।
(२)[२५७]उपान्तभागेषु च रोचनाङ्ग
गजाजिनस्यैव दुकूलभावः ॥ ३२ ॥

पाणिग्रहणं तस्यानुरूपं आदृताभिः प्रसाधनमलङ्कारसमयी। सादराभिः। कर्तरि क्तः । मातृभिर्बालप्रभृतिभिः सप्तमाटभिः। पुरं शास्तीति पुरशासनस्तस्य पुरशासनस्य ॥, कतर युट। भवस्यापि पुरस्तादग्रे न्यस्त ' निक्षिप्तम् ॥ ३० ॥

 तदिति । ईखरेण शिवेन सा मङ्गलमण्डनश्रीः शुभप्रसा धनसम्पत्तलौरवात्तासु मातृष्वादरात्कवलं पस्पृशे। स्फुटैव न तु दध्र इत्यवधारणार्थाः केवलशब्दः । “केवलं चावधारणे' इति शाश्खतः । किन्तु तस्य विभोः दैत्रस्य स एव वेषः स्वाभा विको भस्मकपालादिवेष एव परिणेतुलंक ऽहदुरिष्टमपे- क्षितं भावन्तरं रूपान्तरं प्रपेदे । अङ्गरागादिरूपतां प्रापे यथंः ॥ ३१ ॥

 भावान्तरापत्तिमेवाह

 बभूवेति । भस्मैव सिताङ्गरागः शश्वगन्धानुलेपनं बभूव । कपालमेवामलं शेखरं शिरोभूषणं तस्य श्रीः शोभा बभूव । गजाजिनस्यैवोपानसभागेष्वबलप्रदेशेषु रोचनैवाङ्गो हंसादि चि यस्य स तथोक्तो दुकूलभावः पट्टांशकत्व च बभूव। भस्मादिकमेवाङ्गरागादिभावं प्राप्तमित्यर्थः ॥ ३२ ॥


(३)[२५८]शान्तरीति विलोचनं यत्
(४)[२५९]अन्तर्निविष्टांमलंपिङ्गहारम्।
सान्निध्यपक्षे दैरितालमथ्या
सदैव जातं तिलकक्रियायाः ॥ ३३ ॥
यथाप्रदेशं भुजगेश्वराणां
करिष्यतामाभरणान्तरस्वम् ।
शरौरमात्र विवर्ति प्रपेदे
तथैव तस्थुः फणरत्नशोभाः ॥ ३४ ॥
द्वािपि नियूतमरीचिभासा
बाल्यादनविष्कृतलाञ्छनेन ।

 शमेति । शङ्करान्तरे ललाटास्थिमध्ये द्योतत इति तथोक्षम् । ‘शखो निधौ ललाटास्थ्”ि इत्यमरः । अन्तर्निविष्ट । मध्यगता अमल पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् । “तारकाक्ष्णः कनीनिका” इत्यमरः । यद्विलोचनं तद्विलोचन मेव हरतालमय्या वर्णद्रव्यविशेषविकारस्य तिलकक्रियाय- स्त्रिलकरचनायाः सन्निधिरेव सान्निध्य तदेव पवः साध्यम् । “पक्षः पार्श्वगरुसाध्यसञ्चयबलभित्तिषु” इति यादवः। तस्मिन् सान्निध्यपक्षे जातम् । प्रविष्टमित्यर्थः । अनेन ललाटलोचनमेव तस्य हरितालतिलकमभूदित्युक्तम् ॥ ३३ ॥

 यथेति । यथाप्रदेशं प्रदेशान् प्रकोष्ठादीननतिक्रम्याभरणन्तरत्वं काकङ्कणाद्याभरणविशेषत्वं करिष्यतां सम्पादयिष्यतां भुजगेश्वराणां शरीरमात्रं शरीरमव विकृतिं रूपान्तरं प्रपेदे। फ रत्नशीभांस्तथैव तस्थुः। तासां तथैवोपादेयत्वादिति भावः ॥३४॥

 दिवापीति । दिवा दिनेऽपि निघूमता उणें मीचिः


चन्द्रेण नित्य प्रतिभिन्नमौल
चूडामणेः किं ग्रहणं हरस्य ॥ ३५ ॥
(५)[२६०]इत्यनुतैकप्रभवः प्रभावात्
(६)[२६१]प्रसिद्धनेपथ्यविधेर्विधाता।
आत्मानमासन्नगणोपनते
खङ्ग निषक्तप्रतिमं ददर्श ॥ ३६ ॥
स गोपतिं नन्दिभुजावलम्ब
शार्दूलचर्मान्तरितोरुपृष्ठम् ।
तद्भक्तिसंक्षिप्तषुहत्प्रमाण-
मारुह्य कैलासमिव प्रतये ॥ ३७ ॥

भासः किरणकान्तयो यस्य तेन बाल्यात् आपतनुत्वदनाविकसैलrध्नेग। अदृश्यमानकलखेनेत्यर्थः । चन्द्रेण नि त्य सर्व प्रतिभिन्नमौलेः सङ्गसमुकुटस् ४रस्य चूडामणेः ग्रहणं स्खौकारः किं किमर्थम् । चन्द्रचूडामणेर्देवस्य किमन्य घडामणिभिरिति भावः ॥ ३५ ॥

 इतीति । इतीयं प्रभावात्सामयप्रसिद्धस्य नेपथ्यविधेर्वषसंविधानस्य विधाता निर्माता । अतएवालतानामाचार्याणा मेकप्रभवो मुख्यनिधि: स देव प्रसन्नगणेन पार्नेस्थधर्मेण । प्रथमगणेनेत्यर्थः । उपनीत आनीते खड़े निषताप्रतिमं संसाप्रतिविस्वमात्मानं ददर्श। वौरपुरुषाणामिध आचारः ॥३२॥

 स इति । स देवो नन्दिभुजावलम्बौ नन्दिकेश्वरभुआवलग्नः सन् । शार्दूलचर्म या व्याघ्रचर्मणहरितमादितसुरु विशालं पृष्ठ‘ यस्य तं तथोक्तम् । "शार्दूलहौपिनौ ध्यान’ यमरः । तस्मिन् देवे भता संक्षिप्त सोचितं दृष्टप्रमाणं यस्य तं गोपतिं दृषभं कैलासमिवारुह्य प्रतस्थे चचाल ॥ ३७ ॥


तं मातरो देवमनुव्रजन्यः
(७)[२६२]खवाहनजोभचलावतंसाः।।
मुखः प्रभामण्डलरेणुगः
(८)[२६३]पद्माकरं चक्रुरिवा(६)[२६४]न्तरोक्षम् ॥३८॥
तासां च पश्चात् कनकप्रभाणां
काल कपालाभरणा चकासे ।
बलाकिनौ नौलपयोद(१)[२६५]राजी
दूरं पुरःक्षिप्तशतह्नदेव ॥ ३६ ॥
ततो गणैः शूलभृतः पुरोगै-
रुदौरितो मङ्गलतूर्यघोषः।

 तमिति । तं देवम् अनुव्रजन्त्यः अनुगच्छन्यः स्ववाहनानां क्षेमेण प्रकम्येण चलावतंसायलकुला मातरः सप्तमातृका' प्रभामण्डलान्येव रेणवः परागास्त गरेररुणैः ॥ “गौरोऽरुणे सिते पौते” इति यादवः । सुखैरन्तरीक्षमाकाशं पाकरमिव चक्षुः ॥ ३८ ॥

 तासामिति । कनकप्रभाणं सुवर्णवर्णानां तासां मातृण पश्चात् कपालाभरणा । सितकपालाल रेत्यर्थः । काली मशः काल देवी च । कृष्णवर्णत्वसूचनाय कालीसंयामिधानम् बलाकिनी बलाकावती ॥ नौघादित्वादिनिः ॥ हरं यथ तथा पुरोऽग्रे क्षिप्ताः प्रसारिताः शतहुँदा विद्युतो यस्याः स तथोक्ता नौलपयोदराजी कालमेघपतिरिव चकासे ॥ ३४॥

 तत इति । ततः अनन्तरं शूलभृतः शिवस्य पुरो गच तौति पुरोगै: अग्रेसरैः ॥ “अन्यत्रापि दृश्यत इति वक्तव्यम्'


विमानशृङ्गाण्यवगाहमानः
शशंस सेवावसरं सुरेभ्यः ॥ ४० ॥
उपाददे तस्य सहस्ररश्मि
स्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तद्दुकूलादविदूरमौलि
र्बभौ (१)[२६६]पतङ्गङ्ग इवोत्तमाङ्ग ॥ ४१ ॥
मूर्ते च गङ्गायमुने तदानों
सचामरे देवमसेविषाताम् ।

इति भमर्डप्रत्यय: ॥ गणे: प्रमथैः उदीरित: उरुपादितः मङ्गलतूर्यघोषो मङ्गलवाद्यध्वनिः विमानशृङ्गाण्यवगाहमनसन् । सुरेभ्यो विमानस्थेभ्यः सेवावसरं शशंस। सुराः प्रस्थानतूर्यंगिमाकथमेष नः सेवावसर इत्याजग्म रित्यर्थः ॥ ४० ॥

 सुराणां सेवप्रकारमेवाह

 उपादद इति । तस्य हरस्य सहस्ररश्मिः सूर्यस्त्वष्ट्रा विश्वकर्मेण निर्मितं नवमातपत्रमुपाददे। धृतवानित्यर्थः । उत्प्रेक्षते-तद्दुकूलात् तस्यातपत्रस्य प्रान्तलम्बिनो दुकूलादवि दूरमौलिः । तदुकूलस्यासन्नमौलिरित्यर्थः। स हर उत्तमाङ्गं शिरसि । `उत्तमाङ्ग शिरः शीर्षम्” इत्यमरः । पतन्ती गङ्गा यस्य स पतङ्गङ्ग इव बभौ । तद्दुकूलादित्यत्र दूरान्तिकाठिं: षष्ठान्यतरस्याम्” इति दूरार्थयोगे विकल्पे न पञ्चमी ॥ नाथेनोक्तम् “पन्यरात् इत्यत्राराच्छब्दस्यार्थग्रहणार्थत्वात्पञ्चमति तदनाकरम् । किञ्चस्य शास्त्रोन्नविकल्पापवादत्वात् दूरं ग्रामस्व” इत्यादिषीप्रयोगो दूरापास्तः स्यादित्युपेक्ष यमेव ॥ ४१ ॥

 मूर्ते इति । गङ्गा च यमुना च गङ्गायमुने मूर्त विग्रह धारिणी सचामरे चामरसहिते सत्यौ। अतएव समुद्रगा नदी


समुद्रगारूपविपर्ययेऽपि
(२)[२६७]सहंसपाते इव लक्ष्यमाणे॥ ४२ ॥
तमध्यगच्छत्रथमो विधाता
यौवत्सलक्ष्मा पुरुषश्च साक्षात्
जयेति वाचा महिमागमस्य
संवर्धयन्तौ (३)[२६८]हविषेव वह्निम् ॥ ४३ ॥
एकैव मूर्तिर्बिभिदे (४)[२६९]त्रिधा सा
सामान्यमेषां प्रथमावरत्वम् ।
विष्णोर्हरस्तस्य हरिः कदाचि
वेधास्तयोस्तावपि धातु(५)[२७०]राद्यौ ॥ ४४ ॥

तस्य रूपं स्वरूपं तस्य विपर्ययेऽप्यभावेऽपि । स ३ सयानेन हंससारेण वर्तत इति सहंसपाते इव ॥ “तेन सहेति तुलः योगे” इति बहुव्रीहिः। जैवोपसर्जनस्” इति सभावः । लस्कर माथे दृश्यमाने सत्यौ तदानीं विवाहसमये देवमसेविषातामभजताम् । सेवतेचें। गङ्गायमुने चामरप्राडिौ देवसुफ तस्रूतुरित्यर्थः ॥ ४२ ॥

 तमिति । प्रथम आद्यो विधाता चतुर्मुखः तथा श्रीवळ लमा श्रीवत्साइः पुरुषो विष्णुश्च साक्षात्तं देवमभ्यगच्छ सयु खमाययौ। किं कुर्वन्तौ । अयेति वाचा जयशब्देनास्येजर महिमानं महत्त्व हविषा वहिमिव संवर्धयन्तौ इईि गर्न यत ॥ ४३ ॥

 न चानुचितमेतदुक्तमित्याह

 एकैवेति । सैकैव मूर्तिस्त्रिधा ब्रह्मविष्णुशिवात्मकस्वे। बिभिदे। औपाधिकोऽयं भेदो न वास्तविक इत्यर्थः । अत


तं लोकपालाः पुरुहूतमुख्याः
श्रीलक्षणोत्सर्गविनीतवेषाः ।
दृष्टिप्रदाने कृतनन्दिसंज्ञा
स्तद्दर्शिताः प्राञ्जलयः प्रणेमुः॥ ४५ ॥
कम्पेन मूर्ध: शतपत्रयोनिं
वाचा हरिं वृत्रहणं स्मितेन ।
आलोकमात्रेण सुरानशेषान्
सम्भावयामास यथाप्रधानम् ॥ ४६ ॥

एवैषां नयाण प्रथमावरयोर्भावः प्रथमावरत्व व्येष्ठकनिष्ठ भावः सामान्यं साधारणम् । इच्छया सर्वं ज्यष्ठा भवन्ति कनिछायेत्यर्थः । एतदेव विवृणोति--कदाचित् हरो विष्णोराद्यः । कदाचित् हरिस्तस्याद्यः । कदाचिद्वेधास्तयोर्हरिहरयोराद्यः । कदाचित्तौ हरिहरावपि धातुः स्रष्टाद्यौ । एवमेतेषां पौर्वापथमनियतमिति दर्शितम् ॥ ४४ ॥

 तमिति । पुरुहूतमुख्या इन्द्रादयो लोकपालाः धील च णनाम् ऐश्वर्यचिनां छत्रचामरवाहनानामुलगंण त्यागम विनतयेषा अनुनीतवेषाः सन्तः । तथा दृष्टिप्रदाने दर्शननमित्ते । दर्शनप्रदानार्थमित्यर्थः । ता नन्दिनः प्रतीहारस्य संश समेतो यैस्तादृशः। मम दर्शनं दापयेति मन्दिनं प्रति कृतहस्तादिसूचना इत्यर्थः । “संज्ञा स्याच्चेतना नाम हस्तघैयार्थसूचना” इत्यमरः । तद्दर्शितास्तेन मन्दिना दर्शिता अयमिन्द्रः प्रणमभ्ययं चन्द्र इत्याद्युक्तिपूर्वकं निवेदिता: प्राञ्जलयः ऊताञ्जलयः सन्तः । तं भवं प्रणेमुः प्रणताः ॥ ४५ ॥

 कम्पेनति । स देवः शतपत्रयोनिं चतुर्मुखं मूभ्रः कम्पेन तथा हरिं वाचा सम्भाषणेन वृत्रं हतवन्तं दृषeणमिन्द्रम् । अश्वभूखन्नेषु क्षिप्” इति क्षिप् । अनेन सन्धावशालेषान्

तस्मै जयाशीः ससृजे पुरस्तात्
सप्तर्षिभिस्तान् स्मितपूर्वमाह ।
विवाहयज्ञे विततेऽत्र यूय-
मध्वर्यवः पूर्वदृता मयेति ॥ ४७ ॥
विश्वावसुप्राग्रहरै प्रवणैः
सङ्गीयमानत्रिपुरावदानः ।
अध्वानमध्वान्तविकारलङ्कश्च
स्ततार ताराधिपखण्डधारी ॥ ४८॥

पुरानलोकमात्रेण दृष्टिमात्रेणेयं यथाप्रधानं यथाई सभा यामास ॥ ४६ ॥

 तस्य इति । तस्मै शिवाय सप्तर्षिभिः ॥ “दिक्संख्ये संज्ञाथाम्” इति समासः । पुरस्तादग्रे जयेत्याशः ससृजे प्रयुक् । तन् सप्तर्षीन् स्मितपूर्वमाइ-किमिति। वितते विस्तृ अत्र प्रवर्तित विवाह एव यज्ञः तस्मिन् यूयं मया पूर्वमव ठताः प्रथिता अध्वर्यवो ऋत्विज इति । विशेषवाचिना सामान्यमुक्तम् ॥४७॥

 विश्वस्खिति । विस्वावसुर्नाम कश्चिदन्धर्वा देवगायकस्तप्राग्रहरैस्तप्रमुखैः प्रवणैः प्रकृष्टवीणैर्निपुणैर्वा ॥ “प्रवणे निपुणाभिञ्जयिन्ननिष्णातशिक्षिताः” इत्यमरः । त्रयाणां पुराणां समाहरस्त्रिपुरम् ॥ “तद्धितार्थोत्तरपद-” इत्यादिना समाहारसमासः ॥ *पात्रादिभ्यः प्रतिषेधो वक्तव्यः” इति स्त्रीलिङ्गान्ततानिषेधः । त्रिपुरस्य सम्बन्ध्यवदानं पूर्वद्यतं कर्म विजयरुपं त्रिपुरावदानं तत्तीयमानं स्तूयमानं यस्य स तथोतः । `अवदानं कर्म वृत्तम्” इत्यमरः । मान्तं तमः। मोह इति यावत् । तद्विकारेण रागादिना लङोऽभिभवनीयो न भवतीत्यन्तविकारलङ्घः। विवाहादिकं तु तस्य लौलेत्यर्थः । ताराधिपखण्ड्रधारी चन्द्रशेखरः शम्भरध्वनं मार्गे ततारायगच्छत् ॥ ४८ ॥

खे खेलगामौ तमुवाह वाहः
सशब्दचामीकरकिङ्किणकः ।
तटाभिघातादिव लग्नपङ्क
धुन्वन्मुहुः प्रोतघने विषणे ॥ ४६ ॥
स प्रपदप्राप्तपराभियोगं
नगेन्द्रगुप्त' नगरं मुहूर्तात् ।
परोविल नेर्हरदृष्टिपातेः
सुवर्ण सूत्रैरिव (६)[२७१]ययमाणः ॥ ५० ॥
तस्योपकण्ठे घननीलकण्ह:
कुतूहलादुन्मुखपौरदृष्टः ।

 ख इति ॥ ख आकाशे खेलं सुन्दरं गच्छतीति खेलगामी। मशब्दाः शब्द।यमानाश्चामीकरकिङ्गिण्यः काञ्जन क्षुद्रघण्टिका यस्य स तथोक्तः । ‘किङ्किणौ क्षुद्रघण्टिका” इत्यमरः । `‘नद्युतश्च” इति कप् ॥ वाह्यतेऽनेनेति वाहो मृषभः । करणे घञ् । प्रोतघने स्यूतमेघे अतएव सटाभिधाताद्धोभेदाखनपद्धं निष्टकर्दम इव स्थिते विषाणे शुक्रे मुडुध्रुवंस्तं हरसुवाह वदति स्म ॥ ४९ ॥

 स इति । स वहोऽप्राप्तः पराभियोगः शत्र ममाक्रान्ति- यंस्य तत्तथोक्तं नगेन्द्रेण हिमवता गुप्तं रक्षितं नशरमोषधिप्रस्थं सुरोऽग्रे विलग्नैः संक्रान्तेः हरदृष्टिपातैः सुवर्णसूत्रैः कथमाण वि सुह्र्ताप्रापत् । अन्यथा कथं दून स्यप्राप्तिः स्यादिति भावः । पुरः प्रखता दरदृष्टयः पिङ्गलवर्णत्वात् सौवर्णागि षकर्षणदाननौवलच्यन्तं त्यर्थः ॥ ५० ॥

 तस्येति । तस्य पुरस्योपकण्ठेऽन्तिके घनो मेघ इव नौलः


२१८ कुमारषश्भरषे

(७)खबाणचिह्वादवतौर्य (८)मार्गा- दासन्नभूष्टष्ठमियाय देवः ॥ ५१॥ तमृह्धिमह्बम्बुजनाघिरूढै- र्वृन्दैर्गजानां गिरिचक्रवर्ती । प्रत्युज्जगामागमनप्रतौतः प्रफुल्लव्टक्षैः कटकौरिव खोः ॥ ५९॥ वर्गावुभौ देवमहौधराणां द्वरि पुरख्योह्वटितापिधनि । समीयतुर्दू रविसर्पिघोषौ भिन्नैकसित्‌ पयसामिवौघौ ॥ ५२ ॥

कण्ठो यस्य स घननौलकण्डो देवः कुतूहलादथनीत्‌सुक्यादु- कणैः पौरे टः सन्‌। खवा प्रचङ्कान्चिपुरविजयसमये खब- णाङ्गन्मार्गात्‌ कुतश्रिदाकाशदेशादवतौर्यावरुह्य श्रासन्नभूपृष्ठं निकटभूतलमियाय प्राप।॥ ५१॥।

तमिति ॥ भागमनेन शिवागमनेन प्रतौतो इष्टो गिरि चक्रवतीं पर्वताधिराजो हिमवानृहिमता वखालग्ङारादि- समृहेन बन्घजनेन श्रघिरूडैः। अनेन बन्धूनां समखाम्यं सूवि- तम्‌। गजानां वृन्दै: प्रफुल्ला विकसितकुसुमा वृक्षा येषु तैः खैः खकौयैः कटर्कौर्नतम्बैरिव तं हरं प्रत्युज्जगाम भभि- ययौ ॥ “कटकोऽस्त्रौ नितम्बोऽद्रेः” इत्यमरः ॥ ५२ ॥

वर्गाविति । दूरविसर्पी दूरगामो घोषो ययोस्तौ देत्राब महटौधराख तषां देवमदहौधरागासुभौ षर्गावृहटितापिघाने- $पनितकवाटे पुरस्य हरे भिन्नो दोषं एकसेतु याभ्यां ती भिन्नैकसेतू पयसामोधौ प्रवाहाविव समोयतुः सङ्गतौ ॥ ५२१

(9) स्वाहवाहाय। (८) वाहात्‌।

फ्रीमानभूमिधरो हरेण
त्रैलोक्यवन्द्येन कृतप्रणामः।
पूर्वं महिमा स हि तस्य (६)[२७२]दूर
मावर्जितं नात्मशिरो विवेद ॥ ५४ ॥
स प्रतियोगाद्विकसन्मुखश्री-
जांमातुरग्रेसरतामुपेत्य ।
प्रावेशयन्मन्दिरस्य्द्दमेन-
(१)[२७३]मागुल्फकीर्णापणमार्गपुष्पम् ॥ ५५ ॥

 मनिति ॥ भूमिधरो हिमवान्। त्रयो लोकास्त्रैलोधम् । चतुर्यदित्वात् यञ्प्रत्ययः । तस्य वन्द्य न नमस्क्राण हरेण कृतप्रणमः सन् । “ऋत्विक्पतृव्यश्वशुरमातुलानां वयसाम्। प्रवयाः प्रथमं कुर्यात्प्रत्यत्यायाभिवादनम्” इति भरणात् ॥ ीमानभूत् । महादेवं प्रति खयमरूपत्वात् सञ्चरोचं पेित्यर्थः । ननु विदितेलरमहिः खयं प्रागेव प्रणतस्य मातुराचारमात्रस्वीकारे कः सोच इति शङ्कां निरस्यति- र्वमिति । हि यस्मात् स हिमवान् पूर्वं प्रागेव तस्येश्वरस्य हिन समथ्येन दूरमत्यन्तमवर्जितं नमितमशिरो न अवैद । सत्य' स्वयं प्रणतत्वानुसन्धानेन सङ्कोचः । तदनुधानं त्वौत्सुक्यानास्तीति भावः ॥ ५४ ॥

 स इति ॥ प्रतियोगात् सन्तोषसम्बन्धाद्विकसन्मुखश्रौकसरी सुखवीर्यस्य स तथोक्तः स हिमवान् । जायां रमते ज्ञानातीति जामातुर्वरस्य । पृषोदरादित्वात् साधु । माता दुहितुः पतिः” इत्यमरः । अग्रेसरतां पुरोगामित्वपेत्यमुं देवमागुल्फं पादग्रन्थिपर्यन्तं कौषीनि पर्यस्तान्याथमार्गेषु पण्यवीथिकासु पुष्पाणि यस्मिंस्तदागुल्फकीर्ण


तस्मिन् मुहूर्ते पुरसुन्दरीणा-
मशानसन्दर्शनलालसानाम्।
प्रासादमालासु बभूवुरियं
त्यक्तान्यकार्याणि विचेष्टितानि ॥ ५६ ॥
अलकमाग सहसा व्रजन्त्यः
कयाचिदुद्देष्टनवान्तमाल्यः ।
बङ' न सम्भावित एव तावत्
करेण रुद्धोऽपि (२)[२७४]च केशपाशः ॥ ५७ ॥

पर्धमगपुष्पम् ॥ "तदुग्रन्थी घुटिके गुल्फौ" इत्यमरः । ऋ। समृद्धं मन्दिरं नगरम् । "म ग्दिरं नगरेऽगारे मन्दिरो मकरा लये” इति विश्वः । प्रावेशयत् ॥ ५५ ॥

 तस्मिन्निति । तस्मिन् मुहूर्ते हरपुरप्रवेशसमय ईशानपण सन्दर्शने लालसानां लोलुपानाम् । `लोलुणे लोलुभो लोल सालसो लम्पटश्च स:” इति यादवः । पुरसुन्दरीणां प्रासाद मालविणं वक्ष्यमाणप्रकारेण त्यक्तान्यकार्याणि विस्मृष्टका यन्ताराणि विचेष्टितानि व्यापाराः । ‘नपुंसके भावे हा ” इति सः ॥ बभूवुरासन् ॥ ५३ ॥

 मन्येवाह पञ्चभिः क्ष्लोकै:-

 आलोकमार्गमिति । आलोकमार्ग दर्शनपथम् । गवाक्ष मित्यर्थाः । सहसा व्रजन्त्या गच्छन्त्या कयाचिदुद्वेष्टनो ट्रुनगतिवशाद्भतबन्धनोऽतएव वान्तमाल्य छीर्णमाल्यञ्च यः स उष्टनवान्तमस्थः करेण रुदो हीनः। अपि च केशपाश. केशकलापः ॥ “पशः घसश्च हस्तध कलापार्थाः कचात्परं इत्यमरः । तावदालोकनमार्गप्राप्तिपर्यन्त बटुम्। बन्धनधे त्थ: । न सम्भावित न अत एव ॥ ५७ ॥


प्रसाधिकालम्बितमग्रपाद
माक्षिप्य काचिद्द्रवरागमेव ।
(३)[२७५]उत्सृष्टलीलागतिरा गवाक्षा-
दलक्तकाङ्कां पदवीं ततान ॥ ५८॥
विलोचनं दक्षिणमञ्जनेन
सम्भाव्य तद्वञ्चितवामनेवा।
तथैव वातायनसन्निकर्षे
ययौ शलाकामपरा वहन्ती ॥ ५९ ॥
जालान्तरप्रेषितदृष्टिरन्या
प्रस्थानभिन्नां न बबन्ध नौवीम् ।

 प्रसाधिकेति ॥ काचित् स्त्री प्रसाधिकयालङ्कर्व्यालम्बितम् रञ्जनार्थम् धृतं द्रवरागमेवार्द्रालक्तकमेव । अग्रश्वाश्सौ पादश्चाग्र पादः ॥ इति समानाधिकरणसमासः । ‘हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भदाभदाभ्याम्” इति वामनः । तमाक्षिप्यकृ थोत्रुसृष्टलीलगतिमत्यक्तमन्दगमना सत्या गवाक्षाङ्गवाक्षपर्य तम्। पदद्वयमेतत् । पदवीम् अलक्तकाङ्कां लाक्षारसचि ततान ॥ ५८ ॥

 विलोचनमिति । अपरा स्त्री दक्षिणं विलोचनमञ्जनेन सम्भाव्यालङ्कत्य तद्वञ्चितम् तेनाञ्जनेन वर्जितं वामनेत्रं यस्याः सा तथोक्ता सती । तत्रैव तेनैव रूपेण शलाकामञ्जनकूर्चिकां वहन्ती बिभ्रती वातायनसन्निकर्वे गवाक्षममोपं ययौ ॥ दक्षिणग्रहणं संभ्रमादुत्क्रमश्चोतनार्थम्। “सव्यं हि पूर्व मनुष्या अनेइति श्रुते: ॥ ५९ ॥

 जालान्तरेति । अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्ष-


(६) उन्मृष्ट

नाभिप्रविष्टाभरणप्रभेण
हस्तेन तस्याबवलम्ब बासः ॥ ६० ॥
(४)[२७६]अर्धाचिता सत्वरमुत्थिताया:
पदे पदे दुर्निमिते गलन्तौ ।
कस्याश्चिदासौढसना तदानौ
मङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ६१ ॥
तास मुहुँरासवगन्धगर्भ
व्याप्तान्तराः सान्द्रकुतूहलानाम्।

मध्यप्रसारितदृष्टिः सती प्रथनेन गमनेन भिन्नां नटितां नौवीं वस्त्रग्रन्थिम् । `नीवी परिपणे ग्रन्य स्त्रीणां जघंनवामसि इति विश्वः । न बबन्ध नाबभ्रत् । किन्तु नाभिं प्रविद्याभरणानां कङ्कणानां प्रभा यस्य तेन । प्रभेव नाभेरावरणम्भूदिति भावः । हस्तेन वासोऽवलस्य श्रुत्वा तस्थौ ॥ ६० ॥

 अर्धाचितेति । सत्वरं सवेगमुत्थितायाः कस्याश्चिदर्धमाचिता मणिभिर्गुम्फिता अर्धाचिता दुर्निमिते संभ्रमाद्दुःखेन निक्षिते ॥ “डमिव प्रक्षेपणे' इति धातोः कर्मणि तः । पदे पदे प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गलना सतौ रसना मेखला तदानीं तस्मिन्नवसरेऽङ्गुष्ठमूलेऽर्पितं लगितं स्त्रमेव शेषो यस्य: ससँtत् ॥ ६१ ॥

 तासामिति । तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्भ येषां तैः । विलोलागि नेत्रस्येव भमरा येषु


६१-६२ लोकयोर्मध्यं लोकोऽयं दृश्यते ।
स्तमन्धयन्स तनयं विहाय विलोकनाय त्वरयां व्रजन्ती।
संप्रभुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित्पयसा गवाम् ।

विलोलनेत्रभ्रमरैर्गवाक्षाः
सहस्रपत्राभरणा इवासन् ॥ ४२ ॥
तावत्पताकाकुलमिन्दुमौलि-
रुत्तोरणं राजपथं प्रपेदे ।
प्रासदङ्गाणि दिवापि कुर्वन्
(५)[२७७]ज्योत्स्नाभिषेकदिगुणयुतौनि ॥ ६३ ॥
तमेकदृश्य नयनैः पिबन्यो
नाय न जग्मुर्विषयान्तराणि ।
तथाहि शेषेन्द्रियटत्तिरासां
सर्वात्मना चक्षुरिव प्रविष्टा ॥ । ६४ ॥

तैर्मुखे व्याप्तान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्त्राभरण? इवासन् । कमलालकृता इव स्थिता इत्यर्थः ॥ ६२॥

 तवदति ॥ तावत्तस्मिन्नवसर इन्दुमौलिरीश्रो दिव प्रसादशृङ्गाणि ज्योत्स्नाया अभिषेकेण जपनेन द्विगुणद्यतनि द्विरावृत्त कान्तनि । “गणस्ववृत्तिशब्दादिज्येन्द्रिया मुख्यतन्तुषु” इति वैजयन्ती ॥ कुर्वन् पताकाभिराकुलं व्याकसमुत्तोरणमुच्तितोरणं राजपथ प्रपंदे ॥ ६३ ॥

 तमिति । एक एव दृश्य दर्शनीयस्तमझदृश्य' तमीश्वरं नयने पिबन्त्यः । अतिवृष्णया पश्यन्त्य इत्यर्थः । 'तः शश्वरं दृष्टिभिरपिबन्त्यः” इति वा पाठः । नार्यो विषयान्तराणि ततोऽन्यान्विषयान् । शब्दादौनित्यर्थः । न जग्मुः। न विदुरित्यर्थः । तथाहि । आसां नारीणां शेषेन्द्रियवृत्तिः श्रोत्रादिप्रवत्तिः सर्वासना खरूपकात्छुन चक्षुःप्रविष्टव। श्रोत्रादोनौन्द्रियाणि स्वातन्त्रेण ग्रहणशक्तेश्चत्रैव प्रविश्य कौतु


स्थाने तपो दुश्चरमेतदर्थ
मपर्णया (६)[२७८]पिलवयापि तप्तम् ।
या दास्यमयस्य लभेत नारों
सा स्यात् कृतार्थी किमुताङ्कशय्याम् ॥ ६५ ॥
परस्परेण स्पृहणीयशोभं
न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अन्विये रुपविधानयत्नः
पत्युः प्रजानां (७)[२७९]विफलोऽभविष्यत् ॥ ६६ ॥

कात् त्रयमप्यनमुपलभन्तं किमु । अन्यथा स्वस्वविषयाधि । गमः किं न स्यादिति भावः ॥ ६४ ॥

 अथ पराङ्गनावचनान्याह--

 स्थान इति । पेलवया कोमलयापि आपणया पार्वत्या एतस्य शिवायैतदर्थम् । ‘ऍन सह नित्यसमासः सर्वलिङ्गता च” इति विशेष्यनिघ्नत्वम् ॥ दुश्चरं तपस्तप्तं स्थाने युक्तम् । कुतः । या नारी अस्येश्वरस्य दास्य' दासीत्वमपि लभेत सा कृतार्था स्यात् । या अङ्क एव शय्या तामङ्कशय्यां लभेत सा किमुत। तार्थेति किमु वक्तव्यमित्यर्थः ॥ ६५ ॥

 परस्परेणेति ॥ स्पृहणीयशोभं सवैराशास्यमानसौन्दर्यंमिदं द्वन्द्व मिथुनम् ॥ “इदं रहस्य–” इति निपातः । परपरेण नायोजयिष्यञ्च न योजयेद्यदि प्रजानां पत्य र्विधातुरस्मिन् इये इव रूपविधाने सौन्दर्यनिर्माणे यत्र प्रयास विफलोऽभविष्यद्भवेत् । एतदनुरूपस्त्रीपुंसन्तराभावादिति भावः । “लिनिमित्ते स्टङ क्रियातिपत्तौ” इति ठञ् ॥ ६६ ॥


न ननमारुढरुषा शरीर
मनेन दग्ध' कुसुमायुधस्य ।
व्रीड़ादसु (८)[२८०]देवमुदौच्य मन्ये
संन्यस्तदेह: खयमेव कामः ॥ ६७ ॥
अनेन (६)[२८१]सम्बन्धमुपेत्य दिया
मनोरथप्रार्थितमीश्वरेण ।
मूर्धानमालि (१)[२८२]क्षितिधारणोच्च
(२)[२८३]मुच्चैस्तरं वक्ष्यति शैलराजः ॥ ६८ ॥

 नेति । आरुढरुषा प्ररूढकोपेनानेन हरेण कुसुमायुधस्य कामस्य शरीरं न दग्धं नूनं किन्तु कामोऽमु देवमुद्रस्य दृष्टा श्रीडात् सौन्दर्येण जितोऽस्मीति लज्जया स्वयमेव सन्यस्तदेहस्यतदइ इति मन्ये । इत्यत्र शा। न वयं न्यस्तावते: कोपः सम्भवतीति भावः ॥ ३७ ॥

 काचित्काविदाह-----

 अनेनेति । हे आलि सखि । “आलिः सखी वयस्व च' इत्यमरः । शैलराजो हिमवान्। दिद्य त्यनन्देऽव्ययम् । मनोरथैः प्रार्थितमवरुद्धम् । अभिलाषवषयीकृतमित्यर्थः “प्रार्थना याच्यावरोधयोः” इत्यभिधानात् । अनेनेश्वरेण सम्बन्धमुपेस्वप्य क्षितिधारणेनोचमु व्रतं मूर्धानमुच्च स्तरमुत्रततरम् । उच्च रित्य व्ययात्तरप्प्रत्ययः । मूर्धा द्रव्यत्वस्रमुप्रत्ययान्तो निपातः । * किमेत्तिङव्ययघादास्वद्रव्यप्रकर्षे’ इत्यादिना दृश्यप्रकर्षे तस्य विधानादिति । वक्ष्यति धारयिष्यति ॥ वहतऋ ट् ॥ ६८ ॥


इत्योषधिप्रस्थविलासिनीनां
शृण्वन् कथाः श्रोणसुखास्त्रिनेत्रः ।
केयूरचूर्णायतलाज(३)[२८४]मुष्टिं
हिमालयस्यालयमाससाद ॥ ६९ ॥
(४)[२८५]तत्रावतीर्याच्युतदत्तहस्तः
शरद्वनाद्दीधितिमानिवोः।
क्रान्तानि पूर्वं कमलासनेन
(५)[२८६]कच्यान्तराण्यद्रिपतेर्विवेश ॥ ७० ॥
तमन्वगिन्द्रप्रमुखाश्च देवाः
सप्तर्षि पूर्वाः परमर्षयश्च ।

 इतीति । त्रिनेत्रस्यम्वकः । त्रिनेत्रिनयनशब्दयोः "तुमादिषु च” इति णत्वाभावः । इतीत्यमोषधिप्रस्थविलासिनीनां सम्बन्धिनीः श्रोत्रसुखः श्रवणमधराः कथा आलापान् गृखन् केयूरैरङ्गदैशृणीतता लाजानां सुष्टयो यस्मिंस्तं तयोक्तम् । तत्रावकौणं आचारलाजा अन्तराल एवाभ्रधूर्णयेड् पिष्यन्त इति पुरन्धुिजनसम्बन्धातिशयोक्तिः। हिमासयस्य हिमवत आलयं भवनमाससाद ॥ ६९ ॥

 तत्रेति । तत्र हिमवदालयेऽच्युतेन विष्णुना दत्तहस्तो वितीर्णाहस्तावलम्बः सन्। शरद्वनाच्छरन्मेघात् । शरद्विशेषणको घस्य शुभत्व ' गम्यते । दौधितिमान् सूर्य इवोक्ष्णो वृवादवतीर्यं कमलासनेन पूर्वमग्रे क्रान्तानि प्रविष्टान् अद्रिपतेः कस्यान्तराणि गेहप्रकोष्ठान्तराणि विवेश ॥ “कच्या कट्टे वरत्रायां काचां गेहं प्रकोष्ठके’ इति यादवः ॥ ७० ॥


गणाश्च गिर्यालय(६)[२८७]मभ्यगच्छन्
प्रशस्तमारम्भमिवोत्तमायः ॥ ७१ ॥
तत्वेश्वरो विष्टरभाग्यथावत
सरत्नमध्यें मधमच्च गव्यम्।
नवे दुकूले च (७)[२८८]नगोपनौतं
प्रत्ययहौत्सर्वममन्त्र(८)[२८९]वर्जम् ॥ ७२ ॥

 तमिति । तमौखरमन्वगनुपदम् । अव्ययमेतत् । ‘प्रन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्” इत्यमरः । इन्द्रप्रमुख देवाश्च सप्तर्षयः पूर्वं येषां ते सप्तर्षिपूर्वाः । ‘न बडुव्रीह” इति सर्वनामसं ज्ञाप्रतिषेधः । परमर्षयः सनकादिमहर्षयश्च । "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानै’ इति तत्पुरुषः । गणः प्रमथाश्च उत्तमाथ महाप्रयोजनाः प्रशस्तं प्रदृष्टम् ! अमोघमित्यर्थः । आरभ्यत इत्यारभ उपायस्तमिव गिर्यालयं हिमवन्मन्दिरमभ्यगच्छन् । प्राविशन्नित्यर्थः ॥

 तत्रेति । तत्र हिमवदालय ईश्वरो विष्टरभागासनगतः । उपविष्ट इत्यर्थः । यथावद्यथार्हम् । विधिवदित्यर्थः । सरत्र रत्नसहितमध्यं मघार्थं जलम् । मधु क्षौद्रमम्त्रिस्तौति मधुमत् । गवि भवं गव्यम् । दधि च। मधुपर्कमित्यर्थः । `दधिमधुन सर्पिर्मध्वलाभःइत्याखलायनम्टास्त्रात्॥ नवे दुकूले चेति सर्वं नगोपनीतं हिमवदानीतमर्यादिकं मन्त्रान्वजैयित्वा मन्त्रवर्जम् । ततो नञ्समासः । अमन्त्रवर्जम् । मन्वत्र वर्जयित्व त्यर्थः । ‘द्वितीयायां च” इति णमुल्प्रत्यय इत्याह न्यासकार‘अनुदात्त पदमेकवर्जम्” इत्यत्र । प्रत्वप्रीत् नक्तवान् ॥ ७२ ॥


दुकूलवासाः स बधूसमीपं
निन्ये विनतैरवरोधदकैः ।
(१)[२९०]वेलासमीपं स्फुटफेनराजि
र्नवैरुदन्वानिव चन्द्रपादै: ॥ ७३ ॥
तया (२)[२९१]प्रष्टइननचन्द्रकान्त्य
प्रफुल्लचक्षुःकुमुदः कुमार्या ।
प्रसन्नचेतःसलिलः शिवोऽभूत्
संसृज्यमानः शरदेव लकः ॥ ७४ ॥ ।
तयोः समापत्तिषु कातराणि
किञ्चिद्व्यवस्थापितसंहृतानि ।

 दुकूलेति । अथ दुकूलवामा: । दुकूलं वसन इत्यर्थः। म हरो विनीतैरनुद्धतैरवरोधेषु ये दक्षास्तैरवरोधदकैर्ब समीपं निन्ये नीतः। कथमिव । स्फ ,ट ने ननां राजिर्यस्य स उटकमस्यास्तौति उदन्वान् समुद्रः । `उदन्वानुदधे च” इति निपातनात् साधुः ॥ नवैरचिरोदितैश्चन्द्रकिरणैर्वेलासमीपमिव ॥ ७३ ॥

 तयेति । आननं चन्द्र इव ॥ इति उपमितसमासः । प्रह्वशाननचन्द्रस्य कान्तिर्यस्याः तया तथोक्तया तया कुमय शरदा लोक इव संसृज्यमानः सङ्गच्छमानः शिवश्चकृषि कुमुदानव तानि प्रफुल्लानि यस्य स तथोतः । चेतः सलिलमिव तप्रसङ्ग यस्य स तथोक्तः । प्रसन्नचेतःसलिलोऽभूत् । शरल्लोकयोरपि यथोचितं विशेषणानि योज्यानि ॥ ७४ ॥

 तयोरिति ॥ तयोः बधूवरयोः समापत्तिषु यदृच्छया सङ्गतिष कातराणि चकितानि । "अधीर कातर’ इत्यमरः ॥



फ़ीयन्त्रणां (३)[२९२]तत्क्षणमन्वभूव-
न्नन्योन्यलोलानि विलोचनानि ॥ ७५ ॥
तस्याः करं शैलगुरूपनीतं
जग्राह तानङ्गुलिमष्टमूर्तिः।
(४)[२९३]उमातनौ गूढतनोः स्मरस्य
(५)[२९४]तच्छङ्किनः पूर्वमिव प्ररोहम् ॥ ७३॥
रोमोङ्कमः प्रादुरभूदुमायाः
(६)[२९५]खिनङ्ग लिः पुङ्गसकतुरासीत् ।

द्रष्टम् असमर्थानौति भावः । किञ्चित् ईष व्यवस्थाषितानि स्थिगेतानि पश्चात् संहृतानि निवर्तितानि चेति व्यवस्थापितसंहृतानि । “पूर्वकाल–’ इत्यादिना सत्पुरुषः । अयोचोंल्लोलानि सह्णनि । `लोलश्चलसँदृष्णयो:’ इत्यमरः ॥ विलोचननि दृष्टयस्तत्क्षणं तस्मिन् क्षणे ङ्गयन्त्र णां ड़िया निमित्तेन सद्वरोचमन्वभूवन् ॥ ७५ ॥

 तस्या इति ॥ अष्टमूर्तिः शिवः । तस्मात् ईशखरात् शङ्कत इति तच्छङ्किनः । तीतस्येत्यर्थः। अतएवोस्तनावमाशरीरे ५ढ़तनोर्गुप्तशरीरस्य अरस्य पूर्वं प्ररोहसिन प्रथमइरमिव स्खितं शैलगुरूपनौतं शैलगुरुणा हिमवता उपनीतं प्राषितम् । प्रथवा शैलगुरुणा हिसयत्पुरोधसा उपनौतं ताम्। ङलिं (तबलिं तस्याः पार्वत्यः रं जग्राह ॥ ७६ ॥

 रोमोङ्गम इति । उमया रोमोङ्गमो रोमाञ्चः प्रादुरभूत् । पुमान् गौः पुङ्गवो वृषभः ॥ “गोरतद्धितलुकि” इति टच् ॥ स केतुश्चि¥ यस्य स गङ्गवकेतुः शिवः धिषुङ् लिः आसीत् । पन्नो बते–पाणिसमागमेन पाण्योः संस्यर्शन ॥ कर्वा ॥


वृत्तिस्तयोः पाणिसमागमेन
समं विभक्तेव मनोभवस्य ॥ ७७ ॥
प्रयुक्तपाणिग्रहणं यदन्यद्
बधूवरां पुष्यति कान्तिमग्रम् ।
सान्निध्ययोगादनयोस्तदानों
किं कथ्यते श्रीौरुभयस्य तस्य ॥ ७८॥
प्रदक्षिणप्रक्रमणात् कृशानो-
रुदर्चिषस्तन्मिथुनं चकासे ।

तयोः बधूवरयोः मनोभवस्य वृत्तिरवस्थितिः समं विभक्त व अमीहतेवेत्यर्थः । प्रासिद्धस्यप्यमुरागसाम्यस्य सम्प्रति तत्कार्यदर्शनात् पाणिसंस्पर्शवतत्वमुत्प्रेक्ष्यते । ननु कन्या तु प्रथमसङ्गमे खिचकरचरणा भवति पुमांस्तु रोमाञ्चितो भवतौति वाध्ययनेन विपरीतमुक्तमिति चेदेष दोषः । एभिरनयोर्भावं परीक्षेतेति वाक्यशेष एभिरिति बहुवचनेन खेदरोमाञ्चग्रहस्य सकलसात्विकोपलक्षणत्वावगमेनानियमावधारणात् । अत एव रघुवंशेऽन्यथाभिधानात् स्खतिविरोध इत्यपास्तम् । तदेतद्रधुवंशसनविन्यां (७। २२) सुव्यक्तमवीचम्। सात्विकास्तु `स्तम्भप्रलयरोमाञ्चः स्वेदो वैववधू। ठेवैखर्यमित्यष्टौ सात्विकाः परिकीर्तिता:’ इति ॥ ७७ ॥

 प्रयुक्तेति । यद्यस्मात्कारणात् प्रयुक्' याणिग्रह यत्र तत्तथोक्तमन्यद्धौकिकम्। वधूश्च वरश्च बधूवरम् । समाहरे इदं कवद्भावः । तदानीं पाणिग्रहणकालेऽनयोरुमाशिवयोः सानिध्ययोगात् सबिधिभावात् अणञ्चम् उत्तमं कान्तिं शोभां पुषति पुष्णाति तस्योभयस्योमामहेश्वररूपस्य मिथुनख भौ। किं कथ्यते । यत्प्रसादादन्यस्य शोभालाभस्तस्य शोभा किया बतष्य नेत्यर्थः । ‘‘विवाहसमये गौरीशिवौ बधवरावनुप्रविशे| ताम्” इत्यागमः ॥ ७८ ॥

मेरोरुपान्तेष्विव वर्तमान-
मन्योन्यसंसक्तमहस्त्रियामम् ॥ ७६ ॥
तौ दम्पति त्रिः परिणीय वह्नि
मन्योन्यसंस्पर्शनिमीलिताक्षौ ।
स कारयामास बघू' पुरोधा
स्तस्मिन् समिद्धार्चिषि लाजमोक्षम् ॥८०॥
सा लाजधूमाञ्जलिमिष्टगन्धं
गुरूपदॆशाद्वदनं निनाय ।
कपोलसंसर्पिशिखः स तस्या
मुहूर्तकर्णोत्पलतां प्रपेदे॥ ८१ ॥

 प्रदक्षिणेति । तन्मिथुनमुदर्चिष उन्नतध्वालस्य कृशानोः कर्मणः प्रदक्षिणप्रक्रमणात् प्रदक्षिणीकरणाचकासे । किमिव। मेरोरुपान्तो षु परिसरेषु वर्तमानम् आवर्तमानम्। मेरु” प्रदचिणीकुर्वदित्यर्थः । अन्योन्येन संसक्त' सङ्गतम्। मिथुनस्याप्येतद्विशेषणम् । अहश्च त्रियामा चाहस्त्रियामं रात्रिंदिवमिव । समाहारे हन्इ कवद्भावः ॥ ७८ ॥

 ताविति । स पुरस्तादेव हितं विधत इति पुरोधाः पुरोहितोऽन्योन्यस्य संस्थशेन स्पर्शसुखेन निमीलिताक्षौ तौ जाया च पतिश्च दम्पती । कर्मभूतौ । जायाशब्दस्य दंभावो निपातितः ॥ वद्धि त्रिस्त्रिवारम् । `द्वित्रिचतुरैः सुच्” इति सुच् । परिषीय परितो नीत्वा प्रदक्षिणीकार्येत्यर्थः । नयते ईिकमकाक्षप् । समिद्यार्चिषि दीप्तज्वाले तस्मिन् वऔ बधूं लाजमोचं लाजविसर्गं कारयामास । `क्रोरन्यतरस्याम् इति विकल्पादणिकतुः कर्मत्वम् ॥ ८० ॥

 सेति । सा बधूः गुरोः पुरोधस उपदेशात इष्टः । घ्राणतर्पण इत्यर्थः । गन्धो यस्य तं लाजधूमाञ्जलिं वदनं निनाय ।

तदीषदार्दरुणगण्डलेख
मुच्छासिकालाञ्जनरागमक्षणः।
बधूमुखं कान्तयवावतंस-
माचारधूमग्रहणाबभूव ॥ ८२ ॥
बधू' द्विजः प्राह तवैष वत्से
वह्निर्विवाहं प्रति (७)[२९६]कर्मसाक्षी ।
शिवेन भर्ना सह धर्मचर्या
कार्या त्वया मुक्तविचारयेति ॥ ८३ ॥

कपोलसंसर्पि शिखा यस्य स तथोतः स धूमस्तस्या गौर्या सुहृतंकणरत्पलतां प्रपेदे। धूमस्य विद्मरत्वात् सुह्र्तग्रहणम् ॥ ८१ ॥

 तदिति । तद्वधूमुखमाचरधूमग्रहणादाचारप्राप्तधूमत्वात् ईषद्द्वे स्त्रिने अरुणे च गण्डलेखे गण्डस्थले यस्य तत्तथो ताम् । अक्ष्णरुच्छसौ उद्दच्छन् कालाञ्जनस्य रागोऽञ्जनं यथा तत्तथोक्तम्। क्लान्तो यवावतंसो यवाङरकर्णपूरो यस्य तत्त थाभूतं बभूव ॥ “लाजाञ्जलिं विसृज्य धूमाग्रं जिघ्र त्” इति प्रयोगवृत्तिकारः ॥ ८२ ॥

 बधूमिति ॥ अथ बधं द्विजः पुरोधाः प्राह । किमिति । हे वत्स एष वह्निस्तव विवाहं प्रति । विवाहकर्मणीत्यर्थः। कर्ममाशं भ शिवेन सह मुक्तविचारया निर्विकमेङ्कट । अत्र चारया त्वया धर्मचर्या धर्माचरणं कार्यं कर्तव्येति। अयं च प्राजापत्यविवाह द्रष्टव्यः। यथहाद्वलायन -‘सह धर्भ चरदिति प्रजापत्ये” इति ॥ ८३ ॥


आलोचनान्तं (८)[२९७]श्रवणे वितत्य
पीतं गुरोस्तद्वचनं भवान्या ।
निदाघकालोल्वण(६)[२९८]तापयेव
माहेन्द्रमम्भः प्रथमं पृथिव्या ॥ ८४ ॥
भुवेण भवों ध्रुवदर्शनाय
प्रयुज्यमाना प्रियदर्शनेन।
सा दृष्ट द्यननमन्नमय्य
सन्न(१)[२९९]कण्ठौ कथमप्युवाच ॥ ८५ ॥
द्य' विधिज्ञो न पुरोहितेन
प्रयुक्तपाणिग्रहणोपचारौ।

 आलोचनान्तमिति । भवस्य पत्रा भवान्या ॥ “इन्द्र वरुणभवशर्वरुद्र– इत्यादिना डीप् । आनुगागमश्च । प्रलोचनान्तं नेत्रान्तपर्यन्तम् ॥ “श्राङ मर्यादाभिविध्यः इत्यव्ययीभावः । श्रवणे श्रोत्रे वितत्य विस्तार्य तत् पूर्वोक्त गुरोः याज्ञिकस्य वचनं “सह धर्म चर” इति वाक्य' निदाघकाले ग्रीष्मकाल उल्वणतापयोकटसन्तापया पृथिव्या प्रथममात्रं माहेन्द्र' पार्जन्यमम्भ इव पीतम् । अत्यादरेण श्रद्धायः ॥ ८४ ॥

 ध्रुवेणेति । प्रियं दर्शनं यस्य । कर्मभूतस्य । तेन प्रियद ऍनेन ध्रुवेण शाश्वतेन भनें ध्रुवस्य नक्षत्रविशेषस्य दर्शनाय ॥ भुवो भभेदे क्लीबं तु निश्चिते शखते त्रिषु’ इत्यमरः । प्रयुव्यमाना दृश्यतामिति प्रर्यमाणा हीौसन की क्रिया हीनखरा सा बधूः कथमप्याननमुन्नमय्य दृष्ट इत्युवाच ॥ ८५ ॥


प्रणेमतुस्तौ पितरौ प्रजानां
पद्मासनस्थाय पितामहाय ॥ ८३ ॥
बथुर्विधात्रा प्रतिनन्द्यते स्त्र
कल्याणि बौरप्रसवा भवेति ।
वाचस्पतिः सन्नपि सोऽष्ट(३)[३००]।मूर्ता
त्वाशास्य चिन्तास्तिमितो बभूव ॥८७॥
क्ळ्प्तोपचारां चतुरस्रवेद
तावत्ब पश्चात्कनकासनस्थे ॥

 इत्यमिति । इत्थम् अनेन प्रकारेण ॥ “‘इदमस्थमुः” इति थसु प्रत्ययः । विधिनेन विवाहप्रयोगझेन । शास्त्रज्ञेनेत्यर्थः। पुरोहितेन हैमवतेन प्रयुक्तपाणिग्रहणोपचारौ तविवाहवर्माणौ प्रजानां पितरौ तावुमामहेश्वरौ पद्मासनस्थाय पन्नाल स नोपविष्टाय पितृणां पित्रं पितामहाय प्रणे ॥ “पितामहो विरिञ्चौ स्यात् तातस्य जनकेऽपि च’ इति विश्वः । पितृव्यमातुलमातामहपितामह:* इति निपातनात् साधुः प्रणेमतुः नमश्चक्रतुः। पितामहस्य पिथोरपि पूज्यत्वादिति आवः ॥ ८६ ॥

 बधरिति ॥ ब: कन्या विधाना ब्रह्मणा। हे कस्यापि शोभने। वीरः प्रसवोऽपत्यं यस्याः सा वीरप्रसवा वीरसूर्भवति । प्रतिनन्द्यते स्म । आशिषमुक्त त्यर्थः । स विधाता वाचस्ततिगौखरोऽपि सन् । कस्कादिषु पाठात् साधुः ॥ अष्टमूर्ती शिवे त्वाशास्यमाकाङ्श तत्र चिन्ता विचारस्तस्यां स्तिमिते मन्दो बभूव । तस्य निरोहस्याशास्याभावादाशिषि स्तिमितत्वमित्यर्थः ॥ ८७ ॥

 कृतेति । तौ जायापती बधूवरौ पश्चात् नमस्कारानन्तरं


जायापतौ (४)[३०१]लैौकिकमेषशय
मार्दीक्षतारोपणमन्वभूताम् ॥ ८८ ॥
पत्रान्तलग्नैर्जलबिन्दु(५)[३०२]जालै-
राकृष्टमुक्ताफल(६)[३०३]जालशोभम् ।
तयोरुपर्यायतनालदण्ड-
माधत्त लक्षमः कमलातपत्रम् ॥ ८ ॥
द्विधाप्रयुक्तेन च वाद्येन
सरस्वतौ तन्मिथुनं नुनाव।

क्लप्त रचिता उपचाराः पुष्यरचनादयो यस्यां तां चतुरस्रवेद एत्य प्राप्य कनकासनस्थौ सन्तौ लौकिकं लोके विदितम् । आचारप्राप्तमित्यर्थः। अतएवैषणयमाशास्त्रम् । `तथापि लौकिकाचरं मनसापि न ल हुये” इति शास्त्रादवश्यकर्तव्यमित्यर्थः । इषेरिच्छर्थादनीयप्रीत्ययः । आर्द्रतारोपण मन्यभृताम् ॥ ८८ ॥

 पत्त्रान्तेति । लक्ष्मीः श्रीदेवी पत्रान्त षु दलप्रान्त षु लग्नैर्जलबिन्दुजालैराकृष्टाहृता सुक्ताफलजालेन प्रान्तलम्बिना सुक्ताकलापेन या शोभा सा येन तत्तथोक्तमायतं दीर्घ नालमेव दण्डो यस्य तत् कमलमेव आतपत्रं तत्तयोः उपरि प्रधत्त दधौ ॥ ८८ ॥

 द्विधेति । अथ सरखतौ वाग्देवी द्विध संस्कृतप्राकृतंरूपेण हैविध्येन प्रयुक्तेन उच्चारितेन वाञ्जयेन शब्दजालेन तत् । मिथुनं नुनाव तुष्टाव । *णु स्तुतौ’ इति धातोर्लिट् । केन कमित्याह-संस्कारैति । संस्कारेण शास्त्रव्युत्पथा पूतन प्रकृतिप्रत्ययविभागशडेन । संस्कृतेनेत्यर्थः। वरेण्यं वरयम्।


संस्कारपूतेन वरं वरेण्यं
बधू' सुखग्राह्यनिबन्धनेन ॥ ९० ॥
तै सन्धिषु व्यञ्जितवृत्तिभेदं
रसान्तरेषु प्रतिबद्धरागम्।
अपश्यतामप्सरसां मुहूर्ते
प्रयोगमायं ललिताङ्गहारम् ॥ ९१ ॥

ध्यमित्यर्थः । वृणतरौणादिक एन्यप्रत्ययः । वरं वोढारं शिवम् । सुखेन ग्राहृ सुबोधं निबन्धनं रचना यस्य तेन वान्नयेन । प्राकृतभाषया इत्यर्थः । बधूम् । नुनाव इत्यनेन सम्बन्धः ॥ ९० ॥

 ताविति । तौ दम्पतौ सन्धिषु मुखादिनिर्वहणान्तेषु पञ्चसन्धिषु ॥ तदुक्त' दशरूपके–“मुखं प्रतिमुखं गर्भः सावमर्मोपसंहृतिः” इति । व्यञ्जितवृत्तिभेदं स्फुटीकृतकौशिक्यदिवृत्तिविशेषम् । रसानुगुण्येनेति शेषः । तदुक्तं भूपालेन ‘कौशिकी स्यात् तु शृङ्गारे रसे वर तु सावती । रौद्रबीभत्सयोधैत्तिर्नियतारभटी पुनः। शृङ्गारादिषु भावसँरसविष्टा तु भारती”। तथा । “कौशिक्यारभटी चैव सात्वती भारती तथा । चतस्रो वृत्तयो ज्ञ यास्तासु नाट्य' प्रतिष्ठितम्" इति । रसान्तरेषु शृङ्गारादिरसभेदेषु । “शृङ्गारादौ विषे वयं गुणे रागे द्वे रस:” इत्यमरः । “शृङ्गारहास्यकरुणरौद्रवीरभयानकाः। बीभत्साङ्कतशान्ताख्या रसाः पूर्वैरुदाहृताः” । इति । प्रतिबद्धरागं प्रतिनियमेन प्रवर्तितो वसन्तललितादिरागो यस्मिंस्तम् । यदि असे यो रागो विहितस्तदनुसारेण प्रयुतरागमित्यर्थः । यथाह काहलः-‘ट्रे ऽइते तथा वीरे पुंगीण प्रगीयते। शृङ्गारहास्यकरुणः स्त्ररोगेण प्रकी fर्तत:। भयानके च बीभत्से शान्ते गेयो नपुंसके” इति । ललिताङ्गहारं मधुराङ्गविक्षेपम् ॥ “अङ्गहारोऽङ्गविक्षेपः” इत्वमरः । आदौ भवम् अयम् । रुपकान्तरप्रक्रुतिभूतमित्यर्थः ॥

देवास्तदन्ते हरमूढभार्यं
किरौठबद्धाञ्जलयो निपत्य ।
शापावसाने (७)[३०४]प्रतिपन्नमूर्ते-
र्ययाचिरे पञ्चशरस्य सेवाम् ॥ ९२ ॥
तस्यानुमेने भगवान्विमन्यु
व्यापारमात्मन्यपि सायकानाम् ।
(८)[३०५]कालप्रयुक्ता खलु (९)[३०६]कार्यविद्भि
विज्ञापना भद्रे षु सिद्धिमेति ॥ ९३ ॥

दुक्तम्--“प्राहुः प्रकरणादीनां नाटकं प्रकृतिं बुधः” इति । अप्सरसाम् उर्वश्यादीनाम्। प्रयुज्यत इति प्रयोगो रूपकम् । टकमित्यर्थः । आद्यमिति विशेषणात्। तं मुहूर्तमपश्यतां एष्टवन्तौ । `पाघ्राध्यथा—” इत्यादिन दृशेः पश्यादेशः ॥ ८१ ॥

 देवा इति ॥ देवा इन्द्रादयस्तदन्ते तस्य प्रयोगदर्शनस्या तेऽवसान ऊढभार्यं परिणीतदरं हरं किरीटेषु बद्धा अच्छ यो येषां ते तथोक्ताः सन्तः । निपत्य प्रणम्य शापवसने तिपत्रमूर्तेर्लब्धशरीरस्य । “परिणेष्यति पार्यतीं यद” (४ | २) इत्यादिना शापस्य पार्वतीपरिणयान्तत्वादित्यर्थः । पञ्च परस्थ कामस्य । कर्तुः । सेवां ययाचिर। पुनः समासादितशरीरस्य तस्य सेवा स्खौक्रियतामिति प्रार्थयामासुरित्यर्थः । दुधाच्पच्–’ इत्यादिना द्विकर्मकत्वम् ॥ ९२ ॥

 तस्येति । विमन्धः विगतक्रोधो भगवानीशखर आत्मन्यपि स्थ कामस्य सायकानां व्यापारमनुमेने । तथाहि । कायभङ्गिः कार्यसैः । अथवा कालविद्धिः। अवसरलैः काले योग्वा


अथ विबुधगणांस्तानिन्दुमैलिर्विसृज्य
क्षितिधरपतिकन्यामाददानः करेण ।
कनकवलश(२)[३०७]युक्त भक्तिशोभासनाथं
क्षितिविरचितशय्यं कौतुकागारमागात् ॥ ९४॥
नवपरिणयलज्जाभूषणां तत्र गैरें
वदनमपहरन्तीं तत्कृताक्षेपमीशः।

वसरे प्रयुक्तानुष्ठिता भर्तृ धु स्वामिषु विषये विज्ञापमा सिद्धि मेति खलु । सफला भवतीत्यर्थः। अयमेवास्य स्वरमेवावी . करो यदात्मन्यपि तक्षयकव्यपारमोक्तवानिति ॥ ८३ ॥

 अथेति । अथ इन्दुमौलिरीश्वरस्तान्विबुधगणान्विसृज्य क्षितिधरपतिकन्यां पार्वती करेण आददानः कनककलशयुक्तं भङ्ग लार्थमन्तर्निहितहेममयपूर्णकुम्भ भयः पुष्यादिरचनास्तासां शोभया सनाथम्। सहितमित्यर्थः। क्षितिविरचितशय्य' दितौ विरचिता स्थण्डिले कल्पिता शय्या तरूपं यखिस्तत्तथोतं कौतुकागारमागच्छय्याग्छदं जगाम । अत्राश्ख़लायनः-"अत ऊर्धमक्षारलवणाशिनावधःशायिनौ व्र अचारिये स्यातांम्’ इति । प्रत ऊध्र्व विवाहादूर्धम्। या त्रिर व्रादिति शेषः । “चिरात्रं द्वादशरात्रं वा” इति वणमात् तथा कामशास्त्रेऽपि ‘अथ परिणयरात्रौ प्रक्रमेनैव किञ्चिति ख्षु च रजनीषु स्तब्धभावा दुनोति। त्रिदिनमिह न भिन्द्या अपचर्यं न चास्या हदयमननुरुध्य स्वेच्छया ममें कुर्यात ॥ ८४ ॥

 नवेति । तत्र कौतुकागार ईश ईखरो नवपरिणयेन नवो हाहेन या लष्श सा भूषणं यस्यास्ताभतएव तेनेश्वरेण हता एं छताकर्षणम्। उनमितमिति यावत् । वदनमपहर्त साचीछार्वतीम्। प्रर्षे | लानुभावः । अनुभाषान्तरमा-


अपि शयनसखीभ्यो दत्तवाचं कथञ्चित् ।
(३)[३०८]प्रमथमुखविकारैर्वासयामास गूढ़म् ॥९५॥

शयनसखीभ्योऽपि शयने सहशायिनौभ्योऽपि। नर्मसह चरीभ्योऽपीत्यर्थः। कथञ्चित् खच्छेण दत्तवाचं दत्तोत्तरां ' गौरी प्रमथा भृङ्गरोटिप्रभृतयो हास्यरसाधिदेवताः पशपते पारि|पक्षः। यथाह भरतः-शूड्रो विष्ण दैवत्यो हास्यः प्रमथदैवतः” इति ॥ “प्रमथाः स्युः पारिषदाः” इत्यमरः । तेषां मखविकारैर्मुखविक्षतचेष्टितैशं ढमप्रकाशं हासयामास । हासाटपायैर्लज्जामपाकर्तुं प्रवृत्त इत्यर्थः । यथाह गोनर्दः -`हासेन मधुना नर्मवचसा लज्जितां प्रियाम् । विलुप्तलज्जां कुर्वीत निपुथ सखीजनै:” इति ॥ ७५ ॥

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविर-

चितया सविनौसमाख्यया व्याख्यया समेतः

श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्य

उमापरिणयो नाम सप्तमः सर्गः ।


कुमारसम्भवम्‌।

> क कल

उत्तरख ण्डम्‌ ।

अष्टमः सगः । पायिपोडनविधेरनन्तर शौलराजदुहितुरईरं प्रति । भावसाघ्वसपरिग्रहादभूत् (१)कामदोहदसुखं मनोहरम्‌ ॥ १॥

यथ श्रृग्ङारमुभयोः ---- ।

कुमारसम्भवफले सर्गेःऽसिन्नाह संप्रति ।

सोऽपि संक्ष्शिप्तसम्पन्नसंयुक्ताश्र्च समृद्धिम्‌ ।

इति भेदाश्र्चतुर्धोत्ताश्र्चतुणो च वियोगिनाम्‌

तव्रावस्थाप्रसेदेन श्रृग्ङरे नायिका चिघा।

सुग्घा मध्य प्रगल्भ च तव डोम्राघ्वणाविलाम्‌ ॥

मुग्धावस्थां समाश्रित्य देव्या भाद्यसमागमे ।

आदावेकादश श्राकाः ख्रायापूर्वानुरागिणोः ॥

प्रथमं नाम भृग्ङरं शिवयोः कथितं कविः1

चुम्बनेष्वधरेत्यत्र लक्षणं त्वस्य वक्ष्यते ॥

पाणोति ॥ पाप्णिपौङनविधेः ोनन्तरं पाणिग्रहणानन्त- रम् ॥ विधेरिति पञ्चमौ षष्ठौ च । उभयथाप्यनुशासनसम्भवा- दित्युत्तं प्राक्‌ ॥ शलरालदुहितः पावत्याः ॥ कवर्याः॥ तं इरं पति भावसाध्वसपगिग्रहात्‌ मनोषरं चित्ताकषवं कामदोह-

~ -~~--------------------->

(१) कामदोष्टदसखंमनोहरं वपुः ।

व्याहृता प्रतिवचो न सन्दधे
गन्तुमैच्छवलम्बितांशका।
सेवते स्म शयनं पराङ्युखौ
सा तथापि रतये पिनाकिनः ॥ २ ॥
कैतवेन (२)[३०९]शयिते कुतूहलात्
पार्वतौ प्रतिमुखं निपातितम्।

दम् । कामसंवर्धकमित्यर्थः । ‘तरुगुल्मलतादगमकाले कुशलैः कृतम् । पुष्याद्युत्पादकं द्रव्य दोहदं स्यात्” इति शब्दार्णवे । तच्च तत् सुखं कामदोहदसुखम् अभूत् । हरस्वेति शेषः । नायिकानायकयोरन्योन्यानुभवदर्शनात् सुखमाविर्भवति । तच्च मदनोद्दीपकमिति रसविदां स्थितिः। तथा च हरस्य गौर्य नवोढायां खगोच रभावप्रयुक्तसाध्वसः दशना सुखमविद्भवति । तच्च मदनाकारं प्रादुर्बभूवेत्यर्थः तत्र रसाभावस्थाथिनः कार्यमनुभावः । तदुताम्-“रसाः गच्छन्ति संस्थानं यत्कार्यमुपलक्ष्यते । सोऽनुभावः” इति ॥१॥

 उक्त भवसाध्वसम् । तस्य सुखमयत्व' च वर्णयति-

 व्याहृतेति । स पावंत व्याहृता यत्किञ्चिदभिहिता सती प्रतिवचः प्रत्य त्तरं न सन्दधे । न ददावित्यर्थः। अवल- वितांशुका गृहीतवस्त्रा सतौ गन्तुम् अपसर्पतुम् ऐच्छत् इच्छति स्म । इषिधातोर्लङ् । ‘इषुगमियमां छः” इति छकारः । पराङ्ग ख सती शयनं सेवते स्म । अनभिमुखम्। शयिष्टेत्यर्थः । तथापि । इयं साध्वसात् प्रतिकूलचेष्टितार्थाः त्यर्थः । पिनाकिनः शिवस्य रतये सुखाय। बभूवेति शेषः । प्रातिकूल्यमपि तस्यानन्दकरमभूदित्यर्थः । एतन गवोढाया देव्या मौग्धडिजितं तन्ममत्वमवसेयम् ॥ २ ॥

 कैतवेनति । प्रिये भर्तरि कुतूहलात् । एषा किं करिषः


चतुन्मिषति सञ्जितं प्रिये
(३)[३१०]विद्युदाहतमिव न्यमीलयत् ॥ ३ ॥
नाभिदेशनिहितः सकम्पया
शङ्करस्य रुरुधे तया करः ।
तदुकूलमथ चाभवत् खयं
दूरमुच्छंसितनौविबन्धनम् ॥ ४ ॥
एवमालि निगृहीतसाध्वसं
शरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला
नास्मरत् प्रमुखवर्तिनि प्रिये ॥ ५ ॥

तीति बुभुत्सयेत्यर्थः । कैतवेन कपटेन शयिते सुते सति पार्वती ! कर्ता । प्रतिमुखं यथा तथा निपातितम्। प्रियस्वापपरीक्षार्थं तदभिमुखं प्रवर्तितमित्यर्थः । चक्षुः स्वदृष्टिं समितम् उन्मिषति । पुनः प्रिये सहासं पश्यतीत्यर्थः । विद्यु दाहृतं विद्युत प्रतिष्ठतमिव न्यमीलयत् । साध्वसादिति भाव। एतेन किञ्चिद्ध्वसस्यापचयो व्यज्यते ॥ ३ ॥

 भाभीति । नाभिदेशनिहितः । नवमोचयेति शेषः । शक्रस्य करः स कम्यया वेपथुमत्या । प्रियकरस्पर्शादुत्पत्रसा विकभावयेत्यर्थः । तया पार्वत्या रुरुधे निवारितः । अथ च। तथापीत्यर्थः। तटं कूलं स्वयं स्खत एव दूरम् अत्यन्तम् उच्छ सितं स्रस्तं नौविबन्धनं नौवौग्रन्थिर्यस्य तत्तथाभूतम् अभवत् । रतिपारवश्यादिति भावः ॥ ४ ॥

 एवमिति । हे आलि सखि, पार्वति रहसि शङ्करः एवम् । खोपदिष्टप्रकारेणेत्यर्थः। निडीतसाध्वसं निरस्तभयं यथा


अप्यवस्तुनि कथाप्रवृत्तये
प्रश्नतत्परमनङ्गशासनम् ।
(४)[३११]वौचितेन परिराट् पार्वतौ
मूर्धकम्पमयमुत्तरं ददौ॥ ६ ॥
लिनः करतलद्वयेन सा
सन्निरुध्य नयने हुतांशुका।
तस्य पश्यति ललाटलोचने
मोघयत्नविधुरा रहस्यभूत् ॥ ७ ॥

तथा सेव्यतामिति सखीभिः उपदिष्टम् उक्तं वचनं सा पार्वती प्रिये शबरी प्रमुखवर्तिनि सति आकुला साध्वसविला सती न प्रखरत् । न स्मृतवतीत्यर्थः । स हि भयपरिश्ते चेतसि इष्टतरोऽप्युपदेशः संसारमाधत्ते इति भावः ॥ ५ ॥

 अपौति ॥ कथाप्रवृत्तये संलापप्रवर्तनाय अवस्तुनि अप्रस्तु तार्थेऽपि प्रश्नतत्परम्। यत्किञ्चित् पृच्छन्तमित्यर्थः। अनङ्गशासनम ईश्वरं पार्वती वौक्षितेन । न तु वाचेत्यर्थः। परिट। अत्तरं मूर्धकम्पमयं शिरःकम्पस्खरूपम् । स्वार्थे मयट् । उत्तरं ददौ। न तु वाजयं साध्वसादिति भावः । विश्वतमाला लष्णमुभाव उक्तः। तदुक्तं रतिरहस्ये-‘ईषभानातिलाभ्यां न दत्तं योग्यमुत्तरम् । क्रियया व्यज्यते यत्र विश्रुतं तदुदीरितम्” इति ॥ ६ ॥

 पुनम्तमेवाह

 शूलन इति । सा पार्वतौ रहसि तांशका प्रियेणार्याष्टवस्त्रा सती करतलद्वयेन । स्वकीयेनेत्यर्थः। शूलिनः हरस्य नयने नेa इयं सनिरुध्य संवाद्य तस्य शूलिन: ललाटलोचने द्वतीयेऽक्ष्णि पश्यति सति मोघयत्र खिलप्रयासअतएव


चुम्बनेष्वधरदानवर्जितं
(५)[३१२]सन्नहस्तमदयोपगूहने ।
क्लिष्टमन्मथमपि प्रियं प्रभोः
दुर्लभप्रतिकृतं बधूरतम् ॥ ८ ॥
यन्मुखग्रहणमक्षताधरं
(६)[३१३]दत्तमव्रणपदं नखं च यत् ।
यद्गतं च सदयं प्रियस्य तत्
पार्वतो विषहते स्म नेतरत् ॥९॥

विधुरा अभूत्। तृतीयकराभावादिति भावः । एतेन किञ्चि वध्र्यादयो व्यज्यन्त ॥ ७ ॥

 चुम्बनेष्विति । चुम्बनेषु अधरदानवर्जितम् ओोष्ठार्पणरहितम् अदयोपगूहने निर्देयालिङ्गने सन्नौ स्तब्धौ हस्तौ करौ यस्मिन् तत्तथोक्तम् । तथा दुर्लभप्रतिकृतम् । प्रगल्भत्खन्नखदन्तताडनाद्य कृतप्रयत्नमित्यर्थः । अतएव क्लिष्टमन्मथं लज्जया उपरुद्धमदनमपि बध्वाः नवोढायाः रतं बधूरतं प्रभोः ईस्लरस्व प्रियम् । अभूदिति शेषः । “बधूः स्नुषानबढास्त्रीभार्यामृष्टाङ्गमसु च' इति विश्वः । अयं लज्जासाध्वसाभ्यां सघुचितोपचरत्वात् संतिष्टसम्भोगः । तदुक्तं भूपालेन-‘युवानौ यत्र संक्षिप्तसाध्वमत्रीडयादिभिः । उपचरन्निषेवन्त स संक्षिष्ट इतीरित” इति ॥ ८ ॥

 यदिति । पर्वती प्रियस्य सम्बन्धी प्रक्षतः अखतिः प्रधरः यस्झिन् तत्तथोक्तं यत् मुखग्रहणं मुखचुम्बनम् । अत्रणपदं लक्ष्मरहितम् । “‘पदं व्यवसितत्राणस्थानलविस्तुषु' इत्यमरः । दत्तं यच्च नखं नखकर्म। यत् सदयं रतं तत् सर्वं विषहते सहते स्म । न इतरत् विपरीतम् । प्रचछमिति यावत् । सत् चुम्बनं नखं सुरतं वा न सहते । नवो-


रात्रिवृत्तमनुयोक्त, मुद्यतं
सा (७)[३१४]विभातसमये सखौजनम् ।
नाकरोदपकुतूहलं क्रिया
शंसितु' (८)[३१५]च हृदयेन तत्वरे ॥ १० ॥
दर्पणे च परिभोगदर्शिनी
पृष्ठतः प्रणयिनो निषेदुषः।
प्रेक्ष्य (९)[३१६]विम्बमनु बिम्बमात्मनः
कानि (१)[३१७]कानि न चकार लज्जया ॥ ११॥

ढात्वादिति हृदयम् । तदुक्तं रतिरहस्ये-‘नात्यन्तमानुलोयन न चातिप्रतलामत । मि डिं गच्छन्ति वा तस्मान्मध्यन साधयेटिति। नवोढाम्” इति ॥ ९ ॥

 रात्रीति । स पार्वती विभातसमये प्रभातकाले रात्रिवृत्तम् । सरतवृत्तान्तमित्यर्थः। अनुयतू' प्रष्टम् । ‘प्रश्नोऽनुयोगः पृच्छ च” इत्यमरः । उद्यतं प्रदत्तं सखीजनं ह्रिया लब्शया अपकुतूहलं निगकाइ न अकरोत् । न किञ्चिदाचष्ट इत्यर्थः। हृदयेन हृदा च शंसितु” तत्वरे त्वरितभृत्। औत् सुषयदिति भावः । त्वरासंधमादनमनुभावत्वदिति ॥१०॥

 दर्पण इति । किञ्चेति चार्थः। दर्पणे मुकुरे परिभोगनखक्षतादिसम्भोगची दशति पश्यतीति परिभोगदर्शिनी सा पार्वती पृष्ठतः पश्चाद्भागे निषेदुषः स्थितवत: ॥ सदेः क्वसुः प्रणयिन: प्रियस्य हरस्य विस्वं प्रतिबिम्बम् । दर्पणे संक्रान्तमित्यर्थः । आत्मनः स्वस्य विम्बमनु। प्रतिविम्बस्य पृष्ठत , इत्यर्थः । *अनुलक्षये” इति कर्मप्रवचनीयत्वात् द्वितीया । अंडं शक्तयः। स्त्रचपलप्राकट्यकतयेत्यर्थः। कानि कागि याणि यानि भेदवाच्यानि । अङ्गसंवरणादिचेष्टितानीत्यर्थः ॥


नौलकण्ठपरिभुक्तयौवनां
तां विलोक्य जननौ (२)[३१८]समाश्वसत् ।
भहृवल्लभतया हि मानसीं
मातुरस्यति शुचं बधूजनः ॥ १२ ॥
वासराणि कतिचित् कथञ्चन
स्थाणुना (३)[३१९]पद्मकार्यत प्रिया।
Tतमन्मथरसा शनैःशनैः
सा मुमोच (४)[३२०]रतिदुःखशीलताम् ॥ १३ ॥

उत ' च-‘ल च्ज्ञानुभावेन साचीकता वयैवण्यधोमुखादिवत्” इति । न चकार ॥ ११ ॥

 नीलकण्ठेति । नीलकण्ठेन परिभुक्त' यौवनं यस्यः सा तां तथोक्तम्। प्रियेण भुक्तयौवनमित्यर्थः। तां पार्वतीं विलोक्य जननी मैना समाखसीत् । सन्नुतोषेत्यर्थ: ॥ श्रुखसिधातल । "प्रङ्गार्यगालवय:’ इति विकल्पादडगमः । तथाहि। बधूजन: भी वल्लभतया पतिवात्सल्येन मातुः मानसीं मनोभवां शुचं शोकम् अस्यति निरस्यति हि ॥ “विपर्ययाद्विपर्ययश्च” इत्यर्थादवसेयं सामान्यैकविशेषणसमर्थनरुपोऽर्थान्तरन्यासः ॥ १२ ॥

 सम्प्रति देव्या मुग्धावस्थातो मध्यमवस्थाप्राप्तिमाह

 जासराणीति ॥ स्थाणुना शम्भुना । कवी । प्रिया पार्वती। कर्मभूता । कतिचिद्वासराणि । कैश्चिदहोभिरित्यर्थः । अत्थतसंयोगे द्वितीया । कथञ्चन ऋच्छ ण पदं पदप्रक्षेपम् अकायेत कारता । सुरतकर्म णौति शेषः । करोतेर्णान्तात् कर्मणि लुङ् । ‘क्रोरन्यतरस्याम्” इत्यणि कर्तुः कर्मत्वे वन्ते कर्तु’ च कर्मण ” इत्यभिहितत्व' च । सा ऊतपदा पार्वती


सखजे प्रियमुरो(५)[३२१]निपौडिता
प्रार्थितं मुखमनेन नाहरत् ।
मेखलाप्रणयलोलतां गतं
हस्तमस्य शिथिलं रुरोध सा ॥ १४ ॥
भावसूचितमदृष्टविप्रियं
(६)[३२२]चाटुमत् क्षणवियोगकातरम् ।

ज्ञातमन्मथरसा अनुभूतसुरतसुखास्वादा सती ॥ ‘अस्त्रहे विरसमाहुःइति शब्दानुशासने । शनै:शनै: क्रमेण रतौ तं दुःखशीलतां प्रतिकूलखभवतां मुमोच ॥ “शीलं स्वभावे सङ्कवृत्त” इत्यमरः । मध्यमावस्यां प्राप्तेत्यर्थः ॥ १३ ॥

 तुल्यलज्जास्मरत्वमेवाह ------

 सस्यज इति । सा पार्वती उरोनिपीडिता उरसि गाढमालिष्टा सती प्रियं सखजे । न तु निष्यन्दमास्तेत्यर्थः । अनेन स्अरातिशयः सूचितः । अनेन प्रियेगण प्रार्थितं चुम्बनार्थं याचिततम् । “यच्शयामभियाने च प्रार्थना कथ्यते बधेःइति केशवः॥ मुखं न अहरत् । मेखलायां प्रणयः परिचयः ॥ "प्रणयख्यात्परिचये याच् आयां सुहृदेऽपि च’ इति यादवः । तत्र लोलतां चञ्चलतां गतम् अस्य प्रियस्य हस्त शिथिलं रुरोध न्यवारयत् । न तु निर्भरमिति भावः । अत्र सहमप्रतीकाराभ्यां तुल्यलशास्मरत्व' व्यज्यते ॥ १४ ॥

 अथ देव्याः प्रगल्भावस्थां दर्शयितु' तयोः समानरागित्वं तावदाह--

 भावेति । तयोः शिवयोः कैश्चित् कतिभिञ्चिदेव दिवसैः । भाववचतं भावैः चेष्टाभिः कटाक्षनिक्षेपादिभिः सञ्जातम् अदृष्टम् विप्रियम् अप्रियाचरणं यत्र तत्तथोक्तं चाटूनि प्रियोक्तयः यस्मिन् सन्ति तत् चाटुमत् । भूतार्थे मतुप्॥ वयवियोगा।


कैश्चिदेव (७)[३२३]दिवसैस्तदा तयोः
प्रेम (८)[३२४]रूढमितरेतराश्रयम् ॥ १५ ॥
तं यथात्मसदृशं वरं वधू
रन्वरज्यत वरस्तथैव ताम्।
सागरानपगा हि जाह्नवौ
सोऽपि तन्मुखरसैक(९)[३२५]निष्टतिः ॥ १६॥

वणमाबविरहदषि कातरं भीरु इतरेतराश्रयम् अन्योन्यविषयं प्रेम। प्रेमपदाभिलष्याश्रावस्था भवतीत्यर्थः। रूढम् अभूत् । क्रमेणानुरागपदाभिलष्य प्राप्तमित्यर्थः । तदेतत् सर्वं स्फुटतं भूपालेन-"अङ्ग्रपल्लवकलिकाप्रसूनफलभागियम् -’ द्व्त्यादिग। एका रतिरेव स्थायीभूता रसीभवति तस्य रावथाभेदोपपत्तौ सा प्रेमादिपदैरभिलष्यते इत्यर्छ:। स मभेदरहितं यूनोर्यावबन्धनं भावो रती राग एव स्वसंवेद्यदशाप्राप्तयावदाश्रयवृत्तिचेदनुरागः” इति मामदिलक्षयं विस्तरभयान लिख्यत इत्याकर एव द्रष्टव्यम् ॥ १५ ॥

 तमिति । वधूः आत्मसदृशं स्वनुरूपं तं वरं वोढारं प्रति यथा अनबरच्यत अनुरक्ता अभूत् । रहुँदैवादिकात् कर्तरि लकारः । स्वरितत्वादात्मनेपदम् । तथैव वरोऽपि नवोढापि आत्मनः सदृक् ताम् आत्मसदृशम् ॥ “त्यदादिषु दृशेरनालोचने कञ्च” इति चकारात् क्विप्प्रत्ययः । तां बध प्रति अन्वरज्यत । बध्वामनुरक्तोऽभूदित्यर्थः । ‘गत्यर्थाकम के~~ इत्यादिना सकर्मकत्वम् । दृष्टान्तमाह-जा च गङ्गा सागरात् न अपगच्छतौति अनपगा अनपेत हि । सोऽपि सागरः तस्या: जाध्याः मुखरसेन अग्रसलिलेन वस्त्रादेन एका सुस्था निवृतिः आनन्दः यस्य स तथोक्तः । दृष्टान्तलछरः । अत्र लक्षणं कृतम् । इत्थं समामनुरागकथनाद्रसाभासत्व' गिरस्तम् । तदुक्तम् –“योषिते बडुमतिखेद्रसभासः स उच्यते ” ।


शिष्यतां निधुवनोपदेशिनः
शङ्करस्य रहसि प्रपन्नया ।
शिक्षितं युवतिनैपुणं तया
(१)[३२६]यत्तदेव गुरुदक्षिणौकृतम् ॥ १७ ॥
दष्टमुक्तमधरोष्ठमम्बिका
वेदनाविधुतहस्तपल्लवा।
शीतलेन निरवापयत् क्षणं
मौलिचन्द्रशकलेन शूलिनः॥ १८॥

कविनाप्युक्त मालविकायाम्--“'अनातुरोक्तं प्रति विप्रसिध्यता। समौपगेनापि रतिने मां प्रति । परस्परप्राप्तिनिराशयोर्वा शरीरनाशोऽपि समानरागयो:’ इति ॥ १६ ॥

 अथ देव्या: प्रगल्भावस्थामाश्रित्य सम्भोगमाह ----

 शिष्यतामिति में रहसि एकान्त निधुवनमुपदिशतीति निधुवनोपदेशिनः सुरतविद्यागुरोः । “व्यवायो ग्राम्यधर्मा मैथनं निधवनं रतम्” इत्यमरः । शश्वरस्य शिष्यतां प्रपश्रया प्रप्तया तया पार्वत्या यत् युवतिनैपुणं युवतिजनोचितं नैषुणम्। सुरतकौशलमित्यर्थः। शिक्षितम् अभ्यस्तम् । आचरितमित्यर्थः। तदेव गुरुदक्षिणेश्वतम् । यथोपदेशकरणद्दक्षिवास ममभूदित्यर्थः । अनेन कृतप्रतिकृतं मुच्यते ॥ १७ ॥

 दष्टेति ॥ अस्बिका पार्वत दष्टश्चासौ सुक्रुश्च तं दष्ट सुक्तम् । "पूर्वकाल–’ इत्यादिना समासः । अधरोढं वेदगया विधुतौ कम्पितौ हस्तपल्लवी पाणिपल्लवौ यस्याः सा तथोक्ता सती शीतलेन शूलिन: मौलिचन्द्रशकलेन क्षणं निरवापयत् । शीतलोपचारेण निर्यथमकरोदिति विश्रम्भोक्तिः। निवातेर्धातोन्तात् ‘प्रतिौ--’ इत्यादिना युगागमः | यत्राधरपीडनात् सुखेऽपि दुखवदुपचारात् कुङ्टिमनाम


चुम्बनादलकचूर्णादूषितं

शङ्करोऽपि नयनं ललाटजम् । उच्छ्वसत्कमलगन्धये ददौ पार्वतोवदनगन्धवाहिने ॥ १९ ॥ एवमिन्द्रियसुखस्य (२)वर्त्मनः सेवनादनुगृहौमन्मथः । शैलराजभवने सहीमया (३)मासमात्रमवसद् वृषध्वजः ॥२०॥ सोऽनुमान्य हिमवन्तमात्मभू- रात्मजाविरहदुःख(४)पौडितम् । भाव उक्तः। तदुक्ताम्-“केगाधरादिसंग्रहणे मोदमानापि मानसे दुःखितव बहिः कुप्येत्तत् कुट्टिमम्” इति ॥ १८॥ चुम्बनादिति । अथ शङ्कगोऽपि चुम्बनात् चुम्बनार्थित: पलकचूर्गीन दूषितम् उपहतं ललाटजं नयनम् उच्कूमत्कमस- गक्ष्वये विकचारविन्दगन्धधारिणे ॥ “लपमानाञ्च" इतौकारः। पावत्याः वदनगन्धवाहिने। फूत्कारमारुतायेत्यर्थः । ददौ । रजोनिःसारणार्थ तदाभिमुख्ये म स्थापितवानित्यर्थः । एतेन दिव्याः प्रियवशंवदत्वमुत्रम्। अव हरचक्षुष्यलकचृर्णाकथनात् देव्या उपरिभाव: सुचितः ॥ १९॥

एवमिति ॥ वृषध्वजः हरः एवम् उत्तरौत्या इन्द्रियाचं सुखस्य अनुकूलस्य वत्मनः मार्गस्थ । स्त्रीप्रसास्वेत्यर्थः । सेव- नात् परिभोगात् अनुहोतमन्मथः पुनरुज्जीवितमदन: सन्। उमया सह शैलराजभवने हिमवङ्गे हे मासमात्रम् अवसत् । अत्यन्तसंयोग द्वितीया । मासमामिति बधूवशीकरणाकाल- कप्तिः प्रदर्शिता ॥ २०॥ (२) चात्मनः। (8) मासमकम् । (२) खेदितम् । .

तव तत्र विजहार (५)सञ्चरन्
अप्रमेयगतिना ककुद्मता ॥ २१ ॥
मेरुमेत्य (६)मरुदाशुवाहनः
पार्वतीस्तनपुरस्कृतः कृती ।
हेमपल्लवविभङ्ग (७)संस्तरान् ।
अन्वभूत् सुरततत्परः क्षपाम् ॥ २२ ॥
(८)पद्मनाभवलयाड़ि्कताश्मसु
प्राप्तवत्खमृतविप्रषो नवाः ।
मन्दरस्य कटकेषु चावसत्
पार्वतीवदनपद्मषट्पदः ॥ २३ ॥

 स इति । स आत्मभूः शिवः आत्मजायाः दुहितुः विरहदुःखेन पीडितं हिमवन्तम् अनुमान्य अनुमतं व्कत्वा अप्रमेयगतिना अपरिच्छेद्यगतिना ककुद्मता वृषेण सञ्चरन् सञ्चरमाणः तत्र तत्र नानादेशेषु विजहार ॥ २१ ॥

 मेरुमिति । मरुदाशुवाहनः पवनजवनवाहनः पार्वतीस्तनाभ्यां पुरस्कृतः । पार्वतीपुरोगतयाश्रिष्ट इत्यर्थः । अन्वभुदित्यनेनान्वयः। व्कती कुशलो हरः मेरुम् एत्य हेमपल्लवानां विभड़्गाः खण्डाः ते एव संस्तरः तल्पं यस्यां तां तथोत्कां क्षपां रात्रि सुरततत्परः सुरतासत्कः सन् । अन्वभूत् ॥ २२ ॥

 पद्मनाभेति । पार्वतीवदनपद्म षट्पदः। प्रियामुखरसाखादलोल इत्यर्थः। सः हरः । पद्मं नाभि: यस्य स पद्मनाभः विष्णुः ॥ “अच्प्रत्यन्वयपूर्वात्सामलोम्त्र” इत्यवाजिति योगविभागात्समासान्तः ॥ तस्य वलयैः अङ्किताः अश्मानः येषां


(५)संपतन्| (६)मरुदाशुगोक्षक: | (७)संस्तराम् | (८)पद्मनाभचरष |

(१)[३२७]रावणध्वनितभौतया तया
(२)[३२८]कठसक्छदुबाहुवन्धनः ।
एकपिङ्गलगिरौ जगद्ध, सः
निर्विवेश विशदाः शशिप्रभाः ॥ २४ ॥
तस्य जातु मलयस्थलीरतेः
(३)[३२९]धूतचन्दनलतः प्रियाक्रमम् ।
आचचाम (४)[३३०]सतुषारशीतलः ।सलवङ्गकेसर
श्चाटुकार इव दक्षिणानिलः ॥ २५ ॥

तेषु । भावः । तथा नवः प्रत्यग्राः अस्मृतमथनसमये इति अमृतविपुषः सुधाविन्दून् प्राप्तवत्स, मन्दरस्य मन्याचलस्य कटकेषु नितम्बेषु च अवसत् । एतेन मन्दरस्यनेकाडुताधारत्वामनोविनोदकत्वमुक्तम् ॥ २३ ॥

 रावणेति। जगद्गुरुः । विश्रवसोऽपत्यं रावणदशकण्ठः । `” इति । वृत्तिविषये विश्रवस्शब्दस्य तस्यापत्यम्अण्प्रत्ययः रवणदेशः । रावणस्य ध्वनितात् कैलासोत्पाटनसमयश्चेडितात् भीतया तया पार्वत्या कण्ठसक्ताभ्यां मृदुबाहुभ्यां बन्धनं यस्य स तथाभूतः । एकनेत्रत्वात् एकपिङ्गलः कुवेरतस्य गिरौ कैलासे विशदाः निर्मलाः शशिप्रभाः चन्द्रिका: मिथैिव बुभुजे ॥ “निर्विशो भृतिभोगयोः’ इत्यमरः ॥ २४ ॥

 तस्येति । जातु कदाचित् धूतचन्दनलतः कम्पितपटीरशाखः ॥ “समे शखालते” इत्यमरः । सह लवङ्गस्य केसरै: सलवङ्गकेसरः । “लवङ्ग देव कुसुमम्' इत्यमरः । विशेषणाभ्यां शैत्यसौरभ्ये दर्शिते । दक्षिणानिलः मलयमारुतः। चाटुकारः घट्टप्रयोगः । प्रियवाद इति यावत् । भावे घञ्॥ स एव मलयस्थलीषु मलयाचलप्रदेशेषु रतिः सुरतं यस्य तथोक्तस्य ।


हेमतामरसताडितप्रिया
तत्कराम्बुविनिमौलितेक्षणा।
(५)[३३१]खे व्यगाहत तरङ्गिणौमुमा
(६)[३३२]मौनपङक्तिपुनरुक्तमेखला॥ २६ ॥
तां पुलोमतनयालकोचितैः
पारिजातकुसुमैः प्रसाधयन् ।
नन्दने चिरमयुग्मलोचनः
सस्पृहं (७)[३३३]सुरवधूभिरैक्षितः ॥ २७ ॥

तत्र रममाणस्य त्यथः । तस्य शिवस्य प्रियाक्लमं प्रियायः सुरतश्रमम् आचचम जहार । यथा लाकं महानपि श्रम एकेन प्रियवादेनापैति तद्वद्दक्षिणमारुतेनाप्यस्य सकलोऽपि सुरतक्लमो हत इत्यर्थः ॥ २५ ॥

 हेमेति । उमा गौरी हेमतामरसेन कनककमलेन ताडितः प्रियः यया सा । तेन उत्थितस्य प्रियस्य कस्बना कराक्षिप्तम्भसा विनिमीलितेक्षणा मुकुलिताक्षी । मीनपत्या पुनरुक्ता द्विगुणिता मेखला यस्याः सा तथाभूता सतौ खे तरङ्गिणीं व्यगाहत । तत्र तत्र जलक्रीडामकरोदित्यर्थः ॥ २६ ॥

 तामिति । अयुग्मानि लोचनानि यस्य सः अयुग्मलोचनः शम्वकः ॥ युग्मशब्दो विशेष्यनिघ्नोऽप्यास्त । ‘तस्मिन् युग्मासु संविशेत्” युग्मन्दैवे यथाशक्ति पित्रे युग्मांस्तथैव चै» इत्यादिप्रयोगदर्शनात् । नन्दने नन्दनयाने पुलोमतनया आचौ ॥ “पुलोम्नस्तु शची सुता” इति हरिवंशे । तस्याः पतकानाम् उचितैः पारिजातकुसुमैः तां प्रसाधयन् यलबुर्वन्


इत्यभौममनुभूय शङ्करः
पार्थिवं च (८) [३३४]वनितासखः सुखम् ।
लोहितायति कदाचिदातपे
(८)[३३५]गन्धमादनगिरिं व्यगाहत ॥ २८॥
तत्र काञ्चनशिलातलाश्रयो
नेत्रगम्यमवलोक्य भास्करम्।
दक्षिणेतरभुजव्यपाश्रयां
व्याजहार सहधर्मचारिणम् ॥ २६ ॥

चिरं सुरवधूभिः सस्पृहम् ईक्षितः । केन वा पुथ नायं लभ्यते इति साभिलाषदृष्ट इत्यर्थः । अत्र देवस्यानुकूलनायकत्व' देव्या: स्वाधीनपतिकाव चावसेयम् ॥ २७ ॥

 इतीति । इति इयं शङ्करः वनितासखः सन् । भूमौ भवं भौमम् । न भौभम् अभौमं दिव्यं पृथिव्यां भवं पार्थिवं च सुखम् अनुभूय कदाचित् आतपे लोहितायति लोहितवर्षे भवति । अस्तङ्गते सवितरीत्यर्थः । “लोहितादिडाज्भ्यः वध्” इति क्यष्प्रत्ययः । गन्धमादनगिरिं व्यगाहत । पर्वतमुद्दिश्य निहत इत्यर्थं । उद्देशक्रियां प्रति गिरेः कर्मत्वम् । यथाह भयकरः -----॥२८ ॥

 तत्रेति । तत्र गन्धमादने काञ्चनविकारः काञ्चनं सौवर्ण स तत् शिलातलं तत् आश्रयः यस्य स भगवान् नेत्रगम्यं aथसनम् । अर्थात् दर्शनयोग्यम् । भास्करं सूर्यम् । “दिवा'वभा– इत्यादिना टप्रत्ययः । अवलोक्य दक्षिणेतरभुजः यबा व्यपाश्रयः यस्याः ताम् । निजवामभुजमवष्टभ्योष वेष्टामित्यर्थः । सह धर्म चरतीति सहधर्मचारिणीं पत्नीं थाजहर जगद ॥ २९ ॥


(१)[३३६]पद्मकान्तिमरुणत्रिभागयो:
(२)[३३७]संक्रमय्य तव नेत्वयोरिव।
संक्षये जगद्वि प्रजेश्वरः
संहरत्यहरसावहर्पतिः ॥ ३० ॥
सीकरव्यतिकरं मरीचिभिः
(३)[३३८]दूरयत्यधनते विवखति ।
इन्द्रचापपरिवेषशून्यतां
(४)[३३९]निर्भरास्तव पितुर्नजन्यमी ॥ ३१ ॥

 पद्मकातिमिति । असौ अङ्कां पति: अहर्पतिः सूर्यः । अहरादीनाम् “पत्यादिधूपसंख्यानम्’ इति रेफादेशः । पद्कान्तिं पद्मशोभभाम्। ऋतौयो भागः त्रिभागः । वृत्तिविषये पूरणार्थंख' संख्याया इत्युक्तम् । प्ररुणः विभागः ययोः तयोः अरुणोपान्तयोरिति भाग्यलक्षणोक्तिः । तव नेत्रयोः संत्रमय्येव । तदानों पञ्चानामविकासवेत्रयोस्तु विकासाचेयमुतप्रे खा। संक्षये प्रलयकाले प्रजेश्वरः प्रजापतिः जगदित्र । दिवसं संहरति । अत्र गच्छतीत्यर्थः ॥ ३० ॥

 सीकरति। विवस्तेजोऽस्यास्तीति विवस्वान् तस्लिम् विवस्वति शुभं मरीचिभिः ॥ सहार्थविवक्षायां वतीयतएखें विनापि सहशब्देन ठतया ॥ सीकरव्यतिकरं पयःकिरण स्म्यर्के दृश्यति दूरौघुवंति सति । हे अवनते पार्वति। अर तव पितुः भवत्पितुः हिमवतः निर्भराः प्रवाश्वः ॥ “प्रवाह निर्भरो झर:” इत्यमरः । इन्द्रचापं नानावर्णप्रभासमूधः तल परिवेषेण परिवेष्टनेन शून्यतां व्रजन्ति । आर्ककिरणसम्पर्वक्कतत्वदैन्द्रचापस्य तन्निवृत्त्वा निवृत्तिरित्यर्थ ॥ ३१ ॥


(५)[३४०]दष्टतामरसकेसरत्यजी:
(६)[३४१]क्रन्दतोर्विपरिटत्तकण्ठयोः ।
(७)[३४२]निन्नयोः सरसि चक्रवाकयोः
अल्पमन्तरमनल्पतां गतम् ॥ ३२ ॥
स्थानमाहिकमपास्य दन्तिनः
सलवकीविटपभङ्गवासितम् ।
वारि वारिरुहबद्दषट्पदम् ॥ ३३ ॥

 दष्टति । दष्टम् अर्धजग्ध' तामरसकेसरं पद्मकिञ्जल्कम् । सुखद्दयेनैकमिति भावः । तत् त्यजत: इति तथोक्षयोः क्रन्दती : कूजतो: विपरिवृत्तकण्ठयोः । परस्परालोकनार्थ वक्रौक्तग्रीवयोरित्यर्थः । निन्नयोः दैवाधीनयोः ॥ “अधीनो नित्र आयत्ते”.इत्यमरः ॥ चक्रवाकौ च चक्रवाकश्च तयोः ॥ “पुमान् स्त्रिया” इत्येकशेषः । सरसि अल्पम् अन्तरं व्यवधानम् अन्नस्पताम् आधिक्यं गतम् । सरसि वियुज्यमानयोर्महट्टव्यवधानमभूदित्यर्थः ॥ ३२ ॥

 स्थानमिति ॥ दन्तिनः गजाः । अङ्गि भवम् प्राङ्गिकम् ॥ “कालाटुञ्ज' ॥ स्थानम् अपास्य विहाय मस्तकौ गजप्रिया काचिक्षता ॥ “सलको स्याङ्गजप्रिया” इति हलायुधः । तस्याः विटपभङ्गः पलवखण्डेः वासितं सुरभितं वारिरुडेषु बद्दाः सङ्गताः षट्पदा: यस्मिन् तत् वारि जलम् श्राविभातं प्रभातमारभ्य यत् चरणं तस्मै । तत्यर्याप्तमित्यर्थः । ग्टवते उपाददते.। गजा हि भुक्तिपर्याप्तजलं सकृदेव सायं पिबन्तीति प्रसिङ्वम् ॥ ३३ ॥


पश्य पश्चिमदिगन्तलम्बिना
निर्मितं (८)[३४३]मितकथे विवखता ।
(६)[३४४]दौर्यया प्रतिमया सरोम्भसां
तापनीयमिव सतुबन्धनम् ॥ ३४ ॥
उत्तरन्ति विनिककीय पल्वलं
गाढपङ्कमतिवाहितातपाः ।
दंष्ट्रिण वनवराहयूथपा
दष्टभङ्गविसा झरा इव ॥ ३५ ॥

 पश्येति । हे मितकथे हे मितभाषिणि । एतेन खत्र तत्संलापने लौल्यं सूचयति । पश्चिमदिगन्तलम्बिना विववत ॥ कच ॥ दोघय दिगन्तलम्बित्वादायतया प्रतिमया। निजप्रतिविन॥ *प्रतिमानं प्रतिविम्बं प्रतिमा प्रतियातन। प्रतिच्छय। प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्” इत्यमरः । सरोऽम्भसां तपनीयविकारः तापनौयं हिरण्मयम् । `तपनीयं शातकुम्भम्” इत्यमरः । सेतुबन्धनं निर्मितम् । इवेत्यु ग्रे क्षा । अस्तमयसमये सःपारावारिगणामरुणमायतमर्कप्रतिविम्बं हिरण्मयसेतुरिव दृश्यते इत्यर्थः । पश्यंति वक्यथा: कामें ॥ ३४ ॥

 उत्तरन्तति ॥ दंष्ट्रिणः दंष्ट्रावन्तः । व्रीह्यादिवादिनिः । अत एव दष्टा: भङ्गुराः टिलाः विसापूराः सुणालाडुराः . ते ते इव स्थिताः वनवराहाणां यूथपाः ॥ “यूथनाथस्तु यूथपः” इत्यमरः ॥ गाढपङ्गम् अतिपऽिलं पल्वलम् अपसरः । “वशन्तः परुघलं चाल्पसरः” इत्यमरः । विनिकीर्यं विक्षिप्त अतिवाहितातपाः उत्तरन्ति पर्वलात् निर्गच्छन्ति ॥ ३४ ॥


एष वृक्षशिखरे कृतास्पद:
(१)[३४५]जातरूपरसगौरमण्डलः।
हीयमानमहरत्ययातपं
पीवरोरु पिषतीव बर्हिणः ॥ ३६ ॥
पूर्वभागतिमिरप्रवृत्तिभिः
(२)[३४६]व्यत्रुपदकंमिव जातमेकतः।
खं हृतातपजलं विवखता
भाति किञ्चिदिव शेषवत्सरः ॥ ३७ ॥
(३)[३४७]आविशद्भिरुटजाङ्गणं दृगैः
मूलसेकसरसैश्च वृक्षकैः।

 एष इति ॥ हे पीवरोरु । एष वृक्षशिखरे वृक्षाग्रे कृतास्पद: कृतस्थितिः जातरूपरसगौरमण्डलः आतपरूषणाकानद्रववत् श्ररुणबईमण्डलः ॥ ‘चामीकरं जातरूपं महारजतकावने” इत्यमरः ॥ बर्हमस्यास्तीति बर्हिणः मयूरः ॥ “'फलबर्हाभ्यामिनज्वक्तव्यः” । हीयमानं क्षीयमाणम् अहरत्ययातपं दिगान्तातपं पिबतीव । कथमन्यथा क्षीयमाणत्वमिति भाव:॥ ३६ ॥

 पूर्वभागेति । पूर्वभागे प्राचीमूले तिमिरप्रवृत्तिभिध्वतपसरैरेकतः व्यक्तपडकं स्फुटपङ्कमिव जातं तथा विवस्वता तम् पातपः एव जलं यस्य तत्तथोक्तं खम् आकाशं किञ्चित् ईषत् शेषोऽस्यास्तीति शेषवत् शुष्क सरः इव भाति ॥ ३७ ॥

 आविशद्भिरिति । उटजद्भणं पर्णशालाङ्गणम् आविशक्तिः । प्रविशद्भिरित्यर्थः । “पर्णशालोटजोऽस्त्रियाम्” इत्य-


आश्रमाः (४)[३४८]प्रविशदग्निधेनवः
बिभति श्रियमुदीरिताग्नयः ॥ ३८॥
बद्धकोशमपि तिष्ठति क्षणं
सावशेषविवरं कुशेशयम्।
षट्पदाय वसतिं ग्रहीष्यते
प्रौतिपूर्वमिव (५)[३४९]तुमन्तरम् ॥ ३९ ॥
(६)[३५०]दूरलग्नपरिमेयरश्सिना
(७)[३५१]वारुणी दिगफणेन भानुना ।
भाति केसरवतेव मण्डिता
(८)[३५२]बन्धुजीवतिलकेन कन्यका ॥ ४० ॥

मरः । उपान्वध्यध्वम:” इति कर्मत्वम् ॥ गेः । तथा मूलन सेकेन सेचनेन सर से: सद्वै: वृक्षकै: च उपलक्षिताः । अल्प कप्रत्ययः । प्रविशन्यः वनदगन्थः अग्निधेनवः अग्निही । नार्था धेनवः उदौरिताग्नयश्व आश्रमाः श्रियं बिभ्रति ॥३८॥

 बहुकोशमिति । बद्धकोशमषि। मुकुलितमपीत्यर्थः कुशेशयम् ॥ कटें ॥ “शतपत्रं कुशेशयम्” इत्यमरः । वसति ग्रहोष्यते । स्थितिं करिष्यत इत्यर्थः । “चटः सङ्ग’ इति शd प्रत्ययः । षट्पद।य प्रौतिपूर्वम् अन्तरम् अवकाशं दातुमिचे क्षणं सावशेषविवरं तिष्ठति ॥ ३८ ॥

 दूरलग्नेति । वारुणी दिक् प्रतौचौ दूरं लग्नाः अतए । परिमयः अल्पावशिष्ट रश्मयः यस्य तेन तथोत न अरुणेन लोहितवर्णेन भानुना केसरवता किञ्जल्कवता बन्धुजीवं बन्धं


सामभिः सहचराः सहस्रशः
(६)[३५३]स्यन्दन श्खहृदयङ्गम(१)[३५४]खनैः ।
भानुमग्निपरिकौर्णतजसं
संस्तुवन्ति किरणोलपायिनः ॥ ४१ ॥
(२)[३५५]सोऽयमनतशिरोधरैर्हयैः
कर्णचामरविघट्टितेक्षणैः।
अस्तमेति युगभुग्नकेसरैः
सन्निधाय दिवसं महोदधौ ॥ ४२॥

जीवकबुसुमम्॥ *बन्धूको बन्धुजीवकः” इत्यमरः । तदेव तिलकं तेन मण्डिता अलकृता कन्यकेव भाति ॥ ४० ॥

 साममिरिति । किरणेमपायिनः किरणोषाणं पिबन्तीति तथोक्ताः। तथाहारा इत्यर्थः। चरन्तीप्ति चराः । पचाद्यच् । संहभूत: चराः सहचराः बालखिल्यप्रभृतयो महर्षय: अग्नौ परिक्षीणं तेजः यस्य तत्तथोक्तम् ॥ ‘अशिमदित्यः सायं प्रसवति” इति श्रुतेः । भानुम् । हृदयं गच्छन्तीति वदयङ्गमाः मनीरमाः । गमेः सुपेति वप्तव्यात् स्खच्॥ ऽन्दनाशन दयङ्गमाः स्वनाः येषां तैः सामभिः सामवेदैः सहस्रशैः संस्तुवन्ति । ‘सामवेदेनास्तमये गीयत इति श्रुतेः ॥ ४१ ॥

 स इति । सोऽयं भानुः दिवसं महोदधौ सन्निधाय। निधायेत्यर्थः । द्विसस्यादर्शनादियमुत्र च । आमतशिरोघरै: गगनांवतरेंणात् ननक्षधरैः अतएव कर्णचामरविघट्टितेधनैः युगभुग्नकेसरैः कुटिलितस्कन्धरोमभिः हयैः प्रस्तम् एति ॥ अस्तंस्तु चरम माभृत्” इत्यमरः ॥ ४२ ॥


खं प्रसुप्तमिव संस्थिते रवौ
तेजसो महत ईदृशी गतिः ।
तत् प्रकाशयति (३)[३५६]यावदुत्थितं
मौलनाय खलु (४)[३५७]तावता च्युतम् ॥ ४३ ॥
सध्धयायनुगतं (५)[३५८]रवेर्वपुः
(६)[३५९]वन्द्यमस्तशिखरे समर्पितम् ।
(७)[३६०]प्राक् तथेयमुदये पुरस्कृता
नानुयास्यति कथं तमापदि ॥ ४४ ॥

 खमिति ॥ रवौ संस्थिते अस्तमिते सति खं व्योम प्रसुप्तमिव निप्रकाशत्वात् निद्रितमिव । स्थितमित्यर्थः । युज्यते । चैतदित्याह—महतः तेजसः ईदृशी वक्ष्यमाणप्रकारा गतिः। स्वभाव इत्यर्थः । तां गतिमेवाह-तदिति । तत् महत्तेजः उत्थितं सत् यावत् । स्थानमिति शेषः । प्रकाशयति। तावता अधयुतं सत्। तत्स्थानादिति शेषः । मीलनाय सङ्कोचय खलु भवति । यत्र स्थाने तेजस्तिष्ठति तप्रकाशते इति स्थितिः। यतो गच्छति न तत्प्रकाशते । अतः सूर्यापाये खं प्रसुप्तमिवेति युक्तोमी क्षेति भावः । अस्यार्थस्य तेजोमात्रसधारण्येऽपि महति स्फुटमिति महग्रहणं कृतम् ॥ ४३ ॥

 सध्ययेति । सन्ध्ययापि अस्तशिखरे अस्ताद्रिक्षृङ्गे समर्पितं निहितं वन्यं रवेर्वपुः अनुगतम् अन्वगामि । प्रसंयुतं रविमन्वगादिति भावः । युक्त चैतदित्याह-प्राक् पूर्वम् उदये तथा तेन प्रकारेण पुरुस्कृता अग्रतः कृता। पूजिता चेति गम्यते । प्रातः सूर्योदयाप्रगेव सध्यागम इति द्वि प्रसिद्धम् ।


रक्तपीतकपिशाः पयोमुचां
कोटयः कुटिलकेशि भान्यमूः ।
द्रक्ष्यसि त्वमिति (८) [३६१]सान्ध्यवेलया
(९)[३६२]वर्तिकाभिरिव साधुवर्तिताः ॥ ४५ ॥
सिंहकेसरसटासु भूभृता
पल्लवप्रसविषु द्रुमेषु च।
पश्य (२) [३६३]धातुशिखरेषु चात्मना
संविभक्तमिव साध्यमातपम् ॥ ४६ ॥

इयं सध्या ते रविम् आपदि अस्तसमये कथं नानुयास्यति । अनुयास्यत्येवेत्यर्थः । सम्पदसम्यदोस्तुल्यरूपमेव साधूनामिति भावः ॥ ४४ ॥

 रक्तेति । हे कुटिलकेशि ॥ “स्वाङ्गाच्चोपसर्जनादसंयोगोधात्’ इति ङीप् ॥ अमूः पुरोगताः रताः पीताः कपिशाश्च (ऊपतकपिशः । नानावर्णा इत्यर्थः । चायं द्वन्द्वः । न तु 'वर्षा वन” इति तत्पुरुषः सामानाधिकरण्याभावात् । पयोमुचां कोटयः आश्रयः ॥ ‘स्यात्कोटिरश्चौ चापाग्रे संख्याभेदप्रकर्षेयोः इति विश्वः । त्वं द्रक्ष्यसि इति हेतोः अनया साध्यवेलया। सन्ध्ययेत्यर्थः । “सन्धिवेलय” इति क्वचित्पाठः । गर्तिकाभिः चिषशलाकाभिः साधुवर्तिताः उत्पादिताश्च भान्ति ॥ ४५ ॥

 सिंहेति । सिंहानां केसराणि स्कन्धरोमणि तान्येव सटाः टिः सासु ॥ “सटा जट केसरयोः ‘ति विश्वः । अथवा सटा


(३)[३६४]पार्णिमुक्तवसुधास्तपस्विनः
(४)[३६५]पावनाबुरचिताञ्जलिक्रियाः ।
ब्रह्म (५)[३६६]गूढ़मभिसन्ध्यमादृताः
(६)[३६७]शड्ये विधिविदो गृणन्यमौ ॥ ४७ ॥
तन्मुहूर्तमनुमन्तुमर्हसि।
प्रस्तुताय नियमाय मामपि।
त्वां विनोदविपुणः सखीजनः
वल्गुवादिनि विनोदयिष्यति ॥ ४८॥

शब्देन समूहो लक्ष्यतेऽन्यथा पौनरुक्तयात् । पल्लवप्रसवि ! पक्षवमत्सु द्रुमेषु च तथा धातुशिखरेषु च भूभृता अस्ताद्रिण आसना खयमव संविभक्तमिव स्थितं सन्ध्यायां भवं सन्ध्या आतपं यस्य तथा पश्य। आरुण्यभरुणद्रव्य षु भूयिष्ठमुपल भ्यते इति भावः ॥ ४६ ॥

 पाणीति ॥ पार्थेयः गुल्फाधोभागाः तैः सुक्तवसुधा त्यभूतलाः। पादाग्रस्थिता इत्यर्थः । `गोशृङ्गमात्रमुद्युत सुप्तपाणिः क्षिपेज्जलम्” इति स्मरणात् ॥ पावनैः अम्बुभि रचिताञ्जलिक्रियाः। विहिता।” प्रदीपा इत्यर्थः । विधिविदः। शास्त्रज्ञ इत्यर्थः अमी तपस्विनः आदृता: आदरवन्तः । अदधाना इत्यर्थः । कर्तरि क्रः । अभिसन्ध्यं सध्यामभि। “लक्षणेनाभिग्रत आभिमुख्य ” इत्यव्ययीभावः॥ शुङ्ववे शङ्कर्ये ब्रश गायत्रीं गूढम् उपांश गुणति जपन्ति। ‘प्रत्यय तारकोदयात्” इति स्मरशत् ॥ ४७ ॥

 तदिति । तत्तस्मात्कारणात् मामपि प्रस्तुताय नियम


निर्विभुज्य दशनच्छदं ततः
बाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगा
माललाप (७)[३६८]विजयामहेतुकम् ॥ ४६ ॥ ।
ईश्वरोऽपि दिवसात्ययोचितं
मन्त्रपूर्व(८)[३६९]मनुतस्थिवान् विधिम् ।
पार्वतौमवचनामसूयया
(६)[३७०]प्रत्युपेत्य पुनराह सस्मितम् ॥ ५० ॥

एतनसभ्याविधये मुहूर्तम् अनुमन्तुम् अर्हसि । हे वला , वादिगि सधैभाषिणि । विनोदनिपुणः कालाक्षेपचतुः सख़ौजन: त्वां विनोदयिष्यति । विनदशब्दात्तकरोतीति णिच् ॥ ४८ ॥

 निर्विभुज्येति । ततः भर्तुर्वाचि वचने अवधीरणापरा अवशापरा शैलराजतनया पार्वती । छाद्यते अनेनेति छदः ॥ “पुंसि संज्ञायां घः प्रायेण’ इति घप्रत्ययः । दशनच्छदं निर्विभुज्य कुटिलौत्य समौपगां विजयां विजयाख्यां सखौम् अहैतुकं निर्निमित्तम् पाललाप । न तु रोषाद्भर्तुरुत्तरं ददावि- त्यर्थः ॥ ४९ ॥

ईश्वर इति । ईश्वरोऽपि दिवसात्ययोचितं सायंकालोचितं विधिं सन्ध्यावन्दगरुत्य मन्त्रपूर्वम् अनुतस्थिवान् अनुष्ठितवान् ॥ तिष्ठतेः क्वसुप्रत्ययः । असूयया सन्ध्यावन्दनजनितप्रयया अवघनाम् अभाषमाणां पार्वतीं पुनः प्रत्युपेत्य सस्मि तम् आह ॥ ५० ॥


मुञ्च कोपमनिमित्तकोपने
सन्ध्यया (६)[३७१]प्रक्षस्मितोऽस्ति नान्यथा।
किं न वेत्सि सहधर्मचारिणं
चक्रवाकसमद्युत्तिमात्मनः ॥ ५१ ॥
निर्मितषु पितृषु सयम्भुवा
या तनुः सुतनु (१)[३७२] पूर्वमुज्झिता।
सेयमस्तमुदयं च (२)[३७३] सव्यते
तेन मानिनि ममात्र गौरवम् ॥ ५३ ॥

 मुञ्चेति ॥ हे अनिमित्तकोपने अकारणकोपिनि ॥ नन्द्यादित्वात् कर्तरि स्युः । कोयं मानं सुख। सन्ध्यया प्रणमितोऽस्मि प्रणामं कारितोऽस्मि । अन्यथा प्रकारान्तरं न । धर्माभिसन्धायिनं मां कामाभिसन्धायिनं मा मन्यस्वेत्यर्थः । आत्मनः तव सह धर्म चरतीति सहधर्मचारिणं मां चक्रवाकेन समवृत्तिं तुख्यव्यवहारं न वेक्षिस किम्। अनन्यसङ्गिनं वेदय वेत्यर्थः ॥ ५१ ॥

 प्रथमकारणमाह--

 निर्मितष्विति । हे सुतनु सुगानि । पूर्वं स्वयं भवतीति स्वयम्भूः चतुराननः ॥ “भुवः संशान्तरयोः” इति किए । मयूरव्यंसकादित्वसमासः ५ तेन पित्वषा अग्निष्वात्तादिषु निर्मितेषु सत्सु या तनुः उजिकाता सेयं तनुः अस्तम् अस्तमय काले उदयम् उदराकाले । अव्ययमेतत् । सेव्यते पूज्यते च । सध्यारूपेणेति शेषः । हे मानिनि । अविमृश्यकारिणीति। भावः । तेन ब्रह्मतनुत्वेन हेतुना ममा सन्ध्यायां गौरवम् आदर:। तदेतदुक्खं भविष्यपुराणे “पितामहः पितृन् स्रष्टा


तामिमां (३)[३७४]तिमिरवृत्तिपीडितां
भूमिलग्नमिव सम्प्रति स्थिताम्।
एकतस्तटतमालमालिनीं
पश्य धातुरसनिम्नगामिव ॥ ५३ ॥
सान्ध्यमस्तमितशेषमातपं
रक्तलेखमपरा बिभर्ति दिक् ।
संपरायवसुधा सशोणितं
मण्डलाग्रमिव (४) [३७५]
तिर्यगुत्थितम् ॥ ५४ ॥

मूर्ति तामुत्ससर्ज ह। प्रातः सायं समागत्य सभ्यारूपेण पूज्यते । एतां सन्ध्यां यतात्मानो ये तु दौषीसुपासते। दीर्घयुषो भविष्यन्ति नीरुजः पाण्डुनन्दन” इति ॥ ५२ ॥

 इत्यं देव्याः कोपमपनौय धातुसन्ध्यादिवनं करोति---

 तामिति । सम्प्रति तिमिरवृत्तिपौड़ित तमोद्वयपरुद्यम् अतएव भूमौ लग्नमिव स्थितां ताम् इमां सन्ध्याम् एकत: एकत्र तटतमालमालिनों तीरतमालतरुपतिमतम्। पश्वादित्वादिनिः । धातुरसनिम्नगां धातुद्वनदीमिव पश्य ॥ ५३ ॥

 साध्यमिति । अपरा दिक् प्रतीची । अस्तमिति मकारान्तमव्ययम् । तस्येतशब्देन समासः अस्तमितशेषम् अस्तङ्गतावशिष्टम् अतएव र रेखाकृतिर्यस्य तं सन्ध्याय भवं साध्यम् आतपं संपरायवसुधा सृष्टभूमिः । `‘समरे संपरायः स्यात्” इति विश्वः । तियेंगुथितं तिर्यक् फलितं सशोणितं मण्डलाग्रं पाशमिव बिभर्ति । “कौक्षेयको मण्डलाग्रः करवालः कपायवत्' इत्यमरः ॥ ५४ ॥


यामिनीदिवससन्धिसम्भषे
तेजछि व्यवहिते सुमेरुणा ।
एतदन्धतमसं (५)[३७६] निरर्गलं
दिक्षु दौर्घनयने विनृम्भते ॥ ५५ ५
नोर्वभक्षणगतिर्न चायधो
नाभितो न पुरतो न पृष्ठतः ।
लोक एष (६) [३७७]तिमिरोल्बवेष्टितः
गर्भवास इव वर्तते निशि ॥ ५८ ॥
शङमाविलमवथितं चलं
वक्रमार्जवगुणान्वितं च यत् ।

 यामिनीति । यामिनीदिवसयोः सन्धिः सन्ध्या तत्र सधुवे तेजसि सध्यारागे सुमेरुणा व्यवहिते सति हे दीर्घनयने एतत् अन्धतमसम् । `'अवसमन्धेभ्यस्तमसः” इति समासान्तः ॥ दि निरर्गलं विभते ॥ ५५ ॥

 नेति ॥ ऊध्र्यम् उपरि ईक्षणगतिः दृष्टिप्रसरो नास्ति। अधोऽपि च न। अभिप्तः पार्श्वयोश्च न। पुरतः अग्रे च न । पृष्ठतः पश्चादपि न। ईशणगतिरिति सर्वत्र संबध्यते । तथापि एष लोकः निशि तिमिरमेव उर्वं जरायुः गर्भाशय वरायुः स्यात्” इत्यमरः । तेन वेष्टितः आदृतसुग्। गर्भ: एव वासः वसतिः तण गर्भवासे वर्तते । इवेत्युत्प्रेक्षा ॥ ५३ ॥

 शमिति। श व धम् अविलं मलिनम् अवलितं स्थावरं चलं जसं वकं कुटिलम् ऋजोर्भावः आर्जवं तदेव गुणः तेन अन्वितं च यत् वस्तुजातम्। तदिति यत्तदोर्नित्व


सर्वमेव तमसा समीकृतं
धिङ्गमहत्त्वमसतां (७)[३७८]हृतारम् ॥ ५७ ॥
(८)[३७९]नूनमुन्नमति यज्वनां पतिः
शार्वरस्य तमसो निषिद्धये ।
पुण्डरीकमुखि (९)[३८०]पूर्वदिषुःखं
कैतकैरिव (१)[३८१]रजोभिरादृतम् ॥ ५८ ॥
मन्दान्तरितमूर्तिना निशा
लक्ष्यते शशभृता सतारका ।

सम्बन्धलभ्यते । तत्सर्वमेव तमसा समीक्षतं दुर्लक्ष्यविशेषं कृतम्। तथाहि। हतम् अन्तरं विशेषो येन तत् हतान्तम् असताम् असाधनां महत्त्वं दृष्टिं धिक् ॥ धिकशब्दयोगाद्वितीया ॥ समत्वेन परगतिविशेषतिरस्करणमसतां खभाव इति सुप्रसिद्धम्। तमसोऽपि तथा महत्त्वं धिगित्यर्थः ॥ ५७ ॥

 नूनमिति । यच्चान: विधिनेष्टवन्तः । ‘यज्वा तु विधि नेष्टवान्” इत्यमरः । “सुयजोर्डं निर्” इति निप्प्रत्ययः । तेषां पतिः प्रियः। दर्शपूर्णमासादियागप्रवृत्तिहेतुत्वादिति आव । शार्वरस्य शर्वर्यां भवस्य तमसो निषिद्धये निरामाय गम् उनमति उदेति । कुतः। हे पुण्डलैकमुखि । पूर्वस्याः दिशो सुख' पुरोभागः पूर्वदिशंखकेतक्या इमानि केतकानि मैः रजोभिः परागैः आवृतमिव दृश्यते इति शेषः । अतो ननसुदेति चन्द्र इति सम्बन्धः ॥ ५८ ॥

 मन्दरेति ॥ सतारका निश मन्दरान्तरितमूर्तिना


त्व' मया प्रियसखीसमागता
श्रोष्यतेव वचनानि पृष्ठतः ॥ ५९ ॥
रुद्वनिर्गमनमा दिनक्षयात्
पूर्वदृष्टतनुचन्द्रिकास्मितम् ।
एतदुद्भिरति (१)[३८२]त्रिचोदिता
दिग्रहस्यमिव (२)[३८३]चन्द्रमण्डलम् ॥ ६० ॥
पश्य पक्वफलिनीफलत्विषा
विम्बलाञ्छितवियत्सरोऽम्भसा।

मन्दराद्रिव्यवहितमण्डलेन शशभृता चन्द्रेण पृष्ठतः पश्चाद्भागे वचनानि श्रोष्यता। श्रोतु स्थितेनेत्यर्थः मया प्रियसखौसमागता प्रियसखीभिः आवृता त्वमिव लक्ष्यते ॥ ५८ ॥

 रुखेति । दिक् पूर्वदिक्। नायिका धन्यते । आ दिनदायादा सायं रुद्धं निर्गमनं निःसरणं यस्य तत्तथोक्तम् । अन्यत्र बहिरप्रकाशितमित्यर्थः तनुचन्द्रिकास्मितमिव तनुचन्द्रिकामितं पूर्वदृष्टं यस्मात्तत्तथोक्तम् । एतत् चन्द्रमण्डलं नर्म रइस्त्रं गोप्यर्थमिव रात्रिचोदिता राव सख्येव प्रेरिता सती त्यर्थः । उद्भिरति प्रकाशयति। यथा काचिदा सायं मनस्विनी गूहितमभिलाषं प्रदोषे संख्या मखं बूझौति निर्बन्धात् पृष्टा सती प्रकटयति तद्वदित्यर्थः ॥ १० ॥

 पश्येति । यवफलिनीफलत्विषा उदयरागाद् विच्वाभ्यां प्रतिविस्वभ्यां लाञ्छिते चिक्षिते वियतरोऽम्भव येन तथोक्तेन हिमांशुना विप्रश्चाटं विवरम् अन्तरालं यस्य तसथोम् अतिदूस्खमित्यर्थः चक्रवाकमिथुनं विडम्बते अनुक्रियते


(३)[३८४]विप्रकृष्टविवरं हिमांशु ना
चक्रवाकमिथुनं विडम्बते ॥ ६१ ॥
(४)[३८५]शक्यमोषधिपतेर्नवोदयाः
कर्णपूररचनाकृते (५)[३८६]तव।
अप्रगल्भयवसूचि(६)[३८७]कोमला
श्छेत्,मग्रनखसंपुटैः कराः ॥ ६२ ॥
अङ्कुलीभिरिव केशसच्चयं
सन्नियुद्ध तिमिरं मरीचिभिः ।

पश्य । रात्रौ वियति सरोजले चेन्दोर्विम्बप्रतिबिम्बौ विरहाटु दूरवर्तिनौ चक्रवाकाविव दृश्येते इत्यर्थः ॥ ६१ ॥

 शक्यमिति । नवोदयाः सद्य उत्पादितः अप्रगल्भयवसूचिकोमलाः अकठोरयवाडुरसुकुमाराः ओषधिपते: इन्दोः कर: तव कर्णपूररचनाकृते कर्णावतंसनिर्माणक्रियायै । सम्यदादित्वाद्भावे किर् । अग्रनखसंपुटैः नखाग्रसभेदैः छेत्तु’ शक्यम् । शक्य इत्यर्थः । `शकिसहोश्च' इति कर्माणि यप्रत्ययः । शक्यमिति विपरीतलिङ्गवचनस्यापि सामान्योपक्रमात् कर्माभिधायकत्वम् । पश्चात्कर्मविशेषाकाड्यां करा इति निर्देशो न विरुध्यतें । यथाह वामनः-‘शक्यमिति रूपं लिङ्गवचनस्यापि सामान्योपक्रमत्वादिति । अत्र प्रमाणम्-“शक्यं मांसेनापि सुप्रतिहन्तुमिति मायाकारप्रयोगः” इति ॥ ६२॥

 पछलीभिरिति । शशी चन्द्रमाः । नायकस्तु प्रतीयते । अनुलभिः केशसञ्चयमिव मरीचिभिः तिमिरं सलिए


.

कुड्मलीकृतसरोजलोचनं
चुम्बतव रजनौसुखं शशी ॥ ६३ ॥
पश्य पार्वति नवेन्दरश्मिभिः
(७)[३८८]सामिभिन्नतिमिरं नभस्तलम्।
लच्यते द्विरदभोगदूषितं
(८)[३८९]संप्रसौददिव मानसं सरः ॥ ६४ ॥
रतभवमपहाय चन्द्रमा
जात (९)[३९०]एष परिशुद्धमण्डलः।

गृहीत्वा । सरोजे लोचने इवेत्युपमितसमासोऽङ्गुलीभिरि त्युपमायास्तव्धकत्वात् । कुड्मलीकृते सरोजलोचने यस तत्तथोक्ता रजन्य: मुख प्रारम्भः । वदनं चेति गम्यते । चुम्वतीव । अत्रार्थापयतिशयोक्तिरलङ्कार उत्प्रेक्षासङ्करोति ॥ ९३ ॥

 पश्येति । हे पार्वति । नवेन्दुरश्मिभिः सामिभिन्नतिमिर अर्धनिरस्तध्वान्तं नभस्तलं द्विरदभोगदूषितं गजक्रीड़ाकट षितं संप्रमदत् प्रसादं गच्छत् मानसं मानसख्यं सरः । लच्यते पश्य ॥ ९४ ॥

 रक्तभावमिति । एष चन्द्रमाः गतभावं रक्तत्व' उदया अपह्य परिशुद्धमण्डलः शुश्रविम्बो निष्कण्टको जातः तथाहि। निर्मलप्रकृतिषु स्खच्छभावेषु शुद्धसचिवसम्यनेषु १ कालदोषेण जात कालदोषजा विक्रिया विरः स्थिरोदय स्थायिनौ न भवति खलु । चन्द्रोऽपि स्वभावनिर्मल इति यथा कश्चिद्राजा कुतश्चिन्निमित्तद्विरतमडलः पत्राप्रतिष्ठा


विक्रिया न खलु कालदोषजा
निर्मलप्रकृतिषु स्थिरोदया ॥ ६५ ॥
उन्नतेषु शशिनः प्रभा थिता
निम्नसंश्चयपरं निशातमः।
नूगमात्मसदृशी प्रकल्पिता
(१)[३९१]वधसैव गुणदोषयोर्गतिः ॥ ६६ ॥
चन्द्रपादजनितप्रवृत्तिभिः
चन्द्रकान्तजलबिन्दुभिर्गिरिः।
मेखलातरुषु (२)[३९२]निद्रितानमून्
बोधयत्यसमये शिखण्डिनः ॥ ६७ ॥

यत्र स्वधमण्डलो भवति तद्वदिति भावः । । तत्र प्रथमार्थे समासोक्तिरलङ्कारस्तस्यार्थान्तरन्यासेमाङ्गाङ्गिभावेन सङ्गर॥६५॥

 उन्नतेष्विति । शशिम: प्रभा चन्द्रिका उन्नतेषु अद्भुिजदिषु स्थिता । निशातमस्तु निम्नसंश्रयपरं गर्तादिचगप्रर्षे णम्। तथाहि। वेधसा गुणदोषयोः आत्मसदृशी स्वभावानुरूपा मतिः प्रवृत्तिः प्रकल्पितैव मनु। तेजस्ज़िन उनमन्ति अधिगस्तु मेघन्तौति भावः ॥६६ ॥

 चन्द्रपादेति । गिरिः हिमाद्रिः चन्द्रपादैः इन्दुकिरकैः अनितप्रकृतिभि: जनितप्रसरैः चन्द्रकान्तमणमजलबिन्दुभिः। |जरलैः । मेखलातरुषु निद्रितान् सञ्जातनिद्न् । तारकादिवादितच् । अमून् शिखण्डिनः मयूरान् प्रसमये प्रकाले बोधयति। इन्दुकिरणसम्यर्कादुपरिचद्रमणिस्कन्देष्वधोद्देशयाः शिखण्डिनो वृष्टिमयाज्जाग्रतौत्यर्थः। शिखण्डिग्रहणनितरअङन्तामा कुलालनिलयत्वादिति भावः ॥ ६७ ॥


कल्पदृक्षशिखरेषु सम्प्रति
(३)[३९३]प्रस्फुरद्भिरविकल्पसुन्दरि ।
(४)[३९४] हारयष्टिगणनामिवांशुभिः
(५)[३९५]कर्तुमुद्यतकुतूहलः शशी ॥ ६८॥
उन्हेतावनत(६)[३९६]भागवत्तया
चन्द्रिका अतिमिरा गिरियम् ।
भक्तिभिर्बहुविधाश्रर्पिता
भाति भूतिरिव (७) [३९७]मत्तद्दन्तिनः ॥ ६९ ॥


 कल्पठति ॥ है अविकल्पेनाविवादेन सुन्दयतन्त्रे सुन्दरि। शशी सम्प्रति कल्पवृक्षाणां शिखरेषु ध्वेfिe रद्भिः अंशुभिः। करस्थानीयैरिति भावः । हीरध्व&ि कल्पतरुलम्बिश्वरपरिगणनां कर्तुम् उद्यतकुतूहलः इवड़ कौतुकः किम्। इत्युषु क्षा ॥ ६८ ॥

 उन्नतेति । गिरेः उन्नतावनतभागवतया नित शव स्वेन हेतुना सतिमिरा तिमिरमिया। समोन्नतेषु तस्य 6भावकाशादिति भावः । इयं चन्द्रिका बहुविधाभि: भगि रचनाभिः अर्पिताः विभ्यस्ताः मत्तदन्तिनो भूतिः भसित्रे आभाति ॥ “भूतिमातङ्गशृङ्गारे” इति विश्वः । तत्र ते सहितानि गझान्येव तिमिरभागोपमानमित्यनुसर ॥ ६९ ॥


(८)[३९८]एतदुच्छंसितपीतमैन्दवं
(९)[३९९]सोदुमक्षममिव प्रभारसम् ।
मुक्तषट्पदविरावमञ्जसा
भिद्यते कुमुदमा निबन्धनात् ॥ ७० ॥
पश्य कल्पतरुलम्बि शङ्कया
ज्योत्स्नया जनितरूपसंशयम् ।
मारुते चलति (१)[४००]चण्डि केवलं
व्यज्यते विपरिघुत्तमंशुकम् ॥ ७१ ॥

इतदिति । एतत् कुमुदं कैरवम् ॥ कर्तृ । उच्छेसितेन इ उच्छसितपीतम्। अतिवृष्णयोच्छस्यच्छस्य पीतर्थः । इन्दोरिदम् ऐन्दवं प्रभा चन्द्रिका सैव रसः द्रवः तं प्रक्षममिव अजस मुक्तषट्पदविरावं प्रवर्तितभृङ्गनादं तथा निबन्धनादा वृन्तात् भिद्यते विकसति । कर्मर लट् । यथा लोके कस्यचिदतिपानान्निःसहमन उच्चैः त उदरं भिद्यते तथैतदिति भावः ॥ ७० ॥

अश्येति । शक्या ज्योत्स्नया जनिता रूपसंशया अंशकं [स्रा वेति स्वरूपसन्देहो यस्य तत्तथोत कल्पतरुलम्बि हे चण्डि धत्यन्तकोपने । गौरादित्वात् ष् । केवलं ते चलति सति विपरिवृत्तं चलं सत् व्यज्यते पश्य । स्त्राच्छायत्वात्र रूपतो विविच्यते परन्तु क्रियये- ॥ ७१ ॥


शक्यमञ्जलिभि(२)[४०१] रुतैरधः
शाखिनां पतितपुण्(३)[४०२]पशलैः।
पत्रजर्जरशशिप्रभालवै-
रेभिरुत्कचयितु’ (४)[४०३]तवालकान् ॥ ७२ ॥
एष (५)[४०४]चारुमुखि (६)[४०५]योगतारया
युज्यते तरलबिम्बया शशौ।
साध्वसादुपगतप्रकम्पय
कन्ययेष नवदीक्षया वरः ॥ ७२ ॥

 शक्यमिति । अञ्जलिभिः उद्धृतैः उच्चितैः शाखिनाम् अधः पतितपुष्यवत् पेशलैः कोमलैः । तथा भमकरैरित्यर्थः । एभिः पवैः जर्जरा शकलिता शशिप्रभा चन्द्रिका तस्याः लवैः। खण्डः। तरुतलेषु पत्नन्तराललक्ष्यज्योत्खलञ्चैरित्यर्थः। तवालकान् उत्कचयितु’ बघूम्॥ “कच दीप्तिबन्धनयोःइति धातोस्तुमुन्प्रत्ययः । शक्यम् । शक्य इत्यर्थः । शक्यमिति लिङ्गवचनस्य सामान्योपक्रमादित्याद्यनुपदमेवोक्तम् ॥७२॥

 एष इति। हे चारुमुखि हे उज्वलानने ॥ “स्वाङ्गश्चोषसर्जनादसंयोगोपधात्” इति उप् ॥ एष शशी तरलबिम्बया स्फुरमण्डला योगतारया। प्रत्यहं यया युज्यते सा योगतारा। नित्यनक्षत्रेणेत्यर्थः । साध्वसात् नवसङ्गमभयात् उपगतप्रकम्यया वेपथुमत्या नवदीक्षया नवोद्वाहया कन्यया। बरो वोढेव युज्यते संगच्छते । युजेर्दैवादिकत्वात्कर्तरि लट् ॥ ७३ ॥


(७) [४०६]पाकभिन्नशरकाण्डगौरयोः
उल्लसत्प्रतिकृतिप्रदीप्तयोः।
रोहतीव तव गण्डलेख पोः
चन्द्रबिम्बनिहिताक्षि चन्द्रिका ॥ ७४ ॥
लोहितार्कमणिभाजनार्पितं
कल्पवृक्षमधु बिभतौ स्वयम् ।
त्वामियं स्थितिमतीमुपखिता
गन्धमादनवनाधिदेवता ॥ ७५ ॥
आर्द्रकेसरसुगन्धि ते सुखं
(१)[४०७]रक्तमेव नयनं स्वभावतः।

 पाकेति । हे चन्द्रविर्बनिहिताक्षि चन्द्रविर्बनिहितेक्षणे । पकभित्रः पाकविकासित: यः शरकाण्डः अवत् गौरयोः सितयोः । `‘अवदातः सितो गौर:' इत्यमरः॥ लसन्या प्रतिहत्य चट्रिकप्रतिबिम्बेन प्रदीप्त योः प्रोज्ज्वल यः तव गण्डलेखयोः चन्द्रिका रोहतौव । गण्डस्थतप्रतिविम्ब मंत्र में णमूर्धिता चन्द्रिका तयोरिव प्ररुढेति प्रतौयते इत्यर्थः॥७४॥

 अत्रान्तरे काञ्चिदवलोक्याह ----

 लोहितेति । लोहिते अरणे अर्कमणिभाजने सूर्यकान्तपात्रे अर्पितं कल्पवृक्षमधु कल्पतरु प्रस्रतं मां स्वयं बिभ्रती गन्धमादनवनाधिदेवता स्थितिमतीम् अवगवतीम् । इ४ 'सवने तिष्ठन्तीमित्यर्थः । त्वम् इयं प्रत्यदोपस्थिप्त प्राप्त । खय्वगतां त्वां सभवयितुमागतेत्यर्थः ॥ ७५ ॥

 अद्रेति । हे पार्वति । इदं ते स्वभावत: आर्द्रकेसरसुगन्धि


अत्र लब्धवसतिगृणान्तरं
(२)[४०८]कं विलासिनि (३)[४०९]मधुः करिष्यति ॥७३॥
मान्यभक्तिरथवा सखीजनः
सेव्यतामिदमनङ्ग(४)[४१०]दीपकम् ।
इत्युदारमभिधाय शङ्कर
स्तामपाययत पानमम्बिकाम् ॥ ७७ ॥

सरसकेसरसुगन्धि । “गन्धस्ये -’ इत्यादिने कारः । मुखम् । रक्तमेव नयनम् । हे विलासिनि विलसनशौले । अत्र त्वन्मुखे लब्धवसतिः लब्धानुप्रवेशो मधुः मयं कं मुणान्तरं गुणविशेषं करिष्यति। न कश्चिदित्यर्थः । केसरसौगन्ध्यादिगुणानां त्वन्मुखे स्वभावसिद्धत्वान्मधुन: फलं न पश्यामीत्यर्थः । `प्रर्धर्चाः पुंसि व ” इति पुंलिङ्गत्वम् । यदाहुः-‘मवारन्दस्य मद्यस्य माक्षि क्षस्य च बाधकः। अर्धर्चादिगणे पाठात् पुंनपुंसकयोर्मधु.” इति ॥ ७ ॥

 मान्यभक्तिरिति ॥ अथवा सखीजनः मान्य भक्तिर्यस्य स तथोक्तः । सखीजनः स्वौकार्य इत्यर्थः । ततः अनङ्गदीपकम् इदं वक्ष्यमाणं पानं सेव्यतामिति उदारं चतुरम् अभिधाय शङ्करः ताम् अम्बिकां पीयते इति पानं मद्यम् अपाययत पायथामास । पिबते ऍन्तऋङि तङ् । पिबतः प्रत्यवसानार्थादणि कर्तुः कर्मत्वम्। पिबतर्निगरणार्थत्वेऽपि “न पादभ्म्य –ॐ इति परस्मैपदप्रतिषेधः । मनु मान्यभक्तिरित्यत्र कथं पुंवद्भावः । "प्रप्रियादिषु” इति निषेधाङ्गलिशब्दस्य प्रियादिपाठान्नैष दोषो नपुंसकपूर्वपदत्वात् । यथाह वृत्तिकारः -"दृढभक्तिरित्येवमादिषु स्नपूर्वपदस्याविवक्षितत्वाक्षिकम्” इति। भीजराजस्तु-भज्यत इति कर्मसाधनस्यैव प्रियादिपाठनय


पार्वती (५)[४११]तदुपयोगसम्भवां
विक्रियामपि सतां मनोहराम्।
अप्रतर्यविधियोगनिर्मिता
मात्रतेव सहकारतां ययौ ॥ ७८ ॥
(६) [४१२]तत्क्षणं (७)[४१३]विपरिवर्तितद्वियोः
(८)[४१४]नेष्यतोः शयनमिद्धरागयोः ।
सा बभूव (९)[४१५]वशवर्तिनौ द्वयोः
शूलिनः सुवदना मद्य च ॥ ७९ ॥

दृदभत्तिरिति न तु भजनं भक्तिरिति भावसाधनस्य। अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोषःइत्याह ॥ ७७ ॥

 पार्वतीति ॥ पार्वती ॥ कीं। तस्य मधुनः उपयोगीन पानेन सम्भवः उत्पत्तिः यस्याः तां मद्यपानजनितामित्यर्थः । विक्रियां विकारमपि आगता रसलत्वं अप्रतक्र्येण अचिन्तनयेन विधियोगेन दैवगत्या निर्मित उत्पादितां सतां साधूनां सर्वेषामित्यर्थः। मनोहरं चित्तचमत्कारिणीं सहकारतामिव अतिसौरभत्वमिव ययौ प्राप ॥ आम्रचूतो रसालोऽसौ सहका रोऽतिसौरभः” इत्यमरः । यथा आत्रः खभावमनोहरोऽपि विधियोगवशात् सहकारत्व ’ लब्धं अतिमनोहरो भवति तथा पार्वत्या विकृतिरपि अतिमनोहारिणीं बभूवेति भावः ॥७८॥

 तदिति । सुवदना पार्वती तत्वणं तथैव विपरिवर्तितयिोर्निवर्तितलज्जयोः शयनं तल्पं नेष्यतोः प्रापयिष्यतोः इत्यं प्रहश्च रागः अनुरागः आरुष्यं च ययोः रागयोः शूलिनः


घूर्णमाननयनं (१) [४१६]स्खलत्कथं
स्वेदविन्दुमदकारणश्रित्तम् ।
आननेन न तु तावदौखरः
चक्षुषा चिरमुमामुखं पपौ ॥ ८० ॥
तां विलम्बितपनीयमेखला
मुद्दहञ्जघनभारदुर्वहम्।
(२) [४१७]ध्यानसंभृतविभूतिसंभृतं
प्राबिशप्रणिशिलागुहं हर: ॥ ८१ ॥

प्रियतमस्व मदस्य चेति द्वयोर्वेश वर्तत इति वशवर्तिनी अधोग बभूव ॥ ७९ ॥

 मदपारवश्यं तावदाह-

 घूर्णमानेति । ईश्वरो घूर्णमाननयनं दास्यनेत्रं स्खलत्कथं स्वलद्वचनं स्वेदविन्दुमत् स्वेदयुक्तम् अकारणस्मितम् अस्मिकहासयुक्तम् उमामुखं तावत्। आ तृष्णापगममित्यर्थः आननेन सुखेन न पपौ। न छुचुम्बेयर्थः । किन्तु चिरं चक्षुषा। पपौ । दृष्णया अद्रवीदित्यर्थः । तस्य मदपारवश्यं दृष्ट सुदं तावदन्वभूदित्यर्थ॥ ८० ॥

 संप्रति प्रियवशंवदत्वमाह----

 तामिति । हरः विलम्बितपनीयमखेलां विन्नसिहेमरसनां जघनभरेण दुर्वgां तां पार्वतीम् उद्वहन् ध्यानसंभृत सङ्कल्पमात्रमिवया विभूत्या भोगसाधनेन च संश्रुतं सम्यू मणिशिलाटवं प्राविशत् । रिरंसुरिति भावः ॥ ८९ ॥


तत्र हंसधवलोतरकुटं
जाह्नवीपुलिनचारुदर्शनम्।
अध्यशेत शयनं प्रियासखः
शारदाभमिव रोहिणीपतिः ॥ ८२॥
(३}[४१८]किष्टचन्द्रमद्यैः कचग्रहै:
(४)[४१९]उत्पथार्पितनखं समत्सरम् ।
तस्य तच्छिदुरमेखलागुणं
(५)[४२०]पार्वतरतमभूददृप्तये॥ ८३ ॥

 तत्रेति । तत्र मणिभवने हंसवत् धवलः उत्तरच्छदः प्रच्छदपटो यस्य तत्तथोक्तं जावीपुलिनमिव चारुदर्शनं शयनं शय्यां रोहि णपतिः चन्द्रः शरदि भवं शारदम् अध मेघमिव । शरद्वग्रहणं धावस्थार्थम् । प्रियासखः सन् । प्रियया सहेत्यर्थः । ध्यशेत शयितवान् । "अधिशीङ्स्थासां कर्म ” इति कर्मत्वम् । रोहिणीग्रहणसमर्थादिन्दोरप्यधरोडणे रोहिणीसहिथमनुसन्धेयम् ॥ ८२ ॥

 लिटेति । अदयैः निर्दयैः कचग्रहैः केशकर्षणैः क्लिष्टचन्द्रं पैौड़ितहरचन्द्रम् उत्पथम् उन्मर्यादम् अर्पिता नखा यस्मिन् । तत् समसरम् अन्योन्यविजिगीषपूर्वकं छिदुरा: स्वयमेव |छिद्यमाना मेखलगुण यस्मिन् तत्तथोक्तम् । ‘विदिभिदि|छिदेः कुरच् ” इति कुरच्प्रत्ययः । “कर्मकर्तरि” इति काशिका । पार्वतीरतं तस्य वरस्य अध्रप्तये अभूत् । वये गभूदिति भावः ॥ ८३ ॥


केवलं प्रियतमांद्यालुना
ज्योतिषामयनतासु पडक्तिषु ।
तेन (६)[४२१]तत्परितवक्षसा
नेत्वमौलनकुतूहलं कृतम् ॥ ८४ ॥
स व्यबुध्यत (७)[४२२]बुधस्तवोचितः
शातकुम्भकमलाकरैः समम् ।
मूच्र्छनापरिगृहीत(८)[४२३]केशिकैः
(९) [४२४]किन्नरैरुषसि गौतमङ्गलः ॥ ८५ ॥

 केवलमिति । प्रियतमादयालुना केवलम् । प्रियतमय दययैव तस्य ईश्वरस्य सौकुमार्यादनवरतं सुरतासहिष्णुत्वात् । नतु स्वयं टस्य त्यर्थः । तत्परिहीतवक्षसा तया घार्वत्याक्षिवक्षसा तेन ईश्खरेण ज्योतिषी नक्षत्राणां पक्तिषु अवनतासु भर्तषु । पश्चिमायामित्यर्थः । नेत्रमीलनकुतूहलं कृतम् । निद्रा स्वीकतेत्यर्थः ॥ ८४ ॥

 स इति ॥ बुधस्तवोचितः विहत्स्त्रोत्रर्हः स हरः उपरि प्रभाते । स्वराणाम् आरोहक्रमो मूर्छना ॥ “‘क्रमयुक्ता स्वरास्तत्र मूर्छना परिकीर्तिता” इति भरतः । तय मूच्र्छनया परिटीतकैशिकैः मुक्तरागविशेषेः किन्नरै गौतमङ्गलः सन् । शातकुम्भकमलाकरैः समं कनकपझाव सड॥ `तपनौयं शातकुम्भं गाङ्गनेये भर्म कबूरम्” इत्यमरः। व्यबुध्यत विबुद्धवान् । बुध्यतेर्दैवादिकात् कर्तरि लट् । अत्र बध्यतेर्जागरविकासयोब्धयोः श्लेषनिमित्तकाभेदाध्यवसाय मूला सहोक्तिरलङ्कारः ॥ ८५ ॥


तौ क्षणं शिथिलितोपगूहनौ
दम्पती (१)[४२५]रचितमानसोर्मयः ।
(२)[४२६]पद्मभेदनिपुणः सिषेविरे
गन्धमादनवनन्तमारुताः ॥ ८६ ॥
ऊरुमूलनखमार्ग
(३)[४२७]राजिभि
स्तत्क्षणं हृतविलोचनो हरः ।
वासस : प्रशिथिलस्य (४)[४२८]संयमं
कुर्वतीं प्रियतमामवारयत् ॥ ८७ ॥
स प्रजागरकषायलोचन
गाढदन्त(५)[४२९]पदताडिताधरम् ।

 ताविति । शिथिलितोपगूहनौ शिथिलितलिङ्गनौ । जया च पीतश्च दम्पती । जायाशब्दस्य दम्भावो निपातितः। तौ शिवौ रचितमानसोर्मयः । मानसे सरसि रचिततरङ्ग इत्यर्थः। पद्मभेदनिपुणः पद्मभेदपिशुन इति यावत् । विकासखचका इत्यर्थः । गन्धमादनवनान्तमारुताः क्षणं सिषेविरे ॥ ८६ ॥

 ऊर्विति । तत्क्षणं मारुतवीजनसमये ऊरुमूले नखमार्गगजिभिर्नखपादपरिभिः । मरुता प्रसारितवस्त्रतया प्रकाशिताभिरित्यर्थः । हृतविलोचनः आकृ ष्टपुष्टिर्दूरः प्रशिधलस्य वाससः संयमं बन्धनं कुर्वतीं प्रियतमाम् अवारयत् ॥ ८७ ॥

 स इति । रागवान् रागी स हरः प्रजागरेण कषायलोचनं


आकुलालक(६) [४३०]मरस्त रागवान्
प्रेच्य भिन्नतिलकं प्रियामुखम् ॥ ८८॥
तेन (७)[४३१]भविषमोत्तरच्छदं
मध्यपिण्डितविसूत्रमेखलम्।
निर्मलेऽपि शयनं निशात्यये
नजितं चरणरागलाञ्छितम् ॥ ८९ ॥
स (८)[४३२]प्रियामुखरसं दिवानिशं
हर्षवृद्धिजननं सिषेविषुः।
दर्शनप्रणयिनामदृश्यता-
माजगाम (९)[४३३]विजयानिवेदितः ॥ ६० ॥

रक्तनेत्रं गात्रैः दन्तपदैः दन्तक्षतैः ताडिताधरम् आकुलालच भिनतिलकं प्रियामुखं प्रेक्ष्य अरंस्त अन्वरज्यत । तादृन्न त्र । दर्शनमेव तस्योद्दीपकमित्यर्थः ॥ ८८ ॥

 तेनेति । तेन हरेण भङ्गिभिर्भर्विषमो निशेषतः उत्तरधदः प्रच्छदपटो यस्मिन् तत् । मध्ये पिडिता पुज्जीकृत विमुवमेखला चैित्ररसना यस्मिन् तत्तथोक्तं चरणयोः रागेष लाक्षारागेण लाञ्छितं चिह्नितं शयनं गिlत्यये प्रश्न निर्मलपि । सुर्योदये सत्यपीत्यर्थः । न उगितं न त्यक्तम्। अत्र देव्याः सकलसुरतोपचारसम्पञ्चत्वं पुरुषायितं सुच्यते॥८९॥

 स इति । स हरो हर्षवृद्धिजननं सुखातिशयारी प्रियामुखरसं मदिरामृतं दिवा च निशि च दिवानिशम् ।


समदिवसनिशीथं सङ्गिनस्तत्र शम्श्रीः
शतमगमदृतूनां (१)[४३४]सार्धमेका निशेव ।
न (२)[४३५]स सुरतसुखस्थश्छिन्नतृष्णो बभूव
ज्वलन इव समुद्रान्तर्गत(३)[४३६]तज्जलौघेः ॥ ६१॥

इव कवद्भावः । सिविषुः सेवितुमिच्छुः सन् । विजयानास्त्र चिई व्याः सखी तया निवेदितः ।एतदर्थमागतेति शापितोप्रीत्यर्थः। दर्शनप्रणयिनाम् अदृश्खताम् आजगाम। दर्शनं न ददावित्यर्थः ॥ ६० ॥

 समेति । निशीथोऽत्र निशमात्रलक्षकः । ममदिवसनिशीथं तुख्याहर्निशं यथा तथा तण तस्यां पार्वत्यां सङ्गिनः प्रासत स्ख। रात्रिंदिवं रममाणस्येत्यर्थः । शभोः शिवस्य सार्धम् अर्धेन सहितम् ऋतूनां शतं पञ्चाशदुत्तरं मानुषमानेन पञ्चविंशतिवर्षाणि अगमन् । स शत्रुः समुद्रान्तर्गतः समुद्रस्य अन्तर्बतिर्वलनो वडवाग्निरिव तज्जलौघेः तस्य समुद्रस्य प्रवाहैरिव सुरतसुखेभ्यः छिब्रह्मणो निवृत्ताभिलाषो न बभूव। किन्तु चिरमवर्धतेत्यर्थः ॥ ६१ ॥

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथ-सूरिविर-
चितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासछतौ कुमारसम्भवे महाकाव्ये
उमासुरतवर्णनं नाम अष्टमः सर्गः ।


नवमः सर्गः ।

तथाविधेऽनङ्गरसप्रसङ्ग
मुखारविन्दे मधुपः प्रियायाः ।
सम्भोगवेश्म प्रविशन्तमन्तः
ददर्श (१)[४३७]पारावतमेकमौशः ॥ १॥
सुकान्तकान्तामणितानुकारं
कूजन्तमाघूर्णितरक्तनेत्रम् ।
प्रस्फारितोन्मत्रविननकण्ठं
(२) [४३८]मुहुर्मुहुन्थैञ्चितचारुपुच्छम् ॥ २ ॥

 तथेति । प्रियायाः पत्त्रणः हैमवत्या सुखं आननमभ अरविन्दं पशं तस्मिन्। मधु पिबतौति मधुपः मधुपानासतः भृङ्भूत इत्यर्थः। ईश: सहदेवः तथाविधे पूर्वोक्तप्रकार अष्टमसर्गवर्णित इत्यर्थः । अगङ्गरसप्रसङ्ग कामरसावष्ठर। कमरसप्रसन्नावित्यर्थः । सम्भोगस्य क्रीडायाः वेश्म छह। अन्तः मध्ये प्रविशन्तं धावन्तम् एकं परावतं कपोतं कर्मभूतं ददर्श दृष्टवान् । सर्गेऽस्मिङपजातिष्ठत्तम् । तदुक्तम् “ट्यादि वष्या यदि तो लगौ ग:इति ‘उपेन्द्रवच्या प्रथमे लघौ । इति “अनन्तरोदीरितल समभाजौ पादौ यदीयावुपजातं । यस्ता” इति च ॥ १ ॥

 ओकइयेन पारावतं वर्णयति ।

 सुकान्तेति । पारावतं किंभूतम् । सुकान्तम् पतिमनोः शरि यत् कान्तायाः रमण्याः मणितं रतिकूजितम् ॥"मषितं रतिकूजितम्’ इत्यमरः । तस्य अनुकारः अनुकरणं यत्र तर ।


विशृङ्खं पक्षतियुग्ममौष
इधान(३)[४३९]मानन्दगतिं मदेन ।
शुभ्रांशवर्ण जटिलाग्रपाद-
मितस्ततो मण्डलकैश्चरन्तम् ॥ ३ ॥
रतिद्वितौयेन मनोभवेन
दात्सुधायाः प्रविगाह्यमानात् ।

अथ तथा । क्रियाविशेषमेतत् । कूजन्तं शब्द कुर्वन्तम । तथा प्राघूर्णिते रक्ते रक्तवर्णे नयने येन तथाभूतम्। तया प्रस्फारितः विस्तारितः उन्नः उन्नतः विनम्रः विनतश्च कण्ठः ग्रोव अस्य तथोक्तम् । तथा मुहुर्मुहुः पुनःपुनः न्यचितः सङचिताः वारुः सुन्दरः पुच्छः पश्चात्प्रदेश: येन तथोक्तम् ॥ २ ॥

 विश्वलमिति । पुनः किंविधम्। विशृङ्खं भुलाहीनं निगडबन्धनरहितमिति यावत् । स्वेच्छाविहारिणमित्यर्थः। इला पुंस्कटौवस्त्रबन्धेऽपि निगड़ऽपि च’ इति विश्वः । षत् पक्षतेः पक्षमूलस्य युग्म द्वयं तथा मदेन उल्लासेन । हेतौ तया । आनन्दगतिं हथैगमनञ्च दधानं धारयन्तम् । दशब्दात् तिप्रत्ययः । “पक्षति: पक्षमूलं स्यात्” इत्यमरः । श्वः श्वेताः अंशवः किरणः यस्य तस्य चन्द्रस्य वर्णः न वर्णः यस्य तथाभूतम्। धवलकान्तिमित्यर्थः। तथा टिलौ जटाविशिष्टौ अग्रपादैौ सन्मुखस्यचरणौ यस्य तथोक्तम् । तथा महलकेः मढलाकारगमनाविशेषेः इतस्तत: चरन्तं छन्तम्। तं पारावतं ददति पूर्वेणान्वयः । “मण्ढसके’ इति पाठान्तरे सुरतभवने ,इति व्याख्यातव्यम् । विशेषकं त्रिभिः शोकैः ॥ ३ ॥

 रतीति इदुः चन्द्रः मौलौ | मस्तके यस्य स तथोक्तः


तं वय फेनस्य वयं नवोत्थ
मिवाभ्यनन्दत् क्षणमिन्दुमौलिः ॥ ४ ॥
(४) [४४०]तस्याकृतिं कामपि यौव्य दिव्या
मन्तर्भवश्छद्मविहङ्गमग्निम् ।
विचिन्तयन् संविविदे स देवः
भूभङ्गभौमश्च रुषा बभूव ॥ ५ ॥
खरूपमास्थाय ततः हुताशः
(५)[४४१]त्रस(६)[४४२]वलत्(७)[४४३]कम्पकृताञ्जलिः सन्।

शिवः तं पारावतम् । रतिः स्खपन द्वितीया यस्य तथोक्तेन। रतिसहचरेणेत्यर्थः। मनोभवेन कन्दर्पण । कर्ण। प्रविगाह्य मानात् विलोममात् सुधायाः अमृतस्य सम्बन्धिनः प्रदात्। सरोवरात् नवत्यम् अभिगवोत्पत्रं फेनस्य हिण्डीरस्य चर्षे पुत्रमिव स्थितं वौख्य अवलोव क्षणं अभ्यन न्व् आमन्दितवान् । उत्प्रेक्षालरः ॥ ४ ॥

 तस्यातिमिति । अन्तः भवतीति अन्तर्भवः। सर्वान्तर्वती त्यर्थः । स देवः महादेवः तस्य कपोतस्य सम्बन्धिनीं कामपि। अनिर्वाच्यामित्यर्थः। दिव्याम् उत्कष्टाम् आहुतिम् आका वश्य अवलोक्य विचिन्तयन् ध्यायन्। वितर्कीयमित्यर्थः। सन् छलग छसेम कैतवेनेति यावत् विश्वङ्ग पारावतरूपिणम् अरिम संविविदे। अग्निरयं न कपोत इति ख् ज्ञात बानित्यर्थः। ‘समो गम्यच्छि इत्यादिना सुवेणमनेपदम्। रुषा क्रोधेन भूभट्टेन भृकुट्या भौमः भयङ्कर बभूव जातः असामयिकोपयि हतोरिति भावः ॥ ५ ॥

 स्वरूपमिति । तत: दरबोधनानन्तरम् । तं कृतादि


प्रवेपमानो (८) [४४४]नितरां शरारिः
मिदं वचो व्यक्तमथा(९)[४४५]युवाच ॥ ३ ॥
असि त्वमेको जगतामधीशः
स्वगौकसां त्वं विपदो निहंसि ।
(१)[४४६]ततसुरिन्द्रप्रमुखाः प्रभो त्वाम्
उपासते दैत्यवरैर्विधृताः॥ ७॥
त्वया प्रियाप्रेमवशंवदेन
शतं व्यतीये (२)[४४७]सुरतादृतूनाम् ।

अभ्रातीति बुताशः अग्निः स्वरूपं निजदेहम् आस्यमय अवलस्य वसन् बिभ्यत् सन् । बलन् उद्भवम् कम्यो यस्मिन् तत् यथा तथा छतः रचितः अञ्जलिः येन तथोकः। तथा नितरां शं यथा तथा प्रवेपमानः कम्पमानश्च सन् । अथ अरस्य कामस्य अरिं शठं शिवम् इदं वक्ष्यमाणं वचः व्य स्पष्टं यथा तथा अध्युवाच ठतवान्। “दुश्चच्-’ इत्यादि स्रवेण द्विकर्मकत्वम् ॥ ६ ॥

 असति ॥ हे प्रभो निग्रहनिग्रहसमर्थं देव । एकः केवलः त्वं जगतां पृथिव्यादीनां ईशः अधिपतिः असि । त्वत्सदृशोऽन्यो जगपालको नास्तीत्यर्थः । अतएव त्व' स्खगौकसां स्वर्गः ओकः स्नं येषां देवानामित्यर्थः । विपदः उपद्रवानित्यर्थः । निहंसि विनाशयसि । ततः तस्मात् कारणात् । विपत्पतनादित्यर्थः। सुरेन्द्रप्रमुखाः सुरेन्द्रः देवेन्द्रः प्रमुखः अग्रवर्ती येषां ते तयोः देवाः दैत्यवरैः तारकप्रभृतिभिः विधूताः कम्पिताः तिरस्कृता इति यावत् जनितोपद्रवा इत्यर्थः। अतः त्वाम् उपासते । तवादिना सेवन्ते इत्यर्थ: ॥ ७ ॥


(३)[४४८]रह:खितेन (४)[४४९]त्वदवीचगार्तो
दैन्यं परं प्राप सुरैः सुरेन्द्रः ॥ ८॥
त्वदीयसवावसरप्रतीतलैः
अभ्यर्थितः शक्रमुखैः सुरैस्वाम्।
उपागतोऽन्वेष्टमहं विहङ्ग
रूपेण विद्वन् समयोचितेन ॥ ६॥
इति प्रभो चेतसि सम्प्रधार्थ
(५)[४५०]तन्नोऽपराधं भगवन् क्षमस्व ।

 त्वयेति । प्रियायाः कान्तायः प्रेम्णा हेतुना वशंवदेन वशौभूते प्रेमासक्तेनेत्यर्थः। अतएव रहसि एकान्ते स्थितेग त्वया। कर्मा । सुरतात् हेतोः ऋतूनां वसन्तादीनां शतं व्यतौये व्यतौतम् । बहुकाल गता इत्यर्थः। अयच सुरेन्द्रः देवराजः सुरैः देवैः सह तदवक्षणेन तव अदर्शनेन आर्तः पीड़ितः सन् परं भृशं दैन्यं विरुधत्व प्राप । तद्विरहसहिष्णुत्वदिति भावः ॥ ८ ॥

 त्वदयेति । हे विइन् सर्वान्तर्यामिनित्यर्थः। तव इयं त्वदया त्वत्सम्बन्धिनीत्यर्थः या सेवा तस्याः अवसरं समयं प्रतौखते हीति तथोतेः शक्रमुः इष्ट्रादिभिः सुरैः देवैः अभ्यर्थितः प्रार्थितः अहं समयोचितेग विहङ्गरूपेण पारावतरूपेण पविच्छशनेत्यर्थः। त्वां अन्व धू' सुगयितुम् उपागतः प्राप्तः अस्ग्रि॥ ९ ॥

 हतौति । हे प्रभो ३ भगवम् । तत्र तमात् कारणात्


पराभिभूता वद किं क्षमन्ते
कालातिपातं शरणार्थिनोऽमीौ ॥ १० ॥
प्रभो (६)[४५१]प्रसौदाश (७) [४५२]सुजात्मपुत्रं
यं प्राप्य सेनान्यमसौ सुरेन्द्रः।
(८)[४५३]खलॅकलक्ष्मीप्रभुता(९)[४५४]मवाय
जगत्रयं पाति तव प्रसादात् ॥ ११ ॥

न: अस्माकम् अपराधं छलेन त्वहि शरप्रदेशगमनरूपं क्षमस्व सहस्त्र । अकाले इन्द्रप्रेरितस्य तवापराधः कथं सोढष्य इत्याशङ्कयाह-परति ॥ परैः अरिभिः अभिभूताः प्रपौडिताः अतएव शरणार्थिनः त्राणार्थिनः। रक्षितारं याचमाना त्यर्थः। अम इन्द्रादयः कालस्य समयस्य सबन्धिन: अतिपातं विलम्बः किं कथं क्षमम्त सन्त। वद कथय। न क्षमन्ते इत्यर्थः । पीड़ितैः कालातिपातो न सज्जते इति आवः ॥ १० ॥

 प्रभो इति । हे प्रभो निग्रझनुप्रहसमर्थे। आशु सत्वरं प्रखद प्रसन्नो भव । आत्मनः स्वस्य पुत्रं तमयं सृज उत्पादय। यं भवत्पुत्रं सेनान्य' सैनिकं प्राप्य लब्धु आश्रित्येत्यर्थः। पझौ सुरे’ देवराजः तव प्रसादात् ठपाया हेतोः। स्खलकस्य दुर्गस्य या लक्ष्मीः श्रीः तस्याः। परताया इति भावः । प्रभुता आधिपत्य ' तां अधिकारित्वमित्यर्थः। अवाप्य प्राप्य शत्रुजयेनेति भावः। जगत्रयं त्रिभुवनं पाति पाशयिष्यति । वर्तमानसामौप्ये लट्॥ ११ ॥


            स शङ्करस्तमिति जातवेदो
            विज्ञापनमर्थवतीं निशम्य ।
           अभूप्रसन्नःपरितोषयन्ति
           गौर्भिर्गिरीशा रुचिराभिरौशम् ॥ १२ ॥
           प्रसन्नचेता (१)मदनान्तकारः
           स तारकारेर्जयिनो भवाय।
           शक्रस्य सेनाधिपतेर्जयाय
           व्यचिन्तयच्चेतसि भावि किञ्चित् ॥ १३ ॥
           युगान्तकालाग्निमिवाविषङ्गं
           परिच्युतं मन्मथरङ्गभङ्गात् ।
        स इति । स शङ्करः इति पूर्वोक्तम् अर्थवतम् अर्थयुक
     सत्यमित्यर्थः। जातवेदसः अग्ने: या विज्ञापन प्रार्थना त
     निशम्य आकर्यं प्रसन्नः सन्तुष्टः अभूत् । तथाहि। गिर
     वाचा श: वाग्मिनः पुरुषाः। कर्तारः। रुचिराभिः मनो
    हारिणीभिः गर्भिः वाकः ईशं प्रश्न कर्मभूतं परितोषयति
    सन्तोषयन्ति । अर्थान्तरधसोऽलः ॥ १२ ॥
        प्रसत्रेति । प्रसन्नचेताः इष्टचित्तः स मदतकार
   खपरारिः शिवः जथिनः जयशैलस्य तथा जयाय शवृक्ष
   शक्रस्य इद्रस्य सेनाधिपते: तारकारैः तारकासुरघातवस्त्र
   ‘खपत्वस्येतधर्थः । भवाय उत्पतये चेतसि चिते भावि भवि
  यत् किञ्चित् व्यचिन्तयत् चिन्तयामास । विपचारत्वर्थः ॥३१ ॥
    युगान्तेति । अथ चिन्तनानन्तरं च शिवः। सुगन्तवसरे

रतान्तरेत: स हिरण्यरेत-
स्थयोरेतास्तदमोघमाधात् ॥ १४ ॥
(२)[४५५] () अथोष्णबाष्यानिलदूषितान्तं
विशदर्शमिवात्मदेहम्।
बभार भून सहसा पुरारि
(३)[४५६]रत:परिक्षेपकुवर्णमग्निः ॥ १५ ॥
त्वं सर्वभको भव भीमकर्मा
कुष्ठाभिभूतोऽनल धूमगर्भः ।

अग्निमिव अविषञ्च सोदुमशक्यं मन्मथरङ्गस्य कामक्रीडायाः भङ्गात् हेतोः परिच्युतं स्खलितं भ्रष्टमिति यावत् । तथा अमोघं सफलम् अव्यर्थमिति यावत्। तत् प्रसिद्धं रतान्तरेतः सुरतान्तवर्ये ऽरण्यरेतसि अग्नौ अधात् निक्षिप्तवान् । यतः र्घम् ऊध्र्वगामि इत्यर्थः । नत्वधोगामि तेन पार्वतीयोनौ न पतितमिति भावः । रत: वयं यस्य तथाभूत: ॥ १४ ॥

 अथेति । अथ रेतोनिधानानन्तरमित्यर्थः । अरिन: हुताशनः। कर्ता । विशटं पवित्रम् आअदेई निजशरीरम् । उष्णः यः बाष्यानिलः तेन मुखमारुतेन दूषितं मलिनौ कृतम् अन्तः मध्यं यस्य तथोक्तम् आदर्श दर्पणमिव सहसा भूत्र आधिक्येन पुशरः शिवस्य सम्बन्धिन: रेतसः वौर्यस्य परिक्षेपः सेकः तेन सुवर्ण मलिनवणं बभार दधौ ॥ १५ ॥

 त्वमिति । अद्रेः सुप्ता पार्वतौ। कॉं। रतस्य सुरतस् यः आनन्दः इर्षः तत्र यत् सुखं तस्य भवेत् नाशात् हेतोः रेत:पाहूनति भावः। रुष्टा कुपिता सतौ। हे अनल अग्ने।


इत्यं शशासद्भिशता हुताशं
(४)[४५७]।पष्ट रतानन्दसुखस्छ भन्नात् ॥ १६ ॥
दक्षस्य शापेन शशी (५)[४५८]क्षयौव
(६)[४५९]शुष्टो हिमेनेव सरोजकोशः।
वहन् विरुपं वपुरुग्ररेत
श्चयेन वह्निः किल निर्जगाम ॥ १७ ॥
स (७)[४६०]प्रवकालोकरुषा विलक्षां
अरत्रपास्मेरविनम्रवनाम्।

त्व' सवें खाद्यम् अखायं वा भवतीति तथोक्तः । तथा भीमं भयोत्पादकं कर्मे यस्य तथोतः । तथा कुठेन प्रतिपातकप्रयचित्तार्घण रोगविशेषेण अभिभूतः पराभूत:। तथा धूमः गर्भ मध्ये यस्य तथोतः भव। इयम् अमेम प्रकारेण हुतशम् अनलं शशाप अभिशप्तवती ॥ १३ ॥

 दक्षस्येति । वज्ञिः अग्निः दक्षस्य प्रजापतेः शापेन। हेतौ। वतीया । शयी क्षयरोगी शशी चन्द्र इव । तथा हिमम शिशिरेण तेनति यावत् : दग्धः क्षयं गत इत्यर्थः । सरोजकोष इव कमलकोश इव । वपुः निजदेहम् उग्रस्व महादेवस्य। ‘उग्रः कपर्दी थोकण्ठः” इत्यमरः । रेतसः वीर्यस्व चयेन संवतन हेतुना । ‘शनं तेजोरेतसी च" इत्यमरः । विगतं भटं रूपं शोभा यस्य तथोक्तं वहन् निर्जगाम सम्भोगष्ठहा नि:श्चतवान् । किलेतिं प्रसिधौ॥ १७ ॥

 स इति । स शिवः । पावकस्य व: आलोकन सभोग समये दर्शनेनेत्यर्थः। या चट् क्रोधः तया । हेतौ ऋतीय ।


विनोदयामास (८)[४६१] गिरौन्द्रपुत्रीं
शृङ्गारगमैर्मधुरैर्वचोभिः ॥ १८ ॥
हरो विकीर्णं घनघर्मतोयैः
नेणाञ्जना (९)[४६२] ।हृदयप्रियायाः ।
द्वितीयकौपौनचलाञ्चलेना
(१)[४६३]हरन्मुखन्दोरकलङ्गिनो(२)[४६४]ऽस्याः ॥१॥
मन्देन (३)[४६५]खिन्नाङ्गुलिना क्षरेण
(४)[४६६]कम्प्रेण तस्या वदनारविन्दात् ।

विलक्षां विखतः लवः लक्षणं चिझे शरीरकान्तिः यस्य: तथोक्तम् । तथा स्मरव्रपाभ्यां कन्दर्पलाभ्यां स्वैरम् ईषद्धास्ययुक्तं विनस्ल विनतश्च वक्तुम् आननं यस्य तथाभूत गिरौद्रस्य हिमाचलस्य पुत्रीं कन्यां पार्वतीं शृङ्गारगर्भः। शृङ्गारसंक्रान्तैरित्यर्थः। मधुरैः मनोहरैः वचोभिः वाक्यैः विनोदयामास । प्रसादितवानित्यर्थः ॥ १८ ॥

 इर इति । ह: शिव: हृदयप्रियायाः आणप्रियाया: पार्वत्याः अकलङ्किनः कलङ्करहितस्य मुखन्दोः सुखकमलस्य सम्बन्धिनं तथा घनान् िनिविष्टानि यानि धर्मतोयानि प्रेमजनितस्वेदजलानि तैः विकीर्ण नेत्रयोः नयनयोः अञ्जनमेव अश्वः कलः तं हितौयं यत् कौपीनं योगिनः स्कन्धलस्त्रि वस्त्रम् । “कौपीनं स्यादधोवस्त्रं योगिनः स्कन्धलम्बि च” इति मेदिनी । तस्य चलं च खलं यत् अलं प्रान्तभागः तेन हर इतवान्। निष्कलस्य लखनौचितत्वादिति भ्रावः ॥ १९ ॥


परामृशन् घर्मदलं अक्षर
हरः ‘सर्वलं व्यजनानिलेन ॥ २० ॥
रतिश्लथं तत्कवरीकलाप
मंसावसक्त विगलअसूनम्।
स पारिजातोद्भवपुष्पमय्या
स्वजा बबन्धामृतमूर्तिमौलिः ॥ २१ ॥
कपोलपाल्यां दृगनाभिचित्र
पत्नावलमिन्दुमुखः सुमुख्याः।

 मन्देनेति । हरः शिवः मन्देम लघुप्रचारेण । तथा चित्र धर्मयुक्ताः अङ्गुलयः यस्य तथोक्तेन। तथा कम्प्रेण कम्पवत । करेण हस्तेन करणेन तस्याः पार्वत्याः वदनारविन्दात् सुखपइजात् घर्मजलं स्वेदवारि परामृशन् अपनयन् हेलया विलासेन सह वर्तमानं सहेलं यथा तथा व्यजनस्य तालवृन्तस्त्र अनिलेन वयुना जहार शोषयामास ॥ २० ॥

 दरतौति । प्रस्तमूर्तिः इन्दुः मौलौ मस्तके यख ॥ तथोक्तः = अहदेवः । कर्ता । रत्या सुरतव्यापारेण वर्ष स्थतं शिथिलबन्धनमित्यर्थं । अतएव अंसयोः स्कन्धयो अवसनं विलग्नं अतएव विगलन्त अध:पतन्ति प्रसूनानि पुष्याणि यस्मात् तथोक्तं तस्या: पत्राः कवरीकलापं केशसमूई कर्मभूतं पारिजातात् आख्मदृक्षात् उन्वन्तौति तथातानि कल्पवृक्षोधनानि यानि पुष्पाणि कुसुमानि तसर्थ तप्रचुरा या शक् माला तया रणभूतया बवध संयमितवम् ॥ २१ ॥

 कपोलेति । दुः मुखे मस्तके। अत्र सुखशब्देन मतवं सस्यवे। यस्य तथाभूतः शिवः कथंभूतः। सु सुन्दरं सुग् ।

अरस्य सिथ जगद्विमोह
मन्त्रवरोणिमिवोल्लिलख ॥ | २२ ॥
रथस्य (५)[४६७]कर्णावभि तन्मुखस्य
ताटङ्कचक्रद्वितयं (६)[४६८]न्यधात् सः ।
जगज्जिगीषुर्विषमेषुरेष
भुवं यमारोहति पुष्पचापः ॥ २३ ॥
तस्या: स कण्हे (७)[४६९]पिहितस्तनायां
न्यधत मुक्ताफलहारवल्लम् ।

वदनं यस्याः तथोक्तायाः पार्वत्याः सम्बन्धिन्यां कपोलपाख्यां गण्डलेखयां सृगनायाः कस्त्र्याः या चित्र नानाविधा पखवलौ तां सिद्धस्य सिद्धिं गतस्य कृतकार्यंस्येत्यर्थः । अरस्य कन्दर्पस्य जगनिस विमुह्यन्ति यं: तथोतानां मन्त्राणां यानि अक्षराणि वर्णाः तेषां श्रेणिमिव पतिमिव उल्लि लेख लिखितवान् । अत्र वस्त्र औ झालङ्करः ॥ २२ ॥

 रथस्येति । स ह कण अभिकर्णसम्मुखे कयोरित्यर्थः। तस्याः पार्वत्याः सुखस्व तन्मुखस्य पार्वतसुखरूपस्य रथस्य ताटङ कर्णालयरविशेवौ एव चक्रे तयोर्हितयं न्यधात् पर्पितवान् । यतः विषमेषुः पञ्चशरः एष पुष्पचापः रथम् आरोहति । वसुग्र झयाम्। कामस्ताटरमणयेन पार्वतीसुखेन जगत् विजेतुमिच्छतौति भावः ॥ २२ ॥

 तस्त्रा इति । स शिवः तस्याः पयः कडे गलदेशे। पिडिते आच्छादिते स्तनाने चूचुवे यया तथाभूतां भुक्ष्त्रा-


(८)[४७०] या प्राय मेरुद्वितयस्य मूर्भि
थितस्य गङ्गौघयुगस्य लक्ष्मीम् ॥ २४ ॥
नखव्रण(९)[४७१]श्रेणिवरे बबन्ध
नितम्बबिम्बे रशनाकलापम् ।
(१)[४७२]चल स्खचेतोस्टगबन्धनाय
मनोभुवः पाशमिव स्मरारिः ॥ २५ ॥
भालेक्षणाग्नौ स्वयमञ्जनं स
(२)[४७३]भड्का दृशोः साधु निवेश्य तस्याः।

फलानां सुमां वरवल्ल हारयष्टिं न्यधत्त दत्तवान्। या सुतफलहारवती। कन। शहितायस्य सुमेरुपार्वतद्वयम् मूर्ति मस्तके स्थितस्य गङ्गौघयुगस्य गङ्गाप्रवाहद्वयस्य लक्षी शोभां प्राप । तहत् शशभे इत्यर्थः । अत्र निदर्शनालयः । तदुकम् “सभवन् वस्तुसम्बन्धोऽनुभवन् वापि कुत्रचित्। यत्र विश्यानुविस्वत्व' बोधयेत् सा निदर्शना” इति ॥ २४ ॥

 गखेति । अरारिः कामशयः हरः । नखत्रणवेणिभिः गखवतपल्लिभिः आत्मकृताभि: वर रमणीये तस्याः नितबविश्वे चलम् अस्थिरं यत् स्वस्य प्रामनः चतः चितमेव सृगः तस्य बन्धनाय बन्धनार्थं मनोभुवः कामस्य पाशं बन्धनरज्ञमिव रसगाकलापं कथदास बबन्ध निवेशितवान् । अत्रे उत्प्रचालञ्जरः ॥ २५ ॥

 भाचेक्षणेति । स शिवः । आवे लाटे यत् वयं नो तदेव अग्निः। प्रदौपरूप इत्यर्थः । तत्र पञ्जनं कष्कलं खरः भङ्ख् पातयित्वा स्वङ्नुस्त्रविति शेषः । नवोत्पस्त्रत्वाः नव


नवोत्पलाल्याः (३)[४७४]पुलकोपगूढे
कण्ठे (४)[४७५]विनीलेऽङ्गुलिमुज्जघर्ष ॥ २३ ॥
अल त पादसरोरुहाग्रे
सरोरुहाक्ष्याः किल सन्निवेश्य।
स्खमौलिगङ्गासलिलेन हस्ता-
रुणत्वमक्षालय(५)[४७६]दिन्द्रचूड: ॥ २७ ॥
भस्स्रगनुलिप्त वपुषि स्वकीये
सहेलमादर्शतलं विसृज्य ।

पञ्जनयनायाः तस्याः पार्वत्याः दृशोः नयनयोः साधु सम्यक् यथा तथा निवेश्य अञ्जयित्व कज्जलेन नेत्रे रजयित्व त्यर्थः । एलर्क: रोमाचैः उपगूढे व्याते विशेषनीले श्यामवर्णं कण्ठे वश्येति शेषः । पङ्गुलिम् उजवषं उदृष्टवान् । यथा केगचिौयोपरि कालं पातयित्वा स्वप्रियाय नयने रचयित्वा। जाङ्कौ काचिदुच्यते तदिति भावः । अत्र स्वभावोति- औरः ॥ २६ ॥

 अलकमिति । इदुचूड़ चन्द्रमौलिः हः । कप्त । हरो हास्याः पलनेवाथ पार्वत्याः सम्बन्धिनि पादसरोहाग्रे चरणपध्रप्रान्ते अलक्तकं लरसं सन्निवेश्य अनुलिप्य रयित्व त्यर्थः। जइस्तेनेति शेषः । स्त्रस्य मौलौ मस्तके यत् गङ्गायाः सलिलं जलं तेन करणभूतेन हस्तस्य करस्य अरुणत्वम् अलक्तकरसम् प्रहालयत् ममार्ज। प्रपनीतवानित्यर्थः ॥२७॥

 भस्येति ॥ स हरः । भस्माभिः विभूतिभिः अनुलिते आहेत किये आमौथे वपुषि देखे आदर्शतलं दर्पणान्त' विसृज्य


नेपथ्(६)[४७७]लच्मानः परिभावनार्थम्
अर्शयष्यौबितवलभ सः ॥ २८ ॥
प्रियेण दत्ते मणिदर्पणे (७)[४७८]सा
(८)[४७९]सम्भोगचिहुँ खवपुर्विभाव्य।
चपावतो तत्र घनानुरागं
रोमाञ्चम्भेन बहिर्बभर ॥ २६ ॥
नेपथ्यलक्ष्मीं दयितोपतृप्तां
सौरमादर्शतले विलोक्य।

परिष्कृत्य । नेपथ्यस्य वेशस्य लक्ष्मणः शोभाया: परिभावनाथ दर्शनाथ जीवितवल्लभां प्राणप्रियां पन्न हेलया विलासेन सह वर्तमानं यथा तथा अदर्शयत् अर्पयामासेत्यर्थः ॥ २८ ॥

 प्रियेणेति । सा पार्वती । कर्ण। प्रियेण शिवेन। कञ्च । दत्ते अर्पिते मणिदर्पणे मणिमयाद सम्भोगस्य सुरतजनितसुखस्येत्यर्थः। चिह्नानि नखव्रणादैौनि यत्र तत्तथोक्तं वस्त्र आत्मनः वपुः देहं विमाष्य दृष्ट्वा त्वपावती लव्जावती सती तत्र प्रिये हरे घन: निविड़: यः अनुराग: प्रेम तं कर्मभूतम्। रोमाशानां पुलकानां दभेन छलेन ब:ि बाअदेशे बभार धृतवती। तस्या दयस्थितोऽनुरागो रोमाधव न बहिः परियत इति भावः ॥ २८ ॥

 नेपथ्येति । सा पार्वतौ दयितेन प्रियेण हरण उपकप्तां विरचितां नेपथ्यस्य अलाडरणस्य लमों शोभां अदर्शतले दर्पणतले स्मेरेष ईषद्धास्येन सह वर्तमानं यथा तथा विशोक् इद् उतविलक्षभाघ आप्तसुलभभावा सतौ


अमंल सौभाग्यवतीषु धर्म
मानमुत(९)[४८०]विलथभावा ॥ ३० ॥
अन्तः प्रविश्यावसरेऽथ तब
स्निग्ध वसस्ये विजया जया च ।
(१)[४८१]सुसम्पदोषाचरतां कलानाम्
(२)[४८२]अशे स्थितां तां शशिखण्डमौलेः ॥३१॥
व्यधुर्बहिर्मङ्गलगानमुच्चैः
वैतालिका(३)[४८३]श्चित्रचरित्रचारु ।

आत्मानं सौभाग्यवतीषु प्रियवानभ्यवतौषु पतिप्रियतमास्चियर्थः मध्थे। निर्धार सप्तमो। धुएँ अग्रगण्यम् प्रमंस्त मेने । प्रियकप्तनेपथ्यस्यान्वदुर्दभत्वादिति भावः ॥ ३० ॥

 अन्तरिति ॥ अथ नेपथ्यरचनानन्तरम् अत्र अवसरे काले स्रिग्धे प्रणयुक्त वयस्ये सख्यौ सखभावापने विजया जया च। “आलिः सखी वयस्या च” इत्यमरः । कर्वे भूते । अन्तः गुदभ्यन्तरं प्रविश्य गत्वा तत्र अन्तर्वेश्मनि । शशिनः खङ मौलौ शिरसि यस्य तथोतस्य हरस्व अङ्ग क्रोड़देशे स्थिताम् उपविष्टां तां पार्वतीं कलागाम् अलङ्करणचातुर्यविशेषाणां कामोपकरणविशेषाणां वा सु शोभनया सम्यद समुह उपाचरतां सेवितवत्यौ। अलञ्चक्रतुरित्यर्थः ॥ ३१ ॥

 व्यधरिति । बहिः बाह्यप्रदेशे वैतालिकाः स्तुतिपाठकाः। कर्तारः। पिनाकः पिनाकाभिधेयधनुः पाणौ हस्ते यस्य तथोक्तस्य हरस्य प्रमोदाय सन्तोषाय प्रमोदमुत्पादयितु-


         जगुञ्च गन्धर्वगखाः सज्ञङ्ख-
        (४)बनिम्।खनं प्रमोदाय पिनाकपाणेः ॥ ३२ ॥
        ततः स्वसेवावसरे सुराणां
        गणांस्तदालोकनतत्पराणाम् ।
        हारि प्रविश्य प्रणतोऽथ नन्दी
        निवेदयामास कृताञ्जलिः सन् ॥ ३३ ॥
        महेश्वरो मानसराजहंस
       करे दधानस्तनयां हिमाद्रेः।
   मित्यर्थः । निमित्तार्थे चतुर्थी । चित्रेण चरित्रेण चारु मन
   हारि मलगनं मङ्गलरूपं गीतम् उच्चैः उच्चशब्देन व्यधुः
   तवन्तः । गन्धर्वा गायक वशेषगां गणाः संघाच
   छ पञ्चजन्यस्य खनन वाद्ययन सॐ वत मन यथा तथा
   जगुः ॥ ३२ ॥
        तत इति । ततः तदनन्तरं नन्द । कर्ता । हारि द्वारदेशे
  प्रविश्य गत्व। नत्वभ्यन्तरे सत्य यैः । प्रातः कृतप्रयस। अष
  प्रणामनन्तरं कृताज ल. राचताञ्जलिः सन् स्वस्य आप्तग"
  हरस्येत्यर्थः । सेवायः परचर्यायाः अवसरेर कले उपस्थिताः
  निति शेषः । तस्य हरस्य आलोकने दर्शन तत्पराणाम् आरु
  तानां सुराणां देवानां गणान् संधान् कर्मभूतान् निवेदय
  मास विशपयामास । सुराणमागमनं हरं बोधय
  यथः ॥ ३३ ॥
          महेश्वर इति । महान् ईश्वरः षडैश्वर्यवान् हरः । मान
  चितरूपं यत् सरः सरोवरः तस्य राजहंस चित्तविहारिणं
  मित्यर्थः। हिमाद्रेः हिमालयस्य तनयां कन्यां पार्वतीं ।



सन्गलीलालयतः सहलं
(५)[४८४]ध्रो बहिस्तानभि निर्जगाम ॥ ३४ ॥
क्रमान्महेन्द्रप्रमुखाः प्रणेमुः
शिरोनिबद्धाञ्जलयो (६)[४८५]महेशम्।
प्रालेयशैलाधिपतेस्तनूजो
देवीं च लोकत्रयमातरं (७)[४८६]ते ॥ ३५ ॥
यथागतं तान् विबुधान् विसृज्य
(८)[४८७]प्रसाद्य मानक्रियया प्रतये।

ने दधानं धारयन् सन्। सम्भोगलौलायाः सुरतक्रीड़ायः क्षयतः मन्दिरात्। पञ्चम्यां तप्रत्ययः। हेलया लीलया ३ वर्तमाओं यथा तथा तान् सुरान् अभि व:ि गिर्जगाम । शगां समीपमाजगामित्यर्थः ॥ ३४ ॥

क्रमादिति । महेन्द्रप्रमुखाः देवराजप्रभृतयः ते देवाः। शिर: तकेषु निबद्धः रचिताः अञ्जलय: यैः तथोतः संसः मदीयं । तथा प्रालयस्य हिमानीरुपस्य शैलस्य अधिपतिः वैतराजः हिमालयः तस्य सम्बन्धिनीं तनूजां तनयां लोकयस्य भुवनत्रयस्व मातरं जननीं देवीं पार्वती क्रमात् |बेङः। प्रणामे चक्रेरित्यर्थः ॥ ३५ ॥

 यथागतमिति । स वृषाः दृषवाहनः हरः तान् विबुधा ग् मानक्रियया सम्मानदानेन प्रसय सन्तोथ तथा मतम् आगतम् आगमनम् अनतिक्रम्य विसृज्य प्रखाप्य


स नन्दिना दक्भुजोऽधिरु श्व
वृषं वृषाङ्कः सह शैलपुथा ॥ ३६ ॥
मनोऽतिवेगेन ककुद्मता स
प्रतिष्ठमानो (९) [४८८]गगनाथनोऽन्तः।
वैमानिकैः साञ्जलिभिर्ववन्दे
विहारहेलागतिभिर्गिरीशः ॥ ३७ ॥
खर्वाहिनौवारिविहारचारी
रतान्तनागैश्रमशान्तिकारी ।

च । नन्दिना क्षत्वेन दत्तः भुजः हस्तावलम्बः यस्मै तथाभूत सन् शैलस्य पुत्बा . कन्यया पार्वत्या सह वृषम् अधिरु आस्थाय प्रप्तचे जगाम ॥ ३६ ॥

 मग इति । मनसोऽपि चित्तादपि अति अत्यन्तं वेन गतिः यस्य तथोक्तेन कुन्नता वृषभेण गगनमेव अध्या पत्र तस्य अन्तः मध्ये प्रतिष्ठते बचतीति प्रतिष्ठमानः मया। स गिरीशः हरः विहारे अड़ायां इवया विज्ञासेन गमनं येषां तथोतैः विमानैश्चरन्तीति तथोक्तैः खेचरैरिष्ठः अञ्जलिभिः सह वर्तमानै: खाताञ्जलिभिः सःि क€भिः व वन्दितः नमस्कृत इति यावत् । कर्मणि लिट् ॥ ३७॥

 स्वरिति । स्वर्वाहिन्याः स्वर्गगणा मदायिन्यः । क्षिभिः बारिभिः शलैः यो विश8 सः तं चरती तयो: मन्दाकिनौकरयुक त्वर्थः । अनेन विशेषण नास्य शैत्योतिः। रतान्ते सुरतावसाने नाणां रमणीनां श्रमः खेदक्ष तव शान्तिं नाशं करोतीति वधोaः । अनेना


तौ पारिजातप्रसवप्रसङ्गः
मंत्र सिषेवे गिरिजागिरीशौ ॥ ३८॥
पिनाकिनापि स्फटिकाचलेन्द्रः
कैलासनामा कलिताम्बरांशः ।
श्रुतार्धसोमो(१)[४८९]द्युतभोगिभोग:
विभूतिधा ख इव प्रपेदे ॥ ३९ ॥

मान्द्योतिः । तथा पारिजातस्य कल्पतरोः सम्बन्धिनां प्रसवानां पुष्याणां प्रसङ्गः सम्बन्धो यस्य तथाभूतः । एतेनास्त्र सौगध्योक्तिः । म रुत् पवन: । कर्ता । तौ गिरिजागिरीशौ पार्वतीपरमेश्वरौ कर्मभूतौ सिषेवे परिचचार । आराधयामासेत्यर्थः ॥ ३८ ॥

 पिनाकिमेति । पिनाकोऽस्यास्तति पिनाकी तेन हरेणापि कब्र। कलिप्तः सहृष्टः अम्बरांशः आकाशस्कन्धदेशः येन तथोतः । अनेनास्य अवक्षत्व' गम्यते । अन्यत्र कलितः व्याप्तः अम्बरांशः आकाशभागः येन तथोतः । आकाशमयैकमूर्ति त्वादिति भावः । अर्ध: यः सोमः चन्द्रः सोऽस्यास्तीति अर्धसोमः हरः च श्रुत: येन । गिरीशः कैलासवासीति भावः । अन्य थुतः यतः अर्धसोमः ऽशिखकः येन तयोः। गिरीशस्य चन्द्रशेखरत्वादिति भावः । अबुतः विचढः भोगिनां सुखभोगनिरतानां भोगः भोग्यवस्तु यन्न तथाभूतः। देवनिलयत्वादिति भावः । अन्यत्र अप्तः भोगिनां सर्पाणां भगः देशः यत्र । सर्पभूषणे महादेव इति भावः । विभूतिं धरतौति गिक्तिधारौ। शश्वद्विमनित्यर्थः। अन्यत्र विभूतिं भज धरतीति विभूतिधरौ भस्मीतशरैः। "भूतिर्भवनि सम्यदि” इत्यमरः । तथा कैलासनामा स्कटिकानां रजतमां


विलोक्य यत्र स्फटिक भित्तौ
सिद्धाननाः (२)[४९०]ख' प्रतिबिम्बमारात् ।
भान्या (३)[४९१]परस्या विमुखौभवन्ति
प्रियेषु मानग्रहिला (४) [४९२]नमत्सु ॥ ४० ॥
सुविम्बितस्य स्फटिकांशतः
चन्द्रस्य चिह्नप्रकरटः करोति।
गौर्यार्पितब रसेन यत्र
(५)[४९३]कस्तूरिकायाः शकलस्य लौलाम् ॥४१॥

अचलेन्द्रः गिरीन्द्रः कर्मभूतः । स्व इव आत्मा इव प्रपेदे प्राप्तः। कर्मणि लिट् ॥ ३८ ॥

 विलोक्येति । यंत्र कैलासगिरौ सिद्धानां देवयोनिविशेषाणां अङ्गनाः स्त्रियः स्फटिकस्य भित्तौ कुछ आरात् समप। “आराट् दूरममीषय:” इत्यमरः । पतितं स्खम् आनीयं प्रतिविम्बं विलोक्य दृष्ट्वा परस्या: परकीयायाः सपक्ष: धान्या भमेण इयं सपत्नौ वा अन्येति भमबुडेत्यर्थः । प्रियेषु पतिषु नमक्ष नाहमन्यसक्त इति प्रणतेष्वपि मानग्रहिलाः मानिन्थः सत्यः विमुखीभवन्ति पराङ्ग,खीभवन्ति कुप्यन्तीत्यर्थः ॥४०॥

 सुविस्बितस्येति । यत्र स्फटकाद्रौ सुविस्मितस्य प्रतिबिम्बित स्य अतएव स्फटिकानां अंशभिः किरणजालैः गुप्ति गोपनं यस्य तथोतस्य उभयोस्तयवत्वात् पृथगूपेणाप्रतीवमाणस्येति भावः । चन्द्रस्य इन्दोः सम्बन्धौ विप्रकरः कलत्रसख्यः गौर्या पार्वत्या काजू अर्पितस्य कुत्रचित् निहितस्त्र


नवम; सर्गः । ६०

यदौयभित्तौ प्रतिविम्बिताङ्गम्‌ श्रात्मानमालोक्य रुषा करोन्द्राः। मत्तान्य(ह)कुम्भिभ्रमतोऽतिभौम- दन्ताभिघातव्यसनं वहन्ति ॥ ४२॥ निशासु यत्र प्रतिविम्बितानि ताराकुलानि स्फटिकालयेषु । दृट्वा (७)रतान्तच्युततारहार- मुक्ताभ्रमं बिभ्रति सिड्वबध्वः ॥ ४३ ॥

कस्तृरिकायाः मृगनाभेः शकलस्य खगस्य रसेन रागेण लोलां शोभां करोतोत्युदं क्षालङ्कारः ॥ ४१ ॥

यदौर्योत ॥ करोम्द्राः गजश्रेष्ठाः। कर्त्तारः। यदौयभित्तौ यस्य कै लासस्य कुद्ये श्रात्मानं निजशरौरं प्रतिविम्बिताङ्ग प्रतिविम्बितावयवम्‌ श्रालोक्य दृष्टा मत्ताः श्रन्ये ये कुम्भिन: दन्तिनः तेषां भ्रमा जनितया रुषा कोपेन श्रतिभोमः श्रतिभयङ्करः दन्तैर्योऽभिघातः भित्तिषु ताङनं तेन व्यसनं दुःखं दन्त भग्नादिजनितां व्यथामित्यर्थः । वहन्ति प्राप्रवान्ति । भ्रमजनितग्यामम् दुःखोत्पादकमिति भावः । भ्रव्र भान्तिमान- लङ्कारः । तदुक्षाम्‌ “साभ्यादतस्त्रि स्तदबुहिर्भ्त्रान्तिमान्‌ प्रतिभो- त्थिता" इति ॥ ४२॥

निशाखिति॥ यत्र स्फटिकपर्वते सिहानां देवयोनि- विशेषाणां बध्वः खियः। कत्रः। सफटिकासयेषु खटिक- निर्मितण्टे षु प्रतिविम्बितामि प्रतिफलितानि ताराकुलानि नचभपुश्ह्पाणि निशासु रजनौषु दृष्ट्वा श्रवलोक्य रतान्ते सुरता- व्ठाने श्य॒तानां ्रष्टानां तारष्टाराषां समुख्चलहारशं याः

(&) नाम्। (9) रतान्ते ।

नभश्चरैमण्डनदर्पणश्रीः
सुधानिधिर्भवनि यत्र तिष्ठन्।
अनयैच्डामणितामपैति
(८)[४९४]शैलाधिनाथस्य शिवालयस्य ॥ ४४ ॥
समीयिवांसो रहसि स्मरार्ता
रिरंसवो यत्र सराः प्रियाभिः ।
एकाकिनोऽपि प्रतिबिम्बभाजः
बिभान्ति भूयोभिरिवान्विताः स्वैः ॥४५॥

सुन: मौक्तिकाणि तस शमं नैतानि लक्षत्राणि प्रतिविधितानि किमस्माकं हारप्रथितमुक्ताफलान्येवैतानौति भ्रान्तिं विक्षति धारयन्ति । अत्रापि भक्तिमानलकूबरः ॥ ४३ ॥

 नभश्चरीति । नभश्वरीणां आकाशचीणां मण्डनस्य अलइरणस्य विकास स्य वा यः दर्येण आदर्शः तस्येष श्रीः कान्तिर्टस्व तथोतः सुधानिधि: इन्दुः। कर्ता । यस्य कैलासाद् सूर्धनि शुद्धे तिष्ठन् उन्नित्यर्थः शैलाधिनाथस्य हरस्य शिवः सुशोभगः यः आलयः मन्दिरं तस्य अनयैः अमूल्यः यः चूड़ामणिः शिरोरत्र तस्य भावः तप्तम् उपैति प्राप्नोति। अत्र रूपकोपमयोः सङ्करः ॥ ४४ ॥

 समीयिवांस इति । यत्र कैलासे सुशी देवाः अरार्ताः कामपीडिताः षतएव प्रियाभिः कालाभिः शत्र रहसि निर्जने रिरंसवाः रन्तुमिच्छन्तः । रमते: समन्तादुप्रधयः । अतएव समीयिवांस: सताः सन्तः एकाकिनोऽपि प्रतिविस्वं भजते इति प्रतिबिम्बभाजः। स्फाटिकछुद्ध प्रतिफलितदेशः सन्त


(६)[४९५] देवोऽपि गयों सह चन्द्रमौलिः
यदृच्छया ठिकशैलशृङ्ग ।
शृङ्गारचेष्टाभिरनारताभिः
मनोहराभिर्यहरचिराय ॥ ४६ ॥
देवस्य तस्य स्मरसूदनस्य
हस्तं (१)[४९६]समालिङ्ग्य सुबिधमश्रीः।
सा नन्दिना (२)[४९७]वेषभृतोपदिष्ट
माग पुरोगेण कलं चचाल ॥ ४७ ॥

इत्यर्थ:। अतएव भूयोभिः अनेकैः स्वै: निजदेहैः अन्विताः युत इव विभान्ति शोभन्ते । अत्र उम्र क्षालयः ॥ ४५ ॥

 देव इति । चन्द्रमौलिः चन्द्रशेखरः देवः हरोऽपि स्फाटिकशैलस्य स्फटिकमयपर्वतख केलास स्व श्री शिखर गौर्या स्खपा सह सार्धम् । सहशब्दयोगे वतीया । यदृच्छया खेच्चक्रमेण यभिलाषमित्यर्थः। मनोहराभिः चित्तहारिभिः अतएवः अनारताभिः अविच्छिन्नभः शृङ्गारचेष्टाभिः सुरतव्यापारैः चिराय बहुकालं व्याप्य व्याहरत् क्रीडितवाम् ॥४६॥

देवस्येति । सुविभ्रमश्रीः शोभमविलासकान्तिः सा गौरी। कर्ष। अरसूदनस्य कामः तस्य देवस्य हरस्य इतकरं समालिय अवलम् पुरोगेण अग्रवर्तिना वेग यष्टिं बिभ्रतीति बेलभृत् तेन । ऽधातोः किप्प्रत्ययः। नन्दिना गणेन। कर्षो। उपदिष्टः इतो नतव्यमिति प्रदर्शितः मार्गः पन्था गर्भभूतः यस्याः सा तथोत सप्त वलं मधुरं यथा स्यात् तथो चथल बम ॥ ४७ ॥


(३)[४९८]चलच्छिखाग्रो बिकटानभङ्गः
(४)[४९९]सुदन्तुरः (५)[५००]शुक्रसुतीक्ष्णतुण्डः।
भुवोपदिष्ट: स (६)[५०१]तु शङ्करेण
तस्या विनोदाय ननर्त भृत् ॥ ४८॥
कण्ठयललोलकपालमाला
दंष्ट्राकरालाननमभ्यनृत्यत् ।
प्रीतेन तेन प्रभुणा (७)[५०२]नियुक्त
काली कलबस्य मुदे प्रियस्य ॥ ४६ ॥

 चलदिति । तस्याः पार्वत्याः विनोदाय . सन्तोषदुवे शङ्करेण महादेवेन । कन्न । भुवा भूभा उपदिष्टः त्वया तृत्थ' कर्तव्यमिति प्रदर्शितः सुदन्तुरः उन्नतदन्तयुक्तः। दन्तशब्दादुरच्प्रत्ययः । शतं शत्रं सुतौ अतितिषसख तुरं सुखं यस्य तथोतः भुने गणभेदः । कर्ता । चलन्ति चञ्चलानि शिक्षायाः चूड़ाया: अग्राणि अग्रभागाः यस्य तथाभूतः तथा विकटाः भयङ्कराः अलभः शरीरावयवचेष्टाविशेषः यत्र तयतः सन् गगतं नृत्यं कृतवान् ॥ ४८ ॥

 कण्ठेति । प्रियस्य दयितस्य कलत्रस्य पत्राः पार्श्वत्थाः सुदे तोषाय । निमित्ता चतुर्थी। प्रतन अष्टचि तेग तेन प्रभुणा निग्रहाणिग्रहसमर्थन हरेण । कब्र। गियुत युवं कुर्विति उपदिष्टा काशौ। कीं। कण्ठस्खयां गचदेशे लोला शश कपालानां सुखमां माला यस्बा तथोता सती दंष्ट्राभिः दतैः कराचं भयानकम् आगनं सुखं यत्र तत् यथा तथा


यहरौ तौ विकटं (८)[५०३] गदांते
विलोक्य बाला भयविह्वला।
(९)[५०४]सरागमुत्सङ्गमनङ्गशगोः
गाढं प्रसह्य । वयमालिलिङ्ग ॥ ५० ॥
उत्तुङ्गपीनस्तन(१)[५०५]पिण्डपौडं
ससंभभं तत्परिरम्भमौशः ।
प्रपद्य सद्यः पुलकापगूढः
अरेण रूढप्रमदो ममाद ॥ ५१ ॥

एभ्यनृत्यत् समन्तात् ननर्त । देवादिकात् चुनधातोः कर्तरि दछु ॥ ४९ ॥

 भयडुराविति । बाला । अनेनास्य सुग्धास्व सुच्यते। पार्वती । कब्र। विकटं उकटं यथा तथा नदन्त शब्दायमानौ अतएव भयङरौ भीतिजनकौ तौ पूर्वोक्तौ कालौभृझणैौ विलोक्य दृष्ट्वा भयेन भीत्य विद्वलं विवशं ढू शरीरं अस्याः तथोता सतौ प्रस व बलेन अनशत्रोः कामारः हरव । इस कोड्देशं गाढं निबिड़ सरानं सानुराग यथा स्यात् यथा आलिलिङ्ग आलिङ्गितवती । यथा कश्चित् भयविधालः न कचिदालिङ्गति तद्वदिति भावः ॥ ५० ॥

 सत्तुङ्गेति ॥ रूद्रा उपरिस्थिता प्रमदा जाया यस्य तथोवाः । तएव तुङ्गम् उन्नतं पौनं स्थूलं यत् स्गयोः पिण्डं तेन गैड़ा यत्र तथोक्तम् । स्तनयोरतिपैनतया परस्पर मिलितवात् पिङ्गभूतत्व' सूयते । संभ्रमेण भयेन सह वर्तमानं आरंभमं तस्याः पार्वत्याः परिरभम् आलिङ्गनं प्रपद्य लब्धा शः सरः। कर्ता। सद्यः तत्क्षणमेव स्खअरेण कामेन। हेतौ


इति गिरि(२)[५०६]तनुजाविलासलौखा
विविधविभङ्गिभिरेष तोषितः सन् ।
अमृतकरशिरोमणिर्गिरीन्द्रे
कृतघसतिर्वेशिभिर्गणैर्ननन्द ॥ ५२ ॥

दशमः सर्गः ।

आससाद सुनासौरं सदसि त्रिदशैः सह ।
(१)[५०७]एष त्रैयम्बकं तौत्रं वहन्वद्भिर्महन्महः ॥ १॥

वतौया। पुलकैःरोमाच्चैः उपगूढ़ प्राप्तः । जातरोमाङ इत्यर्थः सन् ममाद मत्तो बभूव ॥ ५१ ॥

 इतीति । गिरीन्द्र पर्वतराजे कैलासे कृतवसतिः कतार स्थितिः । तथा अमृतकरः इन्दुः शिरोमणि: चूडारत्नम यस्य तथाभूतः एष इरः इति एवंप्रकारैः गिरतनुजाय गौर्याः विलासेन या लौला विहारः तस्याः विविधाभि अनेकप्रकारैः भङ्गिभिः रचनाभिः तोषितः प्रणितः स वशिभिः संयमवद्भिः गणैः नन्दिप्रभृतिभिः प्रमथैः सह सार्धम् सहाथै खतया । ननन्द आनन्दितवान् । पुष्यिताग्राहृतम्“षयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुषि ताग्र ’ इति तल्लक्षणात् ॥ ५२ ॥

"इति श्रीक्षेत्रमोहनतया मोहिनीसमाख्यया व्याख्यया

समितः श्रीकालिदासकर्ता कुमारसम्भवे महा

काव्ये कैलासगमनं नाम नवमः सर्गः ।


 आससहति । एष वः प्रग्निः । कर्ता। महद् प्रब तीव्र तौ दुःसहभित्घर्थः । त्रैयम्बकं ब्रवकसम्बन्धि म


सहयेण दृशामौशः (२)[५०८]कुत्सिताङ्ग' च सादरम्।
दुर्दर्शनं ददर्शान्तिं धूम्म(३)[५०९]धूमितमण्डलम् ॥२॥
दृष्ट्वा तथाविधं वझिमिन्द्रः (४)[५१०]क्षुब्धेन चेतसा।
व्यचिन्तयच्चिरं किञ्चित्कन्दर्पद्वेषिरोषजम् ॥३॥
(५) [५११]स विलच्यमुखैर्देवैवक्ष्यमाणः क्षणं क्षणम् ।
उपाविशत् सुरेन्द्रेणादिष्टं सादरमासनम् ॥ ४ ॥

तेजः वीर्यमिति यावत् । वहन् धारयन् सन् सदसि सभायां त्रिदशैः सुरै: सह सार्धम् । सहार्थे तृतीया । उपविष्टमिति शेषः। सुनासौरं देवेन्द्रं कर्मभूतम् आससाद प्राप्तवान् ॥ १ ॥

 सहस्रयते । ईशः महेन्द्रः कर्ता । दृशां नयमानां सहस्त्रेण सहस्रसंख्याभिभिरित्यर्थः । कुक्षितानि अजामि पवयवा: यस्य तयतम् । अतएव दुर्दर्शनम् अप्रियदर्शभप्रित्यर्थः । तथा धसं धमव कृष्णलोहितवर्णमिति यावत् धूमितं धूमोऽस्त्र जातः तथोक्तम् । तारकादित्वादितच्प्रत्ययः । मण्डलं देहो यस्य तं तथोक्तम् अस्तिम् अनलम् आदरेण खेहेन सुइ वतमानं सुदरं यथा तथा ददशं दृष्टवान् ॥ २ ॥

 दृष्टेति । इन्द्रः देवेन्द्रः। कर्ता । प्रतीि घ ितथाविधं कुपियामित्यर्थः। दृष्ट्वा अवलोक्य नुब्धेन विचलितेन चेतस चित्तेन कन्दर्पवेषिणः कामशत्रोः हरस्य रोषात् कोपात् जातं किञ्चित् एतत् वैरूप्यमिति शेषः । चिरम् । नवख्पक्षणमिति भावः । व्यचिन्तयत् चिन्तितवान् ॥ ३ ॥

 स इति । सः अलिः वहि। कर्ता । विलक्षसुखैः वैकृतदमॅगेम खानसुखैः देवैः सुरैः। कर्तृभिः । क्षणं क्षणं प्रतिक्षणम्।


हव्यवाह त्वथाशादि (६)[५१२]दुर्दशेयं दशा कुतः।
इति पृष्टः सुरेन्द्रेण स निःश्वस्य वचोऽवदत् ॥५॥
अनतिक्रमणीयात्ते शासनात् मुरनायक ।
पारावलं वपुः प्राय वेपमानोऽतिखाध्वसात् ॥६॥
(७)[५१३]अभिगरारतासक्तों जगामाहं महेश्वरम् ।
कालस्येव स्मरारातैः (८)[५१४]स्वं रूपमहमासदम् ॥७ ॥

बौछार्थेऽध्ययौभावः। वीक्ष्यमाणः अवलोक्यमानः सम् । सुरेन्द्रेण देवेन्द्रेण । कर्ता । सादरं सम्भाषणपूर्वकम् । क्रियविशेषणमेतत् । दिटं निर्दिष्टम् उपदिष्टमित्यर्थः । षासनम् उपाविशत् उपविष्टवान् ॥ ४ ॥

 हव्यवाहेति । सः अग्निः । हे हव्यवाह अग्ने । त्वया। कए। इयं दुर्दश शोचनौथा दश प्रवस्त्र। कर्मभूत ।। कुतः कश्चात् हेतोः आसदि प्राप्ता। कर्मणि लु। इति सुरेन्द्रेण देवेन्द्रेण । कद्रु। पृष्टः जिज्ञासितः सन् निःश्वस्त्र नि:शखास त्या वचः वक्ष्यमाणं वाक्यम् अवदत् उक्तवान् ॥ ५ ॥

 अनतीति ॥ अभीति । हे सुरनायक देवराज। जनतिः क्रमणीयात् पलुजनौयात् अतिक्रमितुमशक्यादित्यर्थः । हे तव शासनात प्राशया: ३ तोः अहं पारावतं कपोतसम्बन्धि वपुः शरीरं प्राप्य पाखव पतिसाध्वसात् अतिभयात् हेतोः वेपमानः कम्यमानः सन् अभिगौरि गौर्यामित्यर्थः । विभतयेंऽव्ययीभावः। रतात सुरतास तं रममाणमित्यर्थः। महेखरं परमेश्वरं हरं जगाम गतवान् । अहं स्वरस्य कामस्त्र अरातिः शत्रः तत्र हरस्य कालस्येव यमस्य अतिभयत्व-


दृष्टा छनविकी मां सुज्ञो विज्ञाय (९)[५१५]जम्भभित् ।
ज्वलङ्काशनले होतु (१)[५१६] </ref>कोपनो (२)[५१७]माममन्यत ॥ ८ ॥
बचोभिर्मधुरैः (३)[५१८]साथैर्विनस्त्रेण मया स्तुत।
प्रीतिमानभवद्देव: स्तोत्रं कस्य न तुष्टये ॥ ९ ॥
शरण्यः सकलत्बता मामचायत शङ्करः ।
क्रोधानेर्वलतो (४) [५१९]शसालासतो दुर्निवारतः ॥ १० ॥

दिति भावः । त्वं स्वकीयं रूपं आसदम् अपश्यम्। जगमेति लिटः तथा आसदमिति वुड उत्तमपुरुबैकवचनम् । युग्मकम् ॥ ६ ॥ ७ ॥

 दृष्ठेति । जम्भं जम्भासुरं भिनत्ति विनाशयतीति जक्षभित् । भिदधातोः क्विप्प्रत्ययः । तत्सम्बोधनम् । हे इट्। सुशः सर्वज्ञः सर्वान्तर्यामीत्यर्थः । स हरः मां दृष्ट्वा अवलोक्य अथच छनविश्व कपटपारावतं विज्ञाय शत्वा कोपन क्रोधान्वितः । युच्प्रत्ययः । मां ज्वलति प्रज्वलिते भालस्थे ललाटस्थे अनसे अग्नौ होतु' दग्धु' अमन्यत मेने ॥ ८ ॥

 वचोभिरिति । मया विनत्र ग प्रणतेन सता । कर्ता। खाणैः अभिप्रययुतैः यथायैरिति यावत्। अतएव मधुरैः मनोहारिभि: रघfभः वाक्यैः । करणे तृतीया। स्तुतः क्तस्तवः देवः हरः प्रतिमान् प्रसन्नः अभवत् अभूत् । अत्र सामान्येन विशेषसमर्थनरूपमर्थान्तरं न्यस्यति--स्रोत्रमिति । तथाहि। स्तोबस्तवः कस्व जनस्य तुष्टये दृप्तये न भवति अपितु सर्वस्यापि तुष्टये भवतीत्यर्थः ॥ ९॥

 अरण्ख इति । शरणे रक्षणे साधुः शरण्यः । यत्प्रत्ययः । शरणगतव सत्र इत्यर्थः । अतएव सकला जगतां वाता


परिहृत्य (५) [५२०]परैरम्भरभसं दुहितुर्गिरः।
कामकेलिरसोत्सेकाहू नौड़या विरराम सः ॥११ ॥
रङ्गभङ्गच्युतं रेत(६)[५२१]स्तदामोघं (७)[५२२]सुदुर्वहम्।
त्रिजगद्दाहकं सद्यो मद्विग्रह(८)[५२३]मधि न्यधात् ॥१२॥
दुर्विषह्मण तेनाहं तेजसा दह्नात्मना।
निर्दग्धमातमनो देहं दुर्वहं वोटुमक्षमः ॥ १३॥

रक्षकः शङ्करः हरः उचलतः दीप्यमानस्य क्रोधाग्नेः कोपानलस्य दुर्निवारतः निवारयितुमशक्यात् प्राप्त जातः यः वासः भयं तस्मात् मां श्रवयत ररक्ष ॥ १० ॥

 परीति । स हरः । कर्ता । गिरहिमवतः दुहितुः कन्यायाः पार्वत्याः सम्बन्धिनं परीरम्भस्य । आलिङ्गनस्य रभमं आवर्ग परिहृत्य त्यक् ब्रौड़या लज्जया । हेत्वर्थे तृतीया । परपुरुषागमनजनितयेति भावः । कामस्य सुतस्य कलौ व्यपारे यः रसः रागः तस्य उत्सेकात् आविर्भावात् विरराम विरतवान् ॥ ११ ॥

 रद्धेति । तदा तत्काले रङ्गस्य सुरतकार्यस्य भङ्गात् विस्रात् युतं भ्रष्टं अमोघं अव्यर्थं सफलमिति यावत् त्रिजगतां चिमुवनानां दाहकं त्रिभुवनदहनसमर्थमित्यर्थः । अतएव सुदु६हं वोदमशक्यं रेतः वर्थ मम विग्रहस्य अधि मम शरीर इत्यर्थः । सद्यः तत्क्षणमेव न्यधात् अपितवम् ॥ १२ ॥

 दुर्विषघेणेति । अहं। कर्ता। तेन दहनात्मना अधिकरूपेण अतएव दुर्विषहेण वटुमशक्येन । सहधातोर्यत्प्रत्ययः तेजस्र वौर्येण निर्दग्ध अतएव दुर्वहं वोदुपशयो पूअर स्र कीया देहं शरोरं वोढं धारयितुम् अधर्मः जातः ॥ ११ ॥


रौद्रेण दह्यमानस्य महसातिमहोयसा ।
मम प्राणपरित्राणप्रगुणो भव वासव ॥ १४ ॥
इति श्रुत्वा वचो वह्नेः परितापोपशान्तये।
हेतु विचिन्तयामास मनसा विबुधेश्व्रः ॥१५॥
तेजोदग्घानि गाचाणि पाणिनास्य पराम्टशन् ।
किञ्चित् कृपीटयोनिं तं दिवस्यतिरभाषत ॥१३॥
प्रौतः स्वाहाखधाहन्तकारैः प्रौणयसे स्वयम् ।

 रौद्रेणेति । हे वासव वृत्रहन्। रौद्रेण । रुद्रसम्बन्धिना अतिमहौयसा अतिगगैयसा महसा तेजसा दह्यमानस्य दग्व स्येत्यर्थः मम प्राणानां परिवणेन परिरक्षएोन प्रगुणः विख्यातः भव । शरणागतरक्षएोन महापुएयं ते भविष्यतौति भावः ॥ १४ ॥

 इतोति । इति पूर्वोतां वचः वडिवाक्यं श्रुत्व थाकस्य​ विबुधेस्वरः देवराजः । कर्तृ। मनसा वहेः थग्नेः परितापस्य देहदाहजनितदुःखस्य त्य​र्थ: उपशान्तथे उपशमनार्थं हेतु कारणं विचिम्तयाम्तया चिम्तितवान् ॥ १५ ॥

 तेजोदग्धानोति । दिवस्यतिः महेन्द्रः कतृभूतः । “शतमन्युर्दिवअति:’ इत्यमरः। तेजमा हरसम्बन्धिनेति शेषः । दग्वामि छ,ष्टानि अस्य वहॄ सम्बन्धौनि गावाणि श्रवयवान् । पाणिएाग करएाेन परामृशन् स्पृशन् सन् । एतेनास्य देवेन्द्रस्वाजुगतअने खो हातिशयः सूच्यते । तं पूवो॔ॠं कृपोटयोनिं वशम् । “पोटयोनिच लन: ’ इत्यमरः। किञ्चित् वश्यमायं षाकृं अभाषत उवाच । बुञथ॔त्वाडूाषघातोहि॔॔कत्वम् ॥ १६ ॥

 प्रोत इति । हे वने । त्वं स्वयं प्रौतः तुष्टः सन् स्वाहा- ' कुमारसम्भवे देवान् पितॄं मनुष्यांस्त्वमेकस्तेषां मुखं यतः ॥१ त्वयि जुह्वति होतारो हवौंषि ध्वस्तकल्मषाः । (2) भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् १८ हवौंषि मन्त्रपूतानि हुताश त्वयि जुह्वत:। तपस्विनस्तप:सिङ्गवियान्ति त्वं (१)तपसां प्रभु: ११

स्वधाहन्तकारै: स्वाहाकारस्वधाकारहन्तकारनामकैः मन्त विणेषै: करर्थ: होतृप्रदत्तहविषेत्यर्थ: । देवान् सुरान् पितॄन् श्रम्निष्वात्तादौन् मनुष्यान् मानवांश्च कर्मभूतान् प्रोणयसे सन्तोषयसि । तत्प्रसन्नताकारणमाह - यतः यस्मात् हेतोः एक: श्रद्वितोय: त्वं तेषां देवादौनां मुखं भवसौति शेषः "श्रम्निमुखा हि देवाः" इत्यादिश्रुतेरिती भाव: ॥ १७ ॥ - त्वयौति ! होतार: यज्ञकर्त्तारः त्वयि हवींषि हुतानि जुह्वति होमं कुर्वन्ति। श्रतएव येन ध्वस्तं स्रस्तं कल्मषं पापं येषां तथोक्ता: सन्तः स्वर्गं नाकं भुञ्जन्ति प्राप्नु वन्तौत्यर्थ:। हि यतः त्वं एकः केवल एव स्वर्गस्य प्राप्तौ लाभे कारणं उपाय: । यागस्य स्वर्गप्राप्तिफलकतया कारणत्वेनोक्तत्वादिति भाव: ॥१८॥ हवींषौति ॥ हुतमश्रातौति हुताशः । तत्सम्बोधने हे हुताश श्रग्ने । तपोऽस्ति येषां ते तपस्विनः तपोनिरताः जना: । कर्तारः त्वयि | श्रधिकरणविवक्षया सप्तमौ। मन्त्रैः स्वाहाकारप्रभृतिभिः पूतानि पवित्रौक्वतानि हवींषि हव्यानि जुक्षत: प्रक्षिपन्त: सन्तः तपःसिधिं तपस्यासाफल्यं यान्ति लभन्ते । येन त्वं तपसां प्रभुः श्रधिपति: । वह्नौ हीम- मकुवेत स्तपः सिद्दिर्न स्यादिति भावः ॥ १८ ॥ (८)भुञ्जते । (१) तपसः । दशमः सर्गः । ० २) निधये हुतमर्काय स पर्जन्योऽभिवर्षति । ततोऽन्नानि (३)प्रजास्तेभ्यस्तेनासि जगतः पिता २ • (४) श्रन्तञ्चरोऽसि भूतानां तामि (५) त्वत्तो भवन्ति च (६)ततो जौवितभूतस्त्वं जगतः प्राणदोऽसि च ॥ २१ जगतः सकलस्यास्य त्वमेकोऽस्युपकारक्वत् । कार्योपपादने तच त्वत्तोऽन्यः कः प्रगल्भते ॥२२॥

निधत्से इति ॥ हे वह्ने |त्वं श्रर्काय देवान्तर्गताय सूर्याय सूर्यमुद्दिश्येति भावः । हुतं हवि: निधत्से ददासि । श्रनेन सोऽर्क: पर्जन्य: मेघः भूत्वेति शेषः । श्रभिवर्षति दृष्टिरूपेण भूतले पततौत्यर्थः । ततः तस्मात् दृष्टे: श्रन्नानि शस्यानि जायन्ते । तेभ्य: श्रन्नेभ्य: प्रजाः जनाः उत्पद्यन्ते श्रन्नभक्षणेमेति भावः । तेन कारणेन । हेतौ तृतौया । त्वं जगत: जगत्स्थ- लोकानामित्यर्थः । पिता रक्षक:श्रसि । श्रत्न रक्षकत्वेनास्य पितृत्वं न तु जनकत्वेमेति भावः । उक्तञ्च – “श्रग्नौ प्रारत्नहुतिः सम्यगादित्यमुपतिष्ठते । श्रादित्याज्जायते दृष्टिर्दृष्टेरह्न ततः प्रजा" इति ॥ २० ॥ श्रन्तरिति ॥ त्वं भूतानां जनानां श्रन्तश्चरतौति श्रन्त:- करणगामौ श्रसि भवसि । तानि भूतानि त्वत्तः भवन्ति जायन्ते च । ततः कारणहयात् हेतोः त्वं जगतः जगत्स्थ- जनानामित्यर्थः । जौवितभूतः प्राणभूतः प्राणदः जौवनदाता च भवसौति शेषः । प्राणिनामन्तः स्थितत्वादग्नेर्जीवितभूतत्वं जगदुत्पादकतया भूतानां प्राणदत्वञ्च सिह्वमिति भावः ॥ २१ ॥ जगत इति ॥ हे वह्ने। त्व एकः मुख्यः श्रह्नितौय इत्यर्थः । "एके मुख्यान्नकेवल:" इत्यमरः । श्रस्य सकलस्य समस्तस्य (२) नयसे । (२) प्रजायन्ते । (४) श्रन्तवरसि । (५) त्वह्नलवन्ति । (६) त्वत्तो जौवितभूयः ।

अमौष (९)[५२४]सुरसंघानां त्वमेकोऽर्थसमर्थने ।
(१)[५२५]विपत्तिरपि संशयोपकारव्रतिनोऽनल ॥२२॥
देवी भागौरीं पूर्वं भक्तयस्माभिः प्रतोषिता।
निमच्जतस्तवोदीर्णं तापं निर्वापयिष्यति ॥२४॥

जगतः जगत्स्थितभूतानामित्यर्थः । उपकारं हितं करोतीति उपकारकत् । उपकारोपपदात् धातोः क्विप्प्रत्ययः । अनि भवसि । अग्निसाहाय्येन लोकानां विविधोपकारा: सम्भवतीति भावः । अतएव तत्र जगति त्वत्तः अन्यः। अन्यशब्दयोगात् त्वप्त इत्यत्र पञ्चमौ। भित्र को जन: कार्याणां उपपादने सम्पादन प्रगल्भते सभथं भवति। त्वया विना जगति न कोऽपि कार्य साधकोऽस्तीति भावः ॥ २२ ॥

 अमीषामिति । हे अगल वी। अमीषां सुराणां देवानां सहः समूहः तेषां प्रस्दादौगामित्यर्थः । अर्थानां कार्याचं समर्थेन सम्पादने विषये ( त्व' एकः नवन्ध इति भावः। समर्थोऽसीति शेषः । तथापि विपद्ग्रस्तोऽहं किं करोमीत्यत आह-विपत्तिरिति । उपकाराः परहितान्येव व्रतानि गियमाः सब्स्थस्य डपकारव्रतिन जनस्य विपत्तिः विपदपि संक्षय सम्यक् प्रशंसनीया भवतीति शेषः । परोपकारनिरतर्ग विपदपि शुभकरीति भावः ॥ २३ ॥

 सन्नति भाविकार्थं निर्दिशति ॥

 देवौति । पूर्वम् अस्माभिः। कर्तृभि: । भतथा भक्तिपूर्वई प्रतोषित सन्तोषिता भगीरथेन आनीता भागीरथी देवी गङ्ग। कद्रु। निमशतः श्वानं कुर्वतः तव सम्बन्धिन दौर्णम् आयुष्खणम् पत्युकटमिति यावत् तापं सन्तार्प


गङ्गां तरुच्छ मा कार्षी(२)[५२६]र्बिलस्बं हव्यवाहन ।
(३)[५२७]कायेष्ववश्यकार्येषु सिद्धये चिप्रक्षारिता ॥२५॥
शम्भोरम्भोमयी मूर्तिः सैव देव सुरापगा ।
त्वत्तः शरद्विषो बौलं दुर्धरं धारयिष्यति ॥२६॥
दृत्युदीर्य सुन। सौरो विरराम स चानलः ।

मिर्जापयथति अपनेष्यति प्रशमयिष्यतीत्यर्थः। गङ्खनन तव तापो यस्यतीति भावः ॥ २४ ॥

 गङ्गामिति ॥ हे हव्यवाहन वचे। तत् तस्मात् कारण। हेतोः गङ्गां भागीरथीं देवीं गच्छ यहि । विलम्बं कालात पातं मा कार्षा न कुरु। मशब्दयोगीनामागमप्रतिषेधः । शभकार्यसाधने विलम्बेनालमिति भावः । हसपदमूम् तथाहि। अवश्यकार्येषु अवश्यकरणीयेषु कार्येषु क्रिथ।सु विषयेषु। क्षिप्रं शीघ्र यथा तथा करोतीति तथोक्तस्य भावः तत् क्षिप्रकारिता शीघ्रकारित्वम् अनलसित्वमिति यावत् । सहये सर्वं भवतीति शेषः ॥ २५ ॥

 शम्भोरिति । हे व । सा देवी सुरापगैव गर्नेव शम्भोः हरस्य सम्बन्धिनी अम्भोमयी जयमयी मूर्ति । अतएव समरं कामं हेटौति स्मरहिट । स्मरोपपदाद् द्विषधातोः क्विप् । तथोक्तस्य कामरेः दुर्धरं दुर्वहं बीजं शनं कार्मभूतम् । “शनं तेजोरेतसी च वजवीर्येन्द्रियाणि च” इत्यमरः । त्वत्स: आदान येति शेषः। धारयिष्यति ॥ २६ ॥

 इतीति । सुनासीरः देवेन्द्रः । कत। “वृद्धश्रवाः सुनासीर: त्वमरः। इति पूर्वोक्तं वचः वाक्यम् उदौर्यं उक्ष्का विरराम


तद्विसृष्टस्त(४)[५२८] मापृश्य प्रतस्थे अधुनौमभि ।
हिरण्यरेतसा तेन देव वर्गतरङ्गिणौ।
तौर्णाध्वना प्रपेदे सा नि:शेष(५)[५२९]को शनाशिनौ २
स्वर्गारोहणनिनत्र (६)[५३०]र्मोक्षमार्गाधिदेवता ।
उदारदुरितोद्भारद्वारिणं दृगेतारणों ॥ २६ ॥

विरतो बभूवेत्यर्थः । विररामति विपूर्ववात् परस्मैपदम्। सः अगलः अग्निश्च तद्विसृष्टः तेन सुमासरण विखट: विदुः असमनुज्ञत इत्यर्थः । सन् तं सुनासीरम् आपृच्छय आमन्त्र याम्यहमिति तदाज्ञां लब्ध्वेत्यर्थः। स्त्रधुनीं भागीरथीम् अपि प्रतस्थे ययौ ॥ २७ ॥

 हिरण्येति । तेन हिरण्यरेतसा अग्निना तीन अवगाहितमार्गेण सता। कर्ता । नि:शेषाणां क्लेशानां पञ्चविधानामित्यर्थः। नीशिनौ निःशेषक्लेशनाशिनौ मुक्तिदायिनौत्यर्थः । सा प्रसिद्ध स्वर्गतरङ्धि खद देवी प्रपेदे प्राप्त । कमें िलिट् ॥ २८ ॥

 विभिी वर्णयति

 स्वर्गेति । स्वर्गस्य यत् परोहणं गमनं तस्य निवेदि सोपामपरम्परा गङ्खयिनां स्वर्गलाभो भवतीति भावः पुनश्च मोक्षस्य मुक्के मार्गः पन्या तस्य अधिदेवता अधिष्ठात्री देवौ। गात्राणिनां मोक्षलाभो भवतीति भावः । पुनः किंभूता। उदाराषि उच्चैस्तराणि यानि दुरितानि पापानि तेषाम् उदरस्य समूहस्य हारिणे नाशिनौ। गात्राणि । धस्तकला भवन्तौति भावः । पुनः किंभूता। दुर्गस्य संष्ठः रुपस्य तारिष। गङ्खायिनां संसारनिवृत्तिरिति भावः ॥ २९॥


महारजटाजूटवासिनौ पापनाशिनौ ।
(७) [५३१]सरागान्वयनिर्वाणकारिणौ धर्मधारिणौ ॥३०॥
विष्णुपादोदकोदूता ब्रह्मलोकादुपागता।
त्रिभिः स्रोतोभिरथान्तं ८)[५३२]पुनाव भुवनत्रयम् ३१ ॥
जातवेदसमायान्तमूर्मिहस्तैः (९)[५३३]समुत्थितैः।
(१)[५३४]आजुहावार्थसिद्धं तं सुप्रस्राद्धरेव सा ॥३२॥

 महेश्वरेति । पुनश्च महेश्वरस्य हरस्व जटाजूटे कपर्दे वासिगी वासकारिणी पुनश्च पापनाशिनी पापक्षयकारिणौ । पुनश्च रागेण सह वर्तमानस्य सरागस्य विषयानलस्य अन्वयस्य वंशस्यापि निर्वाणकारिण मोक्षविधायिनौ। सुद्यामां किमु वाष्यमिति भावः । पुनश्च धर्म धारयतीति धर्मधारिणी । इयं जधर्मेण गङ्खायिनो धार्मिकान् करोतीति भावः ॥३०॥

 विष्णुति । पुनश्च विष्णोर्नारायणस्य पादोदकात् चरणसखिलात् उभूता जाता । विष्णुपादोद्भवा गङ्गति भावः । पुनश्च बलोकात् उपागता इव पतिता। पुनश्च त्रिभिः स्रोतोभिः खर्गमर्यपातालगामिभिरिधर्थः । प्रवाहैः भुवनत्रयं त्रिभुवनम् प्रश्रान्तं निरन्तरं यथा तथा पुगना पवित्र कुर्वाणेश्वर्थः ॥ ३१ ॥

 जातेति । सा गङ्गा। कर्न। सुप्रसादस्य सुप्रमुखतायाः धरा बारिणौव सा गङा । कयी । समुत्थितैः उच्चलितैः कर्मय एव इस्खा: ऊर्मयो हप्ता इव वा तैः जर्मिहस्तैः करणैः आयातम् गच्छन्तं तं जातवेदसं वशिम् अत्रैविधे वार्थसम्पादनाय प्रजुहाव गतवती। हस्तप्तङनाद्धनं लोके प्रसिद्धमिति शवः ॥ ३२ ॥


संमिलद्भिर्मरालैः . सा काखं कूजद्भिरुग्रहैः।
ददे वेषांसि दुःखानि निहतौति तमभ्यधात् ॥ ३३ ॥
कल्लोलैरुङ्गतैरर्वाचीनं तट(२)[५३५]मभिद्रुतैः ।
(३)[५३६]प्रीतेव तमभयाय स्वधुनौ जातवेदसम् ॥३४॥
(४)[५३७]अथाध्युपेतस्तापार्ता निममज्जानलः किल ।
विपदा (५)[५३८]परिभूताः किं व्यवस्यन्ति विलम्बितुं ॥ ३५ ॥

 संमिलद्भिरिति । संमिलद्भिः सङ्ग्छद्भिः तथा उभदैः उअत्तेः जातोल्लासैरिति यावत् । अतएव कलं मधुरं यथा तथा कूजद्भिः निनदद्भिः शब्दायमानैरिति यावत् । मरालैः हंसैः उपलक्षिता । उपलक्षणे तृतीया। सा देवी गङ्गा तम् पग्निम् इति अभ्यधात् उकवती। हंसरुतव्याजेनेति भावः। किमिति तत् । हे अने। श्रेयांसि मङ्गलानि ददे तुभ्यमिति येषः । दुखानि मयेति शेषः । निहन्मि नाशयामि ॥ ३३ ॥

 कल्लोलैरिति । स्वधुगी गङ्गा प्रीता प्रसन्ना सती । डझतैः उत्थितैः आनन्दादुलैरिति यावत्। तटं तीरं प्रभिद्रुतैः ग कल्लोलैः तरङ्गं तम् अर्वाचीनं जड़ रौद्रतेजसा विमूढमित्यर्थ जातवेदसम् अभयायेव उपाजगामेव ॥ ३४ ॥

 अथेति । अथ अनन्तरं तापेन रुद्रतेजोभवेन आi अतएव अभ्युपेतः संमुखमागत: अगलः वङिः। कर्ता । निर मया निमग्न बभूव। किलेति प्रसिध । तथाहि । विष आपदा परिभूताः जिताः पुरुषाः विलम्बितुम् अपवां कृ किं व्यवस्यन्ति पारयनित समर्था भवतीत्यर्थःअपितु नेत्यर्थः विपदापद्मानां विपदुद्धर कालप्रतीौवा नास्तीति भावः । ऽ सामान्येन विशेषसमर्थनहूपोऽर्थान्तरन्यासोऽ लहरः ॥ ३५ ॥


गङ्गावारिणि कल्याणकारिणि श्रमहारिणि ।
स मथलो निधृतिं प्राप(७)[५३९]पुण्यभारिणि तारिणिधई
तत्र माहेश्वरं धाम सञ्चक्राम हविभुजः।
गङ्गाया(८)[५४०]मुत्तरङ्गाया(९)[५४१]मन्तस्तापविपद्धृति ३७॥
कृशानुरेतसो रेत(१)[५४२]स्यादृते सरिता तया ।
निश्चक्राम ततः सौख्यं हव्यवाहो वहन् बहु ॥३८॥

 गङ्गति ॥ सोऽनलः । कत्र्ता। कल्याणनि अनेकमङ्गानि करोति विदधतीौति । तथोते, त्रमं परिश्रमं इरति नाश धतौति तथोक्ते, पुण्यं भारयति लोकैः संग्राहयतीति तथाभूते। येन लोका: पुखभारवन्तो भवन्तीति भावः । तारिणि संसारा णवतारके, गङ्गायाः वारिणि जले मग्नः अवगाहः सन् निर्युतिं सुखं कशभावमित्यर्थः प्राप प्राप्तवान्। सन्तप्तानां अलमतनमेव सुखकारणमिति भावः ॥ ३६ ॥

 तत्रेति । हविभुजः अनलः तत्र उत्तरङ्गायां कनोलवौ अन्तस्तापः मनःपीड़ा एव विपत् तां हरति विनाशयतीति पततापविपत् तथोक्तायाम् । अन्तस्तापविपदुपपदात् 'ते: क्लिप् । गङ्गायां माहेश्वरं शैवं धाम तेजः स्रवन्नाम निदधे ॥ ३७ ॥

 क्क्तशान्विति ॥ तया डया सरिता भागीरथ्या। कत्र । धनुरेतसः शिवस्य रेतसि तेजसि आदृते आदरपूर्वकं गौजते सतीत्यर्थः । हव्यवाहः अमलः बहु सौख्यं हव्यं वष्टम् रयन् सन् ततः तस्या गायाः निश्चक्राम निर्जगाम ॥ ३८ ॥


सुध(२)[५४३]शरैरिवाक्षोभि(३)[५४४]रभिषिक्त हुताशनः।
यथागतं वगामाथ परां निर्युतिमाधत् ॥३॥
सा सुदुर्विष (४)[५४५]गङ्गा धाम कामजितो महत् ।
आदधाना परीतापमवाप व्योमवाहिनी ॥४०॥ ।
बहिरागं युगान्ताग्नेस्तनानौव शिखाशतैः ।
हित्वोष्णानि (५)[५४६]जलान्यस्या निर्जग्मुर्जलजन्तवः४
तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि ।

 सुषेति । अथ अनन्तरं हुताशनः अग्निः सुधासारैः प्रसूतधाराभिरिव अम्भोभिः वारिभि: अभिषिक्तः कृतावगाहन अतएव पराम् उत्कष्टां निहं तिं सुखम् आदधत् वहन् स | यथागतं प्रदेशं जगाम गतः ॥ ३९ ॥

 सेति । व्योमवाहः आकाशप्रवाहोऽख्यस्याः व्योमवाहिनी आकाशसारिणौ सा गङ्गा मन्दाकिनौत्यर्थः । कधी। कानं जैयनौति कामजिद् । कामोपपदात् जयने लिए। कामर इरस्य सम्बन्धि महत् प्रबलम् अतएव सुदुर्विषहम् अत्धन मुखेनापि सोदुमशक्यम् । सुदुर्विपूर्वसहधातोः छात्रे खल्प्रत्ययः। धाम तेजः आदधाना वहन्ती सती परौतर्षे दुःखम् अवाप प्राप ॥ ४० ॥

 बहिरिति । जलगां जन्तवः जीवाः आर्ताः पीड़ित सन्तः गझनिहितरौद्रतेजसेति भावः । युगान्तस्य कल्पासव अग्ने: वः शिखाशतैः शतसंख्यकशिखाभिः तप्तमेव इत्युतृप्रेक्षा । उणानि अस्याः भागीरथ्या: जलानि सलिखानि हित्वा त्य बहिः स्थानान्तरमित्यर्थः निर्जग्मुः गतवन्तः ॥४१॥

 तेजसेति । सा भागीरथौ रौद्रेण शैवेन तेजसा वीर्यें


समुदञ्चन्ति चण्डानि (६)[५४७]दुर्धराणि बभार सा ॥ ४२ ॥
जगच्चक्षुषि चण्डांशौ किञ्चिदध्युद्योमुख ।
जग्मुः षट्कृतिका माघे मासि स्नातुं सुरापगां ॥ ४३ ॥
शनैरधैकमै फर्मिशतैः (७)[५४८]वर्गनिवासिनाम्।
कथयन्तौमिवालोकावगाहा(८)[५४९]चमनादिकम् ॥ ४४ ॥

तप्तानि उष्णनि अतएव समुदञ्चन्ति सयुझच्छन्ति चण्डानि उग्राणि अतएव दुर्धराणि धारणासमर्थान्यपि सलिलानि वारौणि बभार दधर। रुद्रतेजसो दुर्वहत्वादिति भावः ॥४२॥

 जगदिति । माघे माघाभिधेये मास समरे । कालाधिकरवमत्र । जगच्चक्षुषि जगत्रयगभूते । सूर्यस्य जगत्स्थावस्तुप्रदर्शकत्वादिति भावःचण्डा: तिग्म: अंशवः किराणि यस्व तथोक्ते अकें किञ्चित् ईवत् अभ्युदये उदये यः उष्णः उद्यतः तथाभूते सति । प्रातःकाले इति भावः । भावाधिकर चमैन । यदुक्तम्-“यस्य क्रिया क्रियान्तरं लक्ष्यते स भावः” त। षट् कृत्तिकाः सत्तिकाभिधेयनचत्वाधिष्ठात्रीदेव्याः। वर्पः। खतुम् अ वगहनार्थं सुशपगां देवनदीं मन्दाकिनीं जन्म : प्रप्तवत्य: ॥ ४३ ॥

 अथ शनैरित्यादिभिश्चतुभिः ओोकैः सुरापगां विशिनष्टि-

 शुश्वैरिति । शुधः शुकवर्णः। अभम् आकाशं कषन्ति सन्ति थे तथोक्तः । अश्नोपपदात् कषधातोः खश्प्रत्ययः । स्वर्गे जर्मणां शतैः शतसंख्यकतराहुरित्यर्थः। करणैः । निचससि वे तथोभां देषानमित्यर्थः । आलोकः अवलोकन अवगाहः निमज्जनम् आचमनं पानञ्च एतानि आदीनि यस्य तथोत ' सर्वे कर्मेत्यर्थः कथयन्तीमिव । यूर द।लोकमाद सर्वं कर्म कुरुतेfत तरङ्गहस्तसनेन वदतीमिवेत्यर्थः । सुत्प्रेज्ञासङ्कारः ॥ ४४ ॥


सुस्नातानां मुनौ णां बलिकर्मोचितैरलम् ।
बहिः पुष्योत्करैः कर्णतौरं दूर्वाक्षतान्वितैः ॥४५॥
(९)[५५०]त्रहध्यानपरै(१)[५५१]र्योगपरैर्जलग(२)[५५२]सनस्थितैः
योगनिद्रागतै(३)[५५३]र्योगपट्टबन्धैरुपाश्चिताम् ॥४६॥
पादाङ्गशाग्र(४)[५५४]भूमिस्थैः सूर्य(५)[५५५]सम्बद्धदृष्टिभिः।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम् ॥४७ ॥

 सुव्रतानामिति । सुखतानां सुखेन स्त्रानं क्वतवतामित्यर्थः । सुनीद्राश सप्तर्षीणां बलिरेव कर्म तस्मिन् पूजाव्यापार उचितानि उपयुक्तानि तथोक्तः । दूर्वाः अक्षतानि आतपत पतङ्लनि च तैः अन्वितैः सहितैः पुष्याणां कुसुमानम् डत्करा ; समूह: तथाभूतैः बहिः अलम् अत्ययं कोंतें व्यासं तर सैमसं यस्याः तद्योतम् ॥ ४५ ॥

 ब्रगेति । ब्रह्मख: परमात्मनः सम्बन्धि यत् ध्यानं चिन्तनं तत् परं मुख्यं येषां तथोक्तः परमाक्लध्यानतत्परैरित्यर्थः । योगपरैः योगनिरतैः । बसने आसनभेदे स्थिता: उपविष्टाः तैः। ये गः जीवब्रदोक्यचिन्तनमेव निद्रा अभिनिवेशभदः तां गतैः प्रतैः । तथा योगपट्टस्य बन्धो बन्धनं येषां तथोक्तेः। पुङ्गवैरिस्वाध्याहार्थम्। कर्णाभिः उपाश्रिताम् उपसेविताम् ॥४६॥

 पादेति । पादाश्वस्य अग्रगण अग्रभागेन। समस्तचरणेनेत्यर्थः । भूमि स्थैः पुiयवस्थितैfत्यर्थः । चयं अर्को निबद्धः अर्पिताः दृष्टयः विलोचनानि यैः तथोकैः । परं ब्रड परमामानं कर्मभूतं पुणः चिन्तयः जपतिरित्यर्थः । अर्षिभिः सप्तर्षिभिः। कर्तृभिः । उपसेविताम् उपाश्रिताम् ॥ ४७ ॥


अथ (६)[५५६]दिव्यां नदीं देवीमभ्यनन्दन्विलोक्य ताः।
कं नाभिनन्दयत्येषा (७)[५५७]दृष्टा पीयूषवाहिनौ॥४८॥
चन्द्रडामणिर्देवो यासुद्दहति मूर्धनि ।
(८)[५५८] ।यस्या विलोकनं पुण्यं श्रद्दधुस्ता मुदा हृदि ॥४९॥
(९)[५५९]दिव्यां विष्णुपदीं देवीं निर्वाणपद(१)[५६०]देशिनौम्।
(२)[५६१]निघूतकल्मषां मूलॅसुप्रह्वास्ता ववन्दिरे ॥५०॥

 अथेति । अथ अनन्तरं ताः पूर्वोक्ताः कृत्तिकाः । कधवः । दिव्यां स्वर्गीयां नदीं देवीं मन्दाकिनीं विलोक्य निरीक्ष्य अभ्यभन्दन् सन्तुष्टा प्रभुर्वानित्यर्थः। हीति अध्याह्र्यम् । तथाहि । एषा पीयूषं वहतीति पौयूषवाङ्गिन असृप्तनिष्यन्दिनी मन्दाकिनी दृष्टअवलोकिती सती कं नरं न अभिनन्दति। सर्वमेवेत्यर्थः । अत्र सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यासोऽलङ्गरः ॥ ४८ ॥

 चन्द्रेति ॥ चन्द्रः इन्दुः चूड़ामणिस्वरूपे तथोत्तः यस्य देवः शिवः । मूर्धनि मस्तके याम् उद्वहति धत्ते । यस्याः सम्बन्धि विलोकनं दर्शनं पुण्यं पवित्रं पुण्यजनकमित्यर्थः । तां मग्दाहृदि चि किनीम् । कर्मभृताम् । ताः कृत्तिकाः। कर्नः । ते सेव्येयमिति विश्वासं सुदा हर्षेण च६धः श्रद्धावत्यो बभूवुः । चक्ररयथः ॥ ४९ ॥

 दिव्यामिति । ताः कृत्तिकाः सुप्रः विनता: सत्यः । सूत्रं मस्तकेन । करणेन । दिवि स्वर्गे भवां निर्धनं दिव्यां दूरीकृतं कर्षं पायं पापिनामिति भावः । यया तथाभृताम्


सौभाग्यैः खलु सुप्रभाषांमोक्षप्रतिभुवं (३)[५६२]सतौ।
भक्तंयाब तुष्टबुसां ताः श्रद्दधागा दिब धुनौम्५ ।
मुक्तिस्त्रीसङ्ग(४)[५६३]द्वजैस्तत्र (५)[५६४]ता विमलैर्जलैः ।
प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः ॥५२॥
स्नात्वा तत्र (६)[५६५]सुलभ्यायां भाग्यै: परिपचेलिमैः।

अतएव निर्वाणपदस्य मोक्षस्य देशिनीं दायिनीं देवीं विष्णु एद विष्णुपादसमुद्भवां गङ्गाम्। कर्मभूताम्। ववन्दं वन्दितवत्यः प्रणेमुरिति यावम् ॥ ५० ॥

 सौभाग्यैरिति । अत्र गङ्गातीरे स्थिता इति शेषः । ताः कृत्तिकाः । कनः। सौभाग्यैः खलु शोभनभाग्येरेव सुप्रायां सुखेन प्राप्त शक्यां मोक्षप्रतिभुवं लभनवां सतीं पतिव्रतां तां दिवो खगस्य धनीं मन्दाकिनीं श्रद्दधानाः श्रद्धावत्यः सत्यः भतया भक्तिपूर्वकं तुष्टः स्तुतव यः ॥ ५१ ॥

 मुक्तीति । शोभनं विध्युक्तप्रकारं खातं श्वानं यासां तथोक्ताः। भावे क्तप्रत्ययः। विधिपूर्वकम्नानं कृतवध इत्यर्थः । तपमन्विताः तपोयुक्तः ताः कृत्तिकाः तत्र गङ्गायाम्। मुक्तिः वः सैव स्त्री तस्याः सङ्गः सम्बन्धः समागम इति यावत् । तच यत् दूत्य' दूतीभावः तस्य झेः ज्ञाटभिः । मोक्षप्रदैरिति भावः । बिगतं मलं येभ्यः तथोक्तेः जलैः वारिभिः प्रक्षालितं निवर्तितं कलाषं परं यासां तथेतः सत्यः सम्नः श्वानं छत वत्य इत्यर्थः ॥ ५२ ॥

 जात्वेति । त: उद्वक्ताः कृत्तिकाः। कः। धरिपचेलिमैः परिकैः भाग्यैः दियैः। हेतौ दृतीय। सुखेन लभ्यायां


चरितार्थ खमात्मानं बहु ता मेनिरे ख़ुदा ॥ ५३ ॥
कृशानुरेतसो रेतस्तासामभिकलेवरम् ।
अमोघं सञ्चचाराथ सद्यो गङ्गावगाहनात् ॥५४॥
रौद्र' सुदुर्धरं धाम दधाना दहनात्मकम् ।
परितापमवापुस्ता मग्ना इव विषाम्बुधौ ॥५५॥
अक्षमा (७)[५६६]दुर्वहं वोडुमम्बुनो बहिरातुराः ।
(८)[५६७]अग्निं ज्वलन्तमन्नता दधाना इव निर्ययुः ॥५६॥

आप्यायां सुखेन लब्धं शक्यायां तत्र ! गङ्गायां मन्दाकिन्यां श्रुत्वा अवग। ह्य स्वं निजम् आत्मानं मुदा हर्षेण बहु यथा था चरितार्थ कृतकृत्यं मेनिरे ज्ञातवत्य इत्यर्थः ॥ ५३ ॥

 क्कशनुतप्त शत ॥ अथ अनन्तर गङ्गया: अवहनम् मात् हेतोः अमोघं सफलं कृशानुरेतसः हरस्य रत: वौर्यम्। वर्छ । तासाम् उक्तानां षश्च कृत्तिकानाम् अभिकलेवरं कले षु देहेषु। विभक्त्यर्थऽव्ययभावः। सद्यः तत्क्षणमेव सञ्चार संलग्नम् । प्रविवेशेत्यर्थ: ॥ ५४ ॥

 रीद्रमिति । दहनात्मकम् अग्निमयम् अतएव सुदुर्धरं दुर्वहं रौद्र रुद्रसम्बन्धि धाम तेजः दधमः वहन्त्य. ता: इत्तिफ: विषस्य हलाहलस्य अस्ब्धौ सागरे मग्नाः पतित व। त्युत्प्रेक्ष। परितापं सन्तापम् अवापुः प्राप्तवत्यः । धीरान्तर्गतमेट्रतेजसो प्रबल क्लेशजनकत्वादिति भावः । ५५ ॥

 अक्षमा इति । दुर्वहं वोढमशक्यं तत् पूर्वीत ' धाम तेजः गेटु धर्तुम् अक्षमाः असमर्थाः अतएव आतुराः पौडिताः।


८२ कुमारसंम्भवे

अमोघं शांम्भवं वीनं सद्यो (९)नद्योज्झितं महत्‌| तासामभ्युदरं दीप्तं स्वितं गर्भत्वमागमत्‌ ॥५७। सुज्ञा विज्ञाय ता (१)गर्भभूतं तद्वोढुमक्षमाः। विषादमदधुः सद्योगाद्ढं भर्तृभिया श्रिया ॥५८ ततः शरवणे (२)साधं भयेन व्रीडया च ताः

लाः कत्तिका: न्तः मध्ये व्वनन्त प्रटीप्रम श्रग्निम्‌ भरनलमिः दधानाः धारयम्य इव । म्बन जन्ात्‌। गद्या षटि भावः) बहिः निययुः निजम्न्‌ :। श्रतात्‌प्रत्तालद्ा रः धम्नामि सङ्पल्वनातुप्रच्तणात्‌ ॥ ५६॥

रमोमिति ॥ नद्या गङ्या । कर्वरा । सद्यः वगाहः चणमेव उच्छ्रितं परित्यक् अतएव तासां कषत्तिकानां भ्भ्यट उदरेषु। विभक्रयेऽव्ययीभावः, दीष प्रल्वलितं मत्‌ णि श्रमोधं भरव्यथं सफ़लमिति यावत्‌ । मत्‌ बलवत्‌ शाम्वं वौं वौयेम्‌। करं । गभे कञ्चि्यजौवत्व' श्रागमत्‌ प्राप ॥ ५७ ॥

सृष्ठा एति । सृष्ट जानन्तोति सुश्नाः सष्न्नानवः विचारलमा एति मावः । ताः करन्तिकाः तत्‌ शाश्भवं वजः वौ वोदुः धारयतु भ्र्तमाः भ्रमौ: सत्यः म्यः ततृ भर्तभिया पिक्ततभयेन, ह्या पतिवोयंमपि वोदुमक्चमाणए मद्याकं लोके महानपवादी भविष्यतीति लल्लयेत्यैः। ह| तौ ठतोया। गाद भशं विषादं दुःखं श्रदधुः तवष मभघारणा्चमाणां नारौणां महान्‌ मानसः ओको भवतो भावः ॥ ५८५

तव एति ॥ भ्रतः भ्रनम्परं ताः छत्तिकाः शरवे तत


(€) नद्या दखितम्‌। (१) गरभीमूवम्‌। (२) थापभयै

तर्भजातमुत्सृज्य आन् चाश्वानभिनिर्ययुः ॥५९॥
ताभिसत्रामृतकरकलाकोमलं भासमानं
तद्विक्षिप्तं क्षणमभिनभोगर्भमभ्युच्जिहानैः।
(३) [५६८]स्वैस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानैः
(४)[५६९]वनैः षभिः अरहरगुरुस्पर्धयेवाजनौव ॥६०॥

शराणां वृणविशेषाणां कानने भयेन धूर्ततभयेत्यर्थः । श्रीडया च लोकापवादजनितया लज्जायेत्यर्थः । सर्वं सह । उभयत्र सार्धशब्दयोगे हेतौया। तत् उक्त' गर्भजातं कुक्षिस्वप्राणिनमित्यर्थः । उत्सृज्य परित्यज्य स्बाग् स्वकीयान् छन्भवनानि अभिनिर्ययुः निर्जग्मुः ॥ ५९ ॥

 ताभिरिति । ताभिः पर्वाभिः त्तिकाभिः। कर्शभिः। तत्र शरवणे विक्षिन्त परित्यत प्रभुतकरः दुः तस्य कलेव कोमलं मृदु यथा तथा क्षणं भासमानं जलोपरिस्थितमित्यर्थः । तत् गर्भजातम् । कर्तृ । अभिनभोगर्भ आकाशभ्यतरे। विभक्तयर्थेऽव्ययीभावसमासः। अभ्युज्जहानैः सम्पुछसुद्यमानैः दधातोर्गत्ययं शानच्प्रत्ययः। तथा दिनपतिशतं सूर्यशतं अर्धन्ते तथोतेः सूर्यशतातिशायिभिरित्यर्थः। तथा नास्ति मानं संख्या येषां तथोकैअपरिमितैरिति यावत् । चैः स्खकौयैः तेजोभिः धामभिः। तथा षभिः षट्संख्यकैः व: युतम् उपलक्षितमिति यावत् । उभयत्र उपलक्षणे वनया । स मरहरगुरोः अणः स्पर्धया ईथवेव जिगौषवेवेत्यर्थः । अणश्चतुर्मुखत्वादिति भावः । अत्रनीव उदपडतेय। अत्र तेजसां षष्ठां वणE Eत्पादने हेतुत्वाभावेऽपि तथेतुतया निर्देशातूत्प्रेक्षालङ्कारः । मन्दाक्रान्ता


एकादशः सर्गः ।

(१)[५७०]गस्यथैमाना विबुधैः समलैः
प्रकैः सुरेन्द्रप्रभु खैरुपेत्य ।
तं पाययामास (२)[५७१]सुधातिपूर्ण
(३)[५७२]सुरापगा (४)[५७३]ख स्तनमाशु (५)[५७४]मूर्ती ॥ १॥

वृत्तम् –"मन्दाक्रान्तान्बुधिरसनगैर्मी भनौ तैौ गयुग्मम्” इति तक्वणत् ॥ ४० ॥

इति श्रीक्षेत्रमोह झा तया मोहिनीसमाख्यया व्याख्यया

समप्तः श्रीकालिदासकृतौ कुमारसम्भव महा

काव्ये कुमारोत्पत्तिर्नाम दशमः सर्गः



 अभ्यनुमानेति ॥ सु रेन्द्रप्रमुखैः इन्द्रप्रभृतिभिः समलैः समस्तैः विबुधैः सुरैः उपेत्य समीपमागम्य प्रः प्रणतैः सद्भिः। कर्तभिः । अन्यथैमाना यथमाना प्राथैमानेति यावत् । स्तधदानेन सुप्तमिमं रक्षेत्यनुरुध्यमानेत्यर्थः । सुरापश । देवगदौ मन्दाकिनौ । कीं। मूर्ती विग्रहधारिणी सभी । आशु सत्वरम् । स्तन्यपानाभावे बालस्यानिष्टाशङ्कयेति भावः । यथा तथा तं बालं सुधया दुग्धामृतेन अतिपूर्ण परिपूर्ण च निजं स्तनं पाययामास पानं कारयामास । अस्मिन् सर्ग खप्तसुपजातः ॥ १ ॥


पिबन् स तस्याः स्तनयोः सुधौचं
क्षणं क्षणं साधु समेधमानः ।
प्रापाकृतिं कामपि षभि(६)[५७५]रेत्य
निषेव्यमाणः खलु कृत्तिकाभिः ॥ २ ॥
भागरथौपावककृत्तिकानाम्
आतन्दबाष्पाकुललोचनानाम्।
तं नन्दनं दिव्यमुपात्तुमासोत्
परस्परं प्रौढतरो विवादः॥ ३ ॥

 पिबजिति । स बालः तस्याः सुरापगायाः सम्बन्धिनः स्तनयोः सम्बन्धिनं सुधायाः अमृतस्य बोधं समूहं पिबन् पानं कुवंर् सन् अतएव क्षणं क्षणं प्रतिक्षणं साधु सम्यक् यथा तथा समेधयागः स्रस्य वृद्धिं गच्छन्। तथा षभिः ऋत्तिकाभि: । कर्माभि। एत्य आगस्य निषेव्यमाणः लालप्यमाणः सन् कामपि प्रकृतां लोकोत्तरामिति यावत् प्राकृतिम् आकारं प्राप खलु लब्धवानेव । अत्र खलुशब्द एवार्थं मन्दादिन्यः स्तन्यस्यानिर्वचनीयश्चौवर्धकत्वादिति भावः ॥ २॥

 भागीरथौति । आनन्दबाष्य ण हर्षाश्रुण आकुलानि व्यप्तानि लोचनानि नेवाणि यासां तथोक्तानां भागीरथौपावककृत्तिकानां भागीरथ्याः मन्दाकिन्याः पावकस्य अग्ने: बत्तिकानाथ सम्बन्धिनं दिव्य' खणयम् अनिर्वचनौयातिमिति याषत् तं नन्दनं पुवम् उपात्रं लब्धु घटीतुमिति यावत् । परस्परम् अन्योन्यं प्रौढतरः अतिशयितः प्रवलतर इति यावत् । विवादः मत्पुत्रोऽयमिति तर्कपूर्वकः कश्चऽ इत्यर्थः। असौ बभूव ॥ ३ ॥


अत्रान्तरे पर्वतराजनुव्या
समं शिवः स्वैरविहारवतोः ।
नभो विमानेन विगाहमानः
मनोतिवेगेग जगाम तव ॥ ४ ॥
(७)[५७६]निसर्गवात्सल्यवशाद्विडव-
चेतःप्रमोदौ गलदश्रुनेत्रौ।
अपश्यतां (८)[५७७]तं गिरिजागिरीश
षडाननं (९)[५७८]षदिनजातमात्रम् ॥ ५॥

 अत्रेति । अत्रान्तरे प्रस्विन् अवसरे । भागौरथीप्रभृतीनां विवादसमये इत्यर्थः । शिव: कर्ता। पर्वतराजस्य हिमाद्रेः पुत्र वग्यया पार्वत्या समं माधं स्वंशविवशत् स्वेच्छापूर्वकविहारात् हेतोः कारणात् । हेत्वर्थ पञ्चमौ। मनोऽतिवेगेन मनतिरितवेगवता द्रुतगमिनेत्यर्थः । विमानन देवयानेन नभः अन्तरौचम् आकाशमिति यावत् । विगाहमानः आलोडयन् मन्दाविमौतरे जगाम गतवान् ॥ ४ ॥

 निसर्गेति । गिरिजा च गिरौशय तथोनौ पार्वतीशिवे। ब्रह्मभूतौ। गिसर्गेण स्वभावतः वा सख्यवशात् दयावयवशात् इतोः विटः प्रवृद्धः चेतसः चित्तस्य प्रमोदः इयं ययोः तथोक्तौ। अतएव गलन्ति पतन्ति अणि नेत्रवारौणि येषः तयोतानि नेत्राणि ययोः तथोतौ सन्तौ घदिनजातमात्रं षड़दिनानि जन्मदिनप्रभृतौनि दिगषटकानि जातानेि प्रतिआन्तानि यस्य स एव तं षड्दनजातमात्रं षड़ानगं बलुएं कुमारं अपयशां ददृशतुः ॥ ५ ॥


अथाश्च देवौ शशिखण्डमौलिं
(१)[५७९]कोऽयं शिशर्दिव्यवपुः पुरस्तात् ।
कस्याथवा धन्यतमस्य पुंसः
(२)[५८०]मातास्य का भाग्यवतीषु धुषु ॥ ६ ॥
स्वर्गापगासावनलोऽयमेताः
घट कृत्तिकाः किं कलहायमानाः ।
पुत्रो ममायं न तवायमित्य'
मिथ्येतिवैलक्ष्य(३)[५८१]मुदाहरन्ति ॥ ७ ॥

 अथेति । अथ अवलोकनानन्तरं देवी पार्वतौ। पुरस्तात् भ्रग्रतः दृश्यमान इत्यर्थः। कः अयं दिव्यवपुः दिव्यदेहः शिशुः बालकः पुत्र इति यावत् । वर्तेत इति शेषः । अथवा कस्य धन्यतमस्य अत्यन्तभाग्यवतः पुंसः पुरुषस्य अयमिघ्नेनान्वयः। दृश्यते इति । शेषः । अस्य शिशोर्माता जननी का या नारो । अयं भादृष्टम् अस्ति यासां तासु भाग्यवतीषु मध्ये निर्धार [समी। धुर्या अग्रगण्या भवतौति शेषः। एवंभूतं प्रश्नपूर्वकं वः शशिखण्डमौलिम् इन्दुशेखरं शिवम् । आह उवाच । । भक्तिप्रतिरूपकमध्ययमेतत् ॥ ६ ॥

 खर्गापगेति । असौ स्वर्गापग सुरनदी । अयम् अनलः ग:। एत: षट् कृत्तिकाः कलहायमानः कलहं कुर्वत्यः वः । अयं पुरोवत्तीति भावः । पुनः तनयः मम मत्सम्बन्धी। तिरेषा । अयं दृश्यमान इति भावः । न तव तत्सम्बन्धी सु ममेति शेषः । अनलवाक्यमेतत् । इत्यं मिष्या उभयोग्योर्मध्ये कस्यापि न किम्वस्माकमिति सत्वमिति भावः । तिकावचनमिदम् । इति परस्खरं अन्योन्यं वैलस्यं विलक्षणे या स्यात् तथा किं कथम् उदाहरति वदन्ति ॥ ७॥


एतेषु कस्येद्मपत्यमौज्ञा-
विलनिलोकतिलकायमानम् ।
अन्थस्य कस्झयथ देवदैत्घ-
गन्धर्वसिद्धोरगराक्षसषु॥ ८॥
श्रुत्वेति (४)[५८२]वाक्य इद्यप्रियायः
कौतूहलिन्या विमलस्मितश्रीः।
सान्द्रप्रमोदोदयसौख्यहेतु
भूतं वचोवोचत चन्द्रचूडः ॥९॥

 एतेष्विति । हे ईश वर। अखिला समस्त या त्रिलोक विश्वचनं तव तिलकायमानं शिरोरत्नभूतम् इदम् अपत्व तनयः एतेषु मन्दाकिनौप्रभूतषु मध्ये । निर्धारं सप्तमी कस्य संबन्वि भवतीति शेषः । अथापि अथवा देवः सुर दैत्याः असुराः गन्धर्वाः देवगायकाः सिद्धाः देवयोनिविशेषः उरगाः सर्वाः राक्षसः निशाचराः तेषु मध्ये । निर्धार सप्तमौ। अन्यस्य अन्यतमस्य कस्य जनस्य सम्बन्धि द्रहीत्यर्थः ॥ ८॥

 श्रुत्वेति । चन्द्रचूड़ इन्दुमौलिः शिवः । कर्ता। कौतूहउँ नवणे कौतुकं विद्यते यस्याः सा वीौतूहलिनौ तस्याः क्रिदयप्रियायाः चितहरिश्नाः गौर्याः सम्बन्धि इति उक्त' वाक्यं वचनं श्रुत्वा आकर्तृ विमला निर्मला भितस्त्र पढ्पझास्त्रज्ञ वीर्य तथाभूतः ईषत् विहस्येत्यर्थः । सान्द्रनिविड़ बहुरिति यावत् । यः प्रमोद आनन्दव उदयः आविर्भाव तेन यत् सौ सुखसन्तानः तत्र हेतुभूतं कारणवरूपं वधः वन्माणवाक्यम् प्रवोचत उवाच ॥ ८॥


(५)[५८३]जगंलयौनन्दन एष वीरः
प्रपौणं(६)[५८४]मातुस्तव नन्दनो(७)[५८५]स्ति ।
कल्याणि कल्याणकरः सुराणां
(८)[५८६]वत्तोऽपरस्याः कथमेष सर्गः ॥ १० ॥
देवि त्वंमेवास्य निदान(९)[५८७]मा
(१)[५८८]सर्गे जगन्मङ्गलगानहेतोः ।
सत्यं त्वमेवेति विचारयख
रत्नाकरे युज्यत एव रत्नम् ॥ ११ ॥

 जगत्रयीति । हे कल्याणि जगतां भुवनानां या त्रयी तस्याः नन्दनः आनन्दजनकः । तथा सुराणम् इन्द्रप्रभृतीनां कल्याणं मलं करोतौति तयोः एष पुरःस्थितः वरः पराक्रमशलः बालकः प्रवरस्य प्रष्टवौरस्य मातुर्जनन्याः तव सम्बन्धी नन्दनः तनयः अस्ति भवति। तव किं मानमित्याशय एष सर्गाः पुत्त्ररूपा वृष्टिः । त्वत्तः अपरस्याः त्वदन्यस्या: नार्याः कथं केन प्रकारेण स्यादिति शेषः। देवकार्यसाधनममर्थस्य लोकोत्तरशक्तिसम्पत्रस्य पुत्रस्यास्य त्वदनस्य उत्पत्तिसम्भावना नास्तीति भावः ॥ १० ॥

 देवौति ॥ ३ देवि गौरि। जगतां मङ्गलाथ यानि गानानि मलप्रबन्धरूपाति यावत्। तेषां हेतोः कारणस्य अस्य बालकस्य समें उत्पत्तौ विषये त्वमेव। एवशब्दोऽन्यध्यवच्छेदक:। निदागम् आदिकारणम् आस्प्त उपविशसि । भवसीत्वयैः । ‘इत्यमरः । निदानं त्वादिकारणम्” तत् कारच्वत्वमेव इष्टंग प्रदर्शयति--त्वमेवेति । त्वमेव । रत्नाकरे समुट्रे


(२)[५८९]अतः शृणुष्वावहितेन हृत्तं
बौजं यदग्नौ निहितं मया तत् ।
संक्रान्तमन्त(३)[५९०]स्त्रिदशापगायां
ततो(४)[५९१]वगाहे सति कृत्तिकासु ॥ १२ ॥
गर्भत्वमाप्त (५)[५९२] तदमोघमेतत्
ताभिः शरस्तम्बमधि न्यधायि ।
बभूव तत्रायमभूतपूर्वी
महोत्सवोऽशेषचराचरस्य ॥ १३ ॥

एव रत्नं युज्यते सम्भवतौति सत्यं याथार्थं विचारयल अवधारयेत्यर्थः ॥ ११ ॥

 अत इति । अतः हेतोः अवहितेन अवधानेन। भावे सत्वादिशेथपदमेतत् । वृत्तं वृत्तान्तं विवरणमिति यावत् । ऋष्य शृणु आकर्णयंति यावत् । मया । कर्ता । अग्नौ अनले यत् बीजं बौएँ निहितम् अर्पितं तत् बौजं त्रिदशापगायां मन्दाकिन्यां अन्तः मध्ये संक्रान्तं निहितम् । अग्निनेति शेषः। अवगाहे खाने सति ततः गङ्प्तः कृत्तिकासु संक्रान्त लम्बम् ॥ १२ ॥

 गर्भत्वमति । तत् पूर्वोक्तम् अमोघं सफलम् प्रव्यर्थमिति यावत्। बौजं गर्भस्य भावः तस्वं गर्भत्व' कुक्षिस्थप्राणित्वम् आप्त' प्राप्तम् । ताभिः कृत्तिकाभिः प्रमोघं तत् एतत् वौनं शरस्तम्बमधि अधिशरस्तम्बं शरवणेपरीत्यर्थः । म्यधायि निश्चितं संक्रान्तमिति यावत् । तत्र शरस्तम्बे अयम् अशेवर चराचरस्त समस्तस्थावरजममयस्य जगतः अभूतपूर्वः पूर्वम् अभूतः महीशवः महानन्दस्तुरूप इत्वर्थः। शिशुरिति शेषः। बभूव जात॥ ९३ ॥


अशेषविश्ख़प्रियदर्शनन
धुर्या त्वमेतेन सुपुत्रिणनाम् ।
अलं विलम्बााचलराजपुत्रि
(६)[५९३]खपुत्रमुत्सङ्ग (७)[५९४]तले (८)[५९५]निधेहि ॥१४॥
(९)[५९६]अथेति वादिन्यमृतांशमौलौ
शैलेन्द्रपुगी रभसेन सद्यः ।
सान्द्रप्रमोदेन सुपीनगात्री
धात्री समस्तस्य चराचरस्य ॥ १५ ॥

 अशेषेति । अचलनां पर्वतानां राजा अचलराजः तस्य पुत्रं कन्या। तसम्बोधने है अचलराजपुवि। अशेषाणां सर्वेषां विखानां जगतां प्रियदर्शनेन सुदर्शनेन एतेन पुच्चेण त्वं सुपुत्रिणीनां प्रशस्तपुत्रशालिननधुर्या अग्रगण्या भवसति येषः। तस्मात् अलं विलम्ब विलम्बेनालं विलस्वं मा कुर्वित्यर्थः । स्वपुत्रम् आतमसुतम् उसङ्गतले अङ्गदेशे निधेहि क्षपय ठेवणेत्यथः ॥ १४ ॥

 अथ युग्मे न ब्रवीति ---

 अथेति । किरीटेति च ॥ अथ यनन्तरम् यमृतांशः शीताशः मौलौ मस्तके यस्य तथोत शिवे इति पूर्वोक्तेन प्रकारेण वादिनि कथयति सति । अमस्तस्य समग्रस्य चराचरस्य जगतः धाम पालयित्रौ तथा सान्द्रप्रमोदेन घनानन्देन हेतुना स प्रतिभयेन पीनं स्फीतं प्रफुकत्वादिति भावः । गाचं शरीरं ग्रस्ता: तथोळा । शैलेन्द्रस्व पर्वतरजस्य पुत्री तनया पार्वती । गभ:चैः आकाशगामिभिः तथा त्वरया सह वर्तमानैः त्वरा-


किरीटबद्धाञ्जलिभिर्नभःस्थैः
नमस्कृता सत्वर(१)[५९७]नाकिलोकैः।
विमानतोऽवातरदात्मजं तं
ग्रहीतुमुत्कण्ठितमानसाभूत् ॥ १३॥
खगापावककृत्तिकादीन्
छताञ्जलौनानमतोऽपि (२)[५९८]भूयः ।
हित्वो(३)[५९९]सुका तं सुतमाससाद
पुत्रोत्सवे माद्यति (४)[६००]का न हर्षात् ॥ १७॥

युतौ: नाकिलोकैः इन्द्रप्रभृतिभिः किरीटेषु मस्तके बद्धः रचिताः अञ्जलयः यैः तथोत्रौः सद्भिः नमस्कृता वैन्दिता सती सद्यः तत्क्षणम् प्रविलम्बेनैवेत्यर्थः । रभसेन वेगेन विमानतः देवयानात् अवातरत् उत्तरितवती । तं पूर्वोक्तम् आत्मजं नन्दनं ग्रहौतु' क्रोडे कर्तुमित्यर्थः । उत्कण्ठितमानस उसकचित अभूत् वभूव च ॥ ५ ॥ १६ ॥

 स्वर्गापगेति । उट्सुका उत्कण्ठिता पुत्रप्राप्ताविति भावः सा पार्वती। स्वर्गापगा मन्दाकिनौ पावकः अनलः कृत्तिकार आदयः येषां तान् इन्द्रादौ देवानित्यर्थः कृताञ्जलीन् अतए। भूयः भृशम् आनन्नतः नमस्कुर्वतोऽपि हित्वा त्या प्रनर्भि नव व्यर्थ:। तं सुतं पुत्रं प्रससाद प्राप्तवतौ। तथाहि । क नारी पुबस्व उत्सवे विषये हर्षात् सन्तोषयशत् हेतोः । माति मत्ता भवति । पुत्रोभवजनितान देन नार्य डमत्त भवन्तीति भावः अत्र सामान्येन विषसमर्थनरूपोऽर्वान्तरन्यासोऽलः ॥ १७ ॥


प्रमोदबाष्पाकुललोचना सा
न तं ददर्श क्षणमग्रतोऽपि ।
परिस्ठशन्तौ करकुड्मलेन
सुखान्तरं प्राप किमप्यपूर्वमृ ॥ १८॥
(५)[६०१]सुविस्मयानन्दविकखरायाः
शिशर्ग लद्वाग्रतरङ्गितायाः ।
विटश्च वात्सल्यरसतराया
देव्या (६)[६०२]शोरीं चरतां जगाम ॥ १८ ॥

 प्रमोदेति । सा पार्वती । प्रमोदस्य आनन्दस्य सम्बन्धिभिः बाष्पैः सुरुभिः व्याकुले पूर्णत्वात् दर्शनासमर्थं लोचने नयने यस्व: तथोक्ता सती अतएव अग्रतः पुरतः तिष्ठन्तमपीति शेषः । तं सुतं क्षणं क्षणकालं न तु चिरमिति भावः । ददर्श । अथच कर एव कुड्मलं कलिका तेन करणेन परिस्पृशन्तौ स्म कुर्वती सती किमपि असामान्यम् अपूर्वम् अनृतं सुखान्तरं सुखविशेषम् अन्यत् सुखमित्यर्थः । प्राप अनुभूतवती। सुतस्पर्शश्वनितसुखं लोकोत्तरमिति भावः ॥ १८ ॥

 सुविखमयेति । शिशुः बालकः । कर्ता। सु अन्धन्तं यो विस्मयः साथैभावः आनन्दः हर्घश्च ताभ्यां हेतुभूताभ्यां विकस्वरा विकसिता प्रफुल्लितेति यावत् तस्याः । तथा गलनां स्खलतां यो बाष्याणां नेत्रसलिलानां तरङ्गः प्रवाहः स जातोऽस्य: तथोताया:। तरङ्गशब्दादितञ्प्रत्ययः तथा विद्यहं प्रवृद्धे यत् बसस्यं दयावत तस्य यो रसः स्खदः स उत्तरः मुख्यः यस्याः तयोतायाः देव्याः पार्वत्याः दृशोः नयनयोः सम्बन्धिनीं गोचर-


तमीक्षमाणा बणमौवणानां
सहस्रमाप्त बिनिमेषमैच्छत् ।
(७)[६०३]सा नन्दनालोकनमङ्गलेषु
क्षणेक्षणं (८)[६०४]व्यति यस्य चेतः ॥ २० ॥
विनमदेवासुरपृष्ठगाम्या
मादाय तं पाणिसरोरुहायाम् ।
(९)[६०५]नवोदयं पार्वणचन्द्रचालं
गौरी (१)[६०६]खमुत्सङ्गतलं निनाय ॥ २१ ॥

शप्तां विषयतां जगाम प्राप्तवान्। पार्वती बाष्याकुलनेत्रा पुढे ददति भावः ॥ १९ ॥

 तमिति । तं पुत्रं क्षणं मतु चिरमिति भावः । ईक्षमाण पश्यन्ती सा पार्वती। कव। विगत: निमषाः यस्मात् त निर्निमेषं ईक्षणनां लोचनानां सहस्त्रं सहस्रसंख्यकमेव पौत्यर्थः। आप्ती लब्धं ऐच्छत् इयेष । तथाहि । क्षणं क्ष प्रतिक्षणम्। बीशायां द्विरुक्तिः । नन्दनस्य आलोकना दनन्येव मङ्गलानि तेषु अस्य लोकस्य चेतः चित्तं न व्य बप्तिमेति अपितु न कस्यापौत्यर्थः । पुत्रदर्शनजनितानले न पूर्णतामेतीति भावः । अत्रार्थान्तरन्यासोऽलङगरः ॥ २०॥

 विनम्त्र ति । गौरी पार्वती। करीं । नवः नूतन: उदय उत्पतिर्यस्य तथोत' तत्कालभवमित्यर्थः । अतएव पर्वथ पर्वणि पूर्णिमायां भवस्य जातस्य पूर्णस्येत्यर्थः । चन्द्रस्य च। सुन्दरं मनोहारिणमिति यावत् । तं तनयम्। कर्मभूत | विनमः विनताः पदपतिता इत्यर्थः। ये देवा असुरी


खमङ्कमारोप्य सुधानिधान
मिवात्मगो नन्दनमिन्दुवक्ता।
तमे(२)[६०७]कमेषा (३)[६०८]जगदेकवीरं
बभूव पूज्या धुरि पुत्रिणनाम् ॥ २२ ॥
निसर्गवादल्यरसौघसिक्ता
सान्द्रप्रमोदास्वतपूरपूर्णा।
तमेकपुत्रे जगदेकमाता
(४)[६०९]भ्युत्सङ्गिनं प्रस्खविण बभूव ॥ २३ ॥

तेषां प्रष्टुं सुष्ठदेशं गच्छतः स्यूशतः इति तथाभूताभ्यां धनेन रेवासुरेभ्यो हस्ताभ्यामभयदानं ध्वन्यते । पाणिग्रसरोरुहभ्यां फरपाभ्यां करणभूतभ्यां आदाय गृहीत्वा तं सुकीयं प्तङ्गतलं अञ्चदेशं निनाय प्रापितवती ॥ २१ ॥

 खमिति । इन्दुरिव व सुखं यस्याः तथोक्ता। सुखस्य सौन्दर्याचन्द्रसाम्यमिति भावः । एषा गौरी। कत्र। जगन्नां त्रिभुवनानां एकः अद्वितीयः वीरः पराक्रान्तः तथो तथा सुधायाः अनुतस्य निधानं पात्रमिव स्थितं तं एकं अद्वितीयं न्नं तमयं स्वं आहुई उत्सङ् णारोप्य स्थापयित्वा पुत्रियाणां शतपुणवतीनां धुरि परं पूज्या मान्य बभूव ॥ २२ ॥

 निसर्गेति । जगतां भुवनानां एकमाता अद्वितौयजननी पार्वती। कबी। टसनिं आहुस्त्रं तं एकपुत्रं अद्वितीय तनयं पभि अभिमुखम् । पभिशब्दयोगे द्वितीया। अतएव प्रस्रवः दुग्ध जातोऽस्त्र प्रश्नविणी दुग्धधारावर्चियार्थः निसर्गेण भवतः वापरसौवन सेहरमसमून सिता आर्द्रता तथा


अशेषलोकत्रयमातुरस्याः
षाण्मातुः स्तन्यसुधामधासीत् ।
सुरखवन्या किल कृत्तिकाभिः
मुहुर्मुहुः सस्पृङ्मौच्यमाणः ॥ २४ ॥
(५) [६१०]सुखश्रुपूर्णेन मृगाङ्कमौलेः
कलत्रमेकन मखाम्बकेन ।

सान्द्रेण निविड़ न प्रमोदाश्रुतपूरेण सन्तोषायुतप्रवाहेण पूर्ण बभूव ॥ २३ ॥

 अशेषेति । सुराणां देवानां सम्बन्धिनी स्रवन्त न तया । कक्षा । ‘वन्त नि नगापगा” त्यमरः । तथा कृत्तिकाभिः। कनभः । स्रुइया सह वर्तमानं सस्पृहं साभि लाषं यथा तथा मुहुर्मुहुः वारंवारं ईक्ष्यमाणः अवलोक अनः । तासामपि मटत्वादिति भावः । षष्ठां मातृणां जन ननां अपत्य' पुमान् षाण्मातुरः कार्तिकयः। कर्ता ‘घाश तुः शक्तिधरः कुमारः सुदारण: इत्यमरः । अये समस्तं यत् लोकानां जगतां त्रयं तस्य मातुः जनन्याः प्रख पार्वत्याः सम्बन्धिनी स्तने मवा या सुधा पीयूषं तां बधाठी पीतवन्॥ २४ ॥

 सुखेति ॥ सृगाङ्कवः चन्द्रः मौलौ यस्य तथोख शिव सम्बन्धि कलब पत्री पार्वती । कर्ण। सुखाश्रुपूर्णन पूर्ण श्रुजलपूरितेन एकेन अद्वितयेन सुखाम्बुकेन मुखकम करणेन एकगठत् एककालात् उन्नतानि उत्पबति य पंतपनि पखसंख्यकक्षमयानि तेषां लक्ष्मीः शोभेव क्षय शोभा यस्याः तयोलां यशां षट्संस्थकानां वदनानां सुख


तस्यैकनाखो(६)[६११] ङ्गतपञ्चपञ्च .
लक्ष्मीं क्रमात् षड्दन(७)[६१२]चुचुम्ब ॥२५॥
(८)[६१३]हैमौ फलं हेमगिरेर्लतेव
बिकखरं नाकनदौव पद्मम्।
पूर्वेव दिङ्नूतनमिन्दुमाभात्
तं पार्वतौ नन्दनमाधाना ॥ २६ ॥
प्रेतात्मना (९)[६१४]सा प्रयतेन दत्त
हस्तावलम्बा शशिशेखरेण ।
कुमारमुत्सङ्गतले दधान
विमानममुंलिहमारुरोह ॥ २७ ॥

समाक्षारः तां षड्वदनीम्। द्विगुत्वात् ङीप्प्रत्ययः। मात्। यथाक्रमं कुखुम्ब चुम्बितवती स्युष्टवतीौति यावत् ॥ २५ ॥

 हैमीति ॥ हेमगिरेः सुमिरोः सम्बन्धिनी हैमी हेमविआरा काञ्चनमयीति यावत् । लता व कौ। कव। फलमिव। षट्स हैममिति विशेषणपदमध्याहार्यम् । नाकनदौ मन्द केगी। की। विकस्वरं प्रस्फटितं पद्म कम लमिव । तथा |वं पूर्वाभिधेया दिक् नूतनं नवोदयं इन्दु' चन्दभिष। पार्वती रौ। कर्ण। तं नन्दनं तनयं आदधना धारयन्ती सती भात् बभौ ॥ मालोपयेयम् ॥ २६ ॥

 प्रौतेति। प्रौतः प्रसन्नः आत्मा मनो यस्य तथोक्तेन प्रयने अवधानपरेण “ शशिशेखरया । कर्ता । दत्तः अर्पितः वशम्बः कराश्रयः यस्खाः तथाभूता सा पार्वतौ। नि। कुमारं तनयंउससङ्गतले घछणे दधाना बिश्वती


महेश्वरोऽपि प्रममारूढ़
रोमोङ्गमो भूधरनन्दनायाः ।
(१)[६१५]अङ्गदुपादत्त (२)[६१६]तदङ्गतः (३)[६१७]सा
तस्यास्तु (४)[६१८]सोऽप्यात्मजवत्सलत्वात् ॥२८॥
(५)[६१९]धानया नेवसुधैक(६)[६२०]सत्रे
पुत्रं पवित्रं सुतया (७)[६२१]तयाद्रेः।
संक्षिष्यमाणः शशिखण्ड(८)[६२२]धारी
विमानवैगेन (९)[६२३]राहाज्जगाम ॥ २९ ॥

सती। अग्रंलिहं आकाशभेदि अत्युन्नतमित्यर्थः । विमानं देवयानं आरुरोह आरूढ़ा ॥ २७ ॥

 महेश्वर इति । प्रमदेन इषं प्ररूढ़ा: उप्तः रोमोनइमाः रोमा यस् तथोतः महेश्वरः हरोऽपि । कर्ता । आत्मजे पुढे वसलत्वत् वसख्या दयावत्वादिति यावत् । हेतौ पञ्चमौ। भूधरस्ख पर्वत स्व नन्दनायाः कन्यायाः गौर्याः सम्बन्धिन: अत् ठसङ्देशrत् उणदत्त हीतवान् । स्रवमिति कर्मपदमध्याहार्यम् । सा गौरो। कीं। तदङ्गतः तस्य महेश्वरस्य आप्तः कोड़तः । पुत्रमिति शेषः । उपादतेति क्रियापदमध्याहार्यंम् । तु पुनः स महेश्वरोऽपि तस्खः मौर्याः सबन्धिनः अत् पुत्रमिति शेषः । उपादत्तेति श्रियपदमध्याहार्थम् ॥ २८॥

 दधानयेति । सुयः पयूषस्य एकं अद्वितीयं तु सदादागम् । “स्वमादने यने सुददमे” इत्यमरः । नेत्रयोः नयनयोः सुखैकर्म येन तथोतं चैौयूषवनेत्रयोरानन्दवर्धक-


(१)[६२४]अधिश्चितः स्फटिकशैलशृजे
तुझे (२)[६२५]निजं (३)[६२६]धाम नियामरयम्।
महोत्सवाय (४)[६२७]प्रमथममुख्यान्
(५)[६२८]ष्ट्यून् गणान् शम्भुरथादिदेश ॥ ३० ॥
ट्यु(६)[६२९]प्रमोदः (७)[६३०]प्रगुणो गणानां
गणः समग्र दृषवाहनस्य ।

मियथः । तथा पवित्र पूतं पुत्रं दधानया धारयम्थ अमया अद्रेःहिमालयस्य सुतया तनयया पार्वत्या । कF । संक्षिप्यमायः खेद्दवशत् समालिङ्ग्यमानः शशिनः खण्डं धरतीति तथोतः शशिखण्डधरी शिवः । कर्ता। विमानस्त्र देवयानस्य वेगेन बलेन व्हान भवनानि जगाम ययौ ॥ २८ ॥

 अधौति ॥ अथ अमन्सरं तत्रै उन्नते स्फटिकशैल स् फटिकमयपवतस्य कैलासस्येत्यर्थः। यत् शुद्धं शिखरं तत्र निकामरम्यम् अतिमनोहरि निजं खकीयं धाम भवनम् प्रधिष्ठितः स्थितः शम्भुः महादेवः । कर्ता । प्रथन् महतः प्रमथप्रमुख्यान् प्रमथप्रभृतीन् गणान् स्त्रवर्गान्। कर्मभूतान् । मधेसवाय महोत्सवं कर्तुम् आदिदेश आदिष्टवान् आनापयामाहेत्यर्थः । पुवमहंसवस्यानन्दजनकत्वादिति भावः ॥ ३० ॥

 पृथ्विति। अथ प्रज्ञानन्तरं प्रकृष्टाः गुण: यस्य स: । नृत्यगौतादिनिपुण इत्यर्थः। समग्रः समस्तः गणमां प्रमथादीनां


गिरैन्द्रंशल्लगयत्र जगा-.
न्यथोत्सवं संवहते विधातुम् ॥ ३१ ॥
स्फुरन्मरौचिच्छुरिताम्बराणि
सन्तानशखिप्रसवाच्चितानि ।
(८)[६३१]उचिक्षिपुः काञ्चनतोरणानि
गण (९)[६३२]वराणि स्फटिकालयेषु ॥ ३२ ॥
दिक्षु प्रसर्पस्तद्धीश्वराणा-
मथामरणामिव (१)[६३३]मध्यलोके ।

गणः वर्गः । कर्ता तों। महन् बनवान् प्रमोदः आनन्दः यश तथोतः सन् दृषवाहनस्य महादेवस्य तथा गिरीन्द्रपुत्राः पर्वतराजकन्यायाश्च सम्बन्धिन: तनयस्थ जअनि स्पतौ। उत्सवं पुबजकजनितमसवमित्यर्थः। विधातुर्न' संवदृते . प्रदत्तः ॥ ३१ ॥

 अथ सप्तभिः शोकैर्महोत्सवं विशिनष्टि

 स्फुरदिति । स्लाटिकालयेषु स्फटिकमयभवनेषु गणः प्रमथः । कर्तभूताः । सुरतौभिः भासमानाभिः मरीचिभिः किरणैः करणैः कुरितं मिश्रीछतं व्याप्तमिति यावत् । अम्बरं नभोमार्ग: वै: तथोहानि तथा सन्तानशाखिनां कल्पतरुणां प्रसवैः पुष्पैः पुष्पमालाभिरित्यर्थः । अखितानि शोभितानि निर्मितानौति यावत् । वराणि श्रेष्ठानि काञ्चनतोरणानि खर्च निर्मितबहिर्दीराणि खचिक्षिपुः उत्क्षिप्तवन्तः बबन्धुरित्यर्थः। उत्सवे मायादिना बहिङ्करश्चोभनं चिरप्रविधमिति भाक ॥ ३२ ॥

 दिसिति। अथ तोरणोत्तोलनागतरं दिक्षु पूर्वादि ।


महोत्सवं शंसितुमाहूतोऽन्यैः
दध्वान (२)[६३४]धौरः पठ३: पटौयान् ॥ ३३ ॥
महोत्सवे तत्र समागतानां
गन्धर्वविद्याधरसुन्दरीणम् ।
सम्भावितानां गिरिराजपुच्या
गृहेऽभवन्मङ्गलगौतकानि ॥ ३४ ॥
सुमङ्गलोपायन(३)[६३५]पात्रहस्ताः
तं मातरो माटव(४)[६३६]
दभ्युपेताः ।

दशसु आशासु प्रसर्पन् धावन् तासां दिशां ये प्रधखरा: प्रधिपतयः तेषां तदधौखराणाम् अमराणां इन्द्रप्रभृतीनां देवानां सम्बन्धी पटीयान् पटुतरः महत्तर इति यावत् अतएव धौरः गभीरः दीर्घवर इत्यर्थः । पटहः वाद्यविशेषः अन्यैः प्रपरैः देववादकैः । कर्तभिः । आहतः ताड़ितः सन् मध्धः शे लोकः तस्मिन् पृथिव्यां महान् बलवान् यः उत्सवः आनन्दः से शंसितु' च्चयितु’ कथयितुमिति यावत् । दध्वान ध्वनिं कृतवान् । ’ अत्र ध्वनेर्महोक्षवशंसनाभवेऽपि अनुशंस नस्यनादुन लङ्वरभेदः ॥ ३३ ॥

 असावे इति । तत्र तस्मिन् महोक्षवे कर्मणीति शेषः । पृहे समागतानां प्राप्तानां अतएव गिरिराजस्य पर्वताधिपते: त्रश्न कम्यया। पार्वत्या। कन्न। सम्भावितान सम्मानिताग धर्वाः विद्याधराश्च तेषां सुन्दरीणां कामिनौगां तक्षर्तृकाणि मङ्क्षा सम्बन्धीनि गीतानि सीतानि अभवन् भूवुः । महोत्सव स्त्रियो गयतीति भावः ॥ ३४ ॥

 सुमफलेति। सु अतिशयेन यानि मङ्गलानि अङ्गल-


निधाय दूर्वाक्षतकानि मूर्भि
निन्युः अमी गिरिजातनूजम् ॥ ३५ ॥
ध्यनन्छ तूर्येषु सुमन्द्रमा
लिङ्गयोर्घकष्वशरसो रसन।
(५) [६३७]सुसन्धिंबन्धं नन्नृतुः (६)[६३८]सुटत्त
गीतानुगं भावरसानुबिम् ॥ ३६ ॥

अनकानि उपयशानि उपढौकनमामग्राः तेषां पात्राणि इस्तेषु यासां तथोक्तः अभ्युपेताः समागताः मातर: ब्रा। न प्रभृतयः । सप्तेति अध्याऽर्थम्। कनभूताः । ‘ब्राफी माङखरी चैव कौमारी वैष्णवौ तथा। वाराह च तथेन्द्राणी चामुण्डा सप्त मातर: ” इत्यमरः । मूर्तृि मस्तके बलस्येति भावः।। दूर्वाक्षतानि दूर्वाः अक्षतानि आतपतस्थुलानि च विधाय थापयित्वा तं गिरिजायाः पार्वत्याः तन्त्रं तनयं माहृवत् मातर इव स्वं निजम् अङ्गम् उत्सङ्गं निन्युः नीतवत्यः खाड़े स्वप यामसुरि त्यर्थः। ताभिरपि तत्र माखवय् खेदो दांत इति भावः ॥ ३५ ॥

 ध्वनस्विति । अयम् आलिम् खर्जीकच्छ तेषु प्रया लिङ्गयोर्धवेषु तदभिधेयेषु दुर्थेषु वायविशेषेषु सुमन्त्रं सुगभीरं यथा तथा ध्वमत्सु ध्वनिं कुर्वत्सु सत्सु । अशरसः रथप्रभृतयः स्त्रियः । कर्षः । रसेन बालखेहेन हेतुना सु शभनाः सन्धीनां जरसंयोगादनां बन्धाः गौतप्रबन्धाः यस्मिन् कर्मणि तथा तथा सुव तागि सुरचितानि शोभनच्छन्दांसीति यावत् गीतानि अनुगानि स्तानि. यस्मिन् कर्मणि [तथोत तथा भाठे रादिभिः रसैः शुभशदिभिश्च यज्ञविड् ब्यातं सुसङ्गतमिति


वाता ववुः सौख्यकराः प्रसत्रु-
राशा निघूमो हुतभुग्दिदौथे।
जलान्यभवन्विमलानि तत्रोत्-
सवेऽन्तरिक्षे प्रससाद सद्यः ॥ ३७ ॥
गम्भी(७)[६३९]शङ्कध्वनिमिश्रमुच्चैः
होद्भवा दुन्दुभयः प्रणेदुः।

यावत् यस्मिन् कर्मणि तक्तं यथा तथा ननृतुः । क्रियाया विशेषशान्येतानि। नृत्यं कृतवत्यः गात्राणि विचिक्षिपुरिति यवत् ॥ ३६ ॥

 वाता इति । अत्र उत्सवे मद्यः उतसवक्षणमेव वाताः अनिलाः। कर्तारः। मौख्यं कुर्वन्तीति सौख्यकराः सुखस्पर्श इत्यर्थः । सन्तः ववुः चेलुः । आश: पूर्वादयो दिशः प्रसेदुः प्रसत्राः बभूवुः निर्मला जाता इत्यर्थः। हुतं हव्यं घृतादीत्यर्थः भुङ्क्ते यः स हुतभुक् अग्नि :। कप्त। हुतोपपदान्नजधातोः क्विप्प्रत्ययः। विगतः धमः यस्मात् तथोः निधंमः सन् दिदीपे जज्वाल । जलानि वारीणि विमलानि स्वच्छानि अभूवन् बभूवुः । तथा अन्तरिक्षम् आकाशं प्रससाद प्रसन्नमभूत्। निमेघत्वादिति भावः । महापुरुषाणां जग्म सर्वेषां सुखाय भवतीति भावः । ३७ ॥

 गभीरेति ॥ दृहेष धनिकभवनेषु उद्भवाः आताः वाद्यमाना त्यर्थः । दुन्दुभयः दुन्दुभिसंज्ञकः वाद्यविशेषः । कत्र्तारः। गभीरेण मन्द्रेण शङस्य ध्वनिना पाञ्चजन्याख्यशशब्देन मित्रं युक्तं यथा तथा उच्चैः प्रणेदु नादं चक्रुः। तथा व्योम्नि आकाशे दिवम् आोको येषां तथोक्तानां सुराणां सम्बन्धिनः


दिवौकसां ज्योति बिमानसंघ
(८)[६४०]विमुच्य पुयप्रचयान् प्रसङः ॥ ३८ ॥
इयं महेशाद्रिसुतासुतस्य
(९)[६४१]जन्मोत्सवः संमद्याध्यकार।
चराचरं विश्वमशेषमेतत्
परं चकम्पे किल तारकथाः॥ ३९ ॥
ततः कुमारः (१)[६४२]समुदां निदानैः
(२)[६४३]स बाललीलाचरितैर्विचित्रैः।

विमानानां देवयानानां संघाः समूहः । कर्तारः । पुष्याणां कुसुमानां ये प्रचय: संघ: तान् विमुच्य विकीर्य अभिवृध्यै- त्यथंः । प्रसन्नः विचेतः प्रस्थितवन्त इत्यर्थ: ॥ ३८ ॥

 हत्यमिति । महेशः इरश्च अद्रिसुता पार्वती च तयोः सम्बन्धिनः सुतस्व पुत्रस्य सम्बन्ध इत्थम् उक्तप्रकारः जानि यः उत्सवः जनोट्सवः । कर्ता। एतत् अशेषं सकलं चराचरं स्थावरजङ्गमाकं विश्वं जगत् संमदयाञ्चकार डब्बतं कृतवान् । परं केवलं तरकस्य तारकाख्यमहासुरस्य सम्बन्धिनौ श्रीः लक्ष्मीः चकख्ये किल कम्पितवत्येव । अत्र किलशब्दे ऽवधारणथं प्रयुक्तः । तारकासुरस्य भाविविधजनकतया तं विना तव पुत्रस्य जन्मनि सर्वं जगत् दृष्टमभूदिति भावः ॥ ३९ ॥

 तत इति । ततस्तदनन्तरं स कुमार । कर्ता। विचिहै. नानाप्रकारैः अतएव सुखदां शोभनकर्षाणां निदानैः आदिआरयैः हेतुभूतैरिति यावत् । *निदानं त्वादिकारणम् इत्यमरः । बालस्य शिशोः या लीला कीड़ा तस्याः चरिते -


गिरीशगौर्योर्ड द्बं जहार
मुदे न इद्या किमु बालकलिः ॥ ४० ॥
महेश्वरः शैलसुता (३)[६४४] च हर्षात्
(४)[६४५]सतषेमेकन मुखन गाढ़म्।
अजातदन्तानि (५)[६४६]मुखानि सूनोः
मनोहराणि (६)[६४७]क्रमत(७)
[६४८]धुचुम्ब ॥ ४१ ॥
कचित् स्खलद्भिः क्वचिदस्खलतिः
क्वचित्प्रकम्पैः क्वचिद्प्रकम्पै: ।

चरिवैः अनुष्ठानैरात यावत् । गिरौशः हरः गौरी पार्वती च तयोः सम्बन्धि दयं चित्तं जहर हतवान्। तवार्थान्तरन्यासेन कथयति। तथाहि । हृद्यया हृदयहारिणी बालकेलिः शिशुक्रौड़ा बाल्यललेति यावत् । किमु मुदे आनन्दाय न। लकस्येति पदमूह्यम् । अपितु सर्वस्यैव सुदे भवतीत्यर्थः ॥४०॥

 महेश्वर इति । महेश्खरः शिवः। कर्ता। पार्वती गौरी घ। कर्घ। अस्य कर्तृपदद्वयस्य द्विवचनापत्तभयेन पार्थक्येन चुचुम्बेति क्रियया सहान्वयः कर्तव्यः । इर्षात् सन्तोषात् हेतोः एकेन अद्वितीयेन मुखन करणेन पुनः तनयस्य अजताः अनुसृताः दन्ता: दशनाः येषां तथोक्तानि तथा मनः चित्तं हरन्तीति तथोक्तानि मुखानि आगतानि षण्म ख खत्वाबहुवचनम् । तर्षेण तृष्णया सह वर्तमानं सतषं गाढ़ निविइषु यथा तथा क्रमसः यथाक्रमं चुचुम्ब पस्पर्श चुम्बनं चकरित्यर्थः । पुत्रवासव्यवशात् मतापित्रोः पुत्रमुखचुम्बनं स्मृतः किमिति भावः ॥ ४१ ॥

 वचिदिति । स बालविशुः । कर्ता। वचित् कस्मिंश्चित्


बाल: (८)[६४९]स वायलनप्रयोगैः
तयोर्कीदं वर्धयति । पिचोः॥ ४२॥
अतुहासच्छुरिताननेन्:
(९)[६५०]गुहाङ्गणौड़नधूलिधूमः ।
मुहुर्वदन् किञ्चिदललितार्थ
मुदं तयोरङ्गतस्ततान ॥ ४३ ॥

स्थाने स्खलद्भिः पतद्भिः वचित् कस्मिंश्चित् स्थले असूखल अपतद्भिः तथा क्वचित् कस्मिंश्चित् प्रदेशे प्रकम्यैः कम्पनयुतं क्वचित् कस्मिंचित् प्रदेशे नास्ति कम्यो येषां तथोतैः कम्पन हितैः लीलया ीड़ा यत् चलनं गमनं तस्य प्रयोगै: व्यापार्ये निमित्तभूतैः तयोः पित्रोः माता च पिता च तयोः । एष शेषद्वन्द्वः। जननीजनकयोः पार्वतीशिवयोः सुदं हर्षे सन्तोष मिति यावत् वर्धयति स्म ततानेत्यर्थः । प्रथमचलनशिक्षय बालस्य पतनापतमादीनि कार्याणि पित्रोः हर्षजनकानौरि आव: ॥ ४२ ॥

 अर्हत्विति । ऋह्णे भवनचत्वरे यत् ीड़नं लीड तेन निमित्तेन धूलिभिः रजोभिः धूमः धूसर तथा अङ्ग उत्सङ्गं गतः प्राप्तः स बालः। कर्ता । अहैतुना अवारणेन हुसेन हसितेन छुरितः शोभितः मिश्रित इति यावत् प्राननं सुखमेव इदुः चन्द्रः यस्य तथाभूत; तथा सुङ वारंवारम् अभितः अध्यक्षः अर्थो यस्य तथोत' अस्फुटत्वादिति भावः किञ्चित् अयं वाक्यमिति शेषः वदन् उच्चारयन् सन् तयोः जननीजनकयोः सुदं धर्मे ततान क्रुतवान् । बालस्यास्सृष्टवाक्यं मातापित्रोः महाहर्षजनकमिति मायः ॥ ४२ ॥


गुरून्विषये हरवाहनस्य
स्पृशन्नुमा (१)[६५१]कसरि-सलीलम् ।
स भृङ्गिणः सूक्ष्मतरं शिखाग्रं
कर्षन् बभूव प्रमदाय पित्रोः ॥ ४४ ॥
एक नव इौ दश पञ्च सप्तै
त्यजीगण(२)[६५२]न्त्रात्ममुखं प्रसार्य।
महेशकण्हेरगदन्तपक्ति’
(३)[६५३]तदङ्गगः शैशव(४)[६५४]मौग्धसैशिः ॥ ४५ ॥

 गृत्वक्षिति ॥ हरस्य शिवस्य वहनस्य वृषस्य सम्बन्धिन विषाणे शुद्धे हन् धारयन्। तथा उमायाः गौर्याः सर्वन्धिनं केसरिणं सिंहम् । केसराः सन्त्यस्य तथोत' वदनमिन्स्थ छम् । सझौलम् अनायसं यथा तथा । बालस्य लोकोत्तरशक्तिसम्यक्ष- त्वादिति भावः । सुशन् आक्रमन् तथा भृङ्गिणः गणभेदस्य चमतरम् पतिसुमं शिखायाः चूड़ायाः अग्रम् पप्रभागं कर्षद् प्रक्षिपन् स बालकः । कर्ता । पित्रोः पार्वतीशिवयोः सम्ब धिने प्रमदय आदाय बभूव जातः । प्रमदयेति क्रिय- प्रहणचतुर्थ ॥ ४४ ॥

 एक इति । तस्य महेशस्य अगः उद्भस्थः ईशस्थापत्य आत्मना प्रमाण सखरतनयः। कर्तुभूतः । स्वहस्ते ग ऐशिः करणेन सुखम् उगरस्येति शेषः। कर्मभूतम् । शैशवेन बाल- व न सुषस्व भवः मौग्धा' सौर्यं यस्मिन् कर्मणि तत्र यया तत्र प्रखरै महेशस्य शिवस्य कण्हे ग्रीवायाम् उरगस्य माला-


कपर्दिकलनवालदामो
लिं प्रवेशाननकोटरेषु।
दन्तानुपात्तु' रभसौ बभूव
मुक्ताफलभान्ति(५)[६५५]करः कुमारः ॥४६॥
शम्भोः शिरोऽन्तःसरितस्तरङ्गान्
विगाञ्च गाढं शिशिरानुसेन।
(६)[६५६]स जातजाद्यनिजपाणिपद्म
मतापयलविलोचनामौ ॥ ४७ ॥

रूपस्येति भावः या दन्तानां वदनानां पतिः श्रेयौ ताम् एक नव हौ दश पञ्च सप्त इति इत्यं प्रकारेण पौगपद् गणया । माख। णिजन्तायधातोलुर्ड् ॥ ४५ ॥

 कपदति । कुमारः बालः । कपर्दिन: शिवस्त्र कण्ठनं कटदेशे यत् कपालामा नृकपालानां दास माला । अननकोटरेषु मुखभूपेषु अलिं प्रवेश्य प्रवेशं कारयित्व सुफलागत मौक्तिकानां प्रति धर्म करोति जनयतीति तथोः सन् दरसान् कपालस्थितानिति शेषः। उपात्नु' ग्रहीतुं रभसौ संवेगः व्यग्रे इति यावत् । ‘भसो वेगहर्षयो” इत्खः । मरः। बभूव जातः ॥ ५६ ॥

 शओरिति । स कुमारः। कर्ता। शिशिराग् शप्तवान् शशोः शिवस् शिरसः अन्तर्मध्ये या खरित् गई तथा । सम्बन्धिनसरहुत प्रवादान् रसेन हर्षेण आनन्देनेति यावत् । गढ़' निविड़' थथा तथा विगाश्च भर्जयित्रा.अतएव जातं शतक्तमिति शेषः। जाध' अड़त्व यस्च तथोत निज पाणिप स्वकौयह खयां भाले सटे यत् विलोचनं


किञ्चित्कचं (७)[६५७] भक्षुरकंघर्ष
नमष्ठागूठधरस्य शम्भः ।
प्रलम्बमानं किल कौतुकेन
चिरं चुचुम्बे मुकुटेन्दुखण्डम् ॥ ४८॥
इत्थं शिशोः (८)[६५८] शैशवकेलिट्टत्तै:
मनोभिरामैर्गिरिजागिरीशौ ।
(९)[६५९]मनोविनोदैकरसप्रसक्तौ
दिवानिशं नाबित कदाचित् ॥ ४६ ॥

गयनं तस्य सम्बन्धिनि प्रस्नौ अनले अतापयत् उष्णं हतवान्। Tथा क्षश्रित् शीतल पाणिमनौ तापयति तद्वदिति भावः ॥ ४७ ॥

 किञ्चिदिति । किञ्चित् अल्पं यथा तथा भङ्गरा बालत्वात् भङ्गशीला कन्धरा कण्ठं यस्य तयोतः स बालः । मम दौघचात् पतत् यत् जटाजूटं केशकलापः तस्य धरः तथोक्तस्य अस्त्र शम्भोः शिवस्य सम्वन्धिनं प्रलम्बमानम् आश्रयमाणं फलं मधुरं.मुकुटे मुकुटदेशे य: इन्दोः चन्द्रस्य खडः शकलम् प्रबँचन्द्र इत्यर्थः। “भित्तं शकलखण्डे वा’ इत्यमरः । तं कौतुकेन आनन्देन चिरं बहुक्षणं चुचुग्वे किल ॥ ४८ ॥

 इत्यमिति । गिरिजा पार्वती च गिरीशः शिवा तौ। कर्तारौ। मनोभिरामैः चित्तहारिभिः इत्य' एवंभूतैः पूर्वाहैरित्यर्थः। शिशोः बालस्य सम्बन्धिमिः शैशवकेलिवृत्ते: बाख्य औौड़॥घरिः। ‘‘त’ पदे चरित्रे बिष्वततं दृढ़निस्तले’ इत्यमरः । मन: चित्तस्य सम्बन्धी यो विनोदः आनन्दः तत्र | एकः अद्वितीयः रसः वादः तत्र प्रसौ आसतौ सन्तौ


इति बहुविधं बालौड़ाविचित्रविचेष्टितं
ललितललितं साद्रागन्तुं मनोहरमाचरन्।
बलभत परां (१)[६६०]बुहि षष्ठे दिने नवयौवनं
स किल सकलं शास्त्रं शस्त्रं विवेद (२)[६६१]विभुर्यथा ॥५०॥

कदाचित् कस्मिंश्चिदपि समये इत्यर्थः । दिवानिशं दिवारात्तं न अविदतां दिवानिशं न बुद्धवन्तावित्यर्थः । युवतीवानन्दविदलत्वादिति भावः ॥ ४९ ॥

 इतीति । इति एवंभूतं बहुविधं विविधप्रकारं ललितललितं ललितप्रकारम्। प्रकारे गुणवचनस्य द्विर्भावः। अतिमनोहारीत्यर्थः । सान्द्रानन्द सान्द्रः घनः आनन्दो यत्र तथोक्त मनोहरं चित्तहरि थालक्रौड़ायाः बायलीलायाः सम्बन्धि विचित्र अहतं विचेष्टितं विहरं चरित्रमिति यावत चेष्टामित्यर्थः आचरन् विभुः कार्यकुशलः स ध४ । कुर्वन् सतः दिने पराम् उत्कृष्टां बुद्धेि धिषणां प्रक्षामित्यर्थः । नवयौवनं तारुण्यञ्च अलभत प्राप्तवान् । यया बुवा प्रशबलन सकती सर्वे शास्त्र' व्याकरणादीनि शास्त्राणीत्यर्थः। शस्त्रं धनुर्विद दौनि शस्त्राणीत्यर्थः। जातावेकवचनम् । विवेद किल वानेव । किलशब्दोऽत्रावधारणार्थः । पूर्वत्रार्जितसंस्का वशादिति भावः । हरिणच्छदः ॥ ५० ॥

इति श्रीक्षेत्रमोहन तया मोहिनीसमाख्यया व्याख्यया

समेतः श्रीकालिदासकृतौ कुमारसंभवे महा-

काव्ये कुमारोत्पत्तिर्नाम एकादशः सर्गः ।


द्वादश: सर्गा:।

श्रथ प्रपेदे विदशैरशेषैः क्रूरासुरो({)पल्सत्रदु:खितातला |

पुलोमपुत्रौदयितोऽन्धकारिं

(२) पत्रौव तृष्णातुरितः पयोदम्‌ ॥ १॥ (३) हप्रारिसंत्रासखिलौ ट् तात्‌ स कथश्चिदम्भोदविहारमार्गात्‌। श्रवातताराभि गिरिम् (४)गिरौश- गोरौपदन्यासविशुड्वमिन्द्र: ॥ २॥

श्रथेति ॥ श्रथ पुत्रस्य विद्या प्रात्यनन्तरं पुलोम्त्र: तदभिध्वे- यस्य श्रसुरराजस्य या पवौ कन्छा शचोत्यर्थ:। तस्याः सम्बम्वो दयितः प्रियः इन्द्र इत्यथ: । कर्ता । क्ऱूरस्य तौव्रस्य श्रसुरस्य तारकाभिधेयस्य सम्बभ्वो न्धो यः उपद्रवः श्रत्याचारः श्वस्थान- ताङनादिकः तेन हेतुना दुःखित: जातक्वेश: भ्रात्मा यद्य तथोत्र:। तथा ष्या पिपासया श्रातुरित: पौङितः सन्‌ । नास्ति शेषो येषां ते श्रशेषास्तैः विढशै: सुरैः सह । पवी पक्षो धातक इत्यर्थः । पयः जलं ददातीति पयोदः मेघ: वभिव। अन्धकस्य भग्कनाख्ः भ्रसुरस्य श्ररि: शवु: तष्टिनाशकत्वादिति भावः। तं हरं प्रपेदे प्राप्तवान्‌ । पूर्योप- मेयम्‌ ॥ ९॥

षेति ॥ स इन्द्र: देवराजः । कर्ता। हप्तात्‌ भ्रमिमानिनः भरे: शवो: तारकात्‌ संवासेन भयेन खलोछतात्‌ ओ- तात्‌ दुरवगामानोछतादित्यर्थ:। श्रम्भादानाम् मेछानाम् य:

(१) उपद्रव । (र) पक्षीव व्यथितः, हषतुरखानकत्रत् । (2) हृप्तासुरवास । (४) गिरिश । ११

संक्रन्दनः स्यन्दनतोऽवतीर्ष
मेघातमनो मातलिदत्तहस्तः ।
(५)[६६२]पिगाकिगोऽथालयमुञ्चचाल
शुचौ (६)[६६३]पिपासाकुलितो यथाभः ॥३॥
इतस्ततो(७)[६६४]ऽय प्रतिबिम्बभाजी
विलोकमानस्फटिकाद्रिभूमौ।

विहरः सञ्चारः तस्य मार्ग: व्योमेत्यर्थः । तस्मात् गिरीशस्य हरस्य गौर्याः पार्श्वत्याश्च सम्बन्धी यः पदन्यासः चरणार्पणं तेन विश्वं पूतं गिरिं कैलासं अभि अभिमुखम्। अभिशब्दयोगे द्वितीया । कथञ्चित् क्लेशेनेत्यर्थः । अश्वततार उतारितवान् प्रवरुरोदीत्यर्थः। कार्यप्रार्थ गुरुजनसमौपं सभयं ग तीति भावः ॥ २ ॥

 संक्रन्दन इति । अथ कलासे अवरोहणमन्तरं संक्रन्दनः इन्द्रः। कर्ता। माता स्वसारथये दत्तः अर्पितः करः स्त्रहः येन तथोक्तः सन् । स्वहस्तेन मातलिवस्तमवलम्वेत्यर्थः । स्हयेनाश्वहस्तावलम्बनं विना न कश्चिदुचस्खामादवतरितुशप्तौति भावः। मेघः आत्मा स्वरूपं यत्र तस्व मेघात्मनः स्वन्दनतः रधात् । पञ्चमस्वने तसिल् अवतौधे अवरुध्र। शुचौ असमर्थ पिपासया ठणय आकृतिः डितः कनः अण् यथा वारीव। पिनाकः पिनाकसंकिं धनुर्विद्यतेऽस्य तस्य पिनाकिमः शिवस्य आशयं या उच्चाख जगाम । अत्रापि पूोपमा ॥ ३ ॥

 इत इति में अथ शिवाशयप्राथमन्तरं स इन्द्रः। कर्ता। स्फटिकांद्रेः स्खटिकमयपर्वत स्व कैलासस्व भूमौ पृथिव्यानि


आत्मानमप्येकमनेकधा स
व्रजन्विभोरास्यमाससाद ॥ ४ ॥
विचित्रचक्षुणिभङ्गि(८)[६६५]शन'
सौवर्णदण्डं दधतातिचण्डम्।
स नन्दिनाधिष्ठितमध्यतिष्ठत्
सौधाङ्गणद्वारमनङ्गशशोः ॥ ५ ॥

त्वर्थः । इतस्तः यत्र तत्र व्रजन् धावन् अतएव प्रतिविम्बभागं प्रतिबिम्बितं लब्धप्रतिबिम्बमित्यर्थः। एकं एकसंस्यमपि आत्मानं स्वदेहं अनेकधा अनेकप्रकारं बहुसंख्यकमित्यर्थः १३ विलोलमनः पश्यन् सन् । कैलासस्य स्फटिकमयत्वादिति भावः । विभोः प्रभोः हरस्य आस्पदं स्थानं । भवनमित्यर्थः । आससाद प्राप्तवम् ॥ ४ ॥

 विचित्रेति । स इन्द्रः । कर्ता। विचित्राणां अनेकवि धानां चवतां दीप्यमानानां मणीगां रत्राणां याः भन्यः रचनाभेदाः तासां सः सम्यक: यस्य तं तथोतं नानावर्णरजतचितमित्यर्थः । तथा अतिचण्डं अतिभयङ्कर, सौवर्णाः सुवर्णमयः यो दछयष्टि: तम् । कर्मभूतम् । द्धता धारयता नन्दिगा नन्दिनामधेयेन गणेन । कर्मा। अधिष्ठितं प्रधित्रितम् । रक्षकतयेति भावः । अनशनः कामारः शिवस्य सौधस्ख हस्यंस्य सम्बन्धिन: अङ्गणस्य चत्वरस्य यत् द्वारं तत् । ‘अणं चत्वराजिरे’ इति “स्त्रौ शङ्करं प्रतीहार ’ इति चामरः । कर्मभूतम् । अध्यतिष्ठत् प्राप्तवान्। प्रभोररं रइन् तत्र तस्ववित्यर्थः ॥ ५ ॥


ततः (९)[६६६]स कच्ताहितंहसदण्ड
नन्दी सुरेन्द्रे प्रतिपद्य सद्यः ।
प्रतोषयामास (१)[६६७]सुगौरवेण
गत्वा (२)[६६८]शशंस अयमौश्वरस्य ॥ ६।
भूसंज्ञया(३)[६६९]नेन कृताध्यनुशः
सुरेश्वरं तं वजगदीश्वरेण ।
प्रवेशयामास सुरैः पुरोगः
समं स नन्द सदनं (४)[६७०] ।सदस्य ॥ ७ ॥

 तत इति । ततः इन्द्र शिवहर्यङ्कारप्रत्यनन्तरं स नन्दी नन्दिनामको गणः । कर्ता । सुरेन्द्रे देवेन्द्रं प्रतिपय प्राप्ताश्च सद्यः तत्क्षणं अविलम्बेनयर्थ: । कचं भुजाधप्रदेश आहित: स्थापितः निहित इति यावत् । ऽमदकः सुवर्णfष्ट: येन स तथोक्तः सन् सुटु गौरवं प्रदरः तेन जगतप्राः दिनेत्यर्थः । प्रतीवयामास सन्तोषयामास । लयं गत्वा नत्वन्येनेति भावः । ईश्वरस्य शिवस्थ । सम्बन्धविवक्षया ईश्वरस्येत्यक ईख रमिति कर्मस्थाने षष्ठप्रयोगः । शशंस विज्ञापयामास च। ससुरदेवेन्द्रमममं निवेदयामासेत्यर्थः ॥ ६ ॥

 भूसंश्रयेत । स नन्द । कर्ता । अनेन सम्म खंस्खिनने त्यर्थः । जंगप्त ईशरण रानी कj। भ.संज्ञा’ असतं कुटौभगत्यर्थः । कृता द्रक्षेत्रर्थ। अभ्यनुज्ञा अनुसर अनुमतेिरिति यावत् । देवद्रप्रवेशार्थमिति भावः । यस तयोंत अंतएव पुरोगः अग्रवर्ती सन् तं सुराणां देवाना


स चण्डिपृङ्गिप्रमुठेगैरिकैः
गणैरनेकैर्विविधखरूपैः।
(५)[६७१]अधिष्ठितं संसदि (६)[६७२]रत्नमय्यां
(७)[६७३]सहस्रनेत्रः शिवमालुलोक ॥ ८॥
(८)[६७४]कपर्व(९)[६७५] मुबद्धमौनमूर्ध
रत्नांशुभिर्भासुरमुल्लसद्भिः।
दधानमुच्चैस्तरमिद्धधातोः
सुमेरुशृङ्गस्य समत्वमाप्तम् ॥ ९ ॥

ईसरे इन्द्रं सुरैः देवैः समं साचें अस्य जगदौखरस्य सम्बन्धि सत् सुन्दरं सदनं भवनं प्रवेशयामास प्रवेशितवान् ॥ ७ ॥

 स इति । स सहस्र सहस्रसंख्यकानि नेत्राणि नयनानि यस्य तथोक्तः इन्द्रः। इन्द्रस्य सहस्रनेत्रत्वादिति भावः । घण्डिभृङ्प्रिमुखैः चण्डिश्चद्विप्रथातिभिः गरियैः गुरुतरैः । तथा विविधानि नानाप्रकाराणि स्वरूपाणि आकृतयः येषां तथोतः अनेकैः बहुभिः गणैः प्रमथदृग्दो:। सहेति पदमध्याहार्थम् । रत्नमय्यां मणिनिर्मितायां संदसि सदसि अधिष्ठितं स्थितं । शिवं हरं आलुलोके दृष्टवान् ॥ ८ ॥

 अथ कपयंत्यदिभिस्त्रयोदशभिः शोकैः शिवं वर्पयति-

 कपर्पति ॥ उदङ उत्क्षिप्य भुजङ्गरजुभिः संयतं तथा उल्लसद्भिः स्फुरद्भिः अतएव अहनां सर्पाणां ये इनाः स्वामिनः वासुकिप्रभृतयः महासर्या: तेषां मूर्धसु मस्तकेषु यानि रजनि तेषां अंभिः किरणैः भासुरं उषलं तथा मणयः उच्चैस्तरे प्रत्युवं पदं जटाजूटं दधानं बिभ्रतम्। अतएव


बिधाणमुत्तुङ्ग(१)[६७६]तरङ्गमालां
गङ्गां जटाजूट(२)ref>तलम् ।</ref>तटं भजन्तौम् ।
गौरीं तदुत्षङ्गजुषं हसन्तौ
मिव खफेनै: शरदभशुमै॥ १० ॥
गङ्गग्(३)[६७७]तरङ्गप्रतिविम्बितैः (४)[६७८]स्वैः
(५)[६७९]बहूभवन्तं शिरसा सुधांशुम् ।
चलन्मरौचिप्रचयै(६)[६८०]तुषार
गौरैर्हिमद्योतितमुद्वहन्तम् ॥ ११ ॥

इडाः दीप्तः धातव: गैरिकाटयो यत्र तथोक्तस्य सुमेरुशृङ्गस्य काञ्चनाद्रेः समत्वं तुख्यत्वं आप्तं गतम् ॥ ९ ॥

 बिभ्राणमिति । उत्तुङ्गा दृडिङ्गता उन्नतगामिनीत्यर्थः । तगङ्गमाख प्रवाहपतिः यस्या: तथाभूताम् । तथा जटाजूटस्य कपर्दस्य तटं सामीप्यं भजन्तीं तत्र मचारिणीमित्यर्थः । तथा शरदभ्रवत् शरत्कालीनमेघवत् शनैः शक्तवर्णा: स्वस्यः फेनैः। फेनस्य शक्तत्वाद्वसमास्यम् । तस्य हरस्य उत्सङ्गजुषं हराङ्सेविनीं गौरीं पावन वमन्तमिव । सपत्नीत्वादिति भावः । पतिस्तामधे सान्तु मस्तके श्रुतवान् अतस्त्वत्तोऽहं पत्युः प्रिय तमित्युपहास्यं कुर्वतीमिव स्थितामित्यर्थः । उत्प्रेक्षालङ्कारः । गङ्गां बिभ्राड् उद्वहन्तं धारयन्तमिति यावत् ॥ १० ॥

 गनेति । पुनः किंविधम् । गङ्गायाः शिरःस्नया इति भावः । ये तरङ्गः कन्नशः तेषु प्रतिविम्बितैः प्रतिफलितैः स्वः स्वकौयै:। अवयवैरिति शेषः । बहूभवन्त' बटुलमवन्तम्


भालस्थले लोचन(७)[६८१]मेधमान
धामाधरौतरवौन्दुनेत्रम् ।
युगान्तकालोचितकृव्यवाही
मौनध्वजप्लोषणमादधानम् ॥ १२ ॥
महार्हरत्नत्रितयो(८)[६८२]दारं
स्फुरत्प्रभामण्डलयाः समन्तात् ।

अनेकीभवन्तमिति यावत् । सुधांशम् इन्दु शिरम मस्त केन करणेन उद्वहन्त धारयन्तम् । अतएव तुषारवत् हिमवत् गरेः शक्तेः तथा चलन्त्यः प्रसरन्थः यः मरीचयः किरणाः तासां प्रचयः समूहः तैः हिमद्योतितम् । हिमस्य हिमसंघातस्येव द्योतः धृतिः दीप्तिरिति यावत् जातोऽस्य तथोक्त हिमवद्दौप्तिमन्तमि→र्थः । मस्तकस्थगङ्गातरङ्गसम्यर्कप्रतिफल तानेकचन्द्रकान्तिभिर्धवलाङ्गस्यापि शिवस्यधिकधवलीभूतत्व- मिति भावः ॥ ११ ॥

 भालेति । भाल स्थले ललाटप्रदेशे एधमानेन वर्धमानेन धात्रा तेजसा अधरोभूते पराजिते रवौन्दू सूर्याचन्द्रमसावेव नेत्त्रे नयने येन तथाभूतं तदधिकर्तजस्विनमित्यर्थः । अथवा एधमानं वर्धमानं धाम तेजः यस्य तथाभूतम् । तथा युगान्तकाले कल्पान्तसमये उचितः परिचितः निर्गलितत्वादिति भावः । हव्यवाहः अनलः यस्मात् तथोक्तम् अतएव मीनध्वजस्य कन्दर्पस्य शोषणं दाहकं दइनमिति यावत् । प्रधानम् । उद्वहन्तम् ॥ १२ ॥

 महार्हति । पुनः किंविधम् । महर्षीणि बहुमूषानि यानि रत्नानि मणयः तैः अखिते खचिते तथोक्तयोः। अतएव


कर्णस्थिताभ्यां शशिभास्वराभ्या
मुपासितं कुण्डलओोश्छखेन ॥ १३ ॥
(९)[६८३]जबड्या कण्टिकयेव नौल
माणिक्यमया कुतुकेन (१)[६८४]गौर्याः ।
नौलस्त्र कण्हस्य परिस्फुरन्था
कान्त्या महत्या (२)[६८५]सुविराजमानम् ॥१४
कालार्दितानां त्रिदशासुराणां
चितारजभिः (३)[६८६]परिपाण्डुराङ्गम्।

समन्तात् चतुर्दिक्षु उदारम अधिकं यथा तथा स्फुरत् भासमानं प्रभाया: कान्त्याः मडल पुजं ययोः तथोतयोः कुण्डलयोः कलङ्करभेदयोः छलेन व्याजेन कर्णयोः श्रवणयोः यौ स्थितौ उपविष्टौ ताभ्यां शशौ चन्द्रश्च भास्करः सुय्य ताभ्याम् उपासितम् सेवितम् । अत्र कुण्डलयोश्छलेन सुर्थचन्द्योगरोप्यमाणत्वाद्पकापसृत्योः सङ्गरः ॥ १३ ॥

 खबद्धयत । पुनः किंप्रकारकम् । कौतुकेन कुतूहलेन स्वेच्छयेत्यर्थः । स्खेन स्खयम् आतमनेति यावत् । बवया अपितया नौलमाणिक्यमथ्या नौलवर्णमणिमेदप्रचुरया गौर्या पार्श्वत्य: सम्बधिश्च कण्ढिकयेथ कण्ठालङ्कारेणेव । उत् प्रेजेयम्। परिस्फरथा परितः विकमन्था मौलस्य श्यामः वर्षस्य कण्ठख स्त्रगलदेशस्य मङत्वा प्रयया कान्त्या शोभथा सुविराजमानम् अतिशयेन दौप्यमानम् ॥ १४ ॥

 कालार्दितानांमिति । पुनः कीदृशम्। कालेन प्रलयकालनऋत्य नत्यर्थः। ये प्रर्दिताः निहताः तथोतगांत्रिदशाः


महन्महेभाजिन(४)[६८७]सङ्गताभ
प्रालेयशैलश्रियमुद्वहन्तम् ॥ १५ ॥
पाणिस्थितमहाकपालपात्रं
(५)[६८८]वैकुण्ठभाजापि निषेव्यमाणम् ।
(६)[६८९]नराथिखण्डाभरणं रणान्त
मूलं त्रिशूलं कलयन्तमुच्चैः ॥ १६ ॥

देवाश्च अनुगः दैत्याश्च तेषां चितारजोभि: सृतमडपभस्म्रभि: परिपराणि परितः शक्तािनि भवनि अवयवा: यस्य तथाभूतम् । तथा महत् वह परिणाहुति यावत् । महेभस्य महागजस्य गजासुरचेति भावः । अभिनं । चर्म उदाहरण परिदधानम् । अतएव उतम् उटितम् अ3 मेघो वच्मिन् तथोः यः प्रालेयशैः हिमाचलः तस्य श्रीरिव त्रीः वार्तियस्य तथोतम् । अत्र निदर्शनादरः १५ ॥

 पाणीति । पुनः कीदृशम् । पाणौ इस्ते स्थितं भूतमित्यर्थः । बणकपालं मस्तकमेव यात्री भिक्षापात्रमित्यर्थः। विरूपचेष्टितस्य ब्रह्मणः शिवशापेन शिवम स्तकत्वादिति भावः । यस्य तथोक्तम् । तथा वैकुण्डभाजा वैकुण्ठवासिषाणि विष्णुनापीत्यर्थः । अन्यैर्देवैः किमु वक्तव्यमित्यशब्दार्थः । कर्मा । निषेव्यमाणं पूज्यमानम्। तथा नराणां मनुष्याणाम् प्रस्थितः एव प्राभरणानि प्रचराः यस् तथाभूतम्। मधा रखे मंयामे य: न्तः अवमानं यो मिति भावः। अस्य मूलं कारणम् । तथा उपेः दृहत् त्रिशूलं विशुद्धाख्यमव्र यन्त वह्न्स' धारवन्तमिति यावत् ॥ १६ ॥



पुरातनों अलकपालमालां
कण्ठे वहन्तं पुनराश्वसन्तम् ।
(७)[६९०]उद्रौतबेदां मुकुटेन्दुवर्षत्
(८)[६९१] सुधाभरौघालवलब्धसंज्ञाम् ॥ १७ ॥
सलौलमडुखितया गिरौन्ट्र
मुख्या नवाष्टापद(९)[६९२]घल्लिभासा ।
विराजमानं शरद्ध खण्डं
परिस्फुरन्त्याचिररोचिषेव ॥ १८॥

 पुशप्तमिति । पुनः कीदृशम् । सुकुटे मस्तके यः इडुः चन्द्रः शिरोभूषषभूत इति भावः । तद्यथात् वर्षेन् यः सुधाभरः अयुतसमूहे तस्य सम्बन्धी यः ओघः प्रवाहः तस्मिन् य आशवः सन्तरणं तेन हेतुना लब्धा प्राप्त संज्ञा चैतन्यं यथा तथाभूताम्। अतएव पुनः भूयः आश्वसन्तीम् उशीवदनों तप्तष ऽतः पठितः वेदः श्रुतिः यया तथोतांपुरातनीं प्राग्भधां अश्रण थे कपालास्त सम्बन्धिनीं स्त्री मालांयुगान्तरे अनेकेंअसंहारकत्वदिति भावः । कर्मभूताम्। कराठे गलदेशे वहन्त दधानम् ॥ १७॥

 सीौकमिति । पुनः किंभूतम् । नवस्य नूतनस्य अष्टापद सः या वः लता तस्याः भाः इव भा: यस्या तथोत्रया “वझी तु व्रततिीता” इत्थमरः । तथा स्त्रीच्या विद्यासेन म वर्तमानं अलौलं यथा तथा प्रशस्वितया फोड़वर्तिन्या गिरो द्रव पर्वतशय पुत्र तनयथा पार्वधा परिकरस्थ, परितं विकसन्या प्रखरगपैति यावत् । अचिरं क्षयस्याथि रोचिः प्रम


दृश्वान्वप्राणाहरं पिनाओं
(१)[६९३]महासुरस्त्रौ(२)[६९४]विधघत्वहेतुम्।
करेण गृञ्जन्त(३)[६९५]मर्थमन्ये:
पुररा(४)[६९६]रोषणकेलिकारम् ॥ १६ ॥
भद्रासनं काञ्चनपादपीठं
(५)[६९७]महार्हमाणिक्यविभङ्गिचित्रम् ।
अधिष्ठितं चन्द्रमरीचिगौहै
रुदौज्यमानं चमरैर्गणास्थाम् ॥ २० ॥

यस्वः तथोक्तया विद्यतेत्यर्थः। शरदः शरत्कालस्य सम्बन्धि यत् अभ मेघः तस्य खण्डं शकलमिव विराजमानं दौप्यमानं शोभमानमिति यावत् ॥ १८ ॥

 दृप्तेति । पुनः कीदृशम् । दृप्तस्य अभिमानिनः अन्धकस्य अन्धकाभिधेयासुरस्य प्राणानां हरं नाशनम् अन्धकनिर्दनमित्वर्थः । तथा महासुराणां त्रिपुरादीनां याः स्त्रियः पत्त्रः तासां सम्बन्धि यत् विधवत्वं वैधव्यं पतिशीनत्वमिति यावत् । तस्य हेतु कारणम् । त्रिपुरादीनां निखदनत्वादिति भावः। तथा अन्यैः शिवभिनैः जनैः कर्तृभि: अग्म अश्वथै पिनाकं पिशाकाभिधेयं स्वकीयं धनुः करश हस्तेन करणेन झन्तिं धारयन्तम्। तया पुरा पूर्वं कामस्य कन्दर्पस्य यत् शोषणं दाहः तदेव कलिः लला तस्य कारः साधकः तयोक्तं कामनिसूदनमित्यर्थः ॥ १९ ॥

 भद्रासनमिति । महार्हाणि महार्मुख्यानि यानि माणिपनि मणयः तेषां विभङ्गिभिः रचनाभिः चित्र नागरूपं


शस्त्रास्त्रविद्याभ्य(६)[६९८]बैकसक्के
सविभवैरेत्य गणैः (७) [६९९]सुदृष्टे ।
(८)[७००]नौराज्यमाने (९)[७०१]स्फटिकाचलन
सानन्दनिर्दिष्टडशं कुमारे॥ २१ ॥
तथाविधं शैलसताधिनाथं
पुलोमपुत्रदयितो निरीच्य।

तथा भद्रं शुभम् आसनं घट्टवस्त्रादिनिर्मितमिति भावः । यत्र तथोक्तं काञ्चनस्य सुवर्णस्य पादपीठं सुवर्णमयसिंहासनम् अधिष्ठितं तत्रासीनमित्यर्थः । तथा चन्द्रस्य इन्दोः ये मरोचयः किरणाः तद्वत् गौरैः क्लैः चमरे: बालमयष्यजनैः करः गणभ्यां कर्तृभूताभ्याम् उभयोः पार्श्वयोर्दीप्यमानाभ्यामिति भावः । उज्यिमानं प्रेक्षमानं सेव्यमानमित्यर्थः ॥ २० ॥

 शस्त्रेति । शस्त्राणां धनुःप्रभृतीनाम् अस्त्राणां समझनादोनां सम्बन्धिनीनां विद्यानाम् अभ्यसने प्रयास शिक्षाय मिति यावत् । एकं केवलं यथा तथा स अनुरन । तथा । विजयेन संभमेन सह वर्तमानैः सविस्मयैः सार्थेगलैः प्रमथैः। कर्तभिः। एत्थ तप्तत्रिधिम् आगत्य सु पतिशयेन दृष्टे निरीक्षित । षड्दनजातस्य बालस्याद्भुतशक्तिस्वादिति भावः ॥ तथा झटिकाचलेन कैलासेन। कत्र्ता। तदधिष्ठातृदेवेनेति भावः नौराधमाने दीपालोकेन सेव्यमाने कुमारि तनये खानदं सर्वं यथा तथा निर्दिष्टे अर्पित दृशौ नयने येन तथोक्तम्। सुतखेहेनेति भावः ॥ २१ ॥

 तंयेति । पुलो पुलोमास्यस्य ऋषेः पुत्री का तस्याः सम्बन्धादयितः प्रियः इन्द्रः । कर्ता । तथाविधं पूर्वोक्तलोव-


आसौत् वणं क्षोभपरो (१)[७०२]नु कस्य
मनो न हि क्षुभ्यति धामधानि ॥२२॥
विकखराम्भोजवनश्रिया तं
दृशां सहस्त्रेण (२)[७०३]निरीक्षमाणः ।
(३)[७०४]रोमालिभिः खर्गपतिर्बभासे
पुष्पोत्कराकीर्ण (४) [७०५]इवावशाखो ॥२३॥

 वर्थितं शैलस्य सुता कन्य पार्वती सम्बन्धिनम् तस्याः । अधिनाथम् अधिपतिं हरं निरीक्ष्य दृष्ट क्षणं महर्तकालं न तु चिरमिति भावः । क्षोभपरः विस्मितचित्तः आसीत् बभूव । अर्थान्तरन्यासेन क्षोभकारण विवृणोति-हीति । तथाहि । धान्न तेजसां धानि आधारे कस्य जनस्य मनः चित्तं न बुध्यति क्षोभम् आम्नोति । अपि तु सर्वस्यैवेत्यर्थः। महादेवस्यासामान्यतेजस्वित्वादिति भावः ॥ २२ ॥

 विकखरेति । स्वर्गस्य सम्बन्धी पतिः देवेन्द्रः । कर्ता । विकस्खराणि प्रफुल्लानि यानि अम्भोजानि पद्मजानि तेषां वनस्य श्रीः शोभव श्रीः शोभा यस्य तथोक्तो न दृशां नयनानां तं निरीक्षमाणः सहस्त्रेण सहस्रसंख्य कनयनेरित्यर्थः । हरं अवलोकमानअतएव रोमृणाम् आलिभिः श्रेणीभिः रोमाच्चैः इत्यथैः। युक्तः सन् । पुष्याणां कुसुमनां यः डकरसमूहः तेन आकीर्णव्याप्तः आवशाखौ चतस्र क्षः इव बभासे दिदीपे । अत्र महेन्द्रस्य हरदर्शनजनितरोमाञ्चव्याप्तशरीरत्वात् कुसुमव्याप्तरसालवृक्षसाम्यमिति भावः ॥ २३ ॥


दृष्ट्वा सहयेण दृशां महेश
मभूत् कृतार्था(५)[७०६]ऽतितरां महेन्द्रः।
(६)[७०७]सर्वाङ्गजातं तथो (७)[७०८]बिरूप
(८)[७०९]मिव (९)[७१०]प्रियाकोपकरं विवेद ॥ २४॥
ततः कुमारं कनकाद्रिसारं
पुरन्दरः प्रच्य धृतास्त्र शस्त्रम् ।
महेश्वरोपान्तिकवर्तमानं
शत्रोर्जयाशां मनसा बबन्ध ॥ २५ ॥

 दृढेति । महान् इन्द्र: महेन्द्र । कर्ता । दृशां नयनानां सहस्त्रेण । करणेन । महन् ईशः महेशः तं कर्मभूतं दृश्न निरीक्ष्य अतितरां भृशं यथा तथा कताः चरिताः अर्थाः कृत्यानि येन बथोक्तः अभूत् बभूव । अथो शिवसाक्षात्कारानन्तरं सर्वाणि यानि अङ्गानि अवयवाः तेषु जातम् उत्पद्ये विरूपं रोमाजनितविरुद्धरूपं प्रियाया: खपत्र कोपकरं क्रोधोत्पादकमिव विवेद जने। रोमाञ्चानां खपत्नजनितत्वशयेति भावः ॥ २४ ॥

 तत इति । ततः तदनन्तरं पुरन्दरः महेन्द्रः। कतिां । कनकाद्रेः सुमेरोरिव सारो बलं यस्य तथोत' महाबलवत मित्यर्थः । अतएव श्रुतानि शिक्षितानि अस्त्राणि धनुरादीनि शस्त्राणि सम्मोहनादनि च येन तथाभूतं कुमारं कर्मभूतं महेखरस्य हरस्य उपान्तिके सन्निधौ वर्तमानं तिष्ठन्तं प्रेक्ष्य दृष्ट्वा शत्रोः तारकासुरस्य जये पराजये य आशा प्रत्याश तां मनसा


श्रीनौलकण्ठ युपति पुरोऽस्ति
(१)[७११]त्वयि प्रणामावसरं (२)[७१२]मतौच्छन्।
(३)[७१३]सहस्रनेत्रेऽत्र भव चिनेत्र
(४)[७१४]दृध्या प्रसाद(५)[७१५]प्रगुणो (६)[७१६]महेश ॥२३॥
इति प्रबद्धाञ्जलि रेत्य नन्द
निधाय कक्षामभि (७)[७१७]हैमवेगम्।
बबन्ध दधार । बालस्याकूतबलवत्त्ववाच्छत्रुजयाशा महेन्द्रस्य
मनसि जातेति भावः ॥ २५ ॥


 अथ युग्मेनेन्द्रं प्रति हरं प्रसनं कुर्वन्नड

 धीति । हे औनलकण्ठ भौसवितशिव श्वपतिः स्वर्गेतिः इन्द्रः। कर्ता । त्वयि भवति विषये प्रणमस्य प्रयते: अवसरं कालं प्रतीच्छन प्रतीक्षमाणः प्राप्तमिच्छन्नित्यर्थः। अन् पुरः सम्मू खे अस्ति वर्तते । हे त्रिनेत्र वीणि नेत्राणि स्त्र तथोत । हे भद्देश हर अब सम्मु,खये सदन्नं सहस्र स्यकाणि नेत्राणि नयनांन यस्य तथो ऽन्द्रे दृश्य दर्शने दर्शनदनेनेत्यर्थः । प्रसवे प्रसन्नतायां प्रशुणः प्रवण: भव दार्थिन प्रसन्नो भवितुमर्ह सीत्यर्थः ॥ २६ ॥

 कूतीति । अथ अनन्तरं नन्दी नन्दिनामधेयो गणः। सँ। हेतुः सुवर्णस्य सम्बन्धि यत् वेवं यष्टिः तत् कर्मभूतं | प्रकोष्ठम अभि सम्म खम । अभिशब्दयोगे कथमति या। निधाय स्थापयित्वा प्र प्रकर्षेण बधः रचितः अञ्जलिः


प्रसापत्र' पुरतो (८)[७१८]भविष्णु
रथ स्मरारातिमुवाच वाचम् ॥ २७ ॥
(९)[७१९]पुरा (१)[७२०]सुरेन्द्रं सुरसङसे व्यं
(२)[७२१]त्रिलोकसेव्यस्त्रिपुरासुरारिः ।
प्रीत्या (३)[७२२]सुधासारनिधारिणेव
ततोऽनुजग्राह विलोकनेन ॥ २८॥
किरीटकोटीच्यतपारिजात
(४) [७२३]पुष्पोत्करेणामितेन मूर्ती।

येन तथोक्तः सन् पुरतः अग्रतः एत्य आगत्य प्रसादस्य प्रसन्न तायाः पात्रं योग्यो भविष्टः भवितुमिच्छः सन्। प्रभोः पार जोषिकलभेनेति भावः । स्मरस्य कामस्य यः अरातिः शः तं हरम् इति पूर्वशोकोक्सां वाचं वाक्यम् उवाच । वान् ॥ २७ ॥

 पुरेति । नन्दिनिवेदननन्तरं त्रिलोकसेव्यः त्रैलोक्यवन नीयः त्रिपुरासुरस्य त्रिपुरनामधेयस्य दैत्यस्य अरि: शत्रुः हरः कर्ता। सुराणां देवानां यः सः समूहः तेन सेव्यं पेंजर सुरेन्द्र देवेन्द्रम्। कर्मभूत्रम् । प्रत्या खेहेन । हेतौ खती सुधायाः अद्यतस्य यः प्रसारः धारासम्पातः तस्व गिधारिणे वषेिणेव विलोकनेन ह्या पुरा प्रथमम् अनुजग्रह दृष्टिदांनी अनुkौतषानित्यर्थः। भृत्यानामुपरि स्वामिनामनुकूली यातस्य महानुग्रहसूचकत्वादिति भावः ॥ २८ ॥


(५)[७२४]खगैकवन्द्यो (६)[७२५]जगदेकवन्द्य
तं देवदेवं प्रणनाम देवः ॥ २९ ॥
अनेकलोकैकनमस्क्रियार्ह ।
महेश्वरं तं (७)[७२६]त्रिदशेश्वरः सः ।
भतया नमस्तुत्य ऋतायैतायाः
पानं पवित्रं परमं बभूव ॥ ३० ॥

 किरीटेति । स्वर्गे एव एकं मुख्यं यथा तथा वन्द्यः पूजनीयः देवः इन्द्रः। कर्तातों । आनमितेन प्रवनतेन विशेषणभूतेन । अतएव करोटस्य मुकुटस्य याः कोट्यः अग्राणि ताभ्यः युतः अध:पतित: यः पारिजातपुष्याणां मन्दारकुसुमानां सम्बन्धी उत्करः समूहो यस्मात् तथोक्तेन मूर्तुं मस्तकेन। करणेन। जगताम्। कर्तृभूतानाम्एकं अद्वितौयमेव वन्यं पूजनौर्ये तं पूर्वं देवगां सुराणां देवम् ईशखरं हरं प्रणनाम नमस्कृतवान् । सर्वेषां वन्द्यत्वेनेति भावः ॥ २९ ॥

 अनेकेति । स त्रिदशेखरः देवदेव: इन्द्रः । अत । अनेकेषां लोकानां सन्धिनौ या एका अद्वितीया नमस्किया नमस्कारः तस्याम् अईः योग्यः तं महेश्वरं हरं भक्रया भक्तिपूर्वकमित्यर्थः। नमस्कृत्य प्रणम्य कृताः चरित: अध: मनोरथः येन तस्य भावः कृतार्थता तस्याः मनोरथसिडेरित्यर्घः। परमं भृशं पवित्रं विशदं पात्रं भाजनं स्थानमिति यावत् । बभूध जात: । सर्वलोकनमस्काराईमहेश्वरं नमस्कृत्यस्य कृतयत्यत्वं जातमिति भावः ॥ ३० ॥


सुभक्तिंलभाषामंधि (८)[७२७]पादपीठं
प्रान्तक्षितिं नम्रतः शिरोभिः।
ततः प्रणेमुः पुरतो (९)[७२८]गणानां
गणाः (१)[७२९]सुराणां क्रमतः पुरारिम् ॥३१॥
गणोपनते प्रभुणे(२)[७३०]पदिष्टः
(३)[७३१]शुभासने समये पुरस्तात् ।
प्रापोपविश्य (४)[७३२]प्रमुदै सुरेन्द्रः
(५)[७३३]प्रभुप्रसादो हि मुदे न कय ॥ ३२ ॥

 सुभति । सतः इनमस्कारानन्तरम् । सुभक्तिम् अतिभक्तिं भजन्ति सेवन्ते ये ते सुभक्तिभाजः तेषाम् । सुभतिशब्दोपपदाङ्गजधातोः क्षिप्प्रत्ययः । भृशभक्तिमतामिस्यर्थः। सुराणाम् इन्द्रभिघ्रदेवानामित्यर्थः । गणः संघः । कर्तारः गणानां प्रमथादीनां पुरत: सम्मुखे पादपीठस्य पादाधार प्रान्तोक्षितिं प्रान्तस्य समीपस्य सम्बन्धिनी या क्षितिः भूमि ताम् अधि अधिकृत्य प्राधारभूतमित्यर्थः । ननुतरैः अत्यन्त वनतैः शिरोभिः मस्तकैः। करणैः । पुरं हरं क्रमः यथाममित्यर्थः । प्रथेप्सुः नमस्कृतवन्तः । मझनेग प्रण मस्यानौचित्यादिति भावः ॥ ३१ ॥

 गणेति । सुरिन्द्रः देवेन्द्रः। कर्ता। प्रभा इव । कर्ता उपदिष्टः उपवेशनार्थमाप्तः सन् । गणु: प्रमथैः। कती ।


क्रमेण (६)[७३४]चान्येऽपि विलोकनेग
साविताः सञ्जितामौश्वरेण।
(७)[७३५] उपावितोषबिशेषमाप्ता
दृग्गोचरे तत्र (८)[७३६]सुराः समग्रः ॥ ३३ ॥
अथाह देवो बलवैरिमुख्यान्।
(९)[७३७]गीर्वाणवर्गान् करुणार्द्धचेताः ।

वतीया। उपनीते आनौते हेममये सुवर्णनिर्मिते शुभं यत् आसनं तस्मिन्। आधारभूते । पुरस्तात् प्रभोः सम्मु,खे एव उपविश्य थित्वा प्रकृष्टा या मुल् हर्षस्तां प्राप गतः। तस्य दृढीकरणथं सामान्येन विशेषसमर्थनरूपमर्थान्तरं न्यस्तुति हीति । तथाहि । प्रभोः । कर्तुः। प्रसादः अनुग्रहः कस्य जनस्य अनुगस्येत्यर्थः । मुदे सन्तोषाय न, अपितु सर्वस्यैव सन्तोषाय भवतीत्यर्थः । प्रभुप्रसाद अनन्दोत्पादक इति भावः ॥ ३२ ॥

 क्रमेणेति । अन्येऽपि इद्व्यतिरिक्तः समग्रः सकलः सुरा: देव ईश्वरेण हरेण । कर्मा। सस्मितम् ईषदस्यसहितं विलोमेन यथा तथा । अनेन प्रभोः प्रसादलक्षणं सुयते । अतएव दृळ्या प्रभावितः आदृताः सम्मानिता इत्यर्थः । प्राप्ताः तोषस्य वर्षस्य विशेषम आधिक्वम् आप्तः सन्तः मण अनुक्रमतः तस्य ईलरस्य दृशोः दृध्योः गोचरे विषये सम्मु खमित्यर्थः। उपाविशन् स्थितवन्तः ॥ ३३ ॥

 अथेति । अथ देव सुपवेशनानन्तरं देवः शिवः। कर्ता। बलस्य बलासुरस्य वैरी अरिः इन्द्रः मुख्यः अग्रगण्यः येषां तथोकान् इन्द्रप्रभृतीनित्यर्थः। गीर्वाणणां देवानां ये वर्णाः


कृताञ्जलीकान (१) [७३८]सुराभिभूतान्
(२)[७३९]ष्पश्रियः (३)[७४०]श्रान्तमुखानबेच्च ॥३४॥
अहो बतानन्तपराक्रमाणां
(४) [७४१]दिवौकसो वौरवरायुधानाम्।
हिमोविन्दुलपितस्य किं व:
पद्मस्य दैन्यं दधते मुखानि ॥ ३५ ॥

सघः तान् । कर्मभूतान् । प्रसुरेण तारकाभिधेयेन दैत्येन अभिभूतान् पराजितान् अतएव ध्वस्ता विनष्टा श्रीः शोभा येषां तथोक्तान् अतएव शान्तानि क्लिष्टानि सुखानि येषां तथाभूतान् तथो छतः रचित: अञ्जलि: येः तथोक्तन् अवे अवलोक्य करुणया दयया आर्द्र स्रिग्धं चेतः चित्तं यत्र तथोक्तः सन् अइ उक्तवान् ॥ ३४ ॥

 अहो इति । अहं सम्बोधनम्न चकमव्ययमेतत् । स्विं स्वर्गः ओोकः वासस्थानं येषां ते दिवौकसः सकम्बोधने हे दिवौकसः देवाः। वौरैः योधैः। कर्तभिः । ब्रियन्ते अभिलषते यानि तथोन्नानि आयुधानि वच्यप्रभृतौनि येषां तथोतानाम्। तथा अनन्तः असौमः पराक्रमः सामर्थं येषां तथाभूतानां व: शुकं सुखानि आननानि । कणिहिमस्य शिशिरस्त्र सम्बन्धिन: उदस्य जलस्य सम्बन्धिभिः विन्दुभिः । कर्तभिः । ग्लपितस्य ग्लानिं प्रषितस्य पक्षस्य कमलस्य दैन्यं दीगवं मणि नभावमित्यर्थः । किं कथं दधते बिभ्रति धारयतौति यावत् । अहं घुमाकं कातरभ कार्यं सम्यक् ज्ञातुमिच्नति आधः ॥ ३५ ॥


खर्गौकसः सगपरिच्युताः किं
(५)[७४२]पुण्यराशौ (६)[७४३]सुमहत्तमेऽपि ।
चितं ' चिरोढं (७)[७४४]न तु यूयमेते
निजाधिपत्यस्य परित्यजध्वम् ॥ ३६ ॥
(८)[७४५]दिवौकसो देवराहं विहाय
मनुष्यसाधारणतामवाप्तः ।
यूथं कुत: कारणत(९)[७४६]ञ्चरध्वं
(१)[७४७]महीतले (२)[७४८]
मानभृतो महान्तः ॥३७ ॥

 खगकस इति ॥ हे स्खगौकसः स्वर्गवासिनः। स्वेषां पुण्यानां स्त्रगं वस्थितिनिमित्तभूतानां गश समूहेसु अति शयेन महत्तमे अतिबल वयपि भक्षये सत्यपीत्यर्थः । यद्यमिति पदमध्याद्दर्यम् । किं कथं स्वर्गात् त्रस्थानत् परिश्रुतः परिष्टाः पतित इयर्थः । पुण्यक्षयाभायुमाकं खर्गभ्र शकारणं न पश्यामीति भावः । तु किन्तु एते यूयम्। कर्तारः । निजानां स्वकीयानां यत् आधिपत्य स्खभित्व' तस्य चिरं बटुकालं ऊढ़ श्रुतम् अभ्यस्तभित्यर्थः। चि छत्रचामरप्रभृति न परित्यजध्वं न परित्यजत। वतेति खेदसूचकमध्ययम् । परिष्वजध्वमित्यत्र अतीतकाले लोट् आत्मनेपदश्च महाकविप्रयोनात्र दूयम् । कूयादिचिऊधातिया युआ।कं खपदश्वशो न लक्ष्यते इति भावः ॥ ३६ ॥

 दिवौकस इति ॥ हे दिवौकसः देश: । मानं बिभ्रति धारयन्ति ये ते मागभृतः। मानोपपदाटु क्षुधातोः क्षिप् । अतएव महान्तः श्रेष्ठाः यूयम्। कर्तारः। कुतः कस्मात्


अनन्यसाधारणसिइमुच्चैः
(३)[७४९]तदैवतं धाम (४)[७५०]निकामरप्यम्।
कस्मादकस्मान्निरगा (५)[७५१]बद्धाः
चिरार्जितं पुण्यमिवा(६)[७५२]पचारात् ॥३८॥
(७)[७५३]दिवौकसो वो हृदयग्र कस्मात्
तथाविधं धैर्यमहार्थमार्याः।

कारणतः हेतोः देवानां सम्बन्धि यत् गृहं तत् । कर्मभूतम्। स्वर्गमियर्थ:। विहाय परित्यज्य मनुष्याणां या साधारणता तुयता ताम् । कर्मभूताम्। अवप्तः प्राप्ताः सन्तः महीतले पृथिव्यां चरध्वं चरथ । महाकविप्रयोगादात्मनेपदम् ॥ ३७॥

 अनन्येति । हे सुराः । सम्बोधनपदमदध्याहार्यम् । अन्येषां साधारणं तुल्यं सत् सिख साधितं न भवतौति अनन्य साधारथसिद्धम् अतएव निकामरम्यम् अत्यन्तमनश्वारि तथा । उच्चैः मत् तत् प्रसिद्ध दैवतं देवतासम्बन्धि धाम स्थानं खगैमित्यर्थः । कर्तृ । कस्मात् कथम् अकस्मात् मुघला भयकाः युमभ्यः अपचारात् पापात् सुतो: चिरार्जितं बडुवालेन साधितं पुण्यमिव निरमात् निर्जगाम ॥ ३८ ॥

 दिवौकस इति । दिवं वर्गः ओोकः वासस्थानं येषां तयोः। तसबोधने ३ दिवौकसः हे आर्याः मामनौयः देवः । तथाविधं तादृशम् अलोकसामान्यमित्यर्थः । तथा अश्वाइरणयोग्यम् निर्वचनीयमित्यर्थः। बौ युद्धे सम्बन्धिनः दयस्य चित्रस्य सन्धि धैर्य स्खरभावः कर्तु। कस्मात् वर्षे श्रीक्षेत्र घर्मवातेन पतिताषादेः सुन्तार्थ


अगदगधस्य जलाशय
(८)[७५४]यौतितापाद्विशादिवाम्भः ॥३९॥
सुराः (९)[७५५]सुराधीशपुरःसराणां
(१)[७५६]समीयुषां वः सममातुराणाम् ।
(२)[७५७]तदू व्रत लोक वयजित्वरात् किं
(३)[७५८]महासुरात्तारकको विरुद्धम् ॥ ४० ॥

प्रभृते: यत् वशम् अधीनता तस्मात् हेतोः । नास्ति गाधः तलं यस्य तथोत स्थ अतलस्य शंस्येत्यर्थः। जलस्य सम्बन्धी यः आशयः स्थानं तस्य सरोवरस्य अभः जलमिव अगात् च्यतं नष्टमित्यर्थः ॥ ३९ ॥

 सुरा इति । हे सुराः देवाः। आतुराणां पीडितानाम् । वैर्यहीनत्वादिति भावः । अतएव समं युगपत् समीयुषां |समागतानां समुपस्थितानामित्यर्थः। तथा सुराणां देवानां अधशः देवराजः पुरःसरः अग्रगामी येषां तथोक्तानां व: युआकं लोकत्रयस्व त्रिभुवनस्य यः जित्वरः जेता तस्मात् |लया महन् प्रबलाः यः असुरः दैत्यः तस्मात् तारकत: तारकाभिधेयात् दैत्या विरुद्ध विरोधः वैरमिति यावत्। विपूर्वात् |१धधातोर्भावे प्रत्ययः । किम् प्रश्नसुचकमव्ययमन । तत् त वदत कथयतेत्यर्थः। यूयमिति कर्तृपदसूश्चण् ॥ ४० ॥



पराभवं तस्य महासुरस्य
(४)[७५९]निषेधुमेकोऽहमलविष्णुः।
दावागलप्लोषविपत्तिमन्यो
(५)[७६०]महाबुदात् किं हरते वनानाम् ॥४१॥
इतीरिते मन्मथमर्दनेन
सुराः सुरेन्द्रप्रमुखा मुखषु ।
(६)[७६१]सान्द्रप्रमोदाश्रुतरङ्गितेषु
दधुः श्रियं सत्वरमावसन्तः ॥ ४२ ॥

 पराभवमिति । भो देवः सम्बोधनपदमिद नश्वम् । तस्य महासुरस्य प्रबलदैत्यस्य तारकस्य । कर्तुः। कर्तरि षष्ठी । पराभवं पराजयं निघंटु' निवारयितुम् एकः केवलः पट्टम् अलभविष्णुः समर्थो भवामौत्यर्थः । तथाहि । महान् यः जम्बूदः मेघः तस्मात् अन्यः अपरः जन:। अन्यशब्दयोगी पञ्चम। वनानां सम्बन्धिनों दावानल स्थ। कर्तुः। श्लषः दहनमव विपत्तिः विपद् तां हरते किं हतुं समर्थः किं नैवे त्यर्थम् । अत्र प्रतिवस्तूपमालङ्कारः । लक्षणन्खकरे मृग्यम् ॥ ४१ ॥

 दूतौति । मग्मथमर्दनेन महादेवेन । कर्ण। इति पूर्वी वाक्यं ईरिते उक्ते सति सुरेन्द्रप्रमुखः इन्द्रप्रभृतयः सुरा देवाः। कर्तारः । आश्वसन्तः विखसन्तः आसं लभमान इत्यर्थः । चान्द्राणि निविड़ानि यानि प्रमोदाश्रूणि हर्षबाया तैः तरङ्गितेषु सन्नततरद्धेषु आर्द्रष्वित्यर्थः । सुखेषु सत्वरं ४ वथा तथा श्रियं शोभां दधुः धृतवन्तः। महेश्वरवाक्यस्योल सजनकत्वादिति भावः ॥ ४२ ॥


ततो गिरीशश्च गिरां (७)[७६२]विरामे
जगाद (८)[७६३]लब्धेऽवसरे (९)[७६४]सुरेन्द्रः।
भवन्ति वाचोऽवसरे प्रयुक्त
ध्रुवं (१)[७६५]फलाविष्टसहोद्याय ॥ ४३ ॥
ज्ञानप्रदौपेन तसग्रहेल-
विनश्वरेणाद्वलितप्रभेण।
भूतं भवद्भावि च यत्र किञ्चित्
(२)[७६६]सर्वज्ञ मर्षे तव (३)[७६७]गोचरं तत् ॥ ४४ ॥

 तत इति । ततः अनन्तरं गिरोशस्य महदेवस्य गिरां वचसां विराम समाप्त सति। नगेन्द्रः देवेन्द्रः । कर्ता । लब्धे गप्ते अवसरे काले जगाद उक्तवान् । तदावश्खकत्वमामह । थाहि। अवसरे समवे प्रयुक्ताः कथिता: वा वः वावयन लेन आविष्ट।य पूर्णाय महोदयाय महद्भवे ध्रुचं निश्चितं (वन्ति । अवमरोत' वचः मफलं भवतीति भावः ॥ ४३ ॥

 अनिति ॥ सर्वे जानातीति भवेन्नः । सर्वोपपदात ज्ञाधातोप्रवयः । तत्सम्बवने हे सर्वज्ञ सर्वान्तर्यामिनत्यर्थः । अनेन सम्बोधनपदेन हरस्य सर्वज्ञत्व' बुषव। तमः म8न्धकारम् पद्दन्ति ध्वंसते यत् तथोक्तः न । तमःशब्दोपपदात् हनधातोप्रत्ययः। तया अविनश्ख रेगण अक्षयेण। तथा असुलता पयुता प्रभा कान्तिर्यस्य तथाभूक्रेन ज्ञानं तव ज्ञानमेव प्रदीपः "तेन । भूतं गतं, भवतु तिष्ठत्, भावि


दुर्वार(४)[७६८]दोरुद्यमदुःसहेन
यत्तोरकेणामरघस्मरेण ।
(५)[७६९]तदौशतामाप्तवता निरस्ता
वयं दिवोऽमो (६)[७७०]वद किं न वेत्ति ॥४५॥
विधैरमोघं (७)[७७१]स वरप्रसादम्
आसाद्य सद्यस्त्रिजगज्जिगौषुः।

भवियच्च यत् किञ्चित्कर्मादि। अस्तीति शेषः । सझर्व तव गोचरं ज्ञानविषयम् । भवतीति शेषः । आत्मज्ञानेन त्वं सर्वोऽसीति भावः ॥ ४४ ॥

 दुर्वारेति ॥ ३ महात्मन्निति सम्बोधनपदमध्याह्नर्यम् । दुर्वारः निवारयितुमशक्यः यः दोरुद्यमः बाहुबलविक्रमः तेन हेतुना दुःसहः दुर्धर्षः तथोक्तेन। अतएव अमराणां सुराण घस्मरेण नाशकेन तथा ईशस्य भावः ईशता त्रैलोक्याधिपतिल ताम् प्राप्तवता तारकाख्यासुर्गुण । आप्तवता । तारकेण कनों अभ। अत्रोपस्थिता इति भावः । वयं दिवः स्रर्गादपि यर निरस्ताः निष्कासिताः दूरीकृता इत्यर्थः। तत् म वेदि वि न जानासि किम्, अपितु वेष्य व। वद कथय ॥ ४५ ॥

 विधेरिति । हे प्रभोः । स तारकासुरः । कर्ता । विधे ब्रह्मणः सकाशात् अमोघम् अव्यर्थं सफलमित्यर्थः । वरर अभिलाषस्व प्रसादम् अनुग्रहं प्रसन्नत्वेन प्रदत्तं वरमित्यर्थः आसं लब्ध्वां सद्यः तत्क्षणमेव वरलाभसमये एवेत्यर्थः दोदंडेन बहुप्रतापेन च अत्युषः। दुर्जय इति भावः।


(८)[७७२]सुरानशेषानक्षकप्रमुखान्
दोर्दण्डचण्डो मनुते तृणाय ॥ ४६ ॥
स्तुत्या पुराभिरुपासितेन
पितामहेनेति निरूपितं नः ।
सेनापतिः संयति दैत्य(९)[७७३]मेतं
(१)[७७४]पुरः रारातिसुतो निहन्ति ॥ ४७ ॥
(२)[७७५]अशे ततोऽनन्तरमद्ययावत्
(३)[७७६]सुदुःसहां तस्य पराभवार्तिम् ।

अतएव त्रिजगतः त्रिभुवनस्य जिगीषुः जेतुमिच्छुः छन्। विधिदत्तवरप्रभावादिति भावः । अहकप्रमुख्यान् अई प्रमुख्यः श्रेष्ठः येषां तादृशान् अशेषान् सकलान् हणाय सुरान् देवान् मनुते तृणवत् गणयति । वरलब्धबलप्रदीप्तत्वादिति भावः ॥४६॥

 स्तुत्येति । हे महात्मन् इदं सम्बोधनपदमध्याहार्यम् । पुरा प्राक् अस्माभिः कर्तभि: । स्तुत्या स्तवेन उपासितेन पूजितेन अनुकूलितेनेत्यर्थः । पितामहेन विधिना। वर्मा । न: अख्यकम् इति निरूपितं स्थिरौक्तम् । किं निरूपितमित्याह--सेनापतिरिति । संयति युवे स्मरारातेः शिवस्य सम्बन्ध सुतः पुत्रः सेनापतः सैन्याध्यक्षः सन् एतं दैत्यम् असुरं तारकं पुरः पुरा अग्रे निहन्ति निहनिष्यतीत्यर्थः। पुराशब्दयोगे भविष्यत्कालार्थे लट् ॥ ४७ ॥


विषेहिरे (४) [७७७] हन्त इदन्तशल्यम्
(५)[७७८]निवेशं त्रिदिवौकसोऽमौ ॥१८॥
निदाघधामनविन वानां
नवौनमभोदमिवौषधनाम् ।
(६)[७७९]सुनन्दनं नन्दनमात्मनो नः
सनान्य(७)[७८०]मेतं खयमादिश त्वम् ॥४९॥

 अहं इति । अहं महात्मन्। तत: तस्मात् ब्रह्मनिरूपणात् अनन्तरं प्रभुत अद्ययावत् एतावत्कालपर्यन्तम् अमौ त्रिदिवौकमः स्वर्गव iसनः देवाः। क तर. सुदुःसहां सुदुःखेनापि साढ़मशयम अस।मत्यथ । तस्य तरकस्य । कन्न: । पगभवन पराजयेन हेतुना या जातिक ः तां तथा इदन्तं दुदय मध्ये श थे शस्यवत् दुःसहम् आज्ञाया: अनुशासनस्य विशेषं दानञ्च विषेहिरे असहन्त सोढ़वन्त इति यावत् । छत त दुःखमुच कमव्ययम् ॥ ४८ ॥

 निदचेत । हे भगवन्। निदाघे ग्रीषकाले धात्रा सूर्यंतजस यः क्लमः ॥ श: ते न विझवानां मलिनानां शुष्काणामित्यर्थः । आषधत लगभेदानां सु अतिशयेन नन्दनं हर्षकारिणं नवीनं नव जातम् आषाढममीयमत्यर्थः । नवमेघस्यनन्दजनकत्वTix fत भय। अमोदं मेघमिव न: अलकं को शनिवारणार्थमति भावः । अ।त्मन. बस्व एत संमुख' नन्दनं पुत्र त्व' स्रयं सेनान्यं सैन्यमध्वजम् अदिश आज्ञापय अनुशrधति यावत् । प्रादायां लोट्प्रयोगः । पितुराया: शिरोधार्यत्वादिति भावः ॥ ४९ ॥


त्रैलोक्यलक्ष्मौ(८)[७८१]उदयैकभल्यं
समूलमुत्खाग महासुरं लम् ।
अत्रकमेषां पुरतो (९)[७८२]भवम् सन्
दुःखापहारं (१)[७८३]युधि यो विधत्ते ॥ ५० ॥
महाहवे नाथ तवास्य सूनोः
(२)[७८४]शस्त्रैः शितैः कृत्तशिरोधराणाम् ।
महासुगाणां रमणीविलापैः
दिशो दशैता मुखरोभवन्तु ॥ ५१॥

 त्रैलोक्येति । यः कुमारः । कर्ता । एषां संमुखस्थानामित्यर्थः । अस्माकं पुरतः संमुखे युधि संग्रामे भवन् तिष्ठन् सन् युधे अग्रगामौ सेनापतिर्भूत्वेत्यर्थः । त्रैलोक्यस्य विभुवमस्य सम्बन्धिन्याः लक्ष्मणः ह्दयस्व चित्तस्य एकम् अद्वितीयं शलयं शस्यवत् दुःसहं तं महासुरं पराक्रान्तदैत्यं तारकम् । कर्मभूतम्। मूलेन कुटुभ्बादिना सह वर्तमानं यथा तथा उत्खाय विनाश्य दुःखापहारं शनाशं अस्माकमिति शेषः । विधत्ते करोति अविलम्बेनैव विद्यास्यतोीत्यर्थः । अत्र वर्तमानसामीप्ये लट्। भवत्पुत्रं विनस्म्राकं दुःखनाशोपायो नास्तौति भावः ॥ ५१ ॥

 महेति । हे नाथ प्रभो। महान् प्रबलः यः आहवः युद्ध तस्मिन् अस्य संमुखस्यस्येत्यर्थः । तव सूनोः तनयख शितैः तौ शस्त्रैः क्वत्ताः छिन्नाः शिरोधरा: ग्रीवाः येषां तथोां महासुराणां पराक्रान्तदैत्यानां रमणीनां कामिनीनां विलापैः पतिमरणजनितप्रलापैः एताः संमुखस्विता इत्यर्थः।


महारणणि(३)[७८५]पशूपहारै
दृतेऽसुरे तत्र तवात्मजेन।
वन्दिस्थितानां सुदृशां करोत
(४)[७८६]वेणिप्रमेनं सुरलोक एषः ॥ ५२॥
इत्य' सुरेन्द्रे वदति स्मरारिः
सुरारिदुचेष्टितजातरोषः।
कृतानुकम्पस्त्रिदशेषु तेषु
भूय(५)[७८७]ऽपि भूताधिपतिर्बभाष ॥ ५३ ॥

दश पूर्वादिदशसंख्य छ: दिशः । कर्घः। सुखरैभवन्तु ध्वनिता भवन्तु । अमुखर: मुखरः भवन्तु इत्यथै अभूततद्भावे चुिप्रत्ययः ॥ ५१ ॥

 महारणेति । हे देव। तत्र तस्मिन् असुर दैत्य तारके। कर्मभूते। तव आत्मजेन तनयेन । कर्जा। महती प्रबला या । रणशोणिः युद्धभूमिः तस्यां ये पशवः शृगालादयः तेषाम् उपहाकृते उघढौकनौते सत । भक्षगार्थ भृगदिभ्शः तद्देहे प्रदत्ते सतौत्यर्थः। एष संमुखत्रत सुरलोकदेवसंघः । कप्त । वन्दिस्थितानां बन्धनालयवर्तिनीनां सुदृशां सुलोचनानां सुन्दरीणामित्यर्थः । वगनां सम्बन्धौ यः प्रमोचः मो वनं तं करोतु । प्रार्थनायां लोट् ॥ ५२ ॥

 इत्यमिति । सुर देवराजे इत्य पूर्वांत वदति कथयति सति [ द्रमुखतारकसंक्रान्तविवरणश्रवणानन्तरमिति भावः। अशरि: तया भूतानां प्राणिनाम् अधिपतिः शिवः । कर्ता । सुरारेः देवशवः । कर्तुः । यत् दुचेष्टितम् उपद्रवः तेन । हेतौ डनीया । जातः उत्पन्नः रोषः कोपः यस्य तथोः तया तेषु


बहो । अहो देवगणाः (६)[७८८]सुरेन्द्र
मुख्याः शृणुध्वं वचनं (७)[७८९]ममैते।
विचेष्टते शङ्कर (८)[७९०]एष देवः
कार्याय सजो (९)[७९१]भवतां सुतावैः ॥५४॥
पुरा मयाकारि (१)[७९२]गिरीन्द्रपुच्छः
प्रतिग्रहोऽयं नियतात्मनापि ।

त्रिदशेषु देवेषु छता विहिता अनुकम्या दया येन तथोक्तः सन् भूवGTण पुनराग बभाप उवाच ॥ ५३ ॥

 अहो इति । अहो अहे हे हैं सुरेन्द्रमुख्याः इन्द्रप्रभृत्य देवगण: । अहो इति सम्बोधनश्चकाव्ययपदस्य संभ्रम द्विरुक्तिः । एते संमुखस्था इत्यर्थः। यूयमिति कर्तृपदमूवम् । मम सम्बन्धि वचनं वक्ष्यमाणवाक्यं श्रुणुध्वम् आकणेयत । किं तदित्याह-एषः अयम् । अनेन विशेषणपदेनात्मनिर्देशः । शङ्करः देवः। कर्ता। सुताः पुशः प्राद्याः प्रमुखाः येषां तैः : पुत्रपौत्रः सर्वमित्यर्थः । भवतां युष्माकं सम्बन्धिने कार्याय । कार्य सधयिनमत्यर्थः । क्रियायोगे चतुर्थी सङ्गः अस्त्रादिमृतः सन् प्रवर्तते। भवत्कार्यसाधनमेव मम मुख्यविचेष्टते कार्यमिति भावः ॥ ५४ ॥

 पुरेति । पुरा पूर्व नियतात्ममा जितेन्द्रियेणापि । योगिनां दारपरिग्रहस्य निषिदत्वे सत्यपीत्यर्थः । मया । गिरीन्द्रस्य हिमालयस्य पुत्राः पार्वत्य: एष प्रतिग्रहः


(२)[७९३]तत्रैष हेतुः खलु तद्भवेन
वरेण (३)[७९४]यवध्यत एष शः ॥ ५५ ॥
(४)[७९५]अत्रोपपन्नं (५)[७९६]तदमी नियुज्य
कुमारमेनं पृतनापतित्वे ।
(६)[७९७]निम्नन्तु शत्रुसुरलोकमेष
(७)[७९८]भुनक्तु भूयोऽपि सुरैः (८)[७९९]सहेन्द्रः ॥५३॥
इयु दौर्य (९)[८००]
भगवांस्तमात्मजं
घोरसङ्गरमरोत्सवोत्सुकम्।

आदानं पाणिग्रहणमित्यर्थः। अकारि क्तः । तस्यां पार्वत्यां भवेन उत्पनेन वरण पराक्रान्तपुरुषेण। कर्ता । एष शत्रुः तारकाभिधेयः कर्मभूतः यत् बध्यतं विनश्यते एष खलु एव अत्र खलुशब्द प्रयुक्तः । तत्र विषये पार्वत्याः परिग्रहे एवार्थे इत्यर्थः। हेतुः निमित्तं कारणमिति यावत् । तारकबध समर्थपुत्रोत्पादनार्थमहं पूर्वं पार्वतीं परिणयैतवानित्यर्थः ॥५५॥

 अत्रेति । तत् तस्मात् हेतोः अमी भवन्तः। कर्तारः । अत्र तारकबधकथं उपपक्षे युक्त समर्थमित्यर्थः। एनं कुमार् मत्पुत्र कर्मभृतं पूतनानां सेनानां पतित्वे कर्तृत्व नियुज्य सेनापतिं हत्व त्यर्थः । शङ' तारवसंज्ञकं निन्नन्तु विभाशयन्तु। मत्पुत्रसाझायं लब्ध्वा शश्न बधं कुर्वन्धित्यर्थः। एषः इत्र सुरैः सह भूयः प्रसर्प सुरलोकं स्वर्गे भुनक्तु पालयतु ॥ ५६ ॥ इतौति । भगवान् शङ्करः महादेवः । कर्ता। इति ठक्प्रकार


(१)[८०१]नन्दनं हि (२)[८०२]जहि (३)[८०३]देवविद्विषं
संयतीति निजगाद शङ्करः ॥ ५७ ॥
शासनं पशुपतेः (४)[८०४]स कुमारः
स्वीचकार शिरसावनतेन ।
सर्वथैव पितृभक्तिरतानाम्
एष एव परमः खलु धमः ॥ ५८ ॥
असुरयुद्धविधी (५)[८०५]विबुधेश्वरे
पशपतौ (६)[८०६]वदतीति तमात्मजम्।

चिः उदौर्यं कवयित्वा घोर: भयङ्करः सङ्गरः युद्दमेव महान् बलः उस वः आङ्गदः तव उत्सुकं व्यग्रम् अतएव नन्दनं पूर्वोत्पकं तम् आत्मजं पुवम् । कर्मभूतम् । हे पुत्नं ति सस्बोनपदमु छम् । संयति युडे देवन् इन्द्रादीन् विहे थेति थोत' देवरिं तारकं जहि विनाशय इति वाक्यं निजगाद वाच ३ि ह। अत्र हिशब्दः पादपुरणे प्रयुक्तः । अव रघोइतातम्। लक्षणन्वकर मृग्यम् ॥ ५७ ॥

 शसममिति । स कुमारः । कत्त। पशुपतेः भूतनाथस्य बन्धि शासनम् अङ्गम् उपदेशमित्यर्थः । अवनतंन प्रणतन शेरप्त मस्तकेन स्वीचकार यहीतवान् । तथाहि । सर्वथैव वेप्रकारेणैव पितरि जनक या भक्तिः श्रड। तत्र रतन गयुक्तानां जभानामित्यर्थः । सम्बन्ध एष एव पिवदशसाधमिंव परमः बलवान् उत्कृष्ट इत्यर्थः । धर्म' खलु । पिघज्ञालनस्य महापुण्य जनकरदिति भावः ॥ ५८ ॥


गिरिजया मुमुदे सुतविक्रमे
(७)[८०७]सति न नन्दति (८)[८०८]का खलु वौरसूः ॥५५॥
सुरपरिदृढः प्रौढं चौरं कुमारमुमापतेः
बलवद्मरारातिस्त्रौणां दृगञ्ज(९)[८०९]भञ्जनम्।
जगदभयदं सद्यः प्राय प्रमोदपरोऽभवद्
ध्रुवमभिमते पूर्ण को वा मुदा न हि माद्यति ॥६०॥

 असुरिति । विबुधेश्वरे देवदेवे पशपतौ भूतनाथे हां असुरस्य तारकाभिधेयस्य युद्धविधौ संग्रामकार्यं कथितमिति भावः । तम् आत्मकं तनयम् इति पूर्वोत' वदति कथय सति गिरिजया पार्वत्या । कर्न। सुखदे प्रमुदित ' इष्ट मिति यावत्। तथाहि। सुतस्य आमजस्य विक्रमे फ्रा सति का वीरसूः वरमाता नारी न नन्दति न सन्तुथति अपितु सधैव नन्दतीत्यर्थः। पुत्रपराक्रमश्रवणं मातुः सन्तोष जगमिति आवः ॥ ५९ ॥

 सुरति । सुराणां देवानां परिवृढ शासनकर्ता इन्द्र वदधातोः कीर वः । कर्ता। प्रौढ़म् अत्यन्त वौरम् उमाश्च पतेः स्वामिनः हरस्व पराक्रान्त कुमारं तनयम् । कर्मभूतम् बलवन्त: ये अमराणां सुराणां अरातयः शत्रवः तेषां स्नु नारीवां दृशां नेत्राणाम् अश्रमस्य कमलस्य भागं भज्ञ तौति तथोक्तम् । कर्तरि प्रनष्प्रत्ययः। नाशकमित्यर्थः असुरहननेनेति भावः । अतएव जगताम् अभयं परित्र । ददातौति तथोक्त प्राप्य लब्ध्वा सद्यः तत्क्षणमेव प्रम प्रकाष्ठदे परः आसतः निभर यर्थः । अभवत् आतं अत्रार्थान्तरंन्यासिन तदेव समर्थयति-पीति । हि तवाति


अथानकालोचितचारुवेषः
स खर्गिवगैरनुगम्यमानः।
ततः कुमारः शिरसा नतेन
(१)[८१०]वैलोक्यभर्तुः प्रणनाम पादौ ॥ १ ॥

प्रभिमते मनोरथे ध्रुवं निश्चयेन पूर्णे सफले सति को वा जनः सुदा ईर्षेण म माद्यति उल्लसति षष्थतीत्यर्थः । अपितु सर्वे एव उन्मत्तो भवतौत्यर्थः। मनोरथसिञ्चरतिश्यावदजनकवादिति भावः । हरिणवृत्तमेतत्। तदुक्तम्-स्रभरसला गः भवेदैर्हयैर्हरिण मर्तति ॥ ६० ॥

इति श्रीक्षेत्रमोहनतया महिनौसमाख्यया व्याख्यथा

समेतः श्रीकालिदासढळतौ कुमारसम्भवे महा-

काव्य कुमारसैनापत्यवर्णेनं नाम द्वादशः सर्गः ।


 प्रस्थानेति । ततः अनन्तरं स कुमारः कार्तिकयः। कर्ता । प्रस्थानकाले प्रयाणसमये उचित उपयुक्त चारुः सुन्दर वेषः धनुःशरादिग्रहण रूप इत्यर्थः। यस्य स तथोत:। तथा खर्गिवर्गः देवदैइन्द्रप्रभृतिभिः। कर्तृभिः। अनुगम्यमानः सन् देवगलैः सार्धमित्यर्थः । नतेन अवमतेन शिरसा मस्तकैन। करणेन। त्रैलोक्यभर्तुः त्रिभुवनेश्वरस् रस्य सम्बन्धिनौ पादौ चरणौ। कर्म। प्रणशैम प्रणामं चक्रे। यात्राकाले गुरुजनप्रणामस् वश्यकत्वादिति भावः ॥ १ ॥


जलैन्द्रशत्रु' समरेऽमरेश
पदं स्थिरत्वं मय चौर वा ।
दूत्यशिषा तं प्रणमन्तमीशः
धन्युपम्रय मुदध्यनन्दन् ॥ २ ॥
प्रह्वभवनम्रतरेण मूर्धा
नमश्चकाराङ्गि(२)[८११]युगं धमातुः ।
तस्याः प्रमोदाश्रुपयः(३)[८१२]प्रदृष्टि:
तस्याभवद्दौरवराभिषेकः ॥ ३ ॥

 जहोति । ईशः हरः । कर्ता । हे वस्र पुव, हे वीर पशकान्त पुत्र । त्वमिति कर्तृपदमध्याहार्यंम्। समरे संग्रामें । इन्द्रस्य शव तारकासुरम् । कर्मभूतम्। जहि विनशय मारयेत्यर्थः। तथा प्रमाण ईशस्य देवराजस्य सम्बन्धि पदम् इन्द्रत्वमित्यर्थः। स्थिरत्वं स्थायिभावम् अनश्खरत्वमित्यर्थः । नय प्रापय । इति एवम् आशिष आशीर्वादेन प्रणमन्त नमस्कुर्वन्तं तं पुत्रं मूर्धनि मस्तकावच्छेदे उपाघ्राय । वाचल्य वशेन गुरुजनमस्तकर्माणस्य चिरसिद्धत्वादिति भावः मुदा आनन्देन अभ्यनन्दत् अभिनन्दितवान् अस्तौषदित्यर्थः ॥२॥

 प्रहौति । स कुमारः। कर्तृपदमूचुम्। प्रहः प्रश्नः भवन् प्रभवन् नन्नदेवः सवित्यर्थः। प्रश्नशब्दादभूततद्भावे चुिप्रत्ययः प्रणमकाले नतशरीरस्यावश्यकत्वादिति भावः । नम्रतरेण अतिनवेण मूर्धा मस्तकेन । करणेन । स्वस्य मातुः जनन्यः पार्वत्याः सम्बन्धि अधुिगं पादयुग्मम्। कर्मभूतम् । नमश्चकार


तममारोप सुता (४)[८१३]विसङ्गः
(५)[८१४]प्रशिष्यं गाढ सुतवत्सला सा।
शिरस्युपाघ्राय जगाद् शत्र'
जित्वा (६)[८१५]कृताथकु वौरसू' माम् ॥४॥
उद्दाम(७)[८१६]दैत्येशविपत्ति हतुः
श्रद्धालुचेताः (८)[८१७]समरोत्सवस्य ।

प्रणनाम । तस्याः गौर्याः सम्बन्धिन प्रमोदस्य आह्दस्य यानि अनुपयांसि अद्वदजनितबाष्यजलानीत्यर्थः । तेषां प्रदृष्टिः वषेणम् । कत्र। तस्य कुमारस्य सम्बन्धी वीरवराभिषेकः बौरवस्य पराक्रान्तश्रेष्ठस्य अभिषेकं अभिषेकवत् अभवत् जाता । कुमारो मातुरागम्हअनिताश्रुजले नाऐंशी बभूवत्यर्थः ॥ ३ ॥

 तमिति । सुतवत्सला पुत्रस्नेहवती सा हिमाद्रेः हिमालयस्य सम्बन्धिनी सुता कन्या पार्वतौ। कवी । तं पुत्रं अङ्गं क्रोडदेशं आरोप्य स्थापयित्वा तथा गढ़ निविड़ यया तथा आक्षिय आलिङ्ग्य, शिरसि मस्तके उपाघ्राय च इति जगाद उक्तवती । किं तदित्याह-हे पुव । अस्बोधनपदमिदमाह र्तव्यम् । शव तारकासुरं जित्वा हत्वेत्यर्थः । वीरव घौर प्रसविनीं मां भक्तार्थे कृतार्थ अभ्यर्थाभिधेयां कुरु क्कनार्थीकुरु । अभूततद्भवायें चुिप्रत्ययः। आशीर्वादार्थं लोट् ॥ ४ ॥

 उहामेति । ततः पित्रोः शकासादाशौर्वादप्राप्यनन्तरं उमः डडतः यः दैत्येन्द्रः तारकासुरः तत्र सम्बश्विनौ या विपतिः विनाशः तस्याः हेतुः कारणम्। तारकासुरहन्तेबर्थः । तथा समरोसवस्य गृहपोक्षत्रस्य कर्मभूतस्य क्ष्वालुः


आष्टच्छा भतयो गिरिजापिरौशो
तत: प्रतस्येऽ(९)[८१८]दिवं ब्रुम ॥५॥
देवं महेशं गिरिशं च देवीं
ततः प्रणम्य त्रिदिवौकसोऽपि ।
प्रदक्षिणौकृत्य (१)[८१९]च नाकनाथ
पूर्वाः समस्तास्तम(२)[८२०]थानुजग्मुः ॥ ६ ॥
अथ व्रजद्भिस्त्रिदशै(३)[८२१]रशेषेः
स्फुरसभा(४)[८२२]भासुरमण्डलै स्तैः।
(५)[८२३]नभो बभासे (६)[८२४]परितो विकीर्ण
द्वािपि नक्षत्रगरिबोयः ॥ ७ ॥

छद्मशीलं प्रियमिति यावत् चेतः चित्त' यस्य तथोक्तः युद्धप्रिय इत्यर्थः। कुमाः कार्तिकेयः । कर्ता। गिरिजा पार्वती च गिरीशः हर तौ तथोक्तौ। कर्मभूतौ । भक्तया श्रद्धापूर्वकं आपृच्च्य सुग्भाष्य तयोरनुज्ञां लब्ध्वेत्यर्थः । दिवं अभि स्वर्ग प्रति प्रतस्थे जगाम ॥ ५ ॥

 देवमिति । ततः कुमारगमगमन्तरं भाकनाथपूर्वाः देवः राजप्रभृतयः दिवौकसोऽपि वा अपि। कर्तारः । “देवं महे हरं तथा गिरिजां देवीञ्च प्रणम्य प्रदक्षिणीकृत्य च, अथ अनन्तरं तं कार्तिकेयं अनुजग्मुः अनुगतवन्तः अनुसरणं कृतवती इत्थुः ॥ ६ ॥

 अर्थेति । अयं देवानां पार्वतीपरमेश्वरप्रणवप्रदतिलकर यानन्तरं व्रज:ि धवद्धिः। अतएव स्फुरन्यः प्रसरन्था


रराज तेव श्रुतौ सुराण.
मध्ये कुमारो(७)[८२५] ऽधिककान्तिकान्तः।
नक्षत्रेतायमण्ढ़लान
मित्रं त्रियामा(८)[८२६]मण भभो(९)[८२७]ऽन्ते ॥८॥
गिरीशगौरीतनयेन साई
पुलोमपुगदयिताद्य ते।
उत्तौर्य नक्षषपथं (१)[८२८]सङ्गतत्
प्रपेदिरे लोक(२)[८२९]मथात्मनीनम् ॥ ९ ॥

प्रभायाः कार्याः सम्बन्धि भासुरम् उज्वलं मण्डलं समूहः येषां तथोतेःनास्ति शेषः येषां तैः सकलैरित्यर्थः। त्रिदशैः सुरैः दिवापि दिनेऽपि लग्रै: लत्ज्वलै: नक्षवाखां गणैः संधैरिव परितः चतुर्दिक्षु विकीर्णा व्याप्त नभः आकाशमळखें बभासे शशुभे । उपमेयम् ॥ ७ ॥

 राजेति ॥ व्रजतां धवलं तेषां पूर्वोक्तानां सुराणां देत नभमङ्गलशभिशमिति भावः । मध्ये अधिकः प्रभूतः याः कान्तयः प्रभावः अभि: कान्तः अत्युवशः । एतेनास्य चन्द्रसाव्यम् । इमारः कार्तिकेयः । कर्ता । नभोत्वर्थः । नभोऽन्ते आकशाभ्यन्तरे गचत्रणम् अक्षिन्यादीनं ताराणां सप्तविंशतिभिषा ग्रहाणां सूर्य्वादिनवप्रहाणां यानि मण्डलानि तेषां मध्ये नियमायः रजन्य: रमशः नाथः चन्द्र इव रराज शुभे पूर्णपभयम् ॥ ८ ॥

 गिरीशेति । अद्य अनन्तरं पुरोभपुषः शशः दयितः प्रिय चन्द्रः यदिः प्रथमः येषां तथोक्ताः ते पूर्वाः देवाः दुराः. कर्ता”। गिरीशत्र गौर्याय तनयेन कार्त्ति केयेन


(३)[८३०]ते अर्गलोकं चिरकालदृष्ट
महासुरत्रासयंबत्वात्। ,
सद्यः प्रवेष्टुं न विषेहिरे (४)[८३१]तत्
वयं व्यवस्यन्त सुराः (५)[८३२]समग्राः ॥ १० ॥
(६)[८३३]पुरो भव त्व' न पुरो भवामि
(७) [८३४]पुरोगोऽस्मि (८)[८३५]पुरःसरवम् ।
इत्य' (९)[८३६] सुरास्तत्क्षखमेव भीताः
जनैं प्रवेष्टु' कलहं वितेनुः ॥ ११ ॥

साई सह। सर्वशब्दयोगे वतीया। ऋतम कुमारस्य बला धिक्यं द्योत्यते । सुर्ती स णमध्ये नक्षत्रपथं नभोमार्गम् उत्तीर्यं अतिक्रम्य आत्मने हितम् आमननं कथं लोकं ख़गेलोकं प्रपेदिरे सप्तमः ॥ ९ ॥

 ते इति । ते समग्राः सुराः देवाः । कर्तभूताः। मयासुरात् तारकात् आनयेत्यर्थः । मासस्य भयस्य य: वशंवदः अधीनः तस्य भावः तस्मात् हेतोः चिरकालात् दीर्घकालात् परं दृष्टम् अवलोकितम् । अरिजतदौरादिति भावः । स्वर्गलोकं कभभूतं सद्यः दर्शनक्षणमेव प्रोटं बाह्याभ्यन्तरं गन्तुमित्यर्थः। न विषेहिरे म तीव्र झभूवुरित्यर्थः । तत् तस्मात् उनकारः ण हेतोः क्षणं सं ब्धवख्वक विलयं कृतवन्तः । अत्र काव्यलिङ्गमः ॥ १० ॥

 पुर इति, गुराः देवः। कर्तारः। तत्क्षणं स्त्रर्मप्रवेशः समयसेव भीताःशाकुः ताः । य' पुरः संमुखे भव । अई न पुरः , अंसुले अषमि। , अहं पुः अग्रे गच्छतीति


(१)[८३७]सुरालयालोकनकौतुकेन
मुदा (२)[८३८]शुचिस्मेरबिलोषगते।
दधुः कुमारस्य मुखारविन्दे
इष्टि' इषत्साध्वस(३)[८३९]कातरान्तास् ॥१२॥
सहेलहास(४)[८४०]च्छुरिताननेन्दु-
स्ततः कुमारः पुरतो (५)[८४१]भविष्णुः।

तथोक्तान अस्मि न भवामि । त्व' पुरः अग्रे सरतीति पुरःसरः अग्रगामी भव । इत्थम् एवंप्रकारेण स्वर्गे प्रवेष्ट' गन्तु कलह विवादं परस्परमिति भावः । वितेनुः कृतवन्तः । अग्नप्रवेशे शत्रुकृतविषदाशयेति भवः ॥ ११ ॥

 सुरालयेति । ते सुराः । कर्तारः । सुराणां देवानां यः आलयः स्व: तस्य आलोकनेन दर्शनेन यत् कौतुकम् आझादः तेन। हेती तृतीया । शचीनि विश्वानि स्मेराणि ईषद्धास्ययुक्तानि च विलोचनानि नयनानि येषां तथाभूताः सन्तः विषज्ञः शत्रभ्य: जातंन साध्वसेन भयेन हेतुना कात: विठलः अन्तः प्रान्तदेशः यस्य: तथोतां दृष्टि नेत्रे कर्मभूतं सुटा हर्षेण युक्ते । विशेषणे टनौया। कुमारस्य कार्तिकेयस्य मुखारविन्दे वदनपङजे, कुमारमुखस्य प्रियदर्शनत्वात् कमलसास्यमिति भावः । दधुः घू नवग्तः । कर्तव्यतावधारणार्थमिति भधः ॥ १२ ॥

 महेलेति । ततः सुराणां कार्तिकेयसुखदशनानन्तरं रणे संग्रामे प्रधीः प्रकृष्टपराक्रान्तः अतएव तारकस्थ तारकासुरस्य आपातं युद्धायागमनम् अपेक्षमाणः प्रतीक्षमाणः। अतएव


स तारकपांतलं(६)[८४२]पंचमणे
रणप्रवरो (७)[८४३]हि सुरोनको चत् ॥ १३ ॥
भौत्यालम त्रिदिवौकसोऽभ
स्वर्गे भवत: प्रविशन्तु सद्यः ।
अत्रैव मे दृक्पथमेतु शत्रु
र्महासुरो (८)[८४४]वः खलु (९)[८४५]दृष्टपूर्वः ॥ १४ ॥
(१)[८४६]वर्लोकलक्ष्मीकचकर्षणाय
दोर्मण्डलं (२)[८४७] वलाति यस्य चण्डम्।

पुरतः संमुखे भविष्णुः भवितुमिच्छुः स कुमारः। कर्ता। हेलय ड़िया सह वर्तमानः सहेलः यः हासः तेन छुरितः मिश्वितः आन ममेव इन्दुः चन्द्रः यस्य तथोक्तः सन्। इति निश्चयार्थमव्ययम् । सुरान् देवान् । कर्मभूताम्। अवोचद् उक्तवान् ॥ १३ ॥

 भीत्येति । दिवं खर्गः ओकः वासस्खनं येषां तथोशः ससम्वोधने हे दिवौकसः देव: । भीत्या शङया अलम् । शुभिर्भयं न कर्तव्यमिश्वर्युः । अलंशब्दयोगे वतीया । किन्तु अमौ भवन्तः सद्य: शीघ्रमेव स्वर्गं प्रविशन्तु स्वर्गप्रवेशं कुर्वखित्यर्थः । स्वर्गप्रवेशे विलम्बेगालमिति भावः। व: युआकं दृष्टपूर्वः प्रागवलोकितः शत्रुः कृष्टा महान् बलवान् असुरः दैत्यः तारकः अत्रैव अस्मिन्नेव स्थाने में मम दृशोः नेत्रयोः सम्बन्धी यः पन्था गोचरत्वम् तं एतु आगच्छतु प्राप्नोतु इति यावत् । धभा अत्रैव मया तारको बेप्तव्य इति भावः । उभयत अशिषि लोट्प्रयोगः ॥ १४ ॥

 वङ्गकति । या तारक सन्धि दोर्मेखलं स्त्रस्तदष्टः-


इहैव तच्छोणितपानकेलि-
मद्य कुर्वन्तु शरा ममेति ॥ १५ ॥
शर्मिमालंवहतप्रचारा
प्रभावसारा (३)[८४८]सुमहःप्रसारा।
बर्लोक(४)[८४९]लमा विपद्(५)[८५०]वहारेः
शिरो हरन्तौ (६)[८५१]दिशतान्युदं वः ॥ १६ ॥

लम् । कर्छ । खलकस्य स्वर्गस्य या लक्ष्मीः श्रीः तस्याः ये कचाः केश8 तेषां कर्मणाय कर्षणं कर्तुमित्यर्थः । निमित्ती चतुर्थी । वलति चलति। येन स्खगेश्रीर्विनाशितेति भावः । तस्य तारकस्य सम्बन्धिन: शोणितस्य रसस्य पानमेव केलिः फ्रीड़ा तां कर्मभूताम् । एते मम सम्बन्धिनः शराः। कर्ताः । इहैव अत्रैव अह्नाय झटिति कुर्वन्तु । `द्राग्झटित्यञ्जसायिइत्यमरः । मया सर्वथैव स बध्य इति भावः ॥ १५ ॥

 शज्तिरिति । अहतः अविश्वितः प्रचारः गमनं यस्याः तयोता। तथा प्रभावः सामर्थमेव सारः स्थिरांशः यस्याः तथाभूता। सया सुमहसां सुष्ठ तेजसां प्रसारः स्फुरणं यस्याः arडशी । तया स्खलकस्य स्वर्गस्य या लक्ष्मीः तस्याः विषदा विपङ ताम् प्रवहन्ति विनाशयन्तीति तथोक्ता । तथा अरे पत्रोः तारकासुरस्य सम्बन्धि शिरः मस्तकं हरन्ती नाशय ती षौ इयमाण मम सम्वन्धिनौ शक्तिः शक्तिनामधेयमायुधम् । व। यः शुभाकं सुदं वर्धम्। कर्मभूतम् । दिशता ददातु। शाशिषि लोट् ॥ १६ ॥


दूत्बन्धकारातसु तस्य दैत्य-
वधाय (७)[८५२]युबाहुकमानसस्त्र ।
सर्वं (८)[८५३]शुचिश्चरमुखारविन्दं
गद्यशष्टन्ट (९)[८५४]वचसाननन्द ।
(१)[८५५]सान्द्रप्रमोदात् पुलकोपगूढः
सर्वाङ्ग(२)[८५६]संफुल्लसहस्रनेत्बः ।
तस्योत्तरीयेण निजाम्बरेण
(३)[८५७]निरुच्छनं चारु चकार शक्रः ॥ १८ ॥

 इतीति । सर्वे गौर्वाणानां देवानां हृन्दं समूहः। कर्छ दैत्यानां तारकादीनां कर्मभूतानां यः बधः हननं तस्मै दैत्यब कर्तुमित्यर्थः । निमित्तार्थे चतुर्थीं । युद्ध संग्रामे उत्सुकम् उत्क: fण्ठतं मानसं चित्तं यस्य तथोत्रस्य अन्धकारेः शिवस्य सम्बधिनः सुतस्य पुत्रस्य कार्तिकेयस्य इति उक्तप्रकारेण वचमा वाक्येन च निर्मलं स्ने रम् ईषद्धास्यसहितं मुखारविन्दं वटमकमलं यस्य तथोक्तं सत् अननन्द जहर्ष । कुमारकृततारकवधनिश्चयेनेति भावः ॥ १७ ॥

 सान्द्रेति न सान्: निविड़ यः प्रभोदः हवे: तस्मात् हेतोः तक्षकैः रोमाङः उपगूढः प्रीलिष्टः प्रहृतदेह इत्यर्थः । तथा सर्वाश्च सर्वावयवेषु सपुत्रानि विकसितानि सस्रनेत्राणि सहस्रसंख्यकनयनानि यस्य तथाभूतः । अस्य सम्भवादिति भावः । शक्र इन्द्रः । कर्ता । तस्ख कुमारस्य सस्वधिना उत्तरयेण संध्यानेन । “संध्यानमुत्तरीयम्' इत्यमरः । तथा निजं स्वीयं, यत् अवरं वलनं तेन निरुच्छमी अज्ञविनिमयै


घनप्रमोदाक्ष्त्रु(४)[८५८] तरङ्गिताधैः
मुखैश्चतुर्भिः प्रभु(५)[८५९]प्रसादैः।
(६)[८६०]अथो अचुम्बद्विधिरादिः
षडाननं षट्सु (७)[८६१]शिरःसु (८)[८६२]चिवम् ॥१६॥
(९)[८६३]तं साधु घाबित्यभितः प्रशस्य
मुदा कुमारं त्रिपुरासुराः।
आनन्दयन् वौर जयेति वाचा
गन्धर्वविद्याधरसिद्धसंघाः ॥ २० ॥

कर्मभूतं घर मनोरं यथा तथा चकार तवाग्। परस्परवसनपरिवर्तनस्यानन्दवर्धनादति भावः ॥ १८ ॥

 वनेति । अथ कुमरेन्द्रवसनपरिवर्तनानन्तरम् आदिवः वृद्धाग्रगः विधिः दो छ। कर्ता । प्रचुः अधिकतरः प्रसादः अदः येषां तथोक्तः । तथा घनः निविडः यः प्रमोटः प्रकृष्टहर्ष: तेव हेतुना यत् अद्य मयणजयं तेन तरन्तािगि तरङ्गबुगिन आप्तनीत्यर्थः। अणि नयनानि. येषां तथोकैः चतुर्भिः चतुःसंस्वैः सुरैः । करणैः । षडाननं कुमारं कर्मभूतं षट्सु शिरःसु सुखेषु। अब शिशष्टेन सुखं लभते । चित्र मंगोष्ठ यथा तथा पशुवत् चुचुस्ये सपुष्टयानित्यर्थः ॥ १९ ॥

 तमिति ॥ गन्धर्वाणां देवगायकानां विद्याधराचां देवयोनिवेषेऽथ सिम् देवमीदगड संधाः समूधः । कद्रुत: । सुरासुरस्य संबधिनः अरेः श्वयोः हरस्य सनिघ्नं कुमार वम् kवम्भूतम् । सुदा इषं तुना साधु यश्च इति । कोक्ति कोय। अभितः चतुर्दिक्षु प्रशस्य प्रस्तुष्टि ने वीर जय बुग़ज़यं वभ्र! त्वमिति वधेपदम्ति एवंप्र


दिव्यर्षय: (१)[८६४]द्व्यंग्यकी
(२)[८६५]तमभ्यनन्दं ” केलें गरदद्यः
(३)[८६६]निरुच्छर्ने चंक्रुथोक्तीर्थे
श्रामौकॉ(४)[८६७]जिवंतूंचे ॥ २१ ॥
ततः सुरोः शक्तिधरस्य तस्या
वष्टम्भतः साध्वसं (५)[८६८] मुजन्तः।
उत्सेहिरे वर्ग(६)[८६९]मनर्गतशक्त
र्गन्तु’ वनं घृषपर्तरिर्वभः ॥ २२ ॥

कारया वाचा वाथवेन गन्धग् अमब्दितं बहु ॥ २० ॥

 दिव्यर्षय इति । भारते आपः प्रथमः येषां तथोकानां नारदप्रभृतीनां दिविभवाः दिशः सर्गीयाः से आठण्यः । कशर। शक : तरकाशरं विजेमी बेअन्त में परम् । कर्मभूतम् भ्यनन्दन् मनन्दिनं चक्रुः किल। अ प्रक्षितनानन्तरं चाभये सुधिते कट्टरवादिति अदवः। उसके वशगे। सम नजवलासैः शबिवललैक जिसमें परजी वस्समपरिवर्ती – रुतवतः , पस्खरवशमपरिब हर्षप्रकाशयमिति भावः ॥ २१ ॥

 तत इति । ततः शिमीन्वषकसम्परिवर्तनानन्तरं शत, अन्नसंशयमधुधे शक्ति तवोशः तस्य कुमारस्त्र वडगद्दे त्रय इवेनःश्वर्च५ तृन ध संभवम्। मित्रध्रुग्छ अरियलब्स" र दक्ष' असन्ता या श: समय तथषजनक चवट्टअतः भ: असि वनं न भिषा में आकं कर्मभूतं


(७)[८७०]पथरक्षिपृडं गिरिजासुतः।
पुरन्दराराति(८)[८७१]बधं चिकीर्षा ।
सुरा निरौयुस्त्रिपुरं दिधलो
रिव स्मरारेः प्रमथाः समन्तात् ॥ २३ ॥
(९)[८७२]सुराङ्गणानां जलकेलिभाजां
प्रक्षालि तैः सन्ततमङ्गरागैः।
प्रपेदिरे पिञ्जरवारिपूरां
खगौकसः खर्गधुनीं पुरस्तात् ॥ २४ ॥

प्रवेष्टम उत्सेहिरे उत्क्षसं प्रापुः । कुमारं सेनापतिं प्राप्य देवानिर्भया बभूवुरित्यर्थः ॥ २२ ॥

 अथेति । अथ देवानासुझाहप्राप्यमन्तरं सुराः देवाः। tतरः । पुरन्द्रस्य महेश्स्य सम्बन्धी यः अशतिः शत्रुः तारकाः तस्व कर्मभूतस्य बधं विनाशं चिकीर्षाः कर्तुमिच्छोः। कृधातोः समन्ताबुप्रत्ययः। गिरिजायाः पार्वत्याः पक्षिणः सुतस्य पुत्रस्य अभिपृष्ठं पश्चाद्भागे। त्रिपुरं त्रिपुरासुरं कर्मभूतं 'दिधक्षोः - दग्धुमिच्छोः। सश्रतान् धाश्वतोऽनघ। अरारेः आयस्रोः अश्वदेवस्य सज्बन्धि अभिपृष्ठं प्रमथाः गणा इव। समन्तात् चतुर्दिक्षु निरीयुः निर्णीतवन्तः । सुराः संग्रामपतङमात्यानुसरणं चरित्यर्थः ॥ २३ ॥

 त्तुराङ्गणमामिति । स्वर्गाकसः भार्गवाडिगः देवाः । सरः । पुरस्तात् संमुखे प्रथमत इत्यर्थः । अत्रस्य कालिं कीडां अतो कुर्वतौति तथोकमां सुराणानां स्वर्गवंश्यानां सन्धिभिः , अनवरतं यथा तथा प्रक्षालितैः धौतैः


दिग्दन्तिनां वारि(१)[८७३]विहारभाजो
कराहतै(२)[८७४]र्भामतरैस्तराः ।
आप्लावयन्तों मुहुरालाल
(३)[८७५]श्रेणिं तरूणां (४) [८७६]निजतौरजानाम् ॥२५॥
(५)[८७७]लौलारसाभिः सुरकन्यकाभि:
(६)[८७८]हिरण्मयौभिः सिकताभिरुच्चः।

अङ्गरागैः कुङ्मप्रभृतिभिः। करणैः । पिञ्जरं पौतघणं वारीणां जलानां पुरं प्रवाहः यस्याः तथाभूतां स्वर्गधुनीं खर्गगङ्गां मन्दाकिनौमित्यर्थः । कर्मभूताम् । प्रपेदिरे प्राप्तवन्तः ॥ २४ ॥

 अनन्तरं दिग्दन्तिप्रभृतिभिः चतुर्भिः ओोकैः खगैश्वनीं वर्णयति

 दिग्दन्तौति । स्वर्गधुनीं किंभूताम् । वारिणि जले विहारं ड़ां भजन्स कुर्वन्तीति तथोक्तानां दिशां पूर्वादीनां ये दन्तिनाः गजाः ऐरावतप्रभृतयः तेषां सम्बन्धिभिः करैः शरैः कटुभिः । आहतैः ताड़ितैः प्रक्षिप्त रित्यर्थः । अतएव भीम तरैः अत्यन्तभयोत्पादकैः तर: प्रवाहैः । करणै: । निजत जयायतटे जायन्ते उत्पद्यन्ते ये तथोतानां तरूणां पाद पानां सम्बन्धिनीम प्रलवासस्य मूत्रस्थजलधारवष्टमस्य श्रेरि पतिम् । कर्मभूताम् । सुङ वारंवारं यथा तथा बाह्वयत सर्चायतीं पूरयन्तौमित्यर्थः ॥ २५ ॥

 लीलेति । पुनः कीदृशैौम्। लीलारसाभि: द्वानुरन्यभिः क्रोङ्स्तौभिरित्यर्थः । सुरकन्यकाभिः देवपुभिः ।


माणिक्यगर्भाभि(७)[८७९]सहिताभिः
प्रशर्यतौरी बरवेदिकाभिः ॥ २९ ॥
सौरभ्यलुब्धभमरो(८)[८८०]पगतै-
र्हिरण्यहंसावलिकलिलोलैः ।
चामौकटैयैः कमलैर्विनिद्रः
च्युतैः परागैः (९)[८८१]परिपिङ्गतोयाम् ॥२७
कुतूहलादूद्रष्टमुपागताभिः
(१)[८८२]तोरथिताभिः (२)[८८३]सुरसुदीभिः ।

तथा हिरण्मयीभिः त्वर्णमयीभिः सिकताभिः वालुकाभिः। तया मणिवयनि गर्भ७ मध्य यु यासां तथोक्ताभिः माणिक्यशुक्लाभिरित्यर्थः । उपाहिताभिः विरचिताभिः उच्चैः महतीभिः बरवेदिकाभिः श्रेष्ठयेदिभिः प्रकीर्णानि बप्तानि तीराणि सेवतभूमयः यस्याः तथाभूताम् ॥ २६ ॥

 सौरभ्येति । पुनः कीदृशम् । सौरभ्यलुब्धैः सौमध्य चयटैः भ्रमरैः कथं भि: उपगतैः शब्दायमानैरित्यर्थः । हिर एह्सान सुधर्मशलानां या: आव: श्रेणयः तासां या केचिः औीड़ा तया । हेतौ तृतीय। लालैः च शनै: चामीरॉयैः सुवर्णनिर्मितैः विनिर्दे: प्रस्फ टेहैः कमलैः पलैः हिप्तम् अतएव युतैः कमलपतितैः परागैः पुष्यरजोभिः। करणैः । परिपितोयं पीतजलाम् ॥ २७ ॥

 कुतूहलादिति । पुनः किंप्रकाराम् । कुतूलात् कौतुकात् हेतोः द्रष्ट्र नेक्षितुम् उपागताभिः आगताभिः । अतएव तौरस्खिप्तभिःतटवतिभिः। अतएव अभ्युर्मिराजि ज्रर्भिराजो ।


(३)[८८४]ययूर्मिराजि ग्रमिविम्बिताभि-
मॅटं शितजित जनानाम् ॥ २८ ॥
ननन्द (४)[८८५]सद्यश्चिरकालदृष्टां
विलोक्य (५)[८८६]शक्रः सुरदीर्घिकां ताम् ।
अदर्शयत्स्ट्रमद्रिपुत्र
मंहशषुषाय (६)[८८७]ततः पुरोगः ॥ २८ ॥
स कार्तिकयः पुरतः (७)[८८८]षरौतः
सुरैः समस्तैः सुरनिम्नगां ताम्।

विभतौऽव्ययीभावः । न तरङ्गभ्यन्तरे प्रतिविधिताभिः शतप्रतिविस्वाभिः सुराशां सुदीभिः देवकामिनीभिः। करणे वतीया। व्रजतां गच्छतां जनाभां सम्बन्धिनीं सुदं हर्ष दिशन्तों ददतीं जगयन्तमित्यर्थः ॥ २८ ॥

 ननन्देति । शक्रः महेन्द्रः। कर्ता। चिरकालात् बहुदिवेला अनन्तरं दृष्टम् अवलोकितं तां पूर्वोक्तां सुरदीर्घिकां स्वर्गगां मन्दाकिनों कर्मभूतां विघोष हा सद्यः दर्शनीषमेव ननन्द इष्टचिसो बभूव । बहुकालट्टंष्टरमञ्सोववस्तृगो धर्मोत्पादकत्वादिति भावः ततः क्षीणानन्तरं पुरोग: संक्षुब्बत सर् अद्रिपुत्रोंमहेशयोः पार्वतीहरधोः 'सम्बंश्विनी पुथ तनयाय आदरेण सह वर्तमानं यथा तोधा अदर्शयत् दर्शितवान् । तामिति कर्मपदसूत्रम् ॥ २९ ॥

 स इति. क्कत्तिक्ष्त्रनां षट्संख्यकानाम् अपत्व पुमान् कातिक्रेयः । कर्ता । समस्तैः सकलैः सुरैः देवैः वर्तनिः परोतः पंरिवेडित सन् समस्तदेवैः सृत्वर्थः। पुरतः सँउखे स्यिता-


अपूर्वदृष्टा(८)[८८९]मबलोन
(९)[८९०]सबियः रविलोचनोऽभूत् ॥ ३० ॥
उपेत्य तां (१)[८९१]तब किसैटओछि
न्यस्तञ्जलिर्भक्तिपरः कुमारः।
गौर्वाणदुन्दैः (२)[८९२]प्रयां प्रथम
नव ण मूर्धा (३)[८९३]मुदितो बभन्ददे॥ ३१ ॥
(४)[८९४]प्रणर्तितस्मेरसरोजराजिः
पुरः परारम्भमिलनमोर्मिः।

मिति शेषः। तां सुराणां देवानां सम्बन्धिनीं निक्षग नदीं मन्दाकिनम् अदृष्टपूर्वं प्रागनवलोकिताम् अवलोकमानः पश्यन् सर्। हंदू धर्थः। विअयेनं आचर्येण सड वर्तमानः ( विषय: तथा । फेरविलोचनैः सोलखागयगः अभूतु बभूव ॥ ३० ॥

 उपेवेति । कुमाः । कत। तां मन्दाकिनीं कर्मभूताम् ऽपत्यं तक्षमां गत्वेत्यर्थः । तत्र मन्दाकिन्यां भक्तिपरः भतिप्रवशः भक्तियुक्त इत्यर्थः। . अतएव किरीटानां सुकुटशां कोटिषु अग्रेषु न्यस्तः रचितः अलिः येन तथोकः । स पूदित: ष्टचित्तः सन् नस्लभ अवनतेन मूर्ती सकेन। चरणेनै। गर्मीयाणां देवानां वन्दे धमूहै। कर्तृभिः । प्रणुतं प्रकर्षेण स्तुती हा प्रणुत्य स्तुत्वा ववन्दे नमश्चकार ॥ ३१ ॥

 प्रीर्तितति । प्रणर्तिताः चाशित: अऔरः विकडिताः स्रोत्रगं पाष राऊतयः पञ्यः येन तथो। पग्रद सीगन्ध्योतिः । तथा परेरण: आर्मेषः तेन मिळवः पाअनि संयुभव घेः मदोर्भयः प्रबखतराः यत्र तंत्री ।


कपोलपालिश्रमवारिहारी
भेजे .गु (५)[८९५]तं चरित: संमौरः ॥ ३२ ॥
ततो (६)[८९६]त्रजन्नन्दनंनामधेयं
लौलाघनं (७)[८९७]धम्भजितः पुरस्तात् ।
विभिन्नभन्नो(८)[८९८]तशालसंघ
प्रेक्षाञ्चकार मरशत्रुसूनुः ॥ ३३ ॥
सुरद्विषोभुतमेव(९)[८९९]मेतत्
वनं बखस्य विश्वतो गतश्चि।

संहोमिं सम्पदस्व मेघो:ि। तथा कपोलपालिखु गढ ससौधं जातानां श्रमवारंथां श्रमजनितखेदविदूनां शरै नाशकः। अनेन विरोधयैनाख मान्योनिः । सरितः अन्द किन्याः सम्बन्धी समः वायुः। कर्ता। पुरः अग्रतः स्त्रि मिति शेषः। तं गुहं कार्तिकेयं भेजे सेवितवान्। सौगभ्यादित्रिविधगुणयुवायुसेवनेनास्व सुखं जीप्तमिति भावः ॥ ३२ ॥

 तत इति । ततः सन्दाकिनौदर्शनाननमरं व्रजन् गच्छ अरशमीः हरस्व संबधी चुनः पुनः। कर्ता । पुरस्तात् संमुखे स्तिमिति शेषः। कन्दमम् आनन्दजमकं नामधेयं संज्ञा यस्य तथोत्तम्। अभं जम्भसुरं जयति नश्यतौति अश्वजित् तस्वं ! जिधातोः कर्तरि विप्। महेन्द्रस्.सवधि लायाः ययाः वग्नम् उद्यानम्। कर्मभूतम् । विभिन्न विर्णित: भैष शतंखलतः उतड़पाटितश शालखंड शशवस् यस्य यथानं गंधकार दृष्टवान् ॥ ३३ ॥

 सुरति । स कार्तिकयः। कर्ता। बस बभुरलं कर्म-


झत्वं विचिन्त्यारुणलोचनेऽभूतं
भूभङ्ग(१)[९००]दुर्नेच्यमुखः (२)[९०१]स कोपात् ॥२४॥
निर्जुनलौलोपवनामपश्यत्
(३)[९०२]सखीभूतविमानमार्गाम्।
विधस्त(४)[९०३]सौधप्रचयां (५)[९०४]कुमारो
विश्वैकसाराममरावतीं सः ॥ ३५ ॥

भूतस्य द्विषतः हन्तुः महेन्ट्रय सम्बन्धि एतत् संमुखवर्ति वनं कीड़ोद्यानं सुरद्विषा तारकेण एवम् उक्तप्रकारेण उपन,तम् उपद्रुतम् प्रप्तएव गता नष्टा श्रीः शोभा यस्य तथाभूतम् इत्यम् अनेन प्रकारेण विचिन्त्य कोपात् तारकeतोपद्रवजनितआधादित्यर्थः । हेतोः अरुणे रन्नव लोचने गमयने यस्य तथाभूतः । तथा भट्टेन भृकुटौभद्य दुर्गस्य प्रेलितुमशक्यं सुखं यस्य तथोक्तः अभूत् बभूव ॥ ३४ ॥

 निर्लोमीति । सः कुमारः कार्तिकयः। कर्ता। निर्लन नि:शेषेण कर्तितं लतायाः क्रीडायाः सम्बन्धि उपवर्गम् डनं यस्याः तयोताम्। तथा अदुःसञ्चरः सखर भूप्तः स्रशीभूतः । अभूततद्भावे चुिप्रत्ययः। दुर्गमीत इत्यर्थः । आरकभयसलत्वादिति भावः विमानानां देवयाभाग तस्य मार्गे: पम्या यस्याः तथाभूताम्। तथा विश्वस्ताः बिचतािः धागां राजभवनानां प्रणयाः संघाः याः तादृशीम्। सौधोऽत्र राजसदनम्” इत्यमरः । तथा विद्युg मूषणेषु एकसाराम् प्रतियोत्कर्षाम् अमरावतीं देवनागरी अपश्यत् डङग् ॥ ३५ ॥


आविर्भवद्वाल(६)[९०५]सृघाञ्चातानां
तदीयस्वीखागृहदोर्घिकाणाम् ।
(७)[९०६]स दुर्दशां वौच्य (८)[९०७]विरोधिजातां
विषादवैलक्ष्यभरं बभार ॥ ४० ॥
तन्तिदन्तक्षत(९)[९०८]हमभित्ति
सुतन्तुजालाकुलरत्रजालम् ।

क्षिप्तानि शुभकरस्य सुवर्णस्य पजानि पनानि यात्रां तथाभूतानाम् । तथा दिशां पूर्वादीनां सम्बन्धिनः ये दन्तिनः ऐरावतप्रभृतयः गजाः तेषां यः दानद्रवः मदकलक्षरणं तेन दूषितानां कलुषीततानां विषयौ तानामित्यर्थः । तथा थ शैिः सौवर्णः राजहंसस्रकैः राजईससमूहैः वर्जितानां रक्षितानाम् अरिष्ठीतत्वादिति भावः । तथा विदीर्णाः स्कोटिता पाटिता इत्यर्थः। वैदूर्याणां त्रभेक्षमां महत्यः शिक्षाः यासां तथाभूतानाम् । तथा आविर्भवःि उदयमानैः जायमानैरित्यर्थः । वालयः शष्यः अजितानां व्याप्तानां सुनगमित्यर्थः । तस्य इन्द्रस्य इमाः तदीयाः इन्द्रसम्बन्धिन्यः याः शौशायैः कीड़ार्थं इदीर्घिका; भवनवापिकाः ताप्त सम्बन्धिनम् । विरोध: विवादः सन्थे षां विरोधिनः परथल तथो काताम् उपनां दुर्दशां दीनावस्थां पीअ अधरोत्र स कुमारः। कर्ता । विषादः खेद वैली का च तव अम् प्रातिशयं बभार। मयि विद्यमानऽपि स्वर्गल् दुर्घर्ष सिति सुमारत कोकडेति भावः। इति युग" जम् ॥ ३९ ॥ ४० ॥

 तदिति । पुरोगतेन अप्रयायिक सुरिने कीर्तेय। आ ते इंभ। मुख्यकीभूत:। तत्र ताराऽरखने ।


निन्ये धुरैनेयं पुरोगतेन
छ वैजयंग्ताभिधमात्मसौधम् ॥ ४१ ॥
निर्दिष्टवर्ती विबुधेश्वरेण
सुरैसमंणैरनुगम्यमानः।
स प्राविशत् (१)[९०९]तं विविधानरहि
च्छिन्नेन सोपानपथेन सौधम् ॥ ४२ ॥
निसर्गकल्पद्रुम(२)[९१०]तोरणं तं
(३)[९११]स पारिजातप्रसव(४)[९१२]खगाव्यम् ।

दन्तिनः गजाः तेषां सम्बन्धिभिः दन्तैः दशनैः क्षताः हेगः सुवर्चस्व भित्तयः कुथानि यस्य तथोक्तम् । तथा सुतन्तूनां शोभनंदूताद्वषां जलैः पुत्रैः आकुलानि व्याकुलानि रत्नानां मेम सम्बन्धीनि जलानि गवाक्षः यस्य तथाभूतम्। तथा वैजयन्तो अभिधा आख्य यस्य तथोत आमनः स्वर्च सौधम् । गोषकर्मभूतम्। निन्ये प्रापितः। नौधातुर्दिकर्मकः ॥ ४१ ॥

 निर्दिष्टेति । स कर्तिकयः। कर्ता। विबध-सरेण देवहूण । कर्तृभूतेन । गिर्दिष्टम् इतो गन्तव्यमिति प्रदर्शितं वर्षे मार्ग: यस् तथोः। तथा समगैः सकलैः सुरैः देवैः। कर्तभिः। अणुगम्यमानः अनुसरणं क्रियमाणः सन् । नुरेः सुकृत्ययः । विविधैः विचित्रा: ये चश्मन: रखविशेषः तेषां सम्बन्धिभिः रश्मिभिः किरणैः शिवेनं भित्रेन हीनेनेति यावत्। तारवेद्य खपूगखचितरतरतत्वादिति भावः । सोपानानाम् आरो शगंगां यः पश्य मार्गा: तेन । ‘रोइषं स्यात् सोपानम्’ सं । तं सौधं राजभवनं कर्मभूतं प्राविशत् प्रविवेश ॥४२॥

 निसँगैतिं ’ व कार्तिक्यः। कर्ता। निसर्गाश क्षभावतः।


दियैः (५)[९१३], सनन
रन्तुः(६)[९१४]निग्रसप्रपेदे ।
पादौ महर्षे किस कश्यप्रस्य
कुलादिवृङ्मस्य सुरासुराणाम् ।
प्रदचिौडाल्थ घताञ्जलिः (७) [९१५]न्
षभिः शिरोभिः (८)[९१६]स नतैर्वकन्ये 880
स देवमातुर्जगदेकवन्द्यौ ।
पाठे तवैव प्रणाम कामम् ।

अ मृद्भासेनेखर्थः। कल्पद्रुमाः कुल्मष्ठाः एव तोरणानि बषिर्हाराखि यस्य ताद्वषम्। तथा पारिजातानां देव वर्मदागां आधिभौभिः प्रख्याग पत्रपुष्पाणं सःि आभिः पापं सतं रक्षितमिव्यथुः तथा दिवि भवैः दिब्धैः सर्गः सुनौत्रैः कषपप्रतिभिः । क:ितं विहितं स्वस्ययनं बढ़िवाब मच्छषठ इति यावत् । यस्मिन् तेश्वभूम् तथा अन्त; मध्ये प्रतिष्टाः कुमारदर्शनार्थं यदाभ्यंतरं गता। ख्यैः प्रमदाः देवाएं; यह तादृशं तं सौधम्। बर्द्धनम् । प्रपेदं प्राप्तवान् ॥ ४३ ॥

 प्रादाविति । स वार्तिक्यः ।. .सुरासुराद्या दैवङ्गानां सच्चशिग: कुलट प्रणयंस्य यद्विश्वस् प्रथमश्रधु; तर् यूपव्र में ; सम्रः सस्यश्विनौ यादौ मधु मदत्थि ततः रचिता; अलि ठेन तयोः सन बद्धुलिपूर्वकमित्यर्थे:। गतैः प्रवनतैः षभिः बीजंस्थे प्रिंसेभिः मृतक करंदैः ववन्दे प्रथमं नमश्चकारेत्यर्थः ॥ ४४ ॥

 स इति । स चैद्यस्य मिश्र शुक्तं । तथा


मुनेः लयश्च तसँभतथा
भग्नै शैलसुतातनूजः ॥ ४५ ॥
स कखपः स जभनौ संशश
तमेधयामासतुराशिषा (९)[९१७]क्षे ।
(१)[९१८]तया (२)[९१९]यया नैकजगज्जिगौष्ठ'
जैता वधे तारक(३)[९२०]मुग्रघौर्यम् ॥ ४१ ॥
(४)[९२१]वदर्शनार्वे समुपेयुषौण
(५)[९२२]सुदेवताबा(६)[९२३]मदितिथितानाम् ।

तनूजः तनयः कुमारः । देवानां सुराणां मातुः जनाः तस्य मुनेः कश्यपस्य कलत्रस्य सहधर्मश्वाः अदितेः सम्बन्धिभौ। जगदेकवन्य जगत्केवलनमस्करणयौ पादौ चरणैौ । कर्मभूत। तथैव मुनिप्रणमप्रकारेणैव भन्नव चक्या अप्रः प्रकः गः भवन् प्रष्ठौभवन् प्रवनतः सन् । अभूततद्भावे चुिप्रत्ययः। शमं सम्यक् यथायोग्यमित्यः। प्रपगम नमस्कृतवान् ॥ ४५ ॥

 स इति । स कश्यपः कश्यपाभिधं सुगि: सा सुरा देवानां सम्बन्धिनौ जननो माता च ह। कर्नूभूतौ। यया गाधिपेति शेषः। सूधे संग्रामे न एकजगतां बिभुवनामेिऽर्थः। जिगीषु' जतुमिड्डु जेतारमिति यावत् । डपं बलं वीर्यं बलं यत्र तथोक्त नरकं नेता जेष्यति । कुमार ईति ध्रुपदसूत्रम् । तया आशिषा शौर्वार्देन तं कुमारम्। इमेंश्रुतम्। एधयामासतुः वधंयासक्रतुः ॥ ४६ ॥

 खेति ॥ में कार्तिक्षेयंः। कर्ता । स्ल खा बानः दणथ अर्शनार्थं कुमारं द्रष्टुमित्यर्थः । वसुपेयुषीणां छठपलितानां


पादौ ववहे(७)[९२४]पतिवताक
मागूोर्वोभिः (८)[९२५]पुनरभ्यनन्दन् ॥४७॥
पुलोमपुत्रीं विबुधाधिभर्तु
स्ततः (६)[९२६]शचीं नम झालन(१)[९२७]मेषः ।
नमश्चकार मरशत्रुसूनु
स्तमाशिषा सा (२)[९२८]समुपाचरच ॥ ४८॥
(३)[९२९]अथादितौन्द्रप्रमदाः समेताः
(४)[९३०]ता (५)[९३१]मातरः सप्त घनप्रमोदाः।

प्रवतममित्पृथुः। अदितिं सुरजननीं श्रितानाम् अदित्यगुगतानां सु शोभन: या: देवता: देव्यः तासां सम्बन्धिनौ। पादौ चरणौ । कर्मभूतौ। ववन्दे प्रणनाभ । पतयः स्वामिन एव देवताः यासां तथोशः। पतिव्रता इत्यर्थः । कनीः । पुनः तं कार्तिकेयम् । कर्मभूतम्। प्रशौर्वचोभिः “व’ जयी भव' इत्यादिभिः आशीर्वादैः अभ्यनन्दन् आनन्दयाञ्चक्रुः ॥ ४७ ॥

 पुलोमेति । ततः तदनन्तरम् एष स्मरशत्रोः कामर इरस्य सम्बन्धौ स्नुः पुत्रः। कर्ता। विबुधानां सुराणात अधिभर्तुः अधिनायकस्य इन्द्रस्य कलत्रं पत्नी शवों ना शचीननीं पुलोमाः ऋषेः पुत्रीं कन्याम् । कर्मभूताम् गमश कार प्रणगांम । सा पुलोमपुत्री च आशिष आशीर्वाद कारणेन तं कार्तिकेयं समुपाचरत् समवर्ध यत् ॥ ४८ ॥

 अथेति । अथ अनन्तरम् आदितैः देवमातुः सम्बन्धिन


उपेत्य भक्त्या (६)[९३२]गमते (७)[९३३]सदृश-
शुबान तस्य दुराशिषः (८)[९३४]प्राक् ५४८॥
समेत्य सर्वे(९)[९३५]ऽपि मुदं दधाना
महेन्द्रमुख्यास्त्रिदिवौकसो(१)[९३६]ऽय।
आनन्दकल्लोलितमानसं (२)[९३७]तं
(३)[९३८]समभ्यषिञ्चम् पृतनाधिपत्ये ॥ ५० ॥
सकलविबुधलोकः स्रस्तनिःशेषशोकः
छतरिपुविजयाशः प्राप्तयुदाबकाशः ।

इन्द्रस्य भर्तुः प्रमदः दितिप्रभृतयो कश्यपस्ख सम्बन्धिन्यः ऽपराः पत इत्यर्थः । ता: प्रसिद्धाः ब्राह्मप्रभृतयः सप्तमातरः । कE: । घनः निविड़ प्रमोदः हर्षः यासां तथोत् । । तथा समताः मिलिताः सत्यः उपेत्य आत्थ भक्तयः श्रद्धया भलिपूर्वकमित्यर्थः । नमते प्रणामं कृतवते तस्मै महेशस्य हरस्य सम्बन्धिने पुत्राय कार्तिकाय प्राक् प्रथमम् आशिषः पाशीवदान् ददुः दत्तवत्यः ॥ ४९ ॥

 समेत्येति ॥ अथः अनन्तरं सुदम् आशदं दधानाः धार- यन्तः सर्वे महेन्द्रमुख्याः देवेन्द्रप्रभृतयः त्रिदिवौकसः स्वर्गवा सिनः सुशः अपि । कर्ताः । आनन्देन हर्षेण कवलितं जात तरङ्ग मानसं णितं यस्य तथोतं तं कार्तिकेयं पृतनानां सेनामां अधिपत्थे पध्यधत्वे समभ्यसिञ्चन् अभिषिक्त ठतवन्तः ॥ ५० ॥

 सकलेति । अनन्तम् पक्षौमं वीर्यं शतिः यस्य तथोजेन तेन हरस्य सम्बन्धिना सुतेन पुत्रेण कार्तिकेयेन । कर्मा । अखिलाः समस्ताः ये विबुधाः देवः तेषां सम्बन्धिनीनां



अजनि हरसुतेनामत्वौर्येण तेना-
खिलविबुधचमूनां प्राप्य लन्नोमनूनाम् ॥५१॥


चतुर्दशः सर्गः ।

रणोत्सुकेनान्धकशत्रुसूनुना
(१)[९३९]समं प्रयुक्तैस्त्रिदशै(२)[९४०]र्जगौषुणा ।

चमूनां सेनानां सम्बन्धिनीं न नूना अनूमा अहौना तां संपूर्णमित्यर्थः । ल क्ष्मीं श्रियं प्राप्य सेनापतिर्भूत्वा स्थितेनेति शेषः । सकलानां समस्तानां विबुधानां सुराणां लोक समूहः। कर्मभूत । क्कता प्राप्त रियो तारकासुरस्य सम्बन्धिनौ विजश्वस्य पराजयस्य आश आकाइा येन तथाभूत:। तथा प्राप्तः लब्धः युध्याय युध्यार्थम् अवकाशः अवसरः समय इत्यर्थः । येन तथाविधः । अतएव स्रस्तः विनष्ट: नि:शेषः समग्रः शोकः दुःखं तारकोपद्रवजनित इति भावः। यस्ख तथाभूतः प्रजनि अकारि । देवाः कुमारं सेनापतिं प्राप्य सर्वथा शत्रुजये आश्वस्ता बभूवुरिति भावः ॥ ५१॥

इति श्रीवेवमोइनकतया मोहिनौसमाख्यया व्याख्यया समेत:

औौकालिदासकृतौ कुमारसम्भवे महाकाव्ये

कुमारसैनापत्याभिषेको नाम त्रयोदशः सर्गः ।


 रणेत्सुकेनेति || रणे युद्ध विषये यः उत्सुक व्घग्रः रणोर्त्काखतचित इत्यर्थ । तेन तथा जिगौषुणा जेतुमिचुना जयाकाणेिति यावत् । अन्धका अन्धकाभिधेयस्त्र दैत्य


महासुरं (३)<>तारकसंज्ञकं विषं
प्रसव इन्तुं समनश्चत द्रुतम् ॥ १ ॥
स दुर्निवारं मनसोऽतिवेगिनं
जयश्चियः (४)<>सन्नयनं सुदुःसहम्।
विजित्वरं नाम (५)<>तदा महारथं
धनुर्धरः शक्तिधरो(६)<>ध्यरोरयत् ॥ २॥

शत्रु: अरिः विनाशकत्वादिति भावः । तस्य महादेवस्य : सुनु तनयः तनय तेन कार्तिकेयेन। कF । प्रयुक्तै दशैः सुरैः देवराजप्रभृतिभिः समं सह तारकः आ नाम यस्य तथोतं तारकाभिधेयं महासुरं पराक्रान्तरं द्विषे शत्रु प्रसह्य बलेन इन्तुं मारयितु हुतं सत्वरं आ तथा समनश्चत उघतम्। भावे लप्रयोगः। ऽतमव गं वंशस्थविलम् ॥ १॥

 स इति । तदा तस्मिन् काले स कार्तिकेयः । कर्तुभूतः । | शलिर्नाम प्रस्खभेदः तत् धरतौति तथोक्तः सन् अधाधारौ चेत्यर्थः। दुर्निवारं प्रबलं मनसः चित्तादपि अतिवेगो थतेस्त्र अतिवेगिनम् अतिवेगवतं तथा जयस्य त्रौ औः तस्याः जयश्चियः | कर्मभूतायाः । सनयनं संङ्गमनं सम्पादकमित्यर्थ । तथा सुदुःसहं सुदुःखेनापि सोदू क्यम् । अपराजितत्वादिति भावः । तथा विजित्वरं ऐषेण जयशौलं नाम महारथं महास्वन्दनम् । कर्मभूतम् । धरोहयत् आरूढ़ ॥ २॥


सुरालखंभौविंपदां निवारणं
सुरारि(७)[९४१]सम्पत्परिताप(८)[९४२]कारणम् ।
केनापि श्रेऽस्य (९)[९४३]विरोधिदार
सुचारु चासौकरघर्मवारणम् ॥ ३ ॥
(१)[९४४]शरचरच्चन्द्रमरीचि(२)[९४५]पाण्डुरैः
(३)[९४६]स वीज्यमानो वरचारुचामरैः।
पुरःसरैः किन्नरसिद्धचारणैः
(४)[९४७]रणेच्युरस्तूयत वाग्भि(५)[९४८]त्वयैः ॥४॥

सुरीति । सुरा देवानां यः आलयः स्खरै: तस्य सर्व निधन या श्रीः लभः तस्याः विपदाम् आपदाम् अरिकता नामिति शेषः । निवारणं नाशकम् । तथा सुराणां देवानांना अरिः धथुः तारकासुरः तस्य सम्बन्धिन्यः सम्पदः शिव परितापस्य सन्तापस्य विनाशस्येति भावः । कारणम् । अतए विरोधोऽस्ति येषां ते विरोधिन: शत्रवः तान् दास्यतौ। दारखं विनाशनं सु प्रतिशयेन चारु मनोहरं चामकरण ज़ख सम्बध यः घर्मः आतपः तं वारयतौति धर्मेवारी इत्रम्। कर्मभूतम् । केनापि । सुरेणेति पदमूग कर्ण। अस्य कार्तिकेयस्य। सूफीति पदमध्याहार्यम् घृतम् ॥ ३ ॥

 शरदिति । डेव यै: उच्चध्वनिभिरित्यर्थः। पुरः अग्रे सरति बतौति तथोहै; किचराश सिद्धाश्च चारणाश्च तैः देवयों भेदैः । कर्तभिः । शरदि धरतः उद्यतः चन्द्रख सम्बन्धि ये मरीचयः क्रियाः तहत पाळः शुभ: वरघाचन


प्रयाणकालोचितचारुवेशभूद्ध
व वहन् पर्वतपवदारणम् ।
(७)[९४९]ऐरावतं स्फाटिकशैलसोदरं
ततोऽधिरुख शुपतिस्तमन्वगात् ॥ ५ ॥
तमन्वगच्छङ्गिरिशृङ्गसोदरं
(८)[९५०]मदोद्धतं मेषमधिष्ठित: शिखी ।
विरोधिविव परुषाधिकं ज्वलन्
(९)[९५१]महोमीयस्तरमायुधं दधत् ॥ ६ ॥

श्रेष्ठमनोहरचामरैः। करणैः। वीज्यमान। तथा रणे युद्धार्थं स कार्तिकेयः । कर्मभूतः । वाग्भिः अस्त,यत शुतः ॥8 ॥

 प्रयाणेति । ततः अनन्तरं प्रयाणस्य संग्रामयाया: यः कालः समयः तत्र उचित: उपयुक्तः यः चारुः सुन्दरः वेशः नेपथ्यं तं बिभर्ति धारयतौति तथाभूतः। श्वधातोः क्षिप्रमत्यबः। तथा पर्वतानाम् अचलानां सम्बन्धिनां पक्षाणां कर्मभूतानां दारणं छिदं वय वहन् धारयन् धृतवस्यात्र इत्यर्थः । शुपतिः दिवः स्वर्गस्य पतिः इन्द्रः । कर्ता । स्फटिकस्य स्फटिकमयख चैलस्य पर्वतस् कैलासस्य सोदरं सहोदरं समानमित्यर्थः । ऐरावतम् । कर्मभूतम्। अधिक छ ऐरावतारोहणं हत्वेत्यर्थः । तं कार्तिकेयम् । कर्मभूतम् । अन्वगात् अन्वगच्छत् अनुतशनिति यवत् ॥ ५ ॥

तमिति । गिरि पर्वतस्ख यस गां तस्य सोदरं तथमेश्वधैः। तया मदेन महातया उक्तं उडुरं मषं निजवाइगम्। कर्मभूतम् । अधिष्ठितः तवाशौन इत्यर्थः । प्रधिपूर्वात्



(१)[९५२]पयेद्रनौबायलचण्डविग्रहं
विषाधविधतमश्व(२)[९५३]पयोधरम् ।
(३)[९५४]अधिष्ठितः कासरमुदरं मुदा
(४)[९५५]वैवस्वतो दण्डधरस्त(५)[९५६]मन्वगात् ॥७॥
(६)[९५७]मदोद्धतं प्रेतमथाधिरुढ़वां
स्तमन्धकवेषितनूज(७)[९५८]मन्वगात् ।

स्थधातोः कर्तरि लः। तया विरोधो विद्यते येषां ते विरोधिनः अरयः तेषु विक्षेपण अरिकलत्थाचरेण जातया रुषा कोपन हेतुना अधिकं भृशं यथा तथा ज्वलन् उद्दीप्तः। तथा महसा तेजसा महीयस्तरं महत्तरम् आयुधम् आग्नेयास्त्र दधत् धारयन्। शिखा व्यलास्ति यस्य शिख अनलः। कर्ता । तं कुमारम् अन्वगच्छत् अनुससार ॥ ६ ॥

 अथेति । अथ अग्न्यनुसरणानन्तरम् इन्द्रनीलाचलवत् नौलगिरिवत् चण्डः मयङ्करः विग्रहः देहः यस्य तथाभूतम्। तथा विषाणाभ्यां शृङ्गाभ्यां विध्वस्तः विपर्यस्ता: विचूर्णिता इति यावत् । महान्तः पयसां धराः मेघः येन तथोक्तम्। अतिबलवत्वादिति भावः । तथा उधरं मदोत्कटं कसरं महिषं निजवाहनम् अधिष्ठितः तत्रोपविष्ट इत्यर्थ: । वैवस्वतः सूर्यतनयः यमः। कर्ता । दण्डस्य निजशस्त्रस्य धर: श्रुतदखाः सनत्यर्थः। तं कार्तिकयम्। कर्म । अन्वगात् । अनुखतवान् ॥ ७ ॥


महासुरवेषविशेषभीषणः
सुरोषणश्चण्डरणाय नैषधं तः ॥ ८॥
(८)[९५९] नवोद्यदम्भोधरघोरदर्शने ।
(९)[९६०]युद्धाय रूढ़ो (१)[९६१]मकरे (२)[९६२]महत्तरे ।
दुर्वारपाशो वरुणो (३)[९६३]रणोल्वण
समन्वियाय त्रिपुरान्तकात्मजम् ॥ ६ ॥

 मदोक्तमिति । अथ यमनुगमनानन्तरं मष्टान् यः असुरः दैत्यः तरवः तस्यान् दोषवशेषेण रोषभेदेन भीषणः भयोत्पादक। तया सुरोषणः अतिकुपितः नैतराधः दक्षिणपश्चिमकोणाधिपतिरित्यर्थः । कर्ता। मदोद्धतं मदोअलं प्रेतं कौणपं निजवाहममित्यर्थः । कर्मभूतम्। अधिरूद्वान् अधिष्ठितवान् सन् चण्डं भीषणं यत् रणं युङ तष्ठे अन्धकस्य वेष धातकः महादेवः तस्य सम्बन्धिनं तन्त्रं कुमारम् अन्वगात् अन्वगच्छत् ॥ ८ ॥

 मवेति । रण।य युद्धार्थम् उत्रणः दुर्मदः वरुणः पश्चिमदिक्पतिरित्यर्थः। कर्ता । नवोद्यतः नूतनादयमानस्य अम्भसां जलानां धरस्य मेघस्येव घोरं भयकरं दर्शनं यस्य तथाभूते महत्तरं अतिबलवति मकरे रूढ़ः उपविष्टः। तथा दुर्वारः वारयितुमशक्यः पाशः निजायुधं यस्य तादृशः सन् युशय युद्धार्थं युवं कर्तुमित्यर्थः । तं पूर्वोक्तं विपुरान्तकामत्रं हरतनयम् । कर्मभूतम् । अन्वियय अन्वगच्छत् ॥ ९ ॥



दिगम्ब रा(४)[९६४] धिक्रमणेच वणत्
इयं अज्ञेयांसमरुचविक्रमम्।
अधिष्ठितः सङ्गरकलि(५)[९६५]लालसा
मरुन्महेशात्मज(६)[९६६]मन्वगाद् (७)[९६७]ङ्कतम् ॥१०॥
विरोधिनां (८ )[९६८]शोणितपारणैषिणीं
गदामनूनां नरवाहनो वहन्।
महाहवाम्भोधि(९)[९६९] विगाहमानः।विगाहनोद्यतं
यियासु(१)[९७०]मन्वागमदौशनन्दनम् ॥ ११ ॥

 दिगिति । दिशां पूर्वादीनां तथा अस्बरस्य प्रकाशस्य यत् अधिक्रमणम् आक्रमणं तत्र उल्बणम् उत्कटम् । तथा णरुवः दुर्निवारः विक्रमः पराक्रमः यस् तथोक्तम् । तथा महीयांसं महत्सरं युगं स्ववाहनमिति शेषः । षधिष्ठित: आरूढ़ मरुत् वायुः पश्चिमोत्तरदिपतिरित्यर्थः । सङ्करः युवमेव केलिः सौला तग लाल स: व्यग्रः सन् क्षणात् अविलम्बेनैव महेशअजो ह्रतनयं कार्तिकयम्। कर्म। द्वैतं सत्वरं यथा तथा। अन्वगात् जगुडसवान् ॥ १० ॥

 विरोधिनामिति । विरोधः शत्रुता विद्यते चेषतथोक्तानां शहूर्ण शोणितस्य तस्य सम्बन्धिनौ था पारा पानं ताम् इति वाच्छतौति तथोत्ताम् अशूनां मत्सरां गदां वरन् धारयन् नरवाहनः मानवयानः कुबेरः। कर्ता.। महान् गुरुतर: आहवः वुमेव अम्भोधिः वारिनिधिः तत्र विमाहनाय निमच्जनार्थं डतं महायुवं वर्’सुशतमित्वर्घः। अतएव


अश्वादि(२)[९७१]निबंबठाकलापिन
उंच लंत्रिशूल(३)[९७२]प्रबलायुधा (४)[९७३]युध ।
(५)[९७४]रुद्रास्तुषाराट्रि(६)[९७५]सखं महावृषं
ततोऽधिरूढास्तमयुः पिनाकिनः ॥ १२ ॥
अन्येऽपि सन्नड़ (७)[९७६]महारणोत्सव
श्रद्धालवः खर्गिगणास्तमन्वयुः।
खवाहनानि (८)[९७७]प्रबलान्यधिष्ठिताः।
प्रमोदविक रमुखाम्बुजधियः ॥ १३ ॥

यियासुजिगमिष' ईशस्य हरस्य सम्बन्धिनं नन्दनं आर्तिकेयम् । कम्। अन्वागमत् अन्वगच्छत् ॥ ११ ॥

महाहीति । ततः अनन्तरं पिगवाः पिगाभिधेयधनूषि सन्ति येषां ते पिनाकिनः रुद्राः रुद्रसंजया एकादश संख्यकाः । कर्तारः । महासः तरणविषाः ये आदयः श्वः तैः। करणैः। निर्बधाः संयताः जटाकलापाः जटासमूहाः

विद्यन्ते येषां तथाभूताः। तया व्वल दीप्तिमत् faशूलं लिलाख्यं प्रबलं भीषणं आयुधं अस्त्रं येषां तादृशः । तथा तुषाराहिः हिमालयः सखा सदृश यस्य तथोत सुधत्वादिति आविः । महान्त' महत्तरं वृषं अधिरूढाः जवाइगभूतं महाइमे उपविष्टा इत्यर्थः । सन्तः युधे युधथं युद्धं कर्तुमित्यर्थः। तं.कार्तिकेयं प्रयुः अन्वगच्छन् ॥ १२ ॥

अन्येऽपीति । महान् प्रबलः यः रथः संग्रामः स एव हवः सहपॅव्यापारः तब श्रद्धालवः अनुरागवन्त: । अतएव प्रमोदेन भविथसंग्रामागितागदेन विषरा विशेषेण दीप्ति-



उद्दण्डमध्यगदसंकुलाः ।
(९)[९७८]चञ्चद्विचित्रातपवार्य (१)[९७९] घोळ्षसाः।
(२)[९८०]चदाहुगर्छन्दनघोषभीषणाः
कीन्द्रघण्ठरव(३)[९८१]चण्डचौकृताः ॥१४॥
स्फुरद्विचित्रायुधकन्ति(४)[९८२]मण्डलै-
रुद्योतिताशावल(५)[९८३]याम्बरान्तराः।
दिवौकसां सोऽनुवन्महाचमूः
पिनाकपाणेस्तनयस्ततो ययौ ॥ १५ ॥

मतौ सुखाम्बुजानां सुखकमलानां औौः शोभा येषां तथाभूताः अन्ये अपर िवर्गिगणः देवह्रदाः। कर्तारः । सन समुद्यम्य प्रबलानि बलवन्ति स्ववाहनानि अधिष्ठिताः अरूिढ: सन्तः तं कार्तिकेयं अन्वयुः अनुजग्मुः ॥ १३ ॥

 कथं शोकश्येन धुग्मकमाह-

 उति स्मरंदिति च । ततः तदनन्तरं उद् छतदळे होणः सुवर्णस् बजट्र डैः पताकायष्टिभिः संकुला व्याप्तः। तथा चक्षुद्धिः ग्रस्फुरङ्गिः विचिवैः विविधदृतिभि। आतपंवारंवैः कूत्रैः उज्वलः उ तथा चलतां भवतां धननं मेघानामिव स्यन्दनानां रथमां धोये ईणिग भयोपण भयोत्पादका। तथा करीन्द्राश्च गजपतीनां सम्बन्धी यः घण्टारवः घटअगिः तेन चक्राणि उपरि ऋतिंकराचार्यः । चीत्कणि कोलागि याखां तथाभूताः । तथा चरन्ति दीप्तिमस्ति तथा विविधि विधािणि यानि आयुधानि अद्यापि दैवी शक्तिको



कोलाहल(७)[९८४]नीघ्रतां किसां
महाचमूनां गुरुभिर्यजत्रः ।
घनैर्निस्समभू(८)[९८५]दनन्तरं
दिलण्डलं व्योमतलं महीतलम् ॥१३॥
सरारिखऔपरिकम्लहेतवो
दिक्चक्रवालप्रतिनादमेदुराः।

भासमूहैः उद्योतितं उद्दीपितं आशावलयं दिनण्डलं, प्रस्बरान्तरं आकाशावकाशश्च यासां तथोता: । दिवौहस्रां स्वर्गनिवासिनां देवानां सम्बन्धिनः महाचमूः महासैन्यानि अनुवहन् नौव त्यर्थः। पिनाकः पिनाकाभिधेयं धनुः पाणौ हस्ते यस्य स पिनाकपाणिः हरः तस्व तनयः वः। कर्ता । ययौ संग्रामार्थमिति भावः ॥ १४ ॥ १५ ॥

 कोलेति । दिवूडलं, व्योमतलं गगनमण्डलं, महीतलं पूमितलब । क€ । कोलाहलेन चेत्तेन उछलतां Iभवतां दिवौकसां स्वर्गवासिनां सुराणां सम्बन्धिनीनां महमां चमूनां सेनानां गुरुभिः महद्भिः घनैः निबिडैः ध्वजजैः पताकाहान्दैः अनन्तरं अनवकाशं तथा निरुच्छसं नि प्राणं अभूत् बभूव। अत्र प्रतीयमानोत्प्रेक्षा ॥ १६ ॥

 सुरारौति ॥ सुराणां देवानां ये अरयः शत्रवः असुराण त्ययैः तेषां लक्ष्मणः सम्यदः परिकम्यस्य चापल्यस्य हेतवः रणानि । तथा दिक्चक्रवालेषु दिनडलेषु यः प्रतिग्रहः तिध्वनिः तेन मेटुराः सुखिग्धाः पुष्ट इति भावः । तत्र भोऽन्तस् गगनाभ्यन्तरस्थ कुक्षिम्भरयः गगनोंदष्थापिन


नभोऽन्तयुधिभिरयो (९)[९८६] घग: जना
निहन्यमानैः पटर्वितनिरे॥ १७ १
प्रमथ्यमा(१)[९८७]नाम्बुधिगर्जितर्जनैः
(२)[९८८]सुरारिनारोगणगर्भपातनैः।
नभञ्चमूधूलिकुलै(३)[९८९] रिवाकुलं
ररास गाढं पटहप्रतिखनैः ॥ १८॥
(४)[९९०]सुखं रथैर्वाजिभिराहतं खुरै
करौद्रकणैः परित: प्रसारितम्।

इत्यर्थः। तथा घनाः गभीराः खना: ध्वनयः। सेनानामिति भावः । कर्मभूताः। विहन्यमानैवाद्यमानैः। सैनिकेरिरि कर्तृपदम्पटहैः रणवाद्यविशेषं:। कर्छभूतैः। विते निरे विस्तृतौतताः ॥ १७ ॥

 प्रमथ्यमानेति। गभ: गगनमण्डलम् । कर्छ । चमूना सैन्धानां सम्बन्धिभिः धूलिकुलैः रजःपुञ्जैः आकुलं व्याघृत मिव स्वितं प्रमध्यंमानस्थ मन्दराद्रिणा विलोद्यमानस्त्र अम्बुधेः सागरख गजैः गर्जित कर्मभूतस्य तर्जनैः जयकारिभिः। तथा सुराणां देवानां ये अरयः शत्रवः असुरा इत्यर्थः । सम्बन्धिनीनां नारोगणनां त्रसमूहानां गर्भ पातनैः गर्भपा। तकारिभि: पटहानां रणवाद्यभेदानां प्रतिखनैः प्रतिध्वनिभि गाढं भृशं यथा तथा ररास दध्वम् । उत्क्षयम् ॥ १८॥

 सुश्वमिति । कामस्य व्रणस्य शैलात् सुमेरोः जायं यत् तथो' रजः धूलिः । कथं भूतम् । रथैः कष्टभिः सुर


(५)[९९१]धुतं ध्वगैः काञ्चनशैलजं रजी
वातैर्दतं व्योम (६)[९९२]समारुहत् (७)[९९३]क्रमात् ॥१६॥
खात खुE रथ्यतुरङ्गपुङ्गव
(८)[९९४]उपत्यकाहाटकमेदिनौरजः।
गतं दिगन्तान् (९)[९९५]सुखरै समीरणैः
(१)[९९६] सुविभमं भूरि बभार भूयसा ॥ २० ॥
अधस्तथोर्वै पुरतोऽथ पृष्ठतो-
ऽभितोऽपि चामकररेणुरुच्चकैः ।

चूर्धितम् । तथा वाजिभिः घोटकैः । कद्रुभिः। खुरैः शकै: । करणैः । आहतं कुष्ठितम् । तथा करीन्द्राणां गजपतीन सम्बन्धिभिः वचैः श्रवणैः । कर्ताभिः। परितः चतुर्दिक्षु प्रसारितं सञ्चालिप्तम् । तथा ध्वजैः पताकाभिः। वाह्नभिः। धतं कम्पितम्। तथा वातैः पवनैः। कटुभिः। इतं ताड़ित सत् क्रमात् व्योम गगनम् । कर्मभूतम्। समारुहत् आरूढम् ॥ १९ ॥

 छातमिति । रष्याभिः रथयोजिताभिः तुरपुङ्गवैः अश्वथे: । वहृभिः । खुरैः शकैः। करणैः । खातं विदलितं उपस्वकायः पर्वतासखायाः हटकमेदिन्याः सुवर्णाभूमेः सम्बन्धि रजः धूलिः। कर्तृ । सुखरैः शब्दायमानैः समीरवैः वायुभिः दिमन्तरं गतं विस्तारितम्। अतएव भूरि प्रचुरं सद्म भूयसा बाखूब म सुविभ्रमं अतिभ्रान्तिं बभार धृतवत् ॥ २० ॥

 अध इति । मरुता पवनेन। कॉं। आदतः ताड़ितः ।


चमूषु सर्पबधदोषतोऽवरन्
(२)[९९७]नषौमसूर्यस्य च कान्तिवैभवम् ॥ २१॥
(३)[९९८]बलोद्धृतं कांश्चनभूमिजं रजो
बभौ दिगन्तेषु (४)[९९९]नभःखले स्थितम् ।
अकालसन्ध्याघनराग(५)[१०००]पिङ्गलं
घनं घनागनामिव (६)[१००१]दृन्दमुद्यतम् ॥ २२ ॥
(७)[१००२]हेमावनौषु प्रतिबिम्बमात्मनो
मुहुर्विलोक्याभिमुखं महागजाः ।

अतएव चषु सेनासु अधः ऊध्वं पुरतः अग्रतः पृष्ठतः तथा अभितः सर्वतः सर्पन् धावन् डच: महान् चामौकररैः स्व्रणंपरागः। कर्ता। नवन: नवोदितः । ताम्रवर्ण इति भावः । यः सूर्यः तस्य सम्बन्धिन्याः किन्तेः शोभया वैभवं सम्यहं अहरत् तवान् ॥ २१ ॥

 बलेति । बलैः सैन्यः देवानामिति भावः । क मिः । उधृतं उतृप्ति' काञ्चनस्य सुवर्णस्य या भूमिः तस्याः जायते यत् तथीतं रजः। कटं । नभःस्थले गगनमण्डले दिशां आकाशानां पन्तेषु प्रान्तभागिषु खितं सत् अकाले संध्याव्यतिरिक्त समये सभ्यायाः घनः गढ़ः याः रागः सौहित्य' तेन पिषं पिञ्जरं तथा धनं निविड़' तथा ऽश्वतं उत्थितं धनागां मेघानां ष्ठन्ट' समूह इव बभौ दिदौप। उपमालङ्कारः ॥२२॥

 ङ्गेमेति । भवतगजाः महागजाः सेनांकरीन्द्राः। कर्ता। देशः काखमा प्रवीषु भूमिषु षभिमुखं भुसुख-



रसातलोत्तौण८)[१००३]गजभमात् क्षुधा
दन्तप्रकाण्ड(९)[१००४]प्रद्रुतानि तेनिरे॥ २३ ॥
सजातसिन्दूरपरागपिञ्जरैः
कलं चलङ्गिः सुरसैन्यसिन्धुरैः।
शबासु चामोकरशंलभूमिषु
(१)[१००५]नादृश्यत ख' प्रतिविम्बमग्रतः ॥ २४ ॥
इति क्रमेणामरराजवाहिनी
महाहवा(२)[१००६]म्भोधिविलासलालसा।

पतितं आत्मनः स्वस्य प्रतिविम्ब प्रतिकृति विलोक्य निरीक्ष्य रसातलात् पातालात् उत्तीर्णानां उत्थितानां गजानां सम्बन्ध यः भमः भ्रान्तिः तस्मात् हेतोः क्रुधा रोषेण सङः वारंवारं दन्तः प्रकाण्ड प्रशस्त यथा तथा प्रश्नतानि प्रकारान्, तेषु प्रतिकृतिष्विति भावः । तेनिरे विस्तारयामासुः । शतवन्त रथथः । भ्रान्तिमागलवरोऽत्र ॥ २३ ॥

 सुजातेति । सुजातेन सुग्दरेण सिन्दूरस्य रचूर्णकविशेषस्य रागेण रजसा पिञ्जरैः पौतरत । तथा कलं मधुरं यथा तथा चलङ्गिः धावद्भिः सुरसैन्यानां देवसेनानां सिन्धुरैः करिभिः। कट भ: । शशासु स्त्रच्छसु चामीकरस्य स्वर्णख यः शैलः सुमेरुः तस्य भूमिषु अग्रतः संमुख स्वं प्रतिविष पतितमिति भावः । कर्मभूतम्। न अदृश्यत न अवलोकितः तुल्यवर्णत्वादिति भावः ॥ २४ ॥

 इतीति । अमरराजस्व देवेन्द्रश्न सम्बन्धिनी वाहिनी सेना। वर्ण। महान् प्रघसः आडवः रण एव अश्रोधि:


अवातरत्काञ्चनशैलतो द्रुतं
(३)[१००७]कोलाहलाक्रान्तविधूतकन्दरा ॥२५॥
(४)[१००८] महाचमूस्यन्दनचण्डचीत्कृतैर्विलोल (५)[१००९]घण्टेभपतेश्च बृंहितैः ।
सुरेन्द्रशैलेन्द्रमहागुहाशयाः
सिंहा (६)[१०१०]महत्स्वप्नसुखं न तत्यजुः ॥२६॥
गम्भीरभेरीध्वनितैर्भयंकरैः
(७)[१०११] महागुहान्तप्रतिनादमेदुरैः।

सागरः तस्य विलासे व्यापारे लालसा व्यथा रणं कर्तुमुद्यता इत्यर्थः । तथा इति एवं क्रमेण प्रकारेण कोलाहलेन सेनाक्वतकलरवेण आक्रान्ता परिपूरिता विधूता कम्पिता च कन्दरा गुहा सुमेरोरिति भावः । यया तथोक्ता सती द्रुतं शीघ्रं काञ्चनशैलतः सुमेरोः अवातरत् अवरुरोह ॥ २५॥

 महेति । सुराणां देवानां इन्द्रस्य सम्बन्धिनः शैलेन्द्रस्य सुमेरोः सम्बन्धिन्यः महत्यः याः गुहाः गह्वराणि तास्नु शयाः क्वतशयनाः सिंहाः। कर्तारः । महतीनां प्रबलानां चमूनां सेनानां सम्बन्धिनां स्यन्दनानां रथानां चण्डानि अत्युत्कटानि यानि चीत्कृतानि ध्वनिभेदाः तैः, विलोखाः चञ्चला: घण्टाः यस्मिन् तथोन्नस्य इभपतेः गजराजस्य ऐरावतस्य इत्यर्थः । व्वंहितैः करिक्वतध्वनिभिञ्च महत् अत्यन्त स्वप्नस्य निद्रायाः सुखं स्वप्नजनितसुखमित्यर्थः । न तव्यजुः न जहुः । पशुराजत्वादिति भावः ॥ २६ ॥


महारथानां (८)[१०१२]द्यतनैमिनिःस्नै
रनाकुवै नैचुंगराण(९)[१०१३]ताजनि ॥ १७ ॥
(१)[१०१४]समुत्थितेन त्रिदिवौकसां (२)[१०१५]महा
चरणाद्रितटान्तरिणा ।
प्रपेदिरे केसरिणोऽधिकं मदं
(३)[१०१६]खवीर्यलमध्गराजतावशात् ॥ २८॥

 गम्भीरेति । तैः पूर्वोक्तैः सिंहैः। कर्तभिः । महतीनां गुहानां गह्वराणाम् अन्तः मध्ये यः प्रतिनादः प्रतिध्वनि: तेन मदुरैः पुटैः । तथा गभीराभिः भेरीभिः रणवाद्यविशेषेः वनितेः पूरितैरित्यर्थः । अतएव भयङ्करैः भयोत्पादकैः, महारथानां महस्यन्दनानां समधिभिःगुरवः महान्तः ये नेमीमां चक्रप्रान्तानां निःखनः ध्वनयः तैः । अपीति शेषः । अनाकुलैः अचशलैः सन्निः दृगराजस्य भावः तत्ता सृगराजता सृगपतत्वम् । कर्मभूता । अजमि त्पादिता सुगशजशब्द अन्वयै: कृत इति भावः ॥ २७ ॥

 समुत्थितेनेति । केसरिणः मृगेन्द्राः । कर्तार। समुत्थितेन ( प्रसरता। तथा अद्रितटान्तस्य अचलतटभगख्य दारण विदारकेण । त्रिदिवौकसां स्वर्गवासिनां देवानां सम्बन्धिनीनां मइतनी प्रबलपराक्रान्तानां चमूनां सेनानां सम्बन्धिना रेवेय वखकल ध्वनिना स्ववीर्यस्य निजपराक्रमस्व च औः श्रीः यस्यां तथाभूताया: मृगराजतायाः मृगाधिपतित्वस्व वयात् हेतोः अधिकं मद गर्वम् । कर्मभूतम् । प्रपेदिरे प्राप्तवन्तः । वेगकलरवमाकी सिंह भृशं गर्वित बभूवुरित्यर्थः ॥ २८॥


भियाः सुरानीक्तडिमर्टत्रन्प्नना
विदुद्रुवुर्दूश्तरां तटं तं मृगाः
गुशार्हान्स (४)[१०१७]हिर(५)[१०१८]हेलया
तयु(६)[१०१९]र्विशतं नितरां मृगाधिपाः ॥२८॥
(७)[१०२०]विलोकिताः कौतुकिनामरावतौ
जनेन (८)[१०२१]जुष्टप्रमदेन दूरतः ।
सुराचलप्रान्त(९)[१०२२]भुवः प्रपेदिरे
(१)[१०२३]सुविस्तृतायाः प्रसरं (२)[१०२४]युसैनिकाः ॥३०॥

 भियेति । मृगः हरिप्रभृतयः । कर्तारः । सुरानीकानां देवसैन्यानां विमर्दन संघर्षेण जअ उत्पत्तिः यस्याः तथोक्रया भिया शङ्कया। हेतौ ढतया। ऋतं सत्वरं यथा तथा दूरतरं प्रदेशं विदुद्रुवुः पलायिताः। तथा मृगाधिपाः सृगेन्द्राः। कर्तारः । गुवाहान्तात् गद्रभवनप्रदेशात् हेलया अवलौलाक्रमेण बहिः बाह्रदेशे गुहाइस्येति भावः । एत्य आगस्य नितरां भृशं विश' निर्भयं यथा तथा तस्थुः स्थिताः ॥ २९॥

 विलोकित इति । कौतुकं दर्शनोत्सुक्यमस्ति यर तथोक्तेन । तथा जुष्टः प्राप्तः प्रमदः प्रजटादः येन तादृशेः इषयुक्तेथी। अमरावत्याः सुरगगणै: शम्बन्विना जनेन कर्ता दूरतः दूरप्रदेशात् अवलोकिताः गिरौचिता: । शोभगः सैनिकाः सेवासं कान्तपुषः। कर्ताः। सु अति शवेग विस्तृतायाः विशाखायाः सुराश्व सुमेरोः या प्राप्त


(३) [१०२५]पतासितरक्तसितैः सुराय
(४)[१०२६]प्रान्तस्थितैर्धातुरनोभिरश्वरम्।
(५)[१०२७]अयत्त्रगन्धर्वपुरोद्यधर्म
बभार (६)[१०२८]भूमोत्पतितैरितस्ततः ॥३१॥
(७)[१०२९]महाखनः सैन्यविमर्दसम्भवः
कर्णान्त(८)[१०३०]कूलङ्कषतामुपेयिवान्।
पयोनिधेः क्षुब्धतरस्य (९)[१०३१]वर्धनो
बभूव भूम्ना भुवनोदरम्भरिः ॥ ३२ ॥

पथंग्तभूमिः तस्याः सम्बन्धिनं प्रसरं प्रदेशम् । कर्मभूतम्। प्रपेदिरे आप्तवन्तः ॥ ३० ॥

 पौतत । अस्बरं नभस्तलम् । कर्त। पीतैः पीतवर्युः, असतः कणैःप्ररतै: ईषद्रक्तवर्णाः, चतः शक्तेश्च । तथा सुराघलस्य सुमरोः प्रान्तस्थितैः उपरिस्थितैः। तथा इतस्ततः समतात् भूम्ना प्राचुर्येण उत्पतिवैः ऽयतैः उड्डीनैरिति यावत् । धातूनां गैरिकप्रभृतीनां रजोभिः रेणुभिः प्रयत्न न अनायासेन गन्धर्वाणां सम्बन्धिनः पुरस्य नगर्याः सम्बन्धिनः उदयस्य आविभवस्य क्षेत्रमं नितम् । कर्मभूतम् । बभार धुतवत्। अत्र प्रतिभानलः ॥ ३१ ॥

 मझालन इति ॥ सैन्यानां सैन्यं कर्तुकाणां यः विमर्दः संघर्षाः तस्मात् सम्भवः जन्म यस्य तथो। तथा कर्णान्तस्य चवणविवरस्य कूलं कषति भिनत्तौति तथोतस्य भावः तप्तम् उपेयिवान् गतवान् कर्णविवरं पूरयनियर्थः। तथा चुब्बतरस्य


महागजानां यतीतेि(१)[१०३२]कतैः
सुषितैर्योरतरेण वाजिनाम्।
(२)[१०३३] घनै रथानां शुचचौत्तै-
स्तिरोहितोऽभूत्पटहस्य निःखनः ॥ ३३ ॥
महासुराणामवरोधयोषितां
कचाक्षिपक्ष्मस्तनमण्डलेषु (३)[१०३४]च।

अतिचञ्चलस्य आलोड़ितत्वादिति भावः । पयोनिधेः समुद्रस्य समुद्रादित्यर्थः । अत्र सम्बन्धविवक्षया पञ्चमीस्थाने षष्ठप्रयोगः । वर्धनः पयोनिध्यपेक्षया वृ िलभमान इत्यर्थः । महान् अत्युच्चः खनः शब्दः। भूमा बाहुल्येन भुवनस्य सम्बन्धि उदरं भरतौति भुवनोदरम्भरिः भूगर्भपूरकः बभूव जातः । अत्र उपमानभूतात् समुद्रात् सैन्यशब्दस्याधिक्यात् व्यतिरेकालन्नर। लक्षणमस्य पण खूयम् ॥ ३२ ॥

 महेति । पटहस्य रणवाद्ययविशेषस्य सम्बन्धी निःखनः ध्वनिः । कर्ता । ततै: विस्तारं गतैः महान्तः ये गजाः ऐरावतप्रभृतयः तेषां गुरुद्वंहितै: महाशब्दैः । तथा वाजिनां घोy. कानां घोरतरैः अतिमनायकैः सुहृषितैः सुष्टु हेषाशब्दैः। तथा रथानां स्यन्दनानां धनैः गभगैः गुरुणि उच्चैः चखानि भयराणि च यानि यीशतानि चीत्कारशब्दाः तैः । करणैः। तिरोहितः विलुप्त अभूत् जात। गजादिशब्हैः अन्तर्हितत्वात् पटyशध्दो न भूयते इति भावः ॥ ३३ ॥

 मति । सुरणं देवानां सैन्यात् सगायाः जायते उत्पद्यते यत् तत् सुरसैन्यंजम्। जनधातोः कर्तरि डप्रत्ययः । रक्षः रेणुः। कर्छ। येन बघकालेनैव महान्तः ये असुराः देवाः तारप्रभृतयः तेशां सम्बन्धिनीम् अवरोधे अंग्तपुरं याः


ध्वजेषं भागेषु रंयेऊं वाजिषु"
क्षणेन तस्थौ सुरसैन्यं रजः ॥ ३४ ॥
(४)[१०३५] घनैर्विलीय स्थगितार्कमण्डलै
ञ्चमूरजोभिर्निचितं (५)[१०३६]नभःस्थलम् ।
(६)[१०३७]अयायि हंसैरभि मानसं घन-
श्रमेण सानन्दमनतिं केकिभिः ॥ ३५ ॥
(७)[१०३८]सान्द्रः सुरानकरजोभिरबरे
नवाम्बुदानौक (८)[१०३९]
निभैरभिश्चिते ।

योषितः नार्यः तासां सम्बन्धिषु कचाः केशाः, अपि आणि मयगलोमानि, स्तनमण्डलानि पयोधरमण्डलानि च तेषु । तथा अजेषु पताकासु, गगेषु ऐरावतप्रधृतिषु, रथेषु स्खन्दनेषु, वाजिषु अखेषु च तस्थौ स्थितम्। सैन्यत्यापितरिषुभिः संमासंतसर्वमावृतमभूदित्यर्थः ॥ २४ ॥

 धनैरिति । धनैः निविडं :। तथा स्थगितम् अन्तर्नितम् अभखलं सुर्यमकलं यैः तादृशैः चमूरजोभिः सनाारिणुभिः। कर्णाभिः निचितम् षाडतं नभःखलम्। कर्मभूतम् । बिशेष निरौ इंसैः। कर्तभिः। धनस्य मेघस्य यः शमः अनितः रेन ¢ना पभिमानसं मानसं मानसखंज्ञकं सरोवरम् पभिशश्वथैः। अययि पगामि । वर्षायां इंसाम्नां मानसखरो मगध कविसमयसत्वादिति भावः । तथा केका मयूरनिः विद्यते येषां तथोक्तैः मयूरैः। कद्रुभिः । आनन्देन बिंब व वर्तमानं सानन्द' वधं तथा अनर्ति वृत्वम् अकारि गधामेणेति शेषः । उभयव भक्तिभागशः ॥ ३५ ॥

 सान्द्ररिति । पवरे गगने शहैनिविड़ गयानां नूत


चकासि(६)[१०४०]दरम्याः नद्यः
पस्स्फि रुतकड़िी गण कूव ॥ ३६ ॥
विलोक्ष धूलौषटलैडं च भूते
द्यावापृथिव्योरलमन्तरं महत् ।
किमूर्षते ऽधः (१)[१०४१]किसधस्त जधीलो
जोऽथुपैतीति वनेरतयंत ॥ ३७ ॥
नोर्थ न बाधो न पुरो न पृष्ठते
न पार्श्वतोऽभून खलु (२)[१०४२]चक्षुषोर्गतिः।

नोदितानाम् प्रबुदांनां जलदानां सम्बन्धि यत् अनीकं चयः तेन निभैः तुष्पैः सुरानौकाम रजोभिः रणुभिः। ऍर्भि अभिश्रिते परिष्ठते सति । भावाधिकरणमण। 'ख ऐमट सुवर्णागिर्मितः महाध्वजाः महापप्तकाः। कतै: परिस रन्तः परितः दीप्यमानाः सन्तः । अतएव तडिनेविया गयोः समूहा इव चकासिर दिदौर्पिर। उपमर्दः ॥ ३६ ॥

 विलक्येति ॥ जमै: लोकै। कर्तभिः । धूलीनां रज पटलैः पुजैः । कटुभिः । भृशम् अत्यन्तं यथा तंथा श्रुत आष्ठतं द्यावापृथिव्योः अन्तरीक्षण सब्धश्चिम विस्तृतम् अन्तरम् अवकrशं विलोक्य दृशा। रब वर्ड अयम् ओधिबलेन चैत: ऊर्वशत् अंधनिबंदो वि अथवा अधस्तः निबंदशात् जर्घ अंधभिगे किम्अर्थ पैति अभियतीति अतपद्येत पर्यालोलितम् ॥ ३७ ॥

 नेति । प्रथिनां' औौवाणां संबन्धिनः गद्य संमू चक्षुषोः नयनयोः गतिः । कत्र । सर्वतः चतुर्दिक्षु चीन


(३)[१०४३]सूच्यग्रवैः तना(४) [१०४४]स्जज्ञेयः
(५)[१०४५]द्विता प्रणिगणश्च सर्वतः-३८॥
दिगन्त(६)[१०४६]दन्त्यबलिदानहारिभि
र्विमानरध्रप्रतिनादमेदुरैः
अनेक(७)[१०४७]धायध्वनितैरनारतै
जीगर्न गाढं (८)[१०४८]गुरुभिर्नभस्तलम् ॥३॥
भुवं विगाह्य प्रययौ महाचमूः
(९)[१०४९]कचिन्न मान्तौ (१)[१०५०]महतों दिवं खलु ।

अप्रैः अग्रभांगैः भेदैः भेदयोग्यैः वनैरित्यर्थः । पूतनारजयैः गारप्पुजैः । काष्टभिः। आच्छादिता आहृता सतौ । ऊर्धम् परिभारी न, अध: निम्नभागे च न, पुरः संमुखे न, पृष्ठसः खद्भागी न तथा पार्श्वतः पार्वभागे न खलु अभूत् । सर्वे नक्षिप्तरजःपुञ्जः रुइटष्टयो बभूवुरिति भावः ॥ ३८ ॥

 दिगिति । नभस्तलम् अन्तरोत्रम्। कर्छ। दिशां पूर्वानाम् अन्येषु प्रान्तदेशेषु ये दन्तिनः गजाः तेषाम् आवलौनां भां यत् दानं दानवरि तस्य हरिणां शोषकाणाम् । तथा धमानानां देवयानाम रन्ध्रषु विषयेषु यः प्रतिगादः प्रतिनिः तेन मेडुः पुटैः पूरितैरित्यर्थः। तय। अनारतैः मिररैः । तथा गुरुभिः अत्युच्चैः अनेकेषां वाद्यानां वाद्ययन्त्राणां नितैः शब्दैः गाढं भृशं यथा तथा जगर्ज धगिप्तवत्। आकायं भीषश्चरणवाद्ययन्त्रशब्देन प्रतिध्वनितं बभूवेति भावः ॥ ३९॥

 भुवमिति ॥ महाचमूः सवसेना। कर्णी। भुवं भूतखं


सुसझुलायामसि तत्र(२)[१०५१]निर्भरात्
कि कान्दिशीकत्वमवाप नञ् ॥ ४० ॥
उद्दामदान(३)[१०५२]द्विपठन्दव हितै
नितान्तमुत्तुङ्गतुरङ्गहेषितैः ।
(४)[१०५३]चलहुनस्यन्दननेमिनिखनै
रभून्निरुच्छंस(५)[१०५४]मिवाकुलं (६) [१०५५]जगत् ॥४१॥

विगाश्च निर्भरात् सञ्चरणयेत्यर्थः । कचिदपि भूतलस्खस्याने इत्यर्थः । न मान्स खलु न मानं गच्छन्तीव । अत्र खलुशब्दं उत्प्रेक्षावाच। महतीम् प्रति वस्तृतां दिवं स्वर्गम्। कर्मभूतम् । प्रययौ जगाम । अद्यापि तस्यां दिष्यपि निर्भरात् संघर्षातिरेकादित्यर्थः । हेतौ तृतीया। सु अतिशयेन सहलायां सर्णायां सत्याम् । भावाधिकरणम । आकुला, एवं ववौर्णय दिवि कथं स्थातव्यमिति उत्कण्ठिता सती। कान्दिशौकस्य मयख़तस्य भावः तत्त्वं कान्दिशीकत्व' किं कः अवाघ प्राप्तवती । अपितु प्रापैध । “कान्दिशीको भयङ्कतः इत्यमरः । उत्प्रेक्षालङ्करः ॥ ४० ॥

 उमेति । जगत् भूतलम्। कर्तृ। उद्दामदानाः ऽच्यु अज्ञाः ये द्विपाः ऐरावत प्रश्न तयः गजः तेषां सम्बन्धौनि या वृन्दामि समूहः तेषां बंधितैः हंहितध्वनिभिः। तथा उडु नाम् औत्यु,ब्रतानां त्रयां घोटकानां हेषितैः दोष ध्वनिभिः। तथा एलतां गच्tतां घनानां जलदागमि। स्यन्दनानां रथानां सम्बन्धिन्यः याः नेमयः चक्रप्राप्ताः तासां गिरेः बनिभि: नितान्त भृशं निरुच्छासमिव निरुन मिव बकुलं व्याकुलम् अभूत् ॥ ४१ ॥


मतनगुप्तविंस्लु अर्जित
र्विलोवषंण्डारयितै (७)[१०५६] लेखणे:
(८)[१०५७]वरप्रणlहै: प्रमप्रभेदुरै
वचालतामादधिरतरां दिशः ॥ ४२॥
दन्तीन्द्र(९) [१०५८]दानद्ववारिवौचिभिः
सद्योऽपि नद्यो (१)[१०५९]बहुधा पुपूरिरे ।
(२)[१०६०]धारारजोभिस्तुरगैः क्षतैर्युता
याः पङ्गतामेत्य रथैः स्थलीकृताः ॥४३॥

 महेति । दिशः पूर्वोदय । कवीहै। मदत गजाना रियो गुरुभिः अत्युच्चैः गर्जितैः गर्जनैः । तथा विलीलाः वधा: याः घण्टाः तासां रतैि: शहै। तथा रणेषु संग्रामेषु ललैः उकटैः प्रमदानाम् महानन्दानां शबू गमिति भावः। भेदुः प्रणशकारिभिः वीराणां पराक्रान्तयोधानां प्रपादैः वणिभिः। करवैः। वाचाल सुखरत्वम् । कर्मभूताम्। शदधिरे धृतवत्यः ॥ ४२ ॥

 दन्तीति॥ दन्तीन्द्राणां गजपतीनां सम्बन्धिनः वे पूगस्य मदस्ख सम्बन्धिनः द्रवाः सुतयः ते एव वारौणि शिनि तेषां मैचिमि’ -प्रवाहैः । कर्तभिः । मयः। हर्मभूताःसद्यः तत्क्षणमेव बहुधा नानाप्रकार्य पुपूरिरे रिताः । याः नद्यः पूरिता इति शेषः । तुरगैः अहैः। तृभि: । तै: डवितेः धारायाः प्रान्तभूमिः रक्षोभिः रेणुभिः



(३)[१०६१]निग्रा - भ्रदेशः सलतामुपागल च्
निषत्वमुरपि (४)[१०६२]सवंतच ते।
तुरङ्गमा अवतां खुरैः (५)[१०६३]धता
रवैसेबेन्द्रेः परितः (६)[१०६४]समौछताः ॥ ३४ ॥
नभोदिगन्तप्रतिघोषभीषणै
र्महामघौभृत्तंठदारणोल्बणैः।
(७)[१०६५]पयोधिनिघूननकलिभिर्जगत् ।
बभूव भेरौ(८)[१०६६]ध्वनितैः समाकुलम् ॥४५॥

श्वता व्याप्तः सत्यः यज्ञस्य भावः तत्तम् । वयंभूताम्। एत्थ आसाद्य रथैः स्यन्दनैः । कर्तृभिः। थलीशताः स्थलत्वं प्रापिताः। एतेन तस्यादौनाम संख्यत्व प्रतिपादितमिति भावः ॥ ४३ ॥

 निम्न इति ॥ व्रजतां धावतां तुरङ्गमाणम् अश्शानां त्रुः शपेः शप्तः चूर्णिताः । तथा रथैः स्यन्दनैः गजेन्द्रेः गजपतिभिधा । कर्तभिः। पञ्चमः समः सम्यद्यमानाः काता समीक्कताः । भूततद्भावे चुिप्रत्ययः । समतां प्रापिता इत्यर्थः। निखाः प्रदेशः नितभूमयः । कतारः । स्थलस्य समभूमेर्भावः स्थलत्वम् । कर्मभूप्तम् । तथा सर्वतः चतुर्दिक्षु उच्चैः उन्नता अपि ते प्रदेशः। कर्तारः । मिलत्वनिभाधम् । कर्मभूतम्। उपगमम् प्राप्तवन्तः ॥ ४४ ॥

 नभ इति । जगत् भूतलम् । कर्तृ। गभसि गमनं दिशां पूर्वादीणाम् तेषु मध्येषु च यः पूतिघोषः प्रतिशब्द है। भीषणैः भयानकैः । तथा महतां महीभृतां पर्वतानां तटानां


इतस्ततो वात(९)[१०६७]विधूतचवलैः
(१)[१०६८]नौरन्धुिताशगमनैषीशांशकैः
(२)[१०६९]कणकाञ्चनकिङ्किणकुलै
रमकि धूलीगलधौ (३)[१०७०]नभोगते ॥ ४६ ॥
घण्टारवै रौद्रतरै(४)[१०७१]र्निरन्तरं
विस्रवरैर्गर्जरवैः सुभैरवैः।

तटभूमौनां दारणे विदारणे डबलैः समर्थे: ठझटैरिति यावत्। तया पयोधौगां समुद्राणां यत् गिधूननं कपनं तदेव केलिः क्रीड़ा येषां तथोत: भेरीणं रणवोद्ययन्त्रण धनितैः शब्दैः। करणैः समाकुलं परिपूर्णमिन्यर्थः । अभूव बभूव ॥ ४५ ॥

 इतस्तत इति । इतस्ततः चतुर्दिक्षु वातेग वाधुना। कर्ण। विधूनितानि कम्पितानि अतएव धवलागि अखिराणि तैः । तथा नौरन्धुितं रभ्रशून्य' खानमित्यर्थः । यथा तथा । प्रशसु पूर्वादिदितु गमनं घलनं येषां तथोक्त:। तथा कणन्ति शब्द कुर्वन्ति काचनकिणिनां जनिर्मितक्षुद्रघण्टानां कुलानि सः येषां तथाभूतेः । तथा यादी: लक्षसंख्यकैः असंख्यौरिति भावः। ध्वजागां अंशवैः। कर्तृभिः। नभोगते आकाशयिते धूलीौजलधौ रेणुसागरं प्रम िनिस भः भूतम् ॥ ४६ ॥

 धएटेति ॥ मत्तः मदनविण: ये प, गजाः ऐरावत प्रभृतयः तेषां सम्बन्धिभिः रौद्रतरैः अतिभय: घटारवेः गझलस्वमागघण्टाशब्दैरित्यर्थः । तथा निरन्तरं सर्वदा


(५)[१०७२]मन्तविगतभयावभूविरे ’
न वानित प्रठदाय निअगा; ॥१७
करालवावास्व(६)[१०७३]मुखा(७)[१०७४]श्चमूषनैः
(८)[१०७५]सताना श्रीलदिभ्यो ‘रत्रवसः।
तिरोबभूवे (९)[१०७६]
मानैर्दिनऽखरो
रजोऽन्धका परित: बुतोऽयसौ ॥ ४८॥

विवरैः प्रसर िसु अतिशयेन भैरवैः भयङ्कः जर्जरवेः गर्जगध्वनिभिः हंहितैरित्यर्थः । कर्तभिः । वाहिनीनां र स्या 'सेनामां सम्बन्धिगः पटस्य रणवाद्यविशेषस्य नि:स्वागः कलकलध्वनयः। कर्मभूताः। न प्रथयाम्बभूविर प्रवटीखता न यन्ते इत्यधः ॥ ४७ ॥

 करालेति । चमूनां सैन्धानां जनैः चमूeतकलकल- निभिरित्यर्थः । करणैः। करालानि भयराणि अदर्श'नौयामीत्यर्थः । तथा वाचालानि मुञ्चरितानि सुखानि 'प्रान्तभागाः यासां तथोतःतथा ध्वस्त रज:पूरितमित्यर्थः। अध्वरम् आकाशं बसनधियते। यासां तादृशः। तथा । तस्रः रजोधूमः अतम्तौधेति ब्धम्धते । दिशः पूर्वादौः वर्मभूताः। वौल अवलोक्य असौ दिनेश दिनकि सूर्यः। म । परितः चतुर्दिक्षु मेहनैः वाहैः रखेष अन्धकाराः तैः । कार्तभिः.। कुतोऽपि तिरोबभूवे तिरोगश्रितः। रजस्त्रशदनशीयत्वादिति भावः। अत्र समासोकि रणे। समयोतिः संभैर्येण कथैिलोिइविशेषः। ब्ध रसमारोपः प्रस्तुतेऽन्धस्व वस्तुनः” इति तद्वचखात् ॥ ४८ ॥


आक्रन्तपूर्वा भर्सन सैनिकै-
र्दिगङ्गना व्योमरजोऽभिदूषिता।
भेरीरवाणां प्रतिशब्दितैर्धनै-
जीगर्न गाढं (१)[१०७७]चनमत्सरादिव ॥ ४८ ॥
रुसमीरसमौरितभूधरा
सूव गजा गगनं विजगाहिरे।
गुरुतरा (२)[१०७८]इव वारिधरा रथा
भुव (३)[१०७९]मिती (४)[१०८०]विवर्त (५)[१०८१]इवाभवत् ॥५०॥

 आक्रान्तेति ॥ दिीव अङ्गना न। कवी। सैनिकैः। कर्तृभिः रभसेन बलेन पूर्वम् आक्रान्ता धर्षिता आक्रान्तपूर्वा। एतेन परपुरुषसंसर्गो ध्वन्यते । अतएव व्योम रजोभिः गगनरजोभिः प्रभिदूषिता सती । ऋतुमतौति ध्वन्यते । घनैः गभौगै: भेरीरवाणां प्रतिष्टितैः प्रतिध्वनिभिः। करणैः । घनः महान्' यः मत्सरः वेषः तस्मादिव गाढ़ भृशं यथा तथा जगन्न गर्जितवती । उत्प्रेक्षेयम् ॥ ४९ ॥

 गुरुसमरेति । गजाः करिणः । कर्तारः । गुरुसमरेण महावायुना। कर्ता । समीरिताः परिचालिताः भूधराः पर्वता इव गगनम् । कर्मभूतम् । तथा रयाः गुरुतराः अतिमहान्तः वारीणां जलानां धराः मेघा इव भुवं भूतलम्। कर्मभूतम् । विजगाहिरे अवगाहनं कृतवन्तः । इति अनेन प्रकारेण सह पंचगमुने विवर्तः विपर्यास इव अभवत् जातः उत्प्रेक्षयम्। वृत्तम्ब द्रुतविलम्बितम् । तदुक्तम्-*हृतविलम्बितमाह नभौ भरी इति ॥ ५० ॥



(६)[१०८२]बलवदसुरजोवतल्प:(७)[१०८३]रूपान्तलाई
निरवधय इवानोराशयो (८)[१०८४]घोरघोषाः।
गुरुतरपरिमञ्जब,भुतो देवसेनाः
(९)[१०८५]वधुरपि (१)[१०८६]सुपूर्णा व्योमभूम्यन्तराले ॥४१॥

 बलवदिति । बलवन्त: महान्तः वे असुरलोकः देवजनाः तेषां सम्बन्धी यः अनल्पाः महान् कल्पान्तकालः प्रलयसमयः तस्मिन् निर्नास्ति अवधि: सीमा येषां ते निरवधयः। तथा घोर: विकटः घोषः स्वनः येषां तादृशः । तथा गुरुतराः अतिमहन्तः परिमच्छन्तः अवगाहमाना: भुवं पृथिवीं बिभ्रति । धारयन्ति ये तथोः पर्वताः येष तथोतः आसां जलाना सम्बन्धिनराशयः समुद्रा एव देवानां सुराणां सम्बन्धिन्यः सेनाः सैनिकाः । कमें । व्योम्नः गगभस्व भूमेः पृथिव्याश्च सम्बन्धिनि अभ्यन्तरे मध्यप्रदेशे सु अतिशयेन पूर्णः परिपूर्ण अपि व8धुः हडिं गतवयः । उपमालङ्कारः । मालिनीवृत्तमेतत् । तदुक्तम्-"मननययुतेयं मालिनौ भोगिलोकैः इति ॥ ५१ ॥

इति श्रीवमोहनक्षतया मोहिनीसमाख्यया व्याख्यया

समेतः श्रीकालिदासकृतौ कुमारसम्भवे महा-

काव्ये देवसेनाप्रयाणं नाम चतुर्दशः सर्गः ।


सेनापतिं नन्दनमन्धकद्विषों
(१)[१०८७]युधे पॅरस्य बलस्य शत्रवः।
सैन्यैरुपैति सुरद्विषां पुरो
ऽभूत् किंबदन्ती (२)[१०८८]हृदयप्रकम्पिनौ ॥१॥
(३)[१०८९]चमूप्रभं ' मन्मथमर्दनात्मजं
(४)[१०९०]विजित्वरीभिर्विजयश्रिया श्रितम् ।
श्रुत्वा सुराणां पृतनाभि(५)[१०९१]शगतं
(६)[१०९२]चित्ते चिरं चुक्षुभिरे मघासुराः ॥२॥

 सेनेति । अन्धकम् अन्धकासुरं दृष्टि इन्तति अन्धकडिट्। अन्धवोपपदात् द्विषधातोः किप्प्रत्ययः । तस्य शिव नन्दनं तमयं सेनापतिं पुरस्कृत्य अग्रे स्थापयित्वा बलस्य बलासुरस्य शत्रुव शत्रवः। खर्थेऽण्प्रत्ययः। इन्द्रः। कर्ता। धृधे योङ सेन्यः खसेनाभिः। सहेति पदमूधम् । उपैति उपागच्छति । इति एवंप्रकार झदयस्य चित्रस्य प्रकम्यगी भाविविपत्पातादिति भावः । किंवदन्ती जनश्रुतिः । कत्र । श्रद्विषां देवहन्तृणां पुरः सुसुखतः अभूत् जाता। सर्वत्र इशरत्यये ॥ १ ॥

 चमूप्रभृमिति ॥ मगधस्य कामस्य कर्मभूतस्व । मद्धं नस्य ईर्षुः शिवस्य सम्बन्धिनम् आजं तमयं चमूप्रभु सेनापति या विजित्वरीभिः विशेषेण जययुक्तभिः सुराणं देवाओं


समेत्य दैत्याधिंपते:(७)[१०९३] पुरे चिताः
किरीटबद्धाञ्जलयः प्रणम्य ते ।
न्यवेदयन्मन्मथ(८)[१०९४]शत्रुसूनुना
ययमुना (९)[१०९५]जम्भजितं (१)[१०९६] सहागतम् ॥३॥
दासीसुताशेषजगत्त्रयं (२)[१०९७]न मां
जिगाय युजे कतिशः शचीपतिः ।

सम्बन्धिनभिः पृतनाभिः सेनाभिः। सार्धमिति पदमध्याइऍम् । विजयस्य पराजयस्य श्रिया लगा। काफ़ी। श्रितं युती तथा आगतम् उपस्थितं श्रुत्वा आकर्यं मघातः प्रबल पराक्रान्ता: असुरा दंत्या । कर्तारः। चित्ते अन्तःकरणे चिरं बहुवर्ण चुक्षुभिरे चोभं प्राप्तवन्तः भीता बभूवुरित्यर्थः ॥ २॥

 समेत्येति । समेत्य मिलित्वा ते पूर्वोक्ताः महासुराः कर्तारः । दैत्याधिपते: असुरनायकस्व तारकासुरस्य भुः संमुखे स्थिताः । तथा किरीटेषु मस्तकेषु बद्धः रधिताः अक्षयः यैः तयोः सन्तः प्रणम्य नमस्कृत्य युयुत्सुना योतुमिच्छुना युतार्थिनेति यावत् । मअथशत्रुखलुगा धु पुत्रेण कार्तिकेयेन सह सार्धम् आगतम् ष्ठपस्थितं जयं जंभासुरं जयति नाधयतीति भजितम। अभोपपदानि धातोः किए। इन्द्रम् । कर्मभूतम्। न्यवेदयन् विज्ञापयामा ॥ ३ ॥

 दासीति ॥ शाः शश्वगायाः नार्याः पतिः स्वामी वृष धुढे इसे शतिशः बहुशः प्रदासं दासं चिरं सम्यश्वमा तं दासीशतं जगन्नी मुंबगान गयं येन तथोतम्। अभूतत वे च्प्रित्ययः। माम् । अनेयमिति भावः । न जिगाय ।


गिरीशपुत्रस्य बलेगसमग्राः
ध्रुवं विचे(३)[१०९८]तेति (४)[१०९९]स काकुतोदख8A
ततः क्रुधा विस्फुरित(५)[११००]धराधरः
स तारको दर्पितदोर्वलो(६)[११०१]ड्वतान्।
(७)[११०२] युधे त्रिलोकीजश्वकलिलालसः
-सेनापतौन्- सन्नहनार्थमादिशत् ॥ ५ ॥
महाचमूनामधिपाः समन्ततः
संनय सद्यः सुतरामुदायुधाः।

जेतु' शशाकेत्यर्थः । साम्प्रतम् अधुना गिरीशपुत्रषु हस्तगयख सॉंन्धिभे" बलेन ध्रुवं नि:संशयं यथा तथा विजेत विजयते इति काकुत शिवकण्ठध्वनिना अहसत् वासं कृतवान् । बिक्षितेति भिन्नकण्ठरवेणवाचेत्यर्थः ॥ ४ ॥

 तत इति । ततः अनन्तरं विलोक्यः त्रिभुवनस्थ जयवल rजै`लोलाय जयबर्मेणेत्यर्थः । शालसः व्यग्रः जितजगवय इत्यर्थः। स पूर्वतः तारका तारकासुरः। कर्ता । क्रुधा रोचथ विंस्करितः विकम्यित: धराधरः निष्ठयस्खं तयोः डन्‘हुंध खुर्थ युजं कर्तुमित्यर्थः । दर्पितं महत् यत् दल शनी खबन्धिं बलं तेन दक्षतान् गर्वितान् सेनापतीन् fर्धधातूं। कर्मभूतान् । स्वहनार्थं समुद्योगाचें आदि’अंशापितवान् ॥ ५॥

 महेति । सद्यः शाशईमेव' समन्ततः ‘चतुर्दिक्षु संगत तिर्भूत्वा सुतरां ’श्व झी येथा तथा उत् धृतानि आबुगति पञ्चषि क्षेः तयोः। प्रशसूनां


तस्थुर्विननक्षितिपातः
(८)[११०३]तरुननद्वारवरप्रशोधके ॥ ६॥
स द्वारपालेन पुरः प्रहर्थितान्
कृतानतीन् (९)[११०४]बाहुवरानधिश्रितान्।
महाहवबोधिविधूननोद्धतान्।
(१)[११०५]ददर्श (२)[११०६]राजा (३)[११०७]पुतनाधिपान् (४)[११०८]बहून्।
(५)[११०९]बलौ बलारातिबलातिशातनं
दिग्दन्ति(६)[१११०]नादद्वगाशनवनम्।

सबन्धिनः अधिपाः अध्यक्षाः। कर्तारः । विमत्रः अवन पराजितत्वादिति भावः । क्षितिपालैः नृपतिभिः सह आकर्णा तस्य तारकस्य यत् अङ्गस्य चत्वरस्य द्वारं प्रवे वरं तस्य सम्बन्धिनि वरे श्रेष्ठ प्रकोष्ठके अबकाचे तर चितवन्तः । प्रभुप्रतयेति भावः ॥ ६ ॥

 स इति । स राजा तारकासुः वार्ता। इरपात्रे ररक्षकेण । कर्ता । पुरः सुसुखतः प्रदर्णितान् पयसt शापितान् । तथा वाता नतिः प्रणमो यैः तथाभूताम्। तर वा षरान् श्रेष्ठान् महाबाइन्। तया महान् अवश्वः । आह्वः युई स एव अम्भोधिः समुद्र तस्य यत् विधून विलोड्नं तेन ऽवतान् गर्विताग्। तथा बहन भनेकान्। गेम सैन्यानां प्रधिपाग्रे प्रधशन् । तथा अधिष्ठितान् खंसु' अवक्षितारं ददर्जा अवश्वकपमा ॥ ७ ॥

 बखौति । अथ पगन्तरं बसस्त्र बशपुरस्य सवधि ॥



(७)[११११]मधिराधिनधास्तिमं ।
ययौ रथं घोरमथाधिरुव सः ॥ ८ ॥
युगक्षयक्षुब्धपयोधिनिःखना-
श्चलत्पताकाकुलवारितातपाः।
धरारजोग्रस्तदिगन्तभास्कराः
(८)[१११२]पतिं प्रयान्तं पृतनास्तमन्वयुः ॥ ९ ॥

परातेः शत्रोः इन्द्रः यत् बलं वर्यं तव। कर्मभूतस्व । शातनं नाशनम् । तया दिशां पूर्वादौगां सम्बन्धिनः वे दन्तिनः गजाः ऐरावतप्रभृतयः तेषां यः नादः बृहणं तस्य द्वस्व मदन(वस्व । कर्मभूतस्व । नाशनः बिगशकः जनः शब्दो यस्य तादृशम्। तथा महीधराः पर्वताः अम्भोधयः ससुझाव तैः । कर्तृभिः । न वारितः वारयितुमशक्यः क्रमः भसनं यस्य तथोक्तम् । तथा थोरं भयानकं रथम् । कर्मभूतम् । अधिरुह्य । बलमस्त्रास्तौति बलौ बलवान् स तारक्षः । कर्ता । ययौ जगाम ॥ ८ ॥

 बुनति । युगस्य कयस्व बंये अवसाने नुब्धः चोभं गत: यं पयोधिः सागरः तस्येव निःखनः गिर्वोषः यासां तथाभूताः। रथःचदश्वः स्कुरस्यः याः पताकाः ध्वजाः तामि: आसुरं यथा धा वारिताः भाधिताः आच्छादिता इत्यर्थः। आतपाः वयैकिरणः याभिः तथोतः । तया धराया: पृथिव्याः शवमेभिः रजोभिः रेणुभिः। करयोः । अस्ताः आदृताः दिशां र्वादौगां अन्तः अवकाशः भास्करः स्थैश्च याभिः तथाभूताः तनः तारकसंकान्तसेनाः। याः। प्रयातं गच्छतं योघुमेति भावः । पतिं नायकं तं तारकम् । कमें। अन्यथुः अनुतवन्तः अनुगमनं चरित्यर्थः ॥ ९ ॥



चमूर पशिताशिन
मशङ्ग्राफिक्(९)[१११३]रुर्दिवः ।
द्न्तप्रकाशंसितेषु शुभतां
कुम्भेषु (१)[१११४]नायुघनेषु पङ्कताम् ॥ १० ॥
महीभृतां कन्दारणोल्वो
स्तद्वाहिनौनां पटहलनैर्घनैः ।
(२)[१११५]उद्देवितामृजुभिरे सवर्णवा
नभस्रवन्तौ सहस(३)[१११६]भ्यवर्धत ॥ ११ ॥

 चमूरज इति । सुशाग् देवान् अभि प्रतीत्यर्थः । अभिशब्दयोग द्वितीया । प्रप्तर्षीिय: गच्छतः, मईत: असुरख तारखछ सम्बन्धि चमूरजः सेनरेणुः । कर्तृ। दियां पूर्वादीनां सम्बन्धिनां दन्तिनां गजानाम् ऐरावतप्रभृतौगां सितेषु शत्रेषु दन्तानां दशनानां प्रकारेषु शखासु शश्वतां सितत्व ' तथा दानानां मदवारीच यानि अङ्गणि जलानि तैः धनेषु गिविडेषु कुजेषु पञ्चसु कर्दमस्य भावः पव प्राप गतम् ॥ १०॥

 अर्हति ।.महायाः मधुसमुद्राः । कर्तारः । अक्ष थिवीं विशति ये ते मरुतः पर्वताः धातोः कर्तरि विप्रस्त्रयः। ते खवशिगः कन्दंशस्य गुहाया: कर्मभूत दारण: विदारि: अतएव . टकाः अतध कटः तैः । तस्य तारकासुरास्व याः वाहिन्यः सेनाः तासां धनैः मन्त्रैः पटहानां वभेिदनां. स्ञ्जकै, बनिभिः ऋवेशिताः अतिक्रान्तवेद्या सतः सुभिरे कोशं प्राप्तवतः चशशाः बभूवुरिंस्यर्थः । तथा नशश ? कश्चख. आवश्लौ गङ्गा मन्दाकिनौयर्थः। कत्री। इस तत्वमिव अभ्यवर्धत वृषिं गता ॥ ११॥


सुरारिनाथस्य महाचमूखनै';
र्विगाह्यमाना तुमुलैः सुरापगा ।
अध्युञ्चितै(४)[१११७]रूर्मिशतैश्च वारिजै-
रचलयन्त्राक(५)[१११८]निकेतनावलम् ॥ १२ ॥
अथ प्रयाणाभिमुखस्य नाकिनां
(६)[१११९]द्विषः पुरस्तादशभोपदेशिनौ ।
(७)[११२०]अगाधदुःखाम्बुधिमध्यमज्जनं
बभूव चात्मातपरम्परा वत ॥ १३ ॥

 सुरेति । सुराणां देवानाम् आपगा नदौ । कीं । सुरारिथस्य दैत्यपते: तारकस्य सम्बन्धिभि: तमुलै: सङहै: महामूनां महासेनानां स्वनैः निर्जीवैः । कर्तृभिः । विगाह्यमानं यथमाना सतौ । वारिजैः पलैः सह वर्तमानैरिति शेषः । था अभ्युच्तेिः अभ्युतेः कूलमिति शेषः। ऊर्मिशतैः तसंख्यकतरङ्गदैः नाकस्य स्वर्गस्य यत् निकेतनं भवनं तस्य बन्धिनम् आवल श्रेणौम् अपालयत् क्षालितवतौ आर्ट्रीकारेत्यर्थः ॥ १२ ॥

 अथेति । अथ अनन्तरं प्रयणे युधयावय अभिअस्य उद्यतस्य, नाकोऽस्ति येषां तेषां स्त्रवांसिनां देवानां बन्धिनः द्विषः शत्रोः तारकस्य पुरस्तात् अग्रतः अशुभ गजलक्ष्य कर्मभूतस्य उपदेशिनौ शंसिन तथा अगाधः आस-


(८)[११२१]आगामिदैत्याशनकेलिका
(९)[११२२]कुपक्षिय घोरतरा परम्परा।
धौ पदं व्योमि सुरारिवादिन
सपर्युपर्येत्यनिवारितातपा ॥ १४ ॥
मुख(१)[११२३]विभम्लातपवारणध्व•
अलड्राधूलिकुलाकुलवणः ।
(२)[११२४]धूताश्वमातनमहारथाकरा नवेक्षणोऽभूषसभं प्रभञ्जनः ॥ १५ ॥

शस्त्रभैः यः दुखाम्बुधिः दुःखसागरः तस्मिन् सञ्जानं मज्जनहेतुः उत्पातस्तं प्रशंभस्थ परम्परा पावलौ बभूव च। वर्तति खेदसुवमव्ययम् ॥ १३ ॥

 आगामीति । घोरतरा पतिभयानका । भविष्यदमड्र्लथगदिति भावः । तथा आगामिन: भाविनः दैयानाम् अधूरायाम् प्रशनकेले: मांसभक्षणक्रीडायाः मांसभोजनकार्मेष इत्यर्थः । काणि प्रार्थिगीौ, कुपक्षिणाम् अमड्रलस्धकशत्रुतानां सम्बन्धिनी परम्परा थी। कर्ण। सुरायां देवानाम् परीणां शत्रुणां वाहिनौः सेनाः उपरि उपरि एवं आगम्य निवारितः आवृतः आतपः सूर्यकिरणः यया तथा सती योनि गगने पदं स्थानं दधौ खे विचचरित्यर्थः ॥ १४॥

 मुडुरिति । प्रभञ्जनः वायुः । कर्ता। सुषः पुनःपुनः प्रसभं सहस्र ६ विभग्गाः विशेषेण भगलाः आप्तपवारणं कुत्राः


सद्योविभिनङ्गपुञ्ज(३)[११२५]तेजसः
मुखैर्विषाग्निं विकिरन्त उधमैः।
पुरः (४)[११२६]पथोऽतौत्य महाभुजङ्गमा
भयङ्कराकारभृतो भृशं ययुः ॥ १६ ॥
मिलन्महाभीमभुजङ्गभीषणं
प्रभुर्दिनानां परिवषमादधौ।
महासुरस्य द्विषतो(५)[११२७]ऽतिमत्सरा-
(६)[११२८]द्वािन्तमासूचयितुभयङ्करः ॥१७॥

तथा ध्वजः पताकाः येन तथोक्तः। तथा चलन्ति यानि धराधलिकुलानि पृथिवरजपुजानि तैः । करणैः। आकुलानि व्याकुशनि ईक्षणानि नयननि लोकानामिति भावः । येन तथाभूत:। तथा धुताः कम्पिताः ये अन्नाः घटकाः अतः गणr, महरयः सह।स्यन्दनञ्च तवाम् अक्षरस्य समूषेत्र अनवेक्षण: अदर्शन अदर्शनकारीत्यर्थः । अभूत् अत। अशुभलक्षणमेतत् ॥ १५ ॥

 अद्य इति । भयराकारं भीषणभोगं बिभ्रति ये तयोः धधातोः किप्प्रत्यय । महान्तः भुजङ्गमाः सर्गाः। कर्तारः । विभिनय मर्दितस्य अञ्जनपुञ्जस्येव तेजो येषां तयोः । तथा सुडे: वदनैः। करणैः । उच्चकै: महान् विष एव अग्निः अगलः तं विकिरन्तः विशेषेण वमन्तः सन्तः पुरः अग्रतः पथः मार्गान् अतीत्य उल्ला शं शीघ्र ययुः जरसः ॥ १६ ॥

 मिलदिति । दिनानां प्रभुः दिनेश्वर खुणैः सूर्यः । कर्ता । डिवत: शत्रुभूतस्य, महतः प्रबलख असुरस्य तारकस्य अतिसप्तरात् अतिवेदिव अन्तं विनाशम् आसुचयितु कथयितु


त्विषामधीशस्य (७)[११२९]धुरोऽधिमण्डलं
शिवाः समेताः परुषं ववासिरे।
(८)[११३०]सुरारिराजस्य रणान्तोणितं
प्रसह्य पातु' हुतमुत्सुका इव ॥ १८॥
दिवापि तारास्तरला(९) [११३१]स्तरस्विनः।
परापतन्तः परितो(१)[११३२]ऽथ वाहिनः।
विलोक्य (२)[११३३]लोको मनसा (३)[११३४]व्यचिन्तयत् ।
(४)[११३५]प्राणव्ययान्तं व्यसनं सुरद्विषः ॥ १६ ॥

भयङ्करः भीषणः सन्, मिलन् कुलीभवन् महाभीमः प्रतिभीषशः यः भुजङ्गः सर्पः स इव भीषण: तथोक्तं परिवेषं परिधिम् आदधौ धृतवान् । कुलक्षणमेतत् ॥ १७ ॥

 विषमिति । शिवाः शृगाख्यः। कर्घः। त्विषाम् अधीशस्य तेजोनिधेः मार्तण्डस्य पुरः अग्रतः अधिमण्डलं मण्डलाकारण समेताः सङ्गतः सत्यः सुरारिराजस्व दैत्यपतेः तारकस्य सम्बन्धि रथान्तशोणितं संग्रामावसानरुधिरं प्रस सहसा पातु' पानं कर्तुं द्रुतं सत्वरम् उत्सुका इव उत्कळिता इव परुषं कर्कशं यथा तथा ववासिरे शब्द ऊतवत्यः ॥ १८॥

 दिवापीति । अथ अनन्तरं लोकः तत्रत्यजग: दिवापि दिनेऽपि तरलाः चञ्चलाः तथा तर वेगोऽस्ति यासं तयोd: ताराः नक्षत्राणि । कर्मभूताः। षाहिनौः सेनाः परितः समन्ततः। परितःशब्दयोगे द्वितीया । परापतन्तीः परापतनः औला: विलोम निरीस्य मनन चित्तेन सुरर्पिषः तारका


(५)[११३६]च्वखज़िरुचैरभितः प्रभाभरै
तद्भासिताशेषदिगन्तराधरम्।
रवेण रौद्रेण (६)[११३७]यदन्तदारणं
पपात वयं नभसो निरम्बुदात् ॥ २० ॥
ज्वलद्भिरङ्ग(७)[११३८]चयैर्नभस्तलं
ववर्ष गाढं सह शोणिताखिभिः ।
(८)[११३९]धूमं ज्वलन्यो व्यद्(९)[११४०]सुखं रजो
दधुर्दिशो रासभकण्ठधूसरम् ॥ २१ ॥

सुरस्य प्राणव्ययः प्राणविनाशः अन्तः अवसानं यस्य तथोत व्यसनम् उत्पातं व्यचिन्तयत् विशेषेण चिन्तयामास ॥ १९ ॥

 बलद्भिरिति । वध्यम् अशनिः । कर्छ । अभित: चतुर्दिक्षु उच्चैः भृशं यथा तथा स्वलन्निः, प्रभायाः तेजसः भरैः पुजैः। कर्तुभिः। उनसतं प्रक्षेपितम् अशषं समग्रं दिशां पूर्वादौगम् अन्तरम् अवकाशःअल्बरं गगनश्च यस्य तथाभूतम् । तथा रौद्रेण भीषणेन रवेण ध्वनिना इदन्तस्य हृदयस्य दारणं विदारणं सत्, न सन्ति अम्बुदाः जलदाः यज तथोशात् नभस गगनतलात् पपात पतितम् । अकारणरजःपातोऽभस् चकः इति भावः ॥ २० ॥

 व्वलद्भिरिति । नभस्वतखम् आकाशम् । कर्तृ । शोषिता स्थिभि: रुधिरकलैःतथा उचलद्भिः प्रज्वलः अवराणम् पातानां चयैः पुजैः सह सार्धम्। सइयोगे वतीया। गाढं सुखं यथा तथा ववर्ष अवर्वत्। तथा दिशः पूर्वोदयः । कर्षः। ज्वलन्यः दीप्यमानाः सत्यः सुखेः। हरयैः। धूमम् । कर्मभूतम्। व्यसृजन् ससर्जुः । तग्रा रासभस्य गर्दभस्य सम्बन्धि कएठ


निर्घातघोषो (१)[११४१]गिरिश्वथान
(२)[११४२]वनोऽपराशरुरोदभरिः ।
बभूव (३)[११४३]भूम श्रुतिभित्तिभेदनः
प्रकोपिकालार्जित(४)[११४४]गर्जितर्जनः ॥ २२ ॥
(५)[११४५]स्खलन्महेभं (६)[११४६]प्रपतत्तुरङ्गमं
परस्पराश्लिष्टजनं समन्ततः ।

ग्रीवा तइत् धूसरं धूसरवर्णं रजः रेणु ' दधुः धृतवत्यः ॥ २१ ॥

 निघतति ॥ घनः मघः । कर्तभूतः । निघतअध:पतनशौलो मरुताहतो वायुसभव आकाशोयिप्तशब्दभेदः स इव घोषः शब्दः यस्य तथोक्तः । तथा गिरिशृङ्गाणां पर्वतीशिख- राणम् । कर्मभूतानाम् । शातन: विदारकः । तथ अस्बरस्य गगनस्य आशानां पूर्वादौनां दिशश्च यत् कुहरं रथु तदेव उदरं तडिभर्ति पूरयतीति तादृशः । तथा भूत्र आधिक्येन श्रुतिः कर्णशस्कुल सैव भित्तिः कुय तस्य। कर्मभूतस्य। भेदनः विदारकः। तथा प्रकोपेऽस्ति यस्य तेन अतिरुटेन कालेन यमेन । कर्ता । अर्जित उपार्जिता तेत्यर्थः । या गर्जि: गर्जनं तस्य । कर्मभूतस्य । तर्जनः भझनः सन् बभूव उदिययंत्यथः ॥ २२ ॥

 खवलदिति । बेटीति द्विट् तथोक्तय। हिषधातोः कर्तरि क्किप् । शत्रोः तारकासुरस्य बलं सैन्यम् । कर्तृ । प्रतुभ्यम् सञ्चलन् अम्भोधि: सागरः तथा विभिन्नः विभेदं विनेयं गच्छन् भूधरः अचलः यस्मात् तथोकात, अवनेः पृथिव्याः प्रकर्षेण कम्पात् विधूननात् ३ तोः । भूकम्पनस्य दुस्त्यातखुचवावा-


(७) [११४७] ग्रोधिविभिन्न(८ )[११४८]भूधरात्
(९)[११४९]बलं विषोऽभूद्बनि(१)[११५०]मक्षम्यात् ॥२३॥
ऊध्र्वाकृताया रविदत्तदृष्टयः
समेत्य सर्वे सुरविद्विषः पुरः ।
खानः खरेण श्रवणान्त(२)[११५१]शातिना
मिथो रुदन्तः करुणेन निर्ययुः॥ २४ ॥
(३)[११५२]अपीति पश्यन् परिणामदारुणां
(४)[११५३]महत्तमां गाढ़मरिष्टसन्ततिम् ।

दिति भावः । स्खलन्तः पतनं । गच्छन्तः महेभाः महाकरिणः यस्य तादृशम्। तथा प्रपतन्तः प्रस्खलन्तः तरङ्गमः घोटका: यस्य तथोक्तम् । तथा समन्तत: चतुर्दिक्षु परस्अरम् अन्योन्यम् आक्षिष्ट उपर्युपरि पतिता इत्यर्थः । यस्य जन: पदातय: तथोतम् अभूत् जातम् ॥ २३ ॥

 ऊध्वजतेति । सर्वे अनेके श्लुन: सारमेयाः। कर्तारः । सुराणां देवानाम् । कर्मभृतानम्। विद्विषः शत्रोः तारकासुरस्य पुरः प्रग्रतः संमेत्य सङ्गत्य ऊध्र्वाठतानि उच्चौक्तानि आस्यानि सुखानि यैः : तथोक्ताः । तथा रवौ मार्तण्डे दत्ता स्थापित दृष्टिः यैः तादृशाः । तथा करुणेन कातरताश्चकेन अतएख श्रवणन्तस्य क र्णविवरस्य शातिना विदारकेण श्रवणकठोरेण इत्यर्थः। स्वरेण शब्देन। करणेन। मिथः अन्योन्य रुदन्तः ग्दन्तः सन्तः निर्ययुः निर्जग्मुः ॥ २४ ॥

 अपीति । असुरः दैत्यः तारकासुरः। कर्तृभूतः । दुर्दैवदष्टः



दुर्दैव(५)[११५४]दष्टो न (६)[११५५] खत्दु(७)[११५६]न्त्रवर्तत
क्रधा मयावब्यवसायतोऽसुरः ॥ २५ ॥
अरिष्टमाशश्च विपाकदारुणं
(८)[११५७]निवर्यमाणो(९)ऽपि बुधै[११५८](१)[११५९]र्महासुरः ।
पुरः प्रतस्थे महतां वृथा भवे
सद्धस्य (२)[११६०]हितोपदेशनम् ॥ २६ ॥

दुरदृष्टवतः अतएव गढ़ भृशं यथा तथा परिणामे उत्तरकाले दारुणां भयङ्कर तथा महत्तमां अत्यन्त महतीं अनिष्टानां उत्पातानां सन्ततिं परम्परां पश्यन् अवलोकयन् सन्नपि कुधा कोपेन हेतुना प्रयाणस्य प्रस्थानस्य यः व्यवसायः उद्योग तस्मात्। पञ्चमस्यने तर्प्रत्ययः। न न्यवर्तत न निवडते खलु ॥ २५ ॥

 अरिष्टमिति । महान् प्रबलः असुरः दैत्यः तारकासुरः। कत । अरिष्टं पूर्वोक्तोत्पातं विपाकदारुणं उत्तरकालभयहरं आशश्च विभव्य बुधैः मन्त्रिप्रभृतिभिः पठितजनैः। कभिःनिवार्यमाणः युद्धस्याकर्तव्यतया निषिध्यमानः यद्यपीत्यर्थः । पुरः अग्रतः। युद्धार्थमिति भावः। प्रतस् जगाम। अर्थान्तरन्यासेन तत्करणमाह- महतामिति। दीप्ति पदमूवम् । तथाहि महतां महद्भिः कृतमित्यर्थः। असद्ग्रहेण कुग्रहेण अधस्व जड़ छतधः सम्बन्धिनः तिष्ठ माइल उपदेशनं उपदेशः। कर्तृ। वृथा विलं भवेत् स्यात् ॥ २३ ॥

 अथ चितावित्यादिभिः पञ्चभिः ओोः पशमहोत्पातानाच्ब---


क्षितौ निरंतं प्रतिकूलवायुना
तदीयचामीकरघर्मवारणम् ।
रराज त्योरिव पारणाविधौ
प्रकल्पितं (३)[११६१]हाटकभाजनं मद्वत् ॥ २७ ॥
विजानता भावि शिरो(४)[११६२]निकृन्तनं
(५)[११६३]प्रत्नेन शोकादिव तस्य मौलिना।
मुहुर्गलद्भिस्तरलैरलन्तरा-
मोदि मुक्ताफलबाष्पबिन्दुभिः ॥ २८ ॥

 धिताविति । प्रतिकूलेन प्रप्तौपेन वाधुना प्रभजनेन। कर्ता। क्षितौ धरातले निरतं पातितम् । नि:पूर्वादधातेः कर्मणि प्रत्ययः। तस्खदं तदीयं तत्सम्बन्धि चामीकरस्त्र सुवर्चास्य सम्बन्धि, धर्म आतपं वारयतीति तथोक्तं स्वर्णनिर्भितातपत्रश्रित्यय । क € + मृत्योः यमस्य सम्बन्धी यः पारप्ताविधिः भोजनक्रियाभ्यापारः तस्मिन् प्रकल्पितं विरचितं महत्। विस्तृतं, वटकस्य सुवर्णस्य पात्रमिव रराज दिदीपे । उत्प्रेक्षा छ ॥ २७ ॥

 विति । प्रकृष्ट' आगतीति प्रश्नः। अपूर्वाव् ज्ञाधातोईप्रत्ययः । तेन पठितेन । अतएव भावि भविष्यत्, शिरसः प्रतकस्य निकृन्तनं छेदनम्। कर्मभूतम् । विजानता बुध्यअनेन तस्य . तारकासुरस्य सम्बन्धिग भौह्निना विरोटेग। के। शोकात् भावप्रभुमस्दकच्छदगडु/खादित्यर्थः । हेतौ गया। सु-ः पुनःपुनः गलद्भिः पतद्भिः तथा तरकैः वचस्नैः


निवार्यम्णैरभितोऽनुयाबिभि-
प्रीतुकामैरिव तं मुहुर्मुहुः।
अपाति गु’(६)[११६४]रभि मौलिमाकुलै
(७)[११६५]भविष्यदेतन्मरणोपदेशिभिः ॥ २९ ॥
सद्योनिकृताञ्जन(८)[११६६] सोदरद्युतिं
फणामणिप्रज्वलदंशुमण्डलम्।
निर्यद्विषो(९)[११६७]स्कानलगर्भफूत्कृतं
थजे जनस्तस्य महिमैक्षत ॥ ३० ॥

सुफलैरेव बाष्यविन्दुभिः प्रवरां भृशं यथा तथा परीरि दितमिव । उत्प्रेक्षछ; । पातेऽयमिति भावः ॥ २८ ॥

 नित्रार्थेति । भविष्यन् भावी यः एष सरकः तस्त्र क्ष्तक्ष्व न्धिनः मरणस्य मृत्वो: उपदेशिभिः बोधयङ्निः। तस्त्र आकुलै अथार्थं व्यपैरित्यर्थः। ग्ठनैः सांख्यप्रमेहैः। नृभिः। तथा प्रभितः समन्ततः अनुयायिभिः अनुसरङ्निः। अतएव सुभं वारंवारं निवार्यमासैः त्रिविधस्रागैरपि। श्वः वर्तृभिरिति शेषः । तम् । गर्भभूतम्। अतम् प्रादातु शाली अभिलाषः येषां तथोतैरिव । उत्प्रेक्षेयम्। मी बिल अभि प्रभिसुखं भौलिमुदिभ्यः। अपार्फत पतितम् । भावे कुछ । प्रप्ररोत्यतोऽयम् ॥ २९ ॥

 सद्य अस्ति के कग: कोशः। कर्ता । ‘शोखलु भुवने अ इत्यमरः । तत्र तारकासुर थिति भी बताया धनप्रार्थः । सः तामिव निश प्रति । सद्योजात्राहुयशोव्रर्यः। प्रशनम्न आवशस्त्र शीद


(१)[११६८]रथाश्चक्रशबलियर्न(२)[११६९]चामरं
ददाह बाणासन(३)[११७०]बाणबाणधौन्।
(४)[११७१]अकाण्डतश्चण्डतरो हुताशन
स्तस्यातनुस्यन्दन(५)[११७२]धुर्यगोचरः ॥ ३१ ॥
(६)[११७३]इत्याद्यरिटैरशोपदेशिभि-
र्विहन्यमानोऽयसुरः पुनःपुनः।

सदृशी द्युतिः कान्तिः यस्ख तथोक्तं, कमलवत् दृष्णवर्णमित्यर्थः। तथा फणानाम् आभोगानां सम्बन्धिन: ये मणयः रङ्गानि तैः । करणैः । प्रच्चलत् दौप्तिमत् अंशमलं किरणजालं यस्य तथाभूतम् । तथा निर्यत् निर्गच्छत् विषं गरखमेव डस्यागशः गमें मध्ये येषां तथोक्तानि फूत्कृतानि कार: यस्य -ताड, महान् यः अधिकः सर्पः तम् । कर्मभूतम्। ऐक्षत दृष्टवान् । अन्योऽयं महोत्पातः ॥ ३० ॥

 रथेति । तस्य तारकासुरस्य सम्बन्धी यः अतनुः महान् स्वर्गः रथः तस्ख यः धूर्यः अग्रप्रदेशः तस्य गोचरः सखित वर्यः । तथा घडतरः अतिभीषणःसुतं घृताद अश्नतौति हुताशनः प्रगलः । कर्ता। अकछतः असमये। रथानां स्यन्दनानाम् भाग घोटकाश्च सम्बन्धिन्यः केवले, सर्वोचामराथश्च समाहारः तत् । पूर्वत्वदेकवचनम् । हा बाण परः अस्वते क्षिप्यतेऽनेन बाणसनं धनुः । करणे घ। बाणः शराःबाणधिः तूणीरश्च तथोक्तम् । कर्मभूताम् । ददाह भदौघरअयमको महोत्तः ॥ ३१ ॥

 बूतीति । मदान्धः गयतः असुः तारकः। कर्ता। अशुआगम् अमङ्गलानाम्। कर्मभूतानाम्। उपदेशिभि: सुचकैः।


यदा मदान्धो (७)[११७४]न गताध्यवर्तता
(८) [११७५]ब्बरात्तदाभून्मरुतां सरस्वती ॥ ३२॥
मदान्ध मा गा भुजदण्डचण्डिमा
वलपतो (९)[११७६]मन्मथहन्तृसूनुना।
सुरैः (१) [११७७]सनाथेन पुरन्दरादिभिः
समं समन्तात् (२)[११७८]समरं विजित्वरैः ॥३३॥
(३)[११७९]गुहोऽसुरैः षदिनजातमात्रको
निदाघधामेव निशातमोभरैः।

इत्यादिभिः पूर्णाहैः प्ररिष्टः महोत्पातैः । कर्तृभिः । पुनःपुनः वरंवारं यथा तथा विहन्यमानः ताध्यमानोऽपि सन् यदा गप्तां गमनात् गृञ्जयानया इत्यर्थः । भावे प्रत्ययः । न न्यवर्तत न पराजुखा बभूव। तदा अम्बरात् गगनाम् मरुतां देवानां सम्बन्धिनी सरखती वाणं प्रभूत् बभूव ॥ ३२ ॥

 मद्धेति ॥ हे मदश्व मदगर्वित। त्वमिति चाडैपदमूम् । भुजदण्डयोः बाङ्दयोः यः चण्डिमा प्रचण्डवं तैन अवलेपात् गर्वात् हेतोः । पञ्चमौखाने तस्प्रत्ययः। विजित्वरैः विजयशौले, पुरन्दः इद्रः अादिः प्रथमः येषां तथोतैः सुरैः देवैः समन्तात् परितः सनाथेन युक्तेन, मन्मथहन्ता हरः तस्य सम्बन्धिना सुनुना कुमारेण समं सह समरं संग्रामम् । कर्मभूतम् । कर्तुमित्यर्थः । मा गाः मा याहि ॥३३ ॥

 गुह इति । निशायाः रजन्या: यत् तमः अन्धक तख सम्बन्धिभिः भरेः संधैः। कर्तृभिः । गिदाघधामा उष्णरश्मिरिव।


(१)[११८०]विषञ्चते (२)[११८१]नाभिमुखो (३) [११८२]हि सङ्गरे
कुत(४)[११८३]स्त्वया (५)[११८४]तस्य समं विरोधिता ॥३४॥
अभंलिहैः शृङ्गशतैः समन्ततो
(६)[११८५]दिक्चक्रवालैः स्थगितस्य भूभृतः।
फौचय र (७)[११८६]विशिखन निर्ममे
येनाहवस्तस्य सह त्वया कुतः ॥३५॥

असुरैः दैत्यौः। कार्षीभिः । सङ्गरं संग्रामे अभिमुखःषट्सु दिनेषु जात एव षड्दनजातमषकः । अल्पाय कप्रत्ययः । अत्यल्पवयस्क इत्यर्थः। गुहः कार्तिकेयः । कर्मभूतः । नहि विषते नैव सोढं शक्यते । त्वया सामान्यदैत्य नेत्यर्थः । समं सुIधं तस्य गुहस्य, विरोधिनः शत्रोः भावः तत्त। कत्र। कुतः कथम्। न सम्भवेदित्यर्थः । प्रबलेन सह शषुप्तगर्थकरोति भावः । उपमालङ्करः ॥ ३४ ॥

 अश्वमिति । येन गुहेन। कञ्च । अभ गगनं लिहन्ति शतति तथोतेःशृङ्गशतैः शतसंख्यकथुः। तथा दिश पूर्वादौगां सम्बन्धिभिः चक्रवालैः मण्डलैः स्थगितस्य आच्छदेतदिङ्गळलस्येत्यर्थः । कचस्व क्रौञ्चसंज्ञकस्य भूभृतः चलस्य सम्बन्धि रध्र' छिद्रम् । कर्मभूतम् । विशिखेन एकमात्रशरेणेत्यर्थः। करणेन । निर्ममे कृतम् । कर्मणि खट्। त्वया सह। सहयोगे तृतीया । तस् पर्वतरन्धुकारिए त्यर्थः । गुडस्य सम्बन्धी बाहवः युषं कुतः । न सम्भवेदिति गाव ॥ ३५ ॥


लब्ध्वा धनुर्वेदमनङ्गविद्विष•
स्विःसप्तचत्वः समरे मीभुजाम् ।
(८)[११८७]खाभिषेकं रुधिराम्बुभिर्घनैः
वक्रोधवह्नि शमयाम्बभूव यः ॥ ३६ ॥
न जमदग्न्यः क्षयकालरात्रिात्
स क्षत्रियाणां समराय वदाति ।
येन त्रिलोक(९)[११८८]सुभटेन तेन ते
कुतो(१)[११८९]ऽवकाश: सह (२)[११९०]
विग्रहग्रहे ॥३७॥

 अथ शोकद्वयेन युग्मकमाह -----

 लवध्वेति ॥ नेति च ॥ नास्ति अङ्क देहो यश्च तथोतः कामः तस्य कर्मभूतस्य विद्विषः हन्तुः रस्य सका शदति शेषः । धनुर्वेदं संग्रामविद्याम् । कर्मभूतम् । लब्धा आसाद्य त्रिसप्तकृत्वः एकवंशतिवारं समरे संग्राम महीभुजां पृथिवीपालयिमूणां राज्ञां सम्बन्धिभिः घनैः सान्द्रेः रुभिराणि शोणितान्येव अस्बूनि जलनि तैः । करणभूतेः । अभिषेकं खनं पितृतर्पणमित्यर्थः। कर्मभूतम् । त्व सम्पाद्य स्वस्य आमनः संबन्धी शोधः कोप एव घः अनलः तं पितृनिधनजनितमित्यर्थः । कर्मभूतम् । शमयास्बभूव निर्वापितवान् । तथा क्षत्रियाणां क्षत्रियजातीनां क्षयस्य नाशख धरात्रि प्रलयं करोतीति तथाभूतः स जामदग्न्यः। कर्ता । येन कार्तिकेयेन सह सार्धम्। सहार्थे वतया। समराय शुद्धाय समरं कर्तुमित्यर्थः। न वलाति धावति समर्था । भ षतौत्यर्थः । तेन त्रिलोवयः त्रिभुवनख सम्बन्धिना समर्थन


त्यजाश (३)[११९१]गवें मदमूढ़ मान गाः
अरारिसूनोर्वरशक्तिगोचरम्।
तमेव नूनं शरणं व्रजाधुना
(४)[११९२]जगत्सुघोरं (५)[११९३]स चिराय जीव तत् ॥३८॥
श्रुत्वेति वाचं वियतो (६)[११९४]गरौयस
क्रोधादहङ्कारपरो महासुरः ।
प्रकम्पिताशेषजगत्त्रयोऽपि (७)[११९५]स-
(८)[११९६]न्त्रकम्यतोच्चैर्दिव(९)[११९७]मभ्यधाच्च सः ॥३९॥

सुवरण गुहेन सह माधं ते तव सम्बन्धिनि विग्रहस्य समरस्य ग्रहे निर्बन्धे विषये अवकाशः उद्यमः कुतः कथम्, तेन सह विग्रहो न कर्तव्य इत्यर्थ: ॥ २६ ॥ ३७ ॥

 त्यजति । हें मदमूढ गवोध । त्वमिति कर्तृपदमाहतव्यम् । अ४ सत्वरं यथा तथा भवेम् अहवरम् । कर्मभूतम् । स्थज, शैवं मा कुर्वित्यर्थः । स्मरस्य कामस्य सम्बन्धिनः अरेः द्रः इरस्य सर्वान्धिनः सुन: तनयस्य वराया: महत्यः शलः बलस्य गोचरं विषयं मास्म गाः न गच्छ । मस्त्रशब्दयोगे लोट्स्थाने लुङ्, अमागमाभावश्च। अधुना इदानीं तं जगतां भुवनानां सस्बन्धिनं सुवीरम् अद्वितीयभटं नूनं निश्चितं यथा तथा शरणं रक्षिप्तरं व्रज गच्छ । तत् तच्छरणगतत्वात् त्वं चिराय चिरकालं जीव दीर्घजीवी भवेत्यर्थः ॥ ३८ ॥

 श्रुत्वेति । स महान् प्रबलः असुरः दैत्यः तरकः । कर्ता । इति पूर्वोक्तां, वियतः आकाशस्य गरीयसीं महत्तरां वाचं वाक्यं श्रुत्व आक र्थे अहलूवर दऍ परः उडतः । अतएव



किं ब्रूथ (१)[११९८] व्योमचरा महासुराः
(२)[११९९]स्मरारिसूनुप्रतिपक्षवर्तिनः।
मदौयबाणव्रण(३)[१२००]वेदना हि सा
धुना कथं (४)[१२०१] विस्मृतिगोचरौकृता ॥४०॥
(५)[१२०२]कटुस्वरैः प्रालपथाम्बरस्थिताः
शिशोर्बलात् षड्दिनजातकस्य किम्।

प्रकम्पितं विधूनितम् अशेषाणां सर्वेषां जगतां वधं त्रिभुवनं येन तथोक्षोऽपि सन् कोधात् रोषात् हेतोः अकम्पत। चकम्ये। क्रोधजनितकम्पनस्य चिरसिद्धत्वादिति भावः । दिवं गगनम् । आकाशस्य जनानित्यर्थः । अभ्यधात् अब्रवोच ॥ ३९ ॥

 किमिति । स्मरस्य कामस्य सम्बन्धी यः अरिः शवह हरः तस्य सम्बन्धिनः सूनोः तनयस्व कार्तिकेयस्य प्रतिपडे आनुकूल्ये वर्तन्ते तिष्ठन्ति ये तथोन्तातः । तत्सम्बोधने रे स्मरारि सुनुप्रतिपक्षवर्तिन; ब्योमचरा: आकाशविहारिणः महासुराः महान्तः देवाः। यूयमिति कर्तृपदसूक्षम्। किं वाक्यमिति शेषः। ब्रूथ कथय। युभिरेवं न वक्तव्यमिति भावः। साधुना इदानीं सा प्रवर्तिनीत्यर्थः। मदीयानां मसम्ब निधनां बाशानां शराणां यानि व्रणनि इतानि तेषां सब

निमॊ या वेदाना व्याला खा। कर्मभूता। युकाभिरिति

कर्तृपदसूत्रम्। कथं हि विस्मृतेः विस्मरणस्य मोचरोता विषयौकृता विस्मृतेत्यर्थः । मतृतब्रणवेदना सुभिर्न दिस्मर्तर्व्येति भावः ॥ ४० ॥

 कटुरैरिति ॥ २ अम्बरस्विताः गमनविहारिकः सुराः।


खानः (६)प्रमत्ता इव (७)कार्तिके निशि स्वैरं वनान्ते मृगधूर्तका इव ॥ ४१ ॥ सङ्गेन वो (८)गर्भतपस्खिनः शिशुर्वराक एषोऽन्तमवासति ध्रुवम् । अतस्करस्तस्करसङ्गतो यथा वर तद्वो निहन्मि प्रथमं ततो(१)ऽप्यमुम् ॥४२॥

यूयमिति कर्तृपदमूह्यम्। कार्तिके कार्तिकनाद्धि मासि । कालाधिकरणमत्र । प्रमत्ताः मदोन्मत्ताः खान: कुक्कुरा इव । कार्तिक मासि शुनां मदोन्मत्तत्वं सर्वत्र प्रसिद्धमिवि भावः । तथा निशि रजन्यां वनानाम् अरण्यानाम् अन्ते सीमायां मृगेषु पशुषु धूर्तकाः शुमाला इव, षड्दनजातकस्य अवज्ञापनस्संत्यर्थः । शिशेः बालस्य कुमारस्य बलात् बलमवलम्बत्यर्थः । यवर्थे पञ्चमी। कटूभिः कठोरैः स्वनै: नादैः । करणैः। किं कथं खैरं यथेच्छं यथा तथा प्रालपथ अनर्थकं वचः षदथेत्यर्थः । "प्रलापोऽनर्थकं वचः” इत्यमरः ॥ ४१ ॥

सङ्गेनेति ।। तस्कराणां चौराणां सङ्गप्तः संमर्गात् हेतोः अतस्करः अचौरः यथा अमाधुरिवेत्यर्थः । वः युआकम असाधूमामित्यर्थः। सम्बन्धिना मङ्गेन संसर्गेण हेतुना । गर्भ एव तपखो तस्य हरस्य सम्बन्धी एष वराकः निरपराध इत्यर्थः। शिशुः। कर्ता। ध्रुवं निश्चितं यथा तथा अन्त' नाशम् आवाअति लप्सते । तत् तस्मात् प्रथमम् अग्रे वः युष्मान्, ततः युअत्रशानन्तरम् अमुं शिशुमपि निहभि विनाशयामि। अये अधिकदोषिशासनस्यावश्यकत्वादिति भावः ॥ ४२ ॥


इतरयत्युग्रतरं महासुरे
महापायं कलयत्यलं (२)[१२०३]सुधा ।
परस्परोत्पीडितजानवो भया
न्नभश्चरा दूरतरं विदुद्रुवुः ॥ ४३ ॥
ततोऽवलेपाद्विकटं (३)[१२०४]विहस्य स
(४)[१२०५]व्यधत्त कोशादसिमुत्तमं बहि: ।
रथं दूतं प्रापय वासवान्तिकं
(५)[१२०६]नन्विव्यवोच(६)[१२०७]न्निजसारथिं (७)[१२०८]थौ ॥४४॥

 इतीति । नभसि आकाशे चरन्ति विहरन्ति ये तथोत: सुराः। कर्तारः । महति बलवति असुरे दैत्ये तारके इति ईरयति वदति तथा उग्रतरम् अतिभयङ्करं महान्तं क्षणम् असिं क्रधr रोषेण कलयति धारयति सति । उभयत्न भावाधिकरणम् । भयात् तारकनासात् हेतोः परस्अरम् अन्योन्यं यथा तथा उत्पौड़ित: उहर्षिता: जानवः ऊरुपर्वाणि यैः तादृशः सन्ताः दूरतरम् अतिदूरवर्तिप्रदेशं विदुद्रुवुः पलायामासुः ॥ ४३ ॥

 तत इति । ततः अनन्तरम् अवलेपात् गर्वात् हेतोः विकटम् उच्चैः यथा तथा विहस्य हास्यं कृत्वेत्यर्थः । रथोऽस्यास्तीति रथी स्यन्दनस्खः स तारकासुर । कर्ता। उत्तमम् उत्कष्टम् असिं कणणे कोशत् आवरणभेदात् बहिः बाह्यदेशे व्यधत्त खतवान्। गलु भोः। त्वमति कर्तृपदमूम् । ग्यं भग्नं ममेति शेषः। ऋतं सत्वरं यथा तथा वासवस्त्र


मनोऽतिवेगेन रथेन सारथि-
प्रणोदितेन प्रचलन्महीसुरः ।
ततः प्रपेदे सुरसैन्यसागरं
भयङ्कराकारमपारमग्रतः ॥ ४५ ॥
पुरः सुराणां (८)[१२०९]पुतनां प्रथौयसीं
विलोक्य बौरः पुलकं प्रमोदजम्।
बभार (९)[१२१०]भूम्नाथ स बाहुदण्डयोः
प्रचण्डयोः सङ्गरकेलिकौतुको ॥ ४६ ॥

इन्द्रस्य अन्तिकं समयं प्रापय नय इति निजसारथिं स्वस्तम् अवोचत् उवाच ॥ ४४ ॥

 मन इति। ततः अनन्तरं महान् असुरः तारकः । कर्ता। मनसः चित्तदपि अति अधिक वेनः जवः यस्य तथोनसारथिना स्तन । कवी। प्रणोदितेन सद्यालितेन रथेन। रणन। प्रचलन् गच्छन् सन् अग्रतः संमुखे, नास्ति पारः शेषो यस्य तथोक्तम् । तथा भयङ्करः भीषणः आकारः आङfतर्यस्य तथाभूतम्, सुराणां देवानां सम्बन्धि यत् सैन्य ' तस्य सागरं समुद्रम्। कर्मभूतम् । प्रपेदे आससद ॥ ४५ ॥

 पुर इति ॥ अथ अनन्तरं सुरसैन्यप्राप्तः परमित्यर्थः। स वीरः पराक्रान्तः। कर्ता । पुरः अग्रतः प्रथीयसीम् । अतिविस्तर्णा, सुराणां देवानां सम्बन्धिनीं पृतनां सेनां विलोक्य गिरीव सङ्गरकेलौ संग्रामक्रीडायां कौतुकम् उल्लासोऽस्ति अस्य तथोक्तः सन् प्रमोदात् हर्षात् ज्ञायते यत् तथोक्तं, चकयोः दुर्दमयः बाहुदण्डयोः सम्बन्ध पुलकं रोमयं भूगल आधिक्येन बभार श्रुतवान् ॥ ४६ ॥


ततो (१)[१२११]महेन्द्र चराश्चमूचरा
रणान्तलौलारभसेन भूयसा ।
पुरः प्रचेलुर्मनसोऽतिवेगिनो
युयुत्सुभि: किं समरे विलम्बते ॥ ४७ ॥
(२)[१२१२]पुरःस्थितं देवरिपोश्चमूचरा
(३)[१२१३] बलद्विषः सैन्यसमुद्(४)[१२१४]मध्ययुः।
भुजं समुक्षिप्य (५)[१२१५]परेभ्य आत्मनो
ऽभिधानमुच्चैरभितो न्यवेदयन् ॥ ४८॥

 तप्त इति । ततअगन्तरं महेन्द्रस्य देवेन्द्रस्य सम्बन्धिनीषु चमूषु सेनासु चरन्ति वर्तन्ते ये तथोक्ता: । तथा मनसः चित्तादपि अतिवेगः अतिजवोऽस्ति येषां तथाभूताः। शत्रकर्तारः 'अपसर्पश्च गामिन इत्यर्थः। चराः अपसर्पाः । कर्तारः । "अपसर्ग्रक्ष्चरः अश्वः” इत्यमरः । भूथचा अधिकेन, रणस्य संग्रामत्र अन्तेषु सीमासु या लीला विलासतस्य रभसेन इषेप हेतुना ।‘रभवो वेगहर्षय: इत्यमरः । पुरः संमुखतः प्रचेलु बगः। तथाहि समरे संग्रामे युयुत्सुभिः योऽमिच्छति वीरिति शेषः । कर्तभिः । किं कथं विलम्बतेन विलम्बः क्रियते इत्यर्थः । अत्र सामान्येन विशेषसमर्थनरुपोऽर्थान यालङ्करः ॥ ४७ ॥

 पुर इति । देवानां सुराणां सम्बन्धिनः रिपोः शव सरकासुरस्य सम्बन्धिनः चमूषु सेनासु चरन्ति ये तथोनी सैनिकपुरुषा इत्यर्थः। कर्तार। पुरः अग्रे स्थितं संमुखमा मित्यर्थः। बलस्य बलासुरस्य कर्मभूतस्य विधः हन्तुः इन्द्र इति सबन्धिनं सैन्यं बलमेव समुद्रम् । कर्मभूतम् । अभ्ययुः क्ष्चमिः



पुरोगतं दैत्यचमूमहार्णवं
दृष्ट्वा (६)[१२१६]परं चुबुभिरे (७)[१२१७]महासुराः।
(८)[१२१८]पुरारिसूनोर्नयनैककोणके
(९)[१२१९]ममु(१)[१२२०]र्भटा (२)[१२२१]तस्य रणेऽवहेलया ॥४६॥
द्विषद्वलत्रास(३)[१२२२]विभोषिताश्चमूः
दिवौकसामन्धकशत्रुनन्दनः।
अपश्यदुद्दिश्य (४)[१२२३]महारणोत्सवं
प्रसादपीयूषधरेण चक्षुषा ॥ ५० ॥

जन्म । तया अभितः चतुर्दिश भुजं इस्तं समुत्क्षिप्य समुत्राप्य प्रेभ्य: बरिभ्यः आमनः निजस्य सम्बन्धि अभिधानं नाम रामभद्रोऽहमित्येवंरूपमित्यर्थः । उच्चैः तारं यथा तथ न्यवेदयन् विज्ञाण्यामासुः ॥ ४८ ॥

 पुर इति । पुरोगतं संमुखस्थितं, दैत्यानाम् असुराणां चरुं सैममेव महान्तम् अतिविस्तृतम् अर्णवं समुद्रम् । कर्म भृतम्। दृष्ट्वा अवलोक्थ महान्तः प्रबलपराक्रान्ताः सुराः देवः। कर्तारः। परं भृशं यथा तथा चुक्षुभिरे शुभं गताः । भटाः असुरसैनिकाः। कर्तारः। सस्व पुशरः हरस्य सुभाः तनयस्व रणे युद्ध अवहेलया अनायासेन विस्तारिते इत्यर्थः। नयनैककोणके नेत्रैकप्रान्त ममुः स्थानं गताः इत्यर्थः। कुमं संमीपे तेषां सामान्यत्वादिति भावः ॥ ४९ ॥

 ट्विदिति ॥ अन्धकस्य अन्धकनाङ्गोऽसुरव यः शगुः अरिः हर इत्यर्थः । तस्य सम्बन्धी स्नुः तनयः कार्तिकेयः।


(५)[१२२४]उत्साहिताः शक्तिधरस्य दर्शनात्
मृधे महेन्द्रप्रमुखा (६)[१२२५]मखाशनाः।
(७)[१२२६]अहं मृधे जेतुमरीनरीरमन्
न कस्य वीर्याय वरस्य सङ्गतिः ॥ ५१ ॥
परस्परं वज्रधरस्य सैनिका
द्विषोऽपि योद्धुं (८)[१२२७]स्वकरोद्धृतायुधाः।

कर्ता। महान् प्रबलः यः रणः युहं तस्य उत्सवं आनन्दम् । कर्म। उद्दिश्य अभिलक्ष्य स्थितः सन् द्विषतः शत्रोः तारकासुरस्य यत् बलं सैन्धं तस्य यः त्रासः भयं तस्मात् विभीषिताः भयं प्राप्ताः, दिवीकसां देवानां चमूः सेनाः। कर्म । प्रसादः अनुग्रह एव पीयूषं अमृतं तस्य धरेण वाहिना चचुषा नेत्रेन । करणेन । अपश्यत् ददर्श ॥ ५० ॥

 उतमाहिता इति । मृधे संग्रामे शक्तिं आयुधविशे। धरतीति तथोक्तस्य कार्तिकेयस्य दर्शनात् अवलोकनात् हेते उतमाहिताः उत्साहं प्राप्ताः , महेन्द्रः देवराजः प्रमुखः वर्ष गामी येषां तथोक्ताः, मखं यज्ञहविः अश्नन्ति भुञ्जन्तीति। तादृशाः सुराः। कर्तारः। मृधे युज्वे अहं अरीन् शत्रू जेतु, समर्थः नान्ध इति वदन्तः सन्तः इति शेषः अरीरमन् मेनिरे। अर्थान्तरन्यासेन तदेव समर्थयति-नेति। तथाहि । वरस्य श्रेष्ठस्य पुरुषस्य सङ्गति: सम्पर्कः कस्य जनस्य वीर्याय बलार्थं वीर्यं कर्तुमित्यर्थः। न भवति । अपितु सर्वस्यैवेत्यर्थः । श्रेष्ठाश्रयेण हतवीर्यस्यापि बलं वर्धत इति रगवः ॥ ५१ ॥

 परस्परमिती । विजयैषिणः जयार्थिनः। अतएव स्वेष निजानां सम्बन्धिभिः करैः हस्तै: । करणैः।


(९) [१२२८]वैतालिकथाविततारविक्रमा
भिधानमौयुर्विजयैषिणो रणे ॥ ५२ ॥
(१)[१२२९]संग्रामं प्रलयाय सन्निपतो वेलामतिक्रमतो
वृन्दारासुरसैन्यसागरयुग(२)[१२३०]स्याशेषदिग्यापिनः।
कालातिथ्यभुजो बभूव बहलः कोलाहलः क्रोषणः
शैलोत्तालतटीविघट्टनपटुर्बलाण्डकुक्षिम्भरिः ॥ ५३ ॥

उद्भीतानि युधानि शस्त्राणि यैः तथोक्तः । वयधरस्य इन्द्रस्य द्विषः शत्रोः तारकस्यापि सम्बन्धिभः सैनिकाः। कर्तारः । परस्परम् अन्योन्य यंद्व युद्ध कॐ वैतालिकैः स्तुतिपाठकैः। केतुंभिः । वावितं शषिप्तमित्यर्थः । तारविक्रमस्य महापराकमस्य अभिधानं कीर्तनं यत्र तत् यथा तथा रणे संग्रामस्थले ईयुः गताः ॥ ५२ ॥

सग्राममिति ॥ प्रलयाय प्रलयं विध्वसं कर्तुं संग्राम वुद्द सन्निपततः समागच्छतः। णतएव वेलां सदाचरणरूप मर्यादाम् अतिक्रमशः उक्षयतः । अतएव अशेषाः समस्ता: श: दिशः पूर्वादयः ताः ध्याप्नोतौति तथोक्तस्य। सथ कालस्य शसस्य यत् आतिथ्यम् अतिथिसत्कारः स भुङ्क्ते इति तथोकश मरणोद्यतस्येत्यर्थः । वृन्दाराणां देवानाम्, असुराणं दैत्यानाञ्च सम्बन्धिनौ सैन्ये एव सागरौ समुद्रौ तयोः युगस्य सैगलस्य सम्बन्धी बहुशः मकान् क्रोषणः शब्दायमानः तथा jलानाम् अचलानाम् उत्तालाः उन्नताः याः सव्वः प्रदेशः सां विघट्टने विदारणे पटुः पारगः, तथा अध्यक्ष जगतः


(१)[१२३१]अथान्योन्यं विमुक्तास्त्रशस्त्रजालै(२)[१२३२]र्भयङ्करैः।
युद्धमासौत् सुनासौरसुरारिबलयो(३)[१२३३]र्महत् ॥१॥
पत्तिः पतिमभीयाय रणाय रथिनं रथौ ।
तुरङ्गस्थं तुरङ्गखो दन्तिनु दन्तिनि स्थितः ॥२॥

कुक्षिम् उदरं बिभर्ति पूरयतीति तथोक: कोलाहलः कलकलशब्दः। कर्ता। बभूव जातः । शार्दूलविक्रीड़ितं वृत्तम् । तदुकम्-“धुर्याद्धर्मसजस्तता: सगुरवः शार्दूलविौड़ितम्' इति ॥ ५३ ॥

इति श्रीक्षेत्रमोहगझसया मोहिनीसमाख्यया व्याख्यया समितः

श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये

सुरासुरसैन्यसंघट्टो नाम पञ्चदशः सर्गाः ।

 अथेति । अथ देवदैत्यसिलगनेतरं भयं शङ्कां कुर्वन्ति उत्पादयन्तीति तयोः । तथा अन्योन्यं परस्परं विमुक्तानां प्रहर्ता त्वतानां पत्राणां बाशादौनां शस्त्राणां सम्मोहनादीनां शशणा जालैः समूहैं। करणैः । सुनासीरस्य इन्द्र, शरारः तारकस्य च बलयो सैथयोः सम्बन्ध महत्। भयहरं सुई समरः । कर्ट । ' प्रभूत् ॥ १॥

 षप्तिरिति । पत्तिः पतिः कर्ता। पति पादचारिसैन्यम् । कर्मभूतम्। तथा रथौ रथस्थः रथिनं धा मैवमिति शेषः। तडे तिष्ठतौतिकतरखः अश्वारोही सैन्य इत्यर्थः। तुरयं अश्वारूढःनरमिति शेषः । तथा


युद्धाय धावतां धौरं चौराणामितरेतरम्।
वैतालिकाः (४)[१२३४]कुलाधौशा नामान्यलमुदाहरन्॥३॥
(५)[१२३५] पठतां वन्दिष्टन्दानां प्रवरा विक्रमावलम्।
क्षणं विलम्बा चित्तानि युद्धोत्सुकाः (६)[१२३६]पुरः ॥४॥

दन्तिनि गजे स्थितः गजारूढ़मैन्य इत्यर्थ:। दन्तिनि तिष्ठतौति दन्तिस्व गजस्थितं जनमित्यर्थः। रणाय रणथं युद्ध ' कर्तुमित्यर्थः । अभीौयय संमुखनो बभूव । यदृणं स्वजातौथैः सह युद्धस्य कर्तव्यत्वादिति भावः । बहुत्वभिंया प्रत्येकं झियसम्बन्धः कतयः ॥ २ ॥

 युदयेति । कुलानां वंशानां अधोशः जमिनः। आत्मकुलोचितविद्यायां प्रतिप्रवणा इत्यर्थः। वैतालिकः स्तुतिपाठकाःकर्तारः । इतरेतरं अन्योन्यं युद्धाय युद्धार्थं युद्ध कतुमित्यर्थः । धीरं गभीरं यथा तथा धावतां गच्छतां वीराणां योद्धगणानां सम्बन्धीनि नामानि वीरभदोयं धावतीत्यादीनयर्थः उक्तवन्तः । उदाहरन् । परावज्ञानार्थमिति भावः ॥ ३ ॥

 पठतामिति । प्र प्रकृष्टाः वीराः योञ्चरःसमरे युद्धे उत्सुकाः उत्कण्ठिताः। अतएव विक्रमाण पराक्रमाणां आवलीं समाहारं पठतां स्तुवतां, साधु पराक्रान्तमिति पुनः पुनः कथयतामित्यर्थः । बन्दिनां स्तुतिपाठकानां यानि वृन्दानि समूहः तेषां पुरः संमुखे चिह्नानि अन्तःकरणनि। कर्मभूतानि । क्षणं विलम्ब कालं विलम्ब रुत्वेत्यर्थः । ददुः दत्तवन्तः ॥ ४ ॥


संग्रामानन्दवर्धिणौ विग्रहे (७)[१२३७]पुलकाञ्चिते।
आझौत्कवचबिच्छेदो (८)[१२३८]वौराणां मिलतां मिथः ॥ ५ ॥
निर्दयं खङ्गभिन्नेभ्य: कवचेभ्यः (९)[१२३९]समुत्थितैः।
आसन् व्योमदिश(१)[१२४०]स्तूलैः पलितैरिव पाण्डुरा ॥ ६ ॥
खङ्गा रुधिरसंलिप्ताश्चण्डांशुकरभासुराः।
इतस्ततोऽपि वीराणां (२)[१२४१]विद्युतां वैभवं दधुः ॥७ ॥

 संग्रामति । संग्रामस्य युद्धस्य यः आनन्दः डसाइः तेन वर्षिणौ वर्धनशीले, अतएव पुलकैः रोमाच्चैः अञ्चिते व्याप्ते, मिथः परस्परं यथा तथा मिलतां सङ्ग छमानानां वराणां योऽवर्गाणां सम्बन्धिनि विग्रहे देहे। जातिवाचकत्वादेकवचनम् । कवचानां वर्मणां विच्छेदः प्रभेदः। कर्ता । असीत् बभूव ॥ ५ ॥

 निर्दयमिति । व्योम आकाशं दिशः पूर्वोदयःव्योमसहित आश इत्यर्थः । कत्रीः। निर्दयं निश्वरं यक्षा तथा स्रः करवालैः भित्रेभ्यः विदीर्थेभ्यः 'कवचेभ्यः वारणेभ्यः सकाशत् ससुयितैः खमुतै:तूलै: कट्टसैः। करणैः । पलितैरिव वार्धक्यजनितशौक्लैरिव पाहुः शकावर्याः आसन् बभूवुः। आंखोलवरेण वस्तुध्वविः ॥ ६॥

 खङ्ग इति । वीराणां योऽण खा:बारबाणाः। कर्तारः । रुधिरेण शोपिंतेन। चुंबईतसैन्यनामिति भावः । संलिप्तः संयुतः । तथा इतस्ततः चतुर्दिक्षु चढः तस्याः अंशवः किरणाः यस्य तथोक करैः खुर्यकिरणव्यतिकरैरित्यर्थः। भासुराः दौप्तिमन्तः सन्तः विद्युतां तड़ितम् । तड़ित्


विसृजन्तो मुठेवला भीमा दूव भुजङ्गमाः।
विस्रष्टाः सुभटै (३)[१२४२]घ्यम ध्यानशिरे (४)[१२४३]शरा:८
(५)[१२४४]वाढं वपुषि निर्मिवधन्विनां निम्नतां मिथः।
अशोणितमुखा भूमिं प्राविशन् दूरदाशुगाः ॥६॥
(६)[१२४५]निर्भिद्य दन्तिनः पूर्वं पातयामासुराशुगाः।
पेतुः प्रवरयोधानां प्रतानामाइवोत्सवे ॥ १० ॥

सौदामिनी विद्युत् चपला चञ्चसापि च” इत्यमरः । वैभवं तुल्यतां दधुः धृतवन्तः । विद्युद्विदौषिरे इत्यर्थः । अत्रोप मलNरेण वस्तुध्वनिः ॥ ७ ॥

 विसृजन्त इति । शराः शषाः। कर्तारः। कटैःक्रषै: सु शोभनैः भटैः योधूभिः। कीभिः। विस्रष्टाः त्यक्त: । तथा मुखैः अग्रभनैः । करथै व्यालाः । उक्ष्काः । क्षर्मभूता: । विसृजन्तः त्यजन्तः। अतएव भीमाः भीषण: भुजभाः सप इव । उत्प्रेक्षेयम्। व्योम नाशम् । कर्मभूतम् । व्यामधिरे व्याप्तवन्तः । अत्र वसुना वस्तुध्वनिः ॥ ८ ॥

 वाढमिति ॥ शु थीषु यथा तथा गन्तति आशगाः शगः। कर्तारः । मिथः परस्परं दूरम् अत्यन्त निम्नतां प्रहारं कुवैत, धन्यानि सन्ति येषु तथोतां धनुर्धारिणां |सवधीनि वपुषि देऊन वाढं दृढं ' यथा तथा भिर्भिश्च । अपिशब्दोऽोः। अशोणितागि योषितश्चाधिरहितानि मुखानिः अग्रभागः येषां तथोत: , भूमिं भूमुखम् । कर्मभूताम्। प्रविग्। अत्र विरोधाभासेन वस्तुध्वनिः ॥ ९ ॥

 निर्मेिति ॥ आइः संग्राम एव उडव आनन्दजनकव्यापारः तस्मिन् विषये प्रीतां ऋचितनां संग्रामप्रशआमित्यर्थः । प्रवरयधाम्रां श्रेष्ठयवर्गीय खबन्धिनः


ज्वलदग्निमुखैबरौनीरन्धैरितरेतरम् ।
उच्चैवैमानिका व्योम्नि (७)[१२४६]कौवेंदूमपासरन्॥ ११॥
विभिन्न धन्विनां बालै(८)[१२४७]ब्र्ययार्तमिव विह्वलम्।
ररास विरसं व्योम (९)[१२४८]श्येनप्रतिरवच्छलात् ॥१२॥
चापैराकर्णमाकूटैर्विमुक्ता टूरमाशगाः ।

आशगः शराः । कर्तारः । दन्त: दन्ति येषां ते दन्तिनः गजाः तथोक्तान्। कर्मभूतान् । निर्भिद्य विदार्यं पूर्व प्रथमं घातयामासुःपश्चात् भेदितदन्निपतनानन्तरं खयं पेतुः पतित । अत्र वस्तुना वस्तुध्वनिः ॥ १० ॥

 ज्वलदिति । चलन् प्रज्वलन् यः अग्निः अनलः स सुखेषु अग्रेषु येषां तथोतैः। तया इतरेतरम् अन्योन्यं निर्निगीतानि रन्ध्राणि अवकाशः येषां तथाभूते: । परस्परसंघट्टितैरित्यर्थः। बा: शरै:। कर्तभिः । उच्चैः भृगं यथा तथ कोणं आच्छदिते व्योखीि गगने, विमानैः देवयानैः गच्छन्तीति वैमानिकाः देव: विष्णुप्रभृतयः। कर्तारः। दूरं दूरवर्तिस्थानम् अपसरन् पलायिताः ॥ ११ ॥

 विभिन्नमिति । व्योम आकाशम्। कतै । धन्विनां धनु- ओरिणां सम्बन्धिभिः बाणैः शरैः विभिन्न विदौर्णम् । अतएव व्यथया पड़या आर्त दुःखितम् । अतएव विश्वलं कातरम् इतिकर्तव्यतावि मूढमित्यर्थः । स, श्येनानां पक्षिभेदानां सम्बन्धिन: प्रतिरवस्त्र प्रतिध्वनेः कुलाल् ब्याजेन वितुं कर्कशं ररासेव चदेव । उत्प्रेक्षाल€रः ॥ १२ ॥

 चापैरिति । आश सत्वरं गच्छन्तिौति आश्रमः । कीभूताः। आक कथपर्युगस यथा तथा आवाटेः आक्ष्र-



अधावन् रुधिराबादलुब्धा इव रथैषिणाम् ॥१३॥
हताः पाणिभिवरैर्विकोशाः खङ्गराजयः ।
(१)[१२४९]कान्तिजालच्छलादा व्यहसन् संमदादिव ॥ १४ ॥
खङ्गाः शोणितसन्दिग्धा नृत्यन्तो वीरपाणिषु।
(२)[१२५०]जोघने रणेऽनन्ते विद्युतां (३)[१२५१]वैभवं दधुः ॥ १५ ॥

घेणौक्झतैः रषिणां युद्धार्थिनां सम्बन्धिभिः चापैः धनुर्भि:। कर्तृभि:। विमुक्तः परित्यक्ताः सन्तः, रुधिरस्य शोणितस्य यः आस्वादः भोजनं तत्र लुब्धाः लम्पटा इव दूरं दूरतस्थलम् अधावन् पलायिताः । उत्प्रेक्षेयम् ॥ १३ ॥

 गृहोता इति । आजौ युद्धे वरैः योङभिः । कतृभः । पाणिभि: हस्तैः । करणैः । टहीत : धृताः। तथा वि विगताः कोशाः पिधानानि यासां तथोतःखङ्गानां करवलानां राजयः पङ्क्तयः । कः । कान्तनां यतीनां यानि जालानि समूहः तषां छलात् व्याजेन संमदात् वयमेव शतु बधे योङ्कणं प्रधानसहाया इति हर्षात् व्यहसचिव हास्यं चैकुरिवं। थुत्प्रेक्षेयम् ॥ १४ ॥

 खुङ्गा इति । खङ्गः करवाला: । कर्तारः। शोणितेन रक्तेन युद्धहत सैन्यानामिति भावः । सदिग्धाः संलिप्ताः । तथा वीराणां योधूणां पाणिषु हस्तेषु वृत्यन्तः नृत्य कुर्वन्तः स्फुरन्त इत्यर्थः। सन्त: रजसा युद्धभूमिसमुथनेत्यर्थः । घने निविड़े। तथा नास्ति अन्तः पारः यस्य तथोते रणे संग्रामे विद्युत तड़ित सम्बन्धि वैभवं सादृश्यम्। कर्मभूतम् । दधुः धतवन्तः। विद्युददिदौपिर rत्यर्थः। अत्र पदार्थहात्तिंनिदर्शनालङ्करः ॥ १५ ॥


कुन्ताश्चकाशिरे चण्डमुक़सन्तो (४)[१२५२]रणार्थिनाम्।
(५)[१२५३]जिन्नाभोगा यमस्येव लेलिहाना (६)[१२५४]रणाङ्गणे:
प्रज्वलत्कान्ति(७)[१२५५]चक्राणि चक्राणि वरचक्रिणाम्।
(८)[१२५६]चण्डांशुमण्डलथौणि रणव्योमनि बममुः ॥ १७ ॥
केचि(९)[१२५७]ङ्वौरैः प्रणाहै(१)[१२५८]श्च वौराणामभ्युपेयुषाम्।
निपेतुः चोभतो (२)[१२५९]वाहापरे मुमुहुर्मदात् ॥१८॥

 कुन्ता इति । कुन्ताः प्रासास्त्राणि । कर्तारः । रणस्य संग्रामस्य सम्बन्धिनि अङ्गणे चत्वरे चढम् उग्रं यथा तथा उल्लसन्तः स्फरन्तः सन्तः । लेलिहानाः पुनःपुन: अतिशयेन अखदनशीलोः । यङन्तालिदधातोः कर्तरि शनच्। यमस्य अन्तकस्य सम्बन्धिनः जिह्वा रसनेव आभोगः यन्त्रणव चकाशिरे शभिरे उमयेषां तुल्यवृत्तित्वादिति भावः ॥ १६॥

 प्रज्वलदिति । वराणां श्रेष्ठानां चक्रिणां यो णां सम्बधानि चक्राणि आयुधभेदा:। कर्तुणि। प्रज्वलत् ’ शोभमानं कन्तीनां दीप्तनां सम्बन्धि चनं मण्डलं येषां तथोक्तानि । तथा चण्डाः तीक्ष्णाः अंशवः किरणः यस्य तथोक्तस्य सूर्यस्य मण्डलस्येव श्रीः शोभा येषां तथाभूतानि सन्ति । रणं युद्दमेव व्योम आकाशं तस्मिन् बभ्रमुः समन्ततः ययुरित्यर्थः ॥ १७ ॥

 केचिदिति । केचित् कतिविध योद्धारः । कर्तारः । अभ्युपेयुषां अभिमुखमागतानां वौराणां योत्रृणां सम्बन्धिभिः । धौरैः गम्भौरः प्रणादैः निर्जीवैः । करणैः ।“ ओभतः चितचाख्यात् । हेतौ द्वतीया । बाहात् पश्चात् निपेतुः पतिताः


अश्विद्यामहे वौरे जिघांसौ मुदमादधौ।
परादृत्य मते (३)[१२६०] (४) [१२६१]चुब्धे विषसादाइवप्रियः ॥१६॥
बहुभि: (४)[१२६२]सह युवा वा परिभस्य रणोल्बणाः।
(५)[१२६३]उद्दिश्य तानुपयुः केऽपि ये पूर्वदृता रणे ॥२०॥
अभितो(६)[१२६४]ऽभ्यागतान्योढं वरान् रणमदोद्धतान्
(७)[१२६५] प्रत्यनन्दन् भुजादण्डरोमोद्भसश्चतो | भटाः ॥२१॥

ममूच्छुरित्यर्थः। अपरे अन्ये केचित् मदात् गवत् मुमुहुः। चेतनहीना बभूवुरित्यर्थः ॥ १८ ॥

 कश्चिदिति ॥ जिघांसौ हन्तुमुद्यते वरे योधरि अभ्यागते अभिमुखमागते सति । भावाधिकरणमत्र । आहवे युद्ध प्रियः अनुरक्तः कश्चित् वरः। कर्ता। सुदम् आगन्दम् आदधौ प्राप । किन्तु तस्मिन्निति पदमूवम्। लुब्धे शत्रुक्तप्रहारजनितशोभं गते अतएव परावृत्य प्रत्याहृत्य गते सति विषसाद खेदं गतः। उभयत्र युद्धप्रियत्वादिति भावः ॥ १९ ॥

 बहुभिरिति ॥ रणवणाः शुद्धोद्भटाः केऽपि वराः। कर्तार। रणे युढे बहुभिः अनेकैः योधैः सह । सहशब्दयोगे वतौया। युद्ध युद्ध कृत्वा परिभ्रम्य भमणं छत्वा वा। ये योधाः। कर्मभूतः । पूर्वं प्रथमं वृताः प्रोक्ताः । आत्मभिदिति कर्तृपदसूझम्। तान् पूर्वडतात् उद्दिश्य् स्लधयित्वा धुएँ शु कर्तुम् उपयुः अभिजग्मुः। पूर्वं कृतयुधैर्योधैः सार्ध पुनः युवं कथं गतवन्त इत्यर्थः ॥ २० ॥

 अभित इति ॥ भटाः वीराः कर्तारः । भुजदण्बु वासुदखेषु रोम्णम् सुमम् उन्नेदं रोमाञ्च बिभ्रति धारय-


शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युता(८)[१२६६]न्यधः।
(९)[१२६७]अध्याऋवशेषमुप्तकौर्तिवीजाडुरश्रियम् ॥२२ ॥
वराणां विषमैर्भावैर्बिटू ता वारणा रणे ।
शास्यमाना अपि त्रासाङ्ग जुधृताङ्शा दिशः ॥२३ ॥
रणे बाणगणैर्भिन्ना भमन्तो भिन्नयोधिनः।

न्तीति भुजदण्डरोमोद्मभूतः। भृघातोः कर्तरि क्षिप् । सन्तः योङ ' युद्धार्थम् अभितः संमुखम्थभ्यागतान् समुपस्थितान् तथा रणमदेन संग्रामगर्वेण उधतान् गर्वितान् वीरान् योधान् । कर्मभूमन् । अभ्यनन्दन् अभिनन्दितवन्तः । संग्रामप्रिय- त्वदिति भावः ॥ २१ ॥

 शस्त्रेति । मौक्तिकानि। कर्तुणि। अध्याह्नवनयुद्ध क्षेत्रम् अधि युद्धक्षेत्रेषु ।। विभक्त्यर्थेऽव्ययीभावः। शस्त्रे आयुधैः भिन्नेभ्यः विदर्थेभ्यः भानां करिणां सम्बन्धिभ्यः कुम्भेभ्यः अधः युतानि भ्रष्टानि सन्ति । उप्तानां रोनितानां कतिवीजानां यशोवीजानां सम्बन्धिन: ये अराः प्ररोज्ञः तेषां श्रियं शोभां दधुरिति क्रियापदमूत्रम् ॥ २२ ॥

 वीराणामिति । वरणाः गजाः । कतार :। रणे युद्ध वीराणां योधानां सम्बन्धिभिः विषमैः भीषोः घोषेः शब्द विद्रुताः पलायितः अतएव शस्यमानाः निवार्यमाणा अपि। झांस्तपकैरिति कर्तृपदमूच्छम् । धूतावुश: निरस्तावुशाश्वताः सन्तः षसात् भयात् हेतोः दिशः पूर्वदीः। कर्मभूताः । भजुः प्रापुः पलायिता इत्यर्थः ॥ २३ ॥

 रणे इति । महान्तः बलवन्तः गजाः । कर्तारः । रखें संग्रामें बाणनां शराणां गणैः समूहैः भिन्नाः विक्षताः।


निममजु(१)[१२६८] र्मिलद्रत(२)[१२६९]निम्नगासु महागजाः ॥ २४ ॥
(३)[१२७०]अपारेऽसुसरित्पूरे रथेषुच स्तरेष्वपि ।
रथिनो(४)[१२७१]ऽभिरिउं कुवा हुंकृतैर्यंमृजन् शरान् २५
खङ्ग निर्जुनमूर्धानो व्यापतन्तोऽपि वाजिनः।
प्रथमं पातयामासुरसिना दारितानरीन् ॥२६॥
वीराणां शस्त्र(५)[१२७२]भिन्नानि शिरांसि निपतन्त्यपि।

तथा भिन्नाः विक्षताः योधिनः खपृष्ठस्थिताः योधाः येषां तथोक्तः । अतएव भमन्तः सर्वतः धावन्तः सन्तः मिलन्तौषु सङ्गच्छन्तीषु रक्तानां शोणितानां सम्बन्धिनौषु निम्नगासु गदौषु निममजुः निमग्ना बभूवुः ॥ २४ ॥

 अपार इति । उच्चैस्तरंषु अत्युन्नतेषु अपि रथेषु अपार अंतलस्पर्धा, अञ्जां शोणितानां सम्बन्धिनौ या सरित् नदी तस्याः पूर स्रोतसि निमग्नेबिति पदमूवम्। सत्सु रथिनः रथस्थयोधr: । कर्तारः। रिपुम् अरिम् अभि प्रति अभिलस्येत्यर्थ। क्रुद्धः कोपान्विताः सन्तः हूँ कतै: डुङ्गरनादैःसहेति पदमध्याहार्यम् । शरान् बणम् व्यसृजन् सुमुचुः ॥ २५ ॥

 खङ्गति ॥ वाजिन: अश्वः । कर्तार। खरो न असिना अतएव निर्द्धनाः भिन्नः मूर्धानः शिरांसि येषां तयोताः। व्यापतन्तः विशेषेण आ समन्तात् पतन्तः सन्तोऽपि प्रथमं पूर्व पसिना खतं न दारितान् छिन्नान् अरौन् निजपृष्ठस्थिताप्रथममिति निति शेषः । पातयामासुः पतितान् चक्षुरित्यर्थः । पदेन पश्चात् स्वयं पेतुरित्यनेनन्वयः ॥ २६ ॥

 वीराणामिति । वीराणां योधानां सम्बन्धनि शिरांसि


भधावन् (७)[१२७३]दन्तदष्टोतर्भौमान्यभिरिएं कुधा२७
शिरांसि . वरयोधानामर्धचन्द्रता(८)[१२७४]न्धवम् ।
(९)[१२७५]षाधाना भृशं पादैः श्येना व्यानशिरे नभ ॥ २८ ॥
क्रोधाद्भ्यापतन्ति (१)[१२७६]दन्तारूढाः पदातयः।
(२)[१२७७]अश्वारोहा गजारोहप्राणान् प्रासैरपाहरन् ॥ २९ ॥
शस्त्रच्छिन्नगजारोहा विभमन्त इतस्ततः ।

मूर्धानः । कर्तृ' णि। शनै: असिप्रभृतिभिः भिन्नानि लूनानि। अतएव दन्तैः दशनैः दष्टाः ताः श्रोष्ठाः येषां तथाभूतानि अतएव भीमानि भयवराणि । तथा निपतन्त्यपि धा रोषेप रिपुम् अरिम् अभि प्रति। विभतयथै अध्ययौभवः। अधावर अभिययुः ॥ २७ ॥

 शिरांसीति ॥ इयेगाः पक्षिभेदाः । कर्ता। वराः महान्तये योधाः वीराः तेषां सम्बन्धौनि अलम् अत्यर्थं यथा। तथा अर्धचन्द्रेः अर्धचन्द्राख्य बाणभटः तानि भित्राणि शिरांसि मस्तकानि । कर्मभूतानि। पाके चरणैः । करणैः । अदधग: धारयन्स: सन्सः लभः गगनम् । कर्मभूतम् । भृशम् अत्यर्थं यथा तथा व्याधिर व्याप्तवन्तः ॥ २८ ॥

 क्रोधादिति । पदातयः पादचारिणःतथा अश्र्वरोधः घोटकारूढाः। कर्तार:। अभ्यापतताम् अभिमुखमागतां दन्तिनां गजानां सम्बन्धिन: दन्ताग् आरूढाः सन्तः क्रोधात् कोपाव हेतोः गजारोहणं इषुधाठाग प्राधान्। कर्मभूताम्। अपाहरन् विनाशितवन्तः ॥ २९॥

 शत्रेति। गजाः हस्तिनः। कर्तारः। शस्तैः असिप्रभृ-


युगान्तवातचलिताः शैला इव गजा बभुः ॥३०॥
मिलितेषु मिथो यो' दन्तिषु प्रसभं भटाः।
अर्ज(३)[१२७८]न्युध्यमानाश्च शस्त्रैः प्राणान् परस्परम् ॥ ३१ ॥
(४)[१२७९]रुषा मिथो मिलघून्तिदन्त संघर्षजोऽनलः।
योधान् शस्त्रहतप्राणानदहत्(५)[१२८०]सहसारिभिः ॥ ३२ ॥
(६)[१२८१]आक्षिप्ता अपि दन्तीन्द्रं कोपनैः पत्तयः परम्

तिभिः क्षिप्तः भिन्नाः गजारोहाः हस्तिपकाः खपृष्ठ यः । येषां तथोत्त: अतएव इतस्तत: समन्तात् विभ्रमन्तः विचरणं कृतवन्तः सन्तः । युगान्ते प्रलयसमये ये वाताः वायव: है; चलिताः खस्यामवष्टाः शैलाः अचला इव बभुः विरेजुः ॥ ३० ॥

 मिलितेष्विति । मिथः अन्योन्यं योषं युषं कर्तुं मिलितेषु सङ्गीतप दन्तिषु करिषु भटा : योधाः शत्रुः असिप्रश्वतिभिः। करवैः प्रसभं बलेन युध्यमानाः युद्धे कृतवन्तः सन्तः परस्परम् अन्योन्यं प्रयान् । कर्मभृतान्। अर्हन् विनाशितवन्तः ॥ ३१ ॥

 रुषेति । एषा पग मिथः परस्परं यथा तथा मिलन्तः यतः ये दन्तिनः गजाः तेषां सम्बन्धिनां दन्तानां शानां यः संघर्ष: सम्पर्कः तस्मात् जायते यः तथोक्तः अनलः अग्निः। कर्ता। अरिभिः शत्रुभिः । कर्तृभिः। शनैः सिप्रतिभिः। करणैः। एताः शीता विनाशिता त्यर्थः । प्रयाः प्रसवः येषां तादृशन् योधान् वरान् । सँभूतान् । अदहत् भस्मीचकार ॥ ३२ ॥

 आक्षिप्त इति । पतयः पादचारिणः पौराः। कर्तारः ।


(७)[१२८२]तदसूनहरन् ख-घातैः खस्य पुरः प्रभोः ॥ ३३ ॥
उत्क्षिय कारिभि(८)[१२८३]दूरागुक्तानां योधिनां दिवि।
प्रापि जवात्मभि(९)[१२८४]र्दिव्या गतिर्वा विग्रहैर्मरो ॥ ३४ ॥
खनेर्धवलधारालैर्निहत्य करिणां करान्।
(१)[१२८५]तैर्युवापि समं विद्वान् सन्तोषं न भटा ययुः ॥ ३५ ॥

कोपनै: रुटैः दन्तान्दैः महागजैः । कठ्ठीभिः । परं भृशं यथा तशा अक्षिप्त आक्रान्ताः सन्तोऽपि स्वस्य निजस्य सम्बधिनः प्रभोः हस्तिपकस्य ति भावः । पुरः संमुखतः खङ्गानां असौनां घतैः प्रहारैः । करणैः । तेषां दन्तीन्द्राणां अस्न् प्राणान् अहरन् नाशयामासुः ॥ ३३ ॥

 उटिति ॥ कराः शुण्डादण्डाः सन्ति येषां तैः गजैः । कथं fभ । उक्षिप्य शण्डादण्डैरुहृत्य दूरात् सुतानां परित्वतानां योधिनां वीराणां सम्बन्धिभिः जोवामभिः प्राणैः। कढीभिः। दिवि स्वर्गे दिया गया गतिः। कमभृता । प्रापि प्राप्त। कर्मणि लुङ्। विग्रहैः देवैः तेषां योधिनमिति भावः । कथूभिः। मी वा पृथिवी एव प्रापीति शेषः । अत्र वाशब्द एवार्थे प्रयुक्तः। युद्ध४ तानां वराणां वर्गप्राप्तत्वादिति भावः । ३४ ॥

 खरिति । भटाः वीराः। कर्तारः। धवलधारारेः अतितीक्ष्णधरैरिस्यर्थः । ख असिभिः । करवैः। भुवा। धरया समं सइ विद्यान् भिन्नान् करिणां गजानां सम्बन्धिनः करान् शुण्डादन् निइय पातयित्वापि तैः तत्कार्यकरवैरित्यर्थः । सन्तोषं प्रीतिं न ययुः न जग्मुः। अन्येषामपि। मारणऽभिलाषसद्भावादिति भावः ॥ ३५ ॥


(२)[१२८६]शक्षियाभिदिवं गताः कारिभिः करैः
दिव्याङ्गनाभिरादातु’ रक्ताभि(३)[१२८७]र्द्रुतमीषिरे ॥ ३६॥
धन्विनस्तुरगारूढा गजारोहान् शरैः क्षतान् ।
(४)[१२८८]प्रत्यैच्छन्मूर्छितान् भूयो योङमाश्वसतश्चिरम् ॥ ३७ ॥
क्रुद्धस्य (५)[१२८९]दन्तिन: पत्तिर्जिघृक्षीरसिना करम्।
निर्भिद्य (६)[१२९०]दन्तमुसलावारुरोह जिघृक्षया ॥३८॥

 आक्षिप्येति । पतयः पादचारिणः वीराः । कर्तारः । करिभिः हस्तिभिः। कटुभाः । करैः गूढदः । करयः । आक्षिप्य अक्रम्य अभिदिवं स्वर्गे अभि प्रति नीताः प्रापितः सन्तः । रक्ताभिः अनुरागवतीभिः दिव्याङ्गनाभिः स्वर्गेमारीभिः। अर्वाभिः । ऋतं सत्वरं यथा तथा आदातु' ग्रहीतु ' वशीकर्तुमित्यर्थः । ईषिरे अभिलषिताः। युद्धहतानां स्वर्गेगरीप्राप्त रिति भावः ॥ ३६ ॥

 ध्बन्विन इति । तुरगान् अश्न् आरूढाः ध्वग्विन: धनुर्धारिणः योधाः । कर्तारः। शरैः बाणैः क्षतान् प्रसन् अतएव मूर्छितान् मूर्छ गतान् चिरं दीर्घकालात् परं भूयः पुनः योङ युधं कर्तुं प्रवसतः जीवतः अभिलषत इत्यर्थः । प्रत्यंच्छन् प्रतौघः ॥ ३७ ॥

 कुइस्वेति ॥ पत्ति: पदाति: वौः । कर्ता । कृष्ट स्थ कुपितस्य, तथा जिघृचोः प्रझौतुमिच्छः दन्तिनः करिणः सस्यविगः छण्ढदण्डम् । कम। असिना ख् व ' करणम् । निर्भिद्य छित्व जिघृक्षया प्रहीतुमिच्छया दन्तवेव मुसलौ सुख लकारदन्तौ । कर्मभूतौ। पारुरोह आरूढः ॥ ३८॥



खङ्गने (७)[१२९१] मूलतो हत्व दन्तिनो (८)[१२९२]ग्नद्वयम्।
(९)[१२९३]प्रातिपच्ये प्रविष्टोऽपि पदातिर्निरगाद्द्रुतम्३९
करेण करिणा बौरः सुयहीतोऽपि कोपिना।
असिनासून् जहाराशु तस्यैव खयमक्षतः ॥ ४० ॥
(१)[१२९४]तुरङ्गमैं । तुरगारूढ़ प्रासनाहत्य वक्षसि ।
भूततस्तस्य नाम्नासौत् (२)[१२९५]प्रासघातं खले पादि ॥४१ ॥

 वनेति । प्रतिपक्षस्य विपक्षस्य भावः प्रातिपय विषक्षसैन्यमध्य इत्यर्थः । प्रविष्टः प्रवेशं कृतवतोऽपि पदाति पादचारी वीरः । कर्ता । लुङ् न असिना दन्तिनः प्रतिपक्षयहस्तिनः रदनद्वयं शण्डादयुगलम् । कर्म। मूलतः मूलदेशात् हत्वा पाटयित्वा हुतं सत्वरं निरगात् निर्जगाम ॥ ३९ ॥

 करेणेति । कोपोऽस्ति यस्य कोपिना कृथेन, करः शहदण्डऽस्ति यस्य करिष्ण हस्तिना । कर्ता । करेण शळदन । करणेम । सु अतिशयेन हीतः आक्रान्तोकश्चिदिति विशे ऽपि । अहधातोः कर्मणि प्रत्ययः । वीरः । षणपदसूत्रम्। कर्ता । स्वयम् अक्षतअनाहतः सन् असिना पूवक्रम तलवारेण स्वहस्तस्वेनेति शेषः । करणेन । तस्यैव करिया त्यथंः । करिणः गजस्य सम्बन्धिन: असून् प्राणान्। कलें । आ सत्वरं समक्रमणक्षणमेव जह्र तवाम् ॥४०॥

 सुरतति । तुरङ्गो विद्यतेऽस्ख तुरी अश्वारोहः। वर्ती। तुरगारूढ़म् अबस्थितं प्रतिवरम्। कर्म। वक्षसि । दये प्रासेन प्राप्तास्यास्त्रविशेषेण । करणेम। आहत्व प्रत्य पतत: पतनशीलस्य तस्य पूर्वप्रहतस्येत्यर्थः । प्रासप्रज्ञारेणेति विशेष्यपदसूत्रम् । स्वके स्वसंक्रान्ते दि तदयदेशे


द्विषा प्राजतप्राणो वाजिgछदृढासनः ।
(३)[१२९६]यतोवृतमशप्रासो भुवि जीवन्निवाभमत् ॥ ४२ ॥
तुरङ्गसादिनं शस्त्रकृतप्राणं गतं भुवि।
(४)[१२९७]अबलोऽपि महाबाजी न साश्रुनयनोऽत्यजत् ॥ ४३ ॥
(५)[१२९८]भल्लेन शितधारेण भिन्नोऽपि रिपुणाखगः।
मामूच्छुकोपतो इन्तुमियेष (६)[१२९९] प्रपतन्नपि ॥४४ ॥

प्रसस्य प्रसास्त्रस्य घातं प्रहारम्। कमें न अज़ासोत् न बुबध ॥ ४१ ॥

 द्विषेति । कञ्चित् वीरः । कर्तृपदमिदमाहार्यम् । विषा शश्रण प्रतियोधमेत्यर्थः कर्मा। प्रासेन प्रसास्त्रेण ता: प्राण: यस्य तथाभूतः अपिशब्दोऽत्रे तथा वाजिनः अव पुढे दृढम् अचलम् आसनम् उपवेशनं यस्य तादृशः तथा हस्तेन उवृतः उद्दीतः महान् तौथः प्रासः प्रासाख्याअभेदः येन तथोक्तः सन् जीवन् प्राणवानिव भुवि युषभूमौ अमत बघम ॥ ४२ ॥

 तुरल्रेति ॥ महान् वाजी घोटकः कर्ता। अवधः शृङलैरसंयतः अपि । अबद्धत्वात् पलायनसम्भवेऽपीति भावः । पञ्चभि: नेत्रबुभिः सह वर्तमाने नयने नेत्रे यस्य तथोतः सन्। प्रभुमरणजनितखेहादिति भावः शस्त्रः ग्रासप्रभृतिभिरायुधैः करण; ताः विनाशिताः। प्रतिपक्षयवैरिति कतृपदमृधम् । प्राणाः प्रसवः यस्य तादृशम्। अतएव भुवि थिव्यां गतं पतितं तरङ्गादिगम् अवरोहम्। कर्म । ग अत्यजत् क्षेत् तत्र स्थित इत्यर्थः ॥ ४३॥

 भतेनेति । रिपुणा परिण। कर्मा। शितधारेण तौरणधरेण भल्लेन भकाख्यशस्त्र ण । करणभूतेन । भितः विदारितः


मिथः (७)[१३००]माचाहतौ वाजिच्युतौ भूमिगतौ रुषा।
शक्तया युयुधतुः कौचित् केशाकेशि भुजाभुजि ॥ ४५ ॥
रथिनो रथिभिर्बाणैर्दतप्राणा दृढासनाः।
(८) [१३०१]वतकार्मुकसन्धानाः सप्राणा इव मेनिरे ॥ ४६ ॥
न रथौ रथिनं भूयः प्राहरछस्त्रमूर्छितम्।

अतएव प्रपतन् भूमिं गतोऽपि अगअखरोक्षः । कर्ता। न अभूत् न मोहं गतः । किन्तु कोपत: रोषrत् भल्लप्रहरजनितादिति भावः । हेतौ ऋतौया। धन्तु प्रहर्तु शत्रुमिति कर्मपदमाश्चर्यम्। इयेष अभिलषितवान् ॥ ४४ ॥

 मिथ इति । मिथः परस्परं प्रसेन प्रासख्यायुधेन । करन। आहतौ प्रतौ। परस्परोति कर्तृपदसूत्रम्। अतएव घाजिभ्याम् अश्वाभ्यां युतौ पतितौ अतएव भूमिं पृथिवीं गतौ प्राप्तौ कौचित् वरो । कर्ताहै। रुषा धेन परस्परपहरजनितेनेत्यर्थः । हेतौ तृतीया। शत बलेन यथाशक्त्यर्थं । केशाकेशि केशेषु केशेषु प्राय यत् जातं तत् , तथा भुजाभ्यां भुजाभ्याम् आहत्य धत् वत्तं तत् भुजाभुजि यथा तथा युयुधतुः शुधं कृतवन्तौ॥ ४५ ॥

 रथिन इति । रथाः सन्ति येओ ते रथिनः। कर्म। रथिभिः स्यन्दनारूढेः। कर्तभिः । बासैः शरैः। करणैः। ताः विनाशिताः प्राणः कर्मभूत: येषां तादृशाःअतएव शतं युतं कार्मुकाणां शरासनानां वन्धानं योजनं येषां ततः अपि दृढ़म् प्रचलम् आसनम् अवस्थानं येषां तथाभूताः स्यन्दनयुता इत्यर्थः । अतएव प्राणैः असुभिः सह वर्तमानाः सप्राणः संजीविता इव मेनिरे प्रमन्यन्त । अनैरिति कर्तृप्रदमूम्। कर्मणि लिट् ॥ ४६ ॥

 नेति । रथी चन्दनस्वः। कर्ता । शस्तै भनेत्रप्रभृतिभिः


(९)[१३०२]प्रत्याश्वसन्तमन्विच्छतिष्ठद्युधि लोभतः ॥ ४७ ॥
अन्योन्यं रथिनौ कौचिह्न (१)[१३०३]गतप्राणौ दिवं गतौ।
एकामसरसं प्राय युयुधाते वरायुधौ ॥ ४८ ॥
मिथोऽर्धचन्द्रनिर्जुनमूर्धानौ (२)[१३०४]रथिनौ रुचा।
(३)[१३०५]खेचरौ भुवि नृत्यन्तौ खकबन्धावपश्यताम् ॥ ४९ ॥

शस्त्राघातैरित्यर्थः । मूर्छितं मोहं गतं रथिनं रथारूढं योधम्। करें । भूयः पुनरं न प्राहरत् न प्रतवान् । किन्तु प्रत्याखसन्त पुनरुज्जीवन्त' प्तमिति शेषः। अन्विच्छन् पभिलषन् सन् लोभतः तेन सह पुनर्युधलोभात् हेतोः युधि युद्धभूमौ अतिष्ठत् स्थितः प्रतौ च त्वर्थः। पुनप्रहरे शुशलाभासम्भवादिति भावः ॥ ४७ ॥

 अन्योन्यमिति । वराणि श्रेष्ठानि प्रायुधानि प्रासप्रभृतीनि ययोः तथोक्तौ। तथा अन्योन्य परस्परेण। करणेन। नतप्राणौ गमितास् । अतएव दिवं खर्गम्। कर्म । गतौ प्राप्तौ तौचित् हौ रथिनौ रथारूढौ वरौ। कतरो। एकाम् एकसंख्यकाम् अपखरसं सुरकामिनौम्। कर्म। प्राप्य आसाद्य युयुधाते युद्ध चक्रतुः ॥ ४८॥

 मिथ इति । मिथः अन्योन्य यथा तथा अर्धचन्द्रेण अर्धचन्द्रख्यशस्त्रेण । करणभूतेन । निर्लनौ छिन्नौ मूर्धानौ मस्तके यर्थाः तादृशौ । अतएव खे खगें चेरतः यौ तयो। युहतानां देवत्व प्राप्त रिति भावः । तथा रुचा दौस्या डप- शक्षितौ। विशेषणे वतीया। कौचित् अन्यौ रथिनौ रथाहतौ वीरौ। कवंभूतौ । भुवि संग्रामस्थले. नृत्यन्तौ नृत्य कुर्वन्तौ सन्तौ स्त्रयो निजयोः सम्बन्धिनौ कर्षन्घौ अपमूर्धकज्ञवरौ। कर्मभूतौ । अपश्यतां ददृशतुः ॥ ४९ ॥


रणाङ्गणे (४) [१३०६]शोणितपङ्कपिच्छिले
कथं कथञ्चिन्नन्तुधृतायुधाः।
मद्बु तुर्येषु परेतयोषितां
गणेषु गायत्र्यो वधराजयः ॥ ५० ॥
इति सुररिपुटं ते युद्धे मुरासुरसैन्ययो
रुधिरसरितां मज्जन्तिव्रजेषु तटेष्वलम्।
अरुणनयनः (५) [१३०७]क्रोधाद्भौमभमब्रुकुटीमुखः
सपदि ककुभामौशानध्यागमत्स युयुत्सया ॥५१ ॥

 रणेति । धूतानि पायौ गृहीतानि आयुधानि शस्त्राणि । याभिः तथोक्तः, कबन्धानां अपमूर्धकलेवराणां राजयः समूहः। शोणितपट्टेन रक्षकर्दमन पिच्छिछले मसृणीभूतं । रणङ् णे युद्धभूमौ तुर्येषु रणवाद्यविशेषेषु नदत्सु शब्दायमाने तथा घरेतासां प्रेतानां सम्बन्धिनीनां योषितां रमयौनां सम्बन्धिषु गणेषु समूहेषु गायत्स गानं कुर्वत्सु अन्छ। उभयत्र भावाधिकरणम् । कथं कथञ्चित् अत्यन्तकष्टन ननृतुः नृत्य कृतवत्यः । वृत्तमत्र वंशस्थविलम्। तदुक्तं- “वदति वंशस्थमुदीरितं जरौ” इति ॥ ५० ॥

 षूतौति । इति एवंप्रकारेण सुराणां असुराणाञ्च सैन्ययोः सम्बन्धिनि युधे वृत्ते घलिते सति । तथा रुधिरस्य शोणित स्त्र हतसैन्यादौगमिति भावः । सरितां नदौनां सम्बन्धिषु तटेष तीरेषु अलं श्वशं यथा तथा मज्जन्तः अदर्शनं गच्छतः दन्तिनां हस्तिनसंबन्धिनः प्रजाः समूहः येषु तथोक्तेषु सत्सु। उभयत्र चैवाधिकरणम्। स पूर्वोत्तःसुराणां देवानां सम्बन्धी रिपुः अरिः तैमूकासुर कर्ता। क्रोधात् कोपात्


इष्ट्राधुपेतमथ (१)[१३०८]दैत्यपतिं पुरस्तात्
संग्रामकेलिकुतुकेन घन(२) [१३०९]प्रमोदम्।
योडु' मदेन मिमिलुः ककुभामधौशा
बाणान्धकारितदिगम्बर(३)[१३१०]गर्भमत्य ॥ १ ॥

हेतोः अरुणे रक्तवर्ण भयने नेत्ञ्च यस्य तथाभूतः। तथा भीमं भौषणं यथा तथा भ्रमन्तौ चलन्ती शोभमानेत्यर्थः। भ्र कुटौ भूभङ्गो यस्य तथोक्त मुखं यस्य तादृशः मन् सपदि भइस युयुत्सया योदुमिच्छया युद्धाभिलाषेणेत्यर्थः । हेतौ ह्यनौया। ककुभां पूर्वादौमां दिशां सम्बन्धनः ईशान् पतीन् इन्द्रप्रभृतौम्। कर्म । अभ्यागमत् अभ्यागतः । हरिणं दृप्तम् लत्तणान्तून्त। प्राक्ण ॥ ५१ ॥

इतिश्चौफेवमहमक्खतया मोहिनीसमाख्यया व्याख्यया

समतः श्रीकालिदासकनौ कुमारसम्भवे महा

काव्यं सुरासुरसग्रामवणन नाम पड़यः सर्गः ।


 दृष्ट्वेति ॥ अथ अनन्तरं तारकस्य संमुखगमनानन्तरमित्यर्थः। ककुभां पूर्वादीनां दिशां सम्बन्धिन: अधोशः अधिपतयः इन्द्रप्रभृतयः। कर्ताः। संग्रामे युद्धविषये केलिकुतुकेन क्रीड़ाकुतूहलेन हेतुना घनः निविड़ प्रमोदः आनन्दः यस्य तादृशम्। तथा बाणैशरै:। करणैःअन्धकारितः अदर्शनं प्रपित: दिशां आशानां तथा अम्वरस्य आकाशस्य सम्बन्धी गर्भ: उदरं येन तथोत दैत्यानाम् असुराणां


देवद्विषां परिदृढ विकटं विहस्य
बाणावलीभि(४)[१३११]रमरान्विकटान्ववर्षे ।
शलानिव (५)[१३१२]प्रवरवारिधरो गरिश
नद्भिः पराभिरथ गाढमनारताभिः ॥ २ ॥
जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ता
बाणाः (६)[१३१३]शिता (७)[१३१४] दनुजनायकबाणसङ्घान् ।

सम्बन्धिनं पतिम् ईश्वरं तारकम्। कर्म। पुरस्तात् संसुक्षतः अभ्यपेतम् आगतं दृष्ट्वा अवलोक्य एत्य थागम्य मदेन गर्वेण हेतुमा योङ युवं कर्तु’ मिमिलुः मिलिता बभूवुः। अस्मिन् सर्गे वसन्ततिलकं वृत्तम् ‘ज्ञेयं वसन्ततिलकं तभजा जगौ ग:” इति तल्लक्षणात् ॥ १ ॥

 देवेति ॥ अथ अनन्तरं देवान् हिघनतौति देवद्विषः तेषाम् । डिषधातोः कर्तरि क्षिप्प्रत्ययः। असुराणां सम्बन्धी परिवृढः स्वामी तारकासुरः। कर्ता। विकटम् उत्कटं यथा तथा विहस्य सस्यं कृत्व, प्रवरः महान् वरिधरः जलधरः। उपमानपक्षे कर्ता । पराभिः अत्यन्ताभिः अनारताभिः प्रविरतभिः अविच्छिन्नाभिरित्यर्थः । अग्निः जलैः । करणैः । गरिष्ठान् अतिमहतः शैलान् पर्वतामिव । उपमानपक्षे कर्म । बाणमां शराणाम् आवलीभिः निकरैः । कर । विकटान् घशाक्रान्तान् अमरान् देवान् । उपमेयपक्षे कर्म। गाढभृशं यथा तथा ववर्ष छदितवान्। टपमयम् ॥ २ ॥

 जगथेति ॥ रणास्य युहस्य स्रस्बन्धिनि अन्त सीमायाम्


                        सप्तदशः सर्गः ।         २६१
              अज्ञाय तार्क्ष्य निवहा द्रव नागपूगान् 
              सद्यो विचिच्छिदुरलं कणशो रणान्ते ॥ ३ ॥   
              (८) तान् प्रज्वलत्फलमुखै (१) विषमैः सुरारि- 
              नामाङ्क्षितैः पिहितदिग्गगनान्तरालैः । 
              (१)आच्छादितस्तृणचयानिव (२)हव्यवाह-
              चिच्छेद सोऽपि सुरसैन्यशरान् शरौघैः॥ ४ ॥

अम्भस्य जम्भासुरस्य दिषन् शत्रः इन्द्रः प्रसृतिः प्रथमः येषां तथोक्ताः दिशां पूर्वादीनां ये पतयः ईशाः तेषां सम्बन्धिभिः चापैः धनुर्भिः मुक्ताः त्यक्ताः शिताः तौक्ष्याः बाणाः शराः उपमेयपचे कर्तारः । तार्क्ष्याणां गरुड़ानां सम्बन्धिनः निवडा: समूहाः । उपमानपक्षे कर्तारः । सद्यः सहसा नागानां सर्पाणां पूगान् समूहानिव उपमानपक्षे कर्म प्राय सद्यः अलम् अत्यर्थं यथा तथा दनुजानां दैत्यानां नायकस्य नाथा तारका सम्बन्धिनः बायानां शराणां सङ्घान् निचयान् । उपमेयपुचे कर्म कणशः मुद्रांशैः विचिच्छिदुः संचूर्णित- वन्तः । उपमालङ्कारः ॥ ३ ॥

तानिति । हव्यवाहः अनलः । उपमानपक्षे कर्ता । यानां चयान् पुष्यानिव। स तारकासुरोऽपि श्राच्छादितः सन् । सुरशरजालैरिति कर्तृपदम्यम् । प्रव्पलत् दीप्तिमत् फलं फलकं मुखे येषां तथोक्तैः तथा विषमः भोषणेः । तथा सुराणां देवानां सम्बन्धिनः परः शत्रोः तारका यत् नाम न हितैः चिह्नितैः अधिकारित्वबोधकैरिति भावः । तथा पिचितम् चात दिशां पूर्वादीनां श्राशानां गमनस्य चाका- पस्य च अन्तरालम् अवकाशः यैः सादृशेः, शरायां बायानां प्रोघैः संधैः। करणैः । तान् सुराणां सैन्यानां शरान् बाणान् ।



(८) ते, तै: । (८) विशिखैः सुरारिम्. समरेऽसुरारिम् । (१) प्राच्छादयंस्तृपचयैरिव । (२) इव्यवाहम् ।

             २&२           कुमारसम्भवे
             दैत्येश्वरो ज्वस्तिरोषविशेषभौमः 
             सद्यो मुमोच युधि याम्बिशिखान् (३) सहेलः । 
             ते प्रापुरुइटभुजङ्गमभीमभावं 
             (४) गाढं बबन्धुरपि तां (५) स्त्रिदशेन्द्रमुख्यान् ॥५॥ 
             ते नागपाशविशिखैरसुरेख बहाः (६) श्वासानिलाकुलमुखा विमुखा (७) रणस्य। 
             दिङ्नायका बलरिपुप्रमुखाः स्मरारि-
             सूनोः समौपमगमन्विपदन्तहेतोः ॥ ६ ॥
      उपमेयपचे कर्म । चिच्छेद छेदयामास उपमालङ्कारः ॥४॥

दैत्यति । दैत्यानाम् असुराणाम् ईश्वरः प्रभुः तारकः । कर्ता । व्वलितः दीपितः यः रोषः कोप: तेन विशेष- भीमः पतिभीषणः । तथा हेलया पवनया सह वर्तमानः सहेलः सन् सद्यः सहसा युधि संग्राम यान् विशिखान् वाणान् । कर्म । मुमोच मुक्तवान्, ते विशिखाः । कर्ता । टानां भोषणानां भुजङ्गमानां सर्पाणां भौमभावं भीषण प्रापुः जग्मः तदद्धोषणा बभूवुरित्यर्थः । पत्र निदर्शनालङ्कारः । लचणन्तु दर्पचे मृग्यम् । तान् विदशेन्द्रः देवेन्द्रः मुख्यः प्रधानं येषां तथोक्तान् इन्द्रप्रभृतीन्। कर्मभूतान्। गादं दृढं यथा तथा बबन्धुरपि नागपाशप्रभृतिरस्त्रैर्यवान् कतवन्तोऽपीत्यर्थः । ते इति कर्तृपदेन सान्वयः काय्र्यः ॥ ५ ॥

ते इति । बलरिपुः इन्द्रः प्रमुखः अग्रगष्यः येषां तथोक्ताः। दिशां पूर्वादीनां नायकाः अधिपाः । कर्तारः असुरेख तारक दैत्य न । कर्ता । "नागपाशा एव विशिखाः वाणाः से करणैः । बच्चाः संयताः निगड़िता इत्यर्थः । अतएव वासर



(३) सहेलम् । (४.) वाढम् । (५) विदिवेन्द्र। (4) मासाकुल । (०) रयान्तात् । सप्तदश सर्ग । दृष्टिप्रपातवशतोऽपि पुरारिसूनो- स्ते नामपाशघनबन्धविपत्तिदुःखात् । इन्द्रादयो मुमुचिरे खयमस्य देवाः सेवां (८)व्यधुर्निकटमेव महाजिगीषोः ॥ ७ ॥ (६)उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रु- रङ्गाय सारथिमवोचत चण्डबाहुः ।

निःश्वमस्य ये अनिलाः वायवः तैः आकुलानि व्याप्तानि मलिननीत्यर्थः । मुखानि आननानि येषां तादृश: । अतएव रणस्य रणात् । सम्बन्धविवक्षया पञ्चमीस्थाने षष्ठीप्रयोगः । विमुख: वैमुख्यं गताः सन्तः विपदः तककतोपद्रवस्य नेत्यर्थः। नाशः अभाव एव हेतुः कारणं तस्मात् हेतोः स्वशरः हरस्य सम्बन्धिनः सुनः कार्तिकेयस्य समषं निकटम् अगमन् गतवन्तः ॥ ६ ॥

दृष्टौति । ते इन्द्रादयः इन्द्रप्रभृतयः अष्टदिगशाः। कर्तार । पुरस्य विपुरस्य अरेः शत्रोः हरस्य सम्बन्धिनः स्नः कुमारस्य दृष्टे: नेत्रस्य यः प्रपातः पतनं तस्य वशतः मात्रतः एव प्रभवणेयथः । नागपाशेः नागपाशाख्यशरैः घनः निविडः बन्धः वन्धनमेव विपत्तिः विपद् तया यत् दुःखं क्लेशः तस्मात् सुसुचिर सुता बभूवुः । तथा महतः प्रबलस्य जिगीषोः जेतुमिच्छोः अस्य कार्तिकेयस्य निकटं समीपम्। कर्म। स्वयम् आत्मना नवपरिणेत्यर्थः । एत्य आगम्य सेवां स्तुतिमित्यर्थः । त्र्यधुः क्कतवन्तः ॥ ७ ॥

अथ डीने त्यादिना ओकद्वयेनाह- डीतेति । मा इति च ॥ अथ अनन्तरं देवानां नाग-

(८)व्यधस्च पुनरित्य। १६४ कुमारसम्भवे

बड़ा मया सुरपतिप्रमुखाः प्रस ब बालस्य धूर्जटिसुतस्य निरौक्षणेन ॥ ८॥ मुक्ता बभूवुरधुना तदिमान्विहाय कर्ता(१)आमुं समरभूमिपशूपहारम् । तस्यन्दनं सपदि वाहय शम्भुसूनु' द्रष्टानि दर्पितभुजाबलमाहवाय ॥ ६ ॥

पाशमुक्तयनन्तरमित्यर्थः । चण्डै उग्रौ बाहू बाइबलमित्यर्थः । यस्त्र तथोक्तः । तथा उझौप्तः प्रज्वलित: कोपः क्रोध एव दहनः अग्निः यस्त्र तथाभूतः । सुरेन्द्राणाम् इन्द्रप्रभृतिदेवानां शत्रुः अरिः तारकः । कर्ता। अङ्गाय शत्र सरयिं सुतम्। कम । अवोचत उक्तवान् । किं तदित्याह-बझा इति । सुराणां देवानां पतिः नायकः इन्द्रः प्रमुखः अग्रगामी येषां तथोत: देवाः सुराः। मया। कर्वा । प्रसव सहसा बहः नाग- पाशेन निगडिता प्रपौत्यर्थः । बालस्य अल्पवयस्कस्त्र। अपि- शब्दोनोश्वः । धूर्जटिसुतस्य हरतनयस्य निरीक्षणेन कृपादृध्या सुता बभूवुः अभूवन् । तत् तस्मात् अधुना इदनीम् इमान् सुशान् । कर्म। विहाय विमुच्य अमुं दृश्यमानं कार्तिकेयम्। कर्म। समरस्य संग्रामस्य या भूमिः क्षेत्र तस्यां पशूनां गुणा- लप्रभृतीनां यः उपहार: उपढौकनं तं कर्तास्ति । युऽइतोयं भक्षणार्थं पशुभ्यो दातव्य इति भावः । तत् तस्मात् हेतोः सपदि सत्वरं स्यन्दनं रथम् । कर्म। वाहय चालय । त्वमिति कर्तृपदमृष्टम् । अनुज्ञायां लोट्। अस्मि अहम्। कर्ता। दर्पितभुजाबलं बाबुबलोद्धतमित्यर्थः । शम्भोः हरस्य सम्बन्धिनं सुनु तनयम्। कर्म। आइवाय युद्धार्थं द्रष्टा अवलोकयिथामि। कुलकम् ॥ ८॥ ९ ॥

                 (१)अहम्। 

तस्यन्दनः सपदि सारथिसंप्रभुत
(२)[१३१५] प्रक्षुब्धवारिधरधीरगभीरघोषः ।
(३)[१३१६]चण्डश्चचाल दलिताखिलशत्रु सैन्य-
मांसास्थि(४)[१३१७]शोणितविपङ्कविलुप्तचक्रः ॥१०॥
दृष्ट्वा रथं प्रलयवातचलद्भिरोन्द्र
कल्पं दलदल(५)[१३१८]विरावविशेषरौद्रम्।
अभ्यागतं सुररिपोः सरराजसैन्यं
नोभं जगाम परमं भयवेपमानम् ॥ ११ ॥

 तदिति । प्रक्षुब्धस्य रोषान्वितस्य। प्रलयकालनस्येति भावः । वारिधरस्य जलदस्येव धीरः गभीरः धन: निविड़ख घोषो यस्य तथाभूतः। तथा दलितस्य चूर्णितस्य अखिलस्य समस्तस्य शत्रुसैन्यस्य अरिसेनायाः मांसेन, अस्थिभिः, शोणितविपडून रक्तकर्दमेन च विलुमानि चक्राणि चरणानि यस्य तादृशः ? अतएव चण्डः प्रचण्डः तस्व तारकासुरस्य सम्बन्धी स्यन्दनः रथः । कर्ता। सपदि तत्क्षणमेव । न तु विलम्बेनेति भावः। सारथिना सूतेन तारकस्येति शेषः । कत्र । संप्रणुनः प्रेरितः सन् चचाल जगाम ॥ १० ॥

 दृष्टुति । सुराणां देवानां राज्ञः अधिपस्य सैन्यं सेना। कटें । प्रलये कल्पान्तसमये जातेन वातेन पवनेन चलतः गिरौद्रात् पर्वतराजात् ईषदूनम्। तथा दलन्ति चूर्णीभवन्ति यानि बलानि सैन्यानि तेषां य: विरावः आर्तनादः तेन विशेषरौद्रम् अतिभयङ्करम्। तथा अभ्यागतं समुपस्थितं. सुराणां देवानां रिपोः अरे तारकस्य सस्यन्धिनं रथं स्यन्दनम्।



प्रद्युम्यमाणमवलोक्य दिगीशसैन्यं
शम्भोः सुतं (६)[१३१९] कलहकेलिकुतूहलोत्कम् ।
उद्दामदोःकलितकार्मुकदण्डचण्डः
प्रोवाच वाचमुपगम्य स कार्तिकयम् ॥ १२ ॥
रे (७) [१३२०]शम्भुतापसशिशो बत मुञ्च मुञ्च
(८)[१३२१]दोर्दर्पमच विरम (९)[१३२२]चिदिवेन्द्रकार्यात् ।

कमें। दृशा अवलोक्य भयेन शङ्कया वेपमानं कम्पमानं सत् परमम् प्रत्ययं लोभम् उद्वेगम्। कमें। जगम प्राप्तवान् लुब्धवानित्यर्थः ॥ ११ ॥

 प्रक्षुभ्येति । स तारकासुरः । कर्ता। दिगीशानाम् अष्टदिक्पालानां सम्बन्धि सैन्यम् । कर्मभूतम् । प्र प्रकर्षेण क्षुभ्यमाणं क्षोभं गच्छत् । तुभधातुदैवादिकस्तदाकृतिगणत्वात् । अवलोक्य निरौच्य उद्दमौ उत्कटौ यौ दोष बाइ तयोः कलित: स्पृहत: कार्मुकं धनुरेव दण्डः तेन चण्डः उत्कटः सन् । कलह: विग्रह एव केलिः क्रीड़ा तत्र यत्। कुतूहलं कौतुकं तत्र उत्कम् उत्सुकम्। तथा शम्भोः महादेवस्य सम्बन्धिनं सुतं तनयं कार्तिकेयम्। कर्म । उपगम्य प्राप्य वाचं निम्नोक्त' वचनं प्रोवाच उक्तवान् ॥ १२ ॥

 अथ रे इत्यादिभिस्त्रिभिः शोकैर्वाचं विवृणोति-----

 रे इति ॥ रे भोः शम्भरिव तापसः तपस्वी तस्य शियो कुमर । रे इति अवशसूचकसम्बोधनपदम् । अव मयि । विषयाधिकरणम्। दोर्दर्प भुजवीर्यजनितमकरं सु सुत्र । सर्वथैव त्यजेत्यर्थः । त्वमिति कर्तृपदसूत्रम् । तथा विदिवेन्द्रः महेन्द्रः तस्य यत् कार्यं मदीयबधकंपं तस्मात्


सप्तदश: सर्ग: ।


(१)शस्त्रैै: किमत्र भवतोऽनुचितै (२)रतीव (३)बालत्वकोमलभुजातुलभारभूतैः ॥ १३॥ (४)एवं (५)त्वमेव तनयोऽसि गिरीशगौर्योः किं यासि कालविषयं विषमैः शरैमै। (६)संग्रामतोऽपसर जीव पितुर्जनन्याः (७)तूर्णं प्रविश्य वरमङ्कतलं विधेहि ॥ १४ ॥

विरम निवृत्तो भव । विपूर्वत्वात् रमधातोः परस्मैपदित्वम्। तत्र हेतुमाह-शस्त्रैरिति । अतीव बालस्येति शेषः । एतेनास्याक्षमत्वं व्यज्यते। भवतः तव बालत्वात् शैशवात् कोमलौ पेलवौ यौ भुजौ बाहू तयोः अतुलं बहु भारभूतै: वहनायोग्यैरित्यर्थः । अतएव अत्र मयि अनुचितैः अनुपयुतैः शस्त्रैः कृपाणादिभिः किम् अलम् । किंशब्दयोगे तृतीया। तव शस्त्राणि मयि निष्फलानीति भावः ॥ १३ ॥   एवमिति । रे शिशो। सम्बोधनपदमिदमूह्यम् । एवं पूर्वोक्तप्रकारः त्वम्। कर्ता। गिरीशस्य हरस्य गौर्याः पार्वत्यासू सम्बन्धौ तनयः पुत्रः असि भवसि एव । गिरीशगौरीतनयत्वादेताट्टशकार्ये त्वत्प्रवृत्तिरिति भावः । तथापि बालस्त्वमिति शेषः। मे मम विषमैः भीषणै: शरैः बाणैः । करणैः । किं कथं कालस्य शमनस्य विषयं गृहं यासि धावसि । मया सह योषु प्रवृत्तस्य ते मरणमवधारितमिति भावः। इदानीं कर्तव्यतामाह-संग्रामतः युद्धात् अपसर दूरं गच्छ । तथा जीव प्रणिहैि। युडापसरणे ते जीवनहनिर्नास्तीति भावः तथा तूर्णं सत्वरं यथा तथा पितुः जनकस्य मातुः जनन्याम्र


१)शकत् 
२) श्रासरै:,चरित्रै:
३) बालत्वकोमलभुजक्रमभारभूतैः, बालानकोमलभूजाक्रमभीरूभूतै:
४) एक:
५) एकतनय:
६) तन्नासत:
८)पूर्णम् 

सम्यक् खवं किल विमृश्य गिरीशपुत्व
जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु ।
एष खयं पयसि मंच्जति (८)[१३२३]दुर्विगाचे
पाषाणनौरिव निमज्जयते पुरा त्वाम् ॥ १५ ॥
इत्थं निशम्य वचनं युधि तारकस्य
कमप्राधरो विकचकोकनदारुणाक्षः ।
(९)[१३२४]दोभात्लिलोचनसुतो धनुरीक्षमाणः
प्रोवाच वाचमुचितां (१)[१३२५]परिमृश्य शक्तिम् ॥१६॥

प्रविश्य निकटं गत्वा अतलं क्रोड़देशं वरं श्रेष्ठ विधेहि कुरु ॥ १४ ॥

 सम्यगिति । हे गिरीशपुत्र शिवकुमार स्वयं विमृश्य विविच्य जभौ जग्मुरं ईथति तथोक्तस्य इन्द्रस्य सम्बन्धिनं प्रतिपकं शत्रुम् अपराजेयमिति भावः । मामित्यर्थः। कर्म । आश तूर्णं जहिहि त्यज । किलेति निश्चयर्थमव्ययम्। एष भरिपुः। अनेनामनिर्देशः । स्वयं दुर्विगावे अतशअप्रै इत्यर्थः । पयसि जले पाषाणस्य प्रस्तरस्य नौः मौकेव मति मग्नो भवति । तथा मां पुरा निमज्जयते निगच्छयि यति । अत्र पुराशष्ट्रयोगे भवथकाले लट्प्रयोगः। इन्द्रआधुत्वाग्अंया सह ते यु न सम्भाव्यते इति भावः । उत्प्रेक्षेयम् ॥ १५ ॥

 इत्यमिति । त्रिलोचनस्य हरस्व सख्यधी सुतः कुमारः । क्षत। तारकस्य सम्बन्धि स्थ उक्तप्रकारं गर्वितमिति भावः।। वचनं वाषय निशम्य आकर्यं क्षोभात् कोपात् हेतोः कथाधरः कम्पिताधरोष्ठः। तथा विकचे प्रस्फुटिते कोकगदे तक-


दैत्याधिराज भवता (२)[१३२६]गर्वात्
तत्सर्वमयुचितमेव तवैव किं तु।
द्रष्टास्मि ते प्रवरबाहुबलं वरिष्ठ
शस्त्रं गृहाण कुरु कार्मुकमाततज्यम् ॥ १७ ॥
इत्युक्तवन्तमवदत्रिपुरारिपुब'
दैत्यः क्रुधौष्ठमधरं किल (३)[१३२७]निर्विभिद्य।

मले इव अरुणे रतावणे अहिणी नयने यस्य स्थः । तय। धनुः शरासनम् ईक्षमाणः अवलोकयन् सन् शक्तिं शतिसंकमनं परिमृश्य स्सद्धा उचिताम् आत्मानुरूपां वाचं वाक्यम् । कर्म। प्रोवाच उक्तवान् ॥ १६ ॥

 दैत्येति । हे दैत्याधिराज असुरेन्द्र तारका । भवता त्वया । क। गर्वात् दर्गात् अहङ्कारादिति यावत् । यत् पूर्वोक्तं वाक्यम् । कर्म । अवादि कधितं तत् सर्वमपि तवैव। अत्रैवशब्दोऽन्यव्यवच्छेदः । उचितमेव उपयुक्तमेव भवतौति शेवः । किन्तु तवोक्तवावस्वोचितवेऽपि ते तव सम्बन्धि वरिष्ठं महत् प्रवरं वेङ, बाह्वोः हस्तयोः यत् बलं वीर्यं तत् । कर्म । द्रष्टास्मि अवलोकयिष्यामि। शस्त्रं स्वायुध ठहरा तथा कार्मुकं धनुः। कर्म । आतता आरोपिता था मौर्वी यत्र तादृशं कुरु । त्वमिति क८ पदम् ॥ १७ ॥

 इतौति । दैत्यः तारकासुरः । कर्ता । इति पूर्वोत वाक्यं उक्तवन्तं कथितवन्त बिgशरेः ४ पुगं तनयं कार्तिकेयमित्यर्थः । कर्म। क्रुधा रोषेण। हैती वतौया। ओोष्ठम् अधरश्च निर्विभिद्य किल दंशित्वं च । अत्र किल शब्द एवार्थे प्रयुतः अवदत् उवाच । किं तदिइ-युद्धार्थमिति । भोः शिणे । सम्बोधगपदमिदमुग्रम्। युयूषं चूर्ण कर्तुम् उद्धटम् उत्कटं भुजयोः हस्तयोः यत् बलं वीर्यं तेन


युद्धार्थमुद्भट(४)[१३२८]भुजाबलदर्पितोऽसि
बाणान् सहख मम (५)[१३२९]सादितशत्रुपृष्ठान् ॥१८ ॥
दुप्रेक्षणीयमरिभिर्धनुराततज्य
सद्यो विधाय विषमान्विशिखान्यधत्त ।
स क्रोधभीमभुजगेन्द्रनिभं स्वचापं
(६)[१३३०]चण्डं प्रपञ्चयति जैत्रशरैः कुमारे ॥ १९ ॥

दर्पितः अहङ्कतोऽसि। त्वमिति कद्रं पदमदर्थम्। अतः । पदमिदसूयम्। सदितानि विदारितानि शशखपृष्ठानि अरिपृष्ठदेशः यैः तथाभूतान् सस सम्बन्धिनः बाणन् शरान्। कर्मभूतान्। सहख सर्वान् कुर्वित्यर्थः । मया सह युध्यतस्त भङ्कत दुर्दशा भविष्यतीति भावः ॥ १८ ॥

 दुःशं क्षणयेति। स तारकासुरः। कर्ता। सद्यः तत्क्षण- मेव अरिभिः शत्रुभि: । कटुभिः । दुःप्रेक्षणीयं दुरवलोकनीयं भयजनकत्वादिति भावः। धनुः । कर्म। आतता निस्तृता था चैवं यत्र तथोक्तं विधाय सम्याथ ज्यायुक्ष लत्वेत्यर्थः। सीधेन रोषेण भीमः भयः भुजगानां नागनां यः इन्द्रः श्रेष्ठः तन्निभं तत्तुल्यं तथ चण्डं भषणं स्वस्य आत्मनः वयं धनुः । कमें। जना: जयसाधनः य शरा: बण: तेः । करणैः। प्रपञ्चयति संयोजयति कुमार कार्तिकेये विघमाम् भीषयन् विशिखान् बाणान्। कर्म। न्यधत्त निहितवान् ॥ १९ ॥


कर्णान्तमेत्थ दितिजेन विकृष्यमाणं
(७)[१३३१]कोदण्डमेतदभितः (८)[१३३२]सुषुवे शरौघान् ।
व्योमाङ्गणे लिपिकरान् (९)[१३३३]किरणप्ररोहै
(१)[१३३४]सान्दैरशेषककुभां (२)[१३३५]पलितं करिष्णून् ॥२०॥
बाणैः सुरारिधनुषः प्रसृतैरनन्तै
र्निषीषभीषित(३)[१३३६]भटो लसदंशजालैः ।

 कर्णेति । दिते: असुरजनन्या जायते उत्पद्यते यः तथोकोन। जनधातोः कर्तरि डप्रत्ययः । तारकासुरेण । कधी । विकृष्यमाणम् आकृष्यमाणम् एतत् पूर्वार्ता’ कोदण्ड चापम्। कर्ता । कर्णान्त' श्रवणसमीपम् एत्य आशय आकर्णकटं भूत्वेत्यर्थः । अभितः समन्तात् सान्द्रः निघड़ : किरणप्ररोहैः मयूखाङ्करैः व्यो: गगनस्य सम्बन्धानि अङ्गणे चत्वरे लिपिं चित्रकर्मेत्यर्थः । कुर्वन्तीति तथक्त।न् । तथा नास्ति ,शेषः यासां तथोक्तानां ककुभां सर्वदिशां पलितं वार्धक्यजनितशक्लब करिष्णून् कर्तुमिच्छुन् । प्रतीयमानत्प्रेश। शराणां बाणानां ओघान् संघान् । कर्मभूतान्। सुपुत्र उत्पादयामास ॥ २० ॥

 बलैरिति । निर्वोषेण रवेण बाणानामिति शेषः । व। भौषिः भयं प्रापिताः भटा: यो हरः यस्य तादृशः। तथा अन्धीकृतानि आच्छादितानि अखिलानि सकलानि सुरलरस्य देवेन्द्रस्य सम्बन्धीनि सैन्यानि यस्य तथोन्नः। ईशसूनुः शम्भुकुमारः कार्तिकेयः। कर्ता । सुराणां देवानाम् अरेः शत्रोः नरकासुरस्य सम्बन्धिन: धनुषः चापात् प्रखतैः



अन्वीौकृताखिलसुरेख(४)[१३३७]संन्य ई
सूनुः कुतोऽपि विषयं न जगाम दृष्टे: ॥२१ ॥
देवेन मन्मथरिपोलतनयेन गाढ
माक ऐकष्टमभितो धनुराततज्यम्।
बाणानसूत (५)[१३३८]निशितान्युधि यान् (६)[१३३९]सुजैत्रा
स्तैः सायका (७) [१३४०]विभिदिरे सहसा सुरारेः॥२२
रेजे सुरारिशरदुर्दिनके निरस्त
(८)[१३४१]सद्यस्तरां निखिलखेचर(९)[१३४२]खेदहेतौ ।

निर्गीतैः । तथा समन्ति दीप्यमानानि अंशूनां मयूखाना जालानि समूहः येषां तथाभूतैः । तथा नास्ति अतः शेषः येषां तादृशैः बाणैः शरैः । करणैः । कुतोऽपि कस्मादपि दृष्टेः दर्शनस्य विषयं गोचरत्वं ’ न जगाम गतवान् । शराच्छशरीरत्वादिति भावः ॥ २१ ॥

 देवेनेति । मन्मथस्य कामस्य सम्बन्धिनः रिपी: शत्रोः शिवस्य तनयेन पुत्रेण देवेम। कङ्ग। गढ़ भृशं यथा तथा आकर्णकृष्ट श्रवणपर्यन्तकष्ट' तथा आतता आरोपिता या मौर्वी यत्र तादृशं धनुः । । युधि संग्रामे अभितः सर्वतः यान् निशितान् तौलन् बाणान् शरान् अभूत जनयामास । तैः बाणैः। करणैः । सुराणां अरेः शत्रोः सारसुख सम्बन्धिनः सु अतिशयेम जैव जयशीलाः सायकाः बाणः कर्म। सहसा प्रश्न विभिदिरे खशीतःकर्मणि शिष्ट ॥ २२ ॥

 रेजे इति ॥ निखिलाः समस्ताः ये खेचराः अकाथ-


(१)[१३४३]देवः प्रभाप्रभुरिव शरशत्रुसूनुः
प्रद्योतनः सुघनदुर्धरधाम(२)[१३४४]धामाः२३ ॥
तत्राथ दुःसहतरं समरे (३)[१३४५]तरखौ
(४)[१३४६]धामाधिकं दधति धीरतरं कुमारे।
मायामयं समरमाश महासुरेन्द्रो
माया(५)[१३४७]प्रचारचतुरो रचयाञ्चकार ॥ २४ ॥
अह्नाय कोपकलुषो विकटं विहस्य
(६)[१३४८]व्यर्थं समर्थं वरशस्त्रयुधं कुमारे।

विहारिणः तेषां सम्बन्धिनः खेदस्य क्लेशस्य हेतौ कारणे सुराणां देवानाम् अरेः शर्धोः तारकासुरस्य शराणां सायकानां दुर्दिनके वर्ष निरस्ते निवारिते सति । कुमारेणेति कटुपदमाहार्यंम् । सद्यस्तरां सहस देवः स्मरशत्रुसूनुः शरत गयः। कर्ता । प्रभाप्रभुः सूर्य इव प्र प्रकर्षेण द्योतनः दीप्यमानी तथा सु अतिशयेन धनानां निविड़ानां, दुर्धराणां दुवैद्यनाथ धाम तेजसां धाम स्थानं आधारभूत सन्नित्यर्थः। सेज दिदौपे ॥ २३ ॥

 तत्रेति ॥ अथ अनन्तरं तय संग्रामे कुमारे कार्तिकये दुःसहतरं सोडुमशक्यतरं तथा धीरतरं अतिगभीरं तथा अधिक महत् धाम तेजः । कर्म । दधति धारयति सति । तरः बलमस्ति यस्य स तरस्वौ महान् असुरिन्द्रः तैरकः । कर्ता। मयायाः कपटस्य प्रचार प्रकाश चतुरः पटः सन् मयामयं कपटप्रचुरं समरं संग्रामम्। कमें । प्रश शर्मा यथा तथा रचयासकार कल्पितवान् ॥ २४ ॥


(७)[१३४९]जिष्णुर्जगविजयदुर्ललित: सबलं
वायव्यमस्त्रमसुरो धनुषि न्यधत्त॥ २५ ॥
(८)[१३५०]सन्धानमात्रमपि यस्य युगान्तकाल
(९)[१३५१]भूतभसं परुषभीषणधोरघोषः।
उझबूतधूलि(१)[१३५२]पटलैः पिहिताम्बराशः
प्रच्छन्नचण्डकिरणो (२)[१३५३]व्यसरत्समीौरः ॥ २६ ॥

 अज्ञकायेति । जगप्त भुवनानां कर्मभूतानां विजयेन पराजयेन दुर्ललितः दुर्विनीतः । तथा जिष्णुः जयशबः स असुरः तारकः। कर्ता । प्राय सहसा कोपकलुषः रोचमलिनः सन् कुमारं कार्तिकेये वरैः वेदैः आयुधैः शस्त्रैः या युत् युद्ध त ब्यथ निष्फलां समर्थं विचार्य तथा विकटम् उत्कटं यथा तथा विहस्य हास्यं कृत्वा हेलया अवज्ञया सह वर्तमानं यथा तथा धनुषि स्वचषे वायव्यं वायुदैवतम् अन्नम्। कर्म । न्यधत लिहितवान् योजयामासत्यर्थः ॥ २५ ॥

 सन्धानति । यस्य वायव्यास्त्रस्य सन्धनमवमg चापसंयोगमात्रेणैव परुषः कर्कशःभावणः भयानकःघर गभीरः घोषः शब्दः यस्य तादृशः । तथा उघृतैः उत्पतितैः धूलीनां रजसां पटलैः पुत्रैः । कर्तभिः । पिहिताः आच्छदिताः अस्बरं गगनम्, प्रशाः पूर्वादिदिशश्च येन तथाभूतः । अतएव प्रच्छनः आच्छादितः चहकिरणः सूर्यः येन तादृशः समीरः पवनः। कर्ता । युगान्तय प्रलयस्य यः कालः समयः तस्मात् भूतः जातः शमः भ्रान्तिः यत्र तत् यथा तथा व्यसरत् उवाँ६ ॥ २६ ॥


कुन्दोज्वलानि सकलातपवारणानि
धूतानि तेन मरुता सुरसैनिकानाम् ।
उच्यमान(३)[१३५४]कलहंसकुलोपमानि
(४) [१३५५]मेघाभधूलिमलिने नभसि प्रसवुः ॥२७॥
विध्वस्य तेन सुरसैन्यमहापताका
नोतो (५) [१३५६]नभ:चलमलं नवमल्लिकाभाः।
खर्गापगाजलमहौघसहस्रलीलां
व्यातेनिरे (६)[१३५७]दिवि सिताम्बरकैतवेन ॥२८॥

 कुन्देति । सुराणां देवनां सम्बन्धिनां सैनिकानां सैन्यानां सम्बन्धीनि कुन्दानैव कुन्दाख्यपुष्यजीव उज्यलानि शुभ्राणि सकलानि आतपवारणनि छत्त्राणि। कत णि । तेन मरुता वायुना। । कन । धतागि चालितानि अतएव उड्डीयमानानाम् उद्भच्छतां कलहंसानां कुलोपमानि कुलतुल्यानि सन्ति मेघस्य जलदस्येव आभा दौप्तिः येषां तथोक्ते: मलिनेरित्यर्थः । धूलिभिः रजोभिः मलिने छणवर्णा नभसि गगने प्रसस्त्रुः छत्राणि बभूवुरित्यर्थः ॥ २७ ॥

 विध्वस्येति । गवानां नूतनविकसितानां मक्षिकाणां अलिकाख्यपुष्याणामिव आभा सादृश्य यासां तादृशः । सुरसैन्यानां देवसेसनानां सम्बन्धिन्यः महत्यः पताकाः कः। तेन वायुना। कब्र। अलं भृशं यथा तथा विध्वस्य खण्डयित्वा नभःस्थलं गगनं नीताः प्रापिताः सत्यः दिवि आकाशे सितं शश्च यत् अस्बरं वसनं तस्य कैतवेन छलेन स्वर्गस्य आकाशस्य या आपगा नदी मन्दाकिनौ तस्याः जलस्य ये महान्ताः


धूतानि तेन सुरसैन्यमहागजानां
सद्यः (७)[१३५८]शतानि विधुराणि (८) [१३५९]दलत्कुथानि।
पेतुः क्षितौ कुपितवासववच्चलून
पक्षस्य भूधरकुलस्य तुलां वहन्ति ॥ २९ ॥
(९)[१३६०]तास्ताः खरेण मरुता रथराजयोऽपि
दोधूयमाननिपतिष्णु(१)[१३६१]तुरङ्गमाश्च ।
(२)[१३६२]विस्रस्तसारथिकुलप्रवराः समन्ताद्
(३)[१३६३]याहृत्य पेतुरवनौ सुरवाहिनोनाम् ॥ ३० ॥

ओघाः प्रवाहः तेषां सहस्रस्य या लीला विलासः तां व्यातेनिरे विस्तारयामासुः गता इत्यर्थः ॥ २८ ॥

 धूतानीति । तेन वयुना। कर्ता। ध,तानि चालितानि तथा विधुuणि कातराणि तथा दलन् छिन्नः कुथः पृष्ठास्तारणभेदः येषां तादृशानि । अतएव कुपितः क्रुद्धः यो वासवः इन्द्रः तस्य वक्ष्या ण वलाख्यशस्त्रेण ल: छेदं प्राप्तः पश्चा: यस्य तथोक्तस्य भूधराणां पर्वतानां लस्य समूहस्य तुलां तुल्यतां सादृश्यमिति यावत् । वह्नन्ति धारयन्ति सुरार्च देवानां सैन्येषु सेनासु महतां गजानां सम्बन्धीनि शतानि। कणि । सद्यः सहसा क्षितौ रणभूमौ पेतुः निपतन्ति। उपमालङ्कारः ॥ २९ ॥

 ता इति । खरेण प्रचण्डेन मरुत वायुना। सत्र। दोधूयमाना: वारंवारं कम्पमानः । अतएव निपतिष्णवः निपतनशौलाः तरङ्गः घोटकाः यासां तादृशः । तथा ।


हित्वायुधानि सुरसैन्य(४)[१३६४]तुरङ्गवाश्व
वातेन तेन (५)[१३६५]विधुराः सुरसैन्यमध्ये।
(६)[१३६६]शस्त्राभिघातमनवाय निपेतुरुर्यां
बौयेषु (७)[१३६७]वाहनवरेषु पतत्सु सत्सु ॥ ३१ ॥
तेनाहतास्त्रिदशसैन्यपदातयोऽपि
स्रस्तायुधाः सुविधुराः परुषं रसन्तः ।

प्रस्रस्ता: विच्युताः सारथिकुलप्रवराः सुतसमूहश्रेष्ठाः यासां तथोक्तः । सुराणां देवानां या: वाहिन्यः सेनाः तासां सम्बन्धिन्यः ताः ताः पूर्वोक्त: रधानां स्यन्दनानां राजयः समूहः अपि । कर्घः। समन्तात् सर्वत: व्याख़त्य विपरिवृत्य पर्याकुल भूवेत्यर्थः । अवनौ युद्धभूमौ पेतुः पतिताः ॥ ३० ॥

 हित्वेति । तेन वातेन वायुना विधुराः कातराः सुराणां देवानां यानि सैन्यानि तेषु तुरङ्गवाहाः अश्वारूढः। कर्तारः । सुराणां यानि सैन्यानि तेषां मध्ये आयुधानि शस्त्राणि हित्वा विमुच्य शझाणां यः अभिघातः प्रहार: तम्। कर्म । अनवाप्य अप्राप्य अपौति शेषः । स्वीयेषु स्वकीयेषु वाहनानां घोटेकानां वरेषु जेठेषु पतत्सु भूमिं गच्छत्सु सत्सु उची पृथिव्यां निपेतुः निपतिताः ॥ ३१ ॥

 तेनेति । त्रिदशसैन्येषु पदातयः पादचारिणः योगः अपि। कर्तारः। तेन वायुना। कर्ता । आहताः ताडिताः। अतएव स्रस्तायुधाः। पतित शत्रः । अतएव सु अतिशयेन विधराः कातर: । तथा पुरुष कर्कशं यथा तथा रसन्तः शब्दायमानाः सन्तः वात्यय वायुमुवन विवर्तदलवत् भारतषत्रवत् दूरम् आधिक्येन भ्रमं भ्रान्तिम् । कर्म। एत्य आखाय


(८)[१३६८]वाथाविवर्तदलवद्भ्रममेत्य दूरं
निःपतुरम्बरतलाद्वसुधातल(९)[१३६९]ऽस्निन्॥ ३२ ॥
इत्वं विलोक्य सुरसैन्य(१)[१३७०]मथो अशेषं
दैत्येश्वरेण विधुरौञ्चतमस्त्रयोगात् ।
स्वर्लोकनाथ(२)[१३७१]कमलाकुशलैकहेतु
र्दिव्यं प्रभावमतनोद(३)[१३७२]तनुः स देवः ॥ ३३ ॥
तेन(४)[१३७३]जिभतं सकलमेव सुरेन्द्रसैन्यं
आस्थं प्रपद्य पुनरेव (५)[१३७४]युधि प्रवृत्तम् ।

अम्बरस्य गगनस्य तलत् मध्यात् अस्मिन् वसुधातले पृथिव्यां निपेतुः पतिताः ॥ ३२ ॥

 इत्थमिति ॥ अथ अनन्तरम् अतनुः सहन् । शस्त्रादि कुशल प्रत्यर्थई। स उवकः देवः कार्तिकेयः। कर्ता । अशेषं समग्रं सुराणम् इन्द्रादीनां सैन्यम् । कर्म । दैत्यानाम् असुरा- शाम् ईश्वरेण तारकेण । कर्मा । इत्थम् अनेन प्रकारेण अक्षस्य वायव्यस् योगात् प्रयोगात् हेतोः अविधुरं विधुरं सम्पद्यमानं कृतं विधुरीकृतम् । अभूततद्भावे चुिप्रत्ययः । पीड़ि- तमित्यर्थः । विलोक्य दृशा दिवि भवं दिव्यम् अलोकसामान्य मित्यर्थः । प्रभावं बलम् । कर्म । अतनोत् विस्तारयामास । पवगनाशकास्त्र चिक्षेपेत्यर्थः । यतः खलकनाथस्य इट्रस्य कमलायाः लक्ष्मणः कुशले एकहेतुः अद्वितौयनिदानम् ॥३३॥

 तेनति । तेन कार्तिकयसंक्रान्तप्रभावेण उलितं वाय ध्यानिष्ठं सकलमेव समस्तमेव सुरेंद्र देवेन्द्रस्व


दृष्ट्वासृजद्दहनदैवतमस्त्रमिद्ध
(६)[१३७५]मुदप्तकोपदहनः सहसा सुरारिः ॥ ३४ ॥
(७)[१३७६]वर्षतिकालजलदद्युतयो नभोऽन्ते
(८)[१३७७]गाढान्धकारितदिशो घनधूमसङ्गः।
सद्यः प्रसवुरसितोत्पलदामभासो
दृग्गोचरत्वमखिलं (९)[१३७८]
न हि सन्नयन्तः ॥३५॥

सैन्यम्। कर्मभूतम्। त्राख्यम् अविकलत्व' प्रपद्य लब्ध्वा पुनः युधि संग्रामे एव नतु पलायमे इति भावः । प्रद्युम्न नियुक्त दृष्ट्वा विलोक्त्र उद्दीप्तः यः कोप रोषः स एव दहनः अनलः यस्य तादृशः । सुराणाम् अरिः तारकः । कर्ता । सहसा तत्क्षणमेव इहं प्रज्वलितं दहनदैवतम् आग्नेयम् अस्त्रम् । कर्म। असृजत् तत्याज । तुदादिगणीयात् खजधातोर्लङ्॥ ३४ ॥

 वर्षेति । वर्वेषु अतिकालानाम् अतिकृष्णमां जलदान मेघानामिव धृतिः शोभा येषां तादृशाः । गाढं श्वशं तथा यथा तथा अन्धकारितः अन्धकारं प्रापिताः दिशः पूर्वादयः यैः तथोक्तः । तथा असितानि नीलानि यानि उत्पलानि पद्मानि तेषां यानि दमनि माख्यानि तेव भास इव भासः दौप्तयः येषां तथाभूताः । घनाः निविड़ाः धूमाग चाः समूहः। कर्तारः । अखिलं समग्रं जगत् दृगोचरत्व' इचि विषयत्वं नहि सन्नयन्तः नैव प्रापयन्तः सन्तः सर्वेषां दृष्टिश इरन्त इत्यर्थः। नीधातुत्वद्विकर्मकत्वम्। नभसः गगनस्य अन्ते अवकाशे सवाः तत्रणमेव प्रश्नस्सुः निस्तारं जगाम ॥ ३५ ॥


दिक्चक्रवाल(१)[१३७९]गिलनैर्मलिनैस्तमोभि
र्लिप्त' (२)[१३८०]नभःखलमलं घनंटन्दसान्द्रेः।
धूमैर्विलोक्य (३)[१३८१]मुदिताः खलु राजहंसा •
गन्तु' सरः सपदि मानसमौषुरुचैः ॥ ३६॥
जज्वाल वह्निरतलः सुरसैनिकष
कल्पान्तकालदहनप्रतिमः समन्तात् ।
आशामुखानि (४)[१३८२]विमलान्यखिलानि कौला
जालैरलं (५)[१३८३]कपिलयन् सकलं नभोऽपि ॥३७॥

 दिगिति । राजहंसाः पक्षिभेदाः । कर्तारः । दिशां पूर्वादीनां यत् चक्रबलं मखी तस्स गिलनैः आच्छदकैः । तथा घनानां जलदानां यानि कृन्दानि तद्वत् सान्दैः निविद्धेः तमोभिः तमोरूपैः मलिनैः क्रूरैः धूमैः नभःस्थलं गगनम् धलं रणं यथा तथा लिप्तम् आच्छादितं विलोक्य खलु निरोच्चैव मुदिताः इष्टः सन्तः मेघोदयक्षमादिति भावः । सपदि सहसा भानमुं भानसुख्य सुरः सरोवरम्। कर्म। गरु यातुम् उच्चैः भृशं यथा तथा ईषुः अभिलषितवन्तः । वर्षाकाले मानसं यान्ति हंसा इति भावः ॥ ३६ ॥

 अक्षालेति । सुराणां देवानां सैनिकेषु सेनासु कल्पान्ते प्रये यः कालदहनः कालानलः तप्रतिमः तसदृशः। तथा नास्ति तुला सादृश्यं यस् तथोक्तः महानित्यर्थः । वक्।ि कर्ता । कोलानां शिखानां जालैः संवेः विमलानि निर्मलानि अखिलनि समग्राणि आशानां दिशां सुखानि तथा सवलं समग्रं नभोऽपि गगनश्च अलं भृशं यथा तथा कपिलयन् पिञ्जरौ कुर्वन् समन्तात् सर्वतः जव्वाल शशभे ॥ ३७ ॥


उज्जागरस्य दहनस्य निरर्गलय
वालावलीभिरतलाभिरनारताभिः ।
की पयोदनिवहैरिव धूमसी
यमायलच्यत कुलैस्तडितामिवोच्चैः॥२८॥
(६)[१३८४]गाढ़ायाद्दियति (७)[१३८५]विद्रुतखचरेण
(८)[१३८६]दौनेन तेन दहनेन सुदुःसहेन ।
दन्दह्यमान(९)[१३८७]मखिलं सुरराजसैन्य-
मव्याकुलं शिवसुतस्य समौष(१)[१३८८]माप ॥ ३६ ॥

 उज्जागरस्यति ॥ व्योम अन्तरीक्षम् । कमें। डजागरव । प्रदीप्तस्य तथा निर्नास्ति अर्गलाः प्रतिबन्धः यस्य तादृशस्य दहनस्य अनलस्य निर्नास्ति तुला सादृश्यं यस्य: तथोतभिः सथा अमरताभि: निरन्तशभिः ज्वलन कोलान सम्बन्धिनभिः आवलीभिः श्रेणीभिः । तथा प्रयोदनां मेघगां निवडैः सहुरिव धूमानां संधेः समूहैः व्याप्त' सदिति शेषः । उच्चैः इहद्भिः तfड़तां चपलानां सम्बन्धिभिः कुलैः समूहैः कीर्णं व्याप्तमिव अभ्यलयत अदृश्यत । जनैरिति कथं ” पद्मध्याहार्यम् । उत्प्रेक्षालङ्करः॥ ३८ ॥

 गाढादिति । गाढात् महतः भयात् तारकप्रयुताग्ने यास्खजनितादित्यर्थः। हेतौ तृतीया । विद्वता: पलायनं प्रापित: खेचराः रविप्रभृतयो येभ तादृशेन । तथा दीनेभ प्रज्वलितैन। तथा सुदुःसहेन अतिशयेन सोदुमशक्येन तेन तेन दहनेन अग्निना। कर्ता । दन्दह्यमानं पुनःपुगरप्ति- अयेन भस्फीक्रियमाणम् । अतएव अत्याकुलम् अतिविकलम् अखिलं समग्रं सुरराजस्व देवेन्द्रस्य सम्बन्धि सैन्यं सेमा।


इत्यग्निना घनतरेण (२)[१३८९]ततोऽभिभूतं
तद्देवसैन्यमखिलं विकलं विलो।
सम्मरवनाकमलऽन्धकशगुसूनु
(३)[१३९०]बाणासनेन समधत्त स वारुणाखम् ॥ ४० ॥
घोरन्धकारनिकरप्रतिमो युगान्त-
कालानलप्रबलधूमनिभो नभऽन्तं ।
गर्जारवे(४)[१३९१]र्विघटयन्नवनीधराणां
शृङ्गाणि मेघनिवहो घनमुज्जगाम ॥ ४१ ॥

कठ । शिवस्य हरस्य सुतस्य तनयस्य कतिकयस्य समग्रं नैकव्यम। कम । आप जगाम ॥ ३९ ॥

 इतीति । ततः निजसैन्यानां स्खममीपगमनानन्तरं सः, अन्धकस्य शत्रुः शिवः तस्य सम्बन्धी स्नुः तनयः कार्तिकय:। कत । दूiत एवप्रकारेण घनतरग्ण् अतिनिवडून अग्निना अनलेन अभिभूतं पराभूतम् अखिलं समन' तत् पूव तां देवगां सुरण संन्यम् । कम । वकलं कातरं विलोक्य निरीच्य स्रेण ईषद्धास्येन सह वर्तमानं वलकमलं सुख पङ्कजं यस्य तथातत: सन् । ब। णः शरा: अस्यन्तं क्षिप्यन्तेऽनेन बण्णसनं धनुः तेन । करणेन । वरुणस्येदं वारुणं वरुणदेवतकम् अस्त्र समधत्त संदधे इत्यर्थः । आपण याचनिवारणार्थमति भावः ॥ ४० ॥

 धोरेति । घोराणां भषणानाम् अन्धकाराणां सम्बन्धिनः निकरस्य समूहस्येव प्रतिमा जरूपं यस्य तादृशः। तथा युगान्तकालस्य कल्पान्तसमयस्य सम्बन्धी यः अगलः दहनः तस्य सम्बन्धमा प्रबलेन अधिकेन धमेन निभः सदृशः मधण निवहः समूहः। कतों । गजस्य गर्जनस्य आरवैः घोषेः ।


विद्युल्लता वियति वारिद(५)[१३९२]वृन्दमध्ये
गभरभौषण(६)[१३९३]वैः कपिशौक्ताशा ।
घोरा युगान्तचलितस्य (७)[१३९४]भयङ्कराथ
कालस्य लोलरसनेव चमच्चकार ॥ ४२ ॥
कादम्बिनी विरुरुचे (८)[१३९५]विषकण्ठिकाभि
रुत्तालकाल(९)[१३९६]रजनीजलदावलीभिः ।

करणेः । अवनीधराणां अचलानां सम्बन्धीनि शृङ्गाणि शिख राणि । कर्म । विघटयन् स्फोटयन् नभसः गगनस्य अन्ते मध्ये घनं निविड़ यथा तथा उज्जगाम उदित:। वारुणास्त्र प्रभावादिति भावः ॥ ४१ ॥

 विद्यदति ॥ अथ अनन्तरं मेघोदयानन्तमित्यर्थः । विद्युल्लतां चपल। रूपिणी स्खलता। कf। वियति आकाशे गन्धैरैः निविड़। अतएव भीषणेः भयोत्पादकैः रवेः घोषेः उपलक्षिता। विशेषणे तृतीया। तथा अकपिशः कपिशाः सम्यद्यgानाः कृताः कांपशीशताः पिशङ्कत: आशः -पूर्वादिदिशो यया तादृश । तथा युगान्ते प्रलय चलितस्य लोकभक्षणार्थं प्रस्थितस्य कालस्य अन्तकस्य सम्बन्धिनौ भयबुश भीषण, लोला चञ्चद्धा रसना जिवेव घोरा भीषण सती वारदानां मेघनां यत् वृन्दं समूहः तस्य मध्ये अन्तराले चमच्चकार चमत्तवती ॥ ४२ ॥

 कादम्बिनीति । कादम्बिनौ मेघमाला। कयी। अचिरा क्षणस्थायिनौ रुक् कान्तिः यासां तादृशभि: विद्युद्भिः प्रयोज्यकFiभः परिदौपिताः आलोकिताः आशः दिशे यया प्रयोजककत्र तादृश । तथा अदृष्टिच्छदा अनेनावरण-



व्योमुचकै(१)रचिररुक्परिदीपितांशा-
(२), दृष्टिच्छदा (३) विषमघोषविभीषणा च ॥४३॥
व्योम्नस्तलं पिदधतां ककुभां मुखानि
गर्जारवै(४)रविरतैस्तुदतां मनांसि ।
अम्भोभृतामतितरामनणीयसीभि-
र्धारावलीभिरभितो ववृषे समूहैः॥ ४४ ॥

कवी ने प्रकाशिकेत्यर्थः । तथा विषमेण भयङ्करेण घोषेण विभीषणा भयजनिका । तथ उच्चकैः दृहति व्यस्त्रि आकाशे विषं तोयं कण्ठे अभ्यन्तरे यासां तथोक्तभिः । तथा उत्तालाभिः उत्कटाभिः कालाभिः कृष्णपक्षीयभि रजनीभिः यामिनौभिरिव जलदावलीभि: मघश्रेणोभिः उपलक्षिता सतौ विरुरुचे दिदीपे ॥ ४३ ॥

 व्योम्न इति । व्योम्नः गगनस्य तलं स्वरूपम् । कर्म। तथा ककुभाम् आशानां सम्बन्धौनि सुखानि अग्रभागान्। कर्म। पिदधताम् आच्छादयतम् । तथा अविरतैः निरन्तरैः गर्जारवैः गर्जनशब्हैः । करणै: । मनांसि चित्ताति तत्रत्वलोकामामिति भावः । कर्म। तुदतां पीङयताम्, अम्भो जलं बिभ्रति ये तथोक्तानाम् । भुधातोः कतेरि क्विप् । मेघानां सम्बन्धिभिः नमूहैः । कर्तभिः। प्रणनौयसौभिः अलघुतराभिः महतीभिरित्यर्थः । धीराणां सम्यातानाम् आवलीभिः श्रेणीभिः । करणभूताभिः । अतितरां भृशं यथा तथा अभितः समन्ततः। ववृषे अदृश्यत । आये लिट्प्रयोगः ॥ ४४ ॥


(५)[१३९७]घोरान्धकारपटलैः पिहिताम्बराणां
गम्भीरगर्जनरवैर्यथितासुराणाम् ।
वृध्या तया जलमुचां वरुणाखजानां
विखोद्भणि(६)[१३९८]रपि प्रशशाम वह्निः ॥ ४५ ॥
दैत्योऽपि (७)[१३९९]रोषकलुषो निशितैः क्षुरप्रै-
राकर्णकृष्टधनुरुत्पतितैः स भमैः ।
तद्भीतिविद्रुतसमस्तसुरेन्द्र(८)[१४००]सैन्यो
गाढं जघान मकरध्वजशत्सूनुम् ॥ ४६ ॥

 घोरेति । विश्वेन समग्रजगता । करणेन । सदरं भरतीतौति तादृशोऽपि वfः अनलः। कर्ता । घोरैः भयके अन्धकाराणाम् अन्धतमसां पटलैः समूहैः । करणैः । पिहितम् आच्छादितम् अस्बरं आकाशं यै: तादृशनाम् । तथा गम्भीरे भीषयैः गर्जनरवैः गर्जनध्वनिभिः। करञ्जः । : व्यथित व्यथां प्रापिताः सुराः दैत्याः यैः तथोक्कानाम्। तथा वरुणखात् वरुणदैवतास्त्रात् जायन्ते उपद्यते थे तथाभूतानां खलं मुञ्चन्तति तादृशानां मेघानां सम्बन्धिन्या तया प्रसिद्धया डध्य वर्षयोग। करणेम। प्रशशम प्रशान्तो बभूव ॥ ४५ ॥

 दैन्य इति । स दैत्यः तारकोऽपि। कर्ता। रोषकलुषः क्रोधाविलः । तथा निशितैः तीक्षः अतएव भमैः भयङ्करैः, तथा आकर्ण श्रवणपर्यन्त यथा तथा कृष्टात् कर्षितात् धनुषः शरासनात् उत्पतितैः निर्गतैः सुरप्रैः अस्त्रभेदैः। करणैः । तेभ्यः इरप्रेभ्यः या भौतिः शड तया इतना विद्रुतं


देवोऽपि दैत्यविशिख(९)[१४०१]प्रक्रूरं सचापं
बाणैश्चकर्त कणशो (१)[१४०२]रणकेलिकारौ।
योगीव योग(२)[१४०३]बिधिशुष्कमना यमावैः
सांसारिकं (३)[१४०४] विषयसङ्(४)[१४०५] ममोघवम् ॥४७॥
भूभङ्गभौषणमुखोऽसुरचक्रवर्ती
सन्दौप्तकोपदहनोऽथ रथं विधाय ।

पलायनं प्रापितं समस्तं समग्रं सुरेन्द्रसैश्च देवेन्द्रबलं येन सयोतः सन् गढ मृगं यथा तथा मकरध्वजस्य कन्दर्पस्य सम्बन्धिनः शत्रोः परः परस्त्र पत्रं तनयं कार्तिकयम्। कर्म। जघान दैतवाग् ॥ ४६ ॥

 देव इति । "रणः संग्राम एव केलिः क्रीड़ा तां करोति विदधतौति तथोकः देवः कर्तिकयोऽपि । उपमयपथे कर्ता। बाणैः शरैः । करणभूतैः । चपन कोदण्डेन सह वर्तमानं सचाप , दैत्यस्य तारकासुरस्य विशिखप्रकरं शरसमूहम् । cपमेयपक्षे कर्म। योगविधिना योगाभ्यासव्यापारेण । कर णेन। शष्क' नौरसं मनो यस्य नयोः योगी । उपमांगपत्रे कर्ता । यमः आदिः प्रभृतिः येषां तथोतेः यमनियमादिभिः योगस्ख साधनैः । करणैः । अमोघं सफडं वयं प्रभावः यत्र तथोक , सांसारिकं संसारसंक्रान्त ' विषयाणां च खादन्द्रियोपभोग्यवस्तूनां स ' समूहमिव । उपमानपदी कमें। कणशः शुद्रांशैः चकओिं कर्तितवान् ॥ ४७ ॥

 भूभनेति ॥ अथ शस्त्रयुगन्तरम् असुराणां दैत्यानां चक्रवर्ती सम्राट् । तथा असुराणां दैत्यानाम् इन्द्रः सरकः। कर्ता। सं सम्यक् यथा तथा दौप्तः ऽहौप्तः कोपः रोष एव दधमः अनलः यस् तयोः। अतएव भुवोः छुट्बोः भङ्गेन


नौड़करालकरवालकरो(५)[१४०६]ऽसुरेन्द्र
स्तं प्रबधावदमितस्त्रिपुरा(६)[१४०७]सुनुम् ॥४८॥
अभ्यापतन्त(७)[१४०८]मसुराधिपमीशपुत्रो
दुर्वारबाहुविभवं सुरसैनिके (८)[१४०९]तम्।
दृष्ट्वा युगान्तदहनप्रतिमां सुमोच
शक्ति' प्रमोदविकसद्वदनारविन्दः ॥ ४६ ॥
उद्योतिताम्बरदिगन्तरमंशजालै
शतिः पपात हृदि तस्य महासुरः।

वक्रत्वेन भीषणं भयजनकं मुखम् आननं यस्य तथाभूतः। तथा तौड़ग् ऊध्र्वदिशि कम्पमानःकरालः भयड्रया करबालः खङ्गः करे दक्षिणहस्ते यस्य तादृशः सन् स्यं वन्दनम्। कर्म। विहाय परित्यज्य तं त्रिपुरारिघ्नु हरत नयम् अभितः संमुखम् । अभितस्शष्योगे द्वितौया। प्रत्यधावत् प्रतिदुदावेत्यर्थः ४८ ॥

 अशपतन्तमिति । ईशस्य हरस्व पुत्रः । कार्तिकयः । प्रेमोदेन आङादेन विकृसत् विकासं गच्छत् वदनं मखमेण अरविन्दं कमलं यस्य तादृशः सन् सुराणां देवानां सम्बन्धिभिः सैनिकैः सेनासंक्रान्तजनै। कर्तृभिः । दुर्वारः निवारयितुमसाध्यः बाः भुजयोः विभवः बलं यस्य तथोत तम् असुराणां दैत्यानाम् अधिपं नायकं तारकासुरम् । कर्म। अभ्यायतन्तम् अभ्यगच्छन्त दृष्टा अवलोक्अ सुगन्ते प्रलयसमये यः दहन अनलः तस्येव प्रतिभा साङखं यस्याः तथाभूतां शक्तिं शतिसंज्ञकम स्त्र सुमो त्यक्तवान् ॥ ४९ ॥

 डदिति । शक्तिः कुमारस्येति भावः । कव। अंगृशां


हर्षाश्रुभिः सह (७)[१४१०]समस्तदिगीश्वराणां
(१)[१४११] शोकोष्णबाष्पसलिलै: सह दानवानाम् ॥५०॥
शक्तया (२) [१४१२]तासुमसुरेश्वरमापतन्तं
कल्पान्तवात(३)[१४१३]इतभिन्नमिवाद्रिश्रङ्गम्।
दृष्टा (४)[१४१४]प्ररूढपुलकाञ्चितचारुदेहा
देवाः प्रमोदमगमं(५) [१४१५]स्त्रिदशेन्द्रमुख्याः ॥ ५१ ॥

प्रमाणं जालैः पुजैः स्नसंक्रान्तैरिति भावः । कष्टभिः। उद्योतितम् उद्दीपितम् अम्बरं गगनं तथा दिशम् आशनाम् अन्तरम् अवकाशः यत्र तत् यथा तथा तस्य महत: असुरस्य दैत्यस्य तारकस्य सम्बन्धिनि हृदि वक्षःस्थले समस्ताः समग्राः ये दिशां पूर्वादीनाम् ईश्वराः पतयः तेषां सम्बन्धिभिः, हर्षस्त्र आनन्दस्य प्रभृभिः बाणै: सह तथा दानवानाम् असुराणं सम्बन्विभिः शोकेन उष्णेः उत्ततेः बाष्पसलिलैः नेत्रजलैः सह पपात पतित ॥ ५० ॥

 शतयति ॥ त्रिदशेन्द्रः देवेन्द्रः सुख्यः प्रधानं येषां तथोक्ताः देवः सुराः। कट भूतr: । आपतन्तम् थभ्यागच्छन्तम् असूरै वरं तारकम् । कर्म। शतया शतिसंशकास्त्रेण हताः नाशं प्रापिता: असवः प्राणाः यस्य तादृशम् । अतएव कल्पान्तव प्रलयकालस्य यः वातः पवनः तेन हतं ताड़ितम् अतएव मित्रं भेदं प्राप्तम् अद्भः पर्वतस्य शुद्धं शिखरमिव दृशा निरीक्ष्य प्ररूढपुलकः सन्नतरोमाचेः चारवः मनोहराः देवः शरौराणि येषां तादृशः सन्सः प्रमोदम् आनन्दम्। कर्म। 'अगमन् प्राप्तवन्तः ॥ ५१ ॥


संसदमः सर्गः ।

यवापतत्स दनुजाधिपतिः परासुः (६)संवर्तकालनिपतच्छिखरीन्द्र (७) तुल्य: । तत्रादधात् फणिपतिर्धरणी फणाभि- स्तहूरिभारविधुराभिरधोव्रजन्तीम् ॥ ५२ ॥ स्वर्गापगासलिलसीकरिणी समन्तात् सौरम्यलुब्धमधुपावलिसेव्यमाना। कल्पद्रुम प्रसवदृष्टिरभून्नभस्तः शम्भोः सुतस्य शिरसि चिदशारिशत्रोः ॥५३॥

यत्रेति ॥ स दनुजाधिपतिः दैत्यराजः। कर्ता । परासुः गतप्राणः। अतएव संवर्तस्त्र प्रलयस्त्र​ काले समये निपतता पतनं गच्छता शिखरीन्द्रेण शैलेन्द्रण तुल्यः सदृशः सन् यव स्थले अपतत् पपात, तत्र स्थाने​ फाणनां सर्पाणां पतिः राजा घनन्तः। कर्ता। तस्य​ तारकासुरस्य यः भूरिभारः प्रभूतगौरवं सेन विधुराभिः कालराभिः फणाभिः आभोगेः । करणैः । अधो- जन्तों पातालं गच्छन्तों धरणीम् । कर्म । अदधात् दधार ॥ ५२ ॥

स्वर्गेति ॥ कल्पद्रुमाणां कल्पपादपानां सम्बन्धिनौ प्रसव- दृष्टिः कुसुमवषणम् । कर्यो । स्वर्गस्य​ आकाशस्य​ या अपगा नदी मन्दाकिनी तस्याः सलिलानां जलानां सीकराः कणा: सांन्त यस्त्राः तथाभूता । तथा समन्तात् चतुदिन सौरभ्येण सौगन्ध्येन लुब्धा लालुपाः याः मधुपावलय: भ्रमरश्रणयः ताभिः । कर्त्राभिः । सेव्यमाना अनुस्रियमाणा सती नभस्तः गगनात् त्रिदशानां सुराणां सम्बन्धिनः अरेः शत्रोः तारकासु रस्य शत्रोः हरस्य सुतस्य​ तनयस्य​ कार्तिकेयस्य सम्बन्धिनि

शिरसि मस्तके अभूत् पपात ॥ ५३ ॥

(६) संवर्तवात | (७) कल्पः । २५

पुलकभरविभि(८)[१४१६]वर्षाणि
भुजविभवं बड़े तारं देवी ।
(९)[१४१७]सकलसुरगणा महेन्द्रपुंस्थाः
प्रमदमुख(१)[१४१८]च्छविसम्पदोऽयचंन्दन् ॥ ५४ ॥
इति विषमशरारेः सूनुश जिंबूची
त्रिभुवन(२)[१४१९]वरशल्ये (३)[१४२०]प्रोपेंचे होमधेन्द्र।

 पुलकेति । महेन्द्रमुख्या: देवेन्द्रप्रभृतयःसकलाः समस्व! सुरगणः देवा: । कर्तार“मुंलंकन रोमन मॅरेण आधिक्येन भवानि भेदं प्राप्तानि वारबाणानि वर्षाणि येषां तादृशः । तथा प्रमदेन प्रहृष्टानन्देन सुखच्छविश्वम्यटु बदनौफ्लुख्यसमृद्धिः येषां तथोताः,सन्तः तारकस्य शत्रोपरिभूतस्य कार्तिकेयस्य सम्बन्धिनं जविभवं. बाइबलम् । कर्म । बहु भूरि यथा तथा अभ्यनन्दन् अभिग्रणिपतवन्तः प्रशशंसुरिर्चः पुधेियताग्राव्रतम्। तदुकम्-“प्रयुकि गद्युगरेफतो यक़ारा युतितु मशौ जयाश्च पुष्पिताण’ इति ॥ ५४ ॥

 हतौति । इति पूर्वोक्तप्रकारेण विषमाः पचेत्यर्थः । शराः बाणाः यस्य तथोतस्य वटपं अरिः शत्र: शिव: तस्व सुनुना तनयेन, जिष्णुना जयशीखेल,कार्तिवरैन।.कर्ता । अग्नौ संग्राम विबभुबनस्य बलं प्रबलं अयं अप्यभूत शत्वर्थ। तअिग्® दानवानाम् असुराणाम् इन्हे तारकासुर कर्मभूवे प्रोद्युते। प्रकर्षेण उन्मूलिते विनाशितं श! इति। भावाधिकरणअत्र । अथ अनन्तरं बलम्र बाश्चरस्व gिः अटि । कर्ता। ‘ मकस्य त्रिदिवा आधिपत्यम् अधिपतित्वम् ।


बलरिपु(४)[१४२१]रथ नाकस्यधिपत्यं प्रपद्य
व्यजयत सुरचूडारत्नघृष्टाग्रपादः ॥ ५५ ॥

कर्म । प्रपद्य आसाद्य सुराणाम् अमराणां यानि चूडारत्नाणि शिरोमणयः तैः घ्र्ष्टौ प्रणतावित्यर्थः । अग्रपादौ चरणार्थ्रे यस्य तादृशः सन् व्यजायत जययुक्तो बभूव। मालिनौद्धतीमतत् । तदुक्तम्-“ननमययुतेयं मासिनौ भोगिलोकै:" इति ॥ ५५ ॥

इति श्रीमोहनकृतया मोहिनौसम्सख्यया व्याख्यया

समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये

तारकासुरवधो नाम सप्तदशः सर्गः।


समाप्तम् ।


  1. वारिनिधी
  2. विगाह्य
  3. छायामिषे सानुगताम् ।
  4. विन्दस्ति ।
  5. स्थान।
  6. कण्डुम् ।
  7. समीर: ।
  8. गन्धै: ।
  9. अतीव ।
  10. चान्द्र ।
  11. हारि
  12. आचरिताव
  13. अथापमानेन ।
  14. तूर्य-।
  15. धरित्री
  16. तपसॆ।
  17. महौषधी:।
  18. साधु।
  19. प्रत्य व्रता।
  20. संनतांशा।
  21. विभ्रमेषु।
  22. लब्ध:।
  23. कान्ति।
  24. नाली
  25. राजौ।
  26. लोलाम्।
  27. खयत्ससर्जा ।
  28. तत: प्रभृति।
  29. जीतात्मा।
  30. वसाना:।
  31. जगदौऽम्यनौश्वरः
  32. अन्क़्न्तो जगदन्तकः जगन्तोऽप्यनन्तकः ।
  33. द्वमाम् इति ।
  34. आयताः ।
  35. दर्शिनः , दर्शनम् ।
  36. हस्त।
  37. निष्कमिवापिर्तम्।
  38. तटाघातान्।
  39. वचस्परते।
  40. सम्म ।
  41. या।
  42. सिधा ।
  43. हतः।
  44. पहम. पाटी।
  45. पमितम् ।
  46. तमुबन्तम तं युवन्तम्।
  47. प्रतिष्ठितम् ।
  48. सोढुम्।
  49. सेनापत्यम् ।
  50. वेणीबन्धानटूषितान् ।
  51. प्रति ।
  52. कर्मसंसिडि, कार्यसंसिर, कार्यसमिहि।
  53. सुललित।
  54. शार्ङ्नम्।
  55. निमष्टभूमिः।
  56. प्रतिवन्ध।
  57. आरोपित ।
  58. विखासैः ।
  59. प्रणिधेः।
  60. सङ्कल्पितेऽर्थे।
  61. अर्थमत्र ।
  62. प्रत्ययसङ्गलब्ध ।
  63. -कर्मसिद्धिः।
  64. कुवेरगुप्तां
  65. निर्गन्धमिति।
  66. निवेश्म ।
  67. प्रियालु ।
  68. आपानुभूत।
  69. चुचुम्ब ।
  70. त्रिलोचनम् ।
  71. दुइह, आबद्ध
  72. कर्णावतंस ।
  73. ऋ गत्वचम्।
  74. विगत ।
  75. लवीत
  76. नियत ।
  77. सिन्दुवारम् ।
  78. सुजातपुष्य ।
  79. पुष्पकेतुः।
  80. स्वकर्मसिद्धिम्
  81. पुनराशशंस ।
  82. उपासितु सा च पिनाकपाणिम् ।
  83. अन्तर्गतम् ।
  84. भ्र,वेपमानानुमितप्रवेशम् ।
  85. परिवृत्त धैर्यः।
  86. दीर्घीकृताङ्गः ।
  87. विबुधैस्त्वमग ।
  88. प्रतिकर्मणि।
  89. निषङ्क, निषक् ।
  90. विलोकितानि च ।
  91. दिग्वफलैः।
  92. इवादितः ।
  93. गुरु ।
  94. यदिदम्।
  95. प्रकौटु।
  96. कपोतकर्बुरम् ।
  97. कोमल, पेशल ।
  98. अनधापि डि।
  99. संश्रिता द्रुमे।
  100. भर्तुः ।
  101. विधीयते ।
  102. हरलोचनार्चिषाम्।
  103. स योजयियति।
  104. एताम्
  105. प्रतिपालयाबभूव ।
  106. प्रिये हि ।
  107. गिरौशं प्रति सत, त्रिनेत्र प्रति सप्त ।
  108. ङ्वयीषु।
  109. निक्षेपम् ।
  110. विलोलदृष्टिम् ।
  111. सर्वसमाधिसाधनम्।
  112. तथाभितप्तम्, तथापि तप्तम् ।
  113. बुधवृत्तिः ।
  114. साधनम् ।
  115. च ।
  116. सात्यर्थहिमोगरानि ज्ञाः ।
  117. अपर्णामिति।
  118. कोमलम्।
  119. तदनम् ।
  120. क्षपयन्तौ।
  121. प्रतिछन।
  122. अयि ।
  123. अयि ।
  124. अयि ।
  125. अयि ।
  126. अयि।
  127. सपलम् ।
  128. प्रभ्राहिभिः ।
  129. भामिनि।
  130. परावमर्शः।
  131. अप्रवणोत्।
  132. स्वरारम् ।
  133. विबुध्यते।
  134. यतः ।
  135. वितन्वती ।
  136. बम् ।
  137. न।
  138. अनाकुलम् ।
  139. मखलम्।
  140. शतम् ।
  141. भुजेग।
  142. तथानुमंस्यते ।
  143. भवेत्।
  144. हरिचन्दनाद्धि ।
  145. कपालिनः ।
  146. अपक्षते।
  147. हि ।
  148. भूलतया।
  149. स लोकनाथः ।
  150. स्वदथ चन्द्रशेखरम्।
  151. तदङ्गसंस्पशैम्।
  152. विलुप्यते ।
  153. श्रुतम्‌ ।
  154. महतां भिाषते ।
  155. रयभित्रवलखा ।
  156. कुसुमोत्कर ।
  157. आकाशगङ्गास्रोतःसु।
  158. हेमवख्याताः।
  159. शश्तत् ।
  160. सार्धसुतया ।
  161. भूयः ।
  162. मूलस्रधगम्।
  163. प्रथमं ।
  164. प्रणिपत्य ।
  165. मनोरथस्याप्यपग्रम् ।
  166. विश्वयोनेः।
  167. तस्मात्।
  168. किमाख्यायते ।
  169. भो विप्रः पुनः।
  170. यस्तस्व ।
  171. हिमाचलः।
  172. उत्सुके।
  173. तपोधनाः।
  174. प्रमाणम् ।
  175. आश्रमम् ।
  176. अथ।
  177. इव ।
  178. बत्वं च विनिवेशितम् ।
  179. अर्गादपि।
  180. मन्दगर्जितसन्दिग्धाः।
  181. पक्लिषु।
  182. रतिखेदसमुवाना।
  183. सुगन्धि गन्धमादनम्।
  184. तत: ।
  185. निबलात् ।
  186. सत्कारान् ।
  187. देशवः ।
  188. तान्।
  189. गौचासनपरिग्रहः ।
  190. पृथिवीधरः।
  191. प्रचक्ष्यतें ।
  192. प्रे श्यभावेम।
  193. विरूपम्, ईरूप्यम्।
  194. अभिव्याप्त ।
  195. नोपदिश्यते ।
  196. शडे ।
  197. इदम् ।
  198. इत्युक्तवान् ।
  199. दरौ।
  200. हिमाचलः ।
  201. चोदयामासुःप्रेरयामासुः ।
  202. मनीषिणः।
  203. सदृशैः।
  204. निवारिता।
  205. लोकम्।
  206. प्रभावेन ।
  207. च भाषिकस्तथा ।
  208. अहंदाराधनम्।
  209. यथा, यत् ।
  210. तथा।
  211. च वयमप्यंशभाजिनः
  212. गुणोत्थानम्।
  213. कल्पिता ।
  214. यस्येदं धार्यते ।
  215. संक्रमितैः।
  216. सङ्गतं ।
  217. अगताम् ।
  218. कन्यार्थं हि ।
  219. तव्तः ।
  220. कार्यं समीहितम् ।
  221. शर्वार्पये ।
  222. भिक्षा त्वम्।
  223. दुहितुः ।
  224. चेलुः।
  225. प्रेय।
  226. तस्मै ।
  227. सन्तानकाकीर्णाणतुःपथम्।
  228. भासा ठवलत् ।
  229. स्थानान्तरखगः ।
  230. चिरण ।
  231. उपोढपा७ि ।
  232. प्रतिभिवरागम् ।
  233. विन्यस्तवैदूर्यशिले च तस्मिन् ।
  234. आविद्ध ।
  235. गृहौतशुहाङ्गमनौय।
  236. मिव्वत्त ।
  237. प्रतिग्रहा ।
  238. धूपेन समार्जितम् ।
  239. आस ।
  240. चक्षुरस्याः ।
  241. विभङ्गमङ्गम्।
  242. लौन।
  243. गोरोचनाभेदः ।
  244. च विभत ।
  245. विस्रष्ट ।
  246. समीक्ष्य ।
  247. अथाङ्लम्याम् ।
  248. मद्भयम्।
  249. ताभिरसौ।
  250. तस्यार्धशरीरलाभात् ।
  251. बन्धुजन
  252. आगमनं प्रतीत्य।
  253. वरस्य।
  254. स्वर ।
  255. स्खः ।
  256. छताङ्गरागः ।
  257. उपान्तभावेषु ।
  258. नेणान्तरद्योति ।
  259. अन्तर्निविष्टानद ।
  260. प्रययुत।
  261. प्रसिद्दनेपथ्यविधिः ।
  262. स्ववाहनाओोभ ।
  263. अन्तरिक्षम् ।
  264. पद्माकरौचक्षुः ।
  265. राजिः ।
  266. बहन् गङ्गमिव प्रवाहम् ।
  267. सहस्रपाते ।
  268. शविधैव ।
  269. त्रिधासौ।
  270. र्द्वघौ
  271. ल्लष्यमणम् ।
  272. दूरात् ।
  273. आज्ञस्य ।
  274. न शहस्तः, डि केशपाशः ।
  275. उन्मृष्ट ।
  276. अर्धाङ्किता।
  277. व्योमाभिषेकद्विगुण च्छवीनि ।
  278. कोमलया ।
  279. वितथः ।
  280. देवमवेक्ष्य ।
  281. सबन्धमवाप्य ।
  282. क्षितिपालनञ्चम्।
  283. उच्चैस्तराम्।
  284. दृष्टिः, मुष्टिः ।
  285. ततः।
  286. कक्षान्तराणि ।
  287. अन्वगच्छन्।
  288. नगोपनीते ।
  289. बन्यम् ।
  290. वेलासकाशम् ।
  291. विद्वह।
  292. आनशिरे मुहूर्तम्, आनशिरे मनोज्ञाम् ॥
  293. उमात्मना ।
  294. तच्छङितः ।
  295. चित्राङलिः।
  296. पूर्वसाक्षी ।
  297. श्रवणौ ।
  298. तप्तयेव ।
  299. कण्ठम्।
  300. मूतवाशस्य
  301. लोकिकमेषितव्यम्।
  302. इन्।
  303. भक्तिशोभम्।
  304. प्रतिलब्ध।
  305. काले प्रयुक्ता ।
  306. कालविनिः ।
  307. रहा।
  308. प्रथम।
  309. शयरों ।
  310. विद्युतेव निहतं न्यमीलयत् ।
  311. वौनिंग परिधेस् पार्वती ।
  312. विषहरुसदयोपगूधनम् ।
  313. दागमव्रणपदं नयस्व यत्।
  314. प्रभातसमये।
  315. तु।
  316. विवसुपवस्वमात्मनः ।
  317. कान्यपि ।
  318. ससाध्वसम्।
  319. रतमकारि चानया ।
  320. रत।
  321. निपौड़नम्, निपीड़ितम् ।
  322. दाबी भा, चाटु तत्च।
  323. दिवसैस्तथा।
  324. गूढ़म् ।
  325. इप्तिभाक्।
  326. तप्तदेव गुरुदक्षिणीक्रुतम् ।
  327. रावणस्वनितभीतया ।
  328. कण्ठस दृढबाडुबन्धनः ।
  329. धुतचन्दनवनः।
  330. सतुवारशीतस्त्रः
  331. सा ।
  332. मौनपतिपुनरुतमेखलाम्।
  333. सुरवधूभिरैक्षत, सुरबधूनिश्चितः ।
  334. दयितासखः ।
  335. गन्धमादनवनम्।
  336. पशुकान्तिमरुणान्तभागयोः ।
  337. सङ्गमय्य ।
  338. भृगयति ।
  339. निर्भराः प्रस्रवितुर्द्रजन्ति ते।
  340. दष्टतामरसकेसरस्रजोः ।
  341. क्रन्दतोर्विरहदौनकण्ठयोः।
  342. भित्रयोः ।
  343. कथमिदम् ।
  344. लब्धया ।
  345. जातरूपरसगौरमण्डलम्।
  346. लग्नपमिव ।
  347. आविशन्निरुटजाङ्गणे।
  348. प्रविशदग्नामधेनवः ।
  349. दातुमुत्तरम् ।
  350. दूमग्नपरिमेयरश्मिना।
  351. वारुण ।
  352. बन्धुजौबकुसुमेन ।
  353. वैन्दनैश, स्यन्दनस्य ।
  354. स्व्रतैः ।
  355. सोऽयमागतशिरोः ।
  356. यावदुकतम् ।
  357. तावतयुतम् ।
  358. रवेः पदम् ।
  359. घर्ममस्तशिखरे ।
  360. येन पूर्वमुदये ।
  361. सन्ध्यमानया।
  362. वर्णिकाभिरिव साधुमकिताः।
  363. धातुशिखरेषु चामनः, वास्तशिखरे विवखता, धातु9 भानुना ।
  364. अद्भिराजतनये तपद्मिनः।
  365. मावलम्बुविहिताञ्जलिक्रियाः ।
  366. गूढमभिसाध्यम्।
  367. सिद्धये।
  368. विजयां सहेतुकम्।
  369. अनुतिष्ठवान्।
  370. सोऽभ्युपेत्य।
  371. प्रयमितोऽस्मि नान्यया ।
  372. पूर्वसुयिता।
  373. संधते।
  374. तिमिरवृद्धिपौड़ित शैलराजतनयेऽधुना खिताम्।
  375. तिर्यगुतिम् ।
  376. निरगृशम् ।
  377. तिमिरौघवेष्टतः।
  378. तान्तरम्, अनन्तरम् ।
  379. नूनमुच्चयति ।
  380. पश्य दिक्षु,खम्, दि,ख यथा ।
  381. रजोभिरादृतम्।
  382. चन्द्रमक्षम्
  383. रात्रिरोदितम्।
  384. विप्रकृष्टविधुरम्, विप्रकृष्टविरहम्, विप्रयत्तववरम् ।
  385. शक्य योषधिपतेर्नवोदयः ।
  386. गवाः।
  387. कोमलछ तुमशनखसंपुटैः करः।
  388. भिन्नसान्द्रतिमिरम्, संविभिनतिमिरम्।
  389. सप्रसादमिव।
  390. एव ।
  391. वेधसा हि, वेधसेव।
  392. निद्रितानिमान्।
  393. प्रस्फुरद्भिरिव पश्य सुन्दरि, प्रस्फुरग्निरिव शत्रुषुरि
  394. क्षारयष्टिरचनाम्।
  395. कर्तुमागतकुतूलः ।
  396. भवघसया ।
  397. सप्त श्वस्तिगः।
  398. एतदुचसितपीतम्।
  399. वोडुम्।
  400. चछिके बुलात्, चण्डिके चमम्।
  401. उत्थितैः।
  402. कोमलैः ।
  403. तवालकम्, तवालकाः।
  404. चन्द्र।
  405. योग्य तारया, पख तारया।
  406. पाकपाळ ।
  407. मत्तरक्त, प्रन्तरत, मत्तमिव।
  408. किम् ।
  409. मक।
  410. दीपगम्।
  411. तदुपभोग।
  412. तत्क्षणे ।
  413. विपरिवृत्तलब्मयोः ।
  414. वशवर्तिका ।
  415. वाञ्छतः ।
  416. वलइचः, ललकाचम।
  417. ध्यानसंभूतविभूति
    वर, ध्यानसंनिविभूतिशोभितम्, ध्यागसंभूतविभूतिमी च रम् ।
  418. लिटुकेशमवलुप्तचन्दनम् ।
  419. व्यत्ययार्पित, व्युत्पथार्पित।
  420. पार्वतरतमभूग वप्तये।
  421. तत्प्रतिगृहीत।
  422. तया निशाचये ।
  423. वंशिकैः
  424. किनरै: ससु पगतमद्वचः ।
  425. चलित ।
  426. पद्मभेदपिशनाः ।
  427. पक्तिभिः।
  428. सञ्चयम्।
  429. परिताडिताधरम्।
  430. अपास्तचित्तकम् ।
  431. भित्र ।
  432. प्रियासुखरसम् ।
  433. विजयानिवेदनात् ।
  434. शाप ।
  435. तु, च।
  436. तच्चालेभ्यः, तब्बालेषु ।
  437. पारापतम् ।
  438. मीनैर्तित ।
  439. आनन्दगतम्, आमन्दगतिम् ।
  440. तदाहुतिम् ।
  441. बासश्लुस ।
  442. रुखलत् ।
  443. सम्म, कण्ठ ।
  444. अतितराम् ।
  445. अभ्युवाच ।
  446. अत:।
  447. अनुभवन्।
  448. बहिस्थितोऽपि ।
  449. त्वदनीत्तणेन ।
  450. मम ।
  451. प्रसौदाथ ।
  452. यज्ञाश्च पुत्रम्, खज ख पुत्रम् ।
  453. जरैकल औ।
  454. उपत्य ।
  455. अधोभबाध्यानलदूषितान्तः प्रत्युष्णबाष्यानिल षितान्त।
  456. रेतःपरिक्षिप्तकुछं, रेत:परिक्षेपविवर्णम् ।न
  457. तथा
  458. इयाय ।
  459. प्रुषः ।
  460. पावकलोगतः
  461. नगेन्दृष्टम् ।
  462. सदयं प्रियायाः
  463. हरन्।
  464. हरन्।
  465. स्वित्राङ्गुलिना।
  466. कम्पेग, प्रेमुषा च।
  467. कवलितं मुखस्य ।
  468. वव्यधात् ।
  469. अभिघनशमप्रम् ।
  470. सा।
  471. वेणिकरं ।
  472. चलत् ।
  473. त्वस्था
  474. पुखकोपगूढः।
  475. विनीलाञ्जलिम्।
  476. इन्दुमौलिः ।
  477. स्नक्ष्मौ ।
  478. च।
  479. संयोगचिच्कम्।
  480. विलक्षता छ, विलक्षभावम् ।
  481. उमां सदोपाचरतां कलभाम्खसम्यदोषाचर्ता कलानाम्।
  482. दूरे स्त्रिताम्प्रस्थिताम्।
  483. चित्रितचारुवेशम् ।
  484. इव।
  485. गिरौशम्।
  486. ताम्।
  487. प्रसादमाक्रियया. प्रवाअमानः प्रियया।
  488. गगनाध्यगनः ।
  489. ऋतभोगिभोगः ।
  490. स्त्रप्रतिविस्वम्।
  491. यरघाभिमुखीभवन्ति ।
  492. मनःसु ।
  493. कस्तूरिकाञ्चालकुलस्य ।
  494. शैलाधिराजः ।
  495. दिष्टः।
  496. समाशय।
  497. वेत्रश्चतोषदिटं मार्गम्।
  498. चशविषाणः।
  499. सदन्तुरः ।
  500. शष्क ।
  501. हि।
  502. प्रशुक्ष्त्रा।
  503. गटन्तौ।
  504. सुरम् ।
  505. पाठ ।
  506. सुतया ।
  507. तक, मत्वा।
  508. त्रुसदां सोऽतिसादरम्, द्युसदां सदि सादरम् ।
  509. क्रहेन ।
  510. धूमिल ।
  511. भवतलसुखैःसविन्धमुखैः।
  512. डुमडुर्दश, सुदुर्दर्श दश ।
  513. प्रतिगौरै।
  514. उपान्तम् ।
  515. शामध७ यशभित् ।
  516. ज्ञानभृत्, यज्ञभित्
  517. प्रयममन्यत,
  518. वाग्वै:
  519. ग्रासत्रासतः।
  520. परौग्म्भं रभसात्
  521. सुदुर्धरम्।
  522. सुदुर्धरम् ।
  523. अभिव्यधात् ।
  524. सुरसैन्यानाम् ।
  525. विपदोऽपि पदं शुध्योऽपका यति नो वि स:, विपदोऽपि पदं श्वाधोपकारव्रतिनो वि सा
  526. ) विषादम् ।
  527. अर्थेष्ववश्यक थेषु सिद्धये क्षिप्रकारित, ते मत्व च तद्वीजममोघं सुख सुस्थिरम्।
  528. आमन्त्रय।
  529. पधविनाशिनी।
  530. स्वर्ग।
  531. सागरान्वथ ।
  532. पुनाति ।
  533. समुचितैः ।
  534. आजुहावास्य संसिद्धे सुप्रसादादव या ।
  535. उपागतै।
  536. प्रेत्य व ।
  537. अथाभ्युपेत्य।
  538. परिभूतः किं व्यवस्यति।
  539. पुष्करिणि ।
  540. भक्षयाम् ।
  541. अन्तस्तापविपर्युतः, अतस्तपभिदाभृति।
  542. आश्रते ।
  543. ड्दारैः
  544. परिक्षितः।
  545. कामम् ।
  546. प्रयांसि
  547. दर्मराणि ।
  548. सर्गमनं सताम् ।
  549. आचमनादिना।
  550. ब्रक्षा ।
  551. योगिवरै:।
  552. प्रशासन ।
  553. भोगिभोगबद्धेः, भोगिभोगयुतैः।
  554. भूमिठःभूयिष्ठेः ।
  555. संविष्ट ।
  556. दैवी धनीम, दिव्यनदीम्।
  557. देव ।
  558. तस्य विलोकनम्, तस्यावलोकनम
  559. दिष्ट्या।
  560. दधिनी।
  561. निभृतकष:।
  562. सताम्।
  563. दौत्यशैः।
  564. भाविमलैः।
  565. सुरेभ्ययम्।
  566. दुर्धरम् ।
  567. अस्ति' ज्वलन्तमन्तःस्थं दधाना इव निर्ययुः, निर्ययुः सहितः शीन कृत्तिका विस्मयान्विताः।
  568. त्तै:।
  569. थक्कम् ।
  570. अभ्वर्थमाना।
  571. सुधाभिपूर्णम्।
  572. स्वर्गापगा ।
  573. स्त्रस्तनम् ।
  574. धात्रो ।
  575. एषः ।
  576. निसगोत्रधरस्राद्विवृहचेतःप्रमोदौनिसर्गवास विषुवचेतःप्युप्रमोदौ।
  577. तौ ।
  578. तद्दिन।
  579. कोऽसौ
  580. माता च ।
  581. उदाहरन्ते ।
  582. वाचम् ।
  583. अयम् ।
  584. जगभयानन्दनः ।
  585. मातः
  586. वतपरस्याः।
  587. अभय, आथे।
  588. जगें।
  589. अत्र।
  590. त्रिदिवापगायाम्।
  591. बिगाडे।
  592. यत् ।
  593. सुपूर्णम्।
  594. तल ।
  595. विधेहि।
  596. तथा ।
  597. नाक ।
  598. भूम्त्र, मूर्ध्र।
  599. सुकान्तम्।
  600. वः
  601. सविस्म्रय।
  602. ट्टशः।
  603. न नन्दनालोकनमखेषु, सुनभ्दनालोकनकौतुकेन
  604. शशति।
  605. घोदयत्, मोदयात् ।
  606. तम
  607. जगदेकदेवी ।
  608. एकमेवम्, एकदेवम् ।
  609. सोसनिम् , अभ्युतिम्।
  610. सुखापूरैक ।
  611. छम ।
  612. शत्रुखे ।
  613. हैमम् ।
  614. सुप्रथतेन ।
  615. अकास्कमादत्त ।
  616. तम्रङ्कतः ।
  617. सः।
  618. सौम्यात्रज ।
  619. दत्वानया ।
  620. यात्रम् ।
  621. तथद्रेः ।
  622. मौलिः, वाहौ।
  623. गृहम् ।
  624. अधिष्ठित ।
  625. निजे ।
  626. धामनि कामरम्ये, धान्नि निकामरम्ये ।
  627. ग्रमथान् स नाथः ।
  628. महित्र स्खसुदा, प्रथिन पृथक् ।
  629. प्रमोद
  630. ग्रगुणं ।
  631. विचिक्षिपुः।
  632. घशागि।
  633. नाकिलोके
  634. धौरः।
  635. पूर्णा।
  636. अभ्युपेत्य।
  637. सुगन्धि।
  638. सुप्तन्त्रि, सप्तति ।
  639. शब्द।
  640. विमुखतां पुष्यचयान्, विठ्धतः पुष्यचयान्।
  641. जओब्लवे ।
  642. व मुदः।
  643. ख़बालकौलाललितैः
  644. अपि ।
  645. सहर्षम्।
  646. वत्राणि ।
  647. क्रमशः।
  648. चुचुवे ।
  649. सस्लौलम्।
  650. गेहाङ्गच ।
  651. केसरिणः सटालीः ।
  652. मञ्ज ।
  653. तदङ्गः ।
  654. सुलभीतिः, सुग्धमैशिः।
  655. चराग, धर: ।
  656. सक्त्रातजाघः ।
  657. भद्भरवण्ढरम्यः ।
  658. कैतव ।
  659. सुदा।
  660. वृद्धिम्।
  661. विभोरपि ।
  662. पिनाकिरम्यालयम् ।
  663. पिपासाकुञ्चवलीौघम्।
  664. अपि ।
  665. सङ्नि ।
  666. स्त्र खा।
  667. म गौरवेण ।
  668. सदोमखतम्।
  669. तंग
  670. हरखा ।
  671. षधिष्ठितायां सदि।
  672. रखावत्याम्।
  673. सहस्रलोकः
  674. कर्परें।
  675. कर्बसमहाहि, उद्वधमशाधि।
  676. घा.।
  677. तराः।
  678. तै:।
  679. बभूभवन्तम्।
  680. तुषारैगरेर्दिम्योतितम्।
  681. एधमगम् ।
  682. उदार ।
  683. गर्यो।
  684. शुचयः
  685. च विराजमानम्।
  686. परिपाडुरागम् ।
  687. उद्यत ।
  688. वैदु कलकरालकायम् ।
  689. सुरास्विकण्ठाभरणम्, सुशस्थिखण्डाभरषम् ।
  690. सङ्गोर्एवेडाम्, खदौर्मेदाम् ।
  691. सुधौघसंप्नवन ।
  692. तस्यभासा ।
  693. गयासुर।
  694. विधवात्व ।
  695. असशूलम् ।
  696. सुर।
  697. महाय ।
  698. अवसते, एकसतैः ।
  699. सुदृष्टम् ।
  700. संवौल्यमाने ।
  701. अभ्बिकयाज्ञखेन
  702. अथ कस्, अत्र कस्य, अन्तकस्य ।
  703. निरीक्ष्यमाणः ।
  704. सर्वाङ्गनेशो युपतिः, सर्वाङ्गजेन यु पतिः।
  705. इवाग्रशाखी ।
  706. खलु तेन शक्रः ।
  707. सर्वाङ्गशतं विकशम्, सर्वाङ्गजानेतदलम्।
  708. विपूरम् ।
  709. पुरा।
  710. प्रियालोकपरम्, प्रियाकोपपरः।
  711. तय ।
  712. च पृच्छन्, प्रतयन्।
  713. सदस्रगेनोऽत्र भव व्रिनेव, सहस्रनेत्रं प्रसर त्रिनेत्रम्।
  714. ट्टष्ट्वा ।
  715. प्रवणः ।
  716. म्रडेशः।
  717. अदखम्।
  718. भविष्णुमध्यन्धकारातिम्, भविष्टरधिअरारतिम् ।
  719. सुदा।
  720. असुरारिम्।
  721. त्रैलोक्षसेव्यःबैलोकतंत्र
  722. सुधासारविसारिणां, सुधाःसारणिधारिणा ।
  723. पुयण भक्षया ।
  724. स्वंगकबभ्यः
  725. जगदेकदेवं गमाम देवः स सहस्रनेत्रः
  726. त्रिदिवेश्वरः ।
  727. पादपीठं प्रीतथिभिःपादपैठ प्राक्कीझतैः ।
  728. सुराणाम्।
  729. स्शकः मतः अररि, सुरेन्द्रसतः पुरारिम् ।
  730. उपदिष्टे ।
  731. तृप्रसन, ध्रुवासने ।
  732. प्रमदग
  733. प्रभोः प्रसादः ।
  734. अन्येन
  735. उपाविश्वः।
  736. पुरः समेताः ।
  737. गौर्वाणमुख्यान्।
  738. असुविधूनन्।
  739. अक्षप्रियान्।
  740. पौर्णमुखान्।
  741. दिवौकखम्।
  742. शुपुत्रराशौ ।
  743. सुमहत्तरे ।
  744. वत, नतु।
  745. लगौकसः ।
  746. चरध्वे।
  747. महीभृतः ।
  748. मानधनाः।
  749. सुदैवतम्, तदैव तम्।
  750. निकामकामम्निकास कार्यम्।
  751. यमौ, अगाधम्।
  752. अपवादात्।
  753. विकृत ।
  754. ग्रौआतपापत्तिवशात् ।
  755. पुरारातिपुरो बिवर्णम्, पुशरातिपुरः सुवर्णम्, सुनापुरःसराणम् ।
  756. समीयिवांसं सममातुराणम्, समीहितं यलमफतुराणाम्, समीयुषां समसमातुराणम्।
  757. ब्रूत लोकत्रयजित्वराःभूतलोकत्रयजिवराः।
  758. अशशुप्रायकतः ।
  759. निषधुकामः।
  760. बरखस्य व जलदा प्रभुः जिम
  761. सान्द्रप्रमोदाः सुचिरस्मितेषु ।
  762. विताने ।
  763. लब्धावसरे ।
  764. सुरेशः ।
  765. प्रविस्प्रष्टफलोदयाय, प्रभविष्टफलोदयाय ।
  766. सर्वग ।
  767. गोचरः ।
  768. दोर्टुर्मदः
  769. तदश नज्वालपदातिरवा, तदश वामनवतानिरक्षा
  770. वत ।
  771. सुवर ।
  772. यस्मजमुख्यानमरानशेषान्सुरान् स जग्भरिसुखान् प्रचलसुरान् स जग्भारिसुरारिमुख्यान्।
  773. एनम् ।
  774. पुरा ,अरारातिसुतःपुरः स्मरारेस्तनयः।
  775. अकामतःअतस्ततः ।
  776. सुरा अदान्तस्य पराभवातिंम् सुदुःसहं तस्य पराभवं तम् ।
  777. तस्य।
  778. नवगम् ।
  779. सनन्दनम् ।
  780. एनम् ।
  781. द्वितयैक ।
  782. भविखुः ।
  783. सुधिया बिधाता ।
  784. शरैः ।
  785. बौशिपपदारे।
  786. वेद्विप्रमोकम ।
  787. सः ।
  788. सुरद्वसुखा: ।
  789. ममैतत्।
  790. एव।
  791. सकलं शभयसकलैः शुभावैः।
  792. गिरौशपुत्रश्रः ।
  793. तत्र कहेतुः।
  794. हन्यत ।
  795. अध ।
  796. तदितः तदतः ।
  797. निहतु, निहत्थ।
  798. पुनातु, शभेत ।
  799. सुरिन्द्रः।
  800. भगवान् नमामिजम्।
  801. मन्दनैहि ।
  802. जय।
  803. देवविद्विषः ।
  804. तु ।
  805. विबुधेश्वरः ।
  806. वदति प्रियम् अजम्वदति प्रियपुत्रकम्, वदति । प्रयमद्वाकम् ।
  807. न किमु।
  808. संयति ।
  809. गञ्त्रनम् ।
  810. त्रिलोक।
  811. युगं सः, युगाय ।
  812. प्रपूर, प्रवचः ।
  813. महाद् ।
  814. आग्निष्टगात्रम् ।
  815. सातार्थं कुरु ।
  816. दैतेय।
  817. समरोडुरः सः ।
  818. विदिवम्।
  819. सुरेधमुख्याः सुराः
  820. अभिजग्मः
  821. सरोतै: ।
  822. मल्लभासुरैः ।
  823. ततः ।
  824. हरितोऽवकाशः ।
  825. अधिककान्तकान्ततिः
  826. दथितः।
  827. अनन्तः।
  828. सुज्ञर्तम् ।
  829. अयो सुनेनन्।
  830. तमं ।
  831. तम् ।
  832. समंस्ता:।
  833. पुरोऽत तत्त्वम्।
  834. न कः
  835. पुरः खर त्वम् ।
  836. हिब्रा तैब्र क्त्तते स्त्रवये स्वर्गे डिवी शता मियस्ते स्वमें ।
  837. सुरस्वरा।
  838. सुविख्येरविलोचनस्व, छविको रविशोधन्ता: ।
  839. कातराखतरान्ते क्रातदान्ते
  840. उडुरित, उच्छुरित ।
  841. त्रिविष्टः।
  842. अवेक्षमायः ।
  843. अभि ।
  844. थः ।
  845. कालदष्टः ।
  846. स्वस्गौंकलस्त्रौ
  847. यस्य बलातिंचराडम्।
  848. सुमहाप्रसारा
  849. लस्त्ती ।
  850. सहारिशिरः, सहारेः शिरः ।
  851. दिश्चतां सुखं वः।
  852. बद्धवनखस्य ।
  853. सुविखर ।
  854. वचसा ननन्द ।
  855. चान्द्रप्रमोदः ।
  856. संलग्न ।
  857. निस्त्ररुकूनम्, निरुहरतम्, निसुब्दनम्।
  858. तरपरिशी,ताक्षौ ।
  859. ग्रमोदः ।
  860. ज्ञम्त्राञ्च च्सुम्वे ।
  861. सुखेषु।
  862. पूर्वोत्।
  863. सुसाम्बु ।
  864. तस्य वचो वराथम् ।
  865. सम्भ्वन्दन् तदभ्यनन्दन्।
  866. निर्भम्छ्नम् निरुष्क्नम् ।
  867. नववस्ककै ।
  868. ड्त्त्वत्रश
  869. स्त्रत्रन्तशत्तथे
  870. अथानिपुष्ठे
  871. जयम् ।
  872. सूराकुनानाम् ।
  873. विश्वरीलाम्।
  874. भीमवराहयूथैः आशंसयन् सादरमद्रिपुत्रीमहेशपुत्रायं पुर ष्ठरोगाः । स कार्तिकयः पुरत परौतो वियचरैखडतरैस्तरः।
  875. श्रेणी, स्त्रैषौम् ।
  876. गुरुतौरजनाम् ।
  877. लोलालसाभिः।
  878. शिखाभिरुतामिःशिलाभिः सिकताभिः।
  879. उषोहिताभिः ।
  880. अवकौणै: ।
  881. परिप्रिञ्ततीयाम् ।
  882. तौर खिताभिः ।
  883. सुरकन्यकाभिः
  884. अभ्यूमिरात्रौ, ज्यूर्मिराजि।
  885. यक्रः ।
  886. सघः ।
  887. त्तुरः।
  888. पुरीज्ञः ।
  889. डूब्र: लोकमानः।
  890. सविखञ्जय।
  891. रअत्रखिरौट।
  892. प्रयताम् ।
  893. नमित, प्रयतः।
  894. प्रपाडित।
  895. स्त्रंःसरितः ।
  896. जवात ।
  897. यच्चभृतः।
  898. तत्रतशाखि ।
  899. एवं ।
  900. टुष्ग्रेज्ञमुखा।
  901. ण ।
  902. असवरौ ।
  903. सौख्यप्रचयाम्।
  904. एसयूव कसाराम् प्रसृष्टविवौकसाम् , प्रभृष्टव्रानेचरांग् ।
  905. तृचायृतानाम्।
  906. सुटुर्दशाम्
  907. विरोडिंज तथा ।
  908. हेमभित्ति, गेहभित्ति ।
  909. तदिबिधाअरशिमत्कूम्रेग तं विविधेन रजाक्ष्नेन।
  910. तीरगड, तोरणान्तम् ।
  911. पारिजाते ।
  912. स्त्रजाव्यम् ।
  913. खतखस्यसन्ः ।
  914. कुसारः जिसका।
  915. सः ।
  916. विनतै।
  917. हे।
  918. यथा, तथा।
  919. अनय, वया
  920. डग्रवीर्यः।
  921. तर्जनार्थम् ।
  922. देवतानाम् ।
  923. अति ताणाम्।
  924. विनयेन ताः।
  925. गुहम् ।
  926. शची।
  927. अत्र ।
  928. समुपाचचार।
  929. अदितिप्राग्रमुखाः समेता, अदितीन्द्रप्रमदासमेताः पदितीव्रप्रमुखाः समेताः।
  930. सः तम् ।
  931. माटृकाः ।
  932. गमति।
  933. स्म्र शर्वपुत्राथ ।
  934. ताः ।
  935. सुदमादधानाः
  936. अत्र।
  937. तै।
  938. तमभ्यषिञ्चन् ।
  939. स्म्ग्रम्।
  940. र्जिगौषुणा ।
  941. संसत् ।
  942. वारणम् ।
  943. बिरामदारपण
  944. शरव्रजेत्१।
  945. रोचिभिः।
  946. सुवौच्चमानः
  947. रचोतृसुकः स व्रस्मु क्ष्चः ।
  948. कच्चकैः ।
  949. एरावचम्।
  950. मडीदुरम्म, सडीदतम् ।
  951. महामौखरखा युदधे, अशी मीयस्तरमादधद्युधि।
  952. नन्विन्द्रनीलाचलच्चविग्रहेनवेन्द्रनीलोचित विग्रहम् ।
  953. शिलोचये ।
  954. स्थितोऽतिमत्ते महिषेऽसुभीषणः, अधिष्ठितः कासः सुतं सुदा ।
  955. रणोत्सुकः।
  956. अभ्यगात्।
  957. मदोद्धतः प्रेतधराधिरोषःमदोतर्गतपराधिक।
  958. भ्यगा ।
  959. नवोदयाभोधरघोरदर्शनःनवोदयोरघोरदर्श गम्, नवोदयास्तोरणघोरदर्शनम् ।
  960. मकरम्ः ।
  961. युधेऽधिरूढः, युरोपरूढः ।
  962. महत्तरम् ।
  963. रणेनशम्।
  964. अद्रिक्रमण ।
  965. लायसम् ।
  966. अभ्यगात्।
  967. ध्रुवम्।
  968. विग्रह्र।
  969. विगाहमानः
  970. अभ्यागमत् ।
  971. निबन्ध।
  972. प्रवरायुधाः ।
  973. युधि ।
  974. द्वषा ।
  975. समम्।
  976. महामहोव्तव। महामहोव्सवाः ।
  977. प्रवराधि ।
  978. चञ्चत्
  979. डस्पशः ।
  980. घनाघनाः ।
  981. चक्रिः।
  982. कन्दस्तै।
  983. अम्बरा बराः
  984. उच्चलता।
  985. अत्रन्तराम् ।
  986. घनस्वनाः।
  987. अर्थवगर्जितस्वनैः।
  988. वरारि
  989. आकुलैः ।
  990. चितम् ।
  991. धुतं घनैः।
  992. ससार तत्, समासदत् ।
  993. चात्।
  994. उपत्थकानां कनकञ्जलीरजः ।
  995. प्रखः।
  996. दाहस्रमम् ।
  997. तत्वालबालातपवैभवं बहु तत्कालबालावैभवं बहु ।
  998. वातोतम्, अलोङ्कतम् ।
  999. नमस्तस्त्रे ।
  1000. पिङ्गितम् ।
  1001. ड्हम्।
  1002. डैमाद्रनीषु ।
  1003. यत्रस्नमेश ते ।
  1004. प्रहताणि, प्रकतानि ।
  1005. व्यटूश्यत।
  1006. आरन्न।
  1007. कोलाहलावृत्तिविधूतकन्दरा, कोलाहलाकूतविधूतकन्दरा, कोलाहलाकृत्तविधूतकान्दरा।
  1008. महाचमूनां करिचण्ड ।
  1009. घण्टाक्वणितोपहितैः।
  1010. महास्वप्न ।
  1011. मुहुर्मुहान्तः।
  1012. गुवकदूनिःशतैः।
  1013. अवि विमृ ।
  1014. समुच्छितेन।
  1015. त्वमूरवेण तेन ।
  1016. स्वकीरखशी ।
  1017. अभिसृत्थ।
  1018. स्लौलतया।
  1019. विनि:शडुतराः ।
  1020. विलोकिता।
  1021. आतप्रमदेव, टुष्ट ग्रमदेन ।
  1022. बुवि।
  1023. सुबिस्तृतायाम्।
  1024. नसैनिकाः
  1025. पीतासितं रत्रसितम् ।
  1026. प्रान्तोत्थितैः।
  1027. अखबैं।
  1028. सुतंराम्’ नितराम् ।
  1029. रवः प्रमभाइतमेरिसनभवः।
  1030. मूलङ्कषताम् ।
  1031. मन्वनः।
  1032. शतै, या है।
  1033. शनैः ।
  1034. अथम्।
  1035. चलैः ।
  1036. गभस्ताम् ।
  1037. पापि, अवापि।
  1038. सान्द्रे।
  1039. विलासिभिः श्रिते, निमैरभिद्रुतैः।
  1040. स्वर्खमयध्वप्रसन्नाः . स्वर्खभया ध्वलव्रलाः ।
  1041. क्ष्चज़्चस्बत्।
  1042. सरुषः : ।
  1043. सूच्यग्रभिन्नैः ।
  1044. रजोभरैः, रन्नोभिः ।
  1045. सुनिर्भरम्, सुनिर्भरैः ।
  1046. दन्तावल।
  1047. वाह।
  1048. गुरुमस्तरादिव ।
  1049. ततः ।
  1050. दिवमीय गंतप्तः ।
  1051. निर्भरा विकान्दिशौकत्वम्
  1052. डिपत्लंहितै शतैः।
  1053. चलाइत्र।
  1054. अब्र ।
  1055. नमः, तत्ं ।
  1056. रचोत्तवलैः ।
  1057. वौरब्रभ्रेदैः ।
  1058. दानाधि दगट्रुत।
  1059. बहु ताः।
  1060. धरारजोभितुरगशतैर्युतं घः पश्यतामेत्थ नुस्ख़्क्ष तम्, धारा रजोभिस्तुरगैः चितिस्ता या षतायैव र्यैः
    चौत । रथयोश्चकैः ।
  1061. निभ्त्रप्रदेशः ।
  1062. सर्वतः स्वसम्चर्चतस्रशः।
  1063. ज्ञिती ।
  1064. समीक्कता।
  1065. प्रयोगिनिङ्गमवलिभिः पयोधिनिर्दूतकबेकिभिः।
  1066. स्वनितै: ।
  1067. विधृति।
  1068. आरोधिताशा ।
  1069. लंबुक्कचत्, चलतृक्कचत् ।
  1070. नभोजनेत्र :
  1071. निरन्तरैः।
  1072. मदन्हिपानाम् ।
  1073. झुक्ष्वैः दत्रैः।
  1074. चझूरवैः ।
  1075. सस्तास्बराः स्त्रस्तां धराम् ।
  1076. बगणे चडने ।
  1077. गुरुमव्सरादिष ।
  1078. बडुवारिभराशहनाः।
  1079. अप्रतौ।
  1080. नमन्तः।
  1081. श्ववाभवन्।
  1082. वरतरसुर ।
  1083. संहारकाले।
  1084. घोरघोराः ।
  1085. ववृषुः ।
  1086. सुपूर्णव्योमभूम्यन्तरालाःसमाना व्योति भूस्यन्तराखे ।
  1087. युचे ।
  1088. त्रददय कम्पिनी ।
  1089. चमूपतिम्।
  1090. विजित्वराभिः।
  1091. आहतम्, आगमम्।
  1092. षित्तैः।
  1093. गुरः
  1094. ढूनसूनुना, शत्रुसूचनुम्।
  1095. जन्नजिता।
  1096. समागतम् ।
  1097. तुनु ।
  1098. इव, प्रल ।
  1099. खक्राकुकोऽकसत्।
  1100. क्ष्चधरक्तवः।
  1101. बखाग्, निनाम् ।
  1102. खुडे ।
  1103. तदाहारि ब4िःप्रकोष्ठकेतदाशारबहिःप्रकोध्वे
  1104. वाइवराम्।
  1105. ननन्द ।
  1106. दैत्धः, पश्यन्।
  1107. मुक्तसुधाध् ।
  1108. निजाम् ।
  1109. ततः।
  1110. दागद्धगायनखक न् दागद्वताननिटत्रनम् ।
  1111. श्रीधराभोधनिवारित, महीधराभोधिनिवारित।
  1112. प्रति प्रयातुन, प्रतिप्रयातम् ।
  1113. ग्रसर्पकः।
  1114. दानास्बुधरेषु ।
  1115. सहेजिताः।
  1116. व्यवर्धत ।
  1117. ऊर्मिशतैरवारितैः ।
  1118. निकेतनावलीः ।
  1119. हिषः पुरस्तादशभौघदायिनौ, पताकिनीं प्रत्यसुरे:स्व हि ।
  1120. गाधदुःखस्बुधिमध्यमज्जनं बभूव चोत्पातततिर्दितौ, सुदुर्म द्वारिष्टपरम्परा : परा परापतन्मृत्यु महापतानी
  1121. भविषदैत्याशनकेलिकामिनी।
  1122. घुपक्षिणम् ।
  1123. विभिन्च।
  1124. श्वसध्वमतमश्वरथव्रजोऽनवेशी, आना तामरथन्नजानवेक्षमाणः ।
  1125. सग्त्रिभाः ।
  1126. परोत्पान ।
  1127. नु मदारा , न मत्सरात्।
  1128. शतमास्थं प्रयतुर्भयङ्करम्, षासमक्षपयतुर्भग्रसुराः।
  1129. पुरोऽभिमण्डलम् ।
  1130. सुराधिराजस्य ।
  1131. तदग्निशम् ।
  1132. अभिवाहिनीम्।
  1133. लोकाः ।
  1134. व्यचिन्तयन्।
  1135. प्रणथयान्तम् ।
  1136. एस्तङ्गिः।
  1137. दिगन्तदारणम्।
  1138. भरैः ।
  1139. धूस्त्रम् ।
  1140. सुखे।
  1141. गिरिशुघातनःगिरिशृङ्गशातनैः।
  1142. धराम्बराशाकुहरोदरम्भरिः, धनैर्बराशाकुहरोदरन्नरिः ।
  1143. भूमा ।
  1144. गर्जितस्रन, गर्जतर्जनः ।
  1145. पस्यन् ।
  1146. प्रणयतुङ्गमम्।
  1147. संक्षुभ्यत् ।
  1148. भूधरम्।
  1149. पुरः।
  1150. प्रकम्पनम्, प्रकम्यतः ।
  1151. पातिना।
  1152. इति प्रपश्यन्।
  1153. मधेशगम्।
  1154. दृष्टः।
  1155. खलः
  1156. निवर्तते ।
  1157. निवार्यमालैः।
  1158. विबुधैः, विविधैः।
  1159. मकासुरैः।
  1160. हितोपदग, हितोपदेशिता।
  1161. राजतपानंमाजनम् ।
  1162. विकर्तनम् ।
  1163. सस्लेग, प्रश्न न ।
  1164. अभिमौलिः आकुलै:।
  1165. तस्त्रातकूयिमपायदर्शिभिः
  1166. सोदरं क्काचित् ।
  1167. उल्कातत।
  1168. रथस्थ।
  1169. चामरान्।
  1170. बालबालधीम्।
  1171. अखुखनः ।
  1172. धूर्युगोङ्गतः ।
  1173. हूत्यास्त्रनिष्टैः इत्यादिरिष्टेः।
  1174. न च विन्धवर्तत, ग गतः स वर्त्ना ना ।
  1175. अम्बरे ।
  1176. मन्नधशत्रु ।
  1177. समायैस्त्रिदिवेशरादिभिः, सनाथैस्त्रिदशेश्वरादिभिः।
  1178. समरे ।
  1179. महासुहैः, सुरासुरैः।
  1180. विषुवते ।
  1181. खोऽभिमुखम्, योऽभिमुखम् ।
  1182. न ।
  1183. त्वियम् ।
  1184. तेन ।
  1185. दिक्चक्रवालस्थगितस्य, दिक्चक्रवालस्थगतस्य ।
  1186. श्वशरैर्विनिर्मम येनाऽवे तेन कुतः समो भवान् ।
  1187. कृताभिषेकः।
  1188. तिलकेन।
  1189. अवकाशै, अवकेशौ।
  1190. विग्रहग्रथः ।
  1191. दर्पम् ।
  1192. जगप्रवौरम्।
  1193. सुचिराय।
  1194. वरीयसीम् ।
  1195. स:।
  1196. नाकम्पत, प्राकम्पत।
  1197. अभ्यधात्ततः, अध्यगात्ततः ।
  1198. हे ।
  1199. मशरि ।
  1200. वेदगमडऽधुनैव ।
  1201. विस्मृत्य मताः ज्ञपुष्ठतः।
  1202. वटुरैरारटथ, कटुञ्जरैरीरयष।
  1203. ध्रुवम्।
  1204. विक्त्तव्थ।
  1205. अभिकोशमाधादसिमंश्चभासुरम् ।
  1206. वत ।
  1207. प्रति।
  1208. ट्रुतम् ।
  1209. पूतनाः प्रथीयसीः ।
  1210. भून्त्रा बहु।
  1211. असुरेन्द्रानुचरा, सुरेन्द्रस्य वराः।
  1212. पुरःसराः।
  1213. सुरद्विषः ।
  1214. अभ्ययुः।
  1215. सहेलमात्मनः ।
  1216. अभितः।
  1217. अखिलाः सुरा, अस्विलाः स तु ।
  1218. स्मरारिसूनोः।
  1219. ममौ।
  1220. मटः,पुरः।
  1221. भ्राविरये चि हेलया, भाति रखेऽवहेलया ।
  1222. विस्रदुलां चमूम् ।
  1223. माइवोव्सवम्, महाहवे बन्तम् ।
  1224. उत्साहिनः।
  1225. सुधाशिनः।
  1226. अहंजुषः
  1227. प्रवरोद्धृतायुधाः; प्रचुरोद्धतायुधाः।
  1228. वैमानिकैः श्रावितमानसत्कमभिधानम्, वैतालिकैः
    विप्तनामविक्रमाः सोऽहम्, वैतालिकश्रावितगमवमभिधानम्।
  1229. संगमप्रचयायसंग्रामे प्रलयाय।
  1230. आरोऽदिर्व्यापिनः ।
  1231. यथान्योग्य ।
  1232. भयङ्करम् ।
  1233. हयोः ।
  1234. कुलाधीशनामानि।
  1235. पठिता वन्दिभिः श्रुत्वा प्रवीरविरुदावलीःपठित बर्हिवृन्देन प्रचरविरुदावलीौःपठतां वन्दिवृन्दानां प्रवीरा विरुदावलिम् ।
  1236. अपि।
  1237. पुलकाङ्किते ।
  1238. धौराणम् ।
  1239. समुच्क्रितैः ।
  1240. स्थूलैः पतितैरिव पच्नराः
  1241. वैघुतम्। विघुतः ।
  1242. तुष्टैः , तुङ्गाः ।
  1243. असुराः ।
  1244. गाढम्।
  1245. निर्भेद्त्र ।
  1246. कौर्णौः ।
  1247. यथार्बमिव विखम्, वेश्याया दूः विहुलम्, विशाख वृव वित्रली।
  1248. सभापतिरवद्भयात् सेनपतिरिव कुर्यात् ।
  1249. कान्तिजलच्छलादाज व्यवसन् समदा इव, कान्यानगलादाजेब्येहसन् समद् इव, कान्त्या जगच्छलादानैव्यं हसन् प्रमदा इव ।
  1250. रजोधनरणे।
  1251. विभ्रमम् ।
  1252. रणार्पिताः ।
  1253. जिलाभागाः ।
  1254. रणक्षये, रणज्ञिरे ।
  1255. वक्राणि ।
  1256. चखेषुमखल।
  1257. घोरैः।
  1258. तु।
  1259. वाहा न
  1260. बुधःतुझे।
  1261. सहयुध्वानः।
  1262. गमगाहमुपेयुः किऽप्यग्रे पूर्वडता वयम्।
  1263. अप्यागतान् योधी थेरान् रणमदोल्बणान्।
  1264. अप्यागतान् योधी थेरान् रणमदोल्बणान्।
  1265. प्रत्यन तद्युजादधे रोमोमश्चतो मदात्।
  1266. अधुः।
  1267. आह्वन्नमभ्युप्तकीर्तिबीजोकरश्रियम् ।
  1268. गलत् ।
  1269. निसग्नाः सुमहागजाः।
  1270. अपरेऽल्लसरित्पूरे ।
  1271. अभिशथिं कुश्च ङ्कहूतैः, अभिक्रधा क्रहडुतैः ।
  1272. भिजानाम्।
  1273. दन्तदष्टौष्ठभौमान्यङि।
  1274. अपि।
  1275. आददानः।
  1276. दन्ताः षु वाजिषु, वाजिषु.अन्ताकूढा नृवाजिषु।
  1277. अश्तरूढ़ाः।
  1278. सहयुक्ष्वानः ।
  1279. गजारूढान् ।
  1280. सहसादिभिः।
  1281. उत्क्षिप्ताः ।
  1282. ते रिपूनहनन्, तद्रिपूनहरन् ।
  1283. दूरम् ।
  1284. टिव्याङ्गकण्ठपरिग्रह दिव्यानैषां विग्रहैर्भवौ।
  1285. यैः।
  1286. उक्षिप्य ।
  1287. डतमब्बरम्, व्याप्तमब्बरम्।
  1288. प्रत्य्क्षन् ।
  1289. करिणः।
  1290. दन्तसुसुख दन्तसुखचैन।
  1291. आमूलतः ।
  1292. प्रतिचतुष्टयम् ।
  1293. प्रपतियोः।
  1294. तुरगी।
  1295. आखातम्।
  1296. हस्तोहतमहाप्राज्ञः।
  1297. अन्वयःमन्त्राः
  1298. खगने
  1299. च पतन, निपतन् ।
  1300. पाखडतौ, प्रहारतः ।
  1301. खत।
  1302. प्रत्याश्वसन्तं मत्वैनम् ।
  1303. त्रतप्राणौ, इतप्राणैौ ।
  1304. दषितौ रुषा।
  1305. स्वचरैः।
  1306. शोभित ।
  1307. क्रोधापीगलमङ्कुटौमुखःक्रोधा क्रोधासौनक्षमश्रुकुटीमुखः।
  1308. तं च प्रतिम्।
  1309. प्रसादम्।
  1310. भक्तिम्।
  1311. अभितः कुपितो ववर्ष ।
  1312. प्रबलवारिधरो गरिष्ठानम्भस्तनौभिः, प्रबल वारिधरो परिष्ठागधास्तीभिःप्रचुरुवारिधरो गरिष्ठानस्तनौभिः।
  1313. शिताम्।
  1314. असुरराजकवायसङ्गान् ।
  1315. प्रारब्ध।
  1316. चखम् ।
  1317. शोणितशुपभुविलुप्तवेगः, शोणितजपभुविलुप्तचक्रः ।
  1318. विराम ।
  1319. समरकेलि ।
  1320. शक्ष्नुतान्तव शिशो ।
  1321. दौर्ङ्मघम ।
  1322. व्रिदिवेश ।
  1323. दुर्विगाहे दुर्विगाढे ।
  1324. कोपातृ ।
  1325. मरिसृज्य।
  1326. यदवोचि।
  1327. निर्विभुष्य।
  1328. भजावलिदर्पितः ।
  1329. शतितशत्रुपृष्ठान्, शोणितरक्तपृष्ठान् ।
  1330. च प्रपञ्चयति जैत्रशर कुमtचहुप्रभं यशसि जैत्रशर कुमारः ।
  1331. कोदण्डदण्डम्।
  1332. शुशुमे।
  1333. बकरप्रक्षमान्।
  1334. अद्रेः।
  1335. पतिवस्करिष्यत्।
  1336. भटैः।
  1337. सैन्यकोऽसौ छत्राकृति: स:, सैन्यवे; सः इनः कुतोऽपि।
  1338. विविधान्।
  1339. द्विनेत्रः, चिजैत्रन्।
  1340. विविदि।
  1341. सद्यः कथम्।
  1342. खिन्नदेहे ।
  1343. देवप्रभोः प्रभुः ।
  1344. धाम ।
  1345. तरसा ।
  1346. धमाधिकं दधति धीरतरे धामोदधदधिकधीरतरः।
  1347. ग्रपत्र।
  1348. व्यर्थम्।
  1349. जिष्णौ।
  1350. सन्धानमात्रसममस्य, सन्धीनकाल संममस्य।
  1351. भूमभमः।
  1352. पटलीपिहिताम्बरान्तः, पटलीपिहिताम्बराशः पटलौपिहिताम्बराः।
  1353. व्यवहश्व, अप्यसरत्।
  1354. वरहंस।
  1355. सच्छन्नधूलिमलिने, मेघाभधूलिमचिते ।
  1356. नभसक्षम् ।
  1357. दिविचर चिरविभ्रमेण, दिविचरीचिरविभ्रमेण ।
  1358. कुलानि ।
  1359. गलत्कुथानि ।
  1360. अष्टाः।
  1361. तुरङ्गमध्ये ।
  1362. वित्रस्तसारथिवरप्रकराः विध्वस्तसारथिरथप्रवराः।
  1363. व्याडत्तिमात्रः।
  1364. तुधारावेगेन, तुरधारा दैव्येन।
  1365. विद्युत विधुरा रणते।
  1366. शस्त्राभिघातमथिताः परिपेतुः।
  1367. वारबरेषु।
  1368. वात्स्या विधूतदळवटुभमम्, वायोर्डि डन्तदलवृन्दमिव।
  1369. अपि, ते ।
  1370. अशेषमेव।
  1371. कमानेमाईतम्, कमलाकुशलैकहेतुम् ।
  1372. अततुम् ।
  1373. सत्रतम्ड, अन्षितम् ।
  1374. गृधे ।
  1375. उचैः प्रकोपदहनः।
  1376. तत्कालजातजलद।
  1377. तत्र ।
  1378. घुसदां हरतः।
  1379. मिलितैः ।
  1380. नमस्तूलम् ।
  1381. पिहिताः।
  1382. अपिदधन्त्रिखिलानि ।
  1383. कपिशयन्।
  1384. तङ्गौतितः, समन्ततः ।
  1385. चतस्रश्चरेण ।
  1386. दौधेय।
  1387. पनिशम् ।
  1388. पायात् अगात् ।
  1389. तदा।
  1390. वासनेऽथ।
  1391. विधमयन् ।
  1392. दृग्दवर्गे, इन्दवर्गे।
  1393. रवे ।
  1394. भयङ्करस्व ।
  1395. विस ।
  1396. रजनींव रदावस्तभिः।
  1397. आधावितो बभवोऽपिहिताम्बराणां गन्भौरगणेनिपतद्विधुरासुरायाम्आशाविताइवभुवां पिहिताम्बराणां गभीरगर्जितपतद्विधुरासुराणाम् ।
  1398. अथ ।
  1399. कोपकलुषः ।
  1400. सैन्यैः ।
  1401. प्रवरम् ।
  1402. रणकेलिकारः ।
  1403. विनियमनाः ।
  1404. विषयवर्गम्।
  1405. अयोधवरैः ।
  1406. दधागवर्माभ्यधातव।
  1407. पुअम् ।
  1408. असुरेश्वरम् ।
  1409. तैः ।
  1410. समग्र ।
  1411. शोकोव ।
  1412. तासुम्, अथ तारम् ।
  1413. इति ।
  1414. प्ररूढपुलकाञ्चित, अवरूद्रपुलकाञ्चित।
  1415. त्रिदिवेषमुख्याः।
  1416. चारुदेहाः।
  1417. समुरवरनचाः ।
  1418. घुति।
  1419. खस्वशस्वे ।
  1420. प्रेरिते, पातिते ।
  1421. अपि ।