काश्यपज्ञानकाण्डः

विकिस्रोतः तः
काश्यपज्ञानकाण्डः
पार्थसारथिभट्टाचार्यः
१९९८

५ } निम् पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२ पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/३ पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४ पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५ पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६ पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७ पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८ श्रीवैखानसशास्त्रग्रन्थप्रकाशने सिद्धप्रयत्नेभ्य: श्रीवैखानसदिव्यसिद्धान्तविवर्धिनी सभायाः कार्यदशिभ्यः दीविवंशजे प्य: गौतमसगोत्रेभ्यः विखनसाचार्यवर्येप्रयः अस्मिंन् मुद्रणे साहाय्यं कृतवतेभ्यः डाक्टर् मुत्तुकृष्ण महोदयेभ्यः मुद्रणालयाधिकारेिभ्यः “भाग्यम्” सहर्ष कृतज्ञतापूर्वकधन्यवादन् व्याहरामि।। तिरुमल विद्वज्जनविधेयः २३-१२-९७. माडम्बाक्वकम् कृष्णस्वामि श्रीनिवासभट्टाचार्यः तरुिमलतिरुपतिदेवस्थानास्थानपण्डितः। श्रीमद्विखनोभुनि पञ्च-कोकी नाहः न क्षणदा न खं न धरणिः न ध्वान्तमासीद्यदा न ज्योतिः न च बस्तु लभ्यमपरं श्रोत्रादिबुध्द्या यदा । स्वैरं सत्रिगुणं सपूरुषमभूद्वैखानसाख्यं महः ।। १ ।। । संज्ञामूर्तिसिसृक्षया स्वविहितस्वानुप्रविष्टात्मक स्वस्वध्यापितवेदजातधनिना येमार्थवान् श्रीपति । निर्माता सपरिच्छदविजगतामाम्नायवत्तः स्वराट् आस्तेऽसौ विखना मुनिः नियमितः स्फाराधिराज्ये पितुः ।। २ ।। । औत्सुक्यादवधार्य मूर्धनि निजे मालामिवाज्ञां गुरोः अभ्याचींदवतीर्य नैमिशवने यः शास्त्रसिद्धाध्वना ।। वेदानां व्यसनादिव स्वविहिते प्राचीनतां शिक्षितुं सूत्रे वक्तूविपर्ययान्मुनिवरो देद्योति वैखानसः ।। ३ ।। यो भृग्वविमरीचिकश्यपमुखां शास्रप्रतिष्ठापिका लक्ष्यीकृत्य पश्म्परामचकथत् लक्ष्मीशपूजाविधिम् । प्रागैपीञ्च हरेः समूर्तयजनव्याख्यानगर्भाः कृती निर्वाणैकनिकेतनं विजयते योगी स वैरुखानसः ।। ४ ।। सिद्धान्तान्तरनाटकैः सदसदाकल्पावबद्वैः मुहुः तत्वे बाढमुपलुप्ते जगति तत् सन्धुक्षयन् योऽश्वयीत् । तस्याचार्यवराध्वरीन्द्रनृहरिश्रीनिवासमुख्यात्मन वैभाजित्रमुपास्महे विखनसो वाल्लभ्यनिघ्नं विभोः ।। ४ ।। पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/११ काश्यपज्ञानकाण्डस्य विषयसूचिका १. २. अध्याये ९. कामनाभेदेन विधिः प्रजाकामस्य विधि १. ऋषि प्रश्रोत्तरम् २. ब्रह्मस्वरूपम् ११, श्रीकामस्य विधिः, अग्निसाधने निमित्तनिरीक्षणम, होमकाले ३. अर्चनस्य द्वैविध्यम् समूर्तार्थन प्रशंसा १२. श्रीप्रसादप्रकार, राजश्रीकामस्य अध्याये विधिः, उत्तरफल्गुनी पूजा ३. शान्तिकादि विधानम् - | ८. अध्या भुवन - खण्डविधिः १२. विद्याकामस्य विधिः ४. द्वीपविभागः १३. अकल्मषकामस्य शान्तिकामस्य सप्तोर्वलोका: च विधिः सप्तपाताला: - कपिलावासश्य ९. अध्याये १३. अद्भुतशान्ति विधि १४. अद्भुतः त्रिविधाः, त्रिविधा ३. अध्याये ५. भारतादि वर्षेषु पैशाचदेशा ४. अध्याये ६. शान्तिकलक्षणम् स्थावरजाः, अद्भुतदर्शने दोषः शान्ति प्रकारश्च १५. जङ्गमस्थावरदोपशान्तिः ज्ञान्तिये, यजुस्संहितादिजः १०. अध्याये ७. पौण्डरीक प्रशंसा १५. पौष्टिक विधिः, पौष्टिकदेशश्च, १६. पौष्टिकविमानादिः, आभि चारेिक विशिः, आभिचारेि ८. पौण्डरीकविधानम् १७. वास्तुविधानम्, ग्राह्यभूमिः, १८. वैष्णवदेशः, ब्राह्मदेशः, रौद्रदेशः, 1 २८ प्रकारः, तत्र होममन्वाः , ग्रामाग्रहारादीनां विशेषः २९. कामनाभेदेन न्यासप्रकारः १९. गारुडदेशः ३०, १९. भौतिकदेशः आसुरदेशः २०. राक्षसदेशः, पैशाचदेशः ग्रामविन्यासः , हरिदृष्टिः, हर पृष्ठम्, सूर्यादि स्थानम् विष्णुपूजनप्रशंसा, १३. अध्याये गृहदानम्, ग्रामदानम् २१. भूपरीक्षाकालविचारः कार्यारम्भश्च, शुभनिमित्तानि | १८. अध्यावे १२. दुर्निमित्तानि, निमित्तान्तराणि | ३३. वास्तुप्रशंसा, कर्षणे मुहूर्तविचारः आयादि विचारश्च ३४. वास्तुपदकल्पनम्, द्विजानां २३. ग्रामादि विधानम्, नवधा भेदः २४. , | विप्रशंसा, भूमिदानप्रशंसा ३५. नृपाणां गृहविधानम् शासनकरणम् ग्रामविन्यास

३६. वैश्यशूद्रयोः गृहविधानम् ३७ २५. ग्रामादिषु पदकल्पनम् ग्रामाग्रहारयोः द्वादश विन्यास योनयः ३७. विमानार्चनाविधिः अर्चनामहिमा ३८. भक्तिमहिमा, अर्चनाफलश्रुतिः २७. गर्भभ्यासः, गर्भभाजन (फेला) प्रमाणम्, स्थापनमुहूर्तविचार | * शान्तिहोमः, स्थापकलक्षणम् ३९. आचार्यलक्षणम्, वरणञ्च ४०. भगवदालयस्वाम्यकमनम्, भूमि- | २८. अध्दावे शोधनप्रकारः, वृत्तिकत्पन- | ५४ शिलासङ्ग्रहणम् शिताभेदा . ५५ . शिलादोपाः, दारुदोषाः ४१. सामृत हारक कल्पनम् ५६. गर्भदोषप्रकाराः २२. अध्याये २९. अध्वावे ४१. कर्षणम्, युगलाङ्गलादिलक्षणम् 3ालयप्रमाण ४२. सप्तदश धान्यानि ४३. सीमा निर्णायप्रकार ३०. अध्दावे निमित्तपरीक्षणम्, ब्रह्मपद्म - | ५७. प्रार: ४४. पदविभागः, पददेवता पददेवताञ्जलि ४५. निमित्तपरीक्षणम् ५९. विमानलक्षणम् , विमानषड डपानि, तल्लक्षणम्, स्तम्भ ६०. पञ्चरम, कवाटः, सोपानानि, ४६. तरुणालय विधिः आचार्यवरणम्, तत्र प्रयोगः |३२, अध्याये २४. अध्याये ६१. मूष्टकाविधिः, स्भूपिशूल ४७, तरुणालयप्रतिष्ठा ४८. ब्रह्मणः सकलनिष्कलस्वभावः ६२. सुधायोगः || ४९. द्वितीय तरुणालयविधि ६३. विमानभेदा: २६. अध्याये ५०, वास्तुसवनम्, द्वौ चास्तुपुरुषौ | ६४. पञ्चमूर्तिकल्प ५१. तत्र निमित्तपरीक्षणम् परिवारकल्पनफलम् नमित्तानि ३५. अध्या ६५. भ्राह्मणः स्वरूपनिरूपणम् ५२. दारुसङ्ग्रहणम्, शस्रदेवा ब्राह्मणो रूपकल्पनम्, प्रकृति तत्र प्रयोगः ६६ . स्थानभेदेन रूपभेदः ५३. ३६. अध्यायं ४६ः अध्दावे ६७ पञ्चमूर्तिविधिः, पीठकल्पनम् भगवदवतारार्चनम् ८० अग्निध्यानम्, आस्यहोम ३७. अध्याये ६८. दशावतारस्वरूपम् ८१. शूललेपनार्थं मृत्सङ्ग्रहणम् ९२. मृत्सस्कारः स्वरूपम, श्री पूजाविधिः, श्रीस्वरूपम् ८२. मृत्संस्कारविस्तर ८४ ४९. अध्याये परिवारविधानम् ८५. पटाच्छादनम्, वर्णसंस्कारः ७२. महापूजारूपकल्पनम् ५०. अध्याये ८६. भगवतो रूपकल्पनम् ८७. शारूसिद्धबिम्बस्य फलदत्वम् ४१. अध्याये त्रिविधं बिम्बम्, मानविचारः ७४. शूललक्षणम् ५१, अध्याये ४२. अध्याये नविभाग ७५. शूललक्षणविस्तर, पौराणिकस्थले | ५२. अध्दाये ९२. दिव्यभूषणादीनां मानप्रकारः ४३. अध्याये ५३. अध्यावे ७. शूलस्थापनवििधः ९३. स्थानकासनशयनानि, स्थानकम् ९३. आसनम् ९४. शयनम् ७७. शूलस्थापनविस्तर ९५. योगादि स्थापनाधिकारेिण: प्रसउपादग्निस्वरूपकथनम् ५४. अध्यादे धुवबेरद्वैविध्यम्, कालान्तरे ७९ शूलस्थापनार्थ रत्नन्यास प्रतिष्ठायां विशेष: ७. २. | ६३. अध्वादे ९६. भगवतो रूपद्वयम्, १०९. भिन्नकाले औत्सवादिप्रतिष्ठा, अहोरात्रप्रयोग ९७. उपासनाद्वयाधिकारिणः ११० ५६. अध्यावे ६४. अध्याये कौतुकादि द्रत्याणि रत्नभेदः, रत्नन्यास ९८. मुक्ताफलानि, लोहभेदा १०. कुम्भपूजाविधि १११ . यानप्रकारः, प्रतिष्टाविज्ञेषे ५. अध्याये १२. कलशस्नापनम्, शयनास्तरणम् ६५. अध्याये ९. मधूच्छिष्टक्रियाप्रकार १३. हौत्रशंसनम् १४. सर्वदेवार्चनम्, सहम्राहुति ५८. अध्याये १५. होमान्तराणि १०१. पालिकादीनां लक्षणम्, अङ्कुरार्पणप्रयोग ] ६६ . अध्याये १६. सर्वदेदत्यहोमः ५९. अध्याये १०२. प्रतिष्ठाविधिः, मूहूर्तविचार | | १०३. आचार्यवरणम् ६०. अध्याये ११८. रत्नन्यासः १९. देवोत्थापनम्, दक्षिणादानप्रकारः आलयप्रवेशप्रकारः, प्रतिष्ठापनम् १०४ ६८. अध्याये ६१. अध्याये १०५. अधिवासनम् - पञ्चगत्येषु १०६ , प्रतिष्ठासम्भाराहरणम् १२० १२१. पुण्याहम्, नित्यार्चनारम्भ प्रतिष्ठान्तोत्सव , आचार्य सम्मानम्, प्रतिष्ठाफळश्रुतिः ६२. अध्याये १०७ . यागशालालङ्करणम्, कुण्डादि | १२३. नित्यार्थनाविधि १२४ . स्नानासनम्, सम्बन्धकूर्चम् १२५ १२६. अलङ्गतरासनम्, भोज्यासनम् १४४ . पञ्चमूर्तिविधानविस्तर ७८. अध्याये १२७. बलिविधिः, अन्नजलिः १२८. आर्यबलिः, बलिभ्रमणम् १२९. अर्चनाकालविचारः १७ १४९. १५० ७९. अध्याये १५२. मत्स्यः , कूर्मः १२९. अर्चनार्हपुष्पाणि १३०. सुवर्णपुष्पाणि, त्याज्यपुष्पाणि १३. पुष्पहरणप्रकारः, पुष्पप्रतिनिधि ८०. अध्यादे १५२. वराहः ८१. अध्याये ७३. अध्याये १५४. नारसिंहः १३२. उपचारकथनम् १३३. द्विविधं स्नानम् , वस्रोत्तरीया भरणादि, हविर्विभागादि ८२. अध्याये १५७, वामन: १३४. पञ्चप्रणामा ८३, अध्याये १३५ . निमित्तविशेषे विग्रहनिर्णयः, १४. ८४. अध्याये १३९. हविर्विधिः, उक्तधान्यानि, हविः परिमाणः १६० १५. अध्याये १४० च्यान्तराणि, पञ्चविधह:ि | १६२. कल्की १४१. भूतहविषो लक्षणम् १४१. निवेदितस्य चिनियोगः ८६. अध्याये १६३. वासुदेवः ७६. अध्यादे १४२. नवविधार्चनम् १६४. महास्नपनम् - तत्र निमित्तम् १६४. स्नपन्नसम्भाराः - प्राग्द्रव्याणि १६५. प्रधानद्रयाणि १६५. १८१. ऐकाहेिकोत्सव १८१. दक्षिणादानम् १८ १६७ १६८ . द्रव्यन्यासप्रकार १८२. उत्सवफलश्रुति ८८. अध्याये ९४. अध्याये १६९. जयाद्यावाहनम् १८३. पञ्चधा जाति १८३. अनुनोमा १८३ १७० ९०. अध्याये १७. स्नपनभेदाः - द्रव्यलक्षण ९५. अध्याये - १८४. प्रायश्चित्तम् भूपरीक्षादौ ९६. अध्याये १७३. ध्वजः - ध्वजपटः १७४. भेरीपूजा - बनि १७५. देवताऽहानम् १५७५. ध्वजारोहणम् १८५ १८६. ब्रह्मपद्मावटे ९७. अध्याये ९२. अध्याये प्राचीसाधने १७६. पीथीभ्रमणम् (८७ १७५७ १७७. ९८. अध्याये १७८. बलिः, वीथीभ्रमणम् १७९. उत्सवदेवत्यानि १८७. दारुसङ्ग्रहणादै १८०. शमनाधिवासः १८९. जीर्णाङ्गसन्धानादिषु १०३. अध्याये १८९. अनुक्तमुहूर्ते स्थापिते १९०. पदार्थिनां पत्सनादौ १९०. मरणादौ १९० . शयनादीनामनाभेः १९. अग्निकुण्डादौ १९. क्रियामन्त्रविपर्थासे १९४. स्नपननिष्कृतिः १०४. अध्याये १०१. अध्याये १९१. कुम्भे १९२. रात्रौ प्रतिष्ठायाम् १०२. अध्याय १९३. अर्चनाहीननिष्कृतिः १९३. विष्णुयाग १९५. नित्यबलिनिष्कृति १०५. अध्याये १९६. उत्सबनिष्कृति १०६. अध्याये १९७. उत्सवनिष्कृतिः (अनुवृत्ता) १९८. द्वितीयतरुणानयनिमित्तम्, निष्कृतिश्च १०७अध्याये . १२८. जीणबेरत्यागप्रकार १०८. अध्याये १९. वैष्णवशाम्रद्वैविध्यम्

२०. सर्वशान्तिहोमः

श्रीः

प्रथममुद्रणे - ग्रन्थपरिचय

येन देदापदिशेन रोकानुग्रहकाम्यया।
प्रणीतं सूत्रमौबेयं तस्य वेिजनसे नमः ।।

श्रीवैखानसभागवच्छास्रसंहितास्वन्यत्मायाः अस्याः ज्ञानकाण्डसंहितायाः निर्माता 'कश्यपः पश्यको भवति, यत्सर्वं परिपश्यतीति सौक्ष्म्यात्' इति निगम निरुक्तनिजमहिमविशेषः तत्र भवान् कश्यपः परमर्षिरितेि, सच भगवतो विखनसः चतुषु शिष्येषु भृगुमरीच्यत्रिकश्यपेष्वन्यतम इतेि च तदीयग्रन्थसन्द रवसीयते । अस्यैव महः कृत्यन्तरे सत्यकाण्डतर्ककाण्डो ग्रन्थगणनाध्याये भगवता मरीचिना परिगणितौ साम्प्रतमस्माभिर्नापलभ्यते। शाम्रमेतदधिकृत्य इतरैरस्य सतीथ्यैः भृगुमरीच्यविभिः बहयः संहिताः प्राणायिषत ।

आसाचाप्तोपदेशमलकत्वकथनाय शास्रावतारप्रकारो भावता मरिचिना उपवर्णितः । यथा ' वैखानसं महाशास्त्रं सर्ववेदार्थसारभूतमप्रतक्र्यमनिन्दितं वैदिकैरुपसेवितं विष्णोराराधनं सर्वभूतहितार्थाय शाब्दं प्रमाणमवलम्य विष्णुना विखनसे उक्तम् । विखनसा भृग्वादीनामुक्त' मिति (१०१ पटले)। यथा वा कश्यपेन तस्मादेवं विदित्वा लोकक्षयोद्रवपण्यपापफलाधार सुखदुःखप्रवर्तन पत्न्यपत्यधनादीनामसारताञ्च परिज्ञाय ऐहिकामुप्मिकज्ञानहेतुकमनश्वरमप्रभेद्यम नादिमध्यान्तमार्ष शाब्दं प्रमाणमवलम्ब्य तत्सारभूतं सर्वार्थसाधकं भुक्तिमुक्तिफल प्रदमप्रतक्र्यमनवद्यमघौघध्नं वैखानसमिदं शास्र' मित्यादि (२० अध्याये)

संहितास्चेतासु प्रतिपादिता अशाः चरितक्रियाज्ञानयोगाख्यचतुर्विधविभा

जकोपाधिमन्तः सन्दृश्यन्ते । यथाऽऽह मरीचिः विमानार्चनाकल्पे ‘अथातो

मरीचिं मुनयः प्रणम्य चरेितक्रियाज्ञानयोगेषु चतुषु चरित भगवता विलनस सूत्रे विस्तरण प्रणीतमन्यत् सङ्क्षेपणोक्तम् । तदुपन्यासो बहुप्रयोगक्रमेण क्रियामार्गस्त्वया प्रणीतः । भगवन् ! तत्वज्ञान योग्गञ्च श्रोतुमिच्छाम इत्ययाचन्त' इति । (८५.पटले)

तत्र चरितं नाम 'गाभै होमैः जातकर्मचूडामौञ्जीनिबन्धनैः।

बैजिक गार्भिकञ्चैनो द्विजानामपमृज्यते ।
स्याध्यायेन व्रतैः होमैः त्रैविद्येनेज्यया सुतैः ।
महायजैश्च यजैश्च ब्राह्मीय क्रियते तनुः' । (मनु २.८)

इत्युक्तश्रौतस्मार्तधर्मानुष्ठानमुच्यते । क्रियेति श्रीमतो नारायणस्य दिव्यमङ्गल विग्रहसपर्याच्यते । तथा श्रीभागवते -

प्रियायोगं समाचक्ष्व भवदाराधनं विभो ।
पुत्रेभ्यो भृगुमुख्येभ्यो यथाऽऽह भगवानजः ' इत्यारभ्य

(स्कं १-२७-१)

‘एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः ।
अर्चन्नभयतः सिद्धि मक्तो विन्दत्यभीप्सिताम ? ।

(स्कं १-२७-४९0

इत्यन्तेन ग्रन्थेन विखनसा भगमरीच्यादिभ्यः उपदिष्टं भगवदाराधनमेव प्रपञ्चितम् । ज्ञानयोगौ प्रसिद्धौ ।

तत्र चरितं विस्तरेण श्रीवैखानसकल्पसूत्रे उक्तमिति ज्ञानापेक्षया योगापेक्षया च अभ्यर्हितत्वेन आसु संहितासु िक्रयायोगप्रपञ्चस्यैव विस्तरेणोपन्यास क्रियते । अभ्यर्हितस्वचास्याभिधीयेिते तेष्वर्चनं सर्वार्थसाधनं स्यात * इत्यारभ्य ' एवं सदा ध्यातुमशक्यत्वात् प्रतिमादिषु पञ्घमूर्तिनामभेदैः समावाह्याभ्यर्चयेत् ।

एतत्समूर्तार्चनस्य सर्वसिद्धिप्रदत्चात् गृहे देवायतने वा समूर्ताचनमेव कारयेत् ।

अन्यथा न परम् पदमवाप्नोति' (मरीचिः ९६ पटले) इत्यन्यमुखेन व्यतिरेकमुखेनापि ।

केिऽच क्रियावतो ब्रह्मविद्वरिष्ठत्वबोधनेन अस्यैव क्रियायोगस्य अभ्यर्हितत्व ख्यापन उपनिषत्स्वपि दृश्यते । यथा मुण्डके ‘ात्मक्रीडः आगत्मरतिः क्रिया वानेप ब्रह्मविदां वरिष्ठः ' (मु ३-9-४) इति । अत्र क्रिया भगवदाराधनमेव । उपनिषदुपक्रमे तादृश क्रियायोगस्योपदेशपरम्परा प्रसङ्गे तत्प्रत्यभिज्ञापकसामग्री लाभात् । यथा ‘ब्रह्मा देवानां प्रश्रमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्या सर्वविद्याप्रधानामथर्वाय ज्येष्ठपुत्राय प्राह' (मु.१.१.५) इति। अयमर्थः– ' ब्रह्मा विखनाः ज्येष्ठपुत्राय अथर्वाय भूगवे सर्वविद्याप्रधाना ब्रह्मविद्यां भावदाराधनरूपा प्राहे ' ति गुरूपदेश परम्परा पठिता । तथा श्रुतेिरियमुपहिता च श्रीशाखे ।

’ततः परं चतुर्वक्तो जटाकाषायदण्डभृत् ।
नैमिशारण्यमासाद्य मुनिन्दनिषेवितम् ।
तपस्तप्त्वा चिरं कालं ध्यायस्तेजस्तु वैष्णवम् ।
पश्चादपश्यद्विष्णूक्तमागम विस्तरात्तदा ।
सडिक्षप्य सारमादाय शाणोल्लिखितरत्नवत ।
धाता विस्रनसो नाम्ना मरीच्यादि सुतान्मुनीन्
अबोधयदिदं शास्त्रं सार्धकोटिप्रमाणक 'मिति ।

(तात्पर्यचिन्तामणौ)

केिञ्च पूर्वोक्तश्रुतिभ्योऽप्याराधनमेव ब्रह्मविद्येत्यति लभ्यते । तदवोत्तं भगवता जादरायणेन 'अपि संराधनेन प्रत्यक्षानुमानाभ्था ' मित्याराधनस्य ब्रह्मविद्यात्वम् ।

भगवदाराधनस्य यथा उत्तमब्रह्मविद्यात्वं तथा विस्तर भगवच्छीनिवास

मखिवेदान्तदेशिकैरनुगृहीतोत्तमब्रह्मविद्याग्रन्थे द्रष्टव्य : ।

तादृशमाराधन भगवद्दिपमङ्गलविग्रहसन्निधिमन्तरा न सेत्स्यति । यथाऽऽह भगवान् मरीचिः ‘अथ भगवतः समाश्रयणं चतुर्विधं भवति । जपहुतार्चन ध्यानानीति । सावित्रीपूर्व वैष्णवीमृचमष्टाक्षरं भगवन्तं ध्यात्वाऽभ्यसेत् स जपः । अग्निहोत्रादि होमो हुतम् । गृहे देवायतने वा वैदिकेन मार्गेण प्रतिमादिषु पूजयेत् तदर्धनम् । निष्कलसकलविभागञ्च ज्ञात्वा अष्टाङ्गयोगमार्गेण परमात्मान जीवात्मना चिन्तयेत तत ध्यान १ मेिति । । तेष्यर्चनं ‘सर्वार्थसाधनं स्या १ दिति (९६ पटले) ।

ततः तधर्चनप्रत्तियोगिदिव्यमङ्गलविग्रहस्वरूपं तत्र भगवतः सान्निध्यसङ्क्रमप्रकारः भक्तितत्पर्वविशेषाणामर्चनाङ्गत्वञ्च प्रतिपाद्यते। यथा सोऽव्ययः सर्वव्याप्याकाशोपमः निष्कलः परमात्मा ज्ञानेन भक्त्या च युक्तस्यान्तः सन्निहितो भवति । ‘ात्मा गुहायां निहितोऽस्य जन्तोः 'इतेि श्रुतिः । तस्माच्छक्तिमता तेन सकलं सङ्कल्प्य भत्क्ट्या मन्त्रैश्च प्रतिष्ठापिते बिम्बे बक्तानुकम्पया सकलः तद्विबम्बे समाविष्टः देवः सन्निहितो भवेत् । अव्यक्तं शाश्धतमन्नादिमध्यान्तमतीन्द्रियं देवैरप्यन्नभिलक्ष्यं यद्वैष्णकं पंद तत्प्राप्तिफलं तदर्चनमिति (काश्यप. ६९ अध्याये)।

अन्यत्र च ब्रह्मादयोऽपि तद्रूपलक्षणनिश्चयं ज्ञातुमशक्तकाः क्तिभितौ तद्रूप भक्तितूलिकया सङ्कल्प्य वर्णरावेष्ट्य आलोकयन्ति । तस्माद्भक्तिरेव कारणम् । अभीक्ष्णदर्शनयोग्यं तद्भगवद्रूपं कल्पये दिति’(काश्यप.५१ अध्याये)।

अन्यत्र च ‘अथातो भगवतो नारायणस्याकृतिलक्षणं व्याख्यास्यामः । यस्यास्यमग्निः द्यौमूर्धा खं नाभिः भूः पादं चक्षुषी अर्कनिशाकरौ दिकू श्रोत्रे ज्योतींष्याभरणानेि उदधयोऽम्बर भूतानीन्द्रियाणि अस्याऽकृतेः प्रमाणत्वं कल्पितं भृग्वादिभिः । तद्धेतुभिनवमन्तव्यमीमांस्यमाज्ञासिद्धमितेि ज्ञात्वा तदुक्तविधिना कारयेत’ इति ! (काश्यप. ५० अध्याये) ।

‘समूर्तार्चनमेव कारये' दितेि पूर्व विहितमर्थमेव व्यतिरेकमुखेन समर्थयति श्रुतिः। यथा मुण्डके 'नयमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो

वाप्यलिङ्गात्’ (मुं.३-२-४) इति । अलङ्मादिति प्रतिमारहितादित्येव स्वार

सिकोऽर्थः। सा च विष्णुप्रतिमेति च । यथोपबृहितः कश्यपेन श्रुतेरस्या अर्थ :। विष्णुपूजाविहीने देशे विप्रो न जात्वपि वसेत् ' इति । (काश्यप. १७ अध्याये) तथा 'तस्मात् सर्वप्रयत्नेन देवीभ्यां सार्ध विष्णु भगवन्तं सुवर्णरजतताम्रादीना मन्यतमेन षडङ्गुलादहीनमुपकल्प्य यथाविभवमाराध्य तत्प्रमुखे विधानेन हुत्चैवाश्रीयात् । अन्यथा आत्मघाती भवति । विष्णुपूजाविहीनं यद्वेपम तत्पक्कणैः समम्। तद्विप्रमुख्यैः न प्रवेश्यम्, तदधिपेन नासितव्यम्, न सम्भाष्य' मित्यादि (काश्यप १९ अध्याये)

यथा वा 'गृह श्मशानं तव बिम्बवर्जित ' मित्यादि भागवतवचनम्।
तथा च मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु '। (९-३४)

'सततं कीर्तयन्तो मां यतन्तश्च द्दढव्रताः।
नमस्यन्तश्च मां भक्तया नित्ययुक्ता उपासते'।। (९-१४)

इत्यादीनां श्रीगीतावचनानामर्चनाविधायकत्व भक्तया उपासत इति भक्तियक्तोऽर्चयेदिति ।

किञ्च * प्रवः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्च ? तेति (ऋग्वेदसंहिता, मं १ सू. १५५ मं १) श्रुतिप्रयोगरूपं ? अथाग्नौ नित्यहोमान्ते विष्णोर्नित्याचर्चा ? इत्यारभ्य ‘भगवन्तं नारायणमर्चयेतद्विष्णोः परमं पदं गच्छ ? तीति श्रीवैखानससूत्रं (प्रश्न ४-१३) उपनिषत्कृत्य प्रवृत्तेऽस्मिञ्छखे प्रकृतार्चनानुबन्धि कत्स्नप्रमेयजातस्य व्याख्याकरणं नान्तरीयकं सम्पद्यते । ततः अर्चनार्थमचनीय दिव्यमङ्गलविग्रहस्य सन्निधापने तस्य उपादानद्रव्यभेदेन निर्माणे प्रकारभेदः चित्रवित्रार्धचित्राभासभेदेन तन्निर्माणे प्रकारान्तरेण भेदः दिव्यमङ्गलविग्रहस्य अभिरूप्यसम्पादनाय तन्निर्माणोपयोगेिंदशतालादिमानकथनं तादृशविग्रहरक्षणाय देवायतनमण्डपगोपुरप्राकारादिनिर्माणं तेषां दीर्घस्थित्युपकारकवृतिकल्पनं आलया प्रयग्रामाग्राहारादिनिर्माणमित्यादय: प्रथमोपस्थिता विपया भवन्ति । अतश्च ताद्दशदिव्यमङ्गलविग्रहस्य श्रीशास्रसिद्धं प्रितिष्ठापनं नित्यार्चनं त्रिविध उत्सवः

नवविधं स्नपनं तथात्र स्खलितेषु प्रायश्चित्तमित्यादयः अनन्तरमुपतिष्ठन्ति।

अन्तरा च प्रसङ्गात् काम्यकल्पाः अद्भुतसम्भवतच्छान्त्यादयः प्रगृता भवन्तीति उत्क्तविषयविभागेन संहिता व्याख्याताः ।

किञ्च श्रीसूत्रे ' विष्णोर्नित्याचें 'त्यत्रत्यविष्णुशब्दं विवृणुते काश्यपः। यथा * अथ विश्वतश्चक्षु : विश्वमुखाड् ध्रिहस्त विश्वात्मकं विश्वगर्भ विश्वकेतारं विश्वन्द्रियगुणाभासं विश्धएन्द्रियविवर्जितमनादिनिधनं व्योमाभं यद् ज्ञातृ ज्ञेयं जानवेिहीनं ज्ञानघनं तदेव जाग्रत्स्वप्नसुषुप्तितुर्यावस्थानां बहिः प्रज्ञान्तः प्रज्ञप्राज्ञावस्थं वैश्वानरतैजसहृदयाकाशरूपेण स्थूलं प्रविभक्तमानन्दं भुञ्जानं ब्रह्म तुर्य चतुष्पाद मामनन्ति । तदेव ब्रह्म सत्चोत्कर्षनिकर्षाभ्यां प्राणिषु चतुर्धा भिद्यते सतवतः पादतोऽर्धत त्रिपादात्वेकवलात । दर्मज्ञानैश्वर्यवैराग्यविषयाश्चतस्रो मूर्तयस्त्विमा भवन्ति । आसु मूर्तिषु कूटस्थः सूक्ष्ममूर्तिः सत्तामात्रः सोऽत्र परं ब्रह्म वेिष्वाग्य:’ इति (काश्यप. २५ अध्याये) विष्णुः सर्ववेदान्तसिद्धं ब्रहोत्युक्तम्।

स च विष्णुः श्रीसहाय एवार्चनीय इति तत्रैवोच्यते । यथा ‘प्रकृतिपुरुषावुभावनादी ताभ्या लोकप्रवर्तनम् । विकारगुणास्सर्वे प्रकृतिसमुद्भूताः कार्यकारणकर्तृत्वे हेतुः प्रकृतिः सा प्रकृतिः श्रीरिति व्याख्याता ' इति (काश्यप. ३८ अध्याये) । तथा ' मायां तु प्रकृतिं विद्यान्मायिनन्तु महेश्वर ' मिति तत्क्लेशसंश्लेषाल्लोकयात्रामूलादेवी । तस्मात्तमनयैव सह देवेशमर्चयन्ति परमर्षयः । ‘सा देवी श्रीरिति प्रोक्ता । सा प्रकृतिः । सा शक्तिः । तदभिन्नाः स्त्रियः सर्वा: पुरुषास्तदभिन्नाः सर्वे । ताभ्यां स्थितिः । तस्मात्सहैवार्चये ' दिलि (काश्यप २५ अध्याये)।

विष्णोर्नित्याचर्चा सर्वदेवाच भव 'तीति श्री वैखानसं सूत्रम् । तत्र विहितमर्चनं साफलमेव । ' षडङ्गुलादहीनं तदूपं कल्पयि ' त्वेत्युक्तत्वात् । उक्तञ्च ' मानसी होमपूजा च बेरपूजेति सा त्रिधा ? इति त्रेधा ? अमूर्त समूर्त मिति द्वेधा चार्चनम् । समूमिति िबम्बार्चनमुच्यते । तथा चोक्तम् ' अर्चनं द्विविधममूर्त समूर्तञ्चेति । अग्नौ हुतममूर्त समूर्त तबिम्बेऽर्चनम् । समूर्ते

चक्षुर्मनसोः प्रीतिः सदा संस्थितिश्च ' इति । (काश्यप १ अध्याये)

“भक्ताया भगवन्तं नारायणमर्चये' दिति श्रीसुत्रे भत्तेरर्चनस्य सन्निहिती पकारकत्वबोधनात् भक्तिप्रशंसा बहुशः तत्र कृता इश्यते। यथा ‘तपोभिः कर्मभि पुण्यैर्वाऽन्यैः नाप्नुयाद्वैष्णवं पदं, भक्तयैव निनयेन्नान्यै:। भक्तिरेव परा पुण्या भक्तिरेव शुभप्रदा । तृष्णाबैतरणीयानं संवर्तकातिवृष्टिरक्षा कामहालाहलाग्न्यमृतधारा सङ्कल्पबीजहा देहबन्धमोक्षप्रदायिनी सङ्कल्पकण्टकाविद्धविशल्यकरणी योगध्यकुर वर्धनी अस्मिक्रकचऽछेदरोपसज्जीविनी दुःखत्रयजालभेदिनी सुखचिन्तामणिप्रदा स्मर्तृणां भक्तिः ? इति । (काश्यप, २० अध्याये )

'परमं पदं गच्छ 'तीत्यस्य िववरणञ्च । यथा 'सवदवमयस्य देवेश स्यार्चनं सर्वशान्तिकरं वेदानां वैदिकानामप्यभिबृहणम् । एतदेवं यत्नेनापि भक्तया यः कुर्यात् स पुत्रदारक्षेत्रमित्रस्वकुलपशुभृत्यवाहनादि समृद्धि सुवर्ण रत्नधान्यादिसर्वसम्पदं ब्याध्याद्यशुभनाशनञ्च लब्ध्वा अभीष्टानि सर्वाणि सुखानि इह लोके चिरमनुभूय तदप्ययं शाश्वतं देवैरप्यनभिलक्ष्यमतीन्द्रियं वैष्णवं परमं पदं गच्छतेि । तस्यैकविंशतिपितरः पूर्वजाश्च एकविंशत्यपरजाताश्च विष्णु लॉक महीयन्ते ' (काश्यप. ६८ अध्याये) * इत्यर्चकस्य सर्वोत्तरमैहेिकभोगानुभव मुक्तवा भगवत्पदप्राप्तिरप्युदिता । तथा महाप्रतिष्ठान्ते च ' समाप्ते वैष्णवयागे भोगैश्वर्यं प्रतिष्ठितेत्युक्त्वा कलेबरं सद्यः शङ्खचक्रधरः श्यामलाङ्गश्चतुर्भुज श्रीवत्सवक्षाः भूत्वा वैनतेयभुजमारूढः सर्वदेवनमस्कृतः सर्वान् लोकानतीत्यासौ विष्णोः सायुज्यमाप्नुयात् । ‘अन्यलोकाताः सर्वे पुनरावर्तिनः विष्णुलोकगताना नास्त्यावृति:’ इतेि (काश्यप. २० अध्याये) परमपदस्यापुनरावृतिलक्षणत्वञ्च प्रतिपादितम्।

तथोक्तं गीतासु

‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते’ इति । (८-६)

‘मामुपेत्य तु कौन्तेय दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमं गताः " इति च । (८ -६)

गृहे देवाऽयतने वा ? इति सूत्रादिदमर्चनं गृहार्चनमालयार्चनमिति द्वेधा अनुष्ठीयते । गृहेषु गृहिभिः आलयेषु तदधिकारिभिश्च । तद्विस्तरस्तु व्याख्यातः यथा

‘आत्मार्थं वा परार्थ वा गृहे देवाऽलयेऽपि वा ।
अर्चनं वासुदेवस्य लक्षकोटिगुणं भवेत् ।
उत्कष्टः परशब्दोऽयं परार्थो मोक्षवाचकः ।
मुमुक्षुणां मोक्षदानात् परार्थ इति कथ्यते ।
स्वार्थं गृहार्घनं प्रोक्तं परार्थ त्वालयार्चनम् ।
परार्थ स्याज्जाच्चक्षुः स्वार्थ स्यात् गृहदीपिका ' इति ।

(अर्चनानवनीते २ पुटे)


गृहार्चन्नन्तु चरितानुगृहीतत्वेन आलयार्चनमेवात्र संहितासु प्रपञ्चयते । इदं पुनरर्चन द्वेधा त्रेधा वा बिभक्तं परिदृश्यते । “ वैखानसं पाञ्चरात्र 'मित्याद्ये वैखानसं पाञ्चरात्रं भागवतमिति द्वितीये च स विभागो ज्ञेयः । यथा काश्यपीये वैखानसं पाञ्चरात्रमिति विधानद्वयं विष्णोस्तन्त्रम् । वैखानसं सौम्यमाग्नेयं पाञ्चरात्रम ? इति । (१०५ अध्याये) यथा वा मरीचिसंहितायां विमानार्चनाकल्पे वैखानसं वैदिकं वैदिकैरर्चितमैहेिकामूमिकफलप्रदं पाञ्चरात्रमाग्नेयमवैदिक मामुष्मिकफलप्रदम् । सौम्यं सर्वत्र सम्पूज्य ' मितेि (७७ पटले) तथा क्रियाधिकारे भृगुः ।

वैखानसं पाञ्चरात्रं तथा भागावताभिधो मिति ।

तथा श्रीभागवते

वैदिक तान्त्रिको मिश्र इति मे त्रिविधो मखः ।
त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ' (१-२७-१०)

इत्यारभ्य

एवं क्रियायोगपदैः पुमान् वैदिकतान्त्रिकैः ।
अर्चन्नभयतः सिद्धि भतो विन्दत्यभीप्सिता ? मित्यन्तम ।।

वैदिक 'मित्यनेन बुभुक्ष्णां मुमुक्षुणाञ्च ग्निहोत्रफलसाद्यनत्वमपि वैखानसार्चनस्य निरूप्यते सूत्रकारैरेव । 'यज्ञेषु विहीनां तत्सम्पूर्ण भव 'तीति (कश्यपेनापि 'अतस्तद्ग्रामवासिनो यजमानस्य राष्ट्रस्य च प्र.-४-१३) । तथा सामान्यमग्निहोत्र 'मिति (काश्यपः २५ अध्याये) ।तथा तेनैवान्यत्र ' तस्मादालये विधिना िण्णोः ित्यार्चनमनाहिताग्नीनामग्निहोत्रसमादेतच्याग्निहोत्रफलं ददाति । आहिताग्नीनामप्येतत्सर्वप्रायश्चित्तहेतुकं सर्वकामावाप्त्यर्थञ्च द्वितीयं भवति । यतो यजमानमरणेऽप्यालयार्चनं भूम्यामन्यैरविच्छिन्ने प्रवत्यते । ततः शाश्वतं तिष्ठेत् । एतन्नित्यं परमं पुण्यं भक्त्या यत्नतः कुर्यात् । प्रामादिषु चैतद्वास्तुनिवासिनो सामान्यमग्निहोत्रं सर्वसम्पत्करमिति ब्रह्मा चाऽशंसत् ' इति । (काश्यप. १ अध्याये)

'वैदिकै' रिति वैखानससूत्रोक्तवैदिकसकलसंस्कारशालिभिरित्युक्तं भवति । उक्तञ्च वैखानसान् प्रस्तुत्य श्रीमद्वेङ्कटनाथवेदान्तदेशिकेन ' दृश्यन्ते होते वंशपरम्परया वेदमधीयानाः वैखानससूत्रोक्तवैदिकसकलसंस्कारशालिनः वर्णाश्रमधर्म कर्मठाः भगवदेकान्ताः ब्राह्मणाः ’ इति (न्यायपरिशुद्धौ शब्दखण्डे १ आहिके १९६ पुटे श्रीरङ्गमुद्रणे)।

किऽच वैखानसपाञ्चरात्रशास्रयोः प्रक्रियाभेद इव 'वैदिकैः दीक्षितैः ' इति प्रतिनियताधिरिकत्वस्यापि सिद्धत्वात वैदिकशब्दो दीक्षितेतरत्वमभिदधाति । एवञ्च पाञ्चरात्रशास्त्रस्य असाधारण्येन पञ्चसंस्कारदीक्षाया विहितत्वेन पाञ्चरात्र शाम्रोक्तताद्दशदीक्षाविरहितैरित्यर्थान्तरञ्च ' वैदिकै ' रेित्यनेन सिद्धयति । उक्तञ्च निगमान्तमहादेशिकेनान्यत्र ।

त्वां पाञ्चरात्रिकनयेन पृथग्विधेन वैखानसेन च पथा नियताधिकाराः । संज्ञाविशेषनियमेन समर्चयन्तः प्रीत्या नयन्ति फलवन्ति दिनानि घन्या:'

इति (शरणागतिदीपिका श्लो ३२)

उक्तञ्च श्रीमद्भिः गोष्ठीपुराभिजनै : ' विष्णुतन्त्रविभाग

प्रकरणे वैखानसादभेदकत्वेन दीक्षायोग उक्तः । दीक्षा पञ्चसंस्काररूपाऽपीति ।

१०

अत्र ईश्वरसंहिताश्रीप्रश्नसंहितादिषु व्यक्तम् ।

आनन्दसंहितायाम् :

वैखानसकुले : जात : पाञ्चरात्रेण दीक्षित: ।
न दीक्षितो न जातो वै स वै देवलकः स्मृतः ।
पाञ्चरात्रविधानज्ञो दीक्षाविरहितोऽर्चकः ।

कल्पदेवलक इति दीक्षारहितपाञ्चरात्रोक्ताराधनस्य निषेधात श्रीनित्योक्ताराधनस्य पाञ्चरात्रमूलकत्वेनोक्तत्चात्तदर्थपञ्चसंस्करस्यैव सर्वरप्यङ्गी करात तस्य दीक्षात्वमवश्याश्रयणीयम् ।

दिक्षाशब्दस्थाने शङ्खचक्रतिभुजान्गृहीयादन्यसूत्रिण 'इति शङ्खचक्रा ङ्कनकथनाश्च तदभावः स्पष्टमवसीयते | तापविधायकानां पञ्चसंस्कारान्तर्गतताप परत्वेन तदतिरिक्तकवलतापविधिः तत्प्रयोगविधिरित्यादिकं नास्ति । दीक्षा शब्दस्य सङ्कोचे प्रमाणाभावः । सामान्ये पक्षपातात् । एतेषु नाविश्वसितव्यम् । बहुष्वद्यापि दर्शनात् । न्यायपरिशुद्धिश्रीपाञ्चरात्ररक्षादिधूदाहरणाच्च । एत द्विरोधिवचनानि पूर्वापराप्रदर्शनात्कुत्राप्यनुदाहरणात्सच्चरित्ररक्षायामदिकारावास्योरिव सुदर्शनादिधारणविधानाधिकारे अनुपन्यासाच्य शङ्कास्पदानि । सामान्यप्रकृतवचनानि च उत्सार्गापवादन्यायात् ' सात्वतं विधि ' मिति विशेषवचनदर्शनाच्च सकुचितानि । वचनाभावेऽपि विशेषविषय आचार एव सच्चरित्ररक्षोक्तन्यायेन शान्तविरोधः स्वविषयंव्यवस्थापयति । नित्यत्वमर्चनाडगत्वच्च अधिकारेिभेदप्रयोग भेदनियतमिति न हानिः । मुमुक्ष्वधिकृतानि पञ्च संस्कारवचनानि उभयप्रधानान् वैखानसान् नाधिकुर्वते ' इति ।

अतश्च वैदिकाधिकारिण्यस्त्वेता : संहिता : भवन्ति ।

संहितानामासां विद्यास्थानेषु कुत्र वा अनुप्रवेश इत्याशङ्कय समृतित्वेन प्रामाण्यं निरधारेि न्यायपरिशुद्धौ । यथा 'ननु च भार्गवादीनि न तावत् कल्पसूत्राणि तथाऽनभ्युपगमात् अप्रसिद्धेः अयुतेश्च । न स्मृत्यन्तराणि ।

मन्वादिष्वपाठात् तद्वत्प्रसिद्धभावाच्च ! न च स्वतन्त्रतन्त्रान्तराणि । साङ्ख्य

११

योगादि सहपाठादर्शनात् । वैखानसानुवर्तनाऽच्च । तत्कतमा वेिधामवलम्ब्यामीषा प्रामाण्यमुच्यते ? मन्वत्रिभार्गवादिवत् नारदीयादिवच्च धर्मशास्रतयैव तेषामपि प्रामाण्यम् । अष्टादशपरेिगणनस्योपलक्षणतायाः प्रामाणिकैरभ्युपगमात् । स्मृत्य न्तरेषु देवात्सवदिप्रपञ्चनं नास्तीति चेत् । मा भूत् प्रपञ्चनम् । स्वरूपं तावदनुज्ञातं तत्प्रपञ्चनपराणा 'मिति (१९५ पुटे) ।

विशेषतश्चास्मिन ज्ञानकाण्डे।

१. वास्तुविधानव्याख्यावसरे ‘तत्र वैष्णवं ब्राह्म रौद्रं गारुडं भौतिकमासुर राक्षसं पैशाचमिति नर्वाविधो देश : । तत्र रूढतरूजन्तुगन्धरसैः परीक्ष्याहरेत् । (११ अध्याये) इत्यध्यायेनोक्तं वस्तु अपूर्वमतिमनोहरमुपलभ्यते । प्रकारान्तरेण सवादस्त्वस्य चतुर्धा देशविभागाः ' तोल्काप्पिय ' (तोल्काप्पिय) मिति द्रामिडलक्षणग्रन्थे दृश्यते ।

२. आलयं निर्मित्सुः यथा स्वं रेिक्थं विभजेत तत्प्रकार उपदिश्यते । 'स्वार्थे त्रिभागं कृत्वा एकं कुटुम्बभरणार्थमाहृत्य द्विभागं दत्वा तेनैव विधानेन विमानमुपक ' ल्प्येत्यादि (२१ अध्याये) ।

३. अनाव्यस्यापि परहस्तैः याच्ऊालब्धाथैश्च भगवन्मन्दिरनिर्माणे अनुमतिर्दीयते । यथा ' अशक्तश्चत् स्वयं सम्पादयितु राजा आढ्यैः ग्राममुख्यै वणिभिरनुलौमैश्च कारये ' दिति (२१ अध्याये) । तथा ' पूर्वमेव सुपर्याप्तं भोगं कृत्वा बालागारे भगवन्तं प्रतिष्ठाप्यारम्भणं यक्तत्सामृतं बालागार वेिना विमानमात्रमेव कत्वा स्वाथैः याच्यालयाथैश्च कत्या बेरादीन फल्पयेदेतद्धार कमित्येतयोरेरकमालम्ब्यारभेत ? इतेि (२१ अध्याये) ।

अयमेव हारकपक्षः श्रीभागवते । ' मदचाँ सम्प्रतिष्ठाप्य मन्दिर कारयेत् दृढम् ' (स्कं. ११-१७-५०) इत्यत्र परामृश्यते । इदञ्च रहस्यमद्यावधि

व्याख्यातृभि: न परामृष्टमिव भातेि । यतोऽत्र काचन व्याख्या “मन्दिरं कार

१२

यित्वा मदच सम्प्रतिष्ठापये ? दिति वाच्ये वैपरीत्योक्तिः मन्दिरे अवश्याच प्रतिष्ठाज्ञापनाय * भवापवग भ्रमतो यथा भवे ' दितिव दिति ।

(दीपिकादीपिनी टिप्पणी -क्रमसन्दर्भश्च)

४. आलथरक्षणार्थ विविधवतिकल्पनप्रकारः उपदिश्यते । यथा तत्र बहुशः तूष्णीं कर्षयित्वा बीजानुप्त्वा पुरतस्तत्क्रममार्गेण भोगैश्वर्यवशादर्चन स्नपनोत्सवबल्यर्थमेतावत् पुष्पगन्धानुलेपनार्थमेतावत् विष्णुपञ्चदिनपूजार्थमर्धन दक्षिणार्थमेतावत् शुश्रूषाकारिणामेतावत् वादित्रजीविनां भक्तानामतिथीनामेतावत् शिष्याणांमध्येतृणामेतावत् अप्सरसां गायकनर्तकवादनकानां विपऽचीरववादिनां मर्दलकानामेतावत् खण्डस्फुटितनिवृत्यर्थं नवकर्मक्रियां प्रत्युपकारिणां दानार्थ मेतावदितेि निश्चित्य तं सर्वं पूर्वक्ताम्रपत्रे अर्पयित्वा सीमाविनिर्णय कृत्वा आचार्यमर्चकं वा वस्राङ्गुलीयककुण्डलादिभिरलङ्कत्य तद्धस्ते सोदकं दद्यात् । एतत्सर्वेषामेव भव ? तीतेि (२१ अध्याये) अयमेव विषयः पुनर्दाढ्ययोपन्यस्यते अन्यत्र । यथा “ प्रतिष्ठान्तप्रभृति नित्यमहीनमविच्छिन्ने समग्रे चिरकालार्चनं यथा गच्छेत् तथा दिर्घस्थितिमविरोधात् समवेक्ष्य नानाविधभूमिभोगान् अत्यन्तपऽकलान यत्नेन भगवत्पूजनार्थं समवेक्ष्य नित्यदक्षिणार्थञ्च कल्पयित्वा देवस्य परिच्छदांश्च दत्त्वा तथैव चिरकालं नित्यार्चनं कारयेत । चिरकालाचनेन अभीष्टान् सर्वान् कामान् चिरमवाप्नोति । तथा भोगम् । अज्ञानादर्थलोभाद्वा न कुर्यात् चेत् महादोषो भवेत् । देवार्थ कल्पितं हिरण्यपशुभूम्यादि सर्वमन्यत् द्रव्यऽच विष्णोरेिदमिति सञ्चिन्त्य आचार्यहस्ते अर्चकहस्ते वा जलेनैव दद्यात । तत्सर्वं विष्णोर्दतमेव भवेत् ? इति (६८ अध्याये) ।

५. विप्रेभ्यो ग्रामगृहादिदानप्रकारोपदेशो यथा-- सर्वदेवमयं तेजो वैष्णवं तद्विप्ररूप ? मितीत्यारभ्य । सुप्रसन्नान् वैष्णवान् विप्रानाहूय देवक्ता नभ्यच्र्य तेभ्यो नृपाज्ञया प्रामादि प्रान्तानभिज्ञाप्य अनुमान्य स्थलवल्मीकाङ्घ्र पारामतटाकरूदनद्युपकुल्यादिभिः सीमां विनिश्चित्य तत्र तुषाङ्गारशर्करायो

मलसिकतादीन् खनित्चाऽर्पयित्वा करेणुताऽवयुत्य च विख्याप्य राज्ञः साम्रा

१३

ज्यादाश्रयनामविप्रनामादिकं ताम्रपत्रतले लिखित्वाऽर्पयित्वा ददे ' दिति (१४ अध्याये) ।

६. त्तापहारनिम्दा यथा – “ सुरविप्रक्षेचं गोष्पदं वापि यो हन्यात् त्रिसप्तनरकान् घोरान् गत्वा भूयः तिरश्रां गतिसहस्रमवाप्नुयात् । तस्मात् सर्वप्रथत्नेन विषवह्निसमं राजा सुरब्राह्मणक्तं परिहरेदिति विज्ञायते ' इति (१७ अध्याये) ।

७. दक्षतस्य नाशापहारादिषु पालने फलविशेषकथनं यथा-- ' यत्ना दप्येतत्पालनमुपर्यधिकवर्धनं वा यः कुर्यात् सोऽपि प्रथमेष्टकादि सर्वकर्मफलं लभते " इति (६८ अध्याये) ।

८. भगवतो विभवावतारनिमित्तोपदेशो यथा -- ' यदा ग्लानिः धर्मस्य परिपालनाय नारायणाद्भगवतः प्रत्यंशरूपाणि युगे युगे प्रजातानि भवन्ति । तानि रूपाणि संस्थाप्यार्चये ? दितेि (३६ अध्याये) ।

९. महर्षेः सहजवाङ्माधुरी यथाः– ‘इन्दिरेशस्य मन्दिरं सुन्दरं कृत्वा इति बालकै वालुकाकल्पितमप्यघौघध्वंसकृत् ' इत्यादि (२७ अध्याये) ।

१०. ग्रन्थान्तरसंवादो यथाः-- ' श्रुति, श्रुतयो वदन्ति, इति ब्राह्मणम् केचित्, अन्ये, इति भृगुः, इत्यङ्गिरा, इत्यात्रेयः इति भृग्वत्रिमरीच्यादय, ब्रह्मयादिनो वदन्ति, ब्रह्मा चाशंसत् ' इत्यादयः सन्दृश्यन्ते । तद्विवरणजन्तु ग्रन्थविस्तरभियानात्र विलिख्यते ।

११. पिष्टपशुसाध्यः विष्णुयागोऽत्र प्रसिद्धि (९९ अध्याये) । तथा काम्यफल्पेषु सर्वार्थसाधनः पौण्डरीकफल्प उपदिष्टः (५-८ अध्यायेषु) । तथा (१०६-१०८ अध्यायेषु)।

अत्रोक्तप्रकारस्येव भावतो नित्यार्चनस्य वैखानसमहाजनेषु वर्तते स्फारः

प्रचारः ।

१४

संहितान्तराणीवेयमपि संहिता मन्त्रपाठक्रमं नानुख्धे । तथाऽऽत्र मन्त्रप्रतीका अपि तत्र तत्र भिन्नानुपूर्वीवन्तश्च दृश्यन्ते । तद्विचारस्त्चस्माभि मन्त्रभाष्यमुद्रणावसरे परामश्य निरूपयिष्यते ।

अत्राय सङ्ग्रह:--

अभ्यर्हिता ह्यारादुपकारकक्रिया सन्निपत्योपकारकक्रियात इत्यत्र न विसंवादः । बहूकुरुते ह्यावधिस्थानापन्नां क्रियां संसिद्धिसम्पादकतया शास्त्रम् । तदाह्यभ्यर्हिता िक्रयामलुहुस्ते कैमुत्रिकन्यायोऽपि । असति बाधके समानाधारविषय कज्ञानक्रिययोः भवत्यविनाभावः । सोऽपि दरीदृश्यते ह्यन्वयतो व्यतिरेरकतश्च । अद्वारकत्वसद्वारकत्वाभ्यां हि विशेष । स च व्यक्तीभवति चरमकाष्ठायामू ! अनुभूयते च रागहसनादिषु तथा । अतश्चरमपर्वतापन्न ज्ञानं नान्तरा स्थास्यति । क्रियायोगेन नानैकान्तिकता अत्र । सैव परिपूर्ण शेषवृत्तिः । तथैव भाष्यकारः । अतस्तदत्रैव परिसमाप्यते । तथैवानुगृह्माति भगवान् श्रीविखना महर्षिः । इत्थं ज्ञानस्य क्रियायोगे परिसमाप्तौ तात्पर्यादन्वर्थत ज्ञानकाण्ड इत्याख्याया इति साधारण्येन सङ्गृहीतो ग्रन्थपरिचयः विद्वद्भ्यः उपायनी क्रियते ।

किञ्च ' अरायि काणे विकटे गिरिं गच्छ सदान्वे शिरिम्बिठस्य सत्वभिः । तेभिष्ट्वा चातयामसि ' (ऋक् संहिता म. १०. १५५ मं. १.) इत्यादि श्रुत्युपार्गीयमानवैभवस्य श्रीमदखिलाण्डकोटिब्रह्माण्डनायकस्य श्रियःपत्यु परब्रह्मणः परमपुरुषस्य श्रीवेङ्कटाद्रिशिखरशेखरायमाणस्य वैखानसमुनिश्रेष्ठ पूजिताङ्कन्नियुगस्य श्रीश्रीनिवासस्य अर्चावतारस्य आराधनादिकमिदमेव शास्त्र मनुसृत्य सदा प्रचलतीत्यतः शास्रास्यास्य महिमातिशयप्रकटने प्रमाणान्तरं नापेक्ष्यते । ऋगियञ्च महद्भिव्यख्यायते यथा वेदपुरुषः पुरुषार्थ कामुकमुद्दिश्यात्र हितमुपदिशति । हे पुरुषार्थकामुक । अत्र सन्दर्भानुरोधातू त्वयीति शेषः । त्वयेि अरायि रैशतब्दः ऐश्वर्यवाची ऐहिकैश्वर्चरहिते

अमुष्मिकैन्धर्चरहिते वा । काणे बाह्यद्दष्टिशून्ये आन्तरद्दष्टिशून्ये वा ? विकटे

१५

विशिष्टतापत्रयशालिनि । ' सर्वपापानि वें प्राहः कटस्तद्दाह उच्यते ' इति वेङ्कटपदनिर्वचनानुरोधेन कटशब्दस्य दाहपरत्वादयमेवार्थ । सदाचे दानवैः सहिते दानवशब्दस्य दान्व इतेि व्यत्ययः छान्दसः । दानवैः ऐहिकपुरुषार्थ विरोधिभिः आमुष्मिकपुरुषार्थविरोधिभिर्वा सहिते सति । शिरिम्बिठस्य श्रीपीठस्य श्रीनिवासस्येति यावत । अत्र शिरिमिति बेिठस्येति च व्यत्ययः छान्दसः । गिरिं वेङ्कटाचलं गच्छ । उक्तसर्वानर्थपरिहाराय गच्छेत्यर्थ । तत्र गमनमात्रेण कथं तत्परिहार इत्याशङ्कायामाह । शिरेिम्बिठस्य श्रीनिवासस्य सत्वभिः पुरुषः सर्वोपचारक्रियानिरतैः परुकैः सदा सन्निधानवर्तिभिः परमै कान्तिभिः अन्तरङ्गपुरुपैरिति यावत् । शिरिम्बिठस्येत्युभयत्रान्वयः । सत्वभिरिति दयत्ययः छान्दसः । तेभिः तैः तथात्वेन लोकशारुपयो. प्रसिद्धेः तदीयैरेित्यर्थ अत्रापि व्यत्ययः छान्दसः । त्वा त्वा चातयामसि अनिष्टनिवारण याचन्तं कारयामः । भगवतः श्रीनिवासस्य सन्निधो तदीयैः अनिष्टनिवारणप्रार्थना कारयितुमिच्छाम इति यावत् । चते, चदे, याचने ' (भ्वादिः पर.) इतेि धातोः ण्यन्तात् लडुत्तमपुरुषबहुवचनम् । ' इदन्तो म ' सीति (पाणनि ७-१-४६) इकार छान्दसः । ' अत्रान्तादिसंसारप्रवाहसमापतितानिष्टनिवारणकामका पुरुषाः श्रीवेङ्कटचलं गत्वा तन्निवासरसिकस्य भगवतः श्रीनिवासस्य सन्निधौ सर्वोपचारक्रियानेिरतान् सदा सन्निधानवर्तिनः परमैकान्तिनः अन्तरङ्गपुरुषान् तदीयान भगवतः श्रीनिवासस्य सन्निधौ मदीयामनिष्टनेिवारणप्रार्थनां श्रावय तेति प्रार्थयन्ते । ते च महाभागाः तथा तस्य भगवतः श्रीनिवासस्य सन्निधौ एकान्तसेवाद्यवसरे च आपन्नानामापन्निवारणप्रार्थनां श्रावयन्ते । स च परमदयालुः भगवानन्तरङ्गपुरुपमुखात् ता श्रुत्वा अनिष्टनिवारणं भक्तानामनुपदमेव करोतीति सम्प्रदाय:। अत्र ' त्वं वेडगटाचल गत्वा भगवन्तं तदीयानाराधकमहाभागान श्रीवैखानसान द्वारीकत्य अनिष्टनिवारण या ' चेति विधिर्विवक्षितः । अत्र ' अरायि काणे विकटे गिरिं गच्छेति तं विदु, एवं वेदमयः साक्षाङ्गिरीन्द्रः पन्नगाचलः ' इति भविष्यपूराणान्तर्गतश्रीवेङ्कटाचल माहात्म्यपरभागः अयं मन्त्रः

श्रीवेङ्कटाचलपर इत्युपबृहयति । ' इतिहासपुराणाभ्या बेद समुपबृहयेत्।

१६

विभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्य ' तीति । अतस्तन्निवासरसिकस्य भगवतः श्रीनिवासस्याचर्चावतारस्य महिमानमवबोधयतीयं श्रुतिरिति स्पष्टमवसीयते । एवञ्च तापत्रयाभिभूतैरमृतत्वाय श्रीमहाविष्णुरेवाराध्य इत्यादि सिद्धम् ।

अत्र श्रीमद्भिः परवस्तु वेक्टरामानुजस्वामिभिः मान्य डैरेक्टर् महाभागैः श्रीवैखानसवाङ्मयसामान्यविमर्शरूपा कवचनसमप्रसामग्रीसंवलिता कृतेि. आंग्लभाषामयी निर्मिता अचिरादेव मुद्राप्य प्रकटीकरिष्यत इति महदिदं हर्षस्थानम् । ततो विशेषा : केचन अवसेयाः ।

यावतुपलब्धि सम्पादितेषु यथामति परामृष्टेष्वपि बहुषु मातृकाकोशेषु प्रायः सर्वत्र ग्रामालयबिम्बनिर्माणकल्पकशिल्पभागेषु विशेषतश्च शुद्धपाठसाधने सम्भृतो महान् क्लेशः । कथञ्चिन्निकृतेऽपि मुद्रणे तत्र बाढमकृतार्थ एव अवशिष्य इत्यनुवर्तत एव क्लेशः तत्रोपयुक्तमातृकाकोशविवरणञ्चान्यत्र निरूप्यते ।

अस्य ग्रन्थस्य संस्करणे परमकृपया मातकाकोशदानेनोपकतवतां ग्रन्थाधिकारिणां श्रीश्रीनिवासदिव्यकोशागारद्रव्यदापनेनोपकतवतामालायाधिकारिणां ग्रम्थपरिशोधनाय सर्वविधावकाशदानेनोपकृतवतं पूर्वोक्त डैरक्टर् महाशयानां अतिमनोहराकारेण मुद्रणकार्यनिर्वाहकाणां मद्रणालयाधिकारेिणाऽच अत्यन्तं भवामि कृतज्ञाताभाजनम् ।

मानुषिकाज्ञानजनिताननवधानजनितांश्च दोषानत्र मर्षयन्तु सहृदयाः इति प्रार्थये ।

सर्वजिद्वत्सरः निजश्रावणशुक्लपूर्णिमा भानुवासरः

सज्जनविधेय:

पार्थसारथिः आकुलमन्नाडुग्रामाभिजनः

श्रीः

ॐ नमो वेङ्कटेशाय

श्रीमते विखनसे नमः

भ्रृग्वत्रिमरीचिकश्यपेभ्यो नमः

श्रीवैखानसे भगवच्छाझे काश्यपीये ज्ञानकाण्डः

शुक्लाम्बरधरं विष्णु शशिवर्ण चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।।

विष्वक्सेनः स्मृतो नेता भगवान् शुद्धिकर्मणः ।
तस्मान्नान्यमुपासीत कर्मणा विघ्नशान्तये ।।

श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितम् ।
तस्मै समस्तवेदार्थविदे विखनसे नमः ।।

1शिष्या हि भृग्वत्रिमरीचिमुख्याः शुश्रूषया यस्य सदागमेषु ।
विशारदा वंशकरा बभूवुः तमद्य वन्दे विखनोमुनीन्द्रम् ।।

॥अथ प्रथमोऽध्यायः॥

ऋषिप्रश्नोत्तरम्

हरिः ओम् ।। कश्यपमाश्रमे समासीनं सर्ववेदक्तारं सर्वशास्त्रार्थ तत्त्वज्ञमृषिं 2सुप्रसन्नमभिगम्य ' भगवन ! केन विधानेन कैर्मन्त्रैः कं देवमर्चयन्त परम पद गच्छेयु ' रिति सर्वभूतहिते रताः मुनयोऽपृच्छन् । स तेभ्यः प्राह


1. क - पुस्तकेऽधिकं. 2. ग - प्रसन्न
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

'श्रुत्यनुकूलविधिना वैदिकैर्मन्त्रैः देवेशं विष्णुमर्चयन्तः 1तद्विष्णोः परमं पदं गच्छेयुः ।

ब्रह्मस्वरूपम्

पहकोशप्रतिकाशे 2हृदये महति विश्वस्यायतने विज्वलद्वैश्वानरशिखा मध्यस्थः परमात्मा नारायणः । तमेव परं ज्योतिरक्षरं ब्रहोति ब्रह्मविदो विदुः । सोऽयं प्रकृतिस्थस्सन् 3अस्वप्नाद्यगोचरोऽपि भूतं भवद्भभव्यञ्चेदं भवति । “पुरुष एवेदं सर्वं यद् भूतं यच्च भव्य " मिति श्रुतिः । 4त्रयीमयोऽय स्वाध्यायैः श्रौतैः कर्मभिः तोष्यते । स यज्ञेशो 5यज्ञेनेडच्यते ।

अर्चनफलम्

तस्मादालये विधिना विष्णोनिंत्यार्चनमनाहिताग्नीनां6 अग्निहोत्रसमम7 यस्मादेतच्चाग्निहोत्रफलं ददाति । आहिताग्नीनामप्येतत् सर्वप्रायश्चित्तहेतुकं सर्वकामावाप्त्यर्थञ्च द्वितीयं भवति । यतो यजमानमरणेऽप्यालयार्चनं भूम्यामन्यैर विच्छिन्ने प्रवत्यते । ततः शाश्वतं ितष्ठेत् । एतन्नित्यं परमं पुण्यं भक्त्या यत्नतः 8कुर्यात् । ग्रामादिषु चैतद्वास्तुनिवासिनां सर्वेषां सामान्यमग्निहोत्रं9 सर्वसम्पत्करमितेि ब्रह्मा चाऽऽशंसत । तद्विष्णोरेवोत्पतित्राणलयानवाप्नवन्तो 10देवाश्ध तमेवार्चयन्ति । तस्मिन् देवेशेऽचिंते देवास्सर्वेऽप्यर्चिता भवन्ति ।

विष्णुपारम्यम्

अग्निवै देवानामवमो विष्णुः परमः तदन्तरेण सर्वा अन्या देवता:” इति ब्राह्मणम् । तस्मादग्नौ नित्यं हुत्वा नारायणमेवार्चयेदिति 11ऋषिणा वैखानससूत्रे 12संक्षेपेणोक्तम् । तदुपन्यासं13 समन्त्रकं 14बहुप्रयोगं क्रमेण विस्तरतो


1, ग - अभ्यर्चयन्त , 'ख - अर्चयन्ति, म - येऽर्चयन्ति. 2. स. च - हृदयोज्वलत् 3. च - स्वप्नधिया च गोचरोऽपि. 4. घ - स्मृ तिमयः 5. काद - न्येयशैधड्यते. 5. क - विप्राणामित्यधिकं. 7. म - अग्निहोत्रं यस्मात. ज - लुप्यते चाक्यमिदं. 8. म अनेनवास्त्वङ्गालयेष्वप्यर्चन कारयेत्. 3. क 11. कादन्ये इति त्रियमिणा. 12. म - तथार्चनम्. 13. क - तदुपन्यस्य

14. क - सह
द्वितीयोऽध्यायः

वक्ष्यामि । तस्मादेतस्मिन् यत्र यत्र । होमो विधीयते तत्र सर्वत्राग्न्याधार1 स्विष्टकृत्प्रभृत्यन्तहोमश्च तद्वैखानससूत्रोक्तविधानेनैव कर्तव्यः । तथैव तद्विधानेन निषेकादिसंस्कारैः संस्कृतान् विप्रानाचार्यस्थापकादीनृत्विजोऽर्चकांश्च2 वरयेत् ।

अर्चनस्य द्वैविद्ध्यम्

द्विविध तथर्चनमाख्यातममूर्त समूर्तञ्चेति । 3तदित्थमग्नौ हुतमभूर्त समूर्त तद्भिवम्बेऽर्चनम्4 । समूर्ते चक्षुर्मनसोः प्रीतिः सदा संस्मृतिश्च5 । ताभ्यां भक्तिश्रद्धे स्याताम् । श्रद्धाभक्तियुतस्यैव सर्वसंसिद्धिः ।

समूर्तार्चनप्रशंसा

आलये समूर्तार्चनं बल्युत्सवायुपचारयोगात् सम्पूर्णम् । यजमानाभावेऽप्य विच्छेदान्नित्यञ्च । एतदैहिकामुष्मिकभुक्तिमुक्तिफलप्रदं सार्वकालिकं शान्तिकपौष्टिकभेदन द्विविधं भवति । सर्वशान्त्यर्थ शान्तिकं सर्वपुष्ट्यर्थ पौष्टिकम । 6इत्येतदनष्ठानक्रम सर्व समाहिता मुनयः शृण्वन्त्यिति कश्यपः ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे

प्रथमाऽध्यायः ।।

॥ अथ द्वितीयोऽध्यायः ।।

शान्तिकादिविधानम् भुवनखण्डविधि:

अथ 7भुवनखण्डविधिं व्याख्यास्यामः । इमे लोकाः फलानां 8साधनानि । ततः परेष्वेव फलावाप्तःि । तस्मात् अस्मिन् लोके शुद्धे देशे मनोरमे कर्माऽरभेत ।


1. ध. . आघारादीत्येव. म - आज्याघार. 2. म - यजमान इत्यधिक 3. कादन्ये - तदर्थ. 4, म - पूजनम्. 5. म - संस्थितिश्च. 6. क - एतत्सर्वं सम मूहित्वा

मुनयः कुर्वन्त्विति. 7. स - शान्तिकानि, 8. कादन्ये, साधतियः परेष्वेव ?
श्रीवैखानसे भगवच्छाले काश्यपीये ज्ञानकाण्डे

द्वीपविभागः

जम्बूशाककुशक्रौञ्चशाल्मलिगौमेदपुष्करा इति सप्तद्वीपाः मेदिन्याः । क्षारक्षीरघृतदधिमद्विक्षुरसशीतोदधय इत्येते यथाक्रमेण द्विपान्तरे सप्तोदधय इति ।

सप्तोर्ध्वलोकाः

वसवर्महर्जनस्तपस्सत्यलोका इति यथाक्रमेणैकैकस्योपरेि लोका भवन्ति ।

सप्तपाताला: -कपिलावासश्च

भूमेरधस्तात् 1अतलवितलसुतलप्रतलतलातलरसातलमहातला इत्येते पातालाः । ततः परमव्यतं तस्मिन्नव्यते प्रवालाभरिमलोचनो 2जटाधरः निरायुधः शुकपिञ्छाम्बरधरः केयूरहारप्रलम्बयज्ञोपवीती श्रीवत्साङ्कश्चतुर्भुजो ब्राहोणासने नासीनो नित्यमनाद्यमक्षरमरूपमचिन्त्यं कूटस्थं यत्परं तजिज्ञासया ध्यानयुक्तः कपिलो वसतीति तत्त्वदर्शिनो वदन्ति ।

जम्बूद्वीपः

दक्षिणोत्तरतः पूर्वपश्चिमतश्चाशीतिसहस्रकोटियोजनो जम्बूद्वीपः द्वात्रिं शत्कोटियोजनपृथिव्या घनविस्तारसमावृता भूमिः । क्षारसमुद्रण द्वीपादद्वीपाद् द्विगुणितं बाह्याद्वाह्य समुद्राच्च समुद्र3 शीतोदधितश्च बाह्यमप्येवं लोकाल्लोकान्तरं तावत्प्रमाणं विवरं सर्वतः परिवृतमित्येतदेकमण्डलम् । अन्यान्यनेककोट्यण्डानीति वदन्ति।

जम्बूद्वीपखण्डाः

जम्बूद्वीप भारतहैमवत्तनैषधमेरुदैववैडूर्यश्धङ्गान्धर्ववर्षाश्चएति दक्षिणाकुतरान्तं नव स्वण्डा भवन्ति ।

सीमापर्वताः- भारतवर्षः

हिमवद्धेमनिषधनीलश्चेतशतशृङ्गवति षडेते सीमापर्वताः 4पूर्वापरजला शयौ वेिगाह्य प्रतिष्ठिताः । हिमाद्रेर्दक्षिणमासमुद्रान्तं भारतम् । हिमवद्धेमयोर्मध्ये


1. क - अतलवेितलप्रतनधातकविद्रावक्सफुल् लाङ्गमहातला इति,

2. A जगदाधार, 3. च - शीतोद तद्वाह्य. 4. - पूर्वापराधमकुटान्त.
तृतीयोऽध्यायः

हैमवतम् । निषधाद्धेमकूटान्तं नैषधम् । नीलनिषघयोर्मध्ये मेरुः । तत्प्राक् पश्चिमसमुद्रादैिववैडूर्ये । चेतनीलयोर्मध्ये श्रेत. । श्वेतशतशृङ्गयोर्मध्ये शृङ्गः । शृङ्गादासमुद्राङ्गान्धर्वखण्ड इति ।

शाव . र्विशतिः कुशे 'त्रिंशत् क्रौञ्चशाल्मल्यो. पञ्चाशत् गोमेदे सप्ततिः पुष्करे नवतिः वर्षा इतेि विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्त ज्ञानकाण्डे भुवनखण्डविधिर्नाम द्वितीयोऽध्यायः ।।

अथ तृतीयोऽध्यायः ।।

भारतादिवर्षेषु पैशाचदेशाः

दर्दूरबर्बरमालवसिंहनशृङ्गिकदेशात्रेधत्येते भारतवर्षे पैशाचदेशाः । ते विप्रैर्न वस्तव्याः । सालमुङ्गन्धिकनैधायककुचुमारा इत्येते हैमवते । घाटहाराहाट कमुस्तोर्वर्य इत्येतेनैषधे ।** भानुकापहास्यौ दैविके । शाकुण्डवादुकमल्पदाक्षिणक ?) 2नीलाश्चेत्येते वैदूर्ये । साकुन्धारुणकपोतपिञ्जालभाग शातनभूतवासजेलायकवान गौलकवरिष्ठपञ्चभूमिकावासरक्षोहाश्चत्येते धेते । 3तैष्यप्रमर्दलम्भोमत्तस्रीवासाश्चेत्येते शृङ्गे । शाण्डिल्यधुन्धुमारकापोतबडबामुखा इत्येते गान्धर्वे न वस्तव्या विषया भवन्ति । शाके काकणिकं कुशे पद्मापहारितं क्रौञ्चे मुखतुलकशाण्डिल्यकैट भस्फोटामुखाः शाल्मले कासीसवैराग्यौ गोमेदे काकावासभुजावसौ पुष्करे दारुण (?) इत्येते विप्रैर्न वस्तव्या देशा भवन्तीति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छात्रे कश्यपप्रोते ज्ञानकाण्डे विप्रवासानर्ह देशनिरूपणं नाम ततीयोऽध्यायः ।।


1.छ . सत्रिंशत्. ** मेरुप्रस्तापो न दृश्यते. 2.३ - निनाध.

3, स स -नैष्य
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

अथ चतुर्थोऽध्यायः

शान्तिकलक्षणम्

अथातः शान्तिकम् । भूमौ रम्यं सुभिक्षं साम्राज्यं धर्मपुण्यजयान्वितं1 माध्वाचारनृभूयिष्ठं वैष्णवैस्सङ्कीर्ण वेदध्वनियुतं कृष्णमृगकपोतशुकशारिकामयूर हंसचक्रवाकैः मुख्यपक्षिभिः 2मुनिवरैरप्याकीर्ण ुशदर्भपलाशापामार्गतुलसीयुतं पुण्यनदीपर्वतयुतं क्षेत्र प्रागान्नतं सुगन्धं शङ्खगोक्षीरकुमुदाभमशर्करमपाषाण सुदर्शनमक्षारमकर्दमं3 स्रोतसा ्रिवृतं ूर्वापामार्गधातकीचिरमालिकासोमवकुल 4कदली कपित्थाश्धकणविष्णुक्रान्ताशोकतिमिशचन्दनागरुकोष्ठूशी रैलालबङ्गकर्णि कारनीपार्जुनासनजिल्वमातुलुङ्गाश्ध5गुणाबरसोमरा(?) वल्लीप्रकुड्यपताकाचैः कृदै परिवृतं शान्तिकं क्षेत्रमिति6

नलिनकरवस्तिक7 पद्मकपर्कताकृतिसर्वतोभद्रपञ्चवासन्तिकसोमच्छन्दनन्द्या वर्तश्रीप्रतिष्ठितचतुस्फुटादि प्रागद्वारं द्वादशावरणयुतं विमानम्8 । शैलं ध्रुवं बेरं शङ्खगोक्षीरकुमुदाभम् । कौतुकं रत्नहाटककृतम्। पुष्पं सौवर्ण नन्द्यावर्त तुलस्यादि चतुर्वर्णयुतम् । गान्धं चन्दनागरुकोष्ठुकुडुभम् । धूपं चन्दनागरुकरशुल मध्वाज्ययुतम् । दीपं कपूरयुतं कनिष्ठाग्रपरीणाहपिचुवर्तियुतं द्वादशाङ्गुलो न्ड्रयम्। अध्र्य सिद्धार्थककुशाग्रतिलतण्डुलदधिक्षीराम्बुक्षतयुतम्। वस्रनूर्ण 9पञ्चवर्णयुतमंशुकपट्टनिर्मितम् । हव्यं पायसकृसरगौल्याबकम् । जलं नादेयं वस्रोत्प्तम् । मुखवासं क्रमुकताम्बूलैलालघङ्गतक्कोलकपूरयुतम् । अगभरणं वज़ वैडूर्यमणिमुक्ताप्रवालमरकतादिभिरलङ्कतम् । समिद्विल्वपलाशाश्वत्थोदुम्बरदूर्वाः । होमद्रव्यं तिलसर्षपस्नेहयुतम् । घृतं गव्यम् । अग्निः पौण्डरीकः । मन्त्रः ऋग्यजु


1. दयान्वित. 2. मुनिगणैः 3. छ - क्षारकर्दम, ज, क्ष - अक्षारकर्दमं, 4. दलिद्धाखुकणैि. 5. य - मातुलिङ्गाश्च. छ - मातुलिङ्गगंगाश्च. म. टङ्गाल.

6, छ - शान्तिकं क्षेत्रमिति कुत्रापि न. 7. छ - महावद्य. 8. विमानं शैलज ध्रुव बेरमिति कादन्यत्र, न दृश्यते, 5, 3. - पश्चवर्णमिति नास्ति .
पञ्चमोऽध्यायः

स्साम्नाम् पुटमन्त्राः । अत्र पुंलिङ्गाः स्वारान्ताः स्त्रियो नमस्कारान्ताः नपुंसकाः शेषा इत्येतच्छान्तिकमिति ।

इति श्रीवैखानसे भगवच्छामे कश्यपप्रोते ज्ञानकाण्डे शान्तिकादि विमानादि भेदविधिर्नाम चतुर्थाऽध्यायः।।

अथ पञ्चमोऽध्यायः

पौण्डरीकप्रशंसा

1नारायणनियोगेन सर्वसिसृक्षुब्रह्मा भगवन्तं ध्यात्वाऽऽसीनः 2सहस्राब्दऽतीते हृत्पुण्डरीकं त्रिवेदिसहितं पद्माकृत्या एकमग्निं व्यक्तीभूतं 3पर्याप्ते दृष्ट्वा आनम्य स मुदा विरिञ्चोऽर्चयिवा तस्याग्नेर्मध्ये वेदान् ऋषीन् पितृन् भूतादीन् असृजत् । प्राच्यामाहवनीयं दक्षिणेऽन्वाहार्य प्रतीच्या गार्हप्त्यमुदीच्यामावसथ्यं मध्ये सभ्यमजनयत् । पश्चात् स्वयं भूर्भुवस्सु4वर्महर्जनोलोकेषु गार्हपत्यान्याहा यहवनीयावसथ्यसभ्यांश्च यथाक्रमेण प्रतिष्ठापयित्वा पश्चात् मुरुबाहूरुपादतो ब्राह्मणक्षत्रियविट्छूद्रान् क्रमेणासृजत् । तेषामाश्रमिणां ब्रह्मचारिणामेकोऽग्निः गहस्थानं 5त्रेताग्निः वानप्रस्थानां पञ्चाग्निरिति कल्पयित्वा पौण्डरीकाग्निं स्वयं सङ्गृह्य जपहोमस्वाध्यायादिभिर्यत्परं 6तज्जिज्ञासथाऽभ्यर्चथेत्।

एवं प्रकृते काले कदाचित् ऋषयो ब्रह्मलोके भगवन्तमभ्यच्र्य ध्यानेन नियतमानसं पद्मासने सुखासीनं देवं पितामहं दृष्ट्वा आनम्य प्रमुखे मरीच्यत्रि भृग्वादयोऽबुवन् ! 'भगवन् ! कमर्चयसि कैर्मन्त्रैः केनाग्निना जुहोषि तत्सर्व श्रोतुमिच्छाम ' इत्ययाचन्त । 7स्नेहाईमानसस्तान् 'पृथक् पृथग्वक्ष्यामि युष्मा भिश्चोदितं सर्व शृणुध्वमृषिसत्तमाः भगवन्तं विष्णुमर्चयामि चतुर्वेदमन्त्रैः 8वैदिकन


1. छ - नारायणध्यानयोगेन, घ - निलयेन. 2. ब - अष्टसहप्त, 3. भूतवराहं. 4.B - स्वर्महः, 5. घ. च - पञ्चनिच, 6. रूस - धर्मपरं, 7.B - सस्भिंत कृत्वा इत्यधिकं,

8. क - कोशे नास्ति, स्व. घ - ध्यानेन,
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

विधानेन पौण्डरीकाग्निं जुहोमी ' ति । एवमुक्ते ते सर्वे विस्मयोत्फुल्ल लोचनाः 'त्वया देव ! कथितमग्निमच्युतपूजार्थ दत्वाऽस्मास्वनुग्रहं कु ' र्वित्यवोचन्। तच्छूत्वा पितामहः ? सर्वतशान्तिकरं सर्वकामप्रदं पारमात्मिकं सर्व वेदमयमग्निं विष्णुपूजार्थं मुक्तिदं देवैरप्राप्यं गृहीते 'त्युक्त्वा तेभ्योऽदात्। तस्मादस्मिन्नग्नौ यद्यक्रियते तदमोघञ्चैव भवति । नाभिचारेिकवयादि प्रतिषिद्धम । स्मरणमात्रेणैवापगतपापो भवति किं पुनर्जपैहमैः । दृष्प्राप्यः पारमात्मिकोऽयमग्निः तस्मादजाग्निः सम्यक् योग्यैरेव सेवितव्यः । तस्मादग्निं प्रदक्षिण कत्वा विश्वमन्त्रेण प्रदक्षिणं प्रणामञ्च करोति यस्सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते । नित्यं स्वहृदि श्वेतवर्ण त्रिवेदिभिरलङ्कतं अष्टसहस्रदलयुतमिलाकृतिं ध्यात्वा तन्मध्ये सहस्रज्चालायुतमाग्नेयमण्डलं तन्मध्ये प्रणवं नित्यं प्रातः कालेऽभ्यस्य विधूतपापसङ्घातो विष्णुलोकं स गच्छति । प्रयाणकालेऽप्येवं स्मृत्वा शडखचक्रगदाधरः श्यामलाङ्गश्चतुर्भजो भूत्वा द्विजेन्द्रमारुह्य नमस्कृतः स्तूयमानः सुरगणैः सर्वान् लोकानतिक्रम्य विष्णुलोकं स गच्छति ।

पूर्ववद्धयात्वा वारुणं मण्डलं तन्मध्ये श्धताब्जं सहस्रदलयुतं तन्मध्ये 1चन्द्रबीजमादिष्ठं सानुस्वार प्रणयोभयसम्पुटित ध्यात्वा नित्य सायं प्रात योऽभ्यस्यतेि स 2संवत्सरमात्राद लहस्पतिसमो भवतेि । य इदं पर्वणि पर्वणि स्वाध्यायं करोतेि ब्रह्मलोकं स गच्छतेि ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे अग्न्युत्पत्तिविधिनम पञ्चमोऽध्यायः ।।

अथ षष्ठोऽध्यायः

पौण्डरीकविधानम्

शुद्धे देशे गोमयेनोपलिप्य तत्र शुद्धाभिः सिकताभिरष्टादशाङ्गुलैः भ्रमी कृत्य ऊध्र्ववेदिविस्तारं भागोन्नतं द्विगोलकं मध्ये निम्नं वस्वङ्गुलं मध्यलेखाविस्ता


1. आदिबीजम् 2. संवत्सरं स्मृत्या

षष्ठोऽध्यायः

रोत्सेधौ भाग इति । अधोलेखाविस्तारः षडङ्गुलमुत्सेधो वेदाङ्गुलं1अष्टपत्रयुतं कृत्वा आघारं हुत्वा पद्मपुष्पैः कपिलाघृतातै पुरुषसूतेन लक्षहोमं जुहोति यः, सोऽन्ते कलेबरं त्यक्तवा परमंपदं गाच्छति ।

कामनाभेदेन विधिः

ब्रह्मवर्चसकामः अधोवेद्यां धृतिदलयुतं कुण्डं कृत्वा पलाशपुष्पै . विष्णु सूतेन द्वादशसहस्र जुहोति । आयुष्कामः अशीतिदलयुतं कुण्ड कृत्वा वैष्णवं रात्रिसूक्तञ्च जप्त्वा समिद्भिः त्रिलक्षहोमं जुहोति । परमायुर्भवति । सहस्रायु परमायुरित्युपदिशन्ति । विंशतिलक्षेः जुहोति यः स ब्रह्मायुर्भवति । लक्षायुर्वहह्या युरिति वदन्ति ।

प्रजाकामस्य विधिः

प्रजाकामः सपत्नीको द्विरात्रमुपोष्य प्रभाते स्नात्वा शुद्धे देशे यज्ञवाटं कृत्वा मृष्टसिक्तोपलेपनादैः संशोध्य यज्ञवाटं प्रविश्य पञ्चाग्नीन् कल्पयित्वा सभ्यात् प्राच्या विंशतिदलयुतं पौण्डरीकाग्निकुण्डं2 कृत्वा पूर्ववदाचारं कृत्वा कुण्डातू प्राच्या विष्णु पुरुषं सत्यमच्युतमनिरूद्धमितेि पृथक् पृथक् यथाक्रमेण सप्तविंशतिविग्रहैरभ्यच्र्य पौण्डरीकाग्नेः प्राच्यां शालिभिः प्रीहिभिर्वा देवेशस्य विष्णोः पीठं तस्य दक्षिणोत्तरयोः ब्रहोशौ चोद्देिश्य पीठे च कृत्वा अग्नेरुत्तरतो दण्डवेदिं पञ्चाङ्गुलिविस्तृतामर्रानिमात्रायता कृत्वा सप्तर्षिन् अभ्यच्र्य विष्णुपीठे पदामं संस्थाप्य तन्मध्ये रत्नं हाटकं वा संस्थाप्य तिलसर्वपगन्धाक्षतलाजकुसुमैरव कीर्य ‘श्रीवत्साङ्गं सहस्राक्षं जगद्बीजं विष्णु नारायणं जिष्णु श्रीपतेिं पुण्य मित्यष्टभिर्मन्त्रैः भावन्त सप्तविंशतिविग्रहैरभ्यच्र्य दक्षिणे 'प्रिय' वामे 'हरेिणी? मित्यभ्यच्य4 ब्रहोश्धरौ च सप्तविंशतिभेदैः देवियुक्तावभ्यच्र्य प्राच्या 5मध्ये वक्रतुण्डे वामे सरस्वतीं दक्षिणभागे 6वामे रौद्रीमघ्यन्तमभ्यच्र्य पत्नीसहितः


1. 53 • सहम्र, 2. B - कुण्डमिति लुप्यते, 3. B - प्रागादि

4. म - अध्यन्तमभ्यच्र्य, 5. B - दक्षिणतः, 6. B. वामे इतेि न दृश्यते.
१०
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

पञ्चागयैः स्नात्वा नववरुवादिभिरलङ्कतः अग्नेर्दक्षिणतः पत्नीसहितो यजमानः पुण्याहं वाचयित्वा "विश्वा उत त्वये ” इत्यग्निं प्रदक्षिणं कृत्वा “ अघोरचक्षु ” रित्यासनञ्च कृत्वा “मयि गृझ " मीत्यभिवन्द्याग्निं “ अदितेनुमन्य ” स्वेत्या दिना वेदिं परिमृज्य अग्नीषोमीयं बार्हस्पत्यं 2वैष्णवं जुहोति पद्माग्नौ । 3ाहवनीये सारस्वतमन्वाहार्ये वैष्णवं गार्हस्पत्ये सौरमावसथ्ये वैश्वदेव सभ्ये सप्तर्षिदैवत्यं वैष्णवञ्च हुत्वा, धेता-जं घृताप्लुतं प्राजापत्येन पौण्डरीकाग्नौ दशसहग्रं प्रजार्थी जुहोति । पश्चात् 4स्थालीपाकवत् च श्रपयित्वा सङ्गृह्य "देवस्य" त्वेत्यभिघार्य अन्न प्रक्षिप्य त्रिभागं कृत्वा कुशाग्रयवसर्षपतिलाऽज्य दधिपयोयुतं पिण्डत्रयं कृत्वा 'अतो देवादि ' ना आग्रपिण्डं “ ब्रह्मजज्ञान " मिति मध्यपिण्ड “ रुद्रमन्य ” मित्युपरिपिण्डमभ्यच्र्य विष्णुब्रहमेश्वरेभ्यो निवेदयित्वा आचमनं दद्यात् । यजमानो “ मम हृदय ” मितेि वध्वा हृदयमभिमृशेत् । आचार्यहस्तात् पिण्डं विश्धमन्त्रेणानम्य सड़गाह्य वैष्णवं पिण्डं पत्नीं प्राशयेत् । ब्राहा पिण्ड स्वयं प्राश्याऽऽचम्य “विष्णुर्योनेि"मित्युदरमभिमृश्या शिष्टं पिण्डं जले प्रक्षिप्य शक्तितो दक्षिणां दत्वा ऋत्विजो हिरण्यभूगावाश्धाचैः सम्पूज्याग्नीन् विसर्जयति । देवताश्च यथेष्टं स्तुत्वा विसृज्य स्वगृहं प्रविश्य चतुर्थीक्रियावदुपगमनं करोति । द्वादशमासात् आयुष्मन्तं बलबन्तं श्रीमन्तं बृहस्पतिसमं पुत्रं जनयति ।

इतेि श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे ब्रह्मवर्चसकामादिकर्तव्यविधिनिरूपणं नाम षष्ठोऽध्यायः ।।


1. छ, B - स्नापयित्वा. 2. ब्रह्म प्राजापत्यमित्यधिकं, 3. B - पद्मागावित्यधिकं.

4. शालितण्डुलेन इत्यधिकम् .

११

।।अथ सप्तमोऽध्यायः ।।

श्रीकामस्य विधिः

अथ श्रीकामस्य श्रीसाधनम् । " श्रियं तु साधयेद्यत्ना " दितीयं वैदिकी श्रुतिः । तस्मात् पूर्वजन्मकृतमनपेक्ष्यैव1 श्रियं साधयेत् । तत्र श्रीर्विविधा । राजश्रीः ब्रह्मश्रीश्चेति । 2आडयमात्रेण 3येन केनचिदैश्वर्येण 4युक्तता राजश्रीरिति विज्ञायते । ब्रह्मश्रीस्तु अग्निष्टोमादीनां सर्वेषां क्रतूनामवाप्तिर्राणिमाथैश्वर्य सिद्धिश्च । ब्राह्मणैश्च पूज्या ब्रह्मश्रीरेिति 5ब्रह्मवादिनो वदन्ति । तस्मात् 6द्विशतदलयुतं कुण्डं कृत्वा पूर्ववदाघारं हुत्वा तत्राग्निमुपलक्षयेत्7

अग्निसाधने निमित्तनिरीक्षणम्

विना यत्नेन दीप्यते शेिखाभिरुज्ज्वलदिभसहेितो वा भवेत प्रदक्षिण वा आवर्तते हृद्य बा गान्धं रूपं पा सुमनोरमं सोऽग्निः 8सिद्धिं करोति ।विसृजेद्रा विस्फुलिङ्गान् दुर्गन्धो यदि वा न दीप्यते अपसव्यं ज्वलत्यसिद्धये ।तस्मादेवं ज्ञात्वा साधयेत् । दक्षिणनयनादिस्फुरणमुपलक्षयेत् ।9उदहनकाले यदाऽऽज्यगन्धो वाति तथा हस्तप्राप्ता श्रीरिति बेदितव्यम् ।एवं नियमेन पद्महोमः फर्तयः ।

होमकाले वज्यनेि

पद्मशकलैः पुराणपुष्पैः न जुहुयात् श्रियोऽप्रियाणि भवन्तीति । दिनद्वयमतीताना पुराणत्वमाचक्षते । हस्तद्वयेन चामहस्तेन वा न होतव्य यातुधाना गृहीयुरिति ' । वाग्यत एव जुहुयात् । वार्तायुक्ताऽहुतिमसुरा " गृह्णन्ति ।


1. B - अनवक्ष्य, 2. घ. ज. आराध्यतममात्रं. स्, अगराद्यतन्मात्रं, 3. B. येन केनचिड्युक्तवरराजश्री, 4. W - विद्यता, 5. W - ब्रह्मविदः, 5. ज - द्विशततम 7. W - उपनयेत्, 8. W - सिद्धिकर, 9. W - उद्धमहत, 10. दछ - यदि,

11. \ - गृहन्तीतेि, 12. M
१२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

श्रीप्रसादप्रकारः

श्रियं पद्मप्रभा पद्माक्षीं पद्ममालाधरं पद्माऽसनां पद्महस्तं सुमुखीं सुकेशीं शुक्लाम्बरधरं सर्वाभरणभूषितां सुप्रभया ज्वलन्तीं सुवर्णकुम्भस्तनीं सुवर्णप्रकारां सुदन्तोष्ठीं सुभूलतां चिन्तयेत् । एवं बुद्धिस्थां कृत्वा पद्मै श्रीसूक्तन होमं कुर्यात् । एवं लक्षहोमेन श्रीः प्रत्यक्षा भवति । ता दृष्ट्वेष्टमर्थ लिप्सेत् । सेष्टं वरं ददाति श्रीः ।

राजश्रीकामस्य विधिः

राजश्रीकामो बिल्वफलेन जुहुयात् । देव्या ध्यानमात्रेणापि द्रयवान् भवति । किं पुनस्तदुपासनया ।

उत्तरफल्गुनीपूजा

तस्मादुत्तरफल्गुन्या यत्नतो देवीमभ्यच्र्य यो होमं कुर्यात् तस्य न दारिद्य भवति । पूर्ववदभ्यच्र्य एवं जुहोतीति विज्ञायते ।

इति श्रीवैखानसे भगवच्छाखे कश्यपप्रोक्त ज्ञानकाण्डे श्रीकामकर्तव्यविधिर्नाम सप्तमोऽध्यायः ।।

॥अथ अष्टमोऽध्यायः॥

विद्याकामस्य विधिः

2विद्याकामः स षण्णवतिदलं कुण्डं कृत्वा त्रिमधुराक्ताभिः अश्वत्थसमिद्भिः ब्राहं प्राजापत्यं 3वैघ्नं वैष्णवञ्च हुत्वा पश्चात् त्रिणेत्रिं विद्युहूपां हस्तद्वयेन कमलधरां उभाभ्यां हस्ताभ्यां वसुप्रदा सुमुखीं सुकेशीं पद्मासनस्थां मुक्ताभरण भूषितां प्रसादाभिमुखीं शुक्लवस्रधरो सुरूपं चिन्तयेत् । एवं ध्यात्वा सारस्वतं नित्यं द्वादशसहस्र हविष्याशी द्वादशरात्रं जुहोति । त्रयोदशाहे रात्रौ दीर्घ


1. W - प्राकारयुताम्. 2. MW - पुस्तके इतः पत्रपञ्चकं 12 to 16 गलितं,

3. M - वैश्वदेवं, 4. ख. उभाभ्यां वसुप्रभामिति पाठ .
१३
नवमोऽध्यायः

विकृतरूपं पश्यति । तद् दृष्ट्वा निर्मयो भवेत् । पश्चात्विकृताकारं भूत पश्यति । तद्दृष्ट्वा निर्भयो भवेत् । ततो भगवतीं पश्यति । ता दृष्ट्वा मातृवन्मत्वा नमस्कुर्यात् । सैवं बदति ‘ वरं वृणीष्वे ' ति । एवमुक्तोऽपि मुहूर्त स्थित्वा पूर्वोक्तमन्त्रमष्टोतरशतं जप्त्वा भगवतीं ? प्रसीद प्रसीदेतेि पऽचोक्तवा वरं ब्रूयात् । यद्यत्कामयते1 तत्सर्वं सरस्वती ददाति ।

अकल्मषकामस्य शान्तिकामस्य च विधिः

अकल्मषकामः षट्त्रंशद्दलयुतं कुण्डं कृत्वा तिलेन रात्रिसूक्त द्वादशसङ्खया जुहोति । शान्तिकामः ऋत्विग्दलयुतं कुण्डं कृत्वा 2धतपद्मै बिल्वपत्रैर्वा3 रात्रिसूतं यद्देवादि पारमात्मिकमीझारादि वैष्णवं ब्राहा प्राजापत्यं दौर्ग विष्णुगायत्रीञ्च जुहुयात्4। तत्क्षणात सर्वपापं नश्यति । सर्वदोषाश् नश्यन्ति । यद्यत्करति तत्सर्वं विष्णुमभ्यच्र्य आघारं हुत्वा पश्चात् कुर्यात् । यस्मात् सर्वदेवमयी कपिला तस्मात् कापिलेन घृतेनैव जुहोति । सर्वशान्तिदं सर्वकामप्रदं पौण्डरीकानिविधानमिति कश्यपः ।।

इति श्रीवैखानसेभगवच्छास्रो कश्यपप्रोते ज्ञानकाण्डे पौण्डरीकाग्निविधानं नाम अष्टमोऽध्यायः ।।

॥अथ नवमोऽध्यायः॥

अद्भुतशान्तिविधिः

अथातोऽद्भुतशान्तिं व्याख्यास्यामः । अद्भुतान् मनुजानामपराधात् देवाः सृजन्ति ।


1. 8. सर्व, 2. स्व . कत्चेत्यारभ्य प्राजापत्यमित्यन्तं न दृश्यते, 3. M. रात्रि

सूक्तमिति नास्ति, 4. M. जुहोति

श्रीवैखानसे भगवच्छास्र काश्यपीये ज्ञानकाण्डे

अद्भुताः त्रिविधा

अद्भुतात्रिविधाः । दिव्या आन्तरिक्षा भौमाश्चेति । दिव्य ग्रहविकार ग्रहयुद्धाद्यनेकविधाः ।आन्तरिक्षाः परिवेषेन्द्रचापोल्कापाताशनिपातनिघतो1 पलवर्षगन्धर्वनगरधूमेन्द्रकेतुप्रतिसूर्यादयः2 । भौमाः चरस्थिरभवाः3 अनेकविधाः ।

त्रिविधाः जङ्गगमजा

तत्रोत्तमा मध्यमा अधमाश्धतेि त्रविधा जडागमजा । विद्वद्ब्राह्मणतपस्विषु कालदशस्वभावावरु६ट यदुष्टं तत्प्रवरम् । नागोमायुमहिषादिषु यदृष्टं तन्मध्यमम । पक्षिसर्पकमिकीटपतडादिष यत तज्जघन्यम ।

विविधाः स्थावरजाः

स्थावरजाः त्रिविधाः । प्रतिमादिषु प्रवराः । प्रासादादिषु मध्यमा वृक्षादिष्वधमाः । तत्र प्रतिमादिषु रोदनहसनज्वलनपरिवर्तनस्वेदरुधिरस्राव कृमिकीटपतङ्गतृणादयुद्भभवाज्वलनघूमादयः4 । प्रासादादिषु अप्रवेश्यमृगपक्षिसपदि प्रवेशनसर्पणारोहणाचलनपरिवर्तन्नोपसर्पणभितिकवाटोम .......... रासनशयना युधाम्बर5कूपाग्निहोत्रोपस्करविहारमक्षिकावल्मीकरक्तस्रीजननादयः । वृक्षादिषु पतनपरिवर्तनोपसर्पणफलपुष्पपत्रशाखादिविकाराद्यद्भुता भवन्ति ।

अद्भुतदर्शन दोषः, शान्तिप्रकारश्च

दिव्या आन्तरिक्षाश्च राजराष्ट्रविनाशाय । भौमा: तद्भूमेकानामातङ्गार्थ नाशानावृष्टितस्करपरचक्रमभयानि च सूचयन्ति । अतः शान्तिविधानमारभेत । दिव्यान्तरिक्षयोः ग्रहशान्तिविधानेनाभ्यच्र्य महाशान्तिं सप्ताहंहुत्वा देवेशं सहसैः 6साष्टभिः कलशैः संस्नाप्य महतीं पूजां कृत्वा ब्राह्मणान् अन्नेन परिवष्य हिरण्यगवाश्वादीन् दत्वा भगवतो महतीं पूजां कृत्वोत्सवमारभेत । भूमिप्रभवेषु देवेशमभ्यच्र्य शान्तिं सप्ताहं हुत्वा गुरवे दक्षिणां दद्यात् । ब्राह्मणान् भोजयित्वा पश्चादग्निषु शान्तिं जुहुयात् ।


1. W. उरुपवन, 2. W, सूर्योदयादयः, 3. M. च, 4. M. धूमिका फूताद्या, 5.

७. रूप, ६ ज.
१५
दशमाध्यायः

जङमस्थावरदोषशान्तिः

जङ्गमेषु यद्देवादि वैष्णवान्तं हत्वा शक्तितो दक्षिणां दद्यात । स्थावर प्रभवेषु विष्णुजा लोकविनाशाय ब्रह्मजा द्विजातीनां रुद्रजा सर्ववर्णानां लोकपालभवा राज्ञां स्कन्दजा माण्डलिकानां विनाथकजाः सेनाधिपाना दुर्गामातृजा नृपस्त्रीणां आदित्यजा नृपवाहनायुधाना। तत्परिवारजाः तत्तद्भक्तानां विनाशाय भवन्ति । एतेषां शान्तिकर्म सद्य एव समारभेत ।

शान्तिये, यजुःसंहितादिजयः

भगवद्भपे तु सन्दृष्टाश्चदाराधकः कच्छष्ट्रमारभ्याज्जाग्नौ महाशान्ति सप्ताहं क्षीरवृक्षसमिद्भिः त्रिमध्वक्ताभिः हुत्वा देवेशं शताष्टकलशैः संस्नाप्य महतीं1। पूजा कृत्वा ब्राह्मणान् भोजयेत् । सर्वेषां शान्तिं ब्रह्मरुद्रयोः तदैवत्यं पलाशसमिद्भिः कोटिहोमं हुत्वा ब्राह्मणान् भोजयित्वोत्सवं कारयेत् । अन्येषां तदैवत्यं सहफ्रशो हुत्वा ब्राह्मणान् भोजयेत् । सर्वेषां शान्तिं त्रिरात्रं वा जुहुयात् । प्रासादादिषु सर्वेष्वाज्येन शान्तिं हुत्वा शक्तितो दक्षिणां ददयात् । वार्थेषु सौम्यमिन्द्राग्निदैवत्यं वैष्णवं हुत्या पौण्डरीकाग्नौ विष्णुसूतेन श्रीसूक्तन पद्ममहोमेन जपेन यजुःसंहितायाः आरण्यकेन वा सर्वेषां दोषाणां शान्तिर्भव तीति । शान्तिहोमविधानेन सर्वत्र विष्णोर्नुकादि मिन्दाहुत्याश्रावितादीन् जुहुयात् । महाशान्तिविधानेन सर्वत्र पारमात्मिकमीङ्काराद्यष्टाशीतिरिति कश्यपः ।।

इति श्रीवैखानसे भगवच्छास्र कश्यपप्रोक्ते ज्ञानकाण्डे अद्भुतशान्तिविधिनम नवमाऽध्यायः ।।

अथ दशमोऽध्यायः

पौटिकविधिः पौष्टिकदेशश्च

अथातः पौष्टिकं व्याख्यास्यामः । किञ्चद्रक्तयुतं पाण्डुरं कुशदभीपा मार्गपलाशदूर्वातुलस्यादयैर्यज्ञवृक्षेः तापसैराकीर्ण कदल्याप्रपनसपुन्नागार्जुन चम्प


1. ख - महतीं नास्ति
१६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

काशोकवकुलसरलसिन्दुवारपाटलेन्दीवरहरिपत्रपरालाशनकपुष्प १ तमालकैरन्यैः पुवृक्षश्च1 परिवृतं समशीतोष्णं प्रागुत्तरानत अपाषाणशर्कराकीर्ण बालुकायुतं सुगन्धमेतत्पौष्टिकं क्षेत्रमितेि ।

पौष्टिकविमानादिः

विमानं श्रीवृत्तं फुल् लोत्पलं 2 मुकुन्दानुकूलं कुम्भाकारं सोमार्धक कर्णिकाकारं महाहंसमयूरकूर्म 3 प्रलीनकाङ्गनाकारगरुडाकारस्वस्तिक 4 वृक्षमदनाकारं 5हारबृहद्रथचतुःस्फुटमकुटाकारं महाशङ्ख 6धुवाकारं महेन्द्रं 7प्रकीर्णञ्चेति (एतानि)। प्राग्दक्षिणपश्चिमद्रारमिष्टकादारुजं सुवर्णरजतताम्राच्छादितशिखरमष्टावरणं पञ्चावरणं त्र्यावरणं 8 वा पौष्टिकम् मृद्दारुमयं षड़हस्तं पञ्चहस्तम् । बेधरं श्यामलं पीतं वा । कौतुकं ताम्ररजितकृतम् । पुष्पं द्विवर्ण त्रिवर्णयुतम् । गन्ध चन्दनागरुकोष्ठुयुतम् । धूप गुग्गुल्बारु9 चन्दनश्रीवेष्टधनगुलमिश्रम् । दीपोधृततैलयुतोष्टाङ्गुलोच्छ्यः वस्त्रं तान्तवमौर्ण पट्टजम् ! हयं पूर्वोक्तम् । समिधो न्यग्रोधखदिरप्लक्षमधूकजम्बूश्रीपर्णपनसाद्या याः क्षीरिण्यः पुष्पयुता मध्याङ्गुलिपरिणाहा द्वादशाङ्गुलायता मधुदधिघृताभ्यक्ताः । द्रव्यं यावसर्षपाः। 10 अन्नयः श्रामणकाहवनीयान्वाहार्यार्हपत्यावसथ्यसभ्यपौण्डरीका इत्याचक्षते ।

आभिचारिकविधिः, आभिचारिकदेशश्च

अथाऽभिचारिफम् । राज्ञां शत्रुविजयो धर्म. 11 । येन पथा भगवन्त मभ्यच्र्य शत्रून् जयति12 तदाभिचारेिकमितेि । शिरीषनिम्बकोविदारार्कबदरपुत्र जीवकरुद्राक्षादयैः कण्टकवृक्षश्च परिवृतं श्धवानरमूषिकोरगकुक्कुटबायसगृध्रश्येन काकादयैः क्रयादाचैः सरीसृपैश्च सङ्गीर्णमत्युष्णमतिशीतले पाषाणशर्कराकीर्ण यक्षरक्षोभूतोरगप्रेतवेतालैराश्रितं अतिरतं कृष्णं सम्मिश्र13 किञ्चङ्गौराकार


1. M. स्त्रीवृक्षेश्च 2. ज - मुकुदासुमालालचीन; ख • सुमानांछन, 3. M. प्रकीर्णक, 4. ॥w. वृत्त 5. ख.ज. भार, 5. M. श्रवणाकार. 7. रूष.ज. प्रङ्गलादि, 8. M. ह्यावरणं, 9. M. कोष्टु इत्यधिकम्, 10. ख.ज. म • पैण्डरीकेत्यारभ्यते, 11. M. मतः, तदनुगुणं 12.

१७
दशमोऽध्यायः

मरीचिपिप्पलीगुलपूतिगन्धं क्षेत्रमाभिचारिकमित्युपदिशन्ति । विमानमलक्षणं मृत्पक्वकल्पितं ' घर्मपांसुकपालतुषकेशास्थियुतं बेरमिष्टकाकल्पितं पक्व वा कण्टकवृशैर्नपुसकवृदैव कृतं कालायसपाषाणचूर्णहिङ्गुलशुनतैलशाणैर्चान्यै फलपक्वद्रव्यैः संस्कृतमतिरक्तमतिकृष्णमृद्युतमतिप्रमाणमतिदीर्घमतिस्थूल मत्तिकृशम् । कौतुकं कृष्णायसारकूटकृतलोह 2 सीसाक्यैः कृतमाद्रऽऽश्रेषा मूलकृष्णाष्टमीचतुर्दश्यादिदिनेषु शर्वर्या स्थापितं पुष्पं पूतिगन्धि मदगन्धि शिरीषमहाभद्रकाफैकदम्बरक्तकुमुद पुष्पनिर्गुण्डीपत्रैकपर्णयुतं गन्ध रक्तचन्दनमुग्रगन्धं दीपो नारिकेलैरण्डपुन्नागमधूकनेम्बकरञ्जादिस्नेहयुतो मध्यमाङ्गुलोछूयः अध्यै जलतण्डुलयुतं बस्र नीलमाभरणं कालायसीसादिकृतं अग्निः कपालादिजं समित्कपित्थनिम्बभल्लात विभीतकादययाज्ञिकानामष्टाङ्गुलैः षोडशाङ्गुलैर्वा आयता अङ्गुष्ठाग्रपरिणाहा । वामहस्तयुत पृष्ठाग्रनिक्षिप्त वार्तायुक्तं द्रव्यं कटुतैलनिम्बपत्रयुतं तदाभिचारिफम् ।

आभिचारिकबिम्बविशेषः

नीलश्यामादिकृत्रिमवणैरालेख्य सुधया कृतं बिम्बं दक्षिणाभिमुख शयानं देवीवियुक्तमाभिचारेिकम् । किं बहुना यद्यदत्र विधिविहीन सशल्यकृत तत्सर्वमाभिचारेिकमिति कश्यपः ।।

इति श्रीवैस्वानसे भगवच्छास्त्रे कश्यपोते ज्ञानकाण्डे पौष्टिकाभिचारेिकविधानं नाम दशमोऽध्यायः ।।

। अथ एकादशोऽध्यायः ।।

वास्तुविधानम्, ग्राह्यभूमिः, नवविधदेशः परीक्षा

अथ वास्तुविधान घ्याख्यास्याम, । वास्तुसम्पत्ससम्पन्मूलम् । अविरुद्धे वास्तुन्युतेि ऐहिकामुष्मिकाणां सिद्धिर्भवति । अतः सम्यक्परीक्ष्यैव सर्वकर्माणि कारयेत् । शान्तिकं पौष्टिकं वा देशामाश्रित्य वृद्धिदेशं गृह्णीयात् ।


सन. च . मात्रे कल्पितमितेि दृश्यते, 2. V. सीसमित्रै:
१८
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

तत्र वैष्णवं ब्राह्मां रौद्रमैन्द्रं गारुडं भौतिकमासुरे राक्षसं पैशाचमिति नवविधो देशः । तत्र रूढतरुजन्तुगन्धवर्णरसैः परीक्ष्याऽहरेत् ।

वैष्णवदेशः

तत्राशोकार्जुनकर्णकाराश्वत्थधातकीप्रभृतिभिः पुंवृत्रैः स्थलारविन्द दधित्थविष्णुक्रान्ताखुकर्णितुलसीदूर्वाचैः 2 द्विजर्षिनृपाञ्चाधारकं हरिवारणशार्दूल वृषभ हंस शुक शारेिका कपोताद्वैः स्वभावाऽङ्गलादिभिः अगकतिवर्णभद्रकैराकीर्ण सोदकं पद्मयन्दनगान्धाढ्यं स्निग्धं श्वतसम्मिश्र सरक्त रसन्नाऽमोदनं मधुररस बुद्धिसत्त्वबलप्रदं गम्भीरशब्दं सुक्ष्णं समोष्णं शीतं वैष्णवमिति ।

बाह्यदेशः

बिल्वपलाशादियाज्ञिकर्वक्षेः कूश दर्भ देवनन्दासरध्नोग्गुल्मप्रभृतिभिर्यत्तं प्राज्ञद्विजहरिण हंस शकुनेिभिराकीर्ण हूयमानाऽज्यचरुपूरोडाशगन्धितं श्वेतवर्ण मीपत्कषायमधुररसं सौम्यं सत्त्वगुणोपेतं ब्रह्मवर्चसकरं सर्वकल्याणसम्प्रतप्रदं यत्तद्ब्राह्ममिति ।

रौद्रदेशः

कण्टकीतिन्दुकतिन्त्रिणीकरञ्जवेणुजपार्ककार्पासकालरक्तकरन्दाला4ङ्गुलभिगन्धमाचैः रूक्षवृशैः ? शूद्रपापण्डिचण्डैः हिंस्रसमुपचण्डिपक्षिभिरसुखासीनैः तल माघ्राय त्रासयुक्तपशुभिराकीर्ण स्तोकरक्तासितवर्ण कपोतसदृशरूक्ष 5लाला स्सामोदाम्लरसं क्रूरकर्मप्रदं सुखप्रीतिविवर्जितं शौर्यवीर्यप्रदं श्रुतिधर्मविरुद्धं ऐन्द्रदेशः

ऐन्द्रदेशः

पनसाम्र कदल्यर्जुन पुन्नाग वकुल पाटल सिन्टुवारेन्दीवर सेरिंदारेिं दीपाकन्दिका ..................मालाजालिकापुष्पमालाप्रभृतिभि: वैश्यशूद्राढ्यतम


1. छ - कदली, 2. ख - नृपाद्यद्वारक, 3. ख - B. कपीतिन्यैः 4. ख. ज - कलभ,

5. स्र. ज-ललाभावक्रराम्ल - क- ललाटवत्काराम्लरस
१९
एकादशोऽध्यायः

नायाकालकृतं क्रीडामृगपक्षिरिसुप्राणिभिः 1बहुवर्णयुतैराकीर्ण पाटल्यगुरुगधाटच हरितवर्ण पिप्पलीरसं धनधान्यविवृद्धिदं 2 पशुकृषिबलाऽहलाददं राजसगुणप्रदं यत्तदैन्द्रम् ।

गारुडदेशः

अङ्गोलदमलकरधामाकादित्यसाम्यसर्पञ्थैरण्डजर्जरहंससिंहपृष्पाथैः मार्जा रनकुलचकोरगोधाशशवृकादिभिराकिर्ण मल्लिकामालतीनिभ्वधूमग्गन्धाश्रयं हरित वर्णनेिभं3मदाङ्गलादपण्यसंयुतं कषायरसं शौर्यवीर्यकरं प्रजासम्पदृद्धिदं यतङ्गारुडमिति ।

इति श्रीवैखानसे भगवच्चास्त्रे कश्यपप्रोते ज्ञानकाण्डे वैष्णवादि देशलक्षणं नाम एकादशोऽध्यायः ।।

। अथ द्वादशोऽध्यायः ।।

भौतिकदेशः

अग्निमन्थ केतक निर्गुण्डी करवीर किंशुक हिन्ताल माधवी भूतमोदिनी नन्दा दूर्वा राजवल्लिकाद्यौर्मिश्र 4 गुलोपेतैः ? प्राणिभिः स्थूलैः मण्डूकाटैश्चाध्यु षित चूर्णकभस्मगन्धितं सम्मिश्रवर्ण तिलरसं प्रजानामन्नदं पुष्टिवर्धनं निद्रातन्द्रा विवृद्धिदं तद्भौतिकमिति।

आसुरदेशः

भल्लात तपन्नोस्कटपत्रकण्टक सन्धालावस् ह ? यज्ञघ्न पलाण्डु प्रभृतिभिः पाषण्ड कुहक धूर्तकिरात कुक्कुटचक्र गृधोरण वृश्चिक शलशल्यादिभिराकीर्ण हरीतकान्धं सितासितातिरक्ताभं क्षष्मातकरसं 5 विद्यायागविनाशनं युद्धदर्पप्रदं यक्तदासुरमिति ।


1. ख. ज - बल, 2. रूख. ज - पशव्य कुपिजलाद्दाददं, 3. रूस - मनाक् लावण्यपण्य

संयुक्त, 4. एतावत्पर्यन्तं घपुस्तके गलितं, 5. छ - विन्यागं विनाशनं.
२०
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

राक्षसदेशः

कपित्थदण्डकाण्डतिग्माग्निदाहरक्तपुष्पोद्भवाद्रपूणप्रदविषाचै. चोरचण्डाला शुभमृगपक्षिभिः चिञ्चुलिरोगैराक्रान्तं मरीचिगुलगन्धाढ्यमतिक्षमतिरक्त प्रजानां क्षयकारणं सुरामांसादिवृद्धिदं यत्तद्राक्षसमितेि ।

पैशाचदेशः

श्रेष्मातक विभीतक शाल्मली सुरुण्ड वञ्जुल पापकर्ण कवचनापचनी कर्कारेिकाबास नील सोमाली प्रभृतिभिः श्ध खरोष्ट्र सूकर सृगाल चण्डाल पुलिन्द शाकुनिकैर्जुष्टपूति दुन्द्यि मञ्जिष्ठागन्धितमूषररसान्वितं रूक्षं मृङ्गात्रनिभमुद्रारकर सरोगं क्षोभकरं तमित्रं तामसदं सर्वक्षयकरं यत्तत्पैशाचमितेि ।

एवंसंज्ञकाः ते ते देशा । तस्मात् सुरर्विमनुष्याणामाद्यषट्के वासं समाचरेत् । तेष्वाद्यौ ब्राह्मणानां ततो द्वौ क्षत्रियाणा विट्शूद्रयोः पुनरेकैक इति जानीयात् । तत्र च तद्वर्णवृद्धिदं भूमेिं ज्ञात्वैव वसेत् ।

लक्षणान्तराणि

सर्वाशागा आयता श्रेष्ठा । 1 प्रागुत्तरानता मधमा । अन्याऽनता जघन्या अग्राह्या । ज्यां खनित्वा तन्मृदं सङ्गृह्य पूरिता अधिका चेकुत्तमा पूरिता समा चेन्मध्यमा न्यूनपांसुः कनीयसी । मधुराऽम्लकषायलवणरसा प्रागुत्तरा परयाम्यानता मेघगजशार्दूलदुन्दुभिनिःस्वना शुक्लरक्तहरितासितवर्णा 2 क्रमशो भवतीति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे भौतिकादेिश लक्षण नाम द्वादशोऽध्यायः ।।


1, - स्वपूरितपंस्विधिका पदा ज्यायसी समा समपासुः इति भिन्नानुपूर्वी ,

2.B- वर्णानां
२१
त्रयोदशोऽध्यायः

।। अथ त्रयोदशोऽध्यायः ।।

भूपरीक्षाकालविचारः, कायरिम्मश्

अथ चैवं 1 देशमभिज्ञाय शुभमासपक्षमुहूर्तेषु भूपरीक्षामारभेत । सुभिक्षे 2सुराजनि धर्मिष्ठे अब्दे माघप्रोष्ठपदाषाटान् हित्वा अन्येषु शुक्लपक्षे असितेऽन्त्य त्रिभागे भागं हित्वा रेवती रोहिणी पुष्य स्वाती श्रवण श्रविष्ठा शतभिषक् चित्राऽदित्यश्विनी सौम्यानामन्यतमेऋ 3सुरासुरमन्त्रोन्द्रशशिज वारेषु नन्दादिषु रिक्तो विज्र्य अन्यासु तिथिषु अष्टमीं षष्ठीं विष्टियुतो हित्वा करणेषु चरेषु सर्पन्द्ररौदान् विवज्र्य सुयोगे वैधृति विष्कम्भ वज़ परिव याघात शूलातिगण्ड व्यतीपाताद्भुततिथिवारः 4 योगदोषादित्यारासिताराहु दोषयुक्तानपोह्या दिवैध निर्मले वित्काच्यगुरुहोरायां चतुर्थेऽष्टमे ग्रहैहींने शशिन्यन्यायोदयायुगे त्रिषडेकादशौ पापैः केन्द्रौश्च शुभैरन्यैल्धर्वानहोराया पूर्वी हे यजमानो भगवन्तमाराध्य ऋत्विग्भिस्सार्ध पायसं भुक्त्वा पुण्याहान्ते भामिनीं शुभामेकां सर्वाङ्गीणाचन्दना शुक्लमाल्याम्बरधरां मुक्ताभरणभूषितां 5पद्मप्रदीपहस्तां पुरस्कृत्य सर्वे चन्दनदिग्धाङ्गाः शुक्लन्नग्वसनाः शुभाः प्राङमुखा उदङ्मुखा वा उद्देशिनीं महीं प्रेक्ष्य अत्वराः शकुनान्युपलक्ष्य विष्णोर्नामानि जप्त्वा पश्चात् " प्रीयता भगावा ” नेित्यारभ्य ” कुर्वन्तु च सहायता ” मित्यन्तं शकुनसूक्तञ्च जप्त्वा गच्छेयुः ।

शुभनिमित्तानि

तत्र वृष हय गज धेनु ध्वज छत्र चामर चक्राकुश पायस देवताकृतेि । हरिदा गोमय व्रीहि तण्डुल तिल यव अलङ्कतगणिफाभामिन्यादिदर्शने ” गच्छाऽहर गृहाण वद जय शाधि प्रसी 'देत्यादिश्रवणे वीणा बेणु मृदङ्ग वेदमङ्गलानुवाक सूक्त श्रवणे च दधि क्षीर घृत जल सुरा पूर्ण कुम्भ रज्जुमुखं पिठरं76


1. B. - चेदृशं. 2. B. राजनि. 3. घ. ज - सुरासुरभित्राणां द्वेक्काणां शकवाराहोरासुरिक्ताभिति पाठ: 4. A . योगथोगदोष, 5. च - पद्महस्ता, 5. A. हरित

7, A. रज्जुमुखं पीठकर.
२२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

शकट बीवध मदोत्कटमातङ्गान्यतमन्यस्तं लोहितं सीसान्यलोहं रत्नं दीप्तमाशु शुक्षणेिं वा दृष्ट्वा परमां वृद्धिमादिशेत् । स्कन्धवहं कुम्भं शङ्ख मकुट भेर्यादि दृष्टवा स्तोकवृद्धिरिति । कृकलास वललाक्ष क्लेदि कृष्णरज्जुवाल चकोर शुक शाब तकूबर रक्ततुण्ड कोकिल बलि जीवंजीव भृङ्गराज रामा वामाद्दक्षिणगाः शुभदाः । चाप श्येन बलाका गृहगौलि माकरि वनकुक्कुट कुण्डि विशालीदात्यूहा दक्षिणाद्वामगाः शुभदा ।

दुर्निमित्तानि

वृकोलूक गौलिक द्रोणानां स्वरो वामतः शुभदः । कुणि काण कृश हस्व पापरोगि छिन्ननास पाषण्ड मुण्ड चण्डाल गृध्र श्येन वानरोरण गज वाजि रुधिरस्राव 1 तरुपाताशन्याद्युत्पातेन्द्रचाप परिवेष अहर्नक्षत्र जाल प्रतिसूर्यादयः कार्यविघ्नकरा भवन्ति ।

निमित्तान्तरराणि

यत्रास्थि दृश्यते (तत्र वास्तुपुरुषस्य) तत्पार्श्व पिशाच इति अश्वास्थि चेत् रक्ष इति श्धखरोष्ट्रान्यतमास्थिचेत् सर्प इति मयूरास्थिचेत् देवावास इति विजानीयात् । तत्काले वारणमदविसर्ग प्रत्यासन्नप्रसव मदोन्मत्तादिसम्भवो महदैश्वर्यसूचनकृत् । ध्वजपताकाद्यग्निदहन पतन कलह गजशकृन्मूत्रविसाद्यु द्भवे अर्थहानिः ।

इत्येवमादिशकुनानि विचार्य इष्टप्रदेशं नवधा परिकल्प्य मध्यतः सुरमनुष्यराक्षसाश्रयारूयोंऽशाः ज्ञेयाः । तेषु देवांशेऽत्यन्तशोभनाः प्रारब्धाः कार्यसिद्धिकरा मनुष्यांशे बहुविध्नमिश्रिता प्रयत्नसाध्या राक्षसांशे मरणरोग 2 यज्ञविघ्नकरा भवन्ति ।

एवं ज्ञात्व अन्तः करणा3ह्लादपरिम्लान अक्षिभुजादीनो दक्षिणवाभस्फुरण वहनादिना शुभाशुभमुपलक्ष्यारभेत । अभीष्टे देशे शुभराशौ स्थित्वा लक्षयेत्। प्रागुत्तरान्तं क्रमेण क्रियादिषु रिप्पान्तं त्रिपर्यायं संस्थाप्य शभक्षे शुभग्रहोदये


1. B. तरुपातनाश, 2. 53 . भग्नविघ्नकरा: 3. A. मद.
१२
त्रयोदशोऽध्याय

स्थिर भामिनी संस्थाप्य “अङ्ग स्पृश ” स्वेतेि तामुक्तवा स्पृष्टाङ्गेनापि लक्षयेत् । अक्ष्युरोजहृदयास्यस्पर्शनेमहदैश्वर्य कपोलकर्णश्रवणगुह्यबाहुललाटपार्श्वनासाभू स्पर्शने वीर्यविवर्धनं पृष्ठोरुकक्षनखकेशस्पर्शने दुःखविघ्नकरम् । तयोक्तपदाक्षरे प्रथमद्वितीयतृतीयचतुर्थपञ्चमवर्गाद्यन्यतमाद्युते महदैश्वर्य षष्ठसप्तमाष्टमेषु 1कचटवपूतेषु मरणकलहविघ्नानीत्यन्यदनिल दहनाक्षिश्रवणयुगलाना (? ) पञ्चवर्गाणां पञ्च क्रमेणाजादिषु युज्यन्ते | शेषान् पृष्ठे स्थाप्य राशिवशात् ग्रहवशाञ्चापि लक्षयेत् । । एवमालक्ष्य शुभबहुलेष्यारभत । ततो निर्गमने पूर्वोक्तशकुनान्युक्तप्रतिमाणि शुभानीति ज्ञात्वा स्वगृहं गत्वा शुभक्षं कर्तुरनुकूलक्षे कर्षणं कत्वा उप्तबीजानेि वापयित्वा प्रस्दसस्यानि गोगणेभ्यो नियेद्य ग्रामनगरफ्तनादीन् विन्यासविधिना अभिनिवेशयेदिति विज्ञायते ।

इति श्रीवैखाससे भावच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे भूपरीक्षाविधिनम त्रयोदशोऽध्यायः ।।

॥अय चतुर्दशोऽध्यायः॥

ग्रामादिविधानम्, नवधा भेदः।

अथ प्रामादिविधानं टयाख्यास्यामः । ग्रामाप्रहार नगर फत्तन खर्यट कुटिक सेनामुख राजधानी शिबिरा इति भेदा भवन्ति। विप्राणां सभृत्यानां निवासो ग्राम इति । स एव विप्रमुख्यानामेवाग्रहार इतेि । अनेफजातेि सम्बाधमनेकशिल्पजनकुलविफल्पकैराकीर्ण सर्वदेवतासंयुक्तं नगरमिति । द्वीपान्तरागतद्रव्यक्रयविक्रयाधिष्ठितं फत्तनमिति । उभयसम्मिश्र खर्वटमिति । 2सपरिवारकैकग्रामणिक्रे कुटिकमिति । सर्वजातिसमाकीर्ण नृपवेश्मसमायुक्तं बहु


1. स. कपटवगाँष्ठयान्तःस्थोक्तौ मरणकलहविधानीत्य चेत () 2. B. परिचारकै

म. सपरिवारकैरनिकामणिकं
२४
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

गहररक्षाविद्यानं सेनामुखमिति । चतुरङ्गसमाकीर्णा 1नृपतितद्भृत्यजुष्टा राज घानीति । नृपसेनाचभूनाथनिवेशनं शिबिरमिति।

विप्रप्रशंसा मूमिदानप्रशंसा

सर्वदेवमयं तेजो वैष्णवं तद्विप्ररूपमिति । नास्ति विप्रात्परं दैवं, नास्ति विप्रात्परं ज्ञानं, नास्ति विप्रात्परमं पात्रम । पवित्राणां पवित्र ज्ञानानां ज्ञानं सारात सारतराम । सावित्रीमात्रसारोऽपि विप्रः सर्वदेवमयः किं पुनर्वेदपारगः । तस्मातेभ्यो झतं परमं पुण्यं लोकसन्तानकारणं परत्र 2 सुखदम् । तद्दत्तभूमि दानेन सद्दशं नास्ति । अतो द्वादश दशाष्ट सप्त षट् पञ्च चतुमिद्भयेक सहन्ने वा सप्तशत्तं पञ्चशतं त्रिशतमष्टाधिकशतं तदर्ध वा पञ्चाशत् द्वात्रिंशत् चतुर्विशत् षोडश द्वादश वा 3 विद्यातपोकृताढ्यान् पत्न्यपत्याग्निसंयुतान् दरिद्रान् वेदपारगान् सुप्रसन्नान् वैष्णवान् विप्रान् आहूय देववत् तान् अभ्यध्र्य तेभ्यो नृपाऽज्जया ग्रामादिप्रान्तानभिज्ञाप्य अनुमान्य स्थलवल्मीकाङ्कम्रिपारामतटाक हदनद्युपकुल्यादिभिः सीमां विनिश्चित्य तत्र तुषाङ्गारशर्करायोमलसिकतादीन् खनित्वा अर्पयित्वा करेणुना अवयुत्य (?) च विख्याप्य ।

शासनकरणम्

राज्ञः साम्राज्याळदाश्रयन्नामविप्रनामादिकं 4 ताम्रपत्रतले िलखित्वाऽर्पयित्वा 5तत्प्रमाणकृद्विप्रमुख्यानां हस्ते क्षेत्रभूमेिं जलेन सह दत्वा प्रामविभागमाकल्प्य सपरिच्छदानि गृहाण्युपकल्प्य ददेत् ।


ग्रामविन्यासप्रकारः

तस्मात् स्वनामग्रामक्षनुकूलरक्षं ग्रामविन्यासमारभेत । सहम्रदण्डमानेन तदर्धेन शतदण्डमानेन वा कृतं चतुरश्र वा सममुपकल्प्य दण्डेन प्रागुदद्भानं प्रमीय तन्मध्ये नैऋतस्थाने शकुमाहृत्य तच्छायया 6 श्रवणेन वा प्राचीमुदीचीं वा कल्पयेत ।


1. A. नृपतिदृष्टानतद्दष्टा, 2. ट सुखवेदाशेविधिः A. सुखदे देशेवासः तदत्र 3. B. तपोकृतान्, 4. A. ताम्रपत्रे निस्तित्वा, 5. म. तत्प्रमाणकृतोदकक्षेत्रा भूमेिं जलेन

दत्वा, 6.A.ग्रहणेन
२५
पञ्चदशोऽध्यायः

शङ्कुलक्षणम्, तत्संस्कारः

खदिरचन्दनकदम्बसालनवकुलानामन्यतमं सारबन्तमसुषिरं समकृतं नाहद्विगुणं षोडशाङ्गुलमानाथतं शकुमाहत्य शुलपक्षे दिने शुद्धे कर्तुरनुकूले मुहूर्ते पञ्चगव्यैः प्राजापत्येन प्रक्षाल्य प्रेक्षणै. प्रेक्ष्य पुष्पगन्धधूपदीपाक्षतैरभ्यच्र्य वस्त्रेण परिवेष्ट्य आचार्यः स्नात्वा अलङ्गत्य शिल्पिभि र्दण्डमानेन मानिता सुकृतं सुसम्मितं स्निग्धां वेदिं कृत्वा न्यग्रोधमण्डलं शाकुप्रमाणं द्विगुणमर्धञ्चोल्लिख्य तन्मध्ये बिन्दून् उपकल्प्य तद्बिन्ोरन्तरे शशु प्रातरेव प्राङ्मुखः प्रयतो भूत्वा ब्रह्माणं मनसा ध्यात्वा 1 सूर्य दिग्देवताश्च प्रणम्य 2तायैः ब्रह्मघोपैराघोप्य शई संस्थाप्य 3 छायाग्रपतनं दृष्ट्वा सूच्यमेणा धाय यवमात्रं रेखा सूचयित्वा एवं पूर्वाद्मपराङ्योरपि क्रमं बुद्भवा सूत्रं प्रसारयेत् ।

इति श्रीवैखानासे भगवच्छासे कश्यपप्रोते ज्ञानकाण्डे ग्रामादिविधानं नाम चतुर्दशोध्यायः ।।

॥अथ पञ्चदशोऽध्यायः॥

ग्रामादिषु पदकल्पनम्

चतुर्नव पोडश पञ्चविंशत् षट्त्रंशदेकोनपच्चाशञ्चतुष्पष्टधकाशीति शत सङ्खयान्यतमसङ्करूक्या पदमाहृत्य पदमध्ये गृहाणां सूत्रपीडां परिहृत्य वीथ्यन्तरे गृहश्रेणिकामारभेत ।

ग्रामाग्रहारयोः द्वादश विन्यासयोनयः

श्रीवत्सं नाभियुतं पार्धयुतं नन्द्यावर्त भद्रकं स्वस्तिकं पद्मकं कणिका पदमं पदमावतं रथपदं प्रकीर्णकमत्कीर्णक्रमिति ग्रामाग्रहारयोर्विन्यासयोनयो द्वादश भवन्ति ।


1. A. सूर्याद, 2. म. तत्रादैः ब्रह्मघोषायै , 3. छप्रयामायतं.
२६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

नगर्यादीनां कृम्भकवेदिकसिंहारख्य (सेनानिवेशन) दण्डकादि । एवं ज्ञात्वा आरभेत।

नाभिमहद्राजान्तरारख्या वीथयश्चतम्रो भवन्ति । तत्र ब्राह्मदैवसमावृते नाभिहावीश्री द्वारतिर्यग्युत राजान्तरवीथी क्रमेण भवन्ति ।

प्राङ्मुखास्तिस्रः पञ्च सप्त वा वीथीः प्रकल्प्य कल्पयेदेतच्ष्ट्रीवत्सम् । एतदेव वीथिप्रोतसनाभिकं नाभियुक्तम् । उभयोः पार्श्वयोः राजवीथिद्वययुतं सनाभिकमनाभिकं वैतत्पार्श्वयुक्तमिति । ईशाना नलनीलानिलगाः प्राग्याम्यावरोदङ्मुखद्वारनाभिजाः ताभ्योऽन्तरा युग्मञ्चैतन्नन्द्या वर्तमिति । द्वारवीथी यदि प्रोत्य क्षुद्रमध्यमा महाबीधीं स्पृशन्त्येतद्भद्रकमिति । तिर्यक् तिर्यक् समीकृता रथ्याश्चतुर्था प्रोताः स्वस्तिकमिति । नाभिमङ्गल वीथिभ्यां वेष्टितं चतुद्वरयुतमेतत्कर्णिकापद्ममिति । स्वस्तिकवत् कूलुप्तं कोणमध्याश्रितनभ्या द्वारावीथिश्रयतमेतत्कणिकापदममिति । भद्रकवत्प्रोतरथ्यान्तं पद्मावर्तमिति । समषङ्गाजवीथिका प्रागुतरमुखा चतुर्दारयुता चेत्येतद्रथपदामेति1 । पदनाभिकं तद्युक्तानुगाल्पान्तवीथिकं प्रकीर्णकमितेि । तत्पदं प्रतियुक्तव्यत्यस्त क्षुद्रवीचिकमक्षुद्रवीथिकमुत्कीर्णकमिति ।

वृतैकवीथिकं कुम्भकमिति । वायल्याग्नेयनिर्गमं बेदिकम् । चतुरश्र समं कृत्वा नाभ्यष्टदिग्द्वारमुखमन्यत्पद्मकसङ्काशं 2 सिंहाख्यमिति । यथेष्टायतैक रथ्याद्वारद्धययुतं दण्डकमितेि । एतेषु सर्वेषु नाभिप्रोतं दण्डच्छेदं सूत्रछेदं न कारयेदिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्र कश्यपप्रोक्त ज्ञानकाण्डे प्रामाग्रहारादिविन्यासविधिनम पञ्चदशोऽध्यायः ।।


1. म. रथपद्मं 2. संकाशमित्यतः किंचितृटितमिव भाति. पोडशोऽध्याय । अथ कोडशोऽध्यायः ।। गर्मन्यासः सगभी पृथिवी सूते विगर्भा सर्वनाशिनी । तस्मात्सर्वप्रयत्नेन गर्भ संस्थाप्यैव निवेशयेत् । गर्मभाजन (फेला) प्रमाणम्. स्थापनमुहूर्तविचारः पञ्चदशाधिकद्विशतपलं तदर्ध ताम्रमाहृत्याष्टाङ्गुलायतमष्टयमोच्छ्य पडयवघनाधारं चतुर्यवघनमिति नवभागाभ्यन्तरं भाजनं कृत्वा द्वयङ्गुलोच्ष्ट्रय तद्विस्तारसमं पिधानं न्यूनद्वियवं घनं त्वधो भित्याननं उभयसंहिष्ठं चतुरश्र खण्डस्फुटितवर्जितं गर्भभजनं तदर्ध वा कृत्वा उक्ततिथिवारत्रलक्षांशकलग्नेषु स्थिरराश्यंशके स्थिते चन्द्र अनुकूलराशावुञ्चगेषु शुभक्षितेषु ग्रहेषु आयुर्महवर्जिते स्थापनदिवसात् पूर्व अडुरानर्पयित्वा पूर्वेद्युरेव पूर्वाडि पञ्चगल्यै. फेला प्रक्षाल्य जलेऽधिवास्य मण्डपे प्रपायां वाऽलङ्गत्य धान्योपरि अण्डजाद्यास्तृते संस्थाप्याऽघोष्य वास्तुहोमं हुत्वा पुण्याहं प्रवाच्य आशीर्वाग्भिः गद्यतालायैः स्तुत्वा अन्यैश्चाऽघोष्य पुनः धान्यराशौ प्रतिष्ठाप्य भबन्तं ब्रहश्चरौ चाभ्यच्र्य दिक्षु दिक्पालकगजनागानभ्यच्र्य हवींषि सन्निवेद्य शान्तिं जुहुयात् । स्थापकलक्षणम् निनीय रात्रिशेषं पुनः प्रभाते धर्मात्मा स्नात्वा स्नानविधानेन स्नातं सर्वलक्षणसम्पन्न मनोवाक्कायकर्मभिर्निर्मलं सुपुष्टाङ्गं सुरूपसम्पन्न विद्याधर्म विशारदं विष्णुभक्तिपुरस्सरं वेदतत्वार्थदर्शिनं दैवपैतृकयोर्निश्चलं पत्न्यपत्य संयुतमदीनमानसमेकं स्थापकमानम्य अलकृत्य पथिवी गर्मजननी स्थापको

जनक, तस्मात् तत्प्रसादात् समृद्धिरिति ज्ञात्वा सम्यक् समारभेत ।
२८
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

रात्रौ निधापनम्, निधाफ्नप्रकारः

दिवैब निर्मले द्रव्याणि भाजने क्षिप्तवा रात्रावेव निधापयेत् । दिवा विनश्यति । गर्भभाजनमादाय नवाम्बरोपरेि निधाय धूपदीपादिभिरलङ्कत्य आत्मसूतं जप्त्वा प्रणम्य देवेशमननुज्ञाप्य श्रीसूक्तेन फेलामभिमृश्य फेलामध्यपदे माहेन्द्रमण्डलं पृथिव्यक्षरसमायुक्तं संस्थाप्योपरेि परिवारणे लकारान्तर्गतमादिबीजं संस्थाप्य ओङ्कारेणावेष्टय अष्टशतं प्रणवमावत्र्य “तत त्रीण्ये " वेति मन्त्रेण सामुद्रमृतिकां क्षिप्त्वा गजदन्तवल्मीकवृपविषाणकुलीरावास आराम केदार वननदी पर्वतजातानां क्रमेणेन्द्रादीशानान्तं क्षिप्त्वा मध्ये मृणालकुमुदोत्पल कल्हार कशेरून् चतुर्दिक्षु प्लक्षोदुम्बराश्धत्थवटत्वचः कोणेषु च “इदं ब्रहो ” त्यर्पयित्वा सामुद्रनादेयकौप्यताटाकहादसारसपाल्चलौपकुल्यतौषारोदकं क्रमेण " ये ते शत " मित्याम्राज्य रत्नधातुबीजानि मन्त्रेण क्षिपेत् ।

तत्र होममन्त्राः

दण्ड कमण्डलुस्रुग्यज्ञभाण्डोपवीतादीनि विप्रवृद्धिनििमत्तानि आयुध ध्वजादीनि क्षत्रवृद्धये तुलातोदादीनि वैश्यवृद्धये शूदाणां हलादीन् सौवर्णमयान् मध्यपदे " गन्धद्वारा " मिति क्षिप्त्वा पूर्ववदाराध्यौपासनाग्नावाघारं हुत्वा यद्देवादीन् ब्राह्म वैष्णवं रौद्रं लोकपालाधिदैवत्यमोङ्काराद्यन्तं हुत्वा' विष्णवे वैधसे रुद्रायादित्येभ्यः अधिभ्यां बसुभ्यो 1 दिग्गजेभ्यः समुद्रेभ्यो द्वीपेभ्यो लोकेभ्यः सर्वभूतेभ्यः स्वाहे' ति व्याहृत्यन्तं हुत्वा गर्भरूपं निधापयेत् ।

ग्रामाग्रहारादीनां विशेषः

2इलादाम्लानमाला निर्वाणदीप पूर्णकुम्भ रत्न गल्यमयानि वस्तूनि गर्भास्येषु कुम्भप्रदीपान् ग्रामाग्रहारयोः शेषान् नगर्यादीनां गल्यरत्नमयौ क्षेत्राराम तटाकोदवसितेषु बलाकादीन् तदूपान् तप्तहाटकमयं यवमाबं तदर्ध चतरङ्गुलं बा कृत्वा “ब्रह्मजज्ञानं, इदं विष्णु ” रिति जप्त्वा मध्यपदे निधापयेत् ।


1. म. नागराजेभ्यः समुद्रेभ्यो लोकेभ्यः इत्यादि. 2. .

दृश्यते.
२९
पोडशोऽध्याय

तदुपरि रत्नानि क्षिप्त्वा पिधाय “विष्णुस्त्वां रक्षतु ” इत्यभिमृश्य अहतवाससा आवेष्ट्य पुण्याहं स्वस्तिमृद्धिञ्च वाचयित्वा अलकृत्य निधाय प्रदोषे भूतयक्ष पिशाचनागब्रह्मराक्षसयोगिनीढाकिनीप्रभृतीनां चतुष्पधचैत्यवृक्षश्मशानारामेषु गुहमातृशास्रादीनां स्थाने चरुलाजापूपसतुसमन्वितं माषामुद्रहरिद्रामिश्रितं पुष्पाद्भिः तत्स्थाने बलिं क्षिप्त्वा रात्रावेब ध्रुवे लग्ने ब्रह्मस्थाने द्वारे महेन्द्रे गृहक्षते भल्लाटे पुष्पदन्ते वा विष्णुशिवस्कन्दानामालये वा ग्राम वृद्धध स्थानमाहृत्य ललाटबाहुनाभिसमं तदर्धविस्तारं खनित्वा स्थलगर्भ पीठगर्भ त्यपोह्य पिशुनास्तिकजडामित्रशठहैतुकादीन् विहाय यथा ते नेव जानीयुः तथा कर्तव्यमिति ज्ञात्वा पञ्चागत्यैः प्रोक्ष्य मुहूर्ते समनुप्राप्ते ब्राह वैष्णवं हत्वा देवदेवं जगन्नाथं विष्णु ध्यात्वा शुक्लमाल्याम्बरधरः लेपेनालङ्कतः शुद्धाशयः तत्पात्रं “मेदिनी देवी ' ति हस्ताभ्यामभिमन्त्र्य " नमो वराहाये ” त्युक्तवा आत्मानं वराहरूपं वसुन्धराद्धारं ध्यात्वा “इदं विष्णु ” रिति तत्र गर्भ निधाय " दिवीदं गर्भमाधत्स्वे " ति देवीं वसुन्धरो स्मृत्वा " मेदिनी देवी " त्यादिभिर्मन्त्रैः पञ्चभिः सूतेन चाभिमन्य “ आ त्वाहार्ष ” मिति स्थापयेत् । सुवर्णमेदिनीरत्नपशुधान्यादीन् दक्षिणां दत्वा अन्नाद्यादानञ्च स्वशक्तितः कृत्वा धेतपद्मबिसतन्तुकृतवर्तिकां द्रयङ्गुलपरिणाहां षोडशाङ्गुलो ज्वलितप्रदीपिकां षोडशप्रस्थसम्पूर्णधृतपात्रप्रतिष्ठितां सम्यग्विधाय गर्भस्य दक्षिणपार्धे श्रीसूत्तेन निधायाभ्यच्र्य सुदृढं सुस्थितं मृदभिः सम्यक् प्रकल्प्याऽरभेत।

कामनाभेदेन न्यासकारं

नगरादीनां देवागारे चैत्यवृक्षे द्वारवामे वा 'बालानामभिवृद्धयर्थ वाहनायुधस्थाने वर्षवरिवृद्धयर्थ विद्युत्पर्जन्यरूपादीन् सुवर्णेन कृत्वा पञ्चगव्यैः मृण्मये वा भाण्डे िनधाय तटाके सोमौपदिधान्यसमायुक्तं पञ्चगल्यं पञ्चरत्नं वा कैदारिके स्थापयेत् । रत्नजीजघातसमायुक्तं गृहेषु स्थापयेत ।


1. A. नागराजादीनं. 2. म. बलिस्थानामभिवृद्धययै .
३०
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

एव प्रतिष्ठिता भूमिः धनधान्यसमृद्धिदा ।

सर्वसम्पत्करा पणया सफला च भविष्यति ।

विगर्भा च सशल्या च विनाशाय भविष्यति ।।

विशुद्धेन द्विजेनानुतापयुतेनैश्वर्यवृद्धेन स्थापितं गर्भमैहिकामुष्मिकशुभद मन्येन स्थापितं जारगर्भमिवोभयोः विनाशाय भवति । एवं ज्ञात्वा गर्भ प्रतिष्ठाप्य प्रवेशयेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे गर्भन्यासविधानं नाम षोडशोऽध्यायः ।।

।। अथ सप्तदशोऽध्यायः ।।

ग्रामविन्यासः, हरिदृष्टि, हरपृष्ठम्

प्रागुदक् सप्तदशभिः सूत्रैः पदान्युपकल्प्य षट्पञ्चाशद्विशतभागेषु द्रौहिणं षोडशकं वेदाधिकाशीतिपदं दैविकं मानुषं षण्णवतिकं पैशाचं षष्टिरित्येवं ज्ञात्वा दैविकमानुषयोः विप्राणां पैशाचे कर्मजीविनां ब्राह्मवायत्र्यैशान्या नलनीलेषु देवसभागोष्ठापणस्थानानि प्रकल्प्य ग्राममध्ये भगवन्तं विष्णु जिष्णु जगत्पर्ति सर्वदेवमयं देवं परमात्मानं पऽवभर्तिविधानेनार्चयेत । पश्चिमे वा अन्यत्र वा देवीभ्यामृविभ्यां बीशशैषिकाभ्यां सहितं बेरं शैलजमुत्तमं, वर्णयुतं ग्रामाभिमुखं संस्थाप्यार्चयेत् । हरिदृष्टिः शुभदेति । एशान्या बाहो तद्रामपराङ्मुखं देवं हरं स्थापयेत्, हरपृष्ठं शुभदमिति ।

सूर्यादिस्थानम्

इन्द्रशानयोरन्तरे सूर्यमिन्द्राग्न्योर्मध्ये विघ्नं यमाग्न्योर्मध्ये दुर्ग नैकते शास्तारं वरुणवायवोरन्तरे स्कन्दं ग्रामाद्बहिरुदगीशानान्तरे ज्येष्ठामैशान्यां

भद्रकालीं संस्थाप्याचयेत् । एामर्चनया च ग्रामशान्तिर्भवति ।
३१
सप्तदशोऽध्याय

विष्णुपूजनप्रशंसा

भगवन्तं विष्णु विनाऽन्ये देवैर्मनुष्यैश्च न सेव्याः । ब्राह्मशमदम सत्यत्वादिसत्त्वगुणाः विष्णोरेव प्रसादात् । अतो ब्राहां तेजः तत्प्रसादाद्वर्धते । ततो प्रामाग्रहारयोः पूज्यो भगवान् हरिः । अश्वरथनागायुधयोधाना 1 जय वीर्यादयो राजसगुणा रुद्रशक्त्या प्रसिद्धयन्ति उग्ररूपत्वाद्धरस्य । अतो नगर्यादिषु हरः पूज्यः । विष्णुः सर्वत्र पूज्यः । तत्पूजाविधानाद्धर्मसिद्धिर्भवति । वर्णाश्रमधर्माश्रयाः । अतः तद्ग्रामवासिनां श्रुतधर्माश्च िवष्णुप्रसादात् िसद्धयन्ति यजमानस्य राष्ट्रस्य च । सामान्यमग्निहोत्रम् । तदाराधनं विप्रवरैः नित्यं कर्तव्यम् । तस्मात् सेवितव्यो भगवानिष्टापूर्ताभिवृद्धये । विष्ण्वाराधनान्विते देशे देवर्षिपितृगणाः सर्वे पूजिता भवन्ति । अपूजिते तस्मिन् पूजिता अप्यपूजिता एव । विष्णुपूजाविहीने देशे विप्रो न जात्यपि वसेत्, तत्र तामसस्वभावत्वात् । तस्मात् ग्रमान्तरे देवं संस्थाप्य महतीं पूजा वैखानसेन विधानेनैव कारयेत्, सौम्यत्वाद्भुक्तिफलप्रदत्वाच्च तद्विधेः ।


अर्थकादीनां वासस्थानानि

तत्पूजकानां तत्पार्श्व स्थानं तस्यैशान्ये सभास्थानमाग्नेय्यां गौष्ठागारं नैऋत्यामापणं पैशाचभागे प्राच्यां कृलालनापिताम्बष्ठादीनां याम्ये तन्तुवाय चक्रिणां वारुणे क्रयविक्रयकारिणां वणिजां सौम्ये द्विजभृत्यानां वादित्रजीविनां य आग्नेय्यां क्रोशमात्रे तक्षादीनां नैऋते गल्यूतिमात्रे 2 चण्डालवर्गाणां वायव्ये मृगव्याधशाकुनिकादीनाम् । पैशाचाद्बाह्यतप्राकारपरिखा । परेिखायाः परितो धनुश्शतं तदर्धमर्ध कूपारामतटाक 3 वाप्यादयस्तत्र भवन्ति । एशान्ये नदीतीरे वा श्मशानं ग्रामायामसमम् । दूरे वारुण्यां तटाकं त्रिदण्डसह तदर्धप्रमाणं वा सेतुबन्धं दृढतरमत्युन्नतमनवच्छेद्य कारयत् । तत्र 4 निझरोपकुल्यामहाकुल्यादि जलयन्त्राणि सम्यक् सङ्कल्पयेत् । तत्पार्श्वतः 5 सर्वसमसलिलक्षेत्रं केदारं


1. A. जयवीर्यानन्दादयः, 2. A. चण्डालपक्कणम्, 3. ७. मठादयः इत्यधिकं,

4. B. तत्र बद्धारोहणमार्ग कुर्यात्, इत्यधिक, 6. A. सर्वसमय
३२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

समभागमुपकल्प्य एवं बहूदकमल्पायासकृतरक्षकमशोष्यमनवाह्यमप्रबाध्यं जलाशयं यत्नतः कारयेत्, जलमूलत्वात् सर्वजन्तूनां प्रवर्तनस्य । तस्मात् सर्वप्रयत्नेनाधारो परिष्टात् बहुलजलमेवं कुर्यात् ।

आरामवृक्षाः

न्यग्रोधोदुम्बराश्वत्थप्लक्षान् प्रागादिषु चैत्यवृक्षान् प्ररोहयेत् ।1तत्सपृष्टा निलप्रवेशात् समृद्धिर्भवति । अन्यथा न समृद्दिः । वारुणश्लेष्मातकनिम्ब शाल्मलीनाग्नेयादिषु कोणेषु प्ररोहयेत् । शाल्मलिकिंशुक कापसक्षीरेिकण्टकि वृक्षान् प्रामाभ्यन्तरे न प्ररोहयेत्, शून्यत्वात्तेषाम् ।

स्कन्दं चन्द्रञ्च 2 विघ्नं भगवन्तं विना देवमानुषयोभगेि न संस्थाप येत् । देवतासामान्यछाया शुभदा ।

गृहकल्पनम्, गृहदानम्

एवं विमानानि परिकल्प्य विप्राणामावसथानि विधिना मनोरमाणि शुभ्रआणि सपरिच्छदानि पृथक् पृथक् कल्पयित्वा बिम्बानि देवदेवस्य तेषु संस्थाप्य दिजेभ्यो वेदपारगेभ्यो विष्णुभक्तियुतेभ्यो दद्यात् ।

ग्रामदानम्

एवं बहुजलसम्पन्न 3 संसारारामकैदारिकं सम्पन्नभृत्यसङ्गीर्णमनुपद्रवम त्याधिजनकमदस्युपरिपन्थिजनसम्पन्न समृद्धं ग्रामं कृत्वा नृपो दद्यात् । 4 अमृ तोदकमनरण्यमपरिग्रहमकृष्टफालमेव कल्पयित्वा साधुजनगृहीतं वा विप्रेभ्यः शक्तितो दद्यादतिभक्तिपुरस्सरम् । सर्वपापविनिर्मुक्तः स विष्णुलोकं गत्वा विष्णुसायुज्यमाप्नुयात् ।


1. W. तन्मृष्टानिल, . अकृतोदकं. 2. W. इन्दिराञ्च इत्येव, 3. M. ससादाराम,

4.M. अकृतोदकं
३३
अष्टादशोऽध्यायः

दत्तापहारनिन्दा

सुरविप्रक्षेत्रं गोष्पदं वाऽपि यो हन्यात् त्रिसप्तनरकान् घोरान् गत्वा भूयस्तिरश्चां गतेितसहस्रमवाप्नुयात् । तस्मात् सर्वप्रयत्नेन विषवहिसमं राजा सुरब्राह्मणदत्तं परिहरेदिति विज्ञायते ।।

इति श्रीवैखानासे भगवच्छासे कश्यपोते ज्ञानकाण्डे सर्वावासविधिर्नाम सप्तदशोऽध्यायः ।।

॥अथ अष्टादशोऽध्यायः॥

वास्तु प्रशंसा

अथातो गृहवास्तुविधानं व्याख्यास्यामः । गृहं हेि प्राणिनां मूलं 1 देहो मूलं शरीरिणाम् । विना देहं न कार्याणि । अतः सर्वकार्यकरं सम्पच्छुभोदयं विधियुतम् । विहीनविधिके वास्तुन्यसुरादयो वसन्ति । एहकामुष्मिककर्माण्यस्य न सिद्धयन्ति । सम्यक् परीक्ष्यैवोपकल्पय देवाऽवासं समूर्ताविधानेनानुदिन माराध्योधर्वगतेिं साधयेत।

कथणे मुहूर्तीविचारः आयादिविचारश्च

माघप्रोष्ठपदाषाढमार्गशीर्षान् ज्ञशुक्रास्तमयञ्च हित्वा रोहिण्यादित्य तिष्यानलवायत्र्योत्तरा हस्त पैतृक श्रवण नैक्रत मैत्र वैश्वदेवाहिर्बुध्न्याश्वयुग्वासव वारुणानि क्रमेणक्षचतुष्काणि प्रागाद्युतरान्तं स्थानदिग्गतभागेषु पूर्वोक्ततिथिवारेषु गुरुकाव्यसौम्योदये गृहीत्वा ऊध्वननहोरायो द्वात्रिंशद्दण्डमानेन हस्तमानेन वा यथालाभं प्रागुत्तरैशान्यायतां चतुष्पा ओजसङ्खयां चतुरथो समां पूर्वोक्तगुण स्पन्नो भूमिमाहृत्य तृणगुल्मलतादीनपोह्योक्तहलादिना कर्षयित्वा त्र्यंशं षोडशांशं2 वा उद्यानार्थ गृहीत्वा कत्रयामाष्टत्रिहस्तं 3तद्धस्तेनौजमाहृत्य विस्ताराहतायामं


1. . वेदः, 2. A. वाप्यूनमधैं गृठीत्या. 3. A. तद्धस्तेनार्धमाहत्य.
३४
श्रीवैखानसे भावच्छापे काश्यपीये ज्ञानकाण्डे

त्रिगुणीकृत्य वसुभिर्हत्वा लब्धेषु ध्वजादिषु शुभयोगे वा आरभेत । 1ध्वजेऽर्थवृद्धिः अजन्नपूजा धूमे हानिर्दू:खं ल्याधिभयं सिंहे राजामात्यपुरोहितादीनां पूजा श्वाने कुलानपत्यत्वं वृषे धनधान्यापत्यवृद्धि खरे दारानाचारत्वं गजेऽप्यैश्धर्य ध्वाङ्क्षे प्रेष्यप्रकृत्यादयः । तस्मात् ध्वजसिंहवृषनागान्यतममाहृत्य सप्तारत्नि मात्रं जलान्तं शिलान्तं घनान्तं वा खनित्वा मृदं व्यपोह्य सिकताभिः 2 शौच दृढाभः मृद्मभिश्चापूर्य इभपादैर्मुसलैश्च समं दृढतरमुपकल्प्य संवत्सरं तदधं त्रिमासं मासं वा तूष्णीं निधाय कालक्रमेण शालामारभेत ।

वास्तुपदकल्पनम्

पुरुषं वास्तुनः प्रागुक्तमाङ्गमुक्तानाननं ज्ञात्वा मर्माणेिं परिहृत्य कल्पयेत् । प्रागुदक्दशभिः सूत्रैर्भूमिं विभज्यैकाशीतिपदकल्पितशरीरे क्रमादीशानपर्जन्य जयन्तेन्द्रादित्यसत्यान्तरिक्षभृशाः प्रत्यङ्मुखाः, अग्निपूपवितथगृहक्षतयम गन्धर्वभृङ्गराजर्षय इत्येते 3 दक्षिणस्यामुदङ्मुखाः, निऋतिदौवारेिकसुग्रीवपुष्प दन्तवरुणासुरशोधोरणाचेति प्रतीच्यां प्राङ्मुखाः, वायुनागमुख्यभल्लाटसोमा र्गलादितिसूरेिदवा 4 दक्षिणास्याः उदीचीनस्थाश्च, एकपदभोजिनः द्वात्रिंशद्देवता भवन्ति । अर्यमा दण्डधरः पाशभत धनदः प्रागादिक्रमेण वाटपदिकाः । सवितृसावित्रौ इन्द्रेन्द्राजौ रुद्ररुद्राजौ अपप्रापवत्सावित्येते आग्नेयादिषु कोणेषु द्विपदभोजिनः । तद्वाहो चरकी देवतारेिः पूतना पापराक्षसी इत्येताश्वतम्रः कोणेषु द्विपदभोजिन्यः पिशाचाख्या भवन्ति । एतेषां मध्ये ब्राह पदमेकं परितः प्रागादीशानपर्यन्तं भृग्वङ्किारोऽत्रिपुलहपुलस्त्यक्रतुमरीचिवसिष्ठानामित्येवं वास्त्वङ्गानि परिज्ञाय तिष्ठन्ति ।

द्विजानी गृहविधानम्

अजे वृषे सूर्ये प्राक्प्रतीचीमुखीं सिंहे कुलीरे वा उदग्दक्षिणामुखी परिहृत्य मीने मिथुने च सूर्ये सर्वमुखीमादित्याभिमुखमेवारभेत । प्राकृशालं यदि


1. W. गजेऽर्थसम्पत्, 2. . यैचन्द्र (१) दृढरूपामिः , 3, 3. दक्षिणस्यामितिनास्ति,

4. ३. दक्षिणास्या इति नास्ति.
३५
अष्टादशोऽष्टयायः

कुर्यात् भल्लाटे प्रथमेष्टकां पुष्पदन्ते द्वारं पर्जन्यदेशे जलमार्ग महेन्द्र सूर्यार्यमदेशे पर्य अन्तरिक्षे महानसं इन्द्रेन्द्राजस्यानेन भोजनं गन्धर्वासुरदेशे वर्चःस्थानं वारुणसौम्ये कूपम् । याम्यायां यदि चेत् महेन्द्रे प्रथमेष्टको भल्लाटे द्वारं पर्जन्ये वारिमार्ग गन्धर्वसुग्रीवे शयनं नागे वर्चस्थानं भोजनमहानसकूप जलमार्गाणां पूर्ववत् । वारुपया यदि भवेत् गृहक्षते प्रथमेष्टको महेन्द्र द्वारमीशे पचनागारं सुग्रीववरुणे शयनमन्यत् पूर्ववत् । उदीच्या यदि भवेत् पुष्पदन्ते प्रथमेष्टकां गृहक्षते द्वारमन्यत् समम् । सर्वत्र प्रतिवंशं शयनं गृहस्य दक्षिणनयनालोकं विदिक्षु देवतागारं तत्प्रमुखे अग्न्यगारमगाराभिमुखं भृत्या नामतिथीनां दक्षिणतो नैकत्यामुत्करस्थानं पृष्ठतो विद्यास्थानं तत्रैव । एतद् ब्राह्मणानाम्।

नृपाणं गृहविधानम्

नृपाणी पुरस्य मध्ये पश्चिमे वा परिघाप्राकारयन्त्राट्टालकशोभितं चतु द्वारयुतं बहूपह्मरदुर्गारण्याढ्यमुदक्पश्चिमाद्भूतमन्यूनप्रक्ल्प्ताभिषेकमण्डपं 1 याम्यै कप्राग्विस्तृताङ्गणं हम्र्यप्रासादसम्बाधं प्राङ्भुखमेवातिरम्यं विधिना कल्पयेत् । प्राच्यामायुधागारमाग्नेय्या गोष्ठागार याम्यायां भोजनस्थानं नैऋत्यां धनसङ्ग्राहं प्रतीच्यामन्तःपुरं सौम्याथामाथर्वणस्थानं वायव्या रक्षिणामस्रशस्राणामैशान्या याम्यायां वारणस्थानं वारुण्यां क्रीडास्थानं वायव्यां तुरगस्थानं वापीकूपतटाका नामैशान्यामङ्गणेऽभिमुखमार्यास्थानं पाश् हेतिमुरत्यागारे (?) तद्दक्षिणेऽधिकार नियुक्तानामाग्नेय्यां महानसम् । एवं त्रिप्राकारयुतं सुदृढं परिकल्प्य तथभि मुंखमङ्गनावाटं प्राच्यां 2 तदर्थासनं सर्वतः सैनिकानाम् ।।

इति श्रीवैखानसे भगवच्छास्त्र कश्यपप्रोते ज्ञानकाण्डे गृहवास्तुविधानं नाम अष्टादशोऽध्यायः ।।


t. W. याम्ये गृहं, 2. B. धर्ममानसं सर्वत्रैतान्नयतमिति.
३६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

।। अथ एकोनविंशोऽध्यायः ।।

वैश्यशूदयो : गृहविधानम

वैश्याना क्रयविक्रयागारं प्रत्यङ्मुखे दक्षिणे भोजनस्थानं बाहो दक्षिणे गोधनस्थानं तत्पश्चिमे महिषाणाम् । अन्यद्विप्रसमम् । शूद्राणां प्रमुखे कृद्रिय परिग्रहमैशान्यामतिथिस्थानम्। अन्यग्वैश्यसमम्।

सर्वेषां नैक्रते अरिष्टभल्लातकनिम्बकल्पितं सूतिगृहम् । एशान्येन्द्रा दित्ययमाग्नेयनैऋत्तानामन्यतमस्थापितं गर्भागारं भोगैश्वर्यप्रदं गृहक्षतयमगान्धर्वा न्यतमे धनधान्यविवृद्धिदमसुरपुप्पदन्तभल्लाटवारुणे भोगैश्वर्ययुतम् । अधन्यमति सङ्क्षिप्तमतिविस्तीर्णमर्थदम् । द्विहस्तादि द्वगुणोच्छूयमत्युच्छूतमतिनीचगोपि घटितपाश्धं घातिशोकावहम् । वंशानुचरणं बंशानुगतद्वारमुपर्यनुगतद्वारं द्वाराम्रा वेिजलमार्गमसमानं निन्दितानुक्तदुमकल्पतञ्च नाचरेत् । सूत्रानुगतं प्रतिवंशभोजं स्थूणमुपकल्य ब्राह नवपदं परिहृत्य 1 सूत्रानुगतभितिकं चतुश्शालं त्रिशालं द्विशालं वा एतल्लक्षणसम्पन्न गर्भयुतं प्रकल्प्योक्तदेशे देवागारमुपर्यनुगतमुन्नतं रम्यं मनोरमं शुद्धं कृत्वा तस्मिन् पीठानि परिकल्प्य मध्ये देविभ्यामृषिभ्यां देवेशं सर्वजगद्वीज्जं विष्णु सर्वदेवमयं सर्वार्थसाधकं भगवन्तं प्रतिष्ठाप्य तस्योत्तरपार्श्व ब्रह्माणं सावित्र्यासार्ध तदुत्तरे गुहबक्रतुण्डौ देवस्य दक्षिणे पार्धे दुर्गा सरस्वतीमुमामिन्द्रं शशिनं सूर्यञ्च संस्थाप्य त्रिकालं द्विकालमेककालं वा अर्चयेत् । एते च पूजिता यस्य सद्मन्यत्रैव सर्व कल्याणसम्पत्।

एतेष्वपि द्विजो नित्यं विष्णु भगवन्तं ब्रह्माणं रवेिं स्कन्दं सरस्वतीञ्चार्चयत् । क्षत्रियस्त्वार्या विध्नं रविं विष्णु रुद्रम् । वैश्यः कुबेरं दुर्गा प्रियं सरस्वतीञ्च । शूद्रश्ध द्विज नित्यं विष्णु भगवन्तं चन्द्रमिन्द्रं विनायकं यत्नतः पूजयेत् ।


1. B. तत्रानुगत
३७
एकोनविंशोऽध्याय

भगवदाराधनपरशंसा

तस्मात् सर्वप्रयत्नेन देविभ्यांसार्ध विष्णु भगवन्तं सुवर्णरजिताम्राणा मन्यतमेन पडङ्गुलादहीनमुपकल्प्य यथाविभवमाराध्य तत्प्रमुखेऽग्निं विधानेन । अन्यथा आत्मघाती भवति । वित्णुपूजाविहीनं यद्वेश्म 2तत्पक्कणैः समम् । तद्विप्रमुख्यैर्न प्रवेश्यम् । तदधिपेन नाऽसितव्यं न सम्भाष्यम् । तस्माद्देवं प्रतिष्ठाप्याराधयेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छासत्रे कश्यपप्रोते ज्ञानकाण्डे चतुर्वर्णसमाराधनयोग्यदेवतानिर्णयो नाम एकोनविंशोऽध्यायः ।।


॥अथ विंशोऽध्यायः ॥

विमानार्चनाविधिः

अथ विमानार्चनविधानं व्याख्यास्यामः । विमानमित्यत्र विष्णोः । सा विमानार्चना पुण्या सर्वक्रतुफलप्रदा सार्वजनीना चिरस्थायिनी । विष्णुपूजा विना वेदाः शास्राण्याचारसम्पदः शुभदा न भवन्ति, यथा आदित्यं 3 विना लोका न मनोहिताः, यथेन्द्रियाण्यकर्मण्यतां यान्ति ।

अर्चनामहिमा

अतः सर्वप्रयत्नेनेन्दिरेशस्य मन्दिरं सुन्दरं कृत्वा भगवन्तं प्रतिष्ठाप्य परात्परं तल्लोकमवाप्नुयाद्वैष्णवं पदम् । ' तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय ' इति । विष्णोर्मन्दिरमित्युक्त्वा बालकैर्वालुकाकल्पितमप्यघौघनाशकृत् । किं पुनर्वेिधिनेष्टकादिकृतम् ? । तपोभिः कर्मभिः पुण्यैर्वा अन्यै नाप्नुयाद्वैष्णवं पदम, भक्त्यैव नेिनयेत नान्यैः ।


१. B. आमयावी. 2. क. तत्पितृवनैः पक्कणैः 3. म. लोकमितो हीनानि यथेन्द्रियाणि .
३८
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

भक्तिमहिमा

भक्तिरेव परा पुण्या भक्तिरेव शुभप्रदा । तृष्णावैतरणीयानं संवर्तकाति वृष्टिरक्षा, कामहालाहलाग्घमृतधारा, सङ्कल्पबीजहरा, देहबन्धमोक्षप्रदायिनी, सङ्कल्पकण्टकाविद्धविशल्यकरणी , योगध्र्यङ्करवर्धना, अस्मिक्रकचच्छेदरोप सञ्जीवनी, दुखत्रयजालभेदिनी, सुखचिन्तामणिप्रदा स्मर्तृणां भक्तिः । एवं परिज्ञाय अनित्यसुखमस्वस्थं जलबुद्बुदवन्निस्सारं रोगदुःखाकरं पूत्यमेध्यविनिर्मितं आशापाशशतैर्बद्धं तृष्णांशुसमुज्ज्वलं एतद्देहं क्षणात् हित्वा सर्वसिद्धिफलप्रद सर्वदेवैरभिष्टुत सर्वयोगिभिरर्चितं सर्ववेदार्थवेद्य परात् परतरं पुण्यं वैष्णवं पदं प्राप्नुयादिति सञ्चिन्त्य विधिद्वष्टविधानेन शक्तितः कर्तुमारभत ।

अर्चनाफलश्रुतिः

सङ्कल्पमात्रादेव दशपूर्वान् दशापरान् आत्मानञ्च नयेल्लोकान् शुभान् । देवनिर्मितं देशे परीक्ष्य तान् लोकान् स जयिष्यति । अतः कर्पिते क्षेत्रे ब्रह्मलोकं, ब्रह्मपद्मे कृते विष्णुलोकं स्थापिते शैषिके विष्णोः सामीप्यं, देवविभ्बे कृते तत्र भृग्वविसदृशं पदं, मन्दिरे कल्पितेऽपि सालोक्यं वंशजा यान्ति । तत्रैव विमाने समाप्ते सामीप्यं, देवरूपे कृते बेरे तद्वंशजाताः सारूप्यं, बिम्बे प्रतिष्टिते सम्यग्विधिना तद्वंशजातानां पत्नीनां कुलजाः मातृवंशजाः भृत्यवंशभवाश्च विष्णुरूपधराः सौम्यास्सर्वे भवन्ति । समाप्ते वैष्णवयागे भोगैश्वर्य, प्रतिष्ठिते त्यवत्वा कलेबरं सदयः शङ्कखचक्रधर श्यामलाङ्गश्चतुर्भुजः श्रीवत्सवक्षाः भूत्वा वैनतेयभुजमारूढः सर्वदेवनमस्कृतः सर्वान् लोकानतीत्यासौ विष्णोः सायुज्य माप्नुयात् । अन्यलोकगताः सर्वे पुनरावर्तिनः, विष्णुलोकागतानां नास्त्यावृत्तिः । विमानमहारकौतकबिम्बस्थापननवकर्मकर्तारः पञ्चैते विष्णुरूपधरा विष्णुलोके प्रतिष्ठिताः । तेषां चाप्यधिकपुण्यवान् भोगदाता भवति । स्थण्डिले वा जले 1 वाऽप्याशये वा ध्यात्वा देवं 2 नमस्कृत्योक्तमार्गेण सर्वपापविनिर्मुक्तो विष्णुलोकं


1.. वायव्य शये. 2. W. नम इत्युक्तिमात्रेण.
३९
विंशोऽध्यायः

स गच्छति । किं पुनर्मन्दिरं कृत्वा ! शाश्वतपूजाकर्तृणाम् पुण्या भक्तिः । तस्मादेवं विदित्वा लोकक्षयोद्भवपुण्यपापफलाधारसस्वदुस्रप्रवर्तनपत्न्यपत्यधना दीनामसारतां परेिज्ञाय हेकामुष्मिकविज्ञानहेतुकमनश्चरमप्रभेदयमनाि मध्यान्तमार्ष शाब्दं प्रमाणमालम्ब्य तत्सारभूतं सर्वार्थसाधकं भुक्तिमुक्तिफलप्रदम प्रतक्र्यमनवदयमघौघघ्नं वैखानसमिदं शास्रमिति ज्ञात्वा अन्योन्यापाकृतिहेतु दूषितानुमितानयथार्थानल्पश्रुतिविम्भितानदृष्टानदृष्टघ्नानप्यविचारपेशलास्त कनपोह्य श्रद्धाभक्ती पुरस्कृत्य वैखानसशास्रसिद्धं यथाशक्त्यारभेतेति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छासे कश्यपप्रोते ज्ञानकाण्डे विमानार्चनाप्रशंसनं नाम वेिंशोऽध्याय

॥अथ एकविंशोऽध्यायः॥

एवं मनसि सञ्जाते विष्णोर्विमानं चिकीर्युः आरुरुक्षुः पद विष्णो वैखानसविदः शिष्टान् वेदतत्वार्थदर्शिनः सौम्यान् जितेन्द्रियान् शुद्धान् विष्ण्वाकारधरान् आत्मारामान् ज्ञानामृतानन्दिहृदयान् ऊहापोहविधानेन ध्वस्त संशयमानसान् ध्यानयुक्तान् ब्रह्मरत्नमयान् विप्रान् राष्ट्रक्षेमहिनान् देववन्न मस्कृत्यानुज्ञाप्याऽहूय “यूयं भक्तया हरेर्विमानं कर्तमारभध्वं, युष्मदङ्घ्ररयोरक्षितोऽहं 1 मत्प्रेरितां पूजामाहृत्यानुमान्यास्मिन् कर्मणि2पुण्यधैिं भावयत ” इत्युक्त्वा तैः 'ओ 'मित्युते तेष्वकं गुरु3कृत्वा पूजयित्वा4तपा सर्वपो शक्तितो दक्षिणो दत्वा विप्रानन्यांश्च सम्भोज्य स्वार्थ त्रिभागं कत्वा एक कुटुम्बभरणार्थमाहृत्य द्विभागं दत्वा तेनैव 5 विधानेन विमानमुपकल्प्य तस्य दक्षिणपार्श्व आचार्यसदनं परिकल्पयेत् । गुरुर्विष्णुपरायणः सद्मन्यावसेत् ।


1. B. रज उक्षित, 2. A. पुण्यदातारो भावयत ३. ४. आहृत्य भोजयित्वा,

4. B. तेषां सर्वेषामित्यत्र वृतान्सर्वानिति, 5. B. विधानेनेति लुप्यते.
४०
श्रीवैखानसे भगवच्छाले काश्यपीये ज्ञानकाण्डे

भगवदाखयस्वाम्यकथनम्

अशक्तोन्नत् स्वयं समापयितु राज्ञा आढयग्रभमुख्यैः सर्ववर्णेिभिः अनुलोमैश्च कारयेत् । तस्मात् पुण्ये शुभःऽनुकूले 1 तद्विभवानुरूपमाराधकान् परिचारकान् सङ्गृह्य यथालाभं पायसादिभिभजयित्वा शक्तितो दक्षिणां दत्वा आरभत । शूद्रं वा अनुलोमं वा 2 विष्णुभक्तियुतं समाहूय ग्रामनगरफ्तनादिषु सरित्समुद्रतीरे पर्वतपार्श्व 3 ग्राममध्ये वा परीक्ष्य विधिना भूमेिं, शुचौ देशे कारयेद्विमानम्।

भूमिशोधनप्रकारः

तत्र द्वमगुल्मलतादीनपोह्य बहुशः कर्षणं कृत्वा शोधयेत् । गोभिरा क्रमणात् दाहनात् खननात् पूरणात् वर्षधाराभिः भूमेः शौचमित्येवं यथालाभं क्रमेण कारयेत् ।

वृतिकल्पनप्रकारः

तत्र बहुशः तूष्णीं कर्षयित्वा बीजानुप्त्वा 4 पुरतस्तच्क्रममार्गेण भोगैश्वर्यवशादर्चनस्नपनोत्सवबल्यर्थमेतावत् हविषामर्थमेतावत् पुष्पगन्धानुले पनदीपार्थ मेतावत् विष्णुपञ्चदिनपूजार्थमर्चनादक्षिणार्थमेतावत्। शुश्रूषाकारिणा मेतावत् वादित्रजीविनां भक्तानामतिथीनामेतावत् 5 शिष्याणामध्येणामेतावत् अप्सरसां गायकनर्तकवादकानां विपञ्चीरववादनां मर्दलकानामेतावत् खण्डस्फुटेि तनिवृत्त्यर्थं नवकर्मक्रिया प्रत्युपकारिणां दानार्थमेतावदिति निश्चित्य, तत् सर्वं पूर्वकताम्रपात्रे अििक्त्वा सीमाविनिर्णयंकृत्चा आचार्यमर्चकंवा वस्रङ्गुलीयकुण्डलादिभिः अलङ्कत्य तद्धस्ते 6 सोदकं ददयात् । एतत्सर्वेषामेव भवति । एवं कर्तुम शक्तश्चत् विमानदेशमात्रं दद्यात् । पश्चात् सर्वसमृद्धिरपि7 तस्यैव भवेत् ।


१. . तद्विभवानुकूलमर्चकपरिचारकानाहूयाभिपुज्य 2. . विष्णुभक्तः शूद्रोऽनुलोमी बा यजमानवत् गुरुस्तं समाहूय प्रोक्य वैष्णवं कारायित्वा, . . राष्ट्रमध्ये, 4. . ततः 5 A. ग्रन्थव्यास्पातृणामेतावन्नणिकानामेतावत्; , 6.A. सम्पूर्णकलशधारया. 7. ध. कोशे इतः आरभ्यं पञ्चविंशतिपत्राणि गालतानि

.
४१
एकविंशोऽध्यायः

नगरादिषु पश्चिमे प्राङ्मुखं विमानं सडकल्प्य अप्सरोभिः प्रकल्पयेत् , विविक्त ग्रामपुण्यदेशेषु ताभिस्सार्ध न कारयेत् ।

सामृत हारक कल्पनम्

पूर्वमेव सुपर्याप्तं भोगं कृत्वा बालागारे भगवन्तं प्रतिष्ठाप्यारम्भणं यत्तत् सामृतम् । बालागारं विना विमानमात्रमेव स्वार्थे. याच्ञालब्द्यार्थश्च कृत्वा बेरादीन् प्रकल्पयेत् तद्धारकमित्येतयोरेकमालम्याऽरभेत । राज्ञां राजसमानां द्विजानाममात्यानां सामृतमेव नान्यथा कार्यम् । यदि कुर्यात् कर्तुः मृत्युर्भवति । अशक्तानां दरिद्राणां भक्तिमात्रसाधनानां हारकम् । तस्मात् पूर्वमेवोपकल्प्य भूमिशुद्धिकर्षणानन्तरं बालागारं प्रकल्प्य खनित्वा आपूर्यारभेतेति विज्ञायते ।

इति श्रीवैखानसे भगवच्छाखे कश्यपप्रोते ज्ञानकाण्डे धारादानविधिनम एकविंशोऽध्यायः ।।

॥अथ द्वाविंशोऽधयायः॥

कर्षणम्

अथ तद्देशशुद्दिकर्षणलक्षणं व्याख्यास्यामः । कर्षणार्थ युगलाङ्गलादीन् क्रमेणाहरेत् । खदिरासनचम्बकशिरीषभवाः लाङ्गलाः क्रमेण वर्णानाम् । वेणुचम्पक्पुन्नागबर्बरजा युगाश्च ।

युगलाङ्गलादिलक्षणम्

शुभे वृक्षमाराध्य भूतबलिमुपकल्प सायं 1” येऽस्मिन् वृक्षे स्थिता यूयं शेषादीन् प्रणमाम्यहं ” प्रदक्षिणं कृत्वा प्रभाते सौम्यहोराया इत्यकवा छेदयित्वा 2 पञ्चतालायामं हलं द्वादशतालायतं क्षिणियं नवतालायतं युगं चतुस्तालायाममृषिमाहृत्य सुवर्णरजतताम्रायसानामन्यतमेन ऋत्विगङ्गुलायामं


1. A. अस्मिन् वृक्षे स्थिता यूयं. 2. M पञ्चयमायाम हलं द्वादशायतं क्षिणियं

चतुर्यमाथाममृषेितमाहत्य
४२
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

फालमाकल्प्य आकृतिवशात् विष्कम्भनाहादीन् समुपकल्प्य लक्षणयुतानाहृत्य प्राच्यामुदीच्या वाप्रपाया संस्थाप्य धेतरक्तहरितासितान् वर्णक्रमेण, 1सौम्यवर्णवीर्य बलोपेतौ यवसोदकपुष्टाङ्गौ साण्डौ खुरसंस्पर्शिलाङ्गूलौ समखुरश्रृङ्गावहीनाङ्गौ मृष्टयवसतृणजलादीन् निवेद्य2क्ष्य प्रतिसरं बद्भवा कर्षकमलकृत्य रात्रावेव निशीथे यक्षराक्षसपिशाचेभ्यो माषापूपसतुलाजसमन्वितं बलिं उक्तप्रदेशे परितः क्षिप्त्वा 3 ओषधीभिः शालियवमापगोधूमपिष्टकेदारोदकमधुपयोभिः अपूपलाज चरुभिः क्रमेण नागेभ्यो बलिं दत्वा प्रभाते स्नात्वा स्नानविधानेन युगला. ड्रालादीन् पञ्चगव्यैः क्षीरेण गन्धोदकेन वा विष्णुगायत्र्या प्रक्षाल्य संस्थाप्य युगे शेषं सीतायां मेदिनीं देवीं फाले ज्येष्ठा ऋषौ वायु क्षिणिये इन्द्र रज्जुबन्धे अपांपतिं प्रतोदे यमं 4 पूर्वाक्यपरान्तं प्राङ्मुखो भूत्वा अध्यन्तमभ्यच्र्य तेभ्यो हुत्वा,

सप्तदशधान्यानि

शालि व्रीहि यव मुद्र माष प्रियङ्गु गोधूम चणक तिल तिल्व भसूरातसी कुलुत्थ सर्षप श्यामाक पाष्टिक निष्पावा इति ये सप्तदशा भवन्ति एनान् संशोध्य संशुद्धान् प्रोक्ष्य सोममभ्यच्र्य बलिं दद्यात् । बलीवर्दी रूप्यशृङ्गखुराववस्थाप्य अभिमृश्य अभ्यच्र्य क्षीरेण खुरान् प्रक्षाल्य पायसतण्डुलान् दत्वा प्रोक्षणैः प्रोक्ष्य प्राच्यां देवं समभ्यच्र्य प्रमुखे वीशं दक्षिणे चक्रे वामे हरं संस्थाप्य सप्तविंशतिविग्रहैरभ्यच्र्य ' सर्वजित्सर्वशत्रुघ्न ' इत्यनपायिनं 'वैनतेयो महावीर्य ' इति वीश ' आयातु भगवान् दिव्य ' इत्यमितमावाह्याभ्यच्र्य पुण्याहं स्वस्तिमृद्धिच वाचयित्वा कर्पकमलकृत्य रूपयौवन सम्पन्नां कन्यामेकां वर्णजामलङ्गत्य पद्मदीपकरां हंसगामिनीं पुरस्कृत्य तादयैराघोप्य अष्टमङ्गल धूप दीप ध्वज पिञ्छातपत्र चामरादिभिरग्रे अनपायिनं मध्ये वीशं पृष्ठे अमितं रथ गज तुरगशिबिकानामन्यतमैः सन्नयेत् । कनिक्रदादीन् जप्त्वा पृष्ठतस्तेषामृत्विजः शनैः शकुनान्यपलक्ष्य गच्छेयुः ।


1. M. सौम्यौ. 2. A. पोषयित्वा . 3. B. ओषधिशालिमाषयजगाँधूमैः

4.M पूर्वान्तमपरान्तम्
४३
द्वाविंशोऽध्याय

सीमानिर्णयप्रकारः

तत्र गत्वा चक्रवीशशैषिकानेि सन्नयस्य वारुणान्तं सीमानिर्णयं कत्वा तत्र बलीवर्दावभिमृश्य देवं नमस्कृत्य आचार्यः कर्षकं “ अक्षम दीव्य " इति त्रिः प्रोक्षयेत् । कर्षक तभभिवन्द्य युगमादाय “ त्वं वृषभ ” इति दक्षिणं “ सौरभेये ” ति वामं त्रिवृतकुशरज्ज्वा बलीवर्दै संयोज्य बद्धवा “युगं युगश्रृङ्ग ” मिति लाङ्गलं रज्ज्वा आयोज्य “ ऋपिं गृह्ममी ” त्वृषिमाहृत्य “ विष्णुर्मारक्ष ” त्वित्यात्मरक्षा कृत्वा “येऽस्मिन्देश ” इत्यानम्य “हलकृष्टा " इति तामिलो प्रागन्तं कर्षयित्वा तस्मादुत्तरतो दण्डान्तरं निवत्र्य प्रतीच्यन्तमेवं क्रमेण ऋज्वविच्छिन्नपदं दक्षिणावर्त ष्टिपदं प्रागन्तमुत्तरान्तं कर्षयेत् । आचार्य तस्यानुपदं पञ्चगव्यैः प्रोक्ष्य शुभाशुभं परीक्ष्य “ गच्छध्वमार्या ” इति विसृजेत्।

तत्र निमित्तपरीक्षणम्

वामावर्ते छिन्नपदे गौसूत्रे गौरे चाशुभं रक्तकृष्णाकपोतागलवर्णे कर्तुमृत्यु भर्भवति । तुष भस्मकपालास्थि कश लोम नख कण्टकादिदर्शने महदुःखम श्धतमृतिकादर्शने स्वर्ण रजत ताम्र मुक्ता पद्मराग वज्र वैडूर्य प्रवाल स्फटिकादि दर्शने महांश्च वृद्धिः कर्तुः शुभं, इति शुभाशुभं ज्ञात्वा अरिष्टानां शान्तिं कारयेत् । एवं प्रागुतरान्तं निरन्तरं कर्पयित्वा प्राणस्थाने बलीवर्दी संस्थाप्य पादान् प्रक्षाल्य विमुच्य तण्डुलान् गुडमिश्रान् तेभ्यो दत्वा प्रदक्षिणीकृत्य “ देवस्य त्वे ” त्याभेवन्द्य विसृज्य युगहलादीन् वाहनस्थाने संस्थाप्य प्रोक्ष्य बीजानादाय “ इमे बीजा ” इत्यभिमृश्य “समुद्रवती, शृङ्गे श्रृङ्ग ” इत्युर्वीमानम्य “देवि त्वयी ” त्युप्त्वा सर्वान् प्रागन्तमुत्तरान्तं वा प्रदक्षिणं “ दुहतो दिव ” मित्याद्भिः प्रोक्ष्य रक्षां सम्यग्विधाय अत्चरो गृहं गत्वा सम्पूज्य हिरण्यपशुभूम्यादीनाचार्याय दक्षिणां दद्यात् ।

ब्रह्मपद्मविधिः

एवं कृत्वा कार्तिक्या मार्गशीर्षे मासे ब्रह्मपद्मविधिं कारयेत् । तत्पूर्व

चतुर्थेऽहन्यपराहे अमितं पूर्ववत् सम्पूज्य दक्षिणे अनपायेिवैनतेयो सम्पूज्य
४४
श्रीवैखानसे भगवच्छाले काश्यपीये ज्ञानकाण्डे

“ धारा सा ” येत्युक्त्वा प्रणम्य वसुधामनुमान्य ' दैविके त्वि' त्यभितमानम्य अनुमान्य अनुज्ञाप्य गृहं गत्वा प्रभाते स्नात्वा विष्वक्सेनमभ्यच्र्य आनम्थ ' सस्या इम ' इति सस्यं समभिमन्त्र्य “शुद्धा इमे ?” इत्यादीन् जप्त्वा सगणान् पशूनाहूय गोसवित्रीं जप्त्वा तेभ्यो निवेदयेत् । “ इमां सिञ्चामी ” त्यद्भिः प्रोक्ष्य गृहं गत्वा प्रभाते सायाहे वा तिलतिल्वचूर्ण: अपूौदनैः ' भुञ्जन्तु देवा ' इति बलिं सर्वत्र दत्वा 1 देवायाध्यै निवेदयानूज्ञाप्य,

पदविमागः, पददेवताः

पूर्ववदेकाशीतिपदेषु देवताः सम्पूज्य गर्भालयं समुद्देिश्य पञ्चसूत्राणि प्रागुतराग्राणि अर्पयित्वा नाग भूत यक्ष दुर्गा घोटमुखी धात्री वपुषी राक्षस जय कृष्ण मरुण्ड शव प्राण कावे शक्र पुरुहूत ज्येष्ठा विद्या यशो भद्रा वेदभृत् तापस 2 सञ्जुषाऽमित पाञ्चभौतिकाः प्राच्यां 3 गृहपञ्चसूत्रस्था देवता भवन्ति । 4 पश्चिमादि शिव विश्व मित्रात्रयः बिम्बपृष्ठतः प्रादक्षिण्यक्रमेण पीठान्ते पूजयितव्या भवन्ति । कुस्तुण्डाय गाभय वरुणाय धनदाय कालायेति दक्षिणे दहनाय विघण्डाय पवनाय 5 निमुदकाय गोलकायेतेि पश्चिमे महिषघ्नाय 6 वेत्राय साराय कपोताय तुल्यवादिन इत्युत्तरे फुल्लाय फुल्लरूपाय विघ्नाय विघ्नकारेिणे सर्ववाहनायेतेि प्राच्यां किष्किन्धाय तिर्थाय मोहनाय दाण्डने यूथकाय अन्तकाय स्पर्धघ्नाय विघ्नाय सुखदाय हितदायेतेि अङ्गणमध्यतो मध्येऽर्चयेत् । एते 7 नवपञ्चाशदाख्या देवाः ! पिशाचेभ्यो भूतेभ्यो बलिं दत्वा ' योजः पूरा वीरे ' ति सर्वे श्रावयेयुः । ' सर्व व्यपै ' त्विति मन्त्रेण जलमाझाव्या पूर्व स्थिता ” इति पुनराश्रावयेत्


अन्न लाज तिलचूर्ण तण्डुल भक्ष्य सम्पृतं ' चरमं चराम ' इति प्रभूतमवकीर्य ' अस्तु स्वस्ती ' ति जलैरुत्प्लावनं करोति । एवं कृत्वा अमितं पुरस्कृत्य गृहं गत्वा ' सर्वेश्वरश्रे ' ति ' सर्वा वरुण ' मित्युक्त्वोद्धृत्याद्भिः


१. ७. देवान् निवड. 2. W. प्र सिन्धुषा. 3. \. गृहपञ्चसन्धिस्थाः . 4. क.

5. . मुदकाय. 6. B. वेत्रसाराय. 7. क. अष्टशताख्याः
४५
द्वाविंशोऽध्यायः

सम्पूर्य कुम्भं ' वरुणं पाशभृतं वीरमुदकप 'मित्यभ्यच्र्य पुण्याहं वाचर्थित्वा पुनः प्रभाते यज्ञवाटं प्रविश्य वैखानससूत्रोक्तविधिना भूमियजं हुत्वा पूर्वोक्त देवता हुत्वा वास्तुपुरुषमभ्यच्र्य अग्रतो भामिनीं कृत्वा 1'इमा सिञ्चामी' ति जलमाम्राव्य अनुमृज्य 'त्चां खना ' मीतेि खनित्वा ' पासून् प्रष्यामी 'त्युक्त्वा सर्व तल्लक्षणं ज्ञात्वा ' यस्सखे ' ति विष्वक्सेनं सन्नम्य ' त्वं सर्वमि 'त्यनुमान्य ' सुक्रमा ' इति कुम्भमभिमन्क्रय ' पातु मां वरुण ' इति शेवधिं पूरयित्वा ' आयातु भगवान ब्रहो ' त्येकं कुशेशयं क्षिप्त्वा ' इदं ब्रह्मणा पूर्ण ' मिति शुभाशुभं ज्ञात्वा आरभत ।

निमित्तपरीक्षणम्

क्षिप्तेऽब्जे वामावर्ते याम्यगे कुटिले स्फुटिते स्तब्धे विदिग्गते वा अधरोत्तरे चाधोमुखे च आस्थापिते तोये, पांसुच्छन्ने सबुद्बुदे फेने क्षिप्रनाशे सशब्दे चानथान्तरं कर्मकर्तुः 2 मृत्युर्भवति । तस्मिन्नहनि विद्युत् स्तनितोल्का निपात ब्रह्मदण्ड ध्वज धूमकेतु प्रतिसूर्येन्द्रचापादिदर्शने कुम्भभङ्गे प्रतिमादि विरूपणे च महदनर्थसूचकं भवति । अत्र शोभनं, तत्काले दिगतः सौम्यो, विदिग्गातः पापकृदैशान्यको नीलगः शुभदो भ्रामकश्चण्डकवण्डो भवति । तत्कालस्थापितो दिर्घदीपश्चञ्चलो वामावत विदिशिखः सधूमः सर्वदोषकृत् सौम्योऽचञ्चलश्चारुदर्शनो दीप्तोध्र्वशिखश्च आयुस्सर्वसम्पत्समृद्धिदश्च । एवं 3 पञ्चभूतगतान् शुभाशुभान् परिज्ञाय अशुभदर्शने शान्तिं हुत्वा शुभावहश्चत् समारभेतेतेि विज्ञायते ।।

इति श्रीवैखानसे भागवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे द्वाविंशोऽध्यायः ।।


1. A. इमां सीमां. 2. W. मृत्युः कर्तुर्भवतेि.

3.M. पञ्चभूतान्
४६
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

॥अथ त्रयोविंशोऽध्यायः॥

तरुणालयविधिः

अथातस्तरुणालयविधिं व्याख्यास्यामः । मूलालयादीशान्ये नीले सौम्ये वा बीजावापादनन्तरं तरुणालयं कुर्यात् मृण्मयं दारुमयं वा । नेष्टमिष्टकाभिः शिलाभिरिति । पञ्चमूर्तिप्रतिष्ठा चेत् पञ्चगर्भगृहाण्युपकल्प्य ऊध्र्वतलं मानुषे 1स्थापयेत् । यत्र दिने 2 कर्तुमुद्योगः तद्दिनात् नवमे सप्तमे पञ्चमे व्यहे वा अकुरार्पणं भवति ।

आचार्यवरणम्, तत्र प्रयोगः

अधः कर्तास्मीति सञ्चिन्त्य पत्न्यपत्ययुतान् शुद्धान् मन्त्रकल्यविच क्षणान् श्रीवैखानसविदः आहूय अलङ्कत्य अनुज्ञाप्य एतैरेव कारयेत् । 3 सर्वे ते च सुलुप्तश्मश्रुकेशाः सुवस्राः सुशुद्धदन्तनखा आपराह्ममुपवासयुता भवेयुः । तद्रात्रौ देवायतनोत्तरे तथैव भूमियज्ञ कृत्वा प्रोक्षणैः प्रेक्ष्य पुण्याहं स्वस्तिमृद्धिञ्च वाचयित्वा शक्तितो दक्षिणां ददाति । महाप्रतिष्ठावत् अक्ष्युन्मेषादि कृत्वा बिम्बमधिवास्य सप्तभि: कलशैतेंबं संस्नाप्य प्लोतेन विशोद्धय विमानाद्दक्षिणे अब्जाग्निकुण्डे 4एकोनविंशत्यङ्गुलयुतं कृत्वा वैखा नससूत्रोक्तविधिना आघारं हुत्वा तस्मात् दक्षिणे शयनस्थानं (कल्पयित्वा) ग्रामं प्रदक्षिणीकृत्य सुकृते स्थण्डिले व्रीहिभिः दर्भास्तरणे : पञ्चशयनैः वासोभिः पञ्चभिरहतैः शुद्वैर्वा आस्तीर्य ' यद्वैष्णव 'मिति प्राकृच्छिरः शाययित । परितः प्रागाद्युक्तरान्तमाहवनीयान्वाहार्य गार्हपत्यावसत्यान् यथाक्रमेण मध्येसभ्यञ्च कृत्वा पूर्ववदग्निं साधयित्वा आहवनीये सौरं सौस्यमाग्नेयमैन्द्रं अन्वाहार्ये याम्यं नैकतं दुर्गासूतं गार्हपत्ये वारुणमनिलदैवत्यं आवसथ्ये कौबेरमीशदैवत्यं सभ्ये ब्राह्मां प्राजापत्यं गारुडमार्ष दौवारिकं वैष्णवयुतं आज्येन


1. A. अधः स्थले स्थापयेत. 2. W. उधुक्तः

. . ते सुवखाः इत्येब पाठ: 4. B. एकोनत्रिंशत्यङ्गुलियुतं
४७
चतुर्विंशोऽध्यायः

हुत्वा अग्निं विसर्जयित्वा द्वात्रिंशत्प्रस्थसम्पूर्ण खण्डस्फुटितकालवर्जितं पक्वबिम्ब फलाकारं कुम्भमादाय ' स्वस्ति दा' वीति तन्तुना यवान्तरमङ्गुल्यन्तरं वा परिवेष्ट्य ' धारा ' स्विति नादेयं जलमुत्पूय कुशाक्षतैः सह वारिभिः विश्वतश्चक्षु' रिति कुम्भमापूर्य ' अतो देवा ' दीन् जप्त्वा सौवर्णान् अष्टमङ्गलवर्णचिह्मन् रत्नानि ' इयं जागृति ' रिति क्षिप्त्वा 1 अभिमृश्य 2 अश्वत्थाशोकपल्लवैर्युतं 3 दुकूलयुग्मेनाहतेन युग्मवसेत्रण वा आकण्ठमावेष्टय अलङ्गत्य प्राणायामं कृत्वा धारणामास्थाय अपापत्यम्रावितपीयूषाकृतिमैन्द्र परममास्थायान्तर्गत जगतयप्रत्यगात्म विभासितमाहेन्द्रमध्यगं वारुणमण्डलं ध्यात्वा वारिबीजावेष्टितमनिरुद्धं निघाय कुम्भमावेश्याद्यमष्टशतमावत्र्य 'विष्णुस्त्वां रक्ष ' त्वित्यभिमृश्य अखिलजगद्वीजमिति तं 4 प्रणम्य अब्जहोमं हुत्वा हौत्रं प्रशंस्य आवाहनं करोति । आवाहनक्रमेण जुष्टाकारस्वाहारौ कृत्वा 5 पूर्ववत् दिक्पालामितवीशादीनां पृथक् कुम्भं पूजयेदिति ।।

इति श्रीवैखानसे भगवच्छास्र कश्यपप्रोते ज्ञानफाण्डे तरुणालयविधिर्नाम त्रयोविंशोऽध्यायः ।।

॥अथ चतुविंशोऽध्यायः॥

तरुणालयप्रतिष्ठा

प्रभाते स्नात्वा मृष्टसिक्तोपलेपनादैः संशोध्य शान्तिं हुत्वा शयनस्थं देवं सम्प्रणम्य ' सुवर्भवभू' रिति बिम्बस्य मूर्धनाभिपादेषु क्रमेण न्यस्य प्रणव मुच्चार्य बोधयित्वा शयनादुत्थाप्य आनम्य अलकृत्य कुम्भयुतं देवमादाय कनिक्र


1. B. अग्रतोऽभिमृश्य, 2. M. अश्वत्थाशोकपल्लवैयुग्मदुकूलपट्टेनाहतेन रुग्मवश्रेण वा, B. दुकूलवर्गेण, 3. W. अपांपत्याखवित पीयूषभूताकृतेिमैन्द्र परमासायन्तर्गतजगत्य प्रत्यगात्मविभासितमाहेन्द्रमध्यग, B. पीयूषाकृतेिं मैत्रं, 4. 1. प्रणमेत् अपिरिस्तीर्याज्येन पारमाभिकहोमानन्तरंहौत्र प्रशस्य, 6. . कृत्वा अब्जाग्नि विना सभ्ये वा चतुरश्चाग्नय

कृत्वा अन्वाहायें हौत्रप्रशस्यावाहन करोति, 8, . भ्रुगुः
४८
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

दादीन् जपन् गच्छेत् । देवऽवासं गत्वा ब्राहो मुहूर्ते सम्प्राप्ते 'प्रतद्विष्णुः स्तवत ' इति देवशं स्थापयतेि ।

ब्रह्मणः सकलनिष्कलस्वभावः

देवस्य दक्षिणे यमान्तरे कुम्भं संस्थाप्य यथाऽयसि महासारं मुकुले गन्धं क्षीरेसर्पि. मधुन्युदकं (?) तिलेतैलमिव सर्वव्यापिनोव्योमाभस्य ब्रह्माचैरप्यनभिलक्ष्यस्य विष्णोः आवाहनं पूजनमभिमुखीकरणमुद्रासनं स्वेच्छानुमोदनमिति ब्रह्मवादिनो वदन्ति । 'आणोरणीयान महतो महीयाना ' त्मेतेि ' आत्मैवेदं सर्व' नानाऽस्ति किञ्च ' नेति श्रुतयो गृणन्ति । यथा आदर्शसहट्रेषु दृश्यते पुरुषोत्तमः अम्भस्यर्कबिम्बानि गिरिषु प्रतिशब्दा इव तस्य नानात्वम् । यथाऽन्धकारे रज्जु प्रपञ्चस्वभाव आत्मा । समुद्रस्वभावस्तरङ्गो न तरङ्गस्वभावः समुद्र इतेि यावत् । यथाह्यापरण्यामनल सर्वगोऽप्येकदेशमथनात् उज्ज्वलति तथा सर्वगतस्यात्राविर्भावः । यथा सर्वगतो वायुः व्यजनेन प्रकाशते, तस्मात् ध्यानमथनेन मथनात् हृद्याविर्भवति । पश्चादावाहनध्यानजपहोमाचैः भक्तियुतैः तृप्तो यथेष्टं ददाति । यथाग्नेर्विस्फुलिङ्गाः तथा आत्मनो ब्रहोशेन्द्रादयः । तत (ब्रह्य) अचलं वलमिति तत्वविदो वदान्ति । चलेषु पूजितं सर्वमचलं गच्छति । तस्मादात्मवित् ज्ञात्वैव देवीभ्यामृषिभ्यां दिक्पालैः देवमावाह्याभ्यच् पुण्याहं वाचयेत् । ततो निष्काधिकं पृथक् पृथक् सुवर्ण 1 दत्वा ब्राह्मणान् भोजयेत् । ततप्रभृति नित्यं पाद्यादिभिः पञ्चविंशतिभेदैरर्चयेत् । इदं पुनः नापुत्राय नाशिष्याय दद्यात् । एवं कर्तुमशक्तश्चद्ब्रह्मपद्मे कृते तत्रैव अमितं संस्थाप्य सप्तविंशतिभेदैः 2 सान्नबलियुतमेवं प्रतिष्ठान्तभ्यच्र्य दैविकं बिम्बमादाय विमाने स्थापयेदिति कश्यपः ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे तरुणालयबिम्बस्थापनविधिनांभ चतुर्विंशोऽध्यायः ।।


1. क. ऋत्विग्भ्यो दत्वा.

2. 4. सायमभबलिसंयुतं
४९
पञ्चविंशोऽध्याय:

।। अथ पञ्चविंशोऽध्यायः ।।

द्वितीय तरुणाखयवियः

अथ ऊध्र्वतरुणालयविधिं व्याख्यास्यामः । स्वेदरुधिराद्युक्तदोष दर्शने ग्रामस्य यजमानस्य वा अनुकूलक्षे क्षिप्रै तरुणालयं कारयेत् । अन्यथा महतरो दोषो भवति । तस्मादुक्तनिइष्कृतिं कृत्वा आरभेत । एन्द्र महभयदमग्नेत्यां धनलाभदं याम्ये वृद्धिप्रदं नैऋते कर्मसिद्धिदं वारुणे सुखदं वायव्ये कर्मनाशकृत् सौम्ये सर्वनाशप्रदमैशान्ये दुखदम् । तस्मात् यमपावकनीलवरुणानां दिक्षु मण्डपं प्रपं वा कूटं वा विमानसमं पादहीनमर्धहीनं कपोततुल्यं वा कारयेत् । शून्यागारे मन्दिरैकदेशे वा न कारयेत् । यावत्पद तावत् यथा मूलस्य तथा 1द्वारम् । अस्य परिवाराणां तथा परितः पीठान्युपकल्प्य आलये ब्रह्मभागे पीठं प्रकल्प्य कुथोभयपार्धस्थलान्यादर्शवत् सममुपकल्प्य अनुलिप्य अकुरानर्पयित्वा प्रतिष्ठोक्तदिनात् पूर्वराम्रो भूमियजं पर्यग्निं पुण्वयाहञ्च कृत्वा पञ्चाग्नात् परिस्तीर्य पूर्ववत् हुत्वा सभ्ये तद्देवमनत्रैः देवीभ्यामृषिभ्यां द्वारपालेध्यो विमानपालेभ्यो लोकपालेभ्यः तन्मूर्तिभिः जुहुयात् ।

पूर्वयामे गते पश्चात पूर्ववत् कुम्भमाराध्य आधोष्य देवस्य यमान्तरे न्यस्य 'भगवतो बलेने ' ति प्रणम्य अनुज्ञाप्य सहस्रशीर्षादीन् जप्वा नृतगेय वाद्यादिभिः निशां निनयेत् । प्रतिसरं विमोचयित्वा प्रभाते स्नात्वा पञ्चभिः प्रकारैः देवेशमानम्य विष्णुसूक्तं जप्त्वा इमं मन्त्रं जपेत् ।

" अनर्हमेतत्वद्भिबम्बं जीर्ण तूर्ण व्यपोह्य च ।
देवदेव जगन्नाथ 2 स्थीयतामत्र वै प्रभो ।।
यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे ।
प्रसादं कुरु 3 तावत्वमस्मिन् बेरे जगत्पते ।।'


1. W. इवारमध्यपरिवाराणा. (१) 2. 4.B. लीयतां. 3. 4.B. नः तावत्.
५०
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

इत्युक्त्वा अनुज्ञाप्य त्र्यब्दमब्दद्वयमब्दं षण्मासं वा कालावधिं निवेद्य पश्चाद्धातुःरत्नबीजांस्ततन्त्रेणोदृत्य स्मृत्वा शक्तिं कुम्भे त्वायातु भगवा' नित्यावह्य ध्वजपिञ्छातपत्रचामरतालवृन्तैः 1 धूपदीपैश्च 2 पताकादिभिरलकृत्य ओङ्कारजयशब्दैः तताउँौराघोष्य कनिक्रदादीन् जप्त्वा कुम्भयुतमचर्चामादाय गच्छेत् । देवागारं प्रदक्षिणीकृत्य आलयं प्रविश्य भूसि भू रित्यादिना कुंभ प्रतिष्ठाप्य अचपीठे तदचाँ3 प्रतिष्ठाप्य कुम्भस्थो शक्ति समानीय ‘आयातु भगवा' नित्यावाहयेत् । अक्षरन्यासं कृत्वा आवाह्य पुण्याहं वाचयित्वा अभ्यच्र्य पायसकृसरयावकादीन् निवेद्याध्यमाचनमं दत्वा एलालवङ्गकपूरादिमुखवासं निवेद्य नित्यमावाहनविसर्गा 4विना पाद्यादि5 भोगैरर्चयेत् । पश्चात् सर्वगन्धयुतं नादेयं जलं शुद्धपात्रे सङ्गृह्य ‘नमो वरुणः शुद्ध' इति ध्रुवस्य पादौ प्रक्षाल्य पभ्रात उक्तलक्षणसमन्नेन शिल्पिना नवीकरणं कारयेदिति कश्यपः । ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे 6द्वितीयतरुणालयविधिनाम पञ्चविंशोऽध्यायः ।।

॥अथ षष्ट्रविंशोऽध्यायः॥

वास्तुसवनम्, द्वौ वास्तुपुरुषौ

अथ पूर्वसंस्कारम् । वास्तुपुरुषं ज्ञात्वा मर्माणि परिहृत्य अन्यत्र पूर्व खनित्वा शल्यान्यपोह्याऽरभेत । द्वौ वास्तुपुरुषावचलात्मक चलात्मकश्रेति । अचलस्तत्र भूमिष्ठः प्राक्रच्छिराः 7भूमिमग्नाडूगोऽधोमुखः । तस्योपरेि पर सवनत्रयार्धरात्रेषु उदकप्राग्याम्यापरशिरा भूत्वोत्तानाननो 8 नित्यं चरति । अथ वा मध्याहे प्राच्यां नियर्थे सायाहे दक्षिणतो पश्चिमे प्रातस्तरतशिरस्त


ग. भेदै. . . पतिरियं लुप्यते. 7. श. भूमाङ्ग.

. A. ऊतानतः.
५१
षड्विंशोऽध्यायः

केचित् । तस्मात् तदूरुबाहुहृदयप्रदेशेषु गर्भालयं अन्यत्र सन्धिस्थानानि सर्वाणि अन्यदेवा 1 धिष्ठितदेशं कुर्यात् । सन्धिस्थानानि सर्वाणि गृहंप्रति वर्जयेत् । मेङ्गनाभिसन्धीन्परिहृत्योध्र्वोदरे प्रासादं कारयेत् । कूर्परजङ्घाहस्तनखकर्णाक्षिमर्माणि सर्वाणि परिहृत्य यज्ञे प्रधानाग्निं स्थापयेत् । एवं ज्ञात्वोद्दिश्य 2सर्वसमं चतुरश्रमाहरत् । अध्यर्धायामं भौतिकं 3दीर्धायामं राक्षसं किञ्चिद्दार्घ पैशाचमिति । अतः सर्वसमं चतुरश्र मण्डलं वा दण्डेन समुपकल्प्य खानयेत् ।

तत्र निमित्तपरीक्षणम्

खननात्पूर्वं 4 भामिनीं कर्तारं वाऽन्यं तदैशान्यां स्थितं “वदस्वे” त्युकत्वा तदुतेनाक्षरेणोपलक्षयेत् । तत्र अकचटतपयशव: रक्तकृष्णश्चेत5नील पीतश्यामासितकपिलवर्णाः लोहाङ्गारभसितेष्टकाद्दुमसञ्चयोपल6कपालरत्नानि तत्रेति ज्ञात्वा स्पृष्टाङ्गैरपि लक्षयेत् । शिराकण्डूयने पुरुषार्धप्रमाणेऽस्थिशल्यं मुखे हस्तद्वये दारुशल्यं ग्रीवायां हस्तत्रये 7कालशृङ्खलमूर्वोर्हस्तद्वये साधे8 हस्तयोर्जानुमात्रातू 9खट्वापादं बाहोर्हस्तत्रये शलको दक्षिणहस्ते वितस्तिमात्रे हस्त्यवयव 10कर्णिकार्धादधः पादे अष्टाङ्गुले चर्मजमङ्गुष्ठे खेटकावयवं 11 सीसं गैरिकं लोहपात्रं कनिष्ठिकायामष्टाङ्गुले 12कांस्यूमन्येषु हिङ्गुलिकमिति । 13यदङ्गं स्पष्टं तस्याङ्गे वास्तुपुरुषस्य सशल्यम् (?) । 14वेधून सूचन वीक्षणाद्यसकृद्यत्र तत्रास्थिशल्यमिति ज्ञात्वा जलदर्शनात् तत्सर्व खानयेत ।

अशुभनिमित्तानि

खननकाले कृमिकीटपतङ्गसकुले सर्पमूषिकवृश्चिकादिदर्शने कनकाङ्ग पतने 15 भ्रमणे खनभेदे त्सरुभङ्गे चाद्भुतदर्शने भयाऽतङ्कमरणादयो भवन्ति ।


1. B. अधिष्ठितं 2. ग. सर्वमय चात्युमं. 3. ज. द्विती । यामं 4.4. भामिनीमिति न दृश्यते. 5. A. नीलचित्रश्याम. ६. B. कपालरत्नसुवर्णानि. 7. B. कालं. 8. झ. पश्धरबल्ल वम्. 8. स्वादन्यत्र रूखट्वाङ्गपाद. 10. ग. कण्टकाधिः. 11. . सममिन्. क, अङ्गसंस्पर्धे. च असंमिश्रे. 12 A अन्येष्वङ्गुलिकमिति. ल. षटंगुलिकमिति 13. च. यदङ्गस्पृष्टस्याङ्गे. 14A.

. विज्ञान, च. विसूचन. 15. क. भामणेषु तत्सरुभेटे
५२
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

तत्र महाशान्तिञ्च हुत्वा शुभक्षं शुबहोरायां देवदेवमनुस्मृत्य खनित्त्वा तत्र सीमान्तं सर्वमपोह्यान्यत्र सर्करासिकतासम्मिश्रः गालिन्दं प्रमृजैः (?) शिलाभि रिष्टकाभिः सोदकमवटे मृतिका पूरयित्वा क्षुण्णं धनं पूर्ववदेकचितं कृत्वा तूष्णीं निधाय 1 दारूपलेष्टका विधिना आहरेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छात्रे कश्यपप्रोते ज्ञानकाण्ड वास्तुपुरुषरूपनिरूपणं नाम षड्विंशोऽध्यायः ।।

॥अथ सप्तविंशोऽध्यायः॥

दारुसङ्ग्रहणम्, शस्त्रदेवाः

अथ दारुसङ्ग्रहणम् । भः कर्ताऽस्मीत्याचार्य समनुज्ञाप्य 2 शिल्पि नञ्चैव वीवधकादीनाहूय परशुलूनतक्ष3नीवकुठारटङ्कदीनाहृत्य संशोध्य शुद्धे देशे वस्रमाल्यानुलेपनैरलकृत्य परशौ रुद्रं लूने भूतान् तक्षे महेन्द्रं नीवे यमं कुठारटङ्गयोः मृत्युश्चाभ्यच्र्य आचार्यादीन् भोजयेत् । ऋत्विभिस्साह शकुना न्युपलक्ष्य वनं प्रविश्य देवायतनमार्गश्मशानदीतीरोद्यानजान् सीमगान् 4चैत्यगान् बालवृद्धातुर वृक?)पक्षिसरीसृपयक्ष5राक्षसपिशाचान्धर्वोरगाश्रितान् वल्लीनद्धान् कन्यालालितातू हस्तिवाय्वशनिशरुभग्नग्धान् स्वयंशुष्कान् अन्त्य जाश्रितान् ग्रामाभ्यन्तरजान् एवमादीन् हित्वा बहुपत्रशाखापुष्पफलाढ्यान् ऋज्वव्रणान् अकोटरान् वृक्षान् दृढतरमूलानालोक्य तत्रातिद्दढतरं उक्तलक्षण सम्प कमादाय

तत्र प्रयोगः

तत्पा मातृविघ्न6वीराणां देशमुपकल्प्य शरुषदेवान् पृथक् पृथक् सम्पूज्य 7वृक्षस्य चतुर्दिक्षु8वनस्पतिभ्यः कुमारीभ्यो वृक्षराजेभ्यः सर्वकामप्रदेभ्यो


1. क. सम्मिश्चमृपलेष्टकावधिनाहणत्. 2. क. शिल्पिनमाझूयेत्येB. ३ च. नि3. 4.

च. चेत्चदकान्. इ. च. राक्षसी. 6. क. सोमवीराणां. 7. B. वृक्षस्य चतुर्दि-विति नास्ति.
५३
सप्तविंशोऽध्याय

नम 'इति बलिं दत्वा 'अग्नये वनराजाय सोमाय यमाय स्थूललक्षाय व्यघाय मृगरूपिणे वनस्पतिभ्यः कुमारीभ्यो वल्लीभ्यः कुसुमाय शलाटवे बृह त्वचे पुण्यायामिततेजसे सूर्याय 1 सूर्यरूपाय श्रृंगिणे भूतरूपिणे नागहस्ताय दिव्याय 2त्रिहस्ताय विघ्नरूपाय विनायकाय प्रसारिणे मुरुण्डाय न्यर्णाय नागेभ्यो भूतराजेभ्येश्चारणेभ्यो दिवावरेभ्यो नक्तञ्चरेभ्यः 3सन्धिभ्य सन्ध्याचरेभ्योऽप्सरोभ्यो 4यक्षेभ्यः कुमारीभ्यः सन्ध्याचरीभ्यः आसुरीभ्यो 6विद्या धरेभ्यो रूपिभ्यो मिथुनेभ्यः सुखेभ्यः स्वाहे' ति व्याहृत्यन्तं हुत्वा पर्यग्निं कृत्वा 7सर्वेश्वरं जगन्नाथं चामुण्डं 8सर्वतश्वरं ब्रह्माणीं सरित्प्रिया वैशाखिनीं 9विश्धगभाँ वरधां जयन्तीं काली वक्रतुण्डाञ्च 'व्याहृत्यन्तं घृतेनैव हुत्वा पुण्याहान्ते प्रतिसरं बद्भवा पुष्पगन्धवस्राचैरलम्कृत्य

'तरो गृह्णामि देवार्थ त्वा प्रसीद मानिशम्
गच्छन्तु देवतास्सर्वाः प्रीताश्चैनं समाश्रिता॥

इति 10वृक्षराजमामन्त्र्य आचार्य शिल्पिनञ्च सम्पूज्य रात्रावेव यूथाधिपानपायिनावभ्यच्र्य ताभ्यां घृतमित्रैः सर्षपै. हुत्वा तिललाजसत्त्वपूपसम्पृक्तं बलिं भूतेभ्यस्तेभ्यो दद्यात् । प्रभाते स्नात्वा पुण्याहं वाचयित्वा घृतपूर्णपात्रं सोमाय नम’ इति जलमध्ये क्षिप्त्वा "सोमं राजान" मित्युदङ्मुखं छेदयेत् । तत्र वा शकला यदि गच्छेयुः 11महाद्धिर्भवति । प्रतीच्यभिमुखा विघ्नकरा दक्षिणागा विपत्करा भवन्ति । अतः 12प्रतीक्ष्य सर्वाङ्ग छेदयेत् प्रागान् कुर्यात्


2. B. त्रिहस्ताय विघ्नायेति न दृश्यते. 3. य. सन्ध्याभ्य: 4. विद्याधरेभ्य इतेि नास्ति. 7. A. सर्वेश्वराये त्यादिचतुथ्र्यन्ताः सर्वतश्वरायेत्यन्ताः दृश्यन्ते. 8. च. चामुण्डीं सर्वतधरोमिति विश्वागभििमत्यादि व्याहृत्यन्त नास्ति. 10. B. आमन्त्र्य नमस्कृत्य 12. क. प्रतीचया

5.
५४
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

दारूक्तवृक्षभेदाः

खदिरासन साल सुवर्णानेिलार्जुनाशोक मधूक वाक सुरवर्ति निम्ब 1दलित्थ बकुलकन्दलि वञ्जुलाश्चेत्येते सारदारवः सर्वकार्येषु ग्राह्या भवन्ति । तानेव स्थूणा फलकोतर 2बोधिका द्वारपट्टिकार्गल सालभञ्जिकाद्यर्थ संशोधिता नृजुवृक्षांस्तक्षयित्वा आहृत्योच्छिष्टफेन3तुषोषरर्धिजांवर्चः (१) प्रभृतीन्परिहृत्य4 शकटैः वैधकैरन्यैः महिपैः वृषेर्वा वाहयित्वा आधोष्य5 6देवस्थानं गत्वा तत्र निधापयेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छाखे कश्थपप्रोक्ते ज्ञानकाण्डे सप्तविंशोऽध्यायः ।।

॥अथ अष्टाविंशोऽध्यायः॥

शिलासङ्गग्रहणम्, शिलाभेदाः

अथ शिलासङ्ग्रहणम् । िगरिजा भूमिजा वारिजाभ्रति शिलाः त्रिविधा भवन्ति । गिरिजानां वारिजानामूर्ध्वमुखं भूमिजानामधोमुखं गिरिपार्श्वप्रजातानां तत्प्रेक्षमुखम् । 7यत्रोन्नतिस्तत्र शिरो विद्यात् । नदीजानां जलमार्गमुखम् । प्राङ्मुखी जयदा दक्षिणशिराः शान्तिदा पश्चिमशिराः श्रीकरा उत्तरशिराः शुभदा । विदेिक्छिरसं विदिङ्मुखीं वर्जयेत् । भूमिजा गरीयसी मध्यमा गिरिजा कनीयसी वारिजा । विशाल बहुला स्निग्धामविवरां ग्रन्थिवर्जितां व्यक्तशब्दघनां पुमांसं शरावोदकसङ्गशां वधू 8कर्कशां नपुंसकमिति । देवानां पुंशिला देवीनां स्त्रीशिला ग्राह्या । न ग्राह्यानपुंसकशिला ।


1. ग. कपित्य. 2. बोधिकोमरकलालार्गलसालेत्यादि कादन्यत्र. 3. B. वृद्धवृक्षान्. 4. तुषा रर्थिवर्च. 5. क . शास्सास्समादाय शकटैपैरित्यादि. 8. च, देवेशं. 7. क. यतो

हतिः ३. च. इत्यधिकं.
५५
अष्टाविंशोऽष्याय

पुष्पजलसङ्कीर्णभूमिजा वारुणे 1 पूर्णतोयाङय भूमिजाऊत्तरे क्षीर वृक्षकीर्णभूमिजा पुर्वे शान्तिदा । 2दक्षिणे अहिकाकादियुत 3भूमिजा अनर्थदा । पूर्वत सा माहेन्द्री पुष्टिदा । राजभोगदा4प्राग्दक्षिणयो । खदिरकाऽर्मर्यपालाशयता 5ऊतरे कपोतक्रम्यादपक्षि 6अमरमयूराधिष्ठिता अन्तर्गत तोया आग्नेय्यामायुरारोग्यपुष्टिदा । विसू (?) श्रेष्मातकविभीतककुस्तुम्भाऽवृतां वायुसूर्याग्निना दग्धां किरातगणदूषितो यक्षरक्षपिशाचदुष्टां वर्जयेत् । शुक्ल रक्तपीतासितवर्णाः क्रमशः अच्छयाः । तत्र कुन्देन्दुक्षीरसदृशी शङ्खमुक्तानिभा स्फटिकाभा श्रेतपद्मदलप्रभो कुमुदप्रभा मृमालसदृशी ब्राह्मकर्मविवृद्धिदा वैडूर्यपद्मरागाभा सिन्दूरसदृशी दाडिमफुसुमोपमा रक्तोत्पलदलप्रभा फुन्दुरुष्क कुसुमाभा क्षात्रवीर्यविख्यातिदा । हरिद्रा पीतवर्णा पुष्यरागप्रभा मरकतनिभा गोरोचनाभा वैश्यानां गोधान्यधनवृद्धिदा । कृष्णा रुझप्रभा माषाञ्जनसदृशी नीलश्यामा सकृष्णा अवरवर्णजवीर्यपुष्टिप्रदा ।

शिलादोषाः दारुदोषाः

बिन्दुनिम्नसिरास्फोटविपा (?) वर्तुलग्रन्थियुक्ता वर्जयेत् । व्याधिवधबन्ध नार्थनाशभरणकीर्तिनाशनत्वात् । उक्तवर्णशिलालाभेऽञ्जनप्रभो गृह्णीयात्सर्वकाम फलप्रदत्वात् । उक्तदोषविवर्जितो दारुग्रहणविधानेन गतवा छेदने भेदने तद्वर्णविपरीतानि नानावर्णानेि 7मण्डलानि दृश्यन्ते, यत्र8 तत्र गर्भ इति जानीयात् । तत्रासितमण्डले कृष्णाहेिं कपिले मृषिकं रक्त कृकलासं पीते गोधा गुडवर्णे पाषाणं कपोते गृहगोधिका 9कृपाणसदृशे जलं पद्मपर्णे वालुका विचित्रे वृश्चिकान् नीलपीतनिभे शलभान् मधुवर्णे खद्योतम् । मण्डलसङ्ख्या 10 मर्माणि विनिर्दिशेत् । एवमेव भूरुहेषु जानीयात् ।


2. क. कर्णािभूजेत्यसमस्तं. 3. B. दक्षिणे त्रीहिकाकसंतृत्रिणपूर्वतः समाहेन्द्री. 4. क. प्रत्यक्, 5. B. तित्तिरेि. 6. क. भ्रमर यूथान्तर्गततोया ज्ञेया इत्येव, आग्नेय्यामिति नास्ति. 7. B. मण्डलानीति न दृश्यते छ. . वक

ग. यतस्सा . ९. क, कसरसदृशे. 10. क. संज्ञया.
५६
श्रीवैखानसे भगवच्छास्र काश्यपीये ज्ञानकाण्डे

गर्भदोषप्रकाराः

गर्भदर्शने महत्तरो दोषो भवति । तत्र सर्पदर्शने स्वयमेव कर्ता नश्यति । भूषिके अनपत्यत्वं कृकलासे अल्पायुः गोधायामनारोग्यं शलभे दारेि खद्योते अन्धत्वं मण्डूक धनक्षयः सिकतासु व्याधिः जले शरीरपीडा गौलिकायां फुलक्षयः । एवमनेके भवन्ति । तस्मात् परीक्ष्य सगर्भा वर्जयेत् । मुखं पृष्ठं शिरः पादौ च ज्ञात्वा सिराश्च परिहृत्यलक्षणसम्पन्नमेव प्रकल्प्य आहरेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छारे कश्यपप्रोते ज्ञानकाण्डे शिलासङ्ग्रहणं नाम अष्टाविंशोऽध्यायः ।।

॥अथ एकोनत्रिंशोऽध्यायः॥

इष्टकालक्षणम्

अथेष्टकालक्षणम् । सस्यक्षेत्रे नदीतीरे वा एकभागं पुलिन्दं द्विभागं वालुका तत्समं ग्रावादिकमेवं संशोध्य काष्ठलोष्टतृणशिलादिवर्जितं लक्षणं जलेन सम्मर्च बहुदिनपर्युषितमृजु चिक्कण1मौर्जमेवं समादाय कृमिकीटमक्षिकाद्यसङ्कले समन्तात् जलविमुक्ते मनोरमे शुध्दे अवकाशे अच्छाये 2विवर्जिते यमविस्तारान् द्विगुणायामान्भोगोच्छूितान् सुदृढान् लघुतरनिर्मितान् भूमिकान् कृत्वा तैः पृथक् पृथक् विश्वामित्राद्यस्पृष्टकाः कल्पयित्वा 3आतपेनाऽशोष्य विविक्ते जनवर्जिते महाकुल्लीं प्रकल्प्य 4अग्निोद्दीप्य विमानसीम्नो बाहेो स्थापयित्वा आरभेत । एवं तरुपाषाणेष्टकाः सङ्गृह्य नवमार्गेषु 5एकमालम्ब्य यथाशक्त्यारभेत ।

आलयप्रमाणम्

अष्टशतकं पञ्चसप्ततिकमष्टाघत्वरिंशकं पूजकविप्रजनयुतं 6क्रमात् उत्तमं त्रिकम् । द्वात्रिंशत् पोडश वा मध्यमं त्रिकम् । नवकं पञ्चकं त्रिकं वा


1. च. औौच् 2. विज्र्य. ३. २. अनातषेपन , 4. क. अग्निनेति न दृश्यते.

. घ. एकमाग. 6. B. उतं उत्तमं त्रिकं इत्येव. अन्यत्रोत्तममितेि नास्ति.
५७
एकोनत्रिंशोऽध्याय

अधमत्रिकम् । चतुष्कालार्चनायुतं मूर्तीनां पृथक् पृथक् चतुष्काल बहूपदं शदधिसर्पिर्हव्यान्नबलिचतुष्कनृतोयसमन्वित विष्णुपञ्चकदिनपूजादियुतमयनाव्द युगान्तभूतसम्प्लवादिषु मासि मासि च स्नपनबल्युत्सवविस्तीर्णमेवमुक्तम् । द्विकाल1मन्नबलिसंयुतं सायं अध्र्यपुष्पबलियुतभयनादिषु कालेषु स्नपनोत्सवसंयुतं मध्यमम् । मध्याहे प्रातः सायञ्च हव्यसंयुतं 2त्रिकालपूजनयुतं बलिहीनमहीनं3 वा कालोक्तस्नपनयुतमेतदधमम् । एतेषु स्वशक्तितो भेदागममालम्ब्य लोभमोह विवर्जितो ब्राह्मण विधानेन भगवन्तमनुस्मृत्य अन्यतमया आचर्याराधफपरिपूर्ण 4 भोगमात्मार्थमिति निश्चित्य तदर्ह मन्दिरमारभेत । कुब्जबामनातेिह्मस्वदीर्धान् विना कर्तुः गुरोर्वा हस्तेन 5नाहं तदर्धहस्तेन अष्टसप्तषडधिकदशकमानमुत्तमं त्रिकम् । पञ्चचतुस्ल्यधिकदशकमानं मध्यमं त्रिकम् । द्रोकशून्याधिकदश कमानमधमत्रिकम् । नवाष्टसप्तषड़ढस्तादहीनमेवं विमानप्रमाणमादाय स्यश क्तितः कल्पयेत् । पञ्चहस्तविहीने भगवन्तं नैव कल्पयेत् । कल्पनेऽप्यच्युतः तत्र न रमेत । तदुत्सोधादष्टभागं भूमिलब्धं शिरसि उपरेि (?) दृढस्थाने विहीनेऽपि दोषो नास्ति । एव ज्ञात्वा अधस्तात् सम दृढतरमुपकल्प्य विधिना प्रथमेष्टकान्यासं कृत्वा शिलाभिः दुमैः इष्टकाभिर्वा रम्यं 6मनोहर शुभदं विमानं शास्रजैः सत्सम्मतैः व्याधिदोषविवर्जितैः वाक्कर्मबुद्धिकुशलैः सर्वदोषविवर्जितै चारुदर्शनैः रूपयौवनसम्पत्रैः शिल्पिभिः कारयेदिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे इष्टकालक्षणविधिर्नाम एकोनत्रिंशोऽध्यायः ।।

॥अथ त्रिंशोऽध्यायः॥

प्रवमेध्टकाविधानम्

अथ प्रथमेष्टकाविधानम् । विधिना कल्पिते देशे दृढतरे 7 जलेन सर्व सममिति ज्ञात्वा पूर्ववच्छढुं संस्थाप्य छायाग्रपतन दृष्ट्वा ऐशान्यामङ्गुलार्ध मुखं


1. 3, नवजाल. 2. च. एककालपूजनायुतं. 3. क. अहीनाङ्गमति. 4. ध. भोजनं

5. ग. यह. 6. क. मनोरमं. 7. B. जलेनेति नास्ति.
५८
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

1याम्ये समं वारुण्यां वायुवीक्षणं सौम्यं वायव्यामधङ्गुलमेवं कृते समं भवति । प्रागग्रपतनार्धपूतरेऽपि (?) वर्धयेत् । उदगयने समाग्रमर्धादिकं ततोऽन्यस्मिन् प्राच्योदीच्यप्रबन्धने (?) प्राचीमेवं 1ज्ञात्वा चतुष्पञ्चषडशा भितिमूलाः क्रमेणोतमः मध्यमाधमाः ।2 त्रिभूमीनो चतुर्थाशं पञ्चभूमीनामष्टांश सप्तभूमीनां 3दशांशमेवं गर्भगृहं ज्ञात्वा शुभक्षं शुभहोरायां प्रथमेष्टका न्यसेत्4 । ग्रामस्य यजमानस्य आनुकूल्ये 5स्वारोहितेषु नक्षत्रेषु ध्रुवेषु च करणेषु 6शुभेक्षिते 7शशिराशिस्थे त्वारभेत । तद्दिनात् पूर्वमडुरानर्पयित्वा श्वः कर्तास्मिति सञ्चिन्त्य प्रभाते प्राच्यां दक्षिणेवा प्रपं कृत्वा उतरे पूर्ववद्रात्रौ वास्तुहोमं हुत्वा प्रपायां पञ्चाग्नीन् समुपकल्प्य सूत्रोक्तविधिना आधारान्ते वैष्णवं हुत्वा ऐन्द्रमाहवनीये अन्चाहायें आग्नेयं याम्यं नैत्रतं गार्हपत्ये वारुणं वायुदैवत्यं आवसथ्ये सौम्यमैशानं सभ्ये शान्तिं हत्वा सभयाद्दक्षिणे धान्योपरि वासांस्यास्तीर्य इष्टकाश्च शिला वा संस्थाप्य अभ्यच्र्य वस्त्रेणाच्छाद्य अग्निं परिस्तीर्य वैष्णवं श्रीभूमिदैवत्यं हुत्वा प्रभाते स्नात्वा आचार्य पूजायित्वा अलङ्कत्य स्थापकान् सम्पूज्य ग्रामं प्रदक्षिणी कृत्य द्वारस्य दक्षिणेभागे पद्मरागावजप्रबालेन्द्रनीलमरकतमौक्तिकपुष्यकान्त वैदूर्यस्फटिकादीनि भध्यादीशान्तमाक्षिप्य ‘आ त्वा हार्ष’ सूतेन प्रागाग्रं वोत्तराग्रे वा युग्मञ्च (?) देवदेवमनुस्मृत्य स्थापयेत् । एवं कृत्वा द्वारस्य दक्षिणस्तम्भे कवाटार्गलयोगे गर्भागारे वा यमवरुणसोमदक्षिणांशेषु नृपवैश्यशूद्रविप्राणां वृद्धयै स्तम्भं स्थापयेत् । अधिष्ठानसमं श्धआवगाढं कृत्वा पूर्ववत् गर्भ संस्थाप्य पभ्राच्छिल्पिभिः शिल्पशास्मविधानेनाऽरभेतेति विज्ञायते ।

इति श्रीवैखानसे भगवच्छाले कश्यपप्रोक्ते ज्ञानकाण्डे प्रथमेष्टकाविधानं नाम त्रिंशोध्यायः ।।


भूमीनामेव. 4. ग. न्यसेदिति नास्ति. 5. क. स्वारोहितेष्विति नास्ति. 8. च. चन्द्रे शुभेक्षित
५९
 

॥अथ एकत्रिंशोध्यायः॥

विमानलक्षणम्

अथ विमानलक्षणम् । हस्तशत-पण्णवतेिः नवतिः चतुरशीतिः अशीति, पञ्चसप्ततिः चतुष्षष्टिः षष्टिः षट्पञ्चाशदित्युच्छाया विमानाना क्रमेण नवधा भवन्ति । द्वात्रिंशत्पञ्चविंशोत्सेधं 1 वा द्वादशैकादश दश नवाष्ट सप्ताश वा

विमानपठङ्गानि, तल्लक्षणम्

अधिष्ठानपादप्रस्तरग्रीवाशिखरस्थूप्याहाः षड्भागा भवन्ति । अत्र पाद शिखरौ द्वयंशौ एकांशाः शेषः । तत्र ललाटास्योरोनाभिजानुसमोत्सेधानि पञ्चाधिष्ठानानि । ततिधा कृत्वा एकांशे जगतीं द्वितीये कुमुदं तृतीयं चतुर्धा विभज्य द्वयंशे पट्टिका परितो 2यंशं प्रतिमुखमेव प्रतिक्रमं सार्धकांशे पट्टिका सार्धकांशे 3कण्ठकंशेषं वाजिनं पादबन्धमितेि पादविस्तार 4तदर्धाच्छायं वा मानमादाय विभागावगाढमृजुमच्छिद्र घनेष्टकाभिः कल्पयेत् ।

स्तम्भलक्षणम्

स्तम्भाः पडूढस्तायामाद्वादशाङ्गुल विष्कम्भाः 5 स्तम्भदशाशोनदीघर्या :6 उपरिष्टातालप्रकल्पितद्वयङ्गुलान्यूनविष्कम्भा7दशांशोनायामाः कृतचतुरश्राष्टाश्र 8षोडशाश्वपिण्डिकाकृम्भबोधिकावीरकाण्डाश्रिताश्चाष्टौ स्तम्भा भवन्ति । जालेष्ट कापादैः 9भित्तयः 10 त्रिविधा भवन्ति ।

स्तम्भविस्ताराण्युतराणि खण्डोत्तरपत्रबन्धरूपोत्तराणि त्रीणि । स्तम्भाः त्रिभागबहुलाः समनिष्कासाश्च । उत्तरस्तम्भविष्कम्भोत्सेधश्चतुर्धा भूतबहुल 11भागतल्यविस्तारसमोत्सेधा भवन्ति । तदधत्सेधा 12चतुर्मार्गगाः दण्डोत्सेधा


1. च. पञ्चविंशोत्सेधाद्द्वादशाङ्गुलदशाशनवसप्ताश वा. 2 च. पंशमास्यं 3. क. खण्डकल्कशेपं 4. च :. उच्द्रायमाहोपर्णकिन. 5. च. विष्कम्भास्त्वधस्तम्भ, 6. च. दीर्घतपरिष्टानं. 7. क. ग. दशांशेनायामाः 8. च. ष प्रमस्याष्टाश्रपूर्वाभ्रभु जुपिंण्डका इत्यादि. 3. च. भक्तयः 10. च. त्रिधा. 11. च. भारलात. 12 . B. चतुर्भागः:. ६० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे प्रस्तरपाश्र्वानुगाः 'उत्तरपट्टिकाद्वारानुभागाश्च भवन्ति । “अनुलाजयन्त्यवशानुभा अनुमार्गधारिण्यः । कपोतनिष्क्रमं त्रिदण्डमध्यर्ध वाऽलिम्दं पादोत्सेधसमर्ध त्रिपादं प्रत्युत्सेधं तत्यंशसमनिर्गमं वाजिनं द्विदण्डं चतुर्दण्डं वा तस्योध्र्वे षट् चत्वारः * परिवशाः प्रतिवाजिनतुल्यं वाजिनं वेदिकोपरि जालिकानन्द्यावर्त गुलिकागवाक्षकुञ्जराः * चतुरश्रद्यलङ्काराः तत्र भवन्ति । पञ्चरम् पञ्जरविस्तारं त्रिदण्डं चतुर्दण्डं गर्भागारचतुर्भागं वा नासिकाविस्तारं महानासिकाविस्तारं 7 दण्डं द्विदण्डं वा विमानविस्ताराष्टभागं महाकविका नासिकाविस्तारसमं कूटशालाविस्तारं द्विगुणायामं शालायामं हस्तिपृष्ठनासिका विस्तारमलिन्दविस्तारं भागमेव गृहपेिप्ड्यः * पादान्तरं द्विहस्तं चतुर्हस्तञ्च स्तम्भायामं9 वसुहीनं द्वारोत्सेधं तदर्धविस्तारं स्तम्भविस्तारं तस्वशं कवाटबहुल तदर्ध कवाटदण्डं कुण्डलश्रीमुख' पिञ्जरपुलकार्गलभ्रमरवलाहकाद्य लझारयुताः कवाटा भवन्ति। सोपानानि, शिखराणि बालवृद्धसुखारोहणार्थ समखण्डानि शयनानि पादार्धत्रिपादसमस्थितानि सोपानानि भवन्ति । चतुरश्राष्टाश्रसमकृतायामात्रेधति चतस्रः शिखरक्रिया भवन्ति । तासं पावकवर्णस्वराग्निनयनमाहरेत्' । त्रयोदशदशाष्टपञ्चलोकोदधिपङ् वसव: आनुपूर्यात् स्तम्भविष्कम्भोत्सेधात् षोडशंशः ललाटे जघने पादार्धे 1. ग. अनुगाह्यद्युत्तर. 2. अनुलाजायन्त्यौ इति क कोजे न दृश्यते. 3. लिङ्गं कादन्यत्र. 4. क. परशवः. ४. चय कुञ्जरच. 8. महानिच्यूहविस्तारं कादन्यत्र. 7. क, दण्डं. ४. क. हिनसिक. ९.पिम्य. 10. क. माहीन. 11. पञ्जर, 12 छ, अग्निनथनाहताहृतयदिित्रिमत्रयोदा.

य. एतदादि ६ पुटे द्वितोयपौ एवं पर्यन्तं लुप्यते
६१
द्वात्रिंशोऽध्याय :

पाधाङ्घ्रजानुनी कर्णाशे द्रयंश कुर्यात् । वा (?) ललाटकुठारिजातावच्छिति ध्वजावदेव (?) तद्युक्तया कारयेदिति विज्ञायते ॥

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे भगवच्छास् विमानलक्षणविधिनम एकत्रिंशोऽध्यायः ।।

॥अथ द्वात्रिंशोऽध्यायः॥

भूर्घेष्टकाविधिः

एवं कृत्वा आद्येष्टकाविधानेन हुत्वा न्यक्षं दधिल्यक पीवरमार्यकमितेि प्राच्या, याम्ये विवस्वन्तं भरतं 1 विश्वकर्माण मरीचिमन्तमिति, पश्चिमे मेित्र 2हित्वरं राजिष्मन्तं रमणकमिति, उत्तरे क्षतारं महीधर3मुर्वरोह शेवधिमित्यभ्यच्र्य पृथक् पृथक् हुत्वा प्रभाते स्नात्वा शिल्पिन सम्पूज्य अचार्यमभिवन्द्य स्रग्वस्मा भरणादिभिरलङ्गत्य अभ्थच्यऽऽरभेत । समाः प्रक्ष्णा दोषविवर्जिताः पञ्चेष्टका समाहृत्य प्रोक्षणैः प्रोक्ष्य धान्योपर्यहताम्बरे संस्थाप्याभ्यच्र्य कजेन्द्रनीलमरकत वैडूर्यपद्मरागान् सुवर्णबद्धान् सुवर्णशकलानि वा “इन्द्रं प्रणवन्तं” “यमो दाधार “ये ते शतं” “मिश्वाससः” “ब्रह्मजज्ञान" मितेि प्रागादि मद्यान्तं पञ्चरत्नान्याक्षिप्य श्रीसूतेष्टकाः संविमृश्य स्थिरराश्युदये शुभग्रहेक्षिते लग्ने धुवसूतेन देवमनुस्मृत्य 4प्रागग्रं पञ्चेष्टकाः सुदृढ सस्थाप्य सर्वरत्नमय जातरूपमुपर्युपर्ययित्वा सुधया

स्थूपिशूलप्रतिष्ठा

स्थूपेिशूलं ताग्रेण दारुणा वा कल्पयित्वा प्रोक्षणैः प्रोक्ष्य सुदृढं संस्थाप्य कनिष्ठाग्रप्रमाणं स्थूप्यग्रे पद्ममुकुलाकारमधस्तात् 5पद्मपुष्पाभं तदुपरेि कुम्भरूपं


1. ग. विश्धं. 2. ग. जित्वरं. 3. गण. दुर्वरोह, 4. म, ऊतराम वा देवदेवं. 6. 4.

पत्र.
६२
श्रीवैखानसे भगवच्छास्त्र काश्यपीये ज्ञानकाण्डे

वृत्तं चतुरश्रमष्टाश्र1 षोडशार्थ वा कृत्वा तस्योपरेि इलाकृत्यूध्र्व3दीपशिखा रूपशिखायुक्तं महानासिकातः 2 किम्पुरुषमुखसंयुक्त दिशासु दिग्देवाता:4 इन्द्रं रुद्रं महाविष्णु ब्रह्माणं वा सुधया कारयेत् । महानासीशिखाग्रेषु तामेण आयसेन वा त्रिशूलान् कृत्वा स्थापयेत् । तासु पद्मदलानि लताऽवृतानि5 च कृत्वा तन्मध्ये 6कोणे च 7स्तम्भ 8कर्कादीनि नीत्रे व्यालरूपं 9गन्धर्वोद्वहनं इन्द्र नीलादि 10 कूटेषु 11नासिकास्वन्त: पादं बहेि:पादं कूटपीठमहानीत्रे 12भूतान् हंसान् विद्याधरान् क्रीडारससमन्वितान् 13नानाविभ्रमसंयुक्तान् प्रादक्षिण्यवशेन कारयेत् । 14जातरूपरूप्यशुल्बान्यतमेन शिखराणि सर्व रत्नोज्ज्वलरूपाणि कारयेदिति केचिट्टवयो वदन्ति । सिंह च्याल गज वृष हंस शुक चक्रवाक मुक्तादाम कदली क्रमुक सोमरूप लतारूप मकर वेदिका दण्ड यक्ष गन्धर्व सिद्ध किन्नर नागेन्द्रादीन् क्रीडारससंयुक्तान् 15पादान्तरेष्वर्पयित्वा अलङ्कत्य भितिभागेषु सर्वत्र 16देवांशावतरण क्रीडा भावविधानेन अप्सरो यक्ष गन्धर्व नाग मुख्यैः समन्चितं 17चक्षुराङ्गलादकरं रम्यं मनोहरं यत्नतः कारयेत । 18केिलष्टरूप कबन्ध पिशाच ब्रह्मराक्षसानू पाषण्ड सभ्येतर रोगात्र्तादिरूपोद्वेजनकान् क्कचिदपि न कारयेत् । भितिभागेषु सर्वत्र 19द्वियव त्रियव यवहीनं वृतेः20 तलनिम्नमुन्नतं वा सुधया लेपयेत् ।

सुधायोगः

इष्टकापादविस्तारं पञ्चधा सप्तधा पोढा वा विभज्य एकं स्तम्भनिम्नं तदष्टभाग पादाग्रमिष्टकापादविस्तारं तरु (१) पादानां तन्मूलविस्तारं उत्तरस्योत्तरस्य त्रिभागैकमुत्तराबन्धविस्तारं उत्सेधमुत्तराणामेवं योगबन्धं युतया


१. घ. अयं 2. घ. उर्वरूप. 3. क. किंपुरुष. 4. म. तासु. ४. क. प्रतान नि. ६. च. झ. तु. 7, घ. स्तम्भ. 8. 8. कर्णान् नित्रे. छ. कणदिनिप्रे व्यालरूपं. ९. छ. गन्धर्वोङ्गाने ग. गन्णर्वगानं. 10. क. नोतेषु. म. कीलेपु. 11. छ. मुखानिक्र. 12. छ. प्रभूतान् सिंहान्. 13. क . अन्तर्विभ्रम. म. नृतविभ्रम. 14 छ. त्वातमेछ. 15. म. अवान्तरेषु. 15. घ. देवदशंiा. 17. म. चतुर्यु. 18. B. कृश्यकक्लिंझ्य. 1९. क. वियवयवहीनं २0 .

च. तेिः स्थल. क्र क्तंस्थल
६३
द्वात्रिंशोऽध्याय :

सुधया सर्वत्र कारयेत् । 1कराल मुद्र कुल्माप2कर्ककी चिक्कणै। पञ्चविधचूर्णे चतुर्भागिकं भस्म संयम्य चूर्णद्विगुणशर्करायुतं शणवालुकायुतं जल कषाय त्रिफलोदक क्षीर3माष यूष बन्धोदकै त्रिभि. 4मर्दयित्वा माष यूष क्षीर सहित 5शुद्धोदकेन शुद्ध कृत्वा गन्धोदकेनाऽलिप्य सुधया नानारूपक्रिया कारयेत् ।

इति श्रीवैखानसे भगवच्छाखे कश्यपप्रोते ज्ञानकाण्डे मूर्धेष्टकाविधानं नाम द्वात्रिंशोऽध्यायः ।।

॥अथ त्रयशिोऽध्यायः॥

विमानभेदाः

नलिनकादिविमानाना षण्णवतिरुक्तानि । तेषु नलिनकं देवाख्यम् । मानुषं ब्रह्मकृत स्वस्तिक 6वापीप्रसाद अर्धचन्द्र शालीकरण पूर्वरङ्ग बहुचित्र गोधामुख पर्वताकृति महापद्म 7नन्दीविशाल अष्टाङ्गसोमच्छन्दे चतृस्फुट श्रीकृत नन्द्यावर्त श्रीप्रतिष्ठितक सर्वतोभद्राः अष्टादश विमानानि देवदेवस्य तेष्वष्टावाद्या ब्रह्मणानां 8चत्वारः क्षत्रियाणां शेषा विट्शूद्रयोः । 7नन्दीविशालं दक्षिणे ग्रामादीनां पश्चिमे 9अष्टाङ्गमुत्तरे सोमच्छन्द पूर्वेपर्वताकृति 10सर्वदिक्षु चतुःस्फुटं ग्रामबाह्योद्यानपर्वतनदीतीरेषु नन्दीविशालं सर्वतोभद्र पर्वताकृतिं वा कारयेत् । 11ब्रह्मकृतं सर्वतोभद्रं श्रीप्रतिष्ठितकं वा ग्राममध्ये पञ्चमूर्तिविधानेन कारयेत् । अधस्तले 12चतुद्वराः चत्वारो गर्भागाराः । तेषु स्थितानासीनाम्चा पुरुषादीनुपरि विष्णु तदुपरेि शयानं सपरिवारं देवीभ्या मृषिभ्या वा कारयेत् ।

इति श्रीवैखाससे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे विमानलक्षणस्थाननिर्देशो नाम त्रयशिोऽध्यायः ।।


1. क. कृकराल. 2. कर्कक. ३. घ. माषबन्थ. 4. 4. कुट्टयित्वा मासगुलक्षीर. . 4. शुद्धोदकेनालिप्य सुथया. 6. B. वापि. 1. 4.B. नदीविशाल, 8. B. चरन्त्या ९: 3. घ. विशालाङ्गमिति तत्र स्थाने. 10. अत्र पूर्वे इत्यधिकं क. कोशे. 11. ध. वृहकृतं

12. घ. 8.चत्वारो गाणगाराः चत्वारो गाभिगाराः य
६४
श्रीवैखानसे भगवच्छाझे काश्यपीये ज्ञानकाण्डे

॥अथ चतुशिोऽध्यायः॥

पञ्चमूर्तिकल्पः

पुरुषं स्फटिकाभं रक्तास्यनेत्रपाणिपादनरूखवस्रयुतं चतुर्भुज शङ्खचक्रधरं देवीभ्यामृषिभ्यां जयभद्राभ्यां 1व्याजकाभ्यां संयुक्तं दक्षिणे अञ्जनाभं 2पिङ्गाम्बरं धृतिपौष्णीभ्यां युतं सुरसुन्दरीभ्यां वेिज्यमानं सत्यं पश्चिमे अच्युतं सुवर्णाभं शुपित्र्छाम्बरधरं पवित्रीक्षोणीयुतं 3गुहतुष्टिभ्यां व्याजकाभ्यां उत्तरे अनिरुद्धं तरुणादित्यसङ्काशं श्यामाम्बरमनन्ताधयासीनं फणैः सप्तभिः पञ्चभिर्वा आच्छा दितमौलिं कुञ्चिताननं 4विकृतैकपादं 5वामजानुप्रतिष्ठितोतम्भितसच्यकरमनन्ता लम्बितान्यं6 महीप्रमोदायिनीभ्यो वराहनारसिंहाभ्यां स्वाहास्वधाभ्यां दयाजकाभ्यां 7समन्वितमेवञ्च क्रमेण संस्थाप्य उपरि विष्णु श्यामलाङ्गं चतुर्भुजं शङ्खचक्रधरं सर्वाभरणसंयुतं श्रीहरिणीभ्यां प्रसारेितान्यहस्ताभ्याञ्च 9भृगृपुराणाभ्यो 10प्रवाल रजतवर्णाभ्यां भेतवस्रधराभ्यां किष्किन्धसुन्दराभ्यां व्याजकाभ्यां तदूध्र्वे अनन्त भोगशयनं स्थापयेत् । चतुर्मूर्तिविधानेनोपरेि11 नारसिंहं वाराहं वा स्थापयेत् ।

परिवारकल्पनफलम्

सर्वत्रानपायेिगणैः सार्धमाचरेत 12 । देवीहीने पत्न्यपत्यहानिः मुनिहीने धर्मनाशः विष्वक्सेनहीने कुलोत्सादनं वीशहीने 13रिपुवृद्धिः चक्रहीने 14 संसारचक्रे ? शङ्खहीने मौढ्यं ध्वजहीने कार्पण्यं यूथेशहीने भृत्यहानिर्भवति । तस्मादेतैः 15द्वारागारपालकैरर्चयेत । उक्तानां विमानानं भेदालङ्कार मानानि भूगूक्तविधिना ज्ञात्वैवं कारयेदिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपोते ज्ञानकाण्डे पञ्चमूत्र्यालयविधिर्नाम चतुशिोऽध्यायः ।।


कर्तितुष्टभ्यां. . 3. B. कोशे गुहेति नास्ति. म 4. म. विस्ततैकपदं. 5. क. B . आजान. ६. म. असव्यं. 1. क. B. समंथितं 8. म. हस्तोद्वत, ९. छ. रक्तचैताम्बराभ्यां 10. क. प्रवालरजितवर्णाभ्यो 11. विधानेषु . (तु) 12 म. सार्ध सर्वमाचरत्. 13. छ. अरेि. १५. क. संसारोच्छित्तिः 15. ,

द्वाराद्वारपालै
६५
 

॥अथ पञ्चत्रिंशोऽध्यायः॥

ब्रह्मणः स्वरूपनिरूपणम्

अथ विश्वतश्चक्षुर्विश्वतोमुखाङ्घ्रहस्तं विश्वात्मकं विश्वागर्भ विश्वक्तृ1 विश्धन्द्रियगुणाभासं विश्वेन्द्रियविवर्चितमनादिनिधन व्योमाभ यत् 2तृज्ञेय ज्ञानविहीनं ज्ञानघनं तदेव जाग्रत्स्वप्नसुषुप्तितुर्यावस्थानगं3 बहेिप्रज्ञान्तप्रज्ञ4 प्राज्ञावस्थया वैश्वानरतैजसहृदयाकाशरूपेण5 स्थूलं प्रविभक्तमानन्द भुञ्जनं ब्रह्म 6तुरीयं चतुष्पादमामनन्ति । तदेव ब्रह्म सत्वोत्कर्षनिकर्षाभ्यां प्रणिषु चतुर्धा भिद्यते7 सत्तवतः पादतोऽर्धतास्त्रिपादात्कवलाच्य । 8धर्मज्ञानैश्वर्यवैराग्य विषयाश्चतम्रो मूर्तयस्त्विमा:9 भवन्ति।

ब्रह्मणो रूपकल्पनम्

10आसु मूर्तिषु कूटस्थः सूक्ष्ममूर्ति सप्तामात्रः सोऽत्र परं ब्रह्म विष्ण्वारख्यः अन्या मूर्तयः पुरुषसत्याच्युतानिरुद्धाख्या अभ्यच्य भवन्ति । अतः 11चतुर्दूहात्मनो ब्रह्मणः सर्वगातस्य निरवयषस्य लिपेरिव कल्प्यानि रूपाणि भवन्ति । भक्त्या नियोजितौत्सुक्याट्टद्युत्पन्नः तदाकृतिः ततद्वाञ्छितान् ददाति । ज्ञानगम्यस्याकर्तुरविकारिण: 12शुद्धस्याहेतुकस्यात्मनः पृथक्त्व घटा काशवत्।। 13 अग्नेः विस्फुलिङ्गा इव 14कालान्निमेषा इव ज्ञानाशा 15देवा भवन्ति । 16अशैश्च 17पालयन्ति लोकान् । तानेव पूजयन्त्येते भृग्वादयः ।

प्रकृतिः श्री

“मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं” 18इति तत्संक्षेपाल् लोफ यात्रामूला देवी । तस्मात् तमनयैव सह देवेशमर्चयन्ति परमर्षयः । सा देवी


1. A. विश्वक्तारं. 2. B. यज्ञानयज्ञेयं 3. B. स्थानं 4. छ. प्रज्ञप्राज्ञावस्थाया. 5. क, विभक्तरूपं. 6. क. तुङ्ग. क, तुयै. 7. ३. विसयन्ते इति. 8. भ . धर्मज्ञानवैराग्य. 9. छ, स्वस्तिमाचरन्ति. अत्र पङ्कतिद्वयं स्व कोशे लुप्यते म. मूर्तयस्वस्तिमत्यः 10. . एतासु. 11. भ. व्यूहात्मनः 12. ख. कर्तुरथिकारिणः. 13. तस्मादग्नेः इति क. १4. अत्र स्थाने-निमेषकेषु इति . कोशेषु दृश्यते. क . हरेरावेशोशाः 15. 8. देवांशा. १. क.

अशैलेव. 17. पालिनं, 18. A. तत्क्ले शसंक्षेषात्. छ. B. B. छ. लोकयात्रामूला तस्मात्तयैव
६६
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

श्रीरेितेि प्रोक्ता । सा प्रकतिः । 1सा शक्तिः । तदभिन्नाः स्त्रियः सर्वाः । पुरुषास्तदभिन्नास्सर्वे23ताभ्यां स्थितिः तस्मात् सहैवार्चयेत् । ताभ्यां यद्वर्तितं 4संसारचक्रे यत्सर्वलोकसारं सर्वप्राणिहृदि स्थितं हंसाख्यं 5चेतोरूपं तच्छङ्खम् । यः पृथिव्यादिपञ्चात्मा सर्वदेवमयः छन्द:पक्षः 6सर्वगः सर्वभूतात्मा अनादिनिघनः सुपर्णा गरुत्मान् । पृथ्वीवायुसंयोगाच्चापः शाङ्कर्णम्7 । तेजोवायुमयो बाणः विद्याविद्ये इपुधी । लोकालोकाद्रिः खेटकः । कृतान्तो नन्दकः । 8देहबानन्तरात्मा सर्वेषां दण्डोदण्डः । ध्वजः 9 अपराजिताधारः । भेरी शब्दात्मिका । 10लोकसन्तानभितिः नागः । अश्धः वायुसमवाय11 इति श्रुतयो गृणन्ति12 । तस्मादेतैः सहैव उभयत्र 13विहिते (?) 14देवमर्चयेत् ।

स्थानभेदेन रूपभेदः

मुमुक्षुर्विजने देवेशं शङ्खचक्रधरमेव, 15अन्यत्र आलये पञ्चबेरसमायुक्तं गर्भागारे स्थापयेत् । देवीभ्यामृषिभ्यां भृगुपुण्याभ्यां वा अर्चितं, 16निधीशेन्द्राभ्यां नागेन्द्राभ्यां वा मया वीशेन 17युक्तं वा, सूर्यचन्द्राभ्यां ख्यातीशपद्मापितृभ्यां वा भृगुदुहिणाभ्यामर्चितं वा, सङ्कर्षणप्रद्युम्नानिरुद्धसाम्बैः18 पद्मया 19विासुदेवमेवं स्थितमासीनं वा अन्थतमेन संस्थाप्य 20ग्रामनगरादीनामृद्धयै पूजयेत् । नान्यथै दिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छाखे कश्यपप्रोते ज्ञानकाण्डे भावनाकल्पो नाम पञ्चत्रिंशोऽध्यायः ।।


1. क. सा शान्तिः . 2. B. तदभिन्ना. न दृश्यते. 3. B. भताभ्या. 4. म. संसारचक्र यत्सर्वलोकसारं, इ. चेतनरूप. 6. घ. कर्पगः क सर्वभक्षः ३. सर्वग: 7. क शान्तः . लोकसंसारमितिः (१) 11. छ. वाय्व. 12. छ. गृहन्ति 13. घ. विहीने. 14. B. देवि म. सर्वदेवं. 15. 8. अत्र छ. अत्र लक्षयेत् 17. क. सयुक्त. 18. छ अनिरुस्साम्बर 19. A. वासुदेवं दैविक स्थितं 20. म. प्रामादिनां मध्ये स्थानकं. मिथयेद्राभ्या. . नििधयेद्राभ्यां

. िनीद्राभ्यां.
६७
पटत्रिंशोऽध्यायः

॥अथ पट्टत्रिंशोऽध्यायः॥

पञ्चमूर्तिविधिः

पञ्चमूर्तिविधानेन ग्राममध्ये प्राच्यो 1वा स्थानकं शयानं वा, दक्षिण पश्चिमयोरासीनं स्थानकं वा, उत्तरे शयानमासीनं वा आग्नेये स्थानकं नैवते वाराहं, वायव्ये नरसिंहमैशान्ये हरेिशङ्करं, विजने योगासनं नद्युद्यानसमुद्रपाश् शयानं राष्ट्रान्तो नदीसङ्गमे स्थानकं शयानं वा अन्यत्र सुखासनमेव

पीठकल्पनम्

गर्भागारसमं पादमर्धविहीनं द्वारसमं पादाधिकमर्धाधिकं पादहीनं समं वा, धुवायामं धुवायामषड्भागं 2पीठमुतमम् । अर्धाधिकं द्विभागं मध्यममधमं द्विभागमित्यङ्गिराः । गर्भागारत्रिभागैकमासने3 पीठविस्तारं 4द्वारायामषड्भागमुच्ष्ट्रयं तत्पादहीनं देयोः पीठोच्छ्यमृत्विग्भागं5 विभज्य एकेन 6पादं 7त्रिभिर्जगतिं द्वाभ्यां कुमुदमेकन केसरं पञ्चाशैः कर्णिका 8पट्टिके 9द्वाभ्यामेवं सिंहासनं विधानेन कल्पयेत । आयामं द्वात्रिंशांशत्रिभाग10 शयनोच्छूपं चतुर्भागं िवस्तारं शेपं युक्त्या कारयेत् । स्थानके द्वादशांशे पद्माकारं तदर्धाच्छूयम् । अर्यायास्तु भुवङ्गसमं त्रिवेदिसहितं 11चतुर वा । मण्डलं अथ वा एकामेव वेदिको कारयेत् ।


भगवदवतारार्चनम्

यदा ग्लानिर्धर्मस्य, परिपालनाय नारायणाद्भगक्तः 12 प्रत्यंशरूपाणि 13युगे युगे प्रजातानि भवन्ति । तानि रूपाणि संस्थाप्यार्चयेत् ।।

इति श्रीवैखानसे भगवच्छा कश्यपप्रोक्ते जानकाण्डे पञ्चमूत्र्याद्यालयस्थाननिर्णयघुबबेरमानविधिर्नाम षट्त्रिंशोऽध्यायः


1. म. पििमे. B. आसमान वा. 2. . B. पीठमानं द्वारपद्भागात्पीठं इत्यधिकम्. 3. छ. आसनं. 4. ग. आरायाभ. ४. B. ऋत्विग्विभज्य. ४. छ. पादुकं 7. छ. त्रयै. . छ. पट्टिकां. 3. द्वाभ्यां द्वाभ्यमेवं. A. द्वाभ्यां शिष्टमेवं सिंहासनं. 10. छ. द्विभागं. 11. B. चतुरश्रीशश्यभवेदिकांकारयेत्. 12 ल. प्रत्येकं रूपाणि. 15. A. तत्कमरूपाणियुगे.

६८
श्रीवैखानसे भगवच्छात्र काश्यपीये ज्ञानकाण्डे

॥अथ सप्तत्रिंशोऽध्यायः॥

दशावतारस्वरूपम्

मत्स्य कूर्म वराह नरसिंह वामन जामदग्न्यराम दशरथराम बलभद्र 1कृष्ण कल्किन इत्येतान् बृहद्कृतविमाने गर्भागारं द्वादशधा विभज्य आग्नेय्यां पूर्वभागे तप्तहाटकसन्निभं रक्तपद्मारूढं वितस्तिविस्तृतं मत्स्यरूपं, पश्चिमे अञ्जनाभ2 षोडशाङ्गुलविस्तृतं तदधौच्छ्यं कच्छपं चतुरश्रपीठसंस्थितं, 3वराहवदनं श्यामलं चतुर्भुजमुध्यश्रितोत्सङ्ग4 पीताम्बरधरं शङ्खचक्रयुतं नरवराहरूपं 5दंष्ट्राकरालं। सिंहास्यं सटाऽऽटोपं मुक्ताभकं चतुर्भुजं वीरासने संस्थितं नरसिंहं वामनं श्यामाड़परं ब्रह्मचारिव्रते स्थितं, जामदग्न्यं दूर्वाभं रक्तवल्कलसंवृतं 6टङ्कहस्तं जटाधरं, रामं रम्यविभूषणं चापबाणधरं सीरिणं बलभद्ररामं, कृष्णं यौवनशालिं नीलकञ्चितकन्तलं लीलायष्टिधरं, कल्किनं रक्तसप्त्यधिरूढं भिन्नाञ्जनाभं कवचोज्ज्वलसन्नाह करवालकरम् एवं आग्नेयादीशानान्तं8 9द्वारपादं विहाय नवभागेषुदशावतारान्संस्थाप्य10 पश्चिमे भागे अनिरुद्धमादिभूतमनन्ताऽत्मानं स्थापयेत् एतेषां 11 पृथक् पृथग्वा विमानं कल्पयेत् । एकत्र स्थापिते सर्वदानफलं सर्वयज्ञफलं प्राप्य विष्णुलोके महीयत इति विज्ञायते ।

अथ पर्वतोत्सङ्गे नदीतीरे विष्णुच्छन्दविमाने मत्स्यकूम सहैव पूर्ववत् । ब्रहोशाभ्यामर्थितं सर्वतोभद्रे अङ्गनाकारे सोमच्छन्दे वा अरण्ये वाराहं मह्याश्लिष्टं शयानमासीनं स्थानकं वा वीशवासुकियुतं पुण्यधर्माभ्यां पूजितं पुष्टिकाकुमुद्धती व्याजने कुहयद्वारोभयतः ब्रह्मश्रीः राजश्रीः चत्वारो वाहनं वेदाः शैपिकस्तु पुलिन्दाख्यो मुनिः । शेपं युक्तया कारयेत् । पर्वताकारे नन्द्यावर्ते सर्वतोभद्रे पौष्टिकोजलपत्रस्वस्तिकान्यतमे उपरितले नृसिंहं स्पटिकोपलमध्ये वा उत्कुटिकासने स्वस्तिकासनेन वा आसीनं जानुप्रसारीतोक्तम्भद्विबाहुं शङ्खचक्रधरं


1. क. ग. हलिकृष्ण . 2. ३. अञ्जनाम. 4, 8. नगस्थ, 7. B. शङ्खाभद. 8, कः

१. ४. दश. 10. 4. संस्थाप्य मध्ये पश्चिमे. 11. एतेपी प्राविमानं.
६९
एकोनविंशोऽध्यायः

वामदक्षिणोत म्झजानुस्थैकहस्तं प्रसारितावलम्बितोरुस्थैकहस्तं शङ्खचाचरं वा सिंहासने चतुर्भुजं ब्रहोशाभिष्टुतं वा देवीभ्यामृषिभ्यां यज्ञतीर्थाभ्यां ब्रहोशाभ्यां सामभूतीशाभ्यां वाहनशैषिकाभ्यामासीन, गारुडभौतिकसोमच्छन्द चतुस्फुटाद्यतया काम त्रिविक्रमंश्यामलङ्गंद्विबाहुप्रह्मचारिोतस्थितं वामहस्तवृतछब्रमन्वहस्ताक्षा कनकशखिलाभ्यां मुनिभ्यां युतं वामनाकारं, त्रिविक्रमं जानुसमं नाभिसमं वा उद्धृतैकपादं स्थितदक्षिणचरणं चतुर्वाह दुहिणक्षालितालम्बजहुकन्यायुतोतचरणं बलिं वामनयुतं वीज्ञार्दितं भृगुं चन्द्रादित्यनमस्कृतं, श्रीप्रतिष्ठितके महाशङ्खे वा जामदग्न्ये, श्रीप्रतिष्ठितके महाशङ्खे वा रामं सीतासौमित्रियुतं हनुमद्भरताभ्यो, स्वस्तिके चतुस्फुटे वा बलभद्रारामं, गणिकाविहारकुम्भाकरत्रिकूटमहाहंसान्विते रुक्मिणीवीशाभ्यां वा संयुतं श्रीदाम्ना मायूरके कूर्मे चत्वरे वा, ककिं पूर्ववत्

वैराग्ययोगैश्वर्येप्सु मत्स्यकूमौ राजराष्ट्रविवृद्धये वराहं शत्रुदस्युविनाशाया पराजितत्वकाङ्क्षी नृसिंहं राज्यलाभाय विद्यार्थ वामनं त्रिविक्रमऽथ जामदग्न्यं धर्मवृद्धिसुखोकाङ्क्षी रामं योगार्थी सार्वभौम त्व) कामो बलभद्ररामं भोगैश्वर्य सुखप्रीत्यै कृष्णं पापौघविनाय कर्किणं पूजयेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपोते ज्ञानकाण्डे दशावतारविधिनम सप्तत्रिंशोऽध्यायः॥

७०
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

॥अथ अष्टत्रिंशोऽध्यायः॥

प्रकृतिपुरुषयोः स्वरूपम्

प्रकृतिपुरुषौ 1उभावनादी । 2ताभ्यां लोकप्रवर्तनम् । 3विकारगुणाः सर्वे 4प्रकूतिसमुद्भूताः । कार्यकारणकर्तृत्वे हेतुः प्रकृतिः । सा प्रकृतिः श्रीरिति व्याख्याता । पुरुषः सुखदुःखानां भोक्तत्वे हेतु, 5प्रकृतिजान् गुणान् भुङ्क्ते । प्रकृत्यैव सर्वाणि कर्माणि 6 । तस्मात सर्वप्रयत्नेन श्रियं देवीं पूजयेत् । 7सा च प्रसादानुग्रहपरा वैष्णववत्सला । ततः श्रियन्तु साधयेद्य त्रात् आमृत्योः श्रियमेव काङ्कक्षेत । दुर्लभो 8नैनामवमन्येतेत्येवमाद्याः श्रुतयो 9गृणन्ति।

श्रीपूजाविवैिः, श्रीस्वरूपम्

तस्मात् ग्रामनगरफ्तनादिषु नृपवेश्मसु 10द्विजोदवसितेषु च पूजयेत् । श्रीवत्सन्द्यावर्त 11नन्दीविशालोत्फुल्लसर्वतोभद्रान्यतमे मन्दिरे इन्दिरां सुमुखी माबद्धपट्टमकुटा मुक्तालङ्कारमालिकां 12 सर्वरत्नमण्डित 13 भुक्ताभरणविभूषित गात्रिकां 14बद्धपीनस्तनीं 15कृशमध्यां पृथुत्तरनितम्बबिम्बं धतकौशेयबरुमा देवी देदीप्यमानमेखला 16अनादियौवनसौभाग्यां धृतहस्तसितपङ्कजयुगां 17वरदैकहस्तां धृतरत्नमञ्जरीं वा द्वाभ्यां हस्ताभ्यां धृतकमलां हृद्यां सहस्रादित्यसमप्रभां मन्दारमालालकृतां देवीं पदमासनसमारूढं छायायां कल्पतरोः 18संस्थाप्य तस्या पार्श्व देवेशं तामुपलालयन्तं संस्थाप्य देव्याः पार्श्व 19स्यमन्तककौस्तुभचिन्तामणीन् शङ्खपद्मनिधी संस्थाप्य 20क्ष्माविभूतिशान्तिकान्तिभि व्यजन


1. B. उपेतावनादी. 2. अनादिनिधनाभ्या. 3.B. विदुः 4. म प्रकृत्युत्पन्ना. A प्रकृत्यापन्ना. 5. A. प्रकृतिस्थः पुरुषः. 6. A. क्रियमाणानि करिष्पमाणानि च भवन्ति. क्रियमाणानि तस्मात्सर्वेत्यादि B. कोशपाठ: 7. A. B. सा च प्रसन्ना दासानुग्रहवरा. 3. छ. तत् A. ता. 9. छ. गृहन्ति . 10. A . द्विजोदवसितेपूद्यानेषु च. 11. क. नदीविशात. 12. A. मौलिक. 13. ग. रत्न. मण्डित. ब. 14. B . मात्राबद्धपीन. 15. छ. अकृझ. 16. A. अदियौवन. 17. छ अभयवरंदैक, 18. क. संस्थापितं. 19. च.

सनन्द्रकौस्तुभ झ. समन्दक. 20. म. लक्ष्माविभूति.
७१
अष्टत्रिंशोऽध्याय

हस्ताभिः इन्द्रशेवधिपाभ्यां द्वारपालकाभ्यां रक्तपङ्कजमध्ये1 स्यापयेत् । एव 2स्थापितायां देवदेव्यामभूत्यसमृद्धधलक्ष्म्यो नश्यन्ति । अथवा पार्श्वयोः गजाभ्यां उद्धृतकुम्भजलाम्रावयुतमौलिकां वा स्थापयेत् । पुण्या प्रजा धनापि यशः श्रीः प्रज्ञायोगर्धयश्च भविष्यन्ति । अतः सम्यक् प्रयत्नेन श्रियं संस्थाप्यार्चयेदिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे स्वतन्त्रलक्ष्मीलक्षणं नाम अष्टत्रिंशोऽध्यायः॥

॥अथ एकोनचत्वारिंशोऽधयायः॥

परिवारविधानम्

अथातः 4परिवारालयविधानम् । मूलागारविस्तृतसमं पादाधिकमर्धाधिकं वा । परितः प्राकारं मण्डपं वा । तन्मध्ये वाहनागारमुत्तरे पुस्तात् िद्वगुणम् तत्सूत्रे 5शैिषिकमवासंगरुडगोपुरयोर्मानंयाक्तावद्रोपुरचक्रयो तावच्छहरूलध्वजरवमहाभूता नामेवं द्वित्रिचतुःपञ्चषट्सप्तप्राकारान् कल्पयेत् । सप्तप्राकारमत्युत्तम मेकन्त्वध माधमम् । गर्भार्ध परिवाराणामायतनम् । यद्यदूपं 6धुवरूपं तद्वत्परिवाराणाम् । सेनेशमासीनं कुर्यात्सर्वत्र । शयने सर्वेषां स्थानकमासीनं वेति केचित्7 । ग्राच्णैव वीशमन्येषां ध्रुवद्रव्येण कारयेत् । वीशं रविं गुहं विघ्नं धिषणां ज्येष्ठामश्मनैव कारयेदिति भृगुः । गर्भागारद्वारे मणिकसन्ध्ये द्वितीये8 तापस वैखानसौ9 सोपानमध्ये श्रीभूते विमानस्य बहिः प्राच्याद्यतरान्तं 10न्यक्ष विश्वकर्ममित्रक्षतृन्, इन्द्राग्नियमनीलवरुणवायुकुबेरेशान् क्रमेणैव , गोपुराद्दक्षिणे


1. म, मध्यमे, 2. B. स्थापिते देवदेव्या. 3. क. योगयिध. घ. देव 5. म. शैविका देव्यामैश्वर्यसमृद्धिस्त्वाहता अलक्ष्मीर्नदयति. 4. म. परिवारविधानम् गारं. 8. क. द्वितीये द्वारे. 6. यद्युवाणां रूपं. 7. छ. केचिद्वदन्ति वीक्षमन्येषा.

3. म. सिदिदौ. 10. न्यक्षमित्यादि विनीयान्साः पठयन्ते क कोशे.
७२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

ब्रह्माणं वामे किष्किन्धं तद्बहिः वक्रतुण्डानन्तौ रविभौमभन्दहेमश्यामसितभृगु सोमरुद्रान् प्रागादीशानन्तं तृतीये गुहवीरक्षकदुर्गारोहिणीमातृधिपणाज्येष्ठ पुष्परक्षकस बलिरक्षकान् क्रमेण स्थापयेत् । मूर्तिभेदप्रतिष्ठाचेत् तत्रोक्तविधिना कारयेत् । अत्र 1सूत्रप्रदर्शितविमानानि परिवाराणां 2मानालझरभेदाश्च तन्त्रेणैव, न कात्स्न्ये नोक्तानि ।

वर्णहीनं 3वा उपलजम् । 4वर्णयुते नाहाद्यविहीनं प्रकल्प्य वर्ण योजयेत् । अयुश्रीकीर्तिवृद्धिदं सौम्यं सर्वकामफलप्रदं स्थानकं, पुण्यवृद्धिद मासनं, शयनं योगैश्वर्यप्रदम् । तस्मात् स्थानकसुखासनशयनयोगासनान्क्रमेण आश्रमिणः कुर्वन्तीति भृगुः । तस्मात् सम्यक् परीक्ष्य इच्छानुरूपं कारयेदिति 5विज्ञायते ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपोते ज्ञानकाण्डे परिबारालयविधानं नाम एकोनचत्वारिंशोऽध्यायः ।।

॥अथ चत्वारिंशोऽध्यायः॥

महापूजारूपकल्पनम्, दारुसङ्ग्रहः

अथ महापूजारूपकल्पनं व्याख्यास्यामः । महामूर्त आयु श्रीकीर्ति मिच्छन् शिलया, प्रजापुण्यवृद्धिमिच्छन् ताम्रण, योगौश्वर्यसुखार्थी दारुणा, सुवर्णभूम्यादीच्छन् मृण्मयेन कल्पयेत् । महारूपं मृदा चोपलैरेव कारयेत् । तस्य पूर्वं 6मृदरणात् शूलग्रहणं कारयेत् । 7 शुभक्षं पूर्वोक्तगुणसम्पन्न गुरु झग्वस्त्राभरणाशिभिरल्कृत्य अनुज्ञाप्य जितं त’ इति भगवन्तं प्रणम्य प्रतद्विष्णु स्तवत' इति देवागारं प्रदक्षिणीकृत्योक्तलक्षणसम्प शिलोनमम्बरादिभिरामन्य8


1. क. सू. 2. छ. नामलङ्करभेदानि तन्त्रैकासौम्येनोक्तविहीनं वा उपलक्षणं 3 A बौपस्वक्षणम्. 4. क. वर्ण युक्तमन्यविहीनं. 5. A इति कश्यपः . 6. B. मृण्मयार्थ

इं. दारुणा. 7. छ. शुभर्षे शयननक्षत्रे . 8. A. जतंकृत्यामिमन्त्रप.
७३
चत्वारिंशोऽन्यायः

वास्याकुठारादीनाहत्य 1 शैषिकचक्रौ सप्तविंशतिभेदैरभ्यच्र्यालकृत्य यानमारोप्य पूर्ववङ्गत्वा उक्तलक्षणसम्पन्ने द्रुममाश्रित्य संशोध्य ‘कृक्षराजं देवावासं सुशालिनं 2विरिचिनिर्मित' मिति, एतस्योत्तरे अमितं पश्चिमे अनपायिनं 3परञ्चादि 'भवते भवा' येत्युक्त्वा दारुचक्रान्तरे अभ्यच्र्य अमिताड्धिपयोर्मध्यये अग्निं समाधाय आघारान्ते अतो देवादि4 वैष्णवं रौद्र ब्राह कौबेरं मूलहोमञ्ष हुत्वा भूतेभ्यो बलिं दत्वा सहस्रशीर्षादिना तरुमभिमन्त्र्य5 गुरवे दक्षिणां दत्षा पुण्याहं वाचयित्वा तन्मूलं ‘सोमं राजान' मिति घृतेनालिप्य ‘शम्रो देवी’ रिति क्षीरेण च अध्यचमने6 दत्वा 7आशीर्भिराधोष्य विष्णुरुवां रक्ष' त्वितेि प्रतिसरं बद्धवा प्रभाते स्नात्वा बलिं प्रक्षिप्य 8 पार्श्व वृक्षराजाय देवावासाय 9सुशाखिने 10 विरिञ्चिनिर्मिताय 11सुपत्राय सुपुष्पाय वनस्पतिभ्यो द्यावापृथिवीभ्यां स्वा' हेति व्याहृत्यन्तं हुत्वा 12 विष्णवे श्रीधराय वराहायोव सन्धारणाय सर्वव्यापिने श्रियै हिरिण्यै ख्यातीशाय चिरापुषे ब्रह्मणे स्थाणवे 13सर्वदर्शिने चक्रयामिताय देवेभ्यो महेभ्यो भागेभ्यः स्वाहेति व्याहृत्यन्तं हुत्वा अग्निं विसृज्य परस्वादीनभ्यच्र्य आदाय रुद्रमन्य' मित्यग्निमुपस्थाय नमो वरुणः शुद्ध' इति जलेनाऽप्लाव्य प्रदक्षिणीकृत्य प्रत्यङ्मुखः स्थित्वा 14आत्मानमच्युत ध्यात्वा ‘भवते भवा' येति15 वृक्षस्य दक्षिणे सोमं राजान’ मिति 16पश्चिमे 17नाथपा’ ले त्युत्तरे ‘प्रससेति प्राण्यां छेदयित्वा पतनादीनुपलक्ष्य मुखं पाश्र्व पृष्ठमिति ज्ञात्वा त्वगादीनुन्भुध्य सारमादाय 'वसोः पवित्र' मिति 18करीषेणालिप्य 19ध्वजपिठछादिभिरलकृत्याधोष्य


1. छ. हृत्वा. 2. B. निर्मितममितमिति. 3. छय पार्श्वयोः भूर्भवस्तुवरित्युक् त्वऽभ्य दारु छ. पाश्चदर्भवतेि. B, भवस्येत्युक्त्वा दारुचक्रान्तरे. 4. म. B. 7. वाराघोष्य. 8. B. तत्पात्रप्लपुः कृक्ष. ३. ३. जालिन इति पाठः 10. य इदं नास्ति. 11. B. सुक्षत्राय. 12. इतः प्रभृति पायाहृत्यन्तं गलितं स कमेडे. 13. A. सपनेि . 14. B. आत्मनि. 15. B. भरदेवेति. 16. . प्राङ्मुख. 17. ल. आपात्रेति. 18. छ. कर्षेण सर्वत्र च. 19. म. इत अरभ्याघोछेत्वन्तं न ७४ श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे 'रथादीनारोप्य अगारं गत्वा अमितानपयिनौ संस्थाप्य देवेशं प्रणम्य शुभाशुभं ज्ञात्वा शान्तिं हुत्वा आरभेतेति विज्ञायते । इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे महापुजारूपकल्पनं नाम चत्वारिंशोऽध्यायः ।। । अथ एकचत्वारिंशोऽध्यायः ।। शूलपाणम् अथ शूललक्षणम् । प्रोक्षणैः प्रोक्ष्य अतो देवादिना अग्रं 'रुद्रमन्य' मितेि “मध्यं ब्रह्मजज्ञान' मित्यधस्तादभिमृश्य गोदानसूतेन वास्येन(स्या?) तक्षयेत । पश्याच्छिल्पी भगवन्तं छियात्वा उऊध्र्वभागे दक्षिणे दक्षिण करं वामे वाम करं मध्ये वंशदण्डं अधोभागे तथा पादादूरुदण्डायामे षड्विशत्यङ्गुलं जान्वोर्भागं जड् वा ऊरूसमे चरणौ जानुसमौ पाष्ण चतुरङ्गुले "पुरस्ता दादित्याङ्गुलमूरू जडेघ च भवत इत्यङ्गिराः । कटेिदण्डायामं चतुर्यवाधिकं ऋत्विक्परिणाहं क्रियाङ्गुलं कोलकं शिखायामविस्तारमर्धाधिकाङ्गुलं पलाशमुकु लोपमं वंशदण्डं चतुरश्र विस्तारं भागायाममश्धिनीयुतं षष्ट्यङ्गुलं वक्षोदण्डायामं द्वात्रिंशदङ्गुलं बहुलमर्धाधिकं तालं विस्तारं पर्वपार्श्वयोर्भुजभेदेन "शिखाः कार्या: । शिखायामं कोलकं तदर्धविस्तारं वक्षोदण्डं त्रिभिश्छिदैः तद्वत्कटिः दण्डञ्च । पार्धदण्डायामं प्राजापत्यविस्तारमर्धाधिकं त्रिमात्रमूध्वधशिखामानं कोलकं बाहुदण्डायाममङ्गनायुतं “त्रिष्टुप् प्रकोष्ठदण्डायाममेकोनविंशत्यङ्गुलं भूजनाहं* प्रादेशपरिमण्डलं प्रकोष्ठं वस्वङ्गुलं 1‘ध्रुववदानुपूर्येण काश्र्यवत् 1. B. रथदिना. 2. इदं. क कोशमात्रं दृश्यते, 3. क, दारु प्रोक्षणै: 4, छ. मध्यमं. 5. वास्थने िक कोशे नास्ति. संलक्ष्ये दत्यस्ति. 8. क. सहध्यात्व. 7. ल. दक्षिणं. 8. क, पाददण्डमूरु. 9. छ. अर्धजानु. 10. क. अङ्गुल 3. पुरस्तादि. त्यङ्गुलं. 11. छ.

शिखरकार्य. 12. त्रिकं प्रकोष्ठ. B. नुझुप्प्र प्रकोष्ठ 13. छ, नामं 14. ग . शुावानुपूर्येण
७५
चत्वारिंशोऽध्यायः

भवति । 1जाम्बूनदरौप्यशुल्बान्यतमैर्वा2 अधिकप्रदेशेन पाणितल करोति । ऊरुमूलपरीणाहमृत्विगगुल पृष्ठफलकमानं प्राणायामाङ्गुलं वस्वङ्गुत वा करोति । 3अर्धाधिकपञ्चाङ्गुलं चतुरङ्गुल व्यङ्गुलं विस्तारं रुक्मरौप्यशुल्चतरूणा मन्यतमेन मौलिदण्डं रुक्मरूप्यताप्रान्यतमेन शूलं भवितव्यमित्याचष्टे भृगुः ।।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे दारुशूललक्षणविधान नम एकचत्वारिंशोऽध्यायः ।।

॥अथ द्विचत्वारिंशोऽध्यायः॥

शूललक्षणविस्तरः, पौराणिकस्थले विशेष

4स्थानके चतुरश्रमासनेऽष्टाध्यं शयने कृतमेवं कारयेत् । मेढ़ादानाभे श्चतुरथं तद्ब्राह्यमिति 5नाभेर्हिक्कान्तरमष्टाश्च 6भवभागमिति 7हिक्कया मूर्धपर्यन्तं वृत्रं वैनेत्रमित्येव 8त्र्यंशं शूलमित्यात्रेयः । पौराणिकेऽपि पुराणं यत् तदेव कुर्यात् । अन्यथा राष्ट्रस्य यजमानस्य राज्ञो महतरो दोषो भवति । देवीनां वंशायामं वेदाधिकशक्करी पार्श्वयामं रसाधिकं 9त्रिंशदङ्गुलं 10वक्ष चतुर्विशदङ्गुल11विस्तारं रसं तदर्ध बहुलमर्धादिकं द्विमात्रं 12शिखायाममध्यर्ध विस्तारं कान्यायाममृत्विग्विस्तारं(?) रसमुत्सेधं कोलकं शिखायामं सार्धमात्रं तदर्धमात्रं तदर्धविस्तारमूरुविस्तारं पावकमग्रे द्वियवाधिकं कोलकं जङ्घामूलविस्तारं 13यवहीनांशुक्षणिः ग्रीवाक्स्तिारं कोलकं बाहुविस्तारं यवाधिकाग्निराविस्तारं


1. B. नेत्यत्रावरत्रिक, 2. क. B. तामाधयिक. 3. अर्धाङ्गुलं वा कारोति इत्यधिकं घ. कोशे. 4. आसनभेदानीत्यधिकं छ. कोशे. 5A. छ. नाभेरष्टाश् 6. स्र भवगमिति. ग. B. भगवद्भागं. . त्रिनेत्रपर्यन. 8. स. झ्मं. 7. हेिक्काया गा. छ. 8. गा 10. क. पक्ष्मदण्डं. 11. स. अल्गुलविस्तारसं. 12. छ. शिखाया B. शिखायुकं .

13. आशुशुक्षाविस्तारं
७६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

कोलकं प्रकोष्ठविस्तारमधधिकं तत्त्वमग्रविस्तारं द्वियवाधिकमात्रं हस्तपादतलौ कलौ ताम्रपत्रेण योजयेत् । न 1कीलबन्धैः । प्रमाणहीने सर्वप्रजामारणम् । तस्मात् ज्ञात्वैव बुद्धघोह्य हित्वा) यत्नतः कारयेत् ।2ठूलानि प्रमाणयुक्तान्यादाय प्रोक्षजैः प्रोक्ष्य रात्रिसूतेनाभिमृश्य विष्णुगायत्र्या 3तत्तत्स्थाने संयोज्य स्थापये दिति विज्ञायते ।।

इति श्रीवैखानसे भगवछात्रे कश्यपप्रोते ज्ञामकाण्ड आसन्नभेदादिनिर्णयो नाम द्विचत्वारिंशोऽध्यायः ।।

॥अथ त्रिचत्वारिंशोऽध्यायः॥

शूलस्थापनविधिः

अथ भूलस्थापनम् । उदगयने आपूर्यमाणपक्षे सुनक्षत्रे सुतिथौ पूर्वोक्तगुणसम्पन्नानुक्तदोषविवर्जिताननुज्ञाप्य तैरुक्तविधानेनाचरेत् । तत्र स्थाप काञ्धत्वारः सुतुप्तश्मश्रुकेशाः सुवस्राः अपराहे उपवासव्रतं कुर्युः । सोपवासं शिप्यं हेरण्यपवमानैः “अणोरणीया” नित्यनुवाकैश्चाभ्युक्ष्य 4गुरुः शिष्यस्त्व मित्याहरेत्। तेन शिष्यः पापात् प्रमुच्यत इति । 5 स पत्नीसहितः श्रुत्वा6कल्प विधिं भगवन्तं 7ध्यात्वा श्रद्धाभक्ती पुरोधाय निशायं 8संविशेतू । प्रभाते स्नात्वा 9धुचिः शुचिवासस्समन्वितोऽन्तर्जलगतः अधमर्पणं कृत्वा प्राणायामं 10सह शतं वा अष्टयुतमभ्यसेत् । प्राजापत्ये मुहूर्ते आद्भिः प्रक्षाल्य पञ्चगव्यैः स्नापयित्वा “नमो वरुणः शुद्ध” इति 11तैलेन शूलमालिप्य “वन्नो देवी:" सोमो धेनुमिति मध्वाज्यमिश्रमालिप्य “भूः प्रपद्य” इति देवेशं नमस्कृत्य “परं रंह” इति पीठादादाय "प्रतद्विष्णुस्तवत” इति श्वभ्रमध्ये


1. ग. किल. 2. ३. लानीति न दृश्यते. 3. छ. तत्र स्थाने. 4. छ. गुरुः बिध्यस्त्वगित्युदाहरेत् च. गुरु शिष्यत्वं. क. गुरु शिष्यात्चमाचरेत्. 5. गुरु स्वपत्नी सहितं कृत्या. क. A. सपत्नी. 6. क. कल्पविधं. 7. क. स्नात्वा. , क. स्वपेत्. ४. शुचिरप्य

बुचिः 10. घ. अष्टसहस्र चतुःषष्टिसंयुतं च. 11. तिलतैलेन.
७७
त्रिचत्वारिंशोऽध्यायः

देवेशं संस्थाप्य विष्णोर्दक्षिणतः शूलं “मधु वाता” इति मधुना प्रक्षाल्य स्वस्ति दा० वीति प्रोक्ष्य “वसोः पवित्र मिति पञ्चगव्यैः देवेशं संस्नाप्य तत्रावशिष्टगव्यैः “आपो हि' ष्ठेति तत् शूलं प्रोक्ष्य पश्चाद्देवेशं 1क्षीरघृत मधुसिद्धार्थादकाक्षतोदककुशोदकगन्धोदकैः “शम्रो देवीरान आयाह्यग्निमीले पूतस्तस्येमा औषधयोऽभित्वा शूर 2 चत्वारेि वा” गिति 3संस्नाप्य “आप्याया” स्वेति पुनस्संस्नाप्य वस्त्रोत्तरीयचित्रकक्ष्याभरणादिभिरलकृत्याभ्यच्र्य शूलमपि सहस्रशीपििदना अग्ने एकाक्षरादिना मध्ये विष्णोर्नुकादिना अद्यस्तादभिमृश्य भिरलहुर्यात् । ततो देवेशं प्रणम्याभ्यच्र्यपायसादीन् निवेद्य दक्षिणां दत्वा मूलागारस्य दक्षिणे यमपावकयोरन्तरे देवशं संस्थाप्य तस्य दक्षिणे शूलं पुण्याहं वाचयित्वा “स्वस्ति दा” इति प्रतिसरं बछलीयातू ! शूलमपि तया कृत्वा श्रीवृक्षफलके शूलं सोत्तरच्छदे शाथयेदिसि विज्ञायते ।।

इति श्रीवैखानसे भगवच्छा कश्यपप्रोते ज्ञामकाण्डे शूलस्थापनविधिर्नाम त्रिधत्वारिंशोऽध्यायः ।।


॥अथ चतुवत्वारिंशोऽध्यायः॥

शूलस्थापनविस्तर, प्रसङ्गगानिस्बलमकबभम्

एवं कृत्वा प्राकाराद्बहिस्तरे भूमियज्ञ तथा हुत्वा प्राध्यादिमध्यपर्यन्तं पञ्चस्वाहवनीयादीन् पूर्ववत् स्थापयेत् । 7आधारस्थानानि अथैषां संस्थानं


1. च. क्षीरमधुघृत. 2. चत्वारेि वति (१ 3. संस्नाप्येति लको नास्ति. 4. B. ज्ञात्वा. म. स्मरेत्. 5. च . स्वस्तिदेवेति. 8. क. शाययित्वा. 7. ल. आकार

स्थानान्यैषां स्थानम्
७८
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

लोकाः । तस्मात् चतुरश्रमाहवनीयं स्वर्गलोकमिति औपासनविधानेन । चन्द्रार्धाकृतिमन्वाहार्यमन्तरिक्षलोकमिति ऊध्ववेद्या दक्षिणोत्तरं 1द्वात्रिंशत् 2प्राक्प्रतीच्यन्तरं षष्टिरेवं द्विवेदिसहितं विस्तारोत्सेधं भागं रसनिम्नमेवं कारयेत् । गार्हपत्यं पूर्णचन्द्राकृतिं भूलोकमिति उध्वदिः षट्त्रंशदङ्गुलं समम् । आवासथ्यं त्रिकोणं भहलकमिति ऊध्र्ववेद्येकभुजे षडयवाधिकमष्टचत्वारिंशदेवं 3त्रिभुजं द्विवेदिसहितम् । सभ्यं चतुरथं जनो लोकमिति । श्रामणाकाग्निकुण्हं ब्रह्मसो मपितृस्थानसमन्वितं विधिना कारयेत् । एतेषामाघारे महाप्रतिष्ठायां यथोक्तस्तथा पृथक् पृथक् भेदेनैव आघारं हुत्वा आहवनीये दौवारिकं गारुडं वैघ्न नागराज ध्वाज रवमहाभूत दैवत्यं अन्वाहार्ये इन्द्राग्नि यम गुह हवीरक्षकदुर्गामन्त्रैः गार्हपत्ये 4नीलवरुणवायुरोहिणीमातृपुष्परक्षकदैवत्यं आवसथ्ये कुबेरशानादित्यबलिरक्षकसरस्वतीदैवत्यं सभ्ये वैष्णवं सर्वदैवत्यं जुहुयात् । ब्राह्म श्रीभूमिदैवत्यं गारुडं वैष्वक्सेनमार्ष पारमात्मिकमीङ्कारादीन् क्रमेणाग्न्यास्ये जुहोति । प्रभाते स्नात्वा मृष्टसिक्तोपलेपनाचैः देवतागारं संशोध्य ध्वजपताका पुष्पदाम धूपदीपादिभिरलङ्कत्य शयनस्थं देवं सम्प्रणम्याभ्यन्तरं विभज्य किञ्चि न्मानुषमाश्रित्य दैविकस्थाने स्थानकस्य आसनं चेद्ब्रह्मसूत्राद्वामे शयनं दैवमानुष योर्मध्ये श्ध भागावगाढं 5पोडशाङ्गुलावगाढं वा द्विगुणविस्तृत चतुरश्र समुपकल्प्य कारयेत् ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे पञ्चाग्निहोमविधिर्नाम चतुश्चत्वारिंशोऽध्यायः ।।


1. क. त्रिंशत.2. क. प्राापरं. 3. म. प्राङनिकात्यं निले विक्षोणं 4. म. इत आरभ्य

शयनस्थमित्यन्तं न दृश्यते. 5. म. पडोशेति पदं दृश्यते,

॥अथ पञ्श्वचत्वारिंशोऽध्यायः॥

शूलस्थापनाथै रत्नन्यासः

1साक्षतोदकै पञ्चागत्यैः प्रोक्ष्य गोमयेनोपलिप्य श्वभ्रमध्ये अधोभागे गज “तमेकनेमि” मिति “ब्रह्मादेवाना” मितेि ब्रह्मस्थाने ब्रह्ममणेि “इन्द्र प्रणयन्त” मितिन्द्रस्थाने इन्द्राय हरितालबजे “अग्नावग्नि" रित्यग्निस्थाने मनशिलामौक्तिको “थमो दाघार नमस्त” इति यमस्थाने अञ्जनवैडूर “पसवः प्रथम” इति “मरुतः परमात्मे' ति वायुस्थाने पारदपुष्यकान्तौ “मोम राजान" मेिति सोमस्थाने 2सौराष्ट्रघन्द्रकान्तौ ‘ईशानःईश ईशित्र” इति ईशस्थाने गोरोचन योरन्तरे सिद्धेभ्यः प्रवालकं “इमां मूर्धन्या” इतेि नीलवरुणयोरन्तरे गान्धर्वेभ्यो अप्सरस्वितेि” वरुणवाय्वन्तरे अप्सरोभ्यः शुक्तिज “य काद्रवया” इति वायुसोमयोरन्तरे नागेभ्यो विमलमणिं “अर्यम्णः कुम्भी'तेि धनदेशानयोरन्तरे अर्यम्णः प्रवालं “तं त्रीण्ये”षेतीन्द्रशानयोरन्तरे भूतेभ्यो नील तस्मादुपर “तमेकनेमि”मित्युपरेि गरुडरूपं ब्रह्मस्थाने ब्रह्मणे सौवर्ण गैरिक इन्द्राय षष्टिकव्रीहियवौ अग्नये कुलुत्थमाषौ यमाय मुद्रगोधूमौ नित्रीतये तिलतिल्वौ वरुणाय यवशययौ वायवे नीवारप्रियङ्गू सोमाय गोधूमययौ ईशानाय सर्वबीजानि तन्मन्त्रेण 7पूर्ववन्निक्षिपेत् । 8“तमेकनेमि” मित्युपरि कूर्मरूपं 9“भूमानोऽग्र” इति गदाचक्रासिशक्तिशरान् दक्षिणपार्श्व वामे “तन्मा यशोऽग्र” इति शङ्खशाङ्कर्गखेटकन् यथाक्रमं प्रतिष्ठापयति । श्रीवत्सपूर्णकुम्भ र्यादर्शमत्स्ययुग्माङ्कशशङ्खावर्तानीत्यष्टमङ्गलानि इन्द्रादीशानपर्यन्तं यथाक्रमेण


1. म. उदकाक्षतपऽयगयै. 2. सौराष्ट्रचन्द्रकान्तामितेि सर्वत्र पाठ . 3. अत्र इतीत्यधिकं भाति. 4. छ. B. लोहिताक्ष, 5. छ. सिद्धानं. 6. तीणीति मुद्रित. पाठ. 7. छ. पूर्व 8. B. तमेकेति. 9 भूमानन्तोमी रेति मुद्रितपाठ ८० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे 1“भूयाम कृत्या” “नमस्सुलोमि” “स एको भृत्” “देवस्य त्चा” अतो सर्वरत्नसमन्वितं हाटकाम्बुजमध्ये कोलकोच्छूयं जातरूपमयं श्रीरूपं कृत्वा “शं सा नियच्छ” त्विति द्वाराभिमुखं प्रतिष्ठाप्य अश्वत्थमूलशैलार्णवसरोवल्मीक वृषश्रृङ्गजदन्तजदर्भमूलगवां गोष्ठेषु मृदं सट्टह्य ब्रह्मादीनां यथाक्रमेण तत् स्थाने तन्मन्त्रेण विनिक्षिपेदिति । सरस्वतीयज्ञभाण्डछुक्झुवकमण्डलूनि सौवर्णेन वृद्धयर्थ ब्राह्मणानां क्षत्रियाणां ध्वजशस्रायुधानि वैश्यानां “तुलातोदौ शूद्राणां हलं सुवर्णेन कृत्वा “हिरण्यरूप” इति स्थापयेदिति । मेघविद्युल्लता रूपौ कृत्वा राष्ट्राभिवृद्धयर्थ “ये ते शत” मिति प्रतिष्ठापयेदिति ।। इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे रत्नन्यासविधिनम पञ्चचत्वारिंशोऽध्यायः ।। । अथ चट्चत्वारिंशोऽध्यायः ।। एवं कृत्वा प्रोक्षणैः प्रोक्ष्य श्वभ्रं वाससा आच्छादयेत् । स्थापकानू वस्त्राभरणादिभिरलङ्गत्य ओङ्करजयशब्दै *ततायैराघोध्य “प्रतद्विष्णुस्तक्त” इति ब्राहो मुहूर्ते शूलं संस्थापयेत् । ध्रुवसूतं जपति । अविच्छिन्ने कनि क्रदादि जपन् सुदृढं सुस्थितं अचलं तापयित्वा “नमो वरुण” इति क्षीरेण क्षालयेत् । देव्योरप्युभयोः पार्ध तत्सूत्रे द्वियवान्तरे तथैव संस्थाप्य ब्रह्म कुष्यान्तरे किञ्चित् पश्चिममाश्रित्य ऋष्योः शूलं संस्थाप्य हिरण्येनोद्वत्र्य स्पृष्ट्वैव शूलं अतो देवादि सहस्रशीर्षाद्येकाक्षराद्यात्वाहार्षादि विष्णोर्नुकादीन् जप्त्वा सध्ये सर्वदोषोपशान्त्यर्थ शान्तिं व्याहृतिपर्यन्तमग्न्यास्ये जुहोति । 1. भूय आत्मकृत्या मुदितपाठ. 2. जातमयमयामा 4. म. तुलां 5. रूपे इति स्यात् . ६. छ. तानानैः घ. तानकमथैः 7. ग. जप्त्वा . अस्पृष्ट्वब. १. म. वैष्णवं पुरुषसूतं थ जप्त्वा सभ्य इत्यादि.

6.छ.
८१
षट्चत्वारिंशोऽध्यायः

अग्निध्यानम् आस्यहोमः

कुण्डमध्ये प्रत्यङ्भुखः 1सर्वदेवावृतः स्वाहास्वधाभ्यां 2ब्राह्ममासनमासीनः सप्तार्चिः समुज्ज्वलन्नध्र्ववत्क्रो वसति । कर्णे हुते व्याधिपीडनं चक्षुष्यन्धत्वं नासिकायां महाव्याधिर्मस्तके सर्वनाशः शेपेष्वपि दारिद्रयं तस्मात्सर्वप्रयत्नेन आस्यं बुट्वा शरोऽङ्गारेऽग्नौ जुहोति ।

तिलाज्यमिश्र चरुं न्यग्रोधफलमात्रं अङ्गुष्ठानामिकामध्यमाभि: हुत्वा अग्नये वैश्वानराय जातवेदसे पावकाय हुताशनाय हव्यवाहनाय स्वाहाप्रियाय स्वाहा ? इति हुत्वा सर्षपमिश्र चरुं ‘यज्ञमूतये योगमूर्तये विष्णवे वटपत्रशायिने 3अनन्तशायिने पुष्करनाभाय 4विश्वेश्वराय श्रियै पौष्ण्यै मृकण्डुजाय ख्यातीशाय सुपर्णाय शैषिकाय हलाय 5जलाय स्वाहेति' व्याहृत्यन्तं हुत्वा अग्निं विसृज्य देवं प्रणम्याभ्यर्चयति । स्थापकेभ्यः स्वशक्त्या निष्कादहीनं पृथक् पृथक् सुवर्ण दत्वा पश्चात् मृत्सङ्ग्रहणं 6करोतीति विज्ञायते ।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे शान्तिहोम (विधि) रत्नन्यासविधानं नाम पट्चत्वारिंशोऽध्यायः ।

॥अथ सप्तवत्वारिंशोऽध्यायः॥

शूललेपनार्थं मृत्सङ्ग्रहणम्

अथ मृत्सङ्ग्रहणम् । 7पुण्यनद्यद्रिसरस्तटाकतीरे शुद्धे देशे मनोरमे पूर्ववङ्गत्वा संशोध्य अभ्यच्यं श्रियं हरिणीं च 8वीशशैषिकौ, प्रोक्षणैः प्रोक्ष्य पुण्याहं वाचयित्वा 9 उक्तलक्षणसम्पन्नाभायुर्वर्णसमन्वितां शुभवृद्धिदांमहीं महीसूतेनादाय शान्तिं हुत्वा देवीभ्यां ऋषिभ्यां वीशशैषिकाभ्यां नदीभ्यः पर्वतेभ्यो नागेभ्यो हुत्वा


1. रु. देक्युतः. 2. कादन्यत्र ब्राह्ममासीन. 3. क. अनन्तशायनाथ. 4. घ. विश्वाशयाय. 5. जलायेति घ. म. कोशयोः नास्ति. 8. भ. भवतीति. 7. ५

पुण्यनद्यादि. 8. A. इदयते इदं पदम. 9. स्व. म. वाच्य .
८२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

अग्नि विसज्याऽऽशीर्भिराघोष्यागारं गत्वाऽभ्यन्तरं प्रविश्योत्तरे पार्श्व पार्थिवं धूपदीपसमन्वितं स्थापयेत् ।

मृत्संस्कारः

गन्धवर्णयुतं साद्यस् कापिलं घृतं 1कास्ये त्रिद्रयेकप्रस्थं 2कुडुबं प्रस्थार्ध वा 3तदर्धमादाय संशोध्य दधिपयोऽतसीस्नेहानेकैकं घृतात्पादाधिकं गृहीत्वा 4उत्पूय 5यवसर्षपगोधूमातसीतिल्वदीप्तीना चूर्ण पृचक् पृथक् हृतमादायैकस्मिन् भाण्डे क्षिप्त्वा पिधाय मासमात्रं तदर्ध दशरात्रं वा निधापयेत् । नारशब्दाखु णत्रिप (?) चलध कृष्णामरदारुहरितालहारिद्रमरीचविडङ्गब्राह्मीन् संशोध्याऽशोष्य त्रिपलं द्विपलं पलं वा चूर्णीकृत्य द्रोणे द्रोणधे आढके वा जले क्षिप्त्वा अर्धमासं तदर्ध वा निधापयेत् ।। न्यग्रोधाश्वत्थोदुम्बरप्लक्षखदिर बञ्जुलासनादीनां निर्माकं पृथक् पृथक् कुट्टयित्वा भागमाहृत्य तुलस्यपामार्ग नन्द्यावर्तकरीरभूपत्रबिन्वादित्यसाहयसहदेवीलक्ष्मीशमीपत्रसारे अश्वत्थाद्यजिनानि आक्षिप्यार्धमासं निधापयेत् । अश्वत्थोदुम्बरप्लक्षाणां क्षीरमेकैकं घृतार्धमाहृत्यै कस्मिन् भाजने क्षिप्त्वा श्रीवेष्टसर्जरसकुन्दुरुगुग्गुलुकपित्थनिर्यासान् समभागं चूर्ण कन्या तस्मिन्न दशरात्रं निधापयेदिति विज्ञायते ।।

इति श्रीबैखानसे कश्यपप्रोते ज्ञानकाण्डे मृदादिसंस्कृतिविधिर्नाम सप्तचत्वारिंशोऽध्यायः

॥अत अष्टचत्वारिंशोऽध्यायः॥

मृत्संस्कारविस्तर

एव कृत्वा अभिनवेषु कटेषु फलकेषुवा प्रोक्ष्य “उदुत्यं चित्र” मिति मृदमवकीर्य विश्वामित्रान् परिहृत्याऽतपेनाशोष्य गायत्र्या प्रोक्ष्य “मेदिनी देवी”


1. च, कांस्यं. 2. छ. त्रिकुडुब. 3. छ, तदई. 4. B. भुवंछित्वा (१)उत्पूय
८३
अष्टचत्वारिंशोऽध्यायः

ति पात्रेष्वापूर्य एवं क्रमेणाऽशोष्य देवागारोत्तरे उलूखलमुसलौ संस्थाप्य 1ब्रहोश्धरावभ्यच्र्य “श्रिये जात” इत्यापूर्य अतो देवादिभिश्चूर्णयित्वा अभिनवेषु भाण्डेषु 2धूपितेषु वकुलचम्पक 3मल्लिकादिभिर्वासितेषु अहोरात्रमा पूर्य नादयं जलमादायोत्पूय “इदमपशिवा” 4इत्यपोऽभिमन्त्र्य “इदं विष्णु” रितेि पुनःपुनः मर्दयेित्या आदाय “येते शत” मितेि ब्राहेो मुहूर्ते क्षिप्त्वा सहस्रशीर्षादिनाऽभिमृश्य एकाक्षरादिना परमेण संशोध्य अहोरात्रं निधाय 5जलमाम्राप्य पूर्वोक्तस्नेहकषायचूर्णीषधैः “ब्रह्मा देवा” नामिति ससृज्य “पूषा त” इति मर्दयित्वा चन्दनागुरुकोष्ठूशीरैलालबङ्गजातीफलाङ्गनादीनेि (१) 6पेिषयित्वा “यन्मे गर्भ” इति क्षिप्त्वा 7सुपर्णरताम्रयूणै: 8समर्थ कपित्थनाकिरत्वचूर्ण “इन्द्र प्रणचंत” मिति प्रक्षिप्य “वायुप" रीति पुनः पुनः मर्दयित्वा प्रोक्षणैः प्रोक्ष्य 9 त्रितानान्छादिते ध्रुपदीपसमन्वित् त्रिरात्र मेकरात्रं वा क्षिपेत्1011सकृत्कृत्चैवमभिनवेषु दधिदुग्धनानिकरसलिलानि कांस्ये तधर्ध प्रस्थं वा आहत्य संम्राव्य बकुलबदरफलसारान् पृथक् पृथक् दुग्धार्ध संम्राप्य महिषाक्षयज्ञ 12यूपसायसशल्कापित्थकुष्ठगैरेिकान् पृथक् पृथक् तदर्ध पादं वा चूर्णीकृत्य क्षिप्त्वा करञ्जाश्वत्थादिनिर्यासान् पादाधिकदुग्धेन पेषयेित्या प्रक्षिप्य त्रिफलाविश्वभेषज 14घनचपलान् एकैकं निर्यासार्ध 15क्षिप्त्वा नदी रोहादिक्षीरदुध यथालाभं प्रक्षिप्य वस्त्रेणावेष्टय षङ्गात्र त्रिराव बा निधापयेत । एतेन अतोदवादिना शूलमालिप्य प्राच्यामौपासनानौ शान्ति हुत्वा विष्णबे श्रियै हरिण्यै चिरायुषे ग्यातीशाय गरुडाय शान्ताय चक्राय शड़स्वाय भूतेभ्यः सर्वाभ्यो देवताभ्य स्वाहेति हुत्वा व्याहृत्यन्तं जुहुयात् । एतत्पार्षदमिति ।


प्रामान्य 1. क. ब्रह्मपावकौ 2. A. सुपूजितेषु. 3. A मल् लीभि 4. A. इत्यभिमृश्य. 5. घ. जलमास्य. 6.B. संमई पेिष्ठं. घ. सम्मद्यपिद्ध. 7. ट. आगतादि. 8. प्रतद्विष्णुस्तधत इत्यधिकं तत्र ट कोशे. 9. क. सच्छादने छ. नच्छादने घ. छत्रादिने. 10. ग. इति सप्ततितमः खण्डः. 11. B. सर्वत्रैव कृत्वैव. 12. ट. धूपसायशलकलापिद्धकुंकुष्ठ. 13 .

रुजाशनादि. 14. B. धन. 15. क, क्षिपेत्
८४
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

रज्जुवेष्टनम्

अग्निं विसृज्य नालिकेरनिर्माकनिर्मितान् त्रिवृतानृजून् 1रज्जून् “2स्वस्ति दा” इति सिराबद्रज्जुबन्धनं करोति । ततः शिल्पिना तधर्ह योजयेत् । मध्याहेऽब्जाग्नौ अब्जहोमं कृत्वा “मेदिनी दे” वीति मृदमभिमृश्य पारमात्मिक मविच्छिद्रं जप्त्वा 3 संयोजयेत् । ।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे सर्वकल्कविधिनम अष्टचत्वारिंशोऽध्यायः॥

॥अथ एकोनपञ्चाशोऽध्यायः॥

बिम्बे रत्नन्यासः

हृदये पद्मरागं ललाटे जातिरत्नं ग्रीवायां मौक्तिकं जाहोवैडूर्य नाभौ ब्रह्ममणिं मेढ़े सौवर्ण पादयोः पुष्यकान्तचन्द्रकान्तौ एकाक्षरादिसूतं 4विष्णुसूक्तं पुरुष सूतं दुर्गासूतं पारमात्मिकं5 ध्रुवसूतं गोदानसूतं क्रमेण जपन् तत्तत्स्थाने रत्नानि िनक्षिपेत् । दक्षिणेऽक्षिण “सूर्योऽ” सीति सूर्यकान्तं बामे “चन्द्रोऽ”सीति चन्द्रकान्तं श्रोत्रे “मरुतः परमा'त्मेति वजं दक्षिणे, वामे “सोमं राजान’ मिति शङ्खं, नासिकापुटयोः 'रुद्रमन्यं त्र्यम्बक” मित्यभृताश्मकनीलौ आस्ये “पावका न” इति प्रवालं प्रतिष्ठाप्य पश्चाच्छिल्पिना केिरीटमूर्ध ललाटकण्ठधूनयन्म्राणोत्तरोष्ठाधरोष्ठकपोलच्र्च (?) प्रोवाबाहुजत्रुवक्षोहृदयपाकक्ष प्रकोष्ठकूर्परपाण्यङ्गुलिस्तनोदरनाभिकटिपृष्ठयोनिमुप्कोरुजानुजङ्घागुल्फ प्रपदपाष्ण्र्यङ्गुल्याद्यङ्प्रत्यङ्गानि लक्षणयुतं कारयेत् ।

। षण्मासं तदर्ध वा मासं वा अतीत्य पूर्वोक्तगन्धपिचु (१) कपिद्धशर्करा पेष्वयित्वा दक्षिणाग्नौ पार्षदं 6वैष्णवं हुत्वा 7शर्करामग्निरिन्द्रादेिनऽभिमृश्य


1. रज्जूनिति घ. म. कोशयोः न दृश्यते. 2. A. B. स्वस्तिदेवति , 3. B.W. संयोज्यं

4. ग. विष्णुसूतं पारामात्मिकमीझरादीन् ध्रुवसूतं. 5. इरादीनिति म. छ.
८५
एकोनपञ्चाशोऽध्याय

“दुहतां दिव” मित्यादाय सुरिभमृचमनुदुत्य “वाङ् म आसन्, नसोः प्राण” इति तद्बेरे संयोज्य शिल्पिनाः कारयेत्।

पटाच्छादनम्

द्विमासमर्ध 1पक्ष वा अतीत्य सूक्ष्मावदात 2सुसूक्ष्मक्ष्णं सुसूक्ष्मकोमल मम्बरमादाय गार्हपत्ये सहम्राहुतीर्डत्वा गायत्र्या अम्बं प्रोक्ष्य “सोमस्य तनू” रसीति संयोज्य तद्बाहेो3मौक्तिक 4मृदमालिप्य किरीटोष्णीषमकरकुण्डलहारेक्यूरक्टकोदर बन्धनोपवीतकटिसूत्र प्रलम्बमेखलाङ्गुलीयक 5पादाभरणान्यम्बराणि च कारयेत् । दशरात्रं पञ्चरात्रं 6त्र्यहं वा अतीत्याऽवसथ्ये महाशान्तिं 7 पार्षदञ्च जुहुयात् । ।

वर्णसंस्कारः

धेतसौवर्णश्यमाञ्जनवर्णा: चतुर्युगेषु हरे रूपम् । तस्माद्युगे युगे 8तत्तदहं ज्ञात्वा कापित्थादिना वर्णयेत् । शुद्ध9संस्कारजान् वर्णान् ज्ञात्वा “हिरण्यगर्भ” इत्यभिमृश्य 10 गायत्र्याऽऽदाय आत्मसूतं जप्त्वा अतो देवादिना तूलिकाग्रेण वर्णमादाय विष्णोर्नुकादीन् जप्त्वा ललाटे “चित्रं देवाना” मिति, आभरणे “तेजोवत्सव” इति अम्बरे “भूमानोऽप्र”इतेि, चक्रे “अस्मादुपा” स्येति पाञ्चजन्ये “गन्धद्वारा” मिति श्रियं, “मेदिनी दे” वीति पङ्कभिः महीं “चिरायुषमिति मार्कण्डेयं, “यतस्वमासी” दिति ख्यातीशं तद, वर्ण योजयेत् । 11ततः शिल्पी भगवन्तं ध्यात्वा मूर्धादि पादपर्यन्तं क्रमेण भक्त्या युक्त्या 12 ततच्छरीरे क्रमेण यावत् द्रव्यं मनोहरं 13बुद्धयाऽऽहलादकरं शान्तिकाद्युज्ज्वलितं कारयेत् । तप्तहाटकसङ्काशां श्रियं, महीं श्यामलाड़गीं , भृगुं प्रवालाभं, पुराणं सुवर्णाभं, चक्र रविमण्डलाभं, शङ्खं चन्द्राभं, कनकाभं, किष्किन्धं, श्यामलाङ्गं


1. पक्षमिति टकोशे न दृश्यते. मासमर्ध चेत्येव, 2. सुसूक्ष्मलक्षणमितेि म ट कोशयोः न दृश्यते. 3. मौक्तिकमितेि B. कोशे नास्ति. 4. A. मृदाऽऽलिप्य. 5. A. आभरणानि. 5. पक्ष द्वितयं वातीत्य B. म. पक्षं सर्वर्णमाहत्य. 7. क. B. महाशान्तिञ्य हुत्वा 8. B. अर्हम. 9. ट. संस्कारभाकू. 10. B. गायत्र्या वा. 11. छ. तच्छिल्पिनः. 12. घ. तत्तछविक्रमेण. 13. . बुध्वाङ्गलादकरं शान्तिकायुज्ज्वलं.

53
८६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

सुन्दर, रतं भानु, शुक्लं 1चन्द्र, सुवर्णवर्ण 2ब्रह्माणं, रुद्र प्रवालाभं योजयेत् । मणिकं जटाधरं द्विभुजं हृदयेऽञ्जलिसंयुतं 3शुकपिञ्छाम्बरधरं पिङ्गलाक्ष उपवीतोत्तरीयाजिनधरं, सन्ध्यं, 4तत्पत्नीं सर्वालङ्कारसंयुक्तां सुवर्णाभो सुमुखीं मनोज्ञा हृदयेऽञ्जलिपुटां शुक्लवस्रां, तापसं जटिलं दण्डहस्तं शुक्लाम्बरधरं भिन्नाञ्जनाभं 5वैखानसं, दूर्वाभ दण्डिनं कपर्दिनं रक्ताम्बरधरं वीरवषयुतं, गरुडं काञ्चनाभम् । अपादादाजान्वानाभेराकण्ठप्रदामूर्वं पृथिव्यप्तेजोवायुमयं 6कालाञ्जननिर्भ गारुडं रूपमित्पृषयो वदन्ति । तद्वद्वाऽपि 7बृहत्पक्षाटोप 8भुङ्स्थभुजगेन्द्र वीररौद्रसमन्वितं दंष्ट्राकरालं श्यामोतुङ्गमहातुण्डे 9ललाटात्ताम्रचूडं हृदयेऽञ्जलिपुटं कटेिििवन्यस्तहस्तं 10 पताकादक्षिणपाणेि वा श्यामाम्बरधरं वा पन्नगाविभूषितम्11 । शैषिकं रक्तवर्ण श्यामाम्बरधर किरीटक्रयूरहारप्रलम्बयज्ञोपवीतिनं 12 द्विभुजमेव कारयेत । अन्येषामपि सर्वेषां रूपवर्णपर्पत्प्रभतीनि तत्र तत्रोक्तबिधिना बुद्धया युक्त्या ऊहित्वा कारयेत् । शूलग्रहणवत्दार्वश्मनो ग्रहणम् । तस्मादुक्तविधिनाऽहत्य स्थापयेदिति विज्ञायते ।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे झर्करालेपनवर्णसंस्कारविधिनम एकोनपञ्चाशोऽध्यायः ।

॥अथ पञ्चाशोऽध्यायः॥

भगवतो रूपकल्पनम्

अथातो भगवतो नारायणस्याऽकतिलक्षणं व्याख्यास्यामः । यस्यास्यमग्निः द्यौमूर्धा खं नाभिः भूः पादौ चक्षुषी अर्कनिशाकरौ दिशः श्रोत्रे ज्योतींष्याभरणानि


1. क. बुट्ध्वाहाटकरत्नकान्युज्वलित. 2, छ. ब्राह्म. 3. रक्तवर्ण च इति ट कोशे अधिकं, 4. B. घ. ट . तन्दङ्गीं. 5. B. शातपं. 6. B. जातं शङ्खाज्जननिर्भ 7. छ. पक्षारोपं. 8. A. भुजस्थलभुजगेन्द्र. 3. ट. तलाटान्तातचूळं. 10. क पतद्दक्षिणहस्तं 11. ग. इति त्रिसप्ततिमः खण्डः सुवर्णाभमिति तत्र छ कोशे. ट. रक्तवर्णाभं.

12. जपेशमिति क कोशे ?
८७
पञ्चाशोऽध्यायः

उदधयोऽम्बरं भूतानीन्द्रियाणि । अस्याकृतेः प्रमाण 1कल्पित भृग्वादिभिः तद्धेतु भिर्नावमन्तव्यमीमांस्यम् । आज्ञासिद्धमिति ज्ञात्वा तधुक्तविधिना कारयेत् ।

शाम्रसिद्धबिम्बस्य फलदत्वम्

विधिना कारितं बेरं सर्वपापहर पुण्य भुक्तिमुक्तिफलप्रदम् । स्वमुद्धि क्लप्तमशुभ पुण्यकीर्तिविनाशनम् । तस्माच्छारु समालम्ब्य बुद्धघा युक्त्या प्रमाणयुतमेवं मनोहरं कारयेत्2

त्रिविधं बिम्बम्

चित्रं चित्रार्ध चित्राभासमितेि चित्र त्रिविधम् । सर्वावयसम्पूर्ण मानोन्मान 4प्रमाणलक्षणयुतं चित्रम् । तदर्धदर्शनं चित्रार्धम् । `पटकुड्यादि लेख्यं चित्राभासम्।

मानविचारः

ऊध्र्वमानं भवेन्मान प्रत्यङ्गेषु च यन्मानं तदुन्मान अङ्गाना यत्परिणाहं तत्परिमाणमिति । विष्णुब्रह्मरुद्राणां दशतालं रविस्कन्देन्द्राणां नवार्धतालं 5दप्योर्देवर्षिणां वेदाङ्गुलाधिकं नवतालं लोकपालामित्तसुपणना नवतालं नरजघन्यकुब्जवामनभूतकेिन्नरकूश्माण्डकबन्धानां क्रमेणाष्टसप्तषट्पञ् न दशातालं त्रिविधं भवति । वेदत्रिष्टुबधिकाधृतिरुत्तमं मध्यमं द्वात्रिंशदधिकमघमं त्रिष्कुबधिकम् । अधिकेन देवेशं मध्यमेन हरमधमेन विरिञ्चिमाचरेत् ।

अणुस्यन्दनरेणु 8पिचुककेशाग्रतनुकतिलयवाना क्रमेण वसुगुणितं इङ्गुलम् । मध्यमपुरुषस्य दक्षिणहस्तमध्यमाङ्गुलिमध्यपर्वायतं मात्राङ्गुलम् । यस्य फ्तालमानं तत्सङ्लया हृतं देहलब्धाङ्गुलम् । तद्विभज्य मानाङ्गुलेन क्षेत्रवस्तुनिकेतनप्रमाणानि । गृहशय्यासनयानास्रायुधध्मस्त्रुक्मवादीना मात्राङ्गुलम् ।


1. A. कल्पित. 2. ग, इति पञ्चध सप्ततितमः स्वण्ड. 3. चित्रमिति गा पुस्तके नास्ति. 4. ग. प्रमाभयुतं. 5. A. पटकुतयादिष्वातेड्यं यच्यित्राभावम् छ उल्लेख्यमानमृध्र्वमानं. 6. देव्योरेवमृषीणां. 7. फ् उत्तम माध्यमाधम. 8. ट. पबुक

मान्
८८
श्रीवैस्वानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

बेराणां देहलब्धाङ्गुलमेवं ज्ञात्वाऽऽरभेत12अधोष्णीष त्रियवाधिकं तद्वच्छिरो भाग पावकं तदधस्तादक्षिसूत्रं पुटान्तं हन्चन्तमेकैकं त्रियवाधिकं भारो गलमर्धा ङ्गुलं कण्ठं चतुर्यवादिकं रुद्राक्ष कण्ठाद्वक्षसः वक्षस आनाभेनभेिरासीवनकान्त मेकैकं 3मात्रार्धयूनं क्रिष्ट (?) कुहूः प्राणायामयुतं त्रिष्टुपू उरुमानं प्रतिष्ठा जानुजङ्थे चोरुसमे चरणौ जानुसमादेवं त्रिष्टुबधिका 4धृतिरिति 5तलायामं पर्बताधिकपद्दक्तिर्हिक्कासूत्राद्बाहुचाङ्गनायुतं 5सद्र (?) किष्कुप्रकोष्ठमेकोनविंशद्धस्त तलं चतुर्यवाधिकं 7सयममिति बृहतीमङ्गुलीपृष्ठनाहत्येतच्छीघन्मानं कर्णयोरन्तरे यमं वेदाङ्गुले पादयवाधिकपादयुगेनाग्निनाहत्यैतत्कर्णपर्यन्तं तारकं यवाधिक् रुद्राक्षेण वर्धितं पृष्ठे कर्णयोरन्तरे8 ग्रीवाग्रविस्तारं चतुर्यवाधिकवसुमन्त्रग्रीवाघन विस्तारं अर्धाधिकं 9ग्रहं ग्रीवामध्यमं बृहतीमग्निना (? ) गुणितं यवाधिकं


1. अत्र ट कोशे कश्चन्नप्रन्थभागा अधिकः परेिदृश्यते। "अयातोऽङ्गुनिसंज्ञा थाख्यायस्यामः । मानमावदेहलयाङ्गुलाधेति त्रिविधा भवन्ति । तत्र परमाणु पिचुककेश गाकनकतिलस्याडगुल्यन्त क्रमादेकैकाऽष्टगुणितलब्ध तन्मान्नाङ्गुलामात । मध्यम पुरुषस्य दक्षिणहस्तमध्यमाङ्गुलेः मध्यमपर्वणः लब्धं मात्राङ्गुलमिति । यस्य देहेषु यदुक्त तद्विभज्यैकैकं देहलधाङ्गुलामिति विज्ञायते । पादान्मूर्धान्तं स्वहस्तेनोष्टतालोच्छ्य मध्यमपुरुषमित्याचार्या वदन्ति । मात्रा तत्व मूर्तिर्विष्णुश्चत्येकाङ्गुलस्य संज्ञा, कीलाकाश्विनेत्र कालब्राह्मणाश्चेति द्वयङ्गुतस्य, मध्यमाग्निरुद्राक्षिसल्जाति त्र्यङ्गुलस्य भागावेदकरतारकः बन्धुप्रतिष्ठाश्चेति चतुरङ्गुलस्य, तीथेन्द्रियभूतस्मर शर सुतसु, प्रतिष्टाचे पञ्चाङ्गुलस्य पडास्याङ्गांड्शकर्मसमरसगायत्रीति घडड्गुनस्य, मुनिलोकपर्वतसागारप्राणायामत्रि मातृरोहिण्युष्णिक्- चेत्यष्टाङ्गुल, ब्रह्ममहधर्मद्वारसूत्रवृहतीचेति नवाङ्गुलस्य अयोज्य वैखानसः पङ्कक्तिः कृतसत्वः भ्रामणकधतेि दशाङ्गुलस्य त्रिष्टुभ्वागे (?) रुद्राश्चत्येकादशाङ्गुलस्य अतेि त्रिष्टुप् किष्कुश्रेति विंशतेः जगती धनर्मुष्टिचेति त्रिंशते, अतिजगती प्राजपत्यञ्चेति चत्वारिंशतः शक्करीति यष्टेः अष्टिरिति सप्तते, अत्यष्टिरित्यशीतेः धृतिरिति नवते: अतिधृतिरितेि शताङ्गुलस्येत्येताः संज्ञा भवन्ति । ऋक्कारं च लकार च व्यपोह्याकारादोकारान्तं दशादिशतसङ्ख्यासंज्ञा भवन्ति । कटपयादीन् वर्गद्वर्ग प्रति यथाक्रमेण कादिसङ्ख्या भवन्ति । मुखं तालं यमं मुनिः प्रादशमादित्या कृच्छं वितास्तिचेति द्वादशाङ्गुलस्य रत्निस्संहतमुष्टिस्यादरत्निः प्रसृताङ्गुलिरिति विज्ञायते. इति 3. छ. मात्राधान्यूनं. 4. छ. मूर्तिः . मतिधृतेि. 5. छ. तालायाम. 6 सद्विक्षिकुभात्रे इति ट कोशमात्रे . धद्व.

7. च. समयमिति. ॥W. समता वेति. 8. B. अन्तर, 9. W. प्राम.
८९
द्विपञ्चाशोऽध्याय

1पङ्क्तपृष्ठेन बर्धितं बाहोः कक्षयोरन्तरं चतुर्यवाधिक 2अश्विनीयुतं त्रिष्टुप् कक्षं तिर्यगर्धाधिकं द्वारं तद्बाहुशिरसोरुच्छयमुपबाहङ्गुलमुभयोरन्तरञ्च मुखं जगतीमत्युक्तेनाहत्याधड्गुलमपोह्य तच्छङ्खचक्रधृतहस्ताङ्गुल्यो:2{?) पार्श्वकोर्परयोरन्तरं तीर्थ रसं वा प्राणायामाधfधिकं रसं बेत्यङ्गिरा यमं बाहुमूल पावकं वेदयवाधिक द्वारेणाहत्य भुजमध्योमन्मानं मध्यं पादाधिकं वसुभिर्हतं कोर्परं यवाधिकं पर्वत्रयं 4कोष्ठमध्यमं पावकाधिकं कुहूर्मणिबन्धं त्रिमात्रार्धत्रियवमङ्गुष्ठमध्यनाहं वेदं मध्यमं यवाधिक मध्यर्धकोलकं तद्यवहीनं प्रदेशिन्याः तत्सममनामिकाकनिष्ठं ययाधिकं नेत्रं 6कुक्षियवाधिकमृत्विजं सहजेन वर्धयेत् । श्रोणीवेदाधिक7सक्वरीफ महती शक्वरी (१) कुहूरर्धाधिकात्युतेन वर्धितमूरुमूल कृच्छ्त्रय क्रयङ्गुलादधस्ताञ्चतुर्यवाधिक प्रजापत्य मध्योरुगुह(?) कोलकत्रयं8 जानुरभ्योज पावकहतं यचतुर्दशमपोहौतदुन्मानं जङ्घमूलं 9त्रियवाधिकं वदाधिकं त्रिष्टुप् जङ्घामध्यमश्धिनीयुतं यूक नलिकं (१) प्रदेशोन्मान कुहूः पादमध्यविस्तारं चतुर्यवाधिका सुप्रतिष्ठा पादायविस्तारमर्धाधिक रसं त्रियोदशार्ध नवार्धाष्टाधष्टसप्तयवमङ्गुष्ठादिकनिष्ठान्तमूर्वीर्मलमध्यमजानु दङ्घान्तपाणिर्णप्रपदाङ्गुष्ठान्तरमर्कर त्रिष्टुप्चतुर्विशत्द्वात्रिंशञ्चतुश्चत्वारिंशञ्ध तुष्षष्टियवानां क्रमेण गुल्फाम्बरान्तर बर(?) सनाभेरधस्ताद्रकान्त तथैव भवति।

उष्णीपाल् ललाटान्त पहयवाधिकं तीर्थमुष्णीषा 10च्छिरोन्नतावर्तमध्यै यवाधिकं मध्यमयाहत्यैकन्यूनं पुरोगपार्श्व11कक्षौ पावकं कर्णान्त तद्यवाधिकं पङ्क्तपुष्णीषात् 12पृष्ठकेणान्तं सप्तयवाधिकानलयुत 13अयोज्यं प्रापुरोग प्राणायाम 14शङ्खचक्रायामं यवाधिकं वेदमपाङ्गादूर्व केशान्तं वहे 15कशान्ताद्भुवोर्यवाधर्ध


1. छ. पक्तिपृष्ठे न वृद्धिद. 2. ग. क्ष B. अश्धिन्युत. 3. क. अङ्गुली. 4. गा कोर्परमध्यममिति. 5. च. तत्सममानादिका. 5. छ. कुक्षित्रयवाधिक्कमृत्यज. 7. A B शक्करेिका महती शक्करीति न दृश्यते. 8. ट. जानुरभोज्य पावकहत . 9. अत्र वेदाधिकमित्यारभ्य जानुजङ्धान्त इत्यन्त ट इतर कोश पाठस्तु 3. ऋा (रु) क्षोपावक (क) एर्णान्त. 12. छ. प्रकोष्ठ, 13. छ. भोज्य. 14. छ शङ्खायाम.

15. ग. दृक्केशान्त,
९०
श्रीवैखानसे भगवच्छास्र काश्यपीये ज्ञानकाण्डे

कोलकं तस्माद्भूसङ्गं षट्तलाधिकं तत्त्वं तस्मादक्षिसङ्गं भुवोरन्तरे तत्समे भुवोरायामं तीर्थं भूमध्यविस्तारं यवं तदर्धमग्रयोः श्रूपुच्छात्केशान्तं यवाधिक मत्युक्तयङ्गुलं ललाटमर्धाधिकमध्य भूसूत्रनेत्रयोर्मध्य 1अध्यर्धयवं कोलकं तत्समं नेत्रयोरन्तरं वहिसम्मं विस्तारं त्रियवाधिकं तस्व यवप्रमाणं करकीरं तदर्थं रतं चतुर्यवाधिकं पक्ष्म वर्म सार्धयवद्वयं शुक्लं त्रियवाधिकं तत्व तदर्ध कृष्णज्योतिः यवं दृष्टिकप्रमाणं नवतेिः पक्ष्मरोमाणि2 एतेषामायामं त्रियवमश्रुपातं तत्त्वं तस्मात्कर्णपाल्यन्तमर्धाधिकं वेदं कर्णपिप्पलिकादूध्यै नेत्ररेखाघ्राणमूलसमत्वे 3नेत्ररेखाष्टार्धसप्तदशार्धयवा. घ्राणमध्यमूलाप्रविस्तारं 4गोजीमूलं नासाम्रोत्सेधं यवाधिकं कोलकं पुटायामं यवाधिकं तत्तङ्कबारायामविस्तार चतुस्सप्तयवं यषप्रमाणं बहुल पुरोत्सेधत्वं पुरस्ताद्वंशाग्रविस्तारं षडयवं पुष्करान्ताप्रविस्तारं 5द्रयेकाध्यर्धयवं पुटं नासाग्रे लम्बबिलमध्यर्धयवं 6गिोज्यायामसूत्रोत्तराधरोष्ठ यवाधिकं तत्त्वं तदर्ध गोज्यायामविस्तारं द्वियवमुत्तरोष्ठस्य विस्तारं षड्यूकाधिकं त्रियवमास्यं 7वेदविस्तारं यवप्रमाणा । तपाली तलिर्यक्समधधिकं कोलकं तस्माद्धन्वाकृत्यायामं द्वियवाधिकं पावकमधराच्चिबुकायाममर्धाधिकं तत्त्वं तद्विस्तारं त्रियवं सृक्विण्यास्तु कपोलान्तमध्यै ग्रीवाहन्वन्तं 8यवाधिकानल 9कण्ठाच्चिबुकनिर्गमं 10सार्धसहजमक्षिसूत्रसमत्वे 11 कर्णम्रोतोभुवोरुत्सेधमसाम्ये कर्णावर्तिकर्णविस्तारं यवाध्यर्धाधिकं कोलकायामं तद्दिवगुणं नाहं तत्तवं कोलकं कर्णनिर्गमनिम्नाया मविस्तारमधङ्गुलं पूवापरन्नालावधमात्रवमङ्गुल लम्बं त्रियवाधिकं भागं तदन्तरं 12यवहीनं क्तत्वमेव लक्षणेन युक्तया कारयेत् ।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे देवेशालयविमानविधिनम पञ्चाशोऽध्यायः ।


1. गा. आय. गा. 2. छ. पक्षमरोमाण्येकस्य. 3. नेत्र इति ट मात्रे दृश्यते. 4 . गोजीत्यादिषडयवमित्यन्तान्थः ट कोशे न दृश्यते . 5. 4. गोज.या सत्रोत्तरोष्टं मकवाधिकं तत्च. 7. A. वदविस्तार यवं यवप्रमाण तत्पाली. 8. म. यवाभिश्कतालं. 9. ट. कर्णात्, 10, ट. सहजाक्षिसूक्ष्मसमत्वे. 11. छ. कर्णयोः

स्थानभुवोरुत्सेधसाम्प, 12. च. यवहीनं तद्वदेव.

॥अथैकपञ्चाशोऽध्यायः ॥

बिम्बमानविभाग:

कर्णाद्धिक्कान्तरायामं वेदं हिक्काया द्विमुखे जत्रुणी स्याताम् । हिक्का सूत्रात् स्तनाक्षं 1कण्ठाद्वक्षसोऽन्तसमं स्तनाक्षिमण्डलं द्वियवाधिकं कोलकं 2स्तनाक्षि द्वियवं तदर्धमूर्वमुच्ष्ट्रयं स्तनान्तरमुखायामं नाभिनिम्नं वेदयव श्रोणीमान यवाधिकं तीर्थं विस्तारं नयनं सीवन्या झोतस्तत्वमत्युक्त कोर्परायामं मणिबन्धं चतुर्यवाधिकं 3समयं तत्समा मध्यमा अगुष्ठफनिष्ठे ित्रयवाधिकभागे अनामिका यवाधिकं समयं तत्समा प्रदेशिनी पर्वाणि त्रिण्यङ्गुलाना द्विपर्वमङ्गुष्ठं पर्वार्ध नखायाममडगष्ठनखविस्तार पडयवं मध्यभायाम चतुर्यवं शेषाणां यवहीनमङ्गुष्ठमणिबन्धाभ्यामन्तरं दहनं पाष्णिभागे 5वामाङ्गुष्ठं वेदं प्रदेशिनी तद्वद्यवाधिका 6त्रिमात्रार्धाधिकं मध्यमायामं अनामिकाया द्वियवाधिर्फ कोलक कोलकं तस्मात्ककुद्यवाधिकं भागं ककुत्कटेिसन्ध्योरन्तरं फुहूरत्युतेनाभत्तं सहजहीना द्वाचांसफलके चतुर्यवं तीर्थमाने स्फिकूपिण्डावूरुमूलाद्वेदाङ्गुलोन्नतौ स्याताम् । कटिसन्धिविस्तारं चतुर्यवाधिकं (?) 7द्वारयुता पङ्क्तस्फिक्पिण्डायामविस्तारं अघधिकं द्वारमेवं ज्ञात्वा शेपं युक्त्या बुद्धया हृद्य मनोजं कारयेत् ।

ब्रह्मादयोऽपि तदूपलक्षणनिश्चयं ज्ञातुमशक्ताश्चित्तभितौ तद्भप भक्तितूलिकया सङ्कल्प्यं वर्णेरालिख्याऽलोकयन्ति । 8तस्माद्भक्तिरेव कारणम् । 9तत्रातोऽभोक्ष्णदर्शनयोग्यं तत् भगवदूपं कल्पयेत् ।

इति श्रीवैखानसे कश्यपप्रोक्ते ज्ञानकाण्डे कतिपयावयवमानविधिनम एकपञ्चाशोऽध्यायः।


1. छ. कर्णात्. 2. ट. स्तानाक्ष. 3. छ. समय. 4. ट. तद्वत्, 5. छ. पादाङ्गुष्ट. 6. ट. त्रिमात्रार्धमध्यमा वरं, 7. छ, द्वारयुतपड् क्तिभिः . 8. ट. तस्माद्भक्त्यैककारण

तत्रातः, छ. तस्माद्दर्शनयोग्य. 3. B, तत्रातोऽमीष्टदर्शनयोग्य
९२
श्रीवैखानसे भगवच्छारे काश्यपीये जानकाण्डे

॥अथ द्विपञ्चाशोऽध्याय:॥

दिव्यभूषणादीनं मानप्रकारः ।

किरीटायतं विंशत्यङ्गुलं मूलं शिरपरिणाहं मध्यं त्रयविशदङ्गुलमग्रमष्टा दशाङ्गुल पद्मकौस्तभयोः पञ्चाङ्गुलं मध्ये 1मकरगूटं पार्श्वयोः 2पत्रपूरितं विस्तारं यवाधिकमिन्द्रियं भूतकोल्काकायामं समात्राङ्गुलं मकरकोल्काकायामं तदर्धविस्तारं 3मकरस्कन्धारूढबालकनिष्कान्तव्यालसयतं श्याममभिषेकं विलक्षण रत्नाढ्यक्षेपणालङ्कतमग्रे 4रक्तपद्मयुतं तत् विस्तारं द्रयङ्गुलं 5मुक्तादामविभूषितमृजु तिर्यक्कर्णसूत्राभ्यां पार्श्वयोः मध्ये 6वज्रबन्धाकृतिं शिरश्चक्रायामं द्विरसं प्राणायामं द्वियवं वा विस्तार रुदनेत्रमेवं सर्वरत्नमयं द्वियवं वा जाज्जवल्यमानं सहस्रा दित्यप्रमं किरीटं कारयेत्।

कुण्डले मकराकारे 7साधङ्गुलकोलकायामे ददधच्छ्यसमान्विते मुख निष्कान्तसिंहाम्ये 8पादप्रलम्बितमुक्तादमाढ्ये रत्नोज्ज्वले 9श्रीवत्सहारं पञ्चानन्न मध्याननविस्तारं पावकं द्विगुणायतं पद्मरागप्रबन्धाढ्यं कृतं तद्बाहो चतुरश्र रत्नबन्धविचित्रित पार्श्वयोः 10 सूक्तबेशकमौक्तिकाबलिशोभितं पार्श्वमुखविस्तारं कोलकं शेषं युसुयाऽतिमनोहरं रत्नैर्दीप्यमानं कारयेत्। मुक्ताकलापसंयुक्तमूरु मध्यविलम्बितं कोलकविस्तृतमपरं मुखायमं रसं तस्य विस्तारं चतुर्यवाधिकं कोलकं केयूरविस्तारमध्यङ्गुलायाभं मुखं िद्वमात्रार्ध मकरायामं तदर्ध तारमारूढ बाल11 मकरास्योद्भूतसिंहकोलककृतवेशक्तनिधिद्वयसमारूढं कोलकायामं तस्य पावकं षण्मुखं रत्नकटकभुखरत्नविचित्रितं नाभेभूताङ्गुलादूध्र्वे योदरबन्धनं तन्मध्यविस्तारं पावकं त्रिगुणायतं रत्नविचित्रितं मुक्तादामविभूषितं शेषं युक्तया करोतेि । 12कटिबन्धमष्टाननं विस्तारं 13त्र्यङ्गुलं मध्ये कृत्रिममुखं 14कलाप


1. ट. मकरमकुटपाधयः. 2. छ. पत्र पुरोमं पुरीमविस्तार 4. क. रत्न. 5. ट. मुक्तादाममृजु. 6. छ. व्रजबन्ध. 7. छ. सार्धाङ्गुल- कायामे. 8. 2. पद, 9. श्रीवद्वत्साहारं, 40. छ. यक्तवेश्यकः. 11. छ. मकारास्यो द्भूतर्सिहदेहालरकाकृतं द्वेवशकन्निधेिरसद्धयसमारूढ 12. छ. िकरीटबन्धने. 13. छ, द्वय

इगुलं. 14. क. कलापज्ञापचित्रिते.
९३
त्रिपञ्चाशोऽध्यायः

पाशविचित्रितं 1नानारत्ननिबन्धनं तदधस्तात्रीणि सूत्राणि कल्पयेत् । एवमेवा न्यत्र विस्तृतं 2ज्ञात्वा आभरणान्यलझरयुक्तानि कारयेत् ।

शङ्खचक्रायामं चतुज्वलायुतं चक्रास्यविस्तारं कोलकं चतुर्दशारं मध्य ग्रन्थियुतं शङ्खमध्यमविस्तारं प्राणायामं ज्वालायामभागमेवमनुत्तं 3 तत्र ज्ञात्वा लक्षणयुतं रम्यं कारयेदिति विज्ञायते ।

इति श्रीवैस्रानसे कश्यपप्रोते ज्ञानकाण्डे किरीटादिमानविभागो नाम द्विपञ्चाशोऽध्यायः।

॥अथ त्रिपञ्चाशोऽध्यायः॥

स्थानकासनशधनानिः स्थानकम्

अथ स्थानकासन्नशयनभेदं4 वक्ष्यामि । विमाने गर्भगुहे दैवेिकभागं त्रिधा कत्वा तदपरे तद्विभागे पैकभागे वा स्थानकं स्थाप्यमेतद्योग भोग विरह वीरमितेि चतुर्विधं भवति । श्रीभूमिभ्यां रहितं दक्षिणे मुनिना मार्कण्डेयेन अचकिन बामे च भूगुणा सहितं दक्षिणे भूम्या वामे मार्कम्डेयेनार्चकेन सहितं वा योगस्थानकं तथा देवीभ्या रहितं अर्चवेिऽन्न मार्कण्डेयेन भृगुणा च सहितं दक्षिणे दण्डकेन वामे च गरुडेन युतं योगस्थानकमिति केचित् । 5तथा देवीभ्यामर्चकमुनिभ्याञ्च संयुतं भोगस्थानकमेतैस्सर्वश्च विरहितं वीरस्थानकं देवीभ्यां रहितमर्चकमुनिभ्या सहितं वा 6शहून्खचक्राभ्यां रहितं वीरस्थानकमिति ।

आसनम्

तथा दैविकभागं त्रिधा कृत्वा 7दैविकभागयुतमानुष्ये स्थाप्यमासनम् । तच्च योगं सुखं भोगं वीरमिति चतुर्विधम् । तथा देवीभ्यां रहितमर्चकमुनिभ्या


1. छ. नवरत्नप्रबन्धन. 2. ड. ज्ञात्वाभरणान्य. लंकारयुतानि कारयेत् म. आभरणाौः नत्यमलङ्कारयुक्तकानि. 3. छ. तत्र तत्र. 4. M. शयनेषु. 5, छ. अय. 8.

छ. चक्रशङ्खाभ्या. 7. छ. तदव भागयुत
९४
श्रीवैखानसे भगवच्छासे काश्यपीये जानकाण्डे

महीमार्कण्डेयाभ्यां मार्कण्डेयपुण्याभ्यां वा युक्त योगासनम् । देव्यर्चकमुनिः भिर्विनाकृतं वा तथा देवीभ्यामर्चकमुनिभ्यां वा1 संयुक्त सुखासनम् । 2तद्देवीभ्यां तन्मुनिभ्याञ्च सहितमपरभित्त्याश्रये चामरधारिणीभ्यां मायासंहलादिनीभ्यां किष्किन्धसुन्दराभ्या बा युक्त मूर्नि सन्निहितहस्तेन नमस्कारकऽचन्द्रा दित्याभ्याञ्च सहित भोगासनम् । देव्यर्चकमुनिभिः सहितं 3 रहितं वा देवस्य [ण यूतं जानूपरिविन्यस्तप्रसारितहस्तद्वयसहितं वीरासन्म् । देवीभ्यां रहितमर्चकमहीमार्कण्डेयसहितं वीरासनमित्येक ।

शयनम्

केचिदैविकभागयुत मानुष्ये स्थापनीय शयनम् । तदपि योगं भोगं वीरमिति त्रिविधम् । उपधाने निहित दक्षिणहस्तं प्रसारितं वामहस्तं तदुप धाननिहितमकुटभूध्वननं किञ्चिदुन्मीलितं चक्षुः प्रसारितपादं देवं शयानं कृत्वा तदुपरि भित्यूर्वभागेो नाभिपद्मे समासीन ब्रह्माणं 4तद्भिक्त्याश्रयान् पञ्चायुधान् पादपार्श्व स्थिताभ्यो समुद्रतरङ्गाच्छादितजानुभ्यानुग्रवेग 5मधुकैटभासुराभ्यां अर्चकमहीमार्कण्डेयाभ्याञ्च सहेितं कुर्यादेतद्योगशयनम् । किञ्चिद्द्रारनिरी क्षिताननं दक्षिणहस्तेन धृतमकुटं किञ्चित्कुञ्चितप्रसारितवामहस्तं तदुपधाने थोजितदक्षिणकरमनन्तशयने समासीनं पवित्र्यूरुन्यस्तदक्षिणपादं तथाऽऽसीन मह्यरुन्यस्तवामपदं शयान देवं तत्पादे निहितद्विहस्तया 6पादमर्दिन्या श्रिया भूम्या च संयुतं पूर्ववद्ब्रह्माणं पञ्घायुधरूपैश्च सहितं कुर्यादितद्भोगशयनम् । उपधाने किञ्चिदस्पृष्टमकुटं यथा तथोपधाने निहितदक्षिणहस्तेन धृतमकुटं द्वारं समयडनिरीक्षितलोचनाननं7 विस्मयोत्फुल्ललोचनं प्रसारितवामहस्त द्विहस्तयुतं 8चक्रशङ्ख्यु तस्ताभ्यां 9चतुस्तियुतं वा देवं कुर्यादितद्वीरशयनम् ।


1. बा इति छ. पाठे नास्ति, 2. ट. मात्रे, तत्. 3. हितमिति छ कोशे न दृश्यते 4. b, भिक्त्याश्यपञ्चायुधरूपै. 5. छ 6. ट. पादमर्दनयिकया. 7. छ

लोचनं. ३. छ, चकशङ्खधर. 9. छ. चतुर्हस्तमेव कुर्यात्
९५
चतुःपञ्चाशोऽध्याय

योगादिस्थापनाधिकारिणः

योगार्थी योगमार्ग पुत्रार्थी सुखार्थी च सुखमार्ग धनैश्वर्यभोगार्थी भोग मार्ग वीर्यार्थी वीरमार्ग विरहार्थि विरहमार्गमेतेषामभीष्टमार्गेण धुवबेरं कारयेत् ।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे स्थानकासनशयनेषु योगादिभेदो नाम त्रिपञ्चाशोऽध्यायः ।।

॥अथ चतुःपञ्चाशोऽध्यायः॥

धुवबेरद्वैविध्यम्

धुवबेरस्यैवैष भेदो न कौतुकबिम्बस्य । धुवकौतुकसंयुक्त ध्रुवार्चनमित्य चना द्विविधा भवति । 1धुवबेरं कौतुकजिम्बञ्च प्रतिष्ठाप्यार्चन ध्रुवकौतुकः संयुतं सर्वाङ्गमुक्तप्रमाणैः सम्पूर्णम् । झुवबेरविधानेन शिलयैव कृत्वा ब्राहो कौतुकबिम्बस्थाने अर्चनार्थं वर्णविहीनं प्रतिष्ठाप्यार्चनं ध्रुवार्चनम् । एतत्स्थान कासन्नयोरेव ििहतम । नैव शयने कर्तव्यम ।

2ऐहिकामुष्मिकपेक्षी धुवकौतुकसंयुक्तं केवलामुष्मिकापेक्षी पुबार्चनं कुर्यात् । यथैकस्मिन् गृहे त्रेताग्नीन् कल्पयति 3तथैकस्मिन् विमाने कौतुक् मौत्सवमर्चेति त्रीणि बेराणि कल्पयेत् । प्रधानार्चनार्थमुत्सवार्थ स्नपनार्थ उचैतद्बेराणि4

कालान्तरे प्रतिष्ठायां विशेषः

प्रथमप्रतिष्ठायां त्रयाणामप्यलाभे कौतुकबिम्बमेकमेव प्रतिष्ठाप्य 5पश्चा दन्योलभे प्रतिष्ठापनं कर्तव्यम् । धुबबेरेरण कौतुकबिम्बस्यैकस्यैव सम्बन्धो नान्येषाम् । तस्मातदेकमेव स्थापयेदित्येके ।


1. छ, धुर्वबेरे कौतुकबिम्बस्थाने प्रतिष्ठाप्यार्चन युवकौतुकेत्यादि. 2 छ ऐहेिकापेक्षी, M. ऐहेिकामुत्र. 3. छ. तथैव विमाने. 4. छ. चैव तद्बेराणि. 5. छ

पादपि.
९६
श्रीवैखानसे भगवच्छासे काश्यपीये जानकाण्डे

1धुवबेरस्यानुरूपमेव तत्कौतुकं बिम्ब कारयेत् । ध्रुवबेरे स्थिते स्थित मासीनेऽप्यासीनं शयाने स्थितमासीनं वा । तस्मिन् धुवे शयाने कौतुकबिम्बं शयान् नैव कारयेत । आसीनेऽप्यासीन् स्थितं नैवेतेि केचित । सर्वत्रौत्सवमचर्चाच स्थितमेवेत्यन्ये । प्रदुर्भावेिष्वपि तद्धुवबेरानुरूपं कौतुकबिम्बं विष्णु चतुर्भुजं बा कारयेदिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते जानकाण्डे धुपजेरलक्षणं नाम चतुःपञ्चाशोऽध्यायः ।।

॥अथ पञ्चपञ्चाशोऽध्यायः॥

भगवतो रूपद्वयम्

अथार्चनाकौतुकारम्भसक्रिया त्याख्यास्यामः । अचलं यलमिति द्विविधं भगवतो रूपम् । तत्र सर्वगं व्योमाभमपोहलक्षणं ब्रह्माचैरप्यनभिलक्ष्यं निष्कल मचलम् । तदाराधनं नेिरालम्बं तत्स्थानीयं धुवरूपमें । तस्मादचलमात्मनो 2यदिभन्न सवदिवात्मकं मत्स्याद्यशजनकं3 सकलं तच्घलम् । तदाराधनं सालम्बं तत्स्थानीय कौतुकम् । तस्मात् 4महाबेरे दोषेऽपि कौतुकसम्पदा5 नश्यति । धुव बेरं परऽज्योतीरूपं तदलक्षणमपि 6न दोषाय भवतेि, अरूपत्घात्तस्य ।

निष्कलसकलरूपे

यदा निष्कलं सूक्ष्मं परंज्योतिर्नारायण इति च कीत्र्यते तदा स्थूलः सकलस्तदा विष्णुरिति । विष्णुः सुवर्णबण रक्तास्यपाणिपादाक्षः शुकपिञ्छाम्बरधरः किरीटकेयूरहारप्रलम्बकटिसूत्रोज्ज्वलित 7 शङ्खचक्रधरः


प्र ट कोक्षयोः न दृश्यते ततः पश्चादः ध्रुवजेरमचर्या च स्थितमेवेत्यन्ये प्रादुर्भावेिष्यत्यादि च दृश्यते. 2. b. उद्भिन्न. 3. छ. ज्ञयनक. 4. छ. बेरादयोऽपि. 5. क, सम्पदा तस्यापि सम्पत्. 6. च . तटदोषाय

7. क. सूत्रायुज्ज्वलितः
९७
पट्पञ्चाशोऽध्याय

श्रीवत्साइो रक्तत्रयसमन्वितः सुवर्णरजत ताप्रदारूणामन्यतमेन सलक्षणमेव कौतुकं कारयेत् । अलक्षणे तु तत्सर्व भस्मसाद्भवति सकलत्वात्तस्य ।

उपासनाद्वयाधिकारिणः

निरालम्बाराधनं सङ्कल्पधनिनां श्रेष्ठाश्रमिणाम । सालम्ब सम्यक संसारनिष्ठान्नं भुक्तिमुक्तिफलप्रदत्वात् । अभीक्ष्णदर्शनात् परिचर्यया भक्तिर्भवति । नृणामभक्ताना कृतं सर्व निष्फलम् । तस्माद्भक्तिहेतुत्वात् सलक्षणं परमपुरुषरूपं कृत्वा श्रिया सहैव संस्थाप्य प्रकृतिपुरुषावर्चयित् । सालम्बाराधने कौतुकसम्पत् सर्वेषां सम्पदिति विजायते ।

इति श्रीवैखानसे भगवच्छासे कश्यपप्रोते जानकाण्डे रूपद्वयलक्षण नाम पञ्चपञ्चाशोऽध्यायः ।।

॥अथ षट्पञ्चाशोऽध्यायः ॥

कौतुकादि द्रव्याणि

मणिलोहोपलदारूणि कौतुकार्हद्रत्याणि । तत्रौत्सव दारुपाषाणरत्नैः नैव कारयेत्।

रत्नमैदा : रत्नन्यासः

वज्र मौक्तिक पद्मरागेन्द्रनील गोमेघ वैडूर्य मरकत प्रवाल' पुष्यकान्त चन्द्रकान्त सूर्यकान्त लोहिताक्षोत्पल' सौगन्धिक स्फटिक कुरुविन्द महा नीलाश्चेत्येते सप्तदश शुद्धजातयो मणयो भवन्ति । उपलभेदाश्चानेक तत्रेन्द्रनीलवैदूर्य पद्मराग मरतक प्रवाल वजात्यतेचोत्तमाः । सौगन्धिक


2. छ. फतप्रद स्यात् च 3. छ. नृणा भक्ति विना कृत 4. छ. प्रवालमरकतक. 5. छ. उपल, 6. छ. महा

नीलनीलावत्येते.
९८
श्रीवैखानसे भगवच्छासे काश्यपीये जानकाण्डे

पुष्यकान्त चन्द्रकान्त सूर्यकान्तोत्पला 1 मध्यमाः । शेषाः कनिष्ठाः । तत्रेन्द्र नीलमयं श्रेष्ठतम बेरस्येत्याह भगवान् 2पुरुषः । तस्मात्परं नापरमस्ति किञ्चित् । विगतमला निर्मणाः स्निग्धा मनोरमाः सुप्रभा मणय । । स्फुटितल्क्षवर्णविहीन- लघुप्रभान् 3बेिचज्र्य शुभाशुभं परीक्ष्य अगलयाद्दक्षिणतः पील कृत्वा दव सस्थाप्यानुज्ञाप्य तस्योत्तरे त्रिवदिसहेित पीठ कृत्वा दक्षिणे चिन्तामणि र्मध्ये कौस्तुभं उतरे स्यमन्तकम् । चिन्तामणि दीप्तिरूपं श्रीकरं दिव्योद्भभवमितेि. कौस्तुभं अमृतोद्भभव महाभद्र 4कोर्धशयनमिति, स्यभन्तकं सर्वदुःखबिनाशन सुखप्रदं रत्ननाथमिति रत्नत्रयमभ्यच्र्य अग्नावाघारान्ते शान्तिं रत्नत्रयञ्च घृत मिश्रचरुणा च हुत्वा आशीर्भिराघोष्य पुरुषसूतेनाङ्गोपाङ्गानेि कल्पयेत् । 5लक्षणयुतादन्यद्रव्यकृतोद्बेरादलक्षणमपि रत्नजं श्रेष्ठम् ।।

मुक्ताफलानि

मुक्ताफलेष्वष्टसु 6शिङ्खनागजाब्धिजान्यतीव पुण्यफलदानि । 7अके ध्यानि तानि जातरूपमयपीठप्रजल्द्वान्यर्चयेत् । 8तेष्घम्भोधिज विष्णुरूप परेितः सहायोजनस्थनृणामवृद्धयरिष्टापमृत्युदारिद्रयादीन्विनाशयति । तस्मात्सम्यक् पूजयत्।

लोहभेदाः, देवताभेदेन लोहभेदः

सुवर्णरजतताप्रकास्यत्रपुसीसारफूटक्तलोहपित्तलायोसि लोहभेदा भवन्ति । सौवर्ण पौष्टिकं राजतं कीर्तिद ताम्रजमृद्धिप्रद फांस्य प्रजाकरम् । रूपं न कारयेदित्यूषयो वदन्ति । कास्येन् वसवः साध्या कक्तलोहेन मरुत 9फितलेन दानवाः त्रपुणा असुगः सीसेन पिशाचा आरकूटेन भूताः सर्वलोहेन कार्याः । सुवर्णेनैव शङ्करं रजतेन िवरिञ्चिञ्च । भगवन्तं उपलेन


1. छ. उपलाः. 2. स्व. पुरु. 3. छ. विभज्य. 4. छ कोर्धायमिति. 6. ट. 7. छ, अवघ्यानि जातमयपीठबन्यानि. 8. छ. तेष्वभोज. 3. क. पित्तलोहेन

क.
९९
सप्तपञ्चाशोऽध्याय

ताग्रेणादित्यं कुर्यादिति ऋषयों वदन्ति । किं बहुना 1सुवर्णेनोत्तममिित कश्यपः ।।

इति श्रीवैखानसे भगवच्छाखे कश्यपप्रोते ज्ञानकाण्डे कौतुकादि द्रव्यनिर्णयो नाम षट्पञ्चाशोऽध्यायः ।।

॥अथ सप्तपञ्चाशोऽध्यायः॥

मधूष्ठिष्ठक्रियाप्रकार

अथ मधूच्छिष्ठारम्भम् । 2देवागारोत्तरे अग्निोद्दीप्य अहतेन अत्रयस्त्रेणो त्पूय अग्निमीळ' इत्यभिमृश्य शुद्धपात्रे सिकातमादाय देवेशमारान्घ प्रोक्षणे प्रोक्ष्य अत्पसूतं जप्त्वा पश्चिमेऽग्नि परेिस्तीर्य माशान्ति 3पार्षदञ्च हुत्वा सिकतमभ्यच्र्य मध्येऽष्टदल कमल ध्यात्वा तन्मध्येऽनिम्द्ध4 ब्रह्माण या अष्टदलषु हंसं संस्थाप्यात्मज्ञः सहस्रशीर्षादेना रूप सङ्कल्प्य शिल्पिना लक्षणयुत कारयेत् । धुयायाम त्रिधा कृत्वा एकभागमुत्तम नवैकं हित्वा त्रिभागैकमुत्तमोत्तम 5भूताशाद्वेदोशाशमुत्तमाधममाद्याद्वयंज्ञे द्रिभाग मध्यमोत्तम तद्रसाशाद्भूतांश मध्यममध्यं तत् गुणाशाद्वयश मध्माधम प्रथमानलभौकामधमाकुत्तमं तत्त्र्यंशाद्देि भागामधममध्यममेतदुणाशात् ऋचशमधमाधममिति । प्रतिमात्रिभागैकं पीठं तत् त्र्यंशं पद्मं शेषं पूर्ववदाचरेत् ।

ज्ञानदेहालंक्रारजाः प्रभाः प्रोक्ता. । देवदेवस्य विष्णोसस्तु प्रभास्तिस्रः रुद्रस्य द्वे धातु श्रीभूम्यादीनामेका । इन्द्रादीना मकुटाश्रया बिम्बकल्पितेन लोहेनैव6 पीठबन्धादीन् कल्पयेदन्यथा 7दोपाय भवति । प्रभाविस्तारं 8मुस्लार्ध


1. क. सुवर्णमित्युक्त, 2. छ. देवागारम्योत्तरे पार्श्व अग्निोद्दीप्यमाने. 3. ट परिषद. 4. ट. अनिरुद्धं बचह्मणा वेष्ट्य दनेषु. छ. ब्रह्मणा. 5. छ. हताश ऊनमोत्तमाद् यशे विमाग मध्यभोत्तम हतं मध्यमध्यम तद्गुणाशाद्द्रपश मध्यमाधमं. 5. छ

कल्पनोहेनैव, 7. छ. दोषाफवन्ति. 8. इ. मुसाध्यर्धमस्मिन् जानकानधर्या (?)
१००
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे


तस्मिन् ज्ञानभाण्ड चियोः (?) यष्टिविस्तार कोलकं देहजाया1भाग यष्टीनामुपरेि रश्मिज्वालानितानूध्र्वाग्रान् दक्षिणे दक्षिणावतीन् वामे वामावर्तानेिवं कुर्यात् । इन्द्रचापवद्यष्टिश्च । अग्निशिखाबद्रश्मिज्वाला । 2मकुटाऽचतुरङ्गुलमाहृत्य हस्तयोर्भागं संवृत्य पीठपार्श्वयोयजयेत् । एव रश्मिज्वाला अतिनिविडा नातिविरला भवेयुः । उभयोः पार्श्वयोः समग्रात्रैवं कृत्वा बहिर्मुतिफया आलिप्य कर्तुरनुकूलक्षं रात्रावेब शुभक्षं शुभहोराया 3यथोचितं लोहमादायोद्दीप्य 4स्रावयेत । तत्काले देवदेवमनुस्मृत्याघोष्य शक्तितो दक्षिणा दद्यात् ।

तत्राङ्गहीनादिदोषेषु पुनलौहवदाचरेत् । 5बिम्बं तल्लक्षणयुतं सशोध्य पटमपीने रत्नानि मन्त्रतो न्यस्य तत्र संस्थाप्य ततः शिल्पिना दृढीकरणं कारयेत्।

फौतुकौत्सवाचर्चाभेदेन त्रीणि बिम्बान्यगारे स्थापयेत् । ब्राह कौतुकं 6दक्षिणे रत्नानि यामे चौत्सवम् । स्थापिते कौतुफऽनवद्ये लोहगौरवसंवेवशं न कुर्यात् । यदि कुर्यात् कर्तुः मृत्युर्भवति । तद्घोषदर्शनेन सद्यस्तयोरेकं नियोजयेत् । 7एकस्मिन्नालये चैकमेव वपुरिति केचिद्वदन्ति । 8एवं प्रकल्पितं बिम्बं विधिनाऽधिवास्य स्थापयेदिति कश्यपः ।।

इति श्रीवैखानसे भगवच्छारेभे कश्यपप्रोते ज्ञानकाण्डे मधूच्छिष्ट क्रियाविम्बनिर्माणक्रियाविधिनम सप्तपञ्चाशोऽध्यायः ।।

॥अथ अष्टपञ्चाशोऽध्यायः॥

अङ्कुरार्पणम्

अथाङ्करार्पणविधि व्याख्यास्यामः- देवेशस्य यानि कर्माणि भूपरीक्षादीनि तेषां पूर्वस्मिन्नवमे सप्तमे9न्यहे वा अङ्करार्पणं कुर्यात्10 अकुरानर्पयित्वा कृतं सर्व


1. छ. भवनं करिजातामप . 2 , मकुटा. 3 , बशुभोराया. 4. ४. कोशे न दृश्यते, 6. छ, दक्षिणेच वामे कौत्सवं च स्थापयेत. 7. च. एकस्मिन्नालये चैकं वपुरिति छ. पूरिति. 8. ट. एवं बिम्बं : 5. त्र्यहे इति छ कोशे नास्ति. 10. छ . अङ्करानर्पयेत्.

१०१
अष्टपञ्चाशोऽध्यायः

निष्फलं भवति । भगवत्कर्मण्यनुतेऽपि भवेत् । तस्माद्यत्नतः कुर्यात् ।

पालिकादीनां लक्षणम्

अङ्करार्पणकते भागान् प्रीतो पालिकादीनां लक्षणम् चत्वारो वा ग्राहा । पान्निरुानाभायाम दिान 1भ्राजेरमुयायाम मुख्य मध्यतो भागविस्तृतपञ्चादारयुत' शरागाणा मुख्य तानग्लिागयाम षडङ्गुन मुन्न तं मूल भागमन्ये सङ्गृहा देवालयस्योतरे अभिमुरे गा गोमयेनोपलिप्य ब्रह्मण पीठ कल्पा शेषादीनाञ्न थालाभमानेन पीठ पुर्यात् । यजमानो

अङ्कुरार्पणप्रयोगः

गुरुरिप तत्कर्म किरष्यामीति राशय रात्रिपूजासाने परस्य विशेष. निवेद्य दक्षिणां दद्यात्। पाग्निकाफुम्भयोर्मध्ये नपपस्त्रैराष्ट्य गोकरीषयुत मृद्भिः सिफाभि ऽऽपूर्य परितः पङ्क्तौ निष्णुगायत्र्या संस्थाप्य पालिकासु मेदिनीं द्रिकुम्भेषु राकोशरारेषु 7सिनीवाली नाम्नाऽभ्यन्र्यपुष्थाह पाचयेत् । 8सर्वालाभे मुद्र या पूर्वमेव यायदङ्करदर्शनं ताप जलेषु निक्षिप्य फास्थपात्रे धान्यान्थादाय तेषु सोममभ्यच्र्य ‘सोमं राजान' मित्यभिमृश्य त्र्यशोषणं


1. क. ध्रुवरमुत्प मुस् नदधं मून, 2. छ. साधतालमायाभा म. लालाया म 3. छ. द्वारायणता.. इत्यारभ्य चतुद्वरयुतामित्यन्त छ. कोशे न दृश्यते, 4. प्रीहिभि रित्येतत्पूर्व कुम्भाः केिऽिपद्मभेदेन पानकावच्छराबा द्वत्यशः क कोशे दृश्यते . 5 . परितो

दण्डवत्पड़क्तिकत्चा, 5. ए. यापयेन्. 7. छ. सिनीपालीमिति 8. A. मर्वभा.
१०२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

कारयित्वा तद्धान्यान्यादाय विष्णुसूतं ‘सोमं राजान ' मिति च जपन् 1अङ्करानर्पयित्वा वारुणमन्त्रेण जलसेकं कृत्वा 2मृद्भिः पत्रैः पालिकादीन् पिधाय गुप्तेदेशे निधापयेत् ।

3तदर्वाक् सद्यश्वदेवं कृत्वा पुण्याहान्ते चेतण्डुलैः पुष्पैश्च पालिकादीन् तन्मन्त्रेण पूरयेदेतत्सद्योऽङ्करमित्याचष्टे भृगुः । दिवाडुरार्पणं देवस्याप्रीतिकरं तस्मात् रात्रावेव कुर्यात् ।

इति श्रीवैखानसे कश्यपप्रोक्त ज्ञानकाण्डे अङ्करार्पणविधिर्नाम अष्टपञ्चाशोऽध्यायः ।

॥अथ एकोनषष्टितमोऽध्यायः॥

प्रतिष्ठाविधिः

अथ 5विष्णोर्देवशस्य प्रतिष्ठाविधिं ल्याख्यास्यामः । सोऽव्ययः सर्व त्याप्याकाशोपमो निष्कलः परमात्मा ज्ञानेन भक्त्या च युक्तस्य अन्त : सन्निहितो भवतेि । ' आत्मा गुहाया निहितोऽस्य जन्तो' रेिति शृतिः । तस्मादभक्तिमता तेन6 सकलंसङ्कल्प्य भक्त्या मन्त्रैश्च प्रतिष्ठापिते बिम्बे भक्तानुकम्पया सकल तदिबस्बे समाविष्टः देवः प्रतिष्ठितो भवेत ? अत्यत्तं शाश्वतं अनादिमध्यान्तं 7अतीन्द्रियं देवैरप्यनभिलक्ष्यं यद्वैष्णवं पदं तत्प्राप्तिफलं तदर्चनम् । तस्य मूलं प्रतिष्ठा । तद्विधानं शृणुध्वम् ।

मुहूर्तविचारः

मासेषु फाल्गुनचैत्रवैशाखतैष्यज्येष्ठेफूतमम् । श्रावणाश्वयुजकार्तिकेषु मध्यमम । प्रोष्ठपदापाद्वयोरधमम । त्वरितोऽपि मार्गशीर्षमाघौ विवर्जयेत ।


1. A अकुरानर्पयेत्. 2. छ. मृत्पात्रै. 3. छ . उक्तदिनादर्वाक् सद्यचेत्

4. छ, पुष्पैः, 5. च. देवेशस्य विष्णो. 6. च. अनेन. 7. च. म. अनिन्दिये.
१०३
एकोनषष्टितमोऽध्यायः

यथोक्ततिथिवारनक्षत्रे शुभे करणे शुभराशानिन्दिते1 शुभग्रहैर्युते तदीक्षिते वा पूर्वाहेि दियैव प्रतिष्ठामाचरेत् ।

आचार्यवरणम्

तदर्थं 2यजमानः पूर्वतो गुरुं स्थापकाद्यानध्वर्या परयेत् । पत्न्यपत्य रहित दुर्कतनारिराफफुळजामनातिदीर्थहीनाङ्गातिरिक्ताङ्गपङ्गुबधिरान्धकुनविश्या बदन्तशिपिविष्टपण्डान् क्षयकुष्ठापस्मारोन्मादादिपापरोगयुतान् 3पदद्षकपाषण्डान् संस्काररिक्रयायुक्तान् मन्त्ररुपदि 6नित्यस्वाध्याथपरान् मर्मज्ञानर्चनादि सर्वप्रयोगजान् 7वैखानसदिः साग्नीनाट्याभिप्राय तषु ज्ञानोत्कट श्रुता मन्त्रास्तत्प्रायश्चितञ्च राम्यपेतारमस्तिभ्ययुत प्रसन्नमानस निष्फलमरुलनध्यान" नेिश्धलं शान्तिशक्तिसमायुक्तं नारायण7रायणं तत्कर्मगर रैष्ण 10भक्तिमन्तमेक तुरमधीन् द्रौ या पौण्डरीकाग्नेरध्वर्युमे पञ्चाग्नाना पञ्च शास्तुहोमस्यै. परिवार "होमानामध्यपर्यन् ब्रह्मसोमाल्चिजौ द्वौ द्रोतारमेक मदेवार्चनार्थ चत्वारो द्रौ या 11स्थापनार्थ प्रतिबेरमेकमेवं पदार्थिनः देवयजन करिष्यामीति ताननुज्ञाप्य सम्यग्परियल् तैरनुजातो यजमानः “स्वकिल्बिषानुरूप फन्छ चरित्या शुद्धात्मा जितेन्द्रियो यावत्प्रतिष्ठान्त तावद्धविष्यभोजी भूत्वा अन्लयार्चनमेतद्देवयजनमारभ्य पूर्वातैरव कारयेत् । तेऽपि केशश्मश्रूणि वापयित्वा शुद्वदन्ता विधिनैव स्नाता यथाकामं पुरुषसुक्तपूर्व 15यजुस्संहेितास्वाध्यायेन ब्रह्मयज्ञ कुर्वन्तः "प्राजापत्य पादकृच्छू


1. ट. म. अतिदुते. 2. घ. म. पूर्वनो यजमान. 3. देपदूषक च. गनित तत्र म कोशे. 4 . अन्यकर्मपरानेितेि ठ. म. कोशयो नास्ति. 5. च. विवर्जयित्वा. 6. घ . नित्यस्वायायनारायणपरायrान जन्मज्ञानार्पनादीन्यादि. 7. स्पानसबेिद इतेि ट कोशे नास्ति . 8. ट. म. भूपरीक्षधुत्सबान्तेषु. 9. क. ध्याने निश्चल. 10, च, धीमन्तं. 11 च. द्वौ स्थापनार्थं. 12. घ. देवाना. 13. च. स्थापनार्थमेक, 14, ट. म. स्चस्वकिल्बिष

15. ऊ यजुस्संहिता म्वाध्यायेन 16. ट. प्राजापत्यपादकृच्ट्र
१०४
श्रीवैस्वानसे भगवच्छास्त्रे कायपीये जानकाण्डे

त्रिरात्रमेकाहं वा कृच्छं चरित्या यावत्प्रतिष्ठान्तं 1तावदनन्यपरा: त्रिषवण स्नायिनश्ध एकाले 2हविष्याशिनो जितेन्द्रिया भजेयुः ।।

इकि श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे आचार्यलक्षण नाम एकोनषष्ठितमोऽध्यायः ।

॥अथ षष्टितमोऽध्यायः॥

अक्ष्युन्मेषणम्

अथातो नवबिम्बस्यायुन्मेषणम् । प्रतिष्ठादिवसात्पूर्वं पञ्चमेऽहन्यमन्त्रक शिल्पिना कारयित्वा समन्त्रकऽच कयत । देवालयस्योत्तरे प्रपायो भ्रामणकाग्नि. कुण्डं कृत्वा वास्तुहोमविधेिना वास्तुहोमं हुत्वा आलयाभिमुखे 3चतुरश्रा प्रपा कृत्वा तोरणपूर्णकुम्भवितानध्वजदर्भमालादिभिरलङ्गत्य तन्मध्ये चौपासनाग्निविधिना कुण्डं कृत्वाऽग्निमाधाय तथैवाघारं हुत्वा पुरुषसूतं विष्णुसूतं जयादीन् मूर्धादि 4 पादपर्यन्ताङ्गानामभिरङ्ाहोम हुत्वा वेिमानञ्चेतूनवं स्थूप्याद्युपानान्ताङ्नामभिर्वि मानदेवताभ्यो हत्या देवाभिमुखे सुवर्णशृङ्गा रौप्यखुरा पूर्णपुष्टाङ्गा चस्रबन्धा कस्यदोहनां सवत्सां गां । स्थापयित्वा गोदानसूतेत सर्वाङ्गमभिमृश्य अग्नि परिषिच्य भूमिदैवत्यं 5वारुणमैन्द्रं वायव्यमाग्नेयं वैष्णवं व्याहृत्यन्तं जुहुयात् । यजमानेन वराङ्गुलीयाभरणाचैरलकृत्याभिपूजितो गुरुः पादौ प्रक्षाल्याचम्य सुवर्णेन कृतं पात्रे तूलिकामप्यादाय तत्पात्रे 6घिर्ण गृहीत्वाऽभ्यध्र्य देवस्य दक्षिणस्यामुत्तराभिमुखः स्थित्वा देवाभिमुखे प्रच्छन्नपटं कृत्वा महीसूतेन वर्णमभिमृश्य देव ध्यायन् पुरुषसूतेन दक्षिणे नयने 7वामे च एकाक्षरादिना महाभूतपरमात्माधिदैवतानि पक्ष्मवर्मरक्तशुक्लकृष्णज्योतिर्मण्डलानेि 8यूकाचित्रेण


1. क. अनन्यतत्परा: 2. A. हविष्यभोजिनः. 3. ट. म. चतुरश्र. 4. म . पादान्ताङ्गानां. 5. म. वारुणान् मन्त्रान्. 5, म, सुवर्ण. 7. च. चैकाक्षरादिना वामे

च. 8. b. पूकमात्र वर्णेन कृत्वा. म यूक्षाोण
१०५
एकषष्टितमोऽध्यायः

वर्णेन कृत्वाऽथ्युन्मेषयेत् । 1गोदानसूतेन देवस्य ता गा दर्शयित्वा श्रिये जात इति श्रीदेव्या: 2मेदिन्यादिना महीदेव्याश्च अन्यदेवाना तन्मन्त्रेणाक्ष्युन्मेषण 3तथैव कृत्वा पुण्याहं वाचयेत् ।

धुवबेरस्य पर्णहीनस्य च नपौतुबिम्बादीनाञ्च पर्ण पिना सुपर्ण सूचिट्टद्धकरीभ्यामेर पक्ष्मादीनि सान्प्यक्ष्युन्मेपणं कुर्यात् । अथवा धुवबेरस्य प्रतिष्ठादिनात्पूर्व पञ्चमेऽहन्यमन्त्र तृतीये द्वितीये या समन्त्रकम:युन्मेषणं कारयेदितेि केचित् । अग्नौ त्रैष्ण हुत्वा अन्तहोमान्ते नाकौतुबिम्बादीना मधिवासमारभेत ।

इति श्रीवैखानसे कश्यपप्रोते जानकाण्डे अश्युन्मेषणांवधिनाम पष्टितमोऽध्यायः ।

॥अथ एकषष्टितमोऽध्याय॥

अधिवासनम् - पञ्चगव्येषु ।

4अथाधिवासनम् । झालयस्योत्तर प्रपा कृत्वा देवं प्रणम्य आपाहिरण्य पवमानैर्बिम्ब प्रमाज्र्य वस्रादिभिरलङ्क.त्य जलद्रोणीमादाय संशोध्य अवने पम्ण सम्पूज्य ‘वसो. पवित्र' मिति पञ्चगव्यैरापूर्य पञ्चशयनानि वासासि या आस्तीर्य विष्णुसूतेन तत्र प्राक् च्छिर शाययेत् । तद्दिनेऽतीते स्नात्वा विष्णुसूतेन बिम्बमुद्धृत्यालकृत्य जलद्रोणीं संशोध्य ‘शन्नोदेवी' रिित 5गौक्षीरेणापूर्य पद्मोत्पलादिपुण्यपुष्पाणि अवकीर्य क्षीर क्षीरोदधिं शयनमनन्तं देवमनन्तशायिन ध्यात्वा 6समुद्रबती शृङ्गे' इति प्राकृच्छिरः शाययेत् । अथवा दर्भाग्रान्, कुशा ग्रान् बा निक्षिप्य जलेनैवापूर्यात्रैव शाययेदिति केचित् । तद्दिनेऽतीते 7प्रभाते स्नात्वा विष्णुसूतेन बेिम्बमुदृत्य संस्नाप्यालकृत्य पुण्याहं कृत्वा वारिपूर्ण तटाक


1. प. गोसूक्तन. 2. ग. मेदिनी देवीतेि. 3. तथैवेति छ, कोशे नास्ति. 4. च अथाधिवासम्. 5. म. क्षीरेणापूर्य, 6. ट. म. समुद्र - श्रृङ्गेतेि. 7, प्रभात इति ट. न.

कोशयोः नास्ति
१०६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये जानकाण्डे

नदीं वा गत्वा पण्यतीर्थ शिवं पुण्यद दवावासमित्यभ्यच्र्य शयनमास्तीर्य जल शीतोदधि घ्यात्चा देव तथैव शाययेत् । अलाभे जलद्रोण्या वा शाययेत् । अहव याम् या मुहूर्त या 1एयमेव प्रत्येकमधिवासं कुर्यादित्यन्ये । अक्ष्युन्मेषणहोमान्ते त्र्यहमेवं जलाधिवासनं 2कुर्यात् इति केचित् ।

प्रतिष्ठासम्भाराहरणम्, यज्ञपात्राणि ।

अथाहुरार्पणादूर्य प्रतिष्ठादिवसात्पूर्वस्मिन्नेव सम्भारानाहरेत्। शमीजात मात्थ तथालाभेऽन्यमपरण्यर्थमाहृत्य त्वाद्यपोह्य संशोष्य चतुर्विंशत्यङ्गुलायाम द्विकोलकोत्सेधां षडङ्गुलविस्तामरणिं तावत्प्रमाणामूध्र्वपट्टिका द्वितालायामं प्रादेशपरेिणाहं मूलाग्रयोरेकाङ्गुलशिलायुतं मन्श्रदण्डञ्च कृत्वा यज्ञोक्तवृत्रैः शुादींश्ध कारयेत् । भुवस्यायाम द्विप्रादेशं मूल प्रादेशनाहं तदर्धनाहं कण्ठं शनैः शमग्रे प्रादेशपरेिमण्डलं द्रयङ्गुलविस्तृतं माषमात्रनिम्नयुतं 3मध्ये सिरायद्व्रीहिमात्रोन्नतमन्तसुषिरं जुहाश्चायामं द्रितालं तदर्धनाहं पद्ममुकुलोपमं मूलं मूलार्धपरिणाह कण्ठमग्रे कृशमूर्वप्रदेशं षडङ्गुलं चतुरश्र चतुरङ्गुलविस्तृत भष्टाङ्गुलायाम पार्श्वत्रयसमन्धितमेकाङ्गुलविस्तारोन्नतभितेि मध्ये निम्नयुतं उपजुहाश्धायामं यमद्वयं तदर्धनाहमूल मूलार्धनाहं कण्ठं शनैः शनैः 4कृशभूध्वें प्रदेशे षडङ्गुल चतुरश्रमधर्धाङ्गुलोन्नतैकाङ्गुलिविस्तृतभित्तिकं मध्ये प्रादेशमात्रकृतं चतुर्यबावगाढनिम्नयुतं तद्ध् त्रिकोण मुकुलोपमं षडङ्गुलनिम्नमामुकुलान्तं 5घृतधारायुतं, दर्याश्चायामं द्रितालं घनमेकाङ्गुलमग्र भागवेिस्तार 6षिडङ्गुलायाममूलं पञ्चाङ्गुलायाम तदर्धविस्तारं मध्ये कोल शनैः संक्षिप्त कृत्वा, तोरणार्थमश्वत्थो दुम्बरप्लक्षवटान् सर्वालाभ अश्वत्थ वा हत्य पञ्चहस्तोत्सेधानि तदर्धविस्तृतानि 7चतुर्हस्तवेिस्तृतानेि त्रिहस्तस्तृितानेि बा मध्ये अरत्निमात्रत्रिशूलयुतानेि तोरणानेि कारयित्वा, (दर्भमाला रज्जु) 8पर्वणि पर्वणि द्वितालायामलम्बदर्भ


1. प. एव प्रत्येक, 2. म. व कुर्यात्. 3. य, मध्य इत्यारभ्य सुषिरमित्यन्त तथा 4. कृशमूर्यप्रदेश षडङ्गुल चतुरश्रमिति ट. कोशे न दृश्यते. 5. मुधारायुतं. 6. क षडङ्गुलायाभाधमूल. च. षडङ्गुलायामपञ्चमूल ग. पडङ्गुलायाममाञ्चमूल. छ षडङ्गुलायाममां मूलं. 7. म. द्विहस्त. 8 पर्वणीत्येव ट. म. पाठ. द्विषष्टितमोध्याय १०७ द्वयान्विता 'दर्भमालां रज्जु कारयेत् । कपिलाया घृतादीनि अलाभे अन्यगवा वा, पलाशाभ्धत्थस्खदिरबिल्वशमीवटोदुम्बरसमिधः सर्वालाभे पलाशमश्वत्थं चा. सामान दर्भान वस्राणि दुकूलादीनेि कापसादीनि धेतानेि वा गहत्य. सुवर्णेनाष्टमङ्गलपञ्चायुधवर्णचिह्मदीनि कारयित्वा, रत्नधातुबीजानि रत्नानामलाभे सुवर्ण बीजाना यवं धातूना पारद वा प्रतिनिधि, एवमादीन् सम्भारान्

  • प्रतिष्ठादिषु यथोक्तद्रव्यहीने ग्रामस्य यजमानस्यापि द्रव्यहानिः क्रियाहीने

पुण्यहानेिः मन्त्रहीने स्वाध्यायायुष्यहानिः श्रद्धाभक्तिहीने सर्वहानिः । तस्मात्सर्वसम्पूर्ण मौञ्ज्या त्रिवृतां रज्जु कृत्वा आलयाभिमुखे गोमयेनोपलिप्य पञ्चवणैः रलङ्गत्य धान्यराशिं कृत्वा तत्राणि प्राङ्मुखं सन्न्यस्य मन्थदण्डे विष्णुमरण्या महीमूर्वपट्टिकायामग्निमभ्यच्र्य मौञ्जीरज्जु गृहीत्वा मन्थमावेष्ट्य वैश्वानरसूतेन योजयित्वा ‘जातवेदस' इति मन्थन कुर्यात् । परितः करीपेन्द्यानानि संयोज्य वैश्वानरसृत्तं जप्त्योत्पन्नमनि पात्रे समादाय *अयं त इष्म' इति इन्धनानेि प्रक्षिप्य घृत्तप्रतीक’ इति प्रज्चान्य ‘आयुर्दा' इति प्रणम्याप्रमाद' निदधाति । सर्वतोमानामेषोऽग्निरितैि विजायते । एकषष्टितमोऽध्यायः । । अथ द्वषष्टितमोऽध्यायः ।। यागशालालङ्करणम् कुण्डादिकल्पनम् अथ ब्राह्मणान् यथाशक्ति भोजयित्वा आलयात्पुरतो दक्षिणे बा यागशाला षोडशस्तम्भयुतां चतुर्हस्तविस्तृतस्तम्भमध्यां पञ्चहस्तोच्छ्य 'तालोच्ष्ट्रयतला *चतुरश्रां प्रपां कूटं वा यथोचितं कृत्वा चतुर्दिक्षु 1. रू. मूला रज्जु, 2. म. अनाभे इति न दृश्यते, 3. क. प्रतिष्टादिषु श्रद्धा भक्तिहाने सर्वहानिरिति, घ कोशे न दृश्यते, 4. म. प्रक्षिप्य. 5. क. प्राङ्मुखः 8. य. ततः. 7. प्रमादमिति सर्वत्र. 8. गण. त्रिहस्तविस्तृतस्तम्भमध्या. १०८ श्रीवैस्रानसे भगवच्छा काश्यपीये जानकाण्डे हस्तमात्र स्वनित्वा तोरणान्यादाय वेदरूपाणि ध्यात्वा यथाक्रमेण अश्ध त्थोदुम्बरप्लक्षवटैः कृतानि प्रागादिचतुर्दिक्षु 'अग्निमीले' 'इपे त्वोर्जत्वा' 'अग्न आयाहि’, ‘शन्नो देवी' रितेि स्थापयित्वा' पूर्णकुम्भकदलीफ्रमुक वेितानध्वजदर्भमालास्तम्भवेष्टनदामुक्तामपुष्पमाला चैः यथाशक्ति यागशालामलङ्कत्य तन्मध्ये शयनं चतुर्दिक्षु चतुर्हस्तायत चतुरश्र द्वेितालोच्छूयं ‘अर्धाधिकं बिम्ब मानायत्तं वा परिकल्प्य तथैवालङ्गत्य शयन्नात्प्राच्या श्राभणकाग्निकुण्डविधिना अग्निकुण्ड सन्न्यस्य तत्प्राच्या औपासनाग्निकुण्डविधानेनाऽहबनीयस्य शयनाद्दक्षिणस्या त्रिंशदङ्गुलिभिः अमीन्त्य तद्कृते दक्षिणार्धेनोध्वदिकमन्याहार्यस्य प्रतीच्या 'सार्धाष्टादशाङ्गुलिभि अमीकृत्य तकृतेनोर्धबवेदिकं गार्हपत्यस्य उदीच्या सपादयवत्रयाष्टाङ्गुलिभि:। संयुक्त *यत्वारिंशदङ्गुल्यायतैकभुजेन त्र्यश्रोधर्वपेदिकं पूर्वाग्रमावसथ्यस्य अन्वाहार्यावसथ्यगार्हपत्याना कुण्डस्य बेदिद्रय प्रत्येकं भागोन्न तबिस्तार मध्ये निम्नं षडङ्गुलमन्यत्सर्वमौपासनकुण्डवत् । यथा मध्ये विष्णु प्राच्यां पुरुषः दक्षिणे सत्य प्रतीच्यामच्युतः उदीच्यामनिरुद्ध तथा तत्तद्दिक्षु पञ्चमूत्र्यर्थानां पञ्चानामेवमग्रेिकुण्डनेि कृत्वा सभ्याद्दक्षिणपूर्वे पौण्डरी काग्निकुण्ड गार्हपत्थाग्निकुण्डवत् कृतमेकैकं भागोन्नतं त्रिवेदिसहित षडङ्गुलायत षोडशदलैरधोवेदिकं मध्ये निम्नमष्टाङ्गुलमन्यत्सर्वमौपासनवत् । एवमग्निकुण्डानेि सिकताभिः मृदा वा कुर्यात् । सभ्याग्निकुण्डमध्यनिम्नमष्टाङ्गुलमिति केचित् । सर्वपरिवारदेवाना बिम्बं कृत्वा तत्तदालयाभिमुखे च औपासनविधिना महाग्निकुण्डं शयनं कुम्भपूजाञ्च कारयेत् । दिग्देवीशशान्तचक्रभूतानां वा तेषा बिम्बाभावे देवशस्यैव पञ्चाग्नीन् पौम्डरीकाग्निकुण्डानेि वा कल्पयेदित्येक । बिम्बा भावेऽपि दिग्देघवीशशान्तचक्रमहाभूतानां पृथगेव होमं तन्त्रतः कुर्यादिति भृगु इति श्रीवैखानसे भगवच्छा कश्यपोते ज्ञानकाण्डे सम्भाराहरणं नाम द्विषष्टितमोऽध्यायः ।। 1. म. तालो अतल. 2. च चतुर्हस्तमात्र. 3. ट. विष्णुरूपाणि च. भ. पेदिरूपाणीति. 4. च. अर्धायतं. 5. च. औपासन्नकुम्डविधानेन. 6. थ. तद्धतेन. 7. च . मनुभिश्चार्धेन सहितैः अमीकृते. 8. च. चत्वारिंशदङ्गुल्यायतत्रिभूजेन्न त्र्यश्रोध्र्व वेदिक. ७ । अय त्रिषष्टितमोऽध्यायः ।। भिन्नकाले औत्सवादि प्रतिष्टा । पूर्व प्रधाने कौतुरुबिम्बे प्रतिष्ठापिते तत्पश्चादौत्सार्चयोरेव प्रतिष्ठा चेत्सभ्यपौण्डहीौ वा कृत्वा तदुक्तहोम जुहुयात् । देव्यो श्रीभूभ्योश्च पश्चात् प्रतिष्ठा चेत यागशालामध्ये दक्षिणोत्तरयोः शय्यावेदिं प्राच्या औपापनाग्निकुण्ड श्वभ्र कृत्वा कुम्भौ सम्पूज्य तयोर्देत्यायावाला दग्नौ हौत्र प्रशस्य देच्योर्मुर्ति मन्त्रेणैवावाहनजुष्टाकारहोमान्ते श्रीदैत्य श्रीसूक्तय श्रीदेव्या पञ्चभूमदैवत्य महीसूक्तञ्च महीदत्याश्च प्रत्येकमेकशितिरात्र्य वैष्णवान्त हुत्वा तन्मन्त्रेण तत् स्थाने प्रतिष्ठापयेदिति विशेष । अग्न्यालयागारादिमन्त्रस्विष्टकृतप्रभृत्यन्तहोमाना पिधान रूपानससूत्रेण विज्ञेयम् । आहवनीयादुत्तरपूर्वे स्नपनार्थमौपासनकुण्डप्रच्छ्भ कुर्यात् । अहोरात्रप्रयोगः अश्राचार्याद्याः सर्वे पूर्वेद्युः स्नाताः कृतप्राणायामाः सायं सन्यामुपास्य स्वकीयानग्नीन् हुत्वा कर्मारभेयु । स्थापकाः शतं प्राणायामाना कुर्युः । 'गुरुर्भ जमानं शिष्य सङ्कल्प्य द्विजातेि “अणोरणीया” नेित्यनुवाकेन प्रोक्ष्य शूद्रः अनुलोमो वा कारयिता चेदमन्त्रकमभ्युक्ष्य राजान यजमान 'फल्पयेत् । तद्भृत्यन्वादनधिकाराच्छूद्रानुलोमयोः । तावुभौ च समग्र फल लभेताम् । सूतादिप्रतिलोमो यत्किञ्चिदपि दैबिकं कर्म कर्तु कारयितु दार्थ द्रयं दातुञ्च नाईत्येव । आचार्याऽध्वर्युस्तद्वोमेषु नियुञ्जीत । तस्यालयस्योत्तरे तथैव वास्तुहोमं हुत्वा विमानस्य गर्भगेहादि सर्वत्र पर्यग्निपञ्चागयोक्षणाभ्यां शोधयित्वा पुण्याहं वाचयेत् । अधिवासगतं देवेशमुट्टत्य वरुन्नाभरणागन्धमाल्यै संस्नाप्य रलङ्कत्य यानमारोप्य ग्राममालय या सर्ववाद्यघोषयुतं प्रदक्षिणीकृत्य यागशाला 1. च. प्रत्येक विशतेिः 2. छ . तन्मन्त्रेण, 3. ट. कोशमात्रे अथेति. गुरुरध्वर्युन्. 5. च , सङ्कल्पयेत्. 5. नियुञ्जीयात् 7. च. गव्यप्रोक्षणाभ्या 4. क ११० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे प्रवेश्य स्थापयेत् । तत्काले मथितमग्निं निधाय तदलाभे श्रोत्रियागारादाहृतं वा सर्वहोमेष्वाज्यनाघारं जुहुयुः । पञ्चाग्नीनामाघारविशेषो वक्ष्यते । श्रीवैखानस 'सूत्रोक्तौपासनाग्न्या घारविधिना सर्व कत्वा गार्हपत्यं गार्हपत्ययजदैवतं अॅ भूः पुरुषं अच्युतमिति गार्हपत्यस्य अन्वाहार्यमन्वाहार्ययज्ञदैवतं ओ भूवः पुरुषं सत्य मित्यन्वाहार्यस्य आहवनीयमाहवनीययज्ञदैवतं ओ सुवः पुरुषं पुरुषमित्या हवनीयस्य आवसथ्यं आवसन्ययज्ञदैवतं अॅ महः पुरुषमनिरुद्धमित्यावसत्थ्यस्य सभ्यं सभ्ययज्ञदैवतं अॅी जनः पुरुषं विष्णुमितेि सभ्यस्य इत्येवमावाह नजुष्टाकारस्वाहाकारैर्विशेषमाघारं विभज्य पञ्चस्वग्निषु पञ्चधैव जुहुयात् । “पञ्चधाऽग्नीन् त्यक्रमतू, विराट्झ” ष्टेति श्रुतेः । पौण्डरीकाग्नेराघारक्रमेणैवाघारं एतस्याघार भगवान् ऋवि. सूत्रे वैखानसेऽचोचत् । पूर्ववदौ पासन्नवत्सवै कत्वा पौण्डरीकं पौण्डरीकयज्ञदैवतं अॅ तपः पुरुषं वासुदेवं सत्वं परुष नारायणमितिपौण्डरीकस्य आवाहनाद्याघारान्तं जुहुयादित्यत्रिः । सभ्यादिषु

  • षट्सु च देवं ध्यायन् आज्यमुपजुहाऽऽदाय वैष्णवं हुत्वा चरुं दत्यऽभि

घार्याऽऽदाय जुहा च वैष्णवं यजेत् । अन्येषु ध्रुवेणाज्यं जुहुयात् । ‘ इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे सर्वाग्न्याघारविधिनम त्रिषष्टितमोऽध्यायः ।। । अथ चतुष्षष्टितमोऽध्यायः ।। द्वाविंशत्प्रस्थसम्पूर्ण पक्वालर्कफलाकारं खण्डस्कृटितकालरहितं कुम्भं सङ्गृह्य ‘इन्द्र प्रणवन्तं, स्वस्तिदा विशस्प' तिरिति तन्तुना यवान्तरमावेष्ट्य 1. च. सूत्रोक्तविधिना. 2. क, अत्र सर्वश्र प्रथमोपात्तं द्वितीयान्तमग्निनाम ट. भिन्न कोशेषु न दृश्यते . 3. चय. वैखानसः 4. वासुदेवमिति पौण्डरीकस्य श्रामणकं श्रामणकयज्ञदैवतं ओं सत्यं पुरुपं नारायणमिति क. कोशे पाठः अत आवाहनादीति ग्रन्थ: 5. षट्सु भ्रामणके चेति तत्र क. कोशे पाठ: 6. प्रवेणैव. चतुष्षष्टितमोऽध्याय ’शुची वो हत्या’ इति प्रक्षाल्य दिवैव नद्या जल ‘धारास्वित्यादाय वस्रणोत्पूप ‘इदमापश्शिवा' इत्यभिमृश्य सर्वगन्धयुतेन तज्जलेन विश्वतश्चक्षुनमस्मुलोमीति कुम्भमापूर्याहताभ्यां दुकूलाभ्यामन्यच्छेतवस्राभ्या वा कुम्भस्य कण्ठमावेष्ट्य अतो देवादिना कूर्चकुशपुष्पगन्धाक्षताश्वत्थपल्लवानि निक्षिप्य ‘इयं जागृति'रित्यभिमृश्य सौवर्णान्यष्टमङ्गलपञ्चायुधानि सुक्युपकमण्डलुजुहूपजुहूछत्रचामराकुलध्वजतु लातोदयुगलाङ्गलादीनि 'वर्णचिन्हानि सन्र्वाणि द्रयङ्गुलमात्राणि चातुर्वण्र्याभिवृद्धयर्थ तत्कुम्भे विष्णुसूतेन प्रक्षिप्य देवग्याभिमुखे धान्यराशौ तत्कुम्भ सन्न्यस्य ध्यानमारभत । ध्यानप्रकारः । 3उदङ्मुखः समासीनो गुरुरात्मसूतं जप्त्वा हृदये प्रणा बीजाक्षरञ्च सन्यस्य कुम्भजले वारुणमण्डल ध्यात्वा तन्मध्ये ‘परम सर्वकारण ब्रह्मामय सुवर्णाभमादिबीज सन्न्यस्य प्रणवैरावेष्टय प्रत्यगात्मवित् ध्यानयुक्तो निर्गुणं निष्कलं सर्वव्यापिनं परमात्मानं हृदये ध्यात्वा तस्मात्तत्कुम्भजले समावाहा सुवर्णवर्ण रक्ताम्यनेत्रपाणिपाद पीताम्बरधर किरीटहारफेयूरप्रलम्बयज्ञोपवीत्वेिन शङ्खचक्रधरं चतुर्भुज श्रीवत्साङ्कः प्रणयात्मके भक्त्या स काल ध्यात्वा सल्पयेत् । वेि-धत्यापन्नस्तस्यावाहन विश्वरमादेकत्र स्मरणमितेि केचित् | सूर्यमण्डलादित्यपरे । देव्यौ स्याता चेत् देवेशेन सह तत्कुम्भे समावाह्य तत्तदूप तथैव च ध्यायेत् । प्रतिष्ठशेिथे ध्यानादि । तरुणालयेऽच्यमानं बिम्बमानीय मूलालये प्रतिष्ठा चेत् देवस्य विशेषपूजा कृत्वा अभिमुखे कुम्भपूजनमेवं कृत्वा तद्भिवम्बाद्देवमावाहयेत् । तदर्चित बिम्बं घुवबेरस्यानुरूप लक्षणयुक्त "दोषहीनञ्चेत् तदेव मूलालये प्रतिष्ठापयेत् । नाननुरूपम् । लक्षणहीनं रूखण्डस्फुटितादिदोपैर्युक्त दारूपलकृतञ्च यदभवति तत त्यक्तवाऽन्यदादाय प्रतिष्ठापयेत । अननुरूपमपि लक्षणयुतं 1. च. चिन्हादे. 2. यातुर्वण्र्यहितार्थ 3. च. उदङ्मु ख 4. वरुणं. 5. पीताम्बर घर. 6. दोपहीन चेदित्यारभ्य नानुरूपमपि लक्षणयुतमित्यन्त. च, कोशे न दृश्यते . श्रीवैखानसे भगवच्छास्र काश्यपीये जानकाण्डे दोषविहीन लौकिकं तत्कौतुकौत्सवाचर्चा बिम्बाना स्थानादन्यत्र तदालये प्रतिष्ठाप्य यथालाभमर्चयेत् । पूर्वार्चित बिम्बं दोषविहेिनं यस्त्यजेत् स पापीयान् भवति । प्रथमे तरुणालये सद्य अर्चितुमिच्छन् अलब्धे यथोत्ते कौतुके बिम्बे यथोक्तं तद्यावत्पुनः लभेत तावत् ध्रुवबेरस्योक्तवृक्षरश्वत्थेन वा यथालाभमानेन कृतं बिम्बं प्रतिष्ठाप्यार्चयति । परिवारदेबानाञ्च तद्भिम्बं सन्न्यस्य तत्तद्भपाणि यथोक्तं या देवेश दध्यौ कुम्भञ्च सर्ववाद्यघोषयुतं समानीय बिम्बं श्वभ्र तद्दक्षिणे कुम्भञ्च सन्न्यस्य त्रीहिभिस्तण्डुलैर्वा पुरतो दण्डवत्पङ्गतिं कृत्वा क्षीरघृतमधु सिद्धार्थादकाक्षतोदक 'गन्धोदककुशोदकै : पूर्णान् कलशान् पा उदकपूर्णकलशानुतरादे च सन्न्यस्याभ्यच्र्य ‘शन्नो देवी, अग्न आयाहेि, अग्निमीले, पूतस्तस्य, इमा ओषधयः, अभित्त्वा शूर, चत्वारेि वा' गेित्युक्त्वा क्रमेण तैः सप्तभिः कलशैः तदुपस्नानैः ‘वारीश्चतस्र’ इति देवेश 2-संस्नाप्य तदद्रव्यैः कुम्भञ्च प्रोक्ष्य शुद्धोदकेन देवं पुनः संस्नाप्य प्लोतवस्त्रेण विमृज्य वस्रोतरीयाभरणगन्धशाल्यैरलङ्कत्य पाद्याचैरर्चयेत् । औत्सवादिबहुजेरै सह प्रतिष्ठा चेत् स्नपन पृथगेव विधीयते । भिन्ने गर्भालये ‘तदलाभे च कुम्भपूजनस्नपनशयनानि यथोक्तहोमञ्च पृथगेव कुर्यात् । सर्वालङ्कारयुते शयनस्थाने धान्यराशिं कृत्वा बैल्वफलको न्यस्य तदूर्वे च अण्डज पक्षिपिञ्छकृतं मुण्डजं कापसकृतमाविकादि मृगरोमकृतं रोमज सिंहटयाघ्रादिचर्मकृतं चर्मज कौशेयकृतं वामजं, एतान्युपर्युपरि क्रमेण शयनान्यास्तरेत्। तदलाभे पञ्च वस्राणि वा शिरपादयोरुपानञ्च कृत्वा शयनमभ्युक्ष्य पुष्पाण्यवकीर्य विष्णुसूक्तन देवेशं कुम्भमप्यादाय तच्छयने समारोप्याभिमुखे तण्डुलेषु सुवर्णसूत्रं तदलाभे कुतपादितन्तु सन्न्यस्य पुण्याहं 1. च. कुशोदकगन्धोदकैः 2. देवेशं संस्नाप्य. 3. च. प्लोतेन वसेत्रण. ग . नववत्रेण 4. च. तद्भेदे च. 5. रोमर्ज चर्मजं वामजमिति त्रीणि पदानि पृथक् पृथक् लक्षणवाक्यानि निविष्टानि दृश्यन्ते, च. कोशे. 6. च. कुतपादिसूत्रं वा . चतुष्षष्टितमोऽध्याय कृत्वा तत्सूत्र ‘कृणुष्व पाज' इत्यनुवाकेनाभिमृश्य स्वस्तिसूतेनादाय हस्ताभ्या' ‘स्वस्तिदा वेिशस्पति' रिति देवस्य दक्षिणहस्ते देव्योस्तन्मन्त्रेण वामे प्रतिसर बद्भवा यदृिग्विमानद्वारं तद्दमौलिं यथा शयने कौतुबिम्ब यदेष्णमिति शाययित्वा देव्यौ च तत्तन्मन्त्रेण सह पार्श्वयो शाययेत् । तदेकशयनवेद्या पृथगेव शयनान्यास्तीर्य अर्यामौत्सवञ्च प्रतिसर बद्भा तथैव शाययेत् । तरान्छादनवरभेण कण्ठादधः प्रच्छाद्य देवपा ‘रत्नादीनि सन्न्यस्य भधि पासयेत् । ऋकावेदादि चतुर्वेदाना प्रागादिचतुर्दिक्षु अध्ययन कुर्यात् । कुम्भसङ्ग्रहणादिशय्याधिपासान्तमधिर्नाम चतुष्षष्टितमोऽध्याय ।। । । अथ पञ्चषष्टितमोऽध्यायः ।। हौत्रशंसनम् अथ प्रधानाग्नौ हौत्रप्रशंसनम् । पम्बाभरणाद्गुलीयै पादौ प्रक्षाल्याचम्य देश प्रणम्य सभ्याग्रान्या पश्चिमाभिमुख तिप्त् । त सभ्याध्वर्युः ‘होतरे' हीति देत् । स होताऽxार्यु 'अध्वर्या देशाताइत्युक्त्या पादु "पन्नु स्वनाम ‘शर्माण' मिति रायोज्य ‘भूते भविष्य' तीति च त्रिपूरब ‘भूर्भ नस्सुवरो' मिति प्राङ्मुस्त्रः ‘प्रो पाजा’ इति वदेत् । सोऽध्वर्युम्पादुक्तमोङ्कारं श्रुत्वा पलाशसमिधः अग्नौ क्षिपेत् । म होता 'अग्ने महा ' सीत्यन्ते यजमानगोत्रनाम सयोज्यान्ते देतो मन्द्र इत्याद्युक्त्या देश पञ्चमूर्तिः नामभिरावाहा परिवारार्चनोक्तानुक्रमेण श्रीभूमी मार्कण्डेयादीन् पाकोर्जुनान्तान् परिषद्दवानपि मूर्तिमन्त्रैरावाहयेत् । ध्वर्युरपि देवेशादिशर्वान्तान् दक्षिणप्रणिधौ 1. च. कोशे न दृश्यते. 2. च. यतो दार नो मौलेि तथा शयने. 3. ABW श्रीवैखानसे भगवच्छासे काश्यपीये जानकाण्डे धात्रादिभूतान्तानुत्तरप्रणिधौ तथाऽवाहा आवाहनक्रमेण जुष्टाकारं कृत्वा मूर्तिमन्त्रैस्तथैवाहुतीर्यजेत् । देवं ध्यायन् वैष्णवं हुत्वा पञ्चवारुणं जयानभ्यातानान् राष्ट्रभृतो यद्देवादींश्ध जुहुयात् । यागशालायां परितः सर्वान् देवानेतानर्चयेयुः । शङ्कर बलिरक्षकसरस्वती रवि शक्रानि पवित्र शौलूषान् प्राच्या प्रत्यङ्मुखान्, भौम गुह दुर्गायम मन्द सप्तरोहिणी सप्तमातृ स्तरमुलान् दक्षिणस्या. नित्रति महाकालीविष्णु वरुण बुध ज्येष्ठा पुष्परक्षक वायून् प्राङ्मुखान् पश्चिमस्या, शुक्र भृग्वादिसप्तर्षीन् गङ्गा कुबेर चन्द्र महाभूतेशान् ’ दक्षिणाभिमुखान् उतरस्या, द्रारेषु द्वारपालान् विमाने न्यक्षादीनभिमुखे श्रीभूत गरुड चक्र ध्वज शङ्ख महाभूतान् ‘सप्तविशतिविग्रहै ऋयोदशैर्चा अर्चयेयुः । ततः सभ्याग्निं परिषिच्य अग्नौ “स्वस्ति चैवेह, प्रजापतये, आग्निाः मतये, आदित्येभ्यो. विश्धेभ्यो देवेभ्यो, मरुद्भणेभ्यो भूरग्नये, भुवो वायवे, सुवरादित्याय, भूर्भक्स्सुव' िित दशकै शतशो जुहुयादेषा सहग्राहुतिः । पौण्डरीके "शतं पद्मं आहत्य कपिलाघृते समाप्लुत्य विष्णुगायत्र्या प्रत्येकं हुत्वा पद्ममालाभे बिल्पपत्रेण वा आज्येन विष्णुः सर्वेषां, सुसूक्ष्म, ज्यो तिर्वा पारमात्मिकं, ईशो यस्मात्, रायामीशो, यो ब्रह्मशब्दो, यो वा त्रिमूर्तिर्यद्वा कृतं, कं सोश, ये यजै-यो वा गवेिष्ठो, यो वा वायु, त्वमग्ने बिगुणः त्वं जीवस्त्च, भूमेतिन्वन्, मनस्त्वं भूत्वा, त्वं बुद्धिर्भ नां, यः सूक्ष्मान् ता यस्या वा भयात्, 13यन्त्वा सर्व - यस्त्वं भूत्वा, कामो भूत्त्रा, अङ्गादङ्गात् , यो मोहयन, यो 1द्वादशात्मा, यो ब्रह्मा ब्रह्मविदा, सारस्वतो वा, यो वा परं ज्योतिः, यो दोषो, 2. पयः 3. च. यमुना. 4. म बीशान्. 6, ट. सप्तर्विशतित्रयोदशविमहैवी. 7. ट. तस्याग्निं परिषेिच्य. ४. ट. म. शतान् पद्मान्. 9, च, व्याहत्या कपिलाघृतै. 10. ट. A. यन्च 11. यो वा दशात्मा भाव्यपा पञ्चषष्टितमोऽध्यायः यस्यैताः वाको वा, द्वावेतौ, 'द्वौ वा आयु, यो वा तेजः सा सम्पायात्, यो वा संयोगः, सहम्र वा, स्वातिगा गुप्तय. सत्यं वा, सत्यो ज्योति-सत्य पुण्यं, सत्यो द्योग, कामीमिमा, आरिणी वा, तत्सत्वो वा विष्णु, तद्भूस्थ आपो का आप वयी वा, कामं, द्वौ बा मुख्यौ, स एकैक स्साधारः . स्वयमादिः ‘यत्स्य सृष्ट स्वौजसा सर्व. क्ष्मामेका, य फुन्धरमाणो, यो वा पृथा, या गामुशन्ती, प्रजापते न त्वत्, योधूर्धर, यो वा यहिंसीत् - तपोनिधि, योवा नृसिंहो, रयि ककुद्मान्, राकामहं, वेदाहमेत, "दिग्दोपा यस्य, पद्मास्य यक्षो, य पुण्डरीको, रयीणा पतिं. राया पतत्रे - यत्सारभूतं, फलो गा एषः, धूण वहन्तां. येिभ् बिमर्षि, सो वा स्वरूपो, भूर्भवो वा, दाक्षायण्या आशास्समस्ताः, यो जङ्गमाना. यो वा दशानां - चत्वारो दोषाः, त्रक्षो यसत्यस्य, अणोरणीयान्. विष्णुर्वरिष्ठः, अज्जो जुषन्तो, मामात्मगुप्ता, यं चिन्तयन्त, पुण्याञ्च पुण्यः सो नो भूतः, सत्वे नित्यं - या गा वरिष्ठा. * घाय्वन्तरात्मा, सर्वोपरिष्टात्, तमः सर्वभूत. ज्योति यो वा भूते, सत्यस्सत्यस्थ. ऋक्तं सत्य अराजिमन्त, मामात्मगुप्ता' मिति परमात्मिक देवेशं ध्यायन् जुहुयात् । आहवनीये पुरुषसूक्त अन्वाहार्ये येिष्णुसूक्त ब्राहऽध त्याहृत्यन्तं गार्हपत्ये वैष्णव रुद्रसूक्तञ्च । आहबनीयादिषु चतुरग्निषु एव प्रत्यक "पोडशकृत्वो हुत्वा सकृज्जयादींश्च जुहुयात् । इन्द्रादीना होमेषु तत्तन्मन्त्रानेः कविंशतिकृत्यो यीशशैविकयोर्मन्वान् 'अष्टोत्तरशतं सकृदेवा 1*मूर्तिमन्त्रैश्च इति श्रीवैखानसे भगवच्छारे कश्यपोते जानकाण्डे हौत्रप्रशंसनप्रधानहोमविधिनम पञ्चषष्टितमोऽध्यायः ।। 1. यो वा आयुः भाष्य पाठ. 2. सहसम्पायत् भाष्यपाठः. 3. कामीमुमा 4. य स्वय सृष्ट भाध्यपाठ: 5. ध. ह्या गामुशन्तीं 6. च, दिग्द्रोपो यस्य 7. पद्मास्य पक्षा भातष्यपाठ. 8. ट . अनजुषन्त. 9. वायुरन्तरात्मा दीक्षितीय पाठ 10. ‘य. षोडशशोहूत्वा, 11. च. शताष्टकं. 12. य, रतेपी. श्रीवैस्वानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे । अथ षट्षष्टितमोऽध्यायः ।। सर्वदेवत्यहोम अथ देवेशं प्रणम्य सभ्याग्नौ 'परिषदा होमं जुहुयात् । ‘चिरायुः पुण्यौघनिष्ठा' येति मार्कण्डेयं पद्मापित्रे - भृगव इति भृगबे ‘ब्रह्मजानं हिरण्यगर्भ* इति ब्राह्म ब्रह्मणे 'रुद्रमन्यं त्र्यम्बक' मेितेि रुद्राय “द्यावापथियो रिति धात्रे ‘यस्या: थियो' वेति विधात्रे ‘तस्थुषो धृत्या' इति भूतये ‘य ए बिभ्र' तीति पतङ्गाय वेित्तत्यविश्व' मिति पतिराय ‘यो नोऽभिरक्ष' तीि वरुणाय ‘मुनीन्द्रब्रहोति मणिकाय ‘सन्ध्याया' इति सन्ध्याथ' इति सन्ध्या

  • वैखानसा' येति वैखानसाय ‘तापसा' येति तापसाय ‘किष्किन्धा' येि

किष्किन्धाय 4तीर्था' येति तीर्थाय *त्रातार' मित्याचैन्द्रमिन्द्राय ‘अग्निष्ट अयम' निरित्यग्नये **यामो दाधा' रेत्यादि याम्य यमाय ‘वसवः प्रथमः सहसाक्ष इति नित्रतये ये ते शत' मित्यादि वारुणं वसणाय ‘मस्तः परमात्मा - मरुतं गणाना' मितेि वायवे “मेिश्वासस.- एतन्नतैता' नित्ति कुबराय ‘ईमानस्सर्कलोकानामीश ईशत’ इतीशानाय ‘उदुत्यं -चित्रव' मित्यादित्याय ‘ममाग्ने बयऽहमनेऽग्निमग्न् आयाही'तेि त्रीन् भौमाय प्रभुर्देवो - ग्रहाऽधिपति रितेि शनैश्चराय “बृहस्पतिः र्दवाना - बृहस्पतिस्सोमो - बृहस्पते अति यत् - उपयामगृहीत' इति बृहस्पतये

  • श्रविष्ठजो यः- तद्विष्णोः परमं पदं - तद्विप्रास’ इति बुधाय प्रजापते न त्वत्

सुभूस्वयम्भू रिति शुक्राय भूभामिनीष्टगामि' नीति गङ्गायै ‘सोम यास्ते याते धामानी' तेि चन्द्राय *रुद्रमन्यं - त्र्यम्बक' मिति रुद्राय जगद्भुवं - जग द्भुवोऽधिपति-सुब्रह्मण्यो बृहस्पते-सुब्रह्मण्यो रुद्रभुवो -जगद्भुवः सुब्रह्मण्योजगद्भुवो योयजद्भुब' इति सुब्रह्मण्याय ‘अतो देवा - इदं विष्णु' रिति पुरुषाय 1. च. पार्षदा A. परिषदा सर्वदेवाना. 2. क. कोशे एव दृश्यते नान्यत्र. 3. भूतय इत्यत्र भुक्ङ्गः प्रकृत: 4. क. यभो दाधार नमस्ते नित्रर्कतय इतेि नित्रतये. 5. कः , मिश्वासस इत्यादिकौबेरं कुबेराय. 6 . ईशित्रे भाष्यपाठ . 7. छ. हस्पतिदेवेत्यादि बार्हस्पत्यं बृहस्पतये. 8, श्रविष्ठजां यः भाष्मपाठ. 8. च. रुद्रभन्यमित्यादि रुद्राय,

  • या ब्रह्मचारिणी - 'सा चारुजन्म ‘नीतेि महाकाल्यै “एषामराणा - याम्या' नीति

ज्येष्ठायै ‘जातवेदस' इत्यादि दुर्गायै नन्दिन्या मूल - आपो ‘शेति नन्दिन्यै ‘शाखाभूत - देवी प्रवाहेि' णीति ग्रन्थन्यै ‘बेिसिनी भूता - प्रविद्युताया' इति कृच्छिण्यै 'गङ्गाबाणी - वेिद्यां नोमा त्विति 'फुण्ठिन्यै ‘माता ह्यमेया आयामह' त्वेति विकारेिण्यै ‘यया सतस्सत्य-प्रसविण्णाङ्गा' इति दद्वण्यै ‘याभ्यो हि तप्त या मानसा वे' तीन्द्रियविकारिण्यै - ‘यतस्वमासीत - अस्मा अस्मा दिति भृगवे ‘कस्याङ्गिरा अभूद्विस्मापय' तीत्यङ्गिरसे 6यापर्धते - सस्मार सोऽग्र'इति पुलहाय ‘य एषो दानः - आनन्दरो दैत्य’ इति पुलस्त्याय ‘प्रायशो ये नेिष्यन्दा' इतेि क्रतव “यो नो वसिष्ठ - सप्तोतमाय' इतेि यसिष्ठाय ‘य आनसूयेशीय एष दिग्म्य'इत्यत्रये - ‘स एको भूत् * - यसैष्टुभ' धत्याकाशाय ‘प्रक्रम्ययो मातारिवतेि वायरे ‘षाकपेः - ओजोभिमा' नीत्यग्नये ‘आपो बिभ्ध चातुर्य ' मितेि तोयाय ‘तयाऽऽदित्या-तत्त्रीण्ये' पेतेि हरिण्यै ‘पायकानः - महो अर्ण * इति सरस्वत्यै *श सा - भूयाम’ इति श्रियै ‘युतमो - अग्नेः पथा य नीता धृति * मिति मित्राय "येनेष्टे - समूहातेऽम्बे' ति महीधराय ‘दम् पचेत्झुल्न्या इतेि हविरक्षकाय ‘चतुर्मुखी - यालो' केतेि ब्रह्माण्यै ‘त्रिणेत्रधारी चेिहऽच रौद्र ' मिति स्मद्राण्यै ‘न्यानामाला - 'बालान् ह' रीति षण्मुख्यै ‘युगे युगे - सर्च र ' मेति वैष्णायै ‘कल्पेषु कल्पेष्यन्तेष्वि' ति वाराहौ “सा सर्वदेवेषु - मालाधरी १ येतीन्द्राण्यै चण्डी हरी - मोही विमो ' हीति "कान्यै "धाताऽस्य - फुल्लान्ही 'ति पुष्परक्षकाय *वैिश्वान् बने - "सौ 'रेति बलिरक्षकाय ‘आग्नेयः "प्रेक्षाम’ इति विष्वक्सेनाय ‘शतधार - कदापि सृजत 1. सा चारुजन्मा भाल्य पाठः, 2. प्रवाहिनीति प्रायशः पाठः 3. ट. कचौ. 4 म. कुष्ठिन्यै. 5. क. कोशे दृश्थते. 5. यावर्तते भाष्यपाठ . 7. ये. निष्यन्ताः भाष्यपाठ: 8. यग्ष्टुिभश्च भाष्यपाठः ट. यनैष्टुभस्य. 9. शंसानि यच्छदति क कोशमात्रे. 10. येनेष्टे भाष्यपाठः. . बान्नाहरीत्येव प्राथश पाठ. 12. विश्धान् बलिरक्षितेत्यादि भाष्यादृतः पाठः 11 13. म, सौंचोहत. 14. प्रैषाम इति भाष्यपाठ. ११८ श्रीवैखानसे भगवच्छास्त्र काश्यपीये ज्ञानकाण्ड इति गरुडाय *१धमौ*मादौ - योग धरन्विति विान्नाय ‘यमर्पयन्ति - शम्रो निधत्ता * मितेि नाराजाय ‘भूमाननोग्रे - *वन्योन ' इति सुदर्शनाय ‘आसाग्र ओजो बला 'येति घ्बजाय ‘तन्मायशोऽग्रे- अस्मादुपास्य’ इति पाञ्चजन्याय “भूतानां - भूतो भूते * ष्विति महाभूताय ‘अक्षहन्ते - ये भूता * इति पाकोऽर्जुनाय च । एतेभ्यः परिषद्देवेभ्यो हुत्वा देवेशाय वैष्णवं त्रिर्हत्वा विष्णुसूक्त मिन्दाहुत्याश्रावितादीन् जुहुयात् इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे सर्वदेवत्यविधाननम षट्षष्टितमोऽध्याय । ।। अथ सप्तषष्टितमोऽध्यायः ।। रत्नन्यासः रत्नन्यासः रात्रौ होमान् ‘समाप्य प्रभाते यजमानेन स्थापकोयैश्च युक्तो गुरुर्विधिना कृतस्नानो देवालय प्रविश्य देवेशं प्रणम्य अधिवासितरत्नादीन्यादाय गर्भालयं प्रविश्य ब्रह्मपदमध्ये चतुरङ्गुलविस्तारोन्नताभिः वेदिभिः तिसृभिः सहितं तालोन्नतं चतुरश्र भुवडूगसम पद्माकरं वृत्तं वा कौतुकस्याचपीठं कृत्वा तन्मध्ये 6भागावगाढविस्तारयुतं श्वभ्रं कृत्वा गोमयेनोपलिप्य पञ्चगव्यैः प्रोक्ष्य श्ध पञ्च विंशतिपदं परिकल्प्य रत्नादीन्नभ्यच्र्य ‘तमेकने' मिमितित्यभिमृश्य मध्ये पदे तेनैव गजं ‘ब्रह्मा देवाना' मिति ब्रह्ममणिञ्च प्रतिष्ठाप्य शूलस्थापनोक्तवत् ‘इन्द्र प्रणवन्त' मित्याचै. वजादीनैन्द्रादिषु तद्दिगन्तरेषु *शन्नो निधत्ता’ मित्याचैरमृताश्मकादीनि च रत्नानि सन्न्यस्य पश्चात्तथैव ‘ब्रह्मा देवाना' 1. धमौघमितेि भाष्यपाठ. वन्द्यो न इति भाष्य पाठः 3. च. त्रिभि: 4. B. समारोऽय. 5. B. यजमानः स्थापवायैश्च यथोक्तगुरुः विधिनैव खात्वा. 6 . च तालक्स्तिारयुतं. 7. ट. तद्दिगन्तरेषु . सप्तषष्टितमोऽध्याय मित्यायैः मध्यादिषु सौवर्ण गैरिकादीन् धातूच ततो बीजानेि व तथैव सन्न्यस्य इन्द्रादिषु श्रीवत्साद्यष्टमङ्गलानेि दक्षिणवामयो पञ्चायुधान् तत्तन्मन्त्रैः पूर्व वत्प्रतिष्ठाप्य 'ब्रह्म प्रतेि ' ष्ठेति वर्णचिन्हानि * ये ते शत ' मिति मेघ विद्युल्लताश्च ‘श्रिये जात ' इति श्रीरूप तेषामुपरेि ‘प्रजापतेि प्रथम' मिति कूर्मरूपञ्च सन्न्यस्य क्षौमेनाच्छाद्य सुधया परिलेपयेत् । औत्सवादीनामुत्ते स्थाने यथोचित पीठं रत्नन्यास यिनैव कुर्यात् । सुवर्णशकलानि रासेदिति केचित् । देवोत्थापनम्, दक्षिणादानप्रकारः । ततो देवशं प्रणम्य प्रणवेन बोधयित्वा स्थापकैः सहितो गुरु र द मुत्थाप्याभिवन्द्य पूर्ववस्रादीनि विमोच्यान्यैर्नवघरुकक्ष्योतरीयाभरणैर्न पुष्प माल्यैर्गन्धैरलङ्गत्य पाद्याचैरभिपूजयेत् । तत्काले यजमानोऽभिपन्द्य गुम् स्थाप कांश्च वस्त्रोत्तरीयाभरणादिभिरलङ्कत्य एतेभ्यश्चाध्वर्युप्रभृतिभ्यः सर्वेभ्यः श्रद्धा भक्तियुतो यत्नेन् सोदकं दक्षिणा दधात् । सुवर्णमेकविंशतिनिष्क गुरवे स्था यचेच प्रत्येकमेकैकशः पञ्चनिष्कमाहवनीयादीना चतुर्णामध्वर्युभ्यः प्रत्येक त्रिनिष्क 'परिवारदेवाना अध्वर्युणा अन्येषाञ्च पृथक् पादाधिकनिष्कमित्येवं दक्षिणया सुपूर्णोऽयं यागः सफलो भवति । अन्पदक्षिणो यागो यजमानस्य आलयप्रवेशप्रकार, प्रतिष्टापनम् ततो मुहूर्ते समनुप्राप्ते सर्ववाचैः नृतैर्गेयै. छत्रैः पिञ्छैः चामरै बर्हिणैरन्यै सर्यालझरै 1"हृष्टजनैश्च परिवृतो गुरुः तत्कुम्भमुद्धृत्य शिरसा धारयन् पूर्वतो गच्छेत् । स्थापकाश्च हस्ताभ्यां देवमृद्धृत्य शकुनसूतं जपन्तोऽनुगच्छेयुः । पूर्वतो 1. घ, भ्राह्मा ब्रहोति वर्णचिह्मनि. 2. च, इ. वेियुल्लता. 3. च. पूर्ववत्. 4. च. आभरणायै. 5. छ. एक दशनिष्क. 6. च, एकैक पञ्चनिष्क. 7. म. च. परिवार देवहोमाना. 8. च. दक्षिणापूर्णोऽय 5. ट. म. अदक्षिण. 10. ट. कोशे न दृश्यते. १२० श्रीवैखानसे भगवच्छाचे काश्यपीये ज्ञानकाण्डे जलधारं कारयित्वा शनैरालयं प्रदक्षिणीकृत्य गर्भालयं प्रविश्याचपीठे जितेन्द्रिया ध्यानयुक्ताः स्थापकाः ‘प्रतद्विष्णु' रिति कौतुकबिम्बं भक्त्या प्रतिष्ठाप्य तद्दक्षिणे प्रियमचर्चाञ्च प्रितिष्ठापयेत्) । कौतुकपूर्वे किञ्चिद्दक्षिणाश्रिते 'अचस्थापनमित्येके । बामे हरेिणीमौत्सवञ्च तन्मन्त्रेण स्थापयित्वा देवेशस्य पादौ स्पृशन्तो विष्णुसूतं वैष्णबञ्च जपेयुः ।। इति श्रीवैखानसे भगवच्छास्र कश्यपप्रोते जानकाण्डे कौतुकस्थापनविधिर्नाम सप्तषष्टितमोऽध्यायः । । अथ अष्टषष्टितमोऽध्यायः ।। पीठस्य दक्षिणपार्श्व तिष्ठन् अतो देवादिना तत्कुम्भं सन्न्यस्य गुरुरात्म सूतं जप्त्चा धुवबेरस्य पादौ स्पृष्ट्वा धुबसूतं जप्त्वा पादमध्ये यकारं मूधौंदरपादेषु क्रमेण सुवर्भवभू' रितेि प्रणवञ्च सन्न्यस्य हृदये सर्वदेव मयं सर्वकारणं सुवर्णवर्णमादिबीजं सन्न्यस्य तं प्रणवैरावेष्ट्य एकाक्षरादिना कुम्भस्थजलं तच्छक्तियुतं कूर्चनादाय भक्त्या भगवन्तं ध्यायन् ‘इदं विष्णुः आयातु भगवा' नेितेि देवेशमय तज्ज्लं विष्णुमावाहयामीति ध्रुवजेबरमूर्धनेि म्रावयेत् । एवं तदचले प्रत्यगात्मानमविकारमशेषविशेषं पञ्चमूर्तिनामभिरावा हयेत् ।। 5 अचले देवेशः तद्वधाप्य तिष्ठतेि । तथैव ?*अन्तर्बहेिश्ध तत्सर्व ल्याप्य नारायणः स्थित ' इति श्रुतिः । बेरहृदये तद्बीजं सन्न्यस्य धियं हरिणीञ्च तत्त न्मम्त्रेणावाह्य दीपाद्दीपमिव धुवबेरादेवं कौतुकबिम्बे अचर्चायां औत्सवे चावाह ' 4. पय. उआयाहेि. 5. चय. अविशेषविशेष 6. च. अचल. 7. क. तयैव हेि तत्सर्घ- मित्यादि . 5. च. एव तथा कौतुकम्बेि अष्टषष्टितमोऽध्याय येत् । यथा गार्हपत्यादाहवनीथादिष्यग्नि प्रणीय 'जुहोति धुबेरात्कौतुक बिम्बादिषु समाचाह्यार्चयत् । भित्तिपार्श्व दक्षिणे ब्रह्माण पामे म्द्र यथोक्त स्थाने मार्कण्डेयमन्यपरिवारदेवाश्च बिम्बे तत्तद्बीज सन्न्यस्य तन्मन्त्रेणावाहयेत् । बिम्बाभाबे यथोक्तस्थाने पीठे बीजन्यास नैनाऽवाहन कल्या पादौ प्रक्षयाचम्य पुण्याहम्, नित्यार्थनारम्भः प्रतिष्ठान्तोत्सवः । गर्भालय प्रविश्य स्थापकादैः मह पुण्या पान्ये । । यथोमो रूपमारे, नित्यार्चनाविधानेनाभ्यन्यै. शुद्धौटन पायस फसर गौल्य यापकान हीषि यथाशक्ति रन्नपनं कारयेत् । अथवा शुद्धोदकस्नापनम् । सुवर्णपशुभूम्यादिदक्षिणा गुरो दद्यात् । तत्प्रतिष्ठायां उपयूक्तशयेनोप गुरुरव गृहीयात् । अन्यथा यजमानस्य सधैं निष्फलं भवति । अनुपयोगद्रयाणि भूमौ खनित्या पिदध्यात् । भक्तिश्रद्धायुक्तो देवषद् गुरुमभिपूजयेत् । ‘मा स्म नास्तिको भू " दिति ब्राह्मणाम् । सम्मान् नास्तिको भूयात् । एवं प्रतिष्ठाकर्मणि ते यजमानस्य पूर्वजन्मिम्वजन्मनि च । मनो वाक्कायजातं पापं सर्वं तदहैब नश्यति । ज्ञानयज्ञाचैः सद्यो ब्रह्मवर्चस्वी च भूयात् । प्रतिष्ठान्तप्रभृत्तेि नित्यमहीनमििन्छन्न समग्रे चिरकालार्चन यथा 1. च, प्रणीयान्तहोम जुहोतेि. 2. A. B. यावकादि. ३. घ. लम्मान्नाम्तिको भा भृयात् . 4. ग. मनोवाक्कायकृतकर्मभि: B. कर्म.ि 5. A. नित्यमस्मिाचिच्छिम्र १२२ श्रीवैखानसे भगवच्छाखेचे काश्यपीये जानकाण्डे गच्छेत् तथा 'दीर्घस्थितमविरोधात्समवेक्ष्य नानाविधभूमिभोगानत्यन्तपुष्कलान् यत्नेन भगवत्पूजनार्थ तत्पूजकादीनामाचार्यादीनां नित्यदक्षिणार्थञ्च कल्पयित्वा अभीष्टान् सर्वान् चिरमवाप्नोति । तथा भोगम् । अज्ञानादर्थलोभान्मोहाद्वा न कुर्याच्चेतू महादोषो भवेत् । देवार्थं कल्पितं सुवर्णपशुभूम्यादिसर्व मन्यत द्रयञ्च विष्णोरेिद' मितेि सञ्चिन्त्याऽऽचार्यहस्ते अर्चकहस्ते वा जले नैव दद्यात् । तत्सर्वं विष्णोर्दतमेव भवेत् । 5येन यत्रैव पतेत्तस्य तत्पात्र मित्याहुः । नरके पतनत्राणात् सर्वपात्राणामुत्तमो हरेि । तस्मादेवं तदर्थ दानं तद्दातुः सर्वकामदमक्षय्यं वर्धयेत् जगतश्च हितं भवति । सर्वदेवमयस्य देवेशस्यार्चन सर्वशान्तिकरं वेदानां वैदिकानामप्यभिबहणम् । एतदेवं यत्नेनापि भक्तया यः कुर्यात् स पुत्रदारक्षेत्रमित्रस्वकुलपशुभृत्यवाहनादिसमृद्धिं सुवर्णरत्नधान्यादिसर्वसम्पदे व्याध्याद्यशुभनाशनञ्च लव्ध्वाऽभीष्टानेि सर्वाणि सुरूवानि इह लोके चिरमनुभूय तदत्ययं शाश्वत देवैरप्यनभिलक्ष्यं अतीन्द्रियं वैष्णवं 'परमं पदं गच्छतेि । 8 तस्यैकविंशति पितरः पूर्वजात्रैकविंशत्यपरजाताश्च विष्णुलोके महीयन्त इति ब्रह्मवादिनो वदन्ति । ग्रामादिषु तद्वास्तुतिवासिनः सर्वेऽप्येवमेव तत्फलं सर्वसम्पदमशुभन्नाशन मग्निहोत्रफलञ्च चिरमनुभवन्ति यत्नादप्येतत्परिपालनमुपर्यधिकविवर्धन वा यः कुर्यात्सोऽपि प्रथमेष्ट कादिसर्वकर्मफलं लभेतेति विज्ञायते । । इति श्रीवैखानसे कश्यपप्रोक्ते ज्ञानकाण्डे महाप्रतिष्ठाविधिनम अष्टषष्टितमोऽध्यायः ।। १. छ. दीर्घस्थितिविरोधान् नानाविधविभूतिगोदानाज्ञात्यन्तफलान्चत समवेष्टय भगवत्पूजनार्थ A. नानाविधभूतिगोदानाद्यनन्तफलान्वित. म. दीर्घस्थित्यविरोधात् .2. क भूमिरूपण्डं कल्पयित्वा . 3. देवदेवस्य. 4. छ. अभीष्ठान् कामान् सुचिरं कालमबा- प्रोति. 5. इतो वाक्यद्वयं A कोशेष्ध लभ्थते. 6. ट 7, पराममिति ट. कोशमात्रे 8. ट. एकविंशतिः 9. छ. लभेतेति मात्रम्. । अथ एकोनसप्ततितमोऽध्याय ।। अश्रातो भगवतो नित्यार्चना यास्यास्याम । यथोतैर्मन्त्रे स्नात्वाऽऽचम्य अग्निमुपस्थाय देवानृषीन् पितृन् तर्पयित्पा ब्रह्मयज्ञ त्या द्वादशभिः स्तैश्चतुर्वेदादिमन् स्वाध्याय करोति । 'प्रतदिष्णु ग्रत' इति देवालय प्रदक्षिण करोति दिवः स्वर्ग' मिति कवाटोद्धाटन करोति । ततोऽभ्यन्तार प्राश्य अतो दा-दिना देवस्य मुस्वमभिसमीक्ष्य 'शाम्यन्तु घोरा' णीति स्पपाणिना पाणिं त्रिः सम्प्रहार्य मिति घटमादाय नदीतटाफकूपाना अलाभे पूर्वमस्योत्तरमुपाठेत् । 'आद्यम भिगृहा' मीत्याधाप गृह्णाति । ‘ततो देयान्नय प्रपश्य शिरश्रमुदकुम्भ ‘सोम राजान' मिति न्यसेत् । अर्चको ‘ब्रह्म ब्रह्मान्तरा ‘त्मेति हदयमभिमश्य ‘द्यौद्यौर' मीति शिरो ऽभिमृश्य ‘शिख' इति शिास्रोद्वर्तनम् सन् कुत्वा सुदर्शन' मिति दक्षिणे हस्ते गुदर्शन धारयति वामे शङ्कस्रञ्च । सूर्याऽसी' ति दक्षिणे “चन्द्रोऽसी' ति मामे च यथुणो न्यस्य हृदये बीजाक्षर न्यस्य हस्तयोस्तलयोः दक्षिणपामयो. सूर्याचन्द्रमसो मण्डले न्यस्य 'आभुरण्य विधेि यज़ ब्रह्माण दपेन्द्र' मित्यङ्गुष्ठादि कनिष्ठान्त न्यस्य ‘अन्तरस्मिन्निम’ इति ब्रह्माणं स्मरति । कुशैर्वरेमेण वा ‘धारासु सप्त' स्वित्यपामुन्ययन कृत्वा ‘इदमाप, शिवा' 'इत्यपोऽभिमन्त्र्य ‘अवधूत' मिति मार्जन्या समाज्र्य पाम्यादीन् परिहृत्य 1. छ. नित्यपूजाविधि 2. A. आदित्य. 3. छ. मात्रे, 4. लन इत्यादि न्यसेदित्यन्त वाक्य ब्रह्मा स्मरतीत्यनन्तर निविष्टम् , इ. कोशे. 5. क्वमिनि छ, कोशपाठः 6. शङ्ख धारयति, 7. छ. इत्यभिमन्त्र्य. 8. छ. सम्मार्जयित्या , १२४ श्रीवैखानसे भगवच्छासे काश्यपीये जानकाण्डे गोमयेनोपलिप्य ‘आशासु सप्त' स्विति पञ्चगव्यैः प्रोक्ष्य नश्यन्ति जगता' मिति देवस्य निर्माल्यं 'फ़ोधयित्वा ‘अहमेवेद' मिति पीठान्निर्माल्यमैन्द्रादीशान पर्यन्तमपोह्या ‘पूतस्त' स्येति वेदिं परिमृज्य *नारायणाय विद्मह’ इति पादपुष्पं “पञ्चभिः मूर्तिभिर्दत्वा विप्ववसेन शान्तं हरममित ' मिति देवस्य निर्माल्यहारिणं भगवच्छेषैः सर्वरर्चयेदित्याचष्टे भृगुः । स्नानासनम् सम्बन्धकूर्वम्, पुष्पन्यासः । “भू प्रपद्य' इति देवेशं नमस्कृत्य ‘परं रह' इति पीटादादय 'प्रतद्विष्णुः स्तवत’ इति स्नानपीठे देवं संयोज्य परेिलिखित मित्याम्लदिना संशोध्य ‘वारीश्चतम्र' इति 'संस्नाप्य ‘नमो वरुणः शूद्ध ‘इतेि क्षीरेणाभि विच्य “भूरानिलय’ इति गन्धतोयै. पुनः संस्नाप्य ततः प्लोतेन विमृज्य “भूरसि भू प्रतिष्ठित्या' इत्यादिना जीवस्थाने प्रतिष्टाप्य कुशाक्षतैः समं जारिभिः प्रणिधिं प्रणवेनापूर्य गायत्र्या धुवस्थानं प्रोक्ष्य ‘संयुक्तमेत' दिति धुव कौतुकयोः सम्बन्धकूर्च प्रक्षिपेत् । ध्रुवस्य पादयोर्मध्ये ‘विष्णवे नम’ इति प्राच्या पुरुषाय, सत्याय दक्षिणे प्रतीच्यामच्युतायानिरुद्धायोदीच्या - आग्नेय्या कपिलाय नैऋत्यां यज्ञाय वायल्या नारायणायैशान्यां पुण्यायेतेि प्रथमावरणे द्वितीयावरणे वाराहाय, नारसिंहाय, वामनाय, त्रिविक्रमायेति पूर्वादि प्रदक्षिणं चतुर्दिक्षु न्यस्य-सुभद्रायेशितात्मने सर्वोद्वहाय सर्वविद्येश्वरायेत्याग्नेयादीशानपर्यन्तं न्यस्य - तृतीयावरणे इन्द्राय यमाय वरुणाय कुबेरायाग्नये वायव ईशानापेति स्बेस्वे देशे प्रणवादि नमोऽन्तं पुष्पन्यासं करोति । कर्मायस्थाने सुभद्राय हयात्मकाय रामदेवाय पुम्यदेवायेति पूर्वादि प्रदक्षिणं चतुर्दिक्षु न्यस्य - सर्वाय सुखावहाय संवहाय सुवहायेत्याग्नेयादीशानपर्यन्तं न्यस्य, शिवं विश्धं मित्रमब्रिमिति पीठान्ते पश्चिमादिबहिर्मुखानर्चयित्वा' सन्तकुमारं सनकं सनातनं सनन्दनमिति 1. शोधयित्वादि ईशानपर्यन्तमित्यन्तं छ. कोशे न दृश्यते. 2, A. परिमृज्य प्रक्षाल्य 3. छ, तत्पुरुषायेति पादपुष्प. 4. A. मात्रे एकत्र. 5. छ. हारिभ्या 6. छ . भावच्छिष्टै. 7. ४. वारिणा संस्नाप्य. 8. . सह. 9. उत्तरे. 10. छ. अभ्यच्र्य. एकोनसप्ततितमोऽध्याय १२५ वायव्यादि कोणान्तेष्वर्चयित्वा पुनः लोकपालानपि ततीयावरणेऽर्चयति । दक्षिणे मार्कण्डेय वामे पद्मापितरिमत्यध्यन्त पञ्जयित्-ा दक्षिणोत्तरयोः ब्रह्मशानो समभ्यर्च आत्मसूक्त जापतेि । र्ण रक्तास्य 'रक्तनेत्र सुरूोदह शुकपिञ्छाम्बरधर विष्णु प्रणवात्मक किरीटकेयूरहारम्बप्रलम्ब यज्ञोपवीतिन्न श्रीपत्साई चतुर्भुज शङ्खचक्रधरमेयं परमात्मान 'सफल यात्वा मनसा प्रणिध्या निपेश्य सुवर्भवभू' रिति बिम्बम्य मूर्धनाभिादेषु क्रमेण न्यस्य यकार पादयोरन्तरे पीठे न्यस्य हृदये बीजाक्षर न्यस्य त प्रणाष्टियिन्यः नेित्यूर्वबाहुमुखः प्रणिधिमुन्ट्टल्य कूर्चेन तारेि बिम्बस्य मूर्धनि विष्णुमायायामीति संग्राय प्रागादि पुरुष सत्यमच्युतमनिरुद्धमित्याहा दक्षिण श्रिय गामे हरेिणीमित्यावाहा 'प्रतद्विष्णुरस्त्वासन मित्यासन पृथक् पृथक्

  • श्चिाधिकानां जन' नेति स्वागत ‘मनोभिम' न्तेत्यनुमान ‘न्य

रुी' ति पाद्यमभिमृश्य त्रीणि पन्द्रोभिमन्ते' ति पाद्य कूर्चन यारि पादयो सात्य ‘शन्नो देवी' रेितेि विष्ण ! आपो हि' ष्लेति पुरुषाय ‘योगे योग इति सत्याय ‘समान वृक्ष' इत्यन्युताय “पवित्र त’ इत्यनिरुद्धाय आचमन दक्षिणे हस्ते कूर्चन ददाति । 'तद्विष्णोः परमं पद-इमाम्सुमनस ' इति पुष्प ‘तद्विप्रास - इमे गन्धा' इति गन्धं “परो मात्रया - वृन्दस्पतेि 'रिति धूप विष्णोः कर्माणि - शुभआज्योति' रिति दीप पृथक् पृथक् मूर्तिभिः संयोज्य ददाति । ‘आ मा बाज' स्येत्यघ्र्यपात्राणि संशोध्य सिष्ठं सोमं यज्ञाङ्गमिन्दु चन्द्रमितेि पात्राधिदेवमाराध्य प्रथमं सिद्धार्थक द्वितीय कुशाग्रे तृतीयं तिलं चतुर्थ तण्डुल पञ्चम दधि पष्ठं क्षीर सप्तममक्षतमष्टमं तोयमिति सङ्गृहा कुहुब मात्रं 1. क. रक्तनेत्रपाणिनासं छ. रक्तास्यनेत्र. 2. ऋकाचित्कः पाठ 3. च. सकृत्. 4 ग. सपुष्पेण. 5. विश्वादिकाना भाष्यपाठः 5. आय. 7. अत्र पुष्पगन्ध धूपदीपोपचारेषु छ, कोशे द्वितीय एव मन्त्रो वेिनियुक्तो दृश्यते, 8. ट. म. पात्रेष्पाराय्य सप्ततितमोऽध्याय १२७ निरुद्धाय यावकं हवेि. निवेद्य देवीभ्यामपेिभ्या निवेद्यानि परिषिच्य अतो देवादिना हुत्वा आलयगतेभ्यो देवेभ्यः चतसृभिर्मुर्तिभिर्हत्वा अग्निं विसृज्य द्वारपालेभ्यो विमानपालेभ्यो लोकपालेभ्योऽनपायेिभ्य तन्नाम्ना प्रणवादि नमोऽन्तं पुष्पान्नयुतं बलिं तत्प्रदेशे क्षिप्त्या बलिशेष पीठस्य दक्षिणे पाश् “भूतयक्षपिशाचनागेभ्यो बलि निर्वपा' मीति निर्वाप्य आचम्य ‘इदं विष्णु' रिति पानीयं दत्वा आचमनं पूर्ववद्ददाति । * घृतात्प' रीतेि मुखवास प्रदाय विधिना बलिमाराध्य प्रदक्षिणं कारयति । मस्तिष्कं सम्पुटे प्रहाड़ग पञ्चाङ्ग दण्डाङ्गमितेि पञ्चभिः प्रकारै विष्णुगायत्र्या पुष्पाञ्जां ददाति । प्रणवेन इति श्रीवैखानसे भावच्चा कश्यपप्रोते जानकाण्ड भावनाकल्पो नाम । अथ एकसप्ततितमोऽध्यायः ।। अथ जन्निविधि यारख्यास्याम. । सुरर्णरजतताम्राणामन्यतमेन द्विशते. शतैः पञ्चाशद्भिः पलैर्वा भुयङ्गार्धसम तद्भुवङ्गपञ्चभाग कृत्वा त्रिभागं द्रिभागं बा बलिपात्र समत तन्मध्ये कर्णिकाकारमष्टाङ्गुलविस्तृतायतमेकाङ्गुलोन्नतं चतुरङ्गुलायतमष्टदन्नयुत परितो भित्युन्नत थङ्गुलमर्धाङ्गुल समवृत्त तत्पात्र कृत्वा प्रस्थाधिकतण्डुलै पक्वमन्न सङ्कगृहा जलिपात्र प्रक्षाल्य तन्मध्ये रविमण्डलं ध्यात्वा आदित्य भास्कर सूर्य मार्ताण्ड विवस्वन्तमितेि पात्राधिदेवतमाराध्य 1. M. मूर्तिमन्त्रैर्हत्या. 2. छ. प्रकारैरानम्य सहस्रशीर्षादिना स्तुत्वा विष्णुगायत्र्या पुष्पाञ्जनि दत्वा द्वादशाक्षरैर्वा प्रणम्य प्राणायाम जप्त्वा देव बेरे समारोपयेत् ।। द्वादशाक्षरेण प्राम्य, 3. क. इतेि विज्ञायते १२८ श्रीवैखानसे भगवच्छास्र काश्यपीये ज्ञानकाण्डे देवस्य त्चे' त्याज्येनाभिघार्य पात्रे * अमृतोपस्तरणम ' सीत्यन्ने प्रक्षिप्य ‘यते सुसीम’ इति घृतमाम्रात्य अन्ने ‘प्रजापतिं ब्रह्माणममृतमयं सर्वभूत' मित्यन्नाधिदेवं पूजयित्वा तत्सम मध्ये सुस्थितं सुदृढं सोष्णं द्वादशाङ्गुलैरेकादशाङ्गुलैर्वान्श्यं द्विगुणपरीणाहमूलं तदर्धमग्न किञ्चित्फुल्लाम्बुजाकारं हस्ताभ्यां बलिं कृत्वा पात्रं रविमण्डलं बलिमम्बुजं स्मृत्वा तन्मध्ये सुवर्णवर्ण रक्तनेत्रं सुखोद्वहं शुकपिञ्छाम्बरधरं विष्णु प्रणवात्मकं किरीटकेयरहारप्रलम्बयज्ञोपवीतिनं श्रीवत्साई चतुर्भुजं शङ्ख चक्रधरमेवं ध्यात्वा योगेशं परं ब्रह्माणं परमात्मानं भक्तवत्सलमिति चतसृभिमूर्ति भिरावाह्य अध्यन्त पूजयेत् । अन्नबलेरधिदेवो रविः । अन्नाभावेऽघ्र्यबलिः । तस्याधिदेवः शशी । तस्मात्पात्रे शशिमण्डलं ध्यात्वा वसिष्ठं सोमं यज्ञाङ्गमिन्दु चन्द्रमित्यधिदेवमाराध्य पुष्पादीन् संशोध्याऽध्यै निधाय पूर्वबद्देवमावाह्याभ्यर्चयेत् । ‘ब्रह्मा देवानां - हिरण्यगर्भ ' इत्यभिमृश्य देवस्य त्वेतेि तद्बलिं देबाभिमुखे दर्शयित्वा निधाय देवमनुमान्य स्थित्वा अतो देवादीन् जपेत् । पूर्वोक्तलक्षणसम्पन्नो बलिधारको वस्रोतरीयस्वर्णसूत्राङ्गुलीयाभरणहेम पुष्पादिभिरलङ्कतः श्रीभूतस्य पश्चिमे देवाभिमुखस्तिष्टन् 'सहन्नशीर्षादीन् जपेत् । तं शिष्यं गरुड इति ध्यात्वा पुष्पगन्धाक्षतादिना पूजयित्वा ‘आपो हि' ष्ठेति प्रोक्ष्य ततोऽभ्यन्तरं प्रविश्य देवं प्रणम्य बलिमुद्धृत्य घण्टा ताडयित्वा ‘उद्यन्त’ मिति (?) जपन् गुरुशिष्यस्य शिरसि स्थापयेत् । “बृहस्पते ? इति बलिमादाय शिरसा वहन् “प्रतद्विष्णुस्तवत’ इति देवालयं प्रदक्षिणं करोति । वितानछत्रपिञ्छध्वजपताकासङ्यातततविततघनसुषिरादिवाद्यघोषञ्च कारयित्वा चामरैस्तालबर्हिणैरन्यैर्यजनैधूपदीपेरष्टमङ्गलैः हेमकलशादिपरिच्छदैः परिवृतः 1. ट. सहस्रशीर्वादि. 2. A. गरुडं. 3. उद्धयन्तमसः (१) 4. ग. बृह स्पतेर्मुञ् इति बलिमादाय. 5. छ. शिरसि स्थापयित्वा . 6. ग. प्रतद्विष्णुरिति 7. क. द्विसप्ततितमोऽध्याय कनिक्रदादिजपद्भिर्भतैरनुगतो गच्छेत् । न तिष्ठेत् । शीघ्र न गच्छन्न हसेन्न कुप्येन्नाश्रु पातयेत् । नान्यदृष्टिर्युगमात्रेक्षणे भूत्या प्रथमाया प्रथम द्वितीयाया दितीय तृतीयायां तृतीयमेव क्रमेणैकैकयूनिकायमलाभ प्रथमावरणे वा त्रि प्रदक्षिणं कृत्वा निवेद्याऽचमन दत्या तस्याऽलयपृष्ठे रास्यादीना प्रक्षिप्योदपात्रयुतो भूतपीठ गत्वा ‘भूतयक्षपिशाचनागेभ्यो बलेि नेिपा ' मीति सपुष्पोदकानि प्रक्षिप्य बलिपात्रं प्रक्षाल्याऽ चामेत् । त्रिमन्धिष्पन्नबांनन्तम प्रातर्मभ्यासयोर्मध्यम मध्यादऽधम् । मध्याहेऽन्न अर्थनाकालविचारः नाम । । अथ दिसप्ततितमोऽध्यायः ।। द्विवर्णानेि मथ्यमानि ! एकवर्णान्यभ्रमानि । रात्रौ सफुल्लानि तदाह साद्यस्कानि तत्कालोत्फुन्नानेि अर्चने श्रेष्टानि । चम्पकजातिकर्णिकारपद्ममल्लि 1. स्व. श्रीभूतवाहनयो १३८० श्रीवैखानसे भगवच्छासे कायपीये ज्ञानकाण्डे कद्विवर्णवकुलाग्रकणकंङ्कणिकेतकीकुरवकातसीपुन्नागार्जुनकालनन्दाकपित्थ भद्रजभ्धतिकौदुम्बरनन्दमाधवीनागवृक्षाल्पायुकपालिबहुकर्णदूर्वाकुरतृणधातुककुम्भानीति दैविकानि ग्राहाणि । तरुलताजातान्यन्यानि सुगन्धानि पीतवर्णानि च सर्वाणि । घेतानि शान्तिकराणि पीतानि पौष्टिकानि कृष्णानि वशीकराणि रक्तानि द्वेषकराणि । रतेषु पद्मोत्पलपलाशाशोकबन्धूकानि पुण्यपुष्पाण्येव ग्राह्याणि विष्णोः प्रियकरं चेतम् । तस्माच्छतगुणा मल्लिका मालती च ततः धेतपद्मं तस्मात्कर्णिकारः ततः जातिः ततः शतगुणम् । चम्पकं श्रेष्ठम् । श्रीदेव्याः प्रिया मल्लिका । भूमिदल्या कान्ता । ब्रह्मणो रक्तानि पद्मपलाशकरवीराणि । रुद्रस्यार्कनीलोत्पलनिर्गुण्ड्युन्मतमेषद्विकणपट्टिकानि । सूर्यस्य सुवर्चला क्षीरी च । महाकाल्या । कालीदेव्याः द्विकणी । विष्णोरन्येघां जपावकोकमाली सुवर्णमाली कनकम् । पत्रेषु तुलसी कृष्णभूस्तृणञ्च श्रेष्ठम् । तयोः सहस्रगुणा तुलसी । सर्वपुष्पेभ्यस्तुलसी देवेशस्य प्रियतमा भवति । पुष्पाऽलाभे अकुरोक्ताः सर्वेऽङ्कराश्च स्नपनोक्तजीजानामङ्कराश्च । अकुरेषु च तापसाङ्कर श्रेष्ठ , । सोऽर्चितोप्येकाव्दं निर्माल्यं नैव भवत् । तावता वत्प्रक्षाल्याचयेत । ऽअशोकमन्त्रिबोधिनीनामङ्करश्च तथैव मासमर्चने योज्य । सौवणैर्मुक्ताभिर्मणिभिश्चार्चने फलमनन्तम् । ततोऽधिकानि नैव पुष्पाणि । तेषां निर्माल्यत्वञ्च जात्वपि न पिद्यते । तस्मात्तानि पुनः पुनरर्चने योज्यानि । अथ त्याज्यानि च वक्ष्यामि । जपाकिंशुककुसुभकनककोकमाली चतुर्भुजसूर्यनन्दानां पुष्पाणि पैशाचानेि वर्जयेत् । कुरुण्डकप्रामीलीसुकर्णानां 1. अत्र शकोशे केिऽियदसङगतं प्रकरणान्तरस्थ दृश्यते . 2. च. तमं धतं कर वीर , 3. क, रुद्रस्यालोकचकमालि . 4. ठ. सर्वेऽप्यकुराश्च'. 5. छ, म तापसाकुर तदर्चितमपि. 6. म. किशोरक. 7. छ. श्रेष्ठानि . 8. A. किंशुककुसुभकर्णमाली १३१ पुष्पाणि चण्डाल 'पुल्कसाद्यन्त्यजातिसमीपस्थानि यत्नविकसितभग्नच्छिन्न भुग्नविशीर्णसमुत्पाटेित सलेपकाजिगर्जितान्यगन्धप्रतिगन्धानि भन्माक्षिप्तानि जलजातानि सुगन्धानि जले क्षिप्तानि निर्माल्यम्पष्टान्येकाहातिक्रान्तानेि

  • नराम्रातानि नरैरशुद्वैः स्पृष्टानेि च त्याज्यानि । षट्पदाम्रातानि न त्याज्यानि ।

केचित् । सफाटकानि राक्षसानि । भिन्नछिन्नानि याक्षाणि। उत्पाटेितान्यासुराणि । गृहीतपरिशीर्णानि भौतिकानि । एकरात्रोपितानि गान्धर्वाणि । शुचिस्पृष्टानि विद्याधरीयाणि । तस्मादेतानि सम्यार्जयत् । पादौ प्रक्षाल्याऽऽचम्य ‘नमो बरूण'इत्ये भ्रणाय गोभायैक हरिपन्यै चैक पुष्प विसृज्य शुद्धे पात्रे दैविकान्युक्तानि पृष्पाणि गृह्णीयात् । पात्रालाभे चोत्तरीय गृहीत्या तानि गृतियानीति किगत् । ग्णा रसन या न गडीयात् । पुष्पाहरणप्रकारः या दार्थमुक्तद्रयाणामाः तदाधावनार्चन कुर्वन्ति । अर्धको दशग्य दयात्रौफरपात्रेण अन्यनान्यस्मिन् विग्रहैरभ्यच्र्य पूर्ववष्ट्रवात्रिंशद्विग्रहै कौतुकाबम्बग्य यथान्नाभैt इति श्रीवैखानसे कश्यपप्रोक्ते जानकाण्ड ग्राहान् दिमाततितमोऽध्याय । 1. क. पुष्पसलाद्यन्य, 2. इट सन्नोपरू बीककिजीकम्यागन्ध' . 3. क करारात्तादि. 4. म. पात्रेण १३२ श्रीवैखानसे भगवच्छारे काश्यपीये जानकाण्डे । अथ त्रिसप्ततितमोऽध्यायः ।। अथातो विग्रहाः । पूजाड़गोपचारा विग्रहा इत्युच्यन्ते । द्वात्रिंशन्नव शितेि : सप्तविंशतेिस्रयोदशाष्टौ षड्विग्रहा इतेि समूर्तार्चनस्योपचाराः षड्विधा भवन्ति । तेषामादौ प्रधानमावाहनं सामान्यमुद्रासन्नमन्ते च । आसनस्वागतानुमान पाद्याचमनपुष्पगन्धधूपदीपाध्यचमन स्नानप्लोतवरुस्रोतरीयाभरणयज्ञोपवीतपाद्याऽऽच मनपुष्पगन्धधूपदीपहचिः पानीयाचमनमुखबासजबलिप्रणामपुष्पाञ्जलिस्तुतिदक्षिणा इति द्वाविंशद्विग्रहाः । तथा आसनाद्याः प्रणामान्ताः नवविंशतिविग्रहाः । मुख बासान्ताः सप्तविंशतेिविग्रहाः । तथा अध्यचमनान्ते पुष्पाञ्जलिनमस्कारान्ताः त्रयोदशविग्रहाः । पाद्याद्यध्र्याचमान्ताः तथा अष्टविग्रहाः । पुष्पाद्यघ्यचमनान्ता पड्विग्रहाः इति । एतेषामाद्यमावाहनम् । तदद्विविधं भवत्यचलं चलमिति यथा हि अरण्यामनलः सर्वत्याप्येकत्र मथनादुज्ज्वलति तथा निष्कलं विष्णु सर्वव्यापिनं ध्यानमथनेन हृद्याविर्भूतं तेजोभास्वरं भक्त्या सकलं सङ्कल्प्य अचले ध्रुवचेरे कृतं यत्पूर्वमावाहन्नं तदचलम । तस्मादेव सकलम । ध्यानेन चले कौतुकबिम्बे नित्यं यत्क्रियते तच्चलम् । यत्तूधुवजेरात्प्रणिधिजले पूर्वबद्धयात्वा तज्जलेन कौतुक बिम्बस्य मूर्नि तत्प्राणशक्तिरिति ग्रावणमावाहनम् । पुष्पदर्भकुशेप्वकं पीठान्ते न्यस्य तत्राऽसीनदे ध्यायेत्तदासनम् । वेिग्रहस्याभिमुखीकरण स्वागतम् । अर्चनमेतत् गृहाण प्रसीदेति याचनमनुमानम् । पादप्रक्षालनायेति पादयोर्जलम्रावणं पाद्यम् । आचमनायेति दक्षिणहस्ते कूर्चेन तोयदानमाचमनम् । मूर्नि दैबिकपुष्पाणि सर्वाणि न्यस्य पादयोः पीठे परितो दक्षिणादि भुजयोः चक्र शंखयोश्च सन्न्यसेत्पुष्पम् । चन्दनकोष्ठ्वादीन् जलेन पेषयित्वा मौलिललाटहृदय भुजेषु नाभेरूध्र्वे सर्वत्र वा समालेपयेद्भन्धम् । गुग्गुलुकोष्ठ्वगुरुचन्दनबिल्वघन शर्कराद्राक्षागुलायै: सुगन्धधूमैः घृतमिथै यथालाभैश्चतुर्दिक्षु धूपयेद्धूपम् । पिचुवर्तियुतं धार्त तैलं वा दीपं पार्थे दीपयेद्दीपम् । अष्टाङ्गुलोच्छ्याः त्र्यङ्गुः 1. छ. विगृह्योऽयभभिमुखीकरण () . 2. छ, सर्व . 3. ग. वाक्षं म. धतेन तैलेलन वा दीपम् त्रिसप्ततितमोऽध्याय १३३ लोच्छ्याः यथालाभोच्चष्ट्रयाश्वोतममध्यमाधमा दीपा । फुडुबसंपूर्णानेि त्रीणि द्वे वा अघ्र्यद्रव्यै : आपूर्य ललाटान्तमृद्धृत्याध्यै दद्यादर्यम् । तस्यालाभेऽक्षत कूर्चन तोयदानं वा । पूर्ववदाचमनम् । प ििवष्यं स्नानम स्नानञ्च द्विविधमभिषेकोऽभ्युक्षणमिति । प्रातर्बिम्बशुद्धधर्थमभिपेकः । पूर्वमेवं कृत्वाऽर्चनाङ्गमभ्युक्षणञ्च कुर्यात् । मध्याहेऽभ्युक्षणमेव । रात्रौ स्नानद्रय न कुर्यात् । अरूपऽधने अभ्युक्षणमेव । वर्णयुते बिम्ब नानं न धीयते । वाससा वा आच्छादयेत् ताम् । तथा तेनेोतरीयञ्च । करीटम्यूराः मृम प्रलम्बकटिसूत्रोदरबन्धनाचैराभरणै. मौाणैः मुक्तामणिमयैर्वा अलङ्कर्यादाभरणम् । तदलाभे पुष्पाणि ततदङ्गेषु योजयेत् । सौवर्ण तान्त वा पीतम् । नित्यार्चनायो न्नोतयम्रोतरीयोपवीतान्नामलाभे अङ्करदर्भकुशपुष्पाणामन्यतम घा दत्वा तथा पाद्याचमनपुष्पगन्धधूपदीपाश्च दद्यात् । दे ध्यायन् तत्तद्द्रयाणाम नाभे प्रतिनिधि वा सइ.ल्य पृथक् पृथक् दत्वा नमस्कारश्च कुर्यान् । ततो विधिना पक्यानि शुद्धान्नपायमकसरगौम्ययापकानीति पञ्चविधान्।ि हवींषि अभिघार्य पृथक् पृथक् पात्राणि प्रक्षाय एकपायं वाऽभिधार्य स्थानीषु चतुर्थभाग विना "त्रित्रिभागानेि हवींषि *पा पूर्ण प्रक्षिप्य परेि पुष्पमेकं सन्न्यस्य सर्वान्नाभे शुद्धान्ने वा यथाभागोपदशघृतगुलदधिफलैर्युत प्रभूतं हविर्वेदये शाय निवेद्य तत्कालेऽग्नावमूर्तार्चनञ्च कुर्यात् । आलयम्य दक्षिणेऽग्निकुण्डे छुल्लयां वा अग्नि परिषिच्य उत्कुटिकानमासीन, साज्य चरु अतो देवादिना मूर्तिमन्त्रैश्च देशाय हुत्वा तदालयगतपरिषद्देवेभ्यो जुहुयादेतदुत्तमम् । देवेशाय देवीभ्या मर्चकमुनेिभ्यो मध्यमम् । देवेशायैवाधमम् । वस्रोत्पूत शुद्ध शीतलं स्वादु १३४ श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे सुगन्धि (तं) वारि पात्रे पानीयं दत्वा आचमनान्ते कपूरजातीफलेलालवङ्गसहेि 'सक्रमुकं ताम्बूलं दद्यान्मुखवासः । विधिना बलिमाराध्य देवमनुमान्य बलि मुद्धृत्य प्रदक्षिणं कारयित्वा विष्णुसूतेन मस्तिष्कादि पञ्घप्रणामांश्च कुर्यात् । देवं ध्यायन् मस्तकेऽञ्जलौ न्यस्ते स मस्तिष्कप्रणामः । हृदयेऽञ्जलि पुटे न्यस्ते स संपुटः । हृदयेऽञ्जलिं विन्यस्यानतशरीरे स प्रहाङ्गः । पाणी त्यात्यस्यैवं स्वस्तिबन्धनं कृत्वा पादाङ्गुलिभ्यां जानुभ्यां ललाटेन च पञ्चाङ्गैः भूमिस्पर्शने कृते स पञ्चाङ्गः । पादौ हस्तौ प्रसार्याधोमुखं भूमौ दण्डवच्छयिते स दण्डाडूग इति प्रणामाः । अष्टाक्षरेण मन्त्रेण पुष्पाञ्जलेि दत्वा पुरुषसूक्तपूर्वं वैष्णवैः ऋकायजुस्सामा थर्वभिः मन्त्रैः यथाकाम संस्तूय रत्नं सुवर्ण वा दक्षिणां दत्वा, यथा उक्तहोमान्ते अग्निमाहवनीयाद्रार्हपत्ये समारोपयति तथा कौतुकबिम्बाद्धुवबेरे देवं समारोप यतेि । धुवकौतुकसंयुते प्रातरावाहनं कृत्वा रात्रिपूजान्ते विसर्जनमाचरेत् । एकबेरार्चने तरुणालये च ताबावाहनक्सिरां प्रतिषिद्धौ । पाद्यादिभिरर्चयेत् । प्रातर्रार्चितानि पुष्पाणि उद्भासनान्ते राक्रयन्ते वा निर्माल्यानि भवन्ति । तावता पीठे न्यस्तपुष्पाणि नोद्धरेत् । उपर्युपरि पुष्पन्यासं कुर्यात् । बिम्बेऽर्चि तानेि पुष्पाण्यादाय पीठे न्यस्य मध्याहे पाद्याचैः सबै: साये स्नानप्लोतौ बिनाऽन्यै रर्चयेदुतमम् । अध्यटैरुपवीतान्तैर्विनान्यैर्विग्रहैः मध्यमे च । अधमे च हविष्य लब्धे त्वघ्यर्याचमनान्तैरर्चयेत् । चिकालार्चनायुक्त रात्रिपूजान्तेऽर्चनापरिसमाप्ति । तदैव विसर्ग: । स्यण्डिले चाऽवाह्यार्चनान्त एव विसर्जनम् । 'अर्चनाकाले सर्वे प्रतिलोमा वेददूषकाः पाषण्डिनोऽप्यदृश्याः । तस्मा तप्रच्छन्नपट कत्वा देवस्य दक्षिणे वामे वा तिष्ठन्न एकजानुना आसीनो वा 1. 8. क्रमुकफलं 2. छ. मस्तिष्के 3. छ. आमतशिराः 4. म. उद्वासन माचरेत् . 5. B. समाप्तिरित्येच. 6. म. उद्वासना. 7. म. एवम्चर्चनाकाले. 8. छ. तत्तस्मात् चतुस्सप्ततितमोऽध्याय १३५ बिम्बस्य यथाऽईमर्चको मौनी नित्यार्चनमारभेत । प्रतीपगाश्झयानो वा न कुर्यात् । अभिमुखे िद्वजानुभ्यामासीनस्तिष्ठन्या स्नपन कुर्यात् । तत्तदृबिम्बाईक निमितविशेषे विग्रहनिर्णयः विमानार्चनायामेव द्वात्रिंशद्विग्रहा नवङ्गितिविग्रहाश्च । लब्धे हविषि सर्वत्र सप्तविंशतिविग्रहाः हविष्यलब्धे त्रयोदश विग्रहाः । कलशै स्नप नान्तरेऽष्टौ विग्रहाः । होमे पविग्रहाः देव दृष्टवा “विष्णवे नम इति पुष्पपत्रादीनामेकं विसृज्य शिरस्यञ्जलिं कुर्यादितौ द्वौ विग्रहौ । तथा केवलनमस्कार एको विग्रहः । पूर्वेषामशक्तानामेतौ निधीयेते । सुभोगयुता भूमिरेतद्धि विमान देवरूप ? प्रतिष्ठासंस्कार सम्यगर्चकः सुध्यानाचाहनाद्युपचारा यथोक्ता मन्त्राः पूजांगद्रयाणि तै यथोक्तप्रयोगमर्चन मेतेषां पुरस्सरा भक्तिरित्येतै' संपूर्ण 'माफलमर्चनमित्याहु । स्थानकासन शयनेषु मत्स्यादिप्रादुर्भविष्यन्यदेवेषु च यविशेषो नैोक्तः । तत्र सत्राय विधि सामान्यः । विष्णो. पञ्चमूर्तिमन्त्रैरन्येषा चतुर्मुर्तिनामामन्त्रैरागाहना द्युपचारान् करोति । द्विजातिरतांन्द्रतो देशस्यार्चन भक्त्या नित्य तट्रे कुर्यात् । बराभावे कूर्च निधाय देवं ध्यायन् 'जले चा अर्चनमारभेत । त्रिसप्ततितमोऽध्यायः ।। । अथ चतुस्सप्ततितमोऽध्यायः ।। अथावाहनाद्यर्चने मूर्तिमन्त्रा । ‘विष्णु पुरुपं सत्यमच्युतमनिरुद्ध मिति विष्णु देवेशं. ‘यिं घृतेिं पवित्रीं प्रमोदायिनी' मिति श्रियं, ‘हरेिणीं, 1. A. झ. नमस्कारान्. 2. A. तत्प्रतिष्टा. 3. छ. सम्यगर्थकस्तु. 4. इत्येक इतेि A. कोशे दृश्यते. 5 . सकन्नार्ध-. 6. ग. समान 7. म, जलेन वाऽर्चनमाचरेत. १३६ पौष्णीं, क्षोणीं मही'मिति हरिणीं. ‘मार्कण्डेय पुण्य पुराणममित'मिति मार्कण्डेय, “पद्मापितरं धातूनाथ ख्यातीश भृगु ' मितेि भृगु ‘ब्रह्माण प्रजापतेि पितामह हेिरण्यगर्भ' मितेि भित्तिपा दक्षिणतो ब्रह्माणं, ‘गङ्गाधरं वृषभचाहनमष्टमूर्ति मुमापति' मितेि वामे रुद्र, द्वारेषु ‘धातारं दमिन सनिल 'गन्धव' मितेि धातारं, विधातारं न्यर्ण’ मितेि वामे विधातारं,

  • भृति भुगमुत्सङ्ग पीठ' मिति भृतेि दक्षिणे, ‘पतंगमुत्करमपदानं कपर्दिन

मितेि पतागं वामे, “पतिरं बल्-िलदं मध्यागं चंखर' मिति पतिर दक्षिणे. “यरण तेनस्विनं दंशिनं तरस्विन' मिति वरणं वामे, मणिकादिद्वारपाला नन्यान् परिवारदेवानपि यथोस्थाने . ‘मणिकं महाबलं बिमल द्वारपाल' मेिति मणिकं, ‘सन्या प्रभावतीं ज्योतिरूपो दृटता' मितेि सन्ध्या, “तापसं सिद्विराज सर्वदोषविवर्जितं सहाश्वमेधिन" मेितेि तापस, 7विखनसं तपोयत्तं सिद्धिद सर्वदर्शिन' मिति वैखानसं, किष्किन्धं बहुमर्द बहुसेन दृढव्रत' मेिति किष्किनघं, तीर्थमुद्राहकं सर्वयोग्यं उदावह* मितेि तीर्थ, ‘इन्द्र शचीपतिं पुरुहूतं पुरन्दर' मितीन्द्र 'अग्नि जातवेदसं पापकं हुताशान' मित्यग्निं, 'यमं धर्मराज प्रेतेश मध्यस्थमिति यम, “अरभाधिपतेि नेित्रीतिं नील सर्वरक्षोधि पतेि' मितेि नेित्रतेि, “वरुण प्रचेतसा रक्ताम्बरं यादस्पति ' मिति वरुणं, ‘वायु जयनं भूतात्मकमुतान' मिति वायु कुबेर धन्यं पौलस्त्य यक्षराज* मिति कुबेरं 'ईशानमीश्वर दे भव' मितीशानं, 'आदित्यं भास्कर सूर्य मार्ताण्ड विवस्वतः मित्यादित्यं ‘अङ्गारकं वक्र रक्त धरासुत' मित्यङ्गारकं, ‘सूर्यपुत्रं मन्दं रैवत्यं शनैश्चर' मिति सूर्यपुत्र, ' पीतवर्ण गुरु तैष्यं बृहस्पति ' मिति बृहस्पति, ‘बुधं श्यामं सौम्य श्रविष्ठज' भितेि बुध, शुक्र भार्गव काव्यं परिसर्पिण* मिति शुक्र ‘नालेनीं जा स्वो' गङ्गा लोकपावन्नो * मातें गङ्गा ' ‘वासेष्ठ सोम यज्ञाग 1. म. पा, गन्धदं. 2. मूरुण्डं गन्धर्वमिति प्रायिकः पाठः 3. न्यर्णकं मन्त्रपाठः 4. क, भूतीश. 6. A. मंरुलर म. पा. वस्रन, 5. मं, पा . मुनिपत्नीमित्यधिकः पाठः 7. क. ज्ञातातपं तपोयुक्त सिद्धिदं सर्वदर्शनमिति 8. अनन्तरं प्रदश्यमानाः सर्वे प्रायः भाष्यपाला. 8. क. उद्वाहकं. याय .८ मिन् चन्द्रः मिति गन्. 'भ शमीशान पशुपमृिद्म रुद्र भीम महादे' १ . सुब्रह्मण्य, *पुरूष सत्यमन्युरामांनरुझ' मांत पूरुष. 'ात्री महोदरी रौद्री

  • या
ना १३८

श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

  • ब्रह्माणीं पिङ्गला गौरीं सर्वतोमुखी' मितेि ब्रह्माणीं, ‘सरिप्रियं विश्वरूपामुग्रां

गणेश्वरी 'मिति सरित्प्रिया, ‘वैशाखिमीं शिखण्डिनीं गायत्रीं षण्मुखीमिति षण्मुखीं, ‘विश्वगाभ वेिषोर्मिणीं कृष्णां रोहिणी ' मिति विश्वगर्भा, ‘वाराहीं वरदाभुर्वी वज्रदंष्ट्रिणी ? मिति वाराहीं, * जयन्तीं कौशिकिमिन्द्राणीं घनाघनी मिति जयन्ती, कालीं नलिकदंष्ट्रीं विषहां वदधारिणी * मिति कालीं, पुष्परक्षकं हरितमधिवासं फुल्ल 'मिति पुष्परक्षकं * बलिरक्षकं ॐ दण्डं ‘सर्वदं सम ? मिति बलिरक्षकं, ‘विष्वक्सेनं शान्तं हरममेित ' मेिति विष्वक्सेनं,

  • श्रीभूतं धेतवर्ण वैष्णवं मुखपालिन 'मिति श्रीभूत, ‘गारुडं पक्षिराजं ॐ सुवर्ण

पक्ष खगाधिप * मिति गरुडं, * वक्रतुण्डमेकदंष्ट्र विकटविनायक ' मिति वक तुण्डं, * * शेषं सहस्रशीर्ष नागराजमन्नन्त' मिति शेष, ‘सुदर्शन चक्रे सहस्र विकचमनपायिन' मिति सुदर्शनं, ' जयमत्युच्छूितं धन्यं ध्वज * मिति ध्वज,

  • पाञ्चजन्यं शङ्खंमबुजं विष्णुप्रिय ' भितेि पाञ्चजन्यं, * यूथाधिपं नित्यमुग्रं

महा- भूत ' मिति यूथाधिपं’, ‘पाकोऽर्जुनं हस्तमंगमक्षहन्तं विष्णुभूत “मिति पाकोर्जनञ्चैवं परिवारदेवानावाह्याभ्यर्चयेत् । एवमेव हौत्रशंसनेऽप्यादिमूर्तेर्विष्णोस्तद्दल्योश्च तत्परिषद्देवानां मार्क ण्डेयाद्यक्षहन्तान्तानाञ्च क्रमादावाहनं कुर्यात् अनन्तशयनप्रतिष्ठाचेत् विष्णु मत्यन्ताद्भुत 'मित्यनन्तशयनं देवं ब्रह्माणं चक्रे शङ्खञ्च पूर्ववत् । “ अर्सि कुन्ता त्मकं तृप्तिदं तीक्ष्णधार 'मित्य,ि ‘गदा सुसंगतां दिव्यां कौमोदकी 'मिति गदां, ‘घनुर्वरं कार्मुकं वरायुधं शाङ् 'मिति धनुरित्यनन्तशयने विशेषः । अन्यपरिवारदेवानं पूर्ववत् । 'अनन्तशयनमनादििनधनमिमतमिहमान पञ्चमूर्तिप्रतिष्ठा चेदर्चनायां प्रादुर्भावानाञ्च तत्तत्प्रतिष्ठायामेव तत्तन्मूर्ति 1. क. खंडिनीम्. 2. वृषभवाहना. 3. दंडपं. 4. B. सर्पजं. 5. सुपर्ण. 6. नागराज सहस्रशीर्ष मनन्तं जेषं. 7. पावकोर्जन. 8. अक्षा. पञ्चसप्ततितमोऽध्याय मन्त्रविशेषान् वक्ष्यामि । एवं सर्वदेवाश्च धर्म ज्ञानमैश्वर्यं वैराग्यमिति घतु र्भिर्गुणैर्युक्ताश्चतुर्भिर्नाममन्त्रैरेवाभ्यच्र्य हविनिवदयेत् ।। इति श्रीवैखानसे कश्यपप्रोते जानकाण्डे मूर्तिमन्त्रक्रमो नाम चतुःसप्ततितमोऽध्यायः ।। । अथ पञ्चसप्ततितमोऽध्यायः ।। हविविायः - उक्तवान्यानि अथातो हविषा विधि - तदर्थं व्रीहिशालिप्रियङ्गुनीवारपाष्टिकयघवेणूनेि प्रशस्तानि धान्यानि । कृष्णानि वर्जयेत् । व्रीहेिभ्यो दशगुणा झाली ततश्शत गुणः प्रियङ्गुः तत्सहम्रगुणो नीबारः तड्रिगुणं पौष्टिफमनन्तं वेणुयौ । एतानि चातुर्वणैरिव हारयेत् । तदलाभे पण्यधान्यानेि या । त्रिवर्षातीतधान्यान्य प्रशस्तानि मासातीतण्डुलाश्च । विश्वामित्रं परिहृत्य आपोहिष्ट्रेलेि प्रोक्ष्य देवालये यजमानगृहाङ्गणे वा गोमयेनोपलिप्य यभेषु कटेषु वा प्राङ्भुखो धान्यान्यास्तीर्य आतपेन शोषयित्वा मण्डलमुपलिप्योलूखलमुसलौ सम्श्राल्पोलूखले सोमं मुसलं चक्रमभ्यच्र्य संशोध्योलूखले धान्यानि प्रक्षिप्य प्रयताभिः चतुर्वर्णस्रीभिः मूल मन्त्रेणावघात कारयित्वा स्वेदश्वासौ परिहत्य शूर्पण तुषादीन् कणांश्च शोध यित्वा वैकुण्ठपुष्पसदृशास्तण्डुलान् ' देवस्य ' त्चेत्याहरेत् । हविःपरिमाणः विष्णोः द्रोण द्रोणार्धमाढकं वा हविखरमशक्तानां त्रिविधम । द्रोणादि नवद्रोणान्तानि प्रत्येकं द्रोणाधिकान्यधममध्यमोत्तमदैः नवधा हवींचेिं प्रशस्तानि भवन्ति शक्तानामेतानि । देश्योर्देवशस्य हविषोऽर्धमाढकं द्विप्रस्थ वा परिवार देवानामाढकं द्विप्रस्थं विईयते । शक्त. श्रद्धया युक्तः तण्डुलानाहृत्य नृहेती यूतकदलीपनसोर्वारुककूश्माण्डक्षुद्रकन्दमहाकन्दकुलवत्सरीब्रह्मापिण्डीरराजमाषमहा माषश्यामतिलतिल्वनिष्पावाद्या येऽन्ये हविष्याश्चोपदशा ग्राह्याः । तेषु पट् चत्वारो द्वावप्याहरेत् । आढकतण्डुलस्य प्रत्येकमुपदंशाश्चतुष्पलाः । प्रस्थार्ध १४० श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे मुद्रासारं कुडुब घृत्तमेकपलं गुडे प्रस्थं दधि तदर्घ वा कदलीचूतपनसाद्याना फलानि यथालाभानि षड्भश्चतुर्भिर्वा क्रमुकफलैः तत्रिगुणैः द्विगुणैर्वा ताम्बूलपत्रैर्युक्तो मुखवासः । चतुप्रस्थधिक तण्डुलेऽपि तथैव वर्धयेत् । देवेशस्य शुद्धौदनञ्च मौद्रिकं पायसं कृसरं गौल्यं यावकमिति हवींषि षड्विधानि च पाययेत् । तण्डुलैरेव पक्व शुद्धौदनं - तण्डुलस्य समेनाधेन पादेन वा मुद्रसारेण च युक्तं - मौद्रिकं तण्डुलस्याधेन मुद्रसारण त्रिगुणेन पयसा पक्वस्य पायसस्य गुडं घृतञ्च पादं पादं तण्डुलस्यार्धेन तिलयूर्णेन युक्तकृसरस्यापि गुडं घृतञ्च पादं पादं - यावतण्डुलस्य त्रिगुणदुग्धेन दुग्धार्धतोयेन तण्डुलमष्टभाग कृत्वा तत्पञ्चभागेन मुद्रसारेण च युक्तं तण्डुलसमेन गुडेन तदर्धघृतेन मिश्र गौल्यं - तण्डुलस्यार्धेन यवेन पक्वं यावकमस्थापि गुड घृतञ्च पादम् । सर्वालाभे शुद्धौदनमेव । मृद्भाण्डे पचनं श्रेष्ठम् । अलाभे लोहपात्रे वा । पुराणे भृद्भाण्डे न कुर्यात् । द्रोणार्धादधिकतण्डुलमेकपात्रे न पाचयेत् । आढकाधिकमिति केचित् । पाचकश्ध स्नात्वा ‘दुहता दिव' मिति जलमादायोत्पूय ‘प्रजास्थली' मिति स्थालीमाहृत्याभिमृश्य *इमा ओषधय' इति संशोध्य ‘विष्णवे जुष्ट' मिति तण्डुलान् प्रक्षिप्य ‘इदमापः शिवा' इति प्रक्षाल्य विष्णवे जुष्ट* मिति छुल्लयामारोपयेत् । तेनैवावरोपणञ्चाचरेत् । देवतीर्थेनाग्नौ तण्डुलान् ‘अग्नय इत्यमृता' येति च हुत्वा आग्नेय्या हवीरक्षकाय निक्षिप्य दुधूमातिधूमजन्तुकंटक विवर्दितैरिन्धनैः सुगन्धिभिः समाग्निना हवींषि पाचयेत् । पाचकस्तानि हवींषि विहायेपुमात्रमपि नैव गच्छेत् । अस्मिन्नभ्यन्तरे स्विन्न चाशुभं दैविकं हवि भर्भवति । तस्मात्सोऽपि वर्जनीयः । एवं सम्यक् पक्वा तदुपरेि ‘विष्णो हत्यं रक्ष’ स्वेति किञ्चिद् घृतमाम्रावयेत्। उपदंशानेि प्रक्षाल्य पृथक् पात्रे रसगन्ध युतमेवं पाचयेत् । तुषकेशकीटपतंगादीनपि अपक्वविरसान्यगन्धविवर्णश्वासघ्राण पञ्चसप्ततितमोऽध्याय १४१ द्रप्सलड्धनविकृतान्यपात्राप्रवेशनादिदोषान् परिहृत्य स्थालीमदिभः प्रमाज्र्य भस्मना ऊध्र्वपुण्ड्रमालिप्य त्रिपादे संस्थाप्याधो वामोनोध्र्य दक्षिणहस्तेन चोद्धृत्य देवालय प्रविश्योतरपा निधाय ततस्तदा निवेदयेत । मूतहविधोः लक्षणम् चतुस्सन्धिषु निवेदनमुत्तम, त्रिसन्धिषु मध्यमं. प्रातर्मध्याह्मयोरधमम् । मुख्यं हविः नेित्रां मध्याहे कुर्यात् । नेित्य हििविध भवति । भूत हविरिति । विधिना यथाभागोपदंशघृतगुडदधिफलयुक्त भूतम् । यथाशक्युपदशायैर्युक्तं हविः । द्वात्रिंशतिके भूतमेव हििनवेदयेत् सप्तविंशकेि अन्यदिति । विशेषतश्च हविििवधं भवति प्रभूतं महाहविरिति । तथैवोपदशायैर्युक्त द्विद्रोणादिशत प्रस्थान्तं प्रभूतम् । नानाविधैरुपदशै । : शृतगुडदधिफलादिभि सपुतं द्विशत प्रस्यादि प्रत्येक सहग्रप्रस्थान्त नवविध महाहविः । विशेषपूजाया प्रभूत काम्यके महाहविः कुर्यात् । प्रभूते महाहििष च आलयामरणे ब्रह्मसूत्राद्दक्षिणे यद्दिग्रिमा तद्दिङ्मुखे पादहीनायतविस्तारे विष्टरमासन न्यस्य तत्र देवेशं सस्थाप्य मण्डलमुपकल्प्य त्रीहीस्तण्डुलाश्वावकीर्य कदलीपत्राणि प्रक्षाल्यास्तीर्य ‘हविष्मन्त” मिति घृतेनाभिघार्य पात्रेषु हवेि प्रक्षिप्य बह्मन्न बहूपदशाद्येर्युक्त कृतगुड दधिफलैर्युक्त निवेद्य पानीयाचभने दत्वा ताम्बूल मुस्वासञ्च निवेद्यालकृत्य देवं प्राणस्थाने स्थापयेत् । सर्वह.िपात्रेषु शिष्टमन्न सर्व पूजका गृह्मपुः । निवेदितस्य विनियोगः नद्वार यथा गुरोरुच्छिष्टं पुत्रशिष्याणा भोज्यं तथा सर्वस्य रक्षितु सौम्यमूर्ते सर्व व्यापिनो विष्णोः जगद्गुरोर्निविदितमन्नाद्य विश्ध चातुर्वण्यानां भक्तिमता सर्वेषां भोज्यम । अन्येषामपि सौम्यदेवानां तत्पूजक्पना तद्भक्ताना भोज्यम् । रुद्राद्यन्यः क्रूरदेवानां निवेदितं तत्पूजकानां तद्भभक्तानामप्यभोज्यमेव । तस्मादेतत्सर्व जलेष्वग्नौ वा क्षिपेत् ।यावतण्डुलै विष्णोर्हविर्दत (तावद्वर्षसहभ्राणि) विष्णुलोके मही यते । यद्यत्कामेन देवेशस्य हविदयते तत्सर्वमचिरादेव लभेत इति विज्ञायते । इति श्रीवैखानसे कश्यपप्रोते जानकाण्डे हविर्निवदनविधिनम पञ्चसप्ततितमोऽध्याय : । १४२ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे । अथ षटूसप्ततितमोऽध्यायः ।। अथ नवविधमर्चनमः – अथमं मध्यममुत्तममिति त्रिविधं भवति । तदेकैकं त्रिधा कृत्वा नवधा भवति । उत्तमे विमानादौ सर्वमुतममेव कुर्यात् । तदुक्तमान्यूने कृते कर्तुर्महान् दोषो भवति । न्यूनेऽप्यधिकं कार्य श्रेष्ठमेव । तस्मान्यूनेऽप्यधिकमाचरेत् । प्रातर्मष्ठयाहयोद्ववि को वा रात्रौ चत्वारो द्वौ वा सन्ध्यादीपाः त्रिषु कालेषु पूर्वचदर्चनं प्रातर्मध्याह्मयोः यथालाभोपदंशादियुक्त माढकतण्डुलः पक्वं हविर्देवेशस्य मध्याहे वा तद्देव्योश्च मध्याहे प्रस्थाधिकतण्डुलै : पक्वं हविरपी रात्रौ पाद्याद्यध्यन्तैरेवार्चन धात्रादिद्वारदवविमानपालद्वारपालैर्यत्तं विष्वक्सेनस्य परिवारदेवस्यैकस्यार्चनमेकोऽर्चको द्वौ वा परिचारकावेित्येतैर्यक्त मधमाधमम् । एतस्मात् द्विगुणा दीपास्तथैव त्रिषु कालेषु चाढकं हविदेवेशस्य मध्याहे मूर्तिहोमोऽष्टांगुलमानान्नबलिर्देव्योः द्विप्रस्तं हविश्व प्रातर्निशि चाघ्र्य बलिः पूर्ववद्द्वारदेवादियुतं विष्वक्सेनगरुडौ परिवारदेवावेकोऽर्चकः पञ्च चत्वारो वा परिचारकाः यथाशक्ति वाद्यघोषणमेतैर्यक्तमधममध्यमम् । एतन्मूर्ति होमबलिवाद्यघोषणैर्विना कारयेत् । पूर्वस्माद्भद्विगुणाः सन्ध्यादीपाः द्वावहो रात्राविच्छिन्नदीपौ त्रिसन्धिषु हविष्पाकविधौ यथोक्तभागोपदंशघृतगुडदधिफल युक्तमाढकं हविर्देवस्य पूर्ववन्मूर्तिहोमोऽन्नाघ्र्यबली च प्रातर्मध्याङ्नयोर्देव्योर्हविः द्विप्रस्थं रात्रिपूजान्तेऽर्धयामेऽतीते देवस्यार्चनं द्विप्रस्थं हविनिवेदनञ्च यथाविधि मुखवासः तथा द्वारदेवादियुतं विप्वक्सेनगरुडेन्द्राद्यष्टदिग्देवा आदित्या इत्येका दशपरिवारदेवाः तेषां यथालाभमर्चनं बलिदानञ्च द्वावर्चकौ सप्त परिचारका पड़भिर्वाद्यवादकैरुषकाले मज्जने (?) चार्चनान्ते भक्तप्रणामार्थ यवनिकोद्धरणे मध्याहे हविर्निवदनबल्युद्धरणे च शङ्खादिवाद्यघोषणं ' त्रिष्वेतेषु नैव काल नियतिरेवमेतैर्युक्तमधमोत्तमम् । एतद्भद्विगुणा दीपाः हविर्विधिनैव यथोक्त भागोपदंशघृतगुडदधिफलैर्युतं द्रोणार्ध हविर्मध्याहे प्रातर्निशायामर्धयामे चाढकं १४३ हविर्देवस्य त्रिसन्धिषु देव्योर्मध्याहे पूजकमुनिविष्वक्सेनानाञ्च द्विप्रस्थ हवेि यथोक्तो मुखबासः प्रातर्मध्याहे च तथा मूर्तिहोमः द्वादशागुलमानान्नबलि निश्यध्र्यबलिः तथैव विष्वक्सेनाद्येकविंशतिपरिवारदेवा त्रयोऽर्धकाः नव परिचार काश्च अष्टभिः वाद्यघोषणं प्रालः पञ्चनाडेि मासि मासि श्रवणपूजनमेतैर्युक्त मध्यमाधमम् । एतस्माद्द्वगुणा दीपाः तथोपदंशादिभिर्युक्त द्रोणार्ध हबेि प्रातर्मध्याह्मयोर्निशायामर्धयामे चाढकं हविर्देवेशस्य तद्देव्योत्रिसन्धिषु द्विप्रस्थ डचफ्राणां द्विकालमेकफ़ाल वा ह.ि प्रातर्मध्याह्मयोर्पिष्णुसूक्त युतो मूर्तिहोमः तथा अन्नबलिश्च नेिश्यध्र्यबलिः पञ्चनाडिक कालो थामो वा तद्विमानेषु विष्वक्सेनादेिद्वात्रिंशत्परिवारदेवानामर्चन बलिदान चत्वारोऽर्चका दश परिचारकाः चतुस्सन्धिषु शङ्वकालादिवाचैर्दादशभिः वाद्ययोपण यथाशक्ति गेयञ्च श्रवणे । द्वादश्योः पर्वणोत्रैतेषु विष्णुपञ्चकेषु विशेषपूजनमेतैर्युक्त । एतदद्विगुणा दीपाः त्रिषु सन्धिषु पूर्ववदुपदशादिभिर्युक्त द्रोणार्धमर्धयामे चाठक हयेि कपूरसहितो मुखवास. देव्यो. पूर्ववन्मुन्यादीना त्रिकालं द्विकालं वा द्रिप्रस्थ हवः प्रातर्मध्याह्मयोरष्टाशीतियुतो मूर्तिहोमो माध्यममध्यमम त्परिवारदेवाः याम एव कालः शीतादिधूपो मासि मासि पिष्णुपञ्चकध्ययनेषु घ विशेषपूजनं षडर्चका पविशतिपरिचारकाः शितिभिर्वाद्यपोषणमेतैर्युतं मध्य मोत्तमम् । एतद्भदिगुणा दीपाः प्रातर्मध्याह्मयोः बहूपदशादिभिर्युक्त द्रोणं तथा रात्रावर्धथामे च द्रोणार्य हविरेलातकोलजातीफलफरसहितो मुखबास विसन्धिष्वीङ्काराद्यष्टाशीतेियुतो मूर्तिहोमः द्वादशाङ्गुलमानान्नबनश्च देयो प्रातर्मध्याह्मयोराटक' रात्रौ द्विप्रस्थ मुन्यादीनामिन्द्रादीनाञ्च पूर्ववदिष्यक्सेना येकपञ्चाशत्परिवारदेवाः विष्णुपञ्चकायनविपुवेषु च विशेषपूजनमष्टावर्चका चत्वारिंशत्परिचारकश्चतुर्विंशतिभिर्वाद्यषोपण पञ्चचर्यायुताभि (?) रूपयौवनसम्प प्राभि द्वादशाभिः चतुर्विंशतिभः त्रिशद्भिर्वाऽप्सरोभिः त्रिसन्धिषु नृतगेयैश्च पूजन तथैव । कालचैतैर्युक्तमुत्तमाधमम् । एतद्भद्विगुणा दीपाः त्रिसन्धिषु १४४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे तथा बहूपदेशयुतानि यथाविधि पक्वानेि शुद्धौदनपायसकृन्नरगौल्ययावकानि पञ्चविधानि हवींषि तथर्धमर्धयामे च हविः त्रिसन्धिषु वैष्णवमीझराद्यष्टाशीति विष्णुसूक्तयुतो मूर्तिहोमः पूर्ववदन्नबलिर्मुखवासश्च देयोडैन्यादीनामिन्द्रादीनां च त्रिकालं हविः पूर्ववतथा षष्टि: परिवारदेवाः पञ्चदशार्चकाः षष्टि: परिचारकाः द्वात्रिंशद्भिः पंचाशद्भिर्वा वाद्यघोषणं तथाऽप्सरोभिः नूतगेयैश्च पूजनं दशनाडिकाः यामो व कालः तथैवभेतैर्युक्तमुत्तममध्यमम् । द्वादशतलं विमानं कृत्वा तक्ततले देवेशं प्रतिष्ठाप्य नित्यं सप्तकलशैः स्नापयित्वा नववस्त्रैः सुगन्धिभिर्गन्धमाल्यैश्वालहृत्य । यथोक्तमर्चनं कारयेत् । पूर्वस्माद्विगुणा दीपाः । हवैिषि च मुखवासमूर्तिहोमानबलिप्रभूतानि सर्वाणि पूर्ववदेव । विष्णुपञ्चकायन वेषुवमासचैषु नित्यञ्च विशेषपूजनं महाहविर्निवेदनञ्च नित्योत्सवं विशेषोत्सवञ्च कारयेत् । विष्वक्सेनादिसप्तत्येकोत्तरपरिवारदेवानाञ्च सप्तविंशतिविग्रहैरर्चनं नित्यं विसन्धिष्वाचरेत । साष्टशतं त्रिशतं पञ्चशतं सहस्त्रं वा तथा अराधकाः परिवारकाः द्विशतैः बाद्यघोषणं द्विशताभिर्वा अप्सरोभिः नृत्तगेयवाचैश्च पूजन मित्येतैर्युक्तत्तमोतमम् । एतत्कर्तुमशक्तानां पञ्चमूर्तिविधानेनार्चनमुत्तमोतम मिति विज्ञायते । इति श्रीवैखानसे कश्यपप्रोक्ते ज्ञानकाण्डे नवविधर्चनं नाम ट्रसप्ततितमोऽध्यायः ॥ ।। अथ सप्तसप्ततितमोऽध्यायः ।। अथ पंचमूर्तिविधानं पूर्वं सङ्क्षेपादुक्तम् । तदेव सविशेषं सविस्तरं व्याख्यास्यामः । विष्णुः पुरुषः सत्योऽच्युतोऽनिरुद्ध इति पञ्च मूर्तयः । तेषामदिः परमो विष्णुः युक्तो धर्म ज्ञानमैश्वर्यं वैराग्यमिति चतुर्भिर्गुणैः । तस्मादादि मूर्ते रेव भिन्नाः पुरुषाद्याश्चतस्रो मूर्तयः । धर्मेण गुणेन भिन्नः पुरुषमूर्तिः ज्ञानेन सत्यमूर्तिरश्वर्यणाच्युतमूर्तिधैराग्येणानिरुद्धमूर्तिः । एता मूर्तयश्चतुर्युगाः चतुर्वः चतुर्वर्णाः चतुर्वेदाः चतुर्वर्णसमृद्धिप्रदा भवन्ति । आदिमूर्ते रेकस्यैव सप्ततितमोऽध्यायः १४५ पंचभेदकल्पनं पंचमूर्तिविधानम् । अभन्नसंकल्पने चैकमूर्तिविधानेऽपि पंच मूर्तिनाभिरेवार्चनं विहितं चातुर्वर्यसमृद्धर्थम् तस्मात्पंचमूर्तिविधानेनार्चनं ! श्रेष्ठम् । यथैकस्याग्नेः कुण्डदिनाममन्वै क्रियाभेदे पचधैवाग्निहोत्राहुतिः श्रेष्ठम् । यथैकस्याने दिग्गर्भालयमूर्तिनाममन्tश्याभेदे पंचधाऽर्चनमेतन्छान्तिकम् । पौष्टिकं ससुत्रकर' सर्वलोकप्रदमषत्यणून धनधान्यादिसर्वसम्पत्प्रदं ज्ञानादिकवैदिककर्माभिबृहणं ब्रह्मवर्चस्करमायुरारोग्यरुरज्य भर्गति । नलिन काष्टाङ्नन्द्यायचतुर्मुखसर्वतोभद्रश्रीप्रतिष्ठितमानानामेकस्मिन् प्राग्द्वारे पंच मूर्तिविधिना देवेशं प्रतिष्ठाप्यार्चयत् । सहग्नविप्रायासग्राममध्ये पचर्तिविधिना विष्णोरर्चनं न कारयेतद्वस्तु सर्पघनाशयेय भञ्जत । सहस्रन्यूनेऽर्षि शताधिके घ कुर्याच्चेतदास्तु सर्वसम्पन्न भयत । एतदोऽनुलोमश्च तैर क़ारयेत् । सहस्रान्यूनप्राममध्ये चैफर्हिषधिना राऽर्चयेदिति केचित् । कर्षणादि फर्मसर्वः पूर्वमेवोक्तम् । विमानं त्रिरलं चतुर्दिक्षु चतुर्मुखं मध्ये चतुर्दिक्षु पंचगर्भलयं । चतुर्दिक्षु मुखमंडपचर्यासोपानसंयुक्तं फत् मध्यगर्भालयादिभूमिं सिकताभिरार्य सम्यक घट्टनं कुर्यात् । देवानासीनान् श्रितान्या कारयेत् । प्राच्या सितपणं पुरुष रक्तनेत्रास्यपाणिपादं दक्षिणमथोद्देश्यौ सुपर्णाभा श्रियं, रक्ताभा मेदिनीं च श्रीजयन्तीं सुरा रक्ता सुन्दरीं कनकाभामर्चकं भृगु प्रयालाभं मार्कण्डेयं श्वेताभं च कृत्वा भित्तौ दक्षिणकामयो. यथोक्तवर्णा सावित्री गायत्री स्वयम्भुव रूद्रर्माप प्राणादि नैर्मत्यन्तं सौपर्णाद्यांश पश्चिमादीशानान्तं ‘क्षित निधिपतिं शेय पद्मं च बिलात् । दक्षिणस्यामञ्जनाभं सत्यमूर्ति देवी धृतिं रक्ताभा पौष्णी श्यामाभा चैव द्वे याजन्यौ जय श्याभो भद्रा रक्ता मुनिं धातूनाथ कतकाभं चिरायुषी श्यामं कृत्वा बिरिच गुह सिद्धान ज्ञानरूपान् दक्षिणे सोम रूद्र यहि धर्म च यामे विलिखेत् । पश्चिमे फनफाभमच्युत देगीं पत्रीि कनकाभा क्षोणीं 1. दु’ शहर. 2. B. सर्पमेयोत. 3. A. धट्टते. 4. A. जीजयन्नीम् सूरा रक्ता सुन्दरीम् कनकप्रभ. 5. सावित्रीम्. 6. म. वामभुवाद्यात्मनात् (१) 7. चित्र निद्रानिधिपतीन्। १४६ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे शुक्लामर्चकं ख्यातीशं प्रवालाभं पुराणं रक्तं वीजयन्तीं विजयं रक्तो विन्दा श्यामं कृत्वा नरनारायणौ दक्षिणे कामं रतिं वामे क्षमं लिखेत् । उत्तरे 'प्रवालाभमनिरुद्ध अनन्तोत्सङ्ग आसीनं वीरासनेनानन्तं तस्य सहस्रफणान् कर्तुमशक्यं, द्वादश सप्त पञ्च वा फणान कृत्वा देवीं प्रभोदायिनीं प्रवालाभ महीमिन्दीवराभामर्चकं भृगुं दक्षिणे रौहिणेये सिताभं नारसिंहं वन्दमानमेक जानुनाऽसीनं वामे बराहरूपं च लिखेत् । तदूवें तले द्वितीये मध्यमगर्भालये विष्णु श्यामाम्बुदप्रभमादिमूर्ति देवीभ्यां सहासीनं कृत्वा अर्चकमुनिं मार्कण्डेये भूग वीजयन्त्यौ मायासंझदिन्यौ द्वारपालं दक्षिणे बलिन्दं वामे तुझणं च कृत्वा तख़्वें तले तृतीये अनन्तशयनं देवेशं कारयेत् । अथवा द्वितीयतले नारसिंहं सिंहासने समासीनं शइखचक्रधरं कृत्वा *तदधस्तात देवस्याग्नेये ब्रह्माणं ऐशान्ये रुद्र देवेशमुद्वीक्ष्य विस्मयोत्फुल्ललोचनं प्रवालाभं वन्दमानं ब्रह्माणं श्वेताभं रुद्र च ‘प्रह्लादं बृहद्वादकं गरुडं च कुर्यात् । तृतीये तले विष्णुमादिमूर्ति पूर्ववत्कारयेदिति केचित् । एतद्विमानं त्रिभिः पञ्चभिः सप्तभिर्वा प्राकरैर्युक्तं कृत्वा परिवारदेवाश्च कारयेत । प्रथमावरणे 5बनतेयं प्रश्रिमोन्मुखं देवमुद्वीक्ष्य स्वस्तिकासनेनाऽसीनं ‘स्थितं वा ईशानरविशक्राग्नीन 'प्रत्यङ्मुखान् गुहदुर्गायमानुदमुखान् नीति ९ बुधवरुणवायून् प्राङ्मुखान् ब्रहकुबेरविष्वक्सेतान् दक्षिणमुखान् द्वाराबाहो दक्षिणतो विनमुत्तराभिमुखं श्वाभतः शेषं दक्षिणाभिमुखं च द्वितीयावरणेऽभिमुखे च गोपुराबाहो तथा ध्वजं शड़ख च रक्षागारात्पुरस्तात् भूतपीठं दक्षिणपश्चिमयोरुद्यानमुत्तरस्यामर्चका नामावासं चाऽचार्यगृहं विष्वक्सेन सूत्रेण कारयेत् । तथैव पञ्चमूर्तीनां प्रतिष्ठां कुर्यात् । पुरुषाद्याश्चतस्रो मूर्तरेवैवं स्थापयेच्चेतच्चतुर्मुर्तिविधानमिति । अनि 1. म. अग्निसन्निभमनिटे2. A. दक्षिणे रौहिणेयं सिताभं3. तदधस्ता देवमानेये. 4. प्रक्षदं बृहद्वादकं गरुडमिति B. कोशेषु नास्ति, 5. A. पश्चिमाभिमुखं वैनतेयं. 6. स्थितं वेति ग. कोशे नास्ति. 7. A. प्राङ्मुखान्8. A बुधवायून् 9. A ऊतत10. A. सूत्रे. अष्टसप्ततितमोऽध्यायः १४७ रुदं विना 'पुरुषाद्याः त्रिमूर्तयः । प्रथमे नैव संस्थाप्ये । पृथगनिरुन्द्धे स्थापयेत् ।। इति श्रीवैखानसे कश्यपप्रोक्ते ज्ञानकाण्डे पञ्चमूर्तिविधिर्नाम सप्तसप्ततितमोऽध्यायः ।। । अथ अष्टसप्ततितमोऽध्यायः ।। पञ्चमूभितिष्ठविशेषः अथ पञ्चमूर्तिप्रतिज्ञायां विशेषो वक्ष्यते । पमानात्पुतो विष्णोरादि मूर्तेर्यागशालां पूर्ववत्कृत्वा तन्मध्ये झयतर्हि सस्याः परितः पञ्चाग्नीनां तथा कुण्डादीनि कल्पयित्वा आहवनीयस्य पूर्वे स्नपनवर्भ पक्षि च कल्पयेत् । तस्याः पूर्वस्यां पुरुषमूर्तेर्योगशालां दक्षिणायतां पूर्ववत्कृत्वा तन्मध्ये शयनवेदिं तदुतरे पूर्वपदाहवनीयाग्निकुण्ड तत्प्राप्य धर्भ पछि च कुर्यात् । विमानाद्दक्षिणे तद्भोलयाभिमुखे सत्यमूतेयगशाला दक्षिणायतां पूर्ववत्कृत्वा तन्मध्ये शयनषेदिं तद्दक्षिणे अन्यहार्यारिनकुण्डं तत्प्राच्यां श्वभु पछि च कचा अच्युम्नॅशशलां तद्रक्षालयाभिमुखे पश्चिमायत कृत्याऽलंकृत्यं तन्मध्ये अयनपेदिं ‘तत्पश्चमे गार्हपत्याग्निकुण्ड तदुत्तरे धभ पङ्क्ति च कृत्वा अनिरुद्धश्च तद्भैलयाभिमुखे यागशालामुतण्यता मलंकृत्य तन्मध्ये शयन-वेदिं ‘तदुतरे चासन्ध्याश्नझ्ण्डं तदुतरे श्व पञ्च, पञ्चमूर्तीनामेवं यशला: कृत्वा पुरुषमूयगशालायाः प्राच्यामनन्तशयनस्थ यागशालामूईतलाधं कृत्वा अलंकृत्य आदिमूर्ति- यदग्निकुण्हादीनि सर्वाणि कारयेत् । तले द्वितीये नारसिह क्षेत तस्याप्यादिमूर्तियद्यागशलामग्निकुण्डादीनि, तृतीये विष्णुमूर्ति चेत्तस्यापि पूर्ववदेव । द्वारेषु तोरणानि पुरुवमूर्तेराश्वत्थंॐ सत्यमूर्तेरौदुम्बरमच्युतमूर्ते . : प्लाक्षमनिरुद्धमूर्तेर्वांटमादिभूतें 1. A पुरुषाद्या मूर्तयधतस्रः प्रथमो नैव सस्थाप्य 2. A तदुतरे पूर्ववत्. 3. A. तदक्षिथे. 4. A तदुतरे. 5. तत्पश्चिमे. 6. इतः परं घ. को त्रुटितम्. 7. A. दक्षिणस्या. 8. अश्वत्यादीनां व्यत्ययेन निवेशः A. कोशेषु दृश्यते. १४८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे सर्वाण्यपि 'स्थापयेत् । तद्मािनाडुतरे वास्तुहोमं हुत्वा पर्यग्निपञ्चगव्याभ्यां शोधयित्वा गर्भालयेषु पृथगेव । पुण्याहं वाचयेत् । तबबिम्बप्रतिष्ठा चेत अक्षिमोचनाधिवासने पूर्ववत्कृत्वा षट्कुम्भान् सङ्गृह्य तथैव कुम्भपूजनं कृत्वा तत्कुशैः सह पूर्ववदादिमूर्ति विष्णु ततः पुरुषं सत्यमच्युतमनिरुद्धं च क्रमेणाऽनीय धने देवान् तत्तत्पार्थे कुम्भोश्व सन्न्यसेत् । यजमानो गुरुपूर्वान् ऋत्विजः बस्त्राभरणैरलङ्करोति । ते च पादौ प्रक्षाल्याचम्य आदिमूर्तेर्यागशालायां पञ्चाननामाकरं कृत्वा पुरुषादीनामपि होमेष्याघारान्ते वैष्णवं जुहुयुः । दण्डवत्पक्किमादिमूर्ते "पुरुषमूर्तेस्रोतरादि दक्षिणान्तं सत्यमूर्तेः प्रागादि पश्चिमान्तं अच्युतमूर्तेर्दक्षिणाधृतरान्तं अनिरुद्धमूर्तेः पश्चिमादि प्रशन्तं कृत्वा तत्रोपस्नानेन कलशान् सह सन्न्यस्य तैः पूर्ववत्स्नापयेत् । तथा शयनान्यास्तीर्य अलङ्कतासु वेदिषु देवान् कुम्भैः सह समारोप्य प्रतिसरं बद्ध्वा ‘यद्वैष्णवमिति मन्त्रेण तत्तन्नाम संयोज्य ‘यत्र यत्र गर्भालयद्वारं तत्र तत्र मौलिं शाययित्वा जुष्टाकारं च कृत्वा तत्तन्मूर्तिमन्नं देयं देव्यौ च दक्षिणप्रणिधौ समावाह्य जुष्टाकारं च कृत्वा तत्तन्मूर्तिमन्त्रैराहुतीर्यजेत् । सभ्ये सर्वदेवत्यं पारमात्मिकं जयादीनींकारादीनष्टाशीतिं यद्देवादींश्च जुहुयात् । नारसिंहप्रतिष्ठा चेत् तत्राप्येवं हुत्वा ‘यो वा नृसिंह `इत्येवं मन्त्र व्याहृत्यन्तमष्टाधिकशतमावत्यं नारसिंह स्मरन् । जुहुयात् । पुरुषमूर्तेः व्याहृत्यन्तं सत्यमूर्तेः ‘सत्यः सत्यस्थ’ इति व्याहृत्यन्तं अच्युतमूर्तेः विष्णुसूक्तं व्याहृत्यन्तं अनिरुन्द्धमूतेरेकाक्षरादिसूक्तं व्याहृत्यन्तं हुत्वा सर्वासां मूर्तीतो होमेषु यावत्सङख्या: तदाहुतयतावतीः पलाशसमिधो हुत्वा आज्येन जुहुयात् । अनन्तशयनस्याष्यादिमूरिव जुहुयात् । एवं रात्रौ होमान् समाप्य प्रभाते गरुर्यजमान ऋत्विजश्च स्नात्वा आलयं प्रदक्षिणीकृत्य सभ्यादि सर्वानरर्ननन् परिषिच्य आज्येत वैष्णवं विष्णुसूक्तं पुरुषसूक्तं च जुहुयुः । गर्भालयेषु सर्वेषु १. A. कारयेत्. 2. A. गव्याभ्यामुक्षणाभ्य. 3. A. हुत्वा. 4. A . पुरुषमूर्तेः प्रागादि पलिमान्तं सत्यस्य दक्षिणाधृतरान्तं. 5. A यत्र यत्र दिशि. 6. A. मौलिमनतिक्रस्य शयनं कृत्वा , 7. घ. कोश: पुनरारभ्यते. 8. A. इत्येतन्मन्त्रं. 9. A. यावत्संख्या आकृतयः तावत्य अष्टसप्ततितमोऽध्यायः १४९ पूर्वत्रद्रत्नन्यासं कृत्वा मुहूर्ते समनुप्राप्ते शयनादादिमूर्ति विष्णुमनन्तशायिनं योस्थाप्य नारसिंहं विष्णु वा पुनः पुरुषादिमूर्तीः क्रमादुत्थापयेत् । अथ पाद्यादिभिरभ्यर्यालहृत्य शिरसा कुम्भानादिमूर्ति पुरुषादिप्तरपि सादानीय त्तद्रश्नलयं प्रविश्य 'प्रतद्विष्णु' रिति बिम्बानि स्थापयित्वा पुरुषस्तेन कुम्भान् सन्न्यस्य 'सर्वदेबीश्च पूर्ववत्प्रतिष्ठाप्य तथाऽऽह यथोक्तान् परिष डेवाश्वाऽवाहयेत् । पुण्याहान्ते देवालयाद्दक्षिणे’ नित्यहोमार्थमौपासनधिता कृतेऽग्निकुण्डे सभ्याग्निं निदध्यात् । आहवनीयमित्येके । अन्याननी विसर्ज यित्वा आदित्यं प्रणम्य अर्चनाक्रमेणभ्यर्चयेत । गुरु पूर्ववद्दत्वजश्च सम्पूज्य यथोक्तो दक्षिणां दद्यात । अन्यत्पूर्ववत् । सर्वान् कामानवाप्नुयादित । अथ पञ्छसूर्यर्चनम् । विष्णु पुरुषं सत्यमच्युतमानिरुद्धमित्यादिमूर्ति पूर्ववदर्चयेत् । ‘श्रियं धृतिं पवित्र प्रमोदायिनी' मिति श्रियं ‘रिणीं पौष्णीं क्षोणीं मही’ मिति हरिणीं पपितरं धातूनाथं ख्यातीशं भृगुर्थमिति भूर्ण ‘चिरायुषं मार्कण्डेयं रौहिणेयमुदग्रण’ ‘मिति मार्कण्डेयं, द्वारे ‘तुहणं दैत्यराजं विष्णुभक्तं गदाधरमिति दक्षिणे तुटण दैतेयं महावीर्यं बलन्दं *शूलपाणिमिति बामे बलिन्द च । । अन्यान् पूर्ववदेव । ‘पुरूष पुरुषात्मकं परमपुरुषं धर्ममय' मिति पुरुषमूर्ति, देवीं ’श्रिय कमल पुषप्रियामानन्दा ” ति श्रियं 'मेदिनीं धरणीमुर्वीं सर्वाघरा ’ मिति मेदिनीं, °अर्चकं ‘भृगु मुनिवरं शुद्धर्माग्निवर्ण तपोमय ’ मिति शृणु “ पुराणं भक्तिमन्तं भार्गवं चिरजीविन ’ मिति ‘पुराणं द्वारदक्षिणे ‘शडवं निधिवरं धनदसर्वं मौक्तिकोद्भव ’ मिति शङ्खं, “पर्भ निधिवरं रक्ता भूतनायरु ' मिति पदम बामेऽर्चयेत् । "सत्य सत्यात्मकं सत्यनिष्ठं सत्यनित्यं सत्याधार • मित सत्यं, देवीं ॐ धृतिं क्षम दक्षसुतां सत्य 1. A सर्वनती देवीन. 2. A. दक्षिणे प्रथमावरणे . 3. B. पूर्वमृत्विजश्रे 4. A मुनिमिति. 5. B. शूलपाणिनम्, 6. A. अर्चकमुनि. 7. B. पुण्य . 8. अत्र सर्वत्र न्भपात उपलभ्यते. ग. सत्य सन्त्यात्मक संन्यनष्ट सत्याधर संत्यमिति चित १५० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञातकाण्डे पत्ना • मिति श्रुतिं ‘ पौष्णीं वरदाभुर्विं 'पृथ्वी ’ मिति पौष्णीं‘ धातूनाथं पूतकायं ब्रह्मसम्भवं 2 वाग्देवीपति ’ मिति धातूनाथं पुण्यं विधं शुद्धं वरिष्ठ ‘मिति पुण्यंद्वारदक्षिणे शङ्खचूलं वृक्षदण्डे श्वेताङ्गं घोररूपिण ’ मिति शङ्खचूलं ‘चक्रचूलं महानामुग्ररूपं भयानक ’ मिति चक्रशूलं बामेऽर्चयत् ।

  • अच्युतमपरिमितमैश्वर्यं श्रीपति' मित्यच्युतं, पावनीमिन्दिरो लक्ष्मीमच्युत

प्रिया’ मिति पवित्र +श्रीणीं बरोणीं वरदो पुण्यदायिनी ६ मिति क्षोणीं, ‘ भृगु ख्यातीशं तपोयोनिममृतयोनि ’ मिति ख्यातीशं ‘सिताङ्गमुग्रतपसं

  • चिरायुषमनन्तग ५ मिति सितादृग, द्वारदक्षिणवामयोः शङ्खनिधिपदमनिधी

समर्चयेत् । ‘अनिरूढं महान्तं वैराग्यं सर्वतेजोमय मित्यनिरूढं'प्रमोदायिनीं वरारोहामब्धिकन्यां रमा १ मिति प्रमोदायिनीं “ महीं गां धुलो धुवा ‘ मिति महीं, ‘शृणु तपोनिधिं वेदरूपं महाप्रभ ’ मिति भृगुं ‘मार्कण्डेयममितं दीप्तं पुण्यभावन" मिति मार्कण्डेयं, द्वारपालौ तथा शङ्खचूलचक्रचूलावर्चयित्वा । मणिकं शङ्किलमसुरं त्यासं धर्म वेदव्यासं सावित्रीं वेदमातरं गायत्रीं व्याहृतिं चतुर्दश मनून् वैखानसवालखिल्यान् वैराजं फलं ब्रह्माणं हरिशङ्कररूपं निद्रां वितञ्चाभ्यर्थं ‘ धर्म सत्यं 'शुभं पुण्य ५ मिति धर्मञ्च दक्षिणे , सरस्वतीं वहिं रुद्रं चक्रे सूर्य सोमं गन्धर्वराजं गुहञ्च पश्चिमे, ‘कामं मनोभवं रतीशं मकर ध्वज ५ मिति कामं, • नारायणं पुराणेशं “ त्रयीमयं विश्वरूप ‘मिति नारायणं, सर्वाङ्गं नरं सर्वयोनिं सनातन' भिति नरं‘ नारसिंहं तपोनाथं महाविष्णु महाबलमनन्तबल ' मिति नारसिंहं, ‘ वराहं वरदमुर्वीसन्धराणं वजदं ट्रण ’ मिति 1¢वराहं‘गङ्गां सरस्वतीं सिन्धु कौशिकनर्मदो वीपां यमुनां चन्द्र भाणाञ्च पूजयेत् । तदूब्र्वे तृतीयतले शयानं विष्णु ‘मनन्तशयननमनादिनिधन ममितमहिमानमत्यन्तात 'मिति देवेशमन्यानपि पञ्चायुधांश्व नाभ्याम्बुजसमासीनं ब्रह्माणञ्च श्रियं भूमेिं मार्कण्डेयं बीशशैषिकौ तथैवार्चयत् । द्वितीये तले 1. छ, प्रक्लमो. 2. A. बाग्देबं. 3. A. विधं शुद्धं परित्रे वरिष्टमिति. 4. A. पौष्णीम. 5. रा. चिरायुमानन्दं. 6. A. देवरूपं. 7. B. शुभदं पूर्णमिति. 8. क. धोमयं. 9. B. उभरणं. 10. स. वाराहम्. एकोनाशीतितमोऽध्यायः १५१ नारसिंहप्रतिष्ठा चेत् ‘ नारसिंहं तपोनाथं महाविष्णु महाबनमनन्तबल - मिति नारसिंहं देवेशं, दक्षिणे विरिंचिं वरद ब्रह्माण पद्मसम्भ ' मिति नहाण, वामे • रुद्र त्र्यम्बकं शर्वं गौरीश ’ मितेि रुद्र “ यज्ञ 'सुतपसं शुद्धं भाविताः मान ५ मिति पूजकं दक्षिणे, ‘तीर्थे वहन मन्त्रसिद्धं महामत ’ मिति वामे च, ‘विद्वांसं ससृतिजं सुमतिं महाप्रभ • मिति शैषिकं ‘एतैः मन्त्रं यथोक्तै विग्रहैश्च पूर्ववदभ्यर्य बलिदानस्नपनादीनि कारयेत् । ‘बलिदानस्नपनोत्स वान् सर्वमूर्तता तुमशक्तो विष्णोरादिमूर्तेरेन कारयेत्’ था यस्या यस्यां मूर्ता नृणां भक्तिः सञ्जायते तस्या एवादिमूर्तेः सह या पूषारोप या पुण्यफी पूजा विशेषपूजाय कारयेत् । | अथ इति श्रीवैखानसे भगवच्छासे कश्यपप्रोक्ते ज्ञानकाण्डे पञ्चमूर्ति प्रतिष्ठार्चनाविधिर्नाम अष्टसप्ततितमोऽध्यायः ।। ।। अथ एकोनाशीतितमोऽध्यायः ।। अथ प्रादुर्भावाणां पृश्नरियमाने बेरफेल्पनं पूर्वं प्राह क्षेणादुक्तम् । इदानीं विस्तरात्सुयक्तं सविशेषमेतेषां पृथक् पृथक् भेद प्रतिष्आञ्च नमीमि । मत्स्य कूर्मो वराहो नारसिंहो वामनो जमदग्न्यरामो राघरामो बलरामः कृष्णः कल्की इति दश प्रादुर्भावान् सर्वेऽप्याहुः । एतेषामेकविमाने ’सह प्रतिज्ञा चेत्

  • एकयागशालायां मध्ये दक्षिणतो मत्स्यस्य तदुत्तरे कूर्मस्य प्राणाद्यष्टदिक्षु तथा

वराहादीनाञ्च तथा शयनवेदिं तत्प्राश्यामेकैकमग्निकुण्ड धोत्र कुम्भपूजनञ्च कृत्वा तेषां यथोक्तमेकस्मिनेवाग्नौ जुहुयात् । पृथक् प्रतिष्ठा चेत् पञ्चस्वग्निषु 1. B. सुतपम. 2. जिहास सूतिज. 3. A . एतैः मुर्तिमन्त्रैः 4. A स्नपनोत्सवार्चामूर्तीन प्रतिश कर्तुमशझो विष्णोरादिमूर्तेः 5. क. पा. 6. A नेर कपनमेतेषां. 7. A. सहप्रतिचकायं. 8. A. एकयामशाला, १५२ श्रीवैखानसे भगवच्छास्त्र क्राश्यपीये ज्ञानकण्डे मृत्यः महाजलैः सर्वचराचरप्रलये सम्भूते जगत् पुनः भ्रष्टुं तज्जलोपसंहारार्थं देवेशो महामत्स्योऽभूत् । अस्य नैव भेदः । पूर्ववदेव रूपम् । प्रथमो द्वितीयश्चेति द्विविधो भवति कूर्मः । स्वस्थानाच्चलित 'जगदण्ड भरणार्थं प्रथमः । 'अमृतमन्थने मन्थराचलभरणार्थं द्वितीयः । तयोश्च तु रूपं पूर्ववत् ! मत्स्यकूर्मयोः ध्रुवबेरमेव । कौतुकं बिम्बं विष्णु चतुर्धजमेव कारयेत । तद्विपरीतमित्येके । तयोः पूजौ ब्रहशौ । प्रतिष्ठायां विशेषो वक्ष्यते । मत्स्यस्य पौण्डरीके प्रदानारनौ हौत्रं प्रशंस्य मूत्र्यावाहनजुष्टाकार स्वाहाकारप्रधानहोमाश्चाऽचरेत । ६ मत्स्यं जलजं भद्रे । क्रीतात्मक ५ मिति मत्स्यस्यावाहनादि । पारमात्मिकमन्त्रेषु मन्त्रानन्यान् विना ‘ यस्स्वयं सृष्ट’ मिति मन्त्रेणैकेनैव अष्टाधिकशतभावर्यं जुहुयात् । कूर्मस्य गार्हपत्ये प्रधानाग्नौ हौत्रप्रशंसनादीनि कुर्यात् अकूपार जलजं कूर्म कछप मित्यस्यावाहनादीनि । ‘ रायामीश ’ ”इत्येकेन अष्टाधिकशतमावर्य जुहुयात् । अन्यपरिवारदेवानामावाहनादीन्यनक्तानि सर्वाणि च पूर्ववदेव । एष विशेषः । वैराग्यैश्वर्याभ्युदयप्रतिष्ठाकामः मत्स्यकूर्मा सहैव कुम्भाकारे त्रिकूटे हस्तिपृष्ठे सोमच्छान्दे नन्द्यावर्ते वा विमाने प्रतिष्ठाप्यार्चयदिति । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे मत्स्यकूर्मद्वितयप्रतिष्ठा विधिर्नाम एकोनाशीतितमोऽध्यायः । अथ अशीतितमोऽध्यायः अथ वराहः त्रिविधो आदिवराहः प्रलयबराहो यज्ञवराह भवति । इति । महाभारनिपीडितां रसातलमरणं महीमादावुद्धर्तु देवेशो महावराह 1. A जोरदण्डाहरणार्थ, 2. क. अमृतमन्थनमन्थराचलोद्धरणार्थं. 3. A. मत्स्पस्य पारमात्मिकमन्त्रेषु यस्स्वयम् - 4, A. इत्येतेन. अशीतितमोऽध्यायः १५३ रूपोऽभूत् । तस्मादादिवराहः स तो रसातलादुद्धृत्योत्थितः । तस्मादुप लालनवराह आसीत् । तस्य मुखं वराहयदन्यद्प नरर्षत् | कर्णा नीलाम्बुदवत् सस्यनिभो वा। भुजाश्चत्वारः पादौ द्वौ. दक्षिणो भूमौ पीते स्थितो यामो रसातलादुत्क्रमणापाऽकुञ्चित: । तदूर्वाद्योः पञ्चतालमानेन मही श्यामाभ प्राञ्जलीकृतोभयहस्तो प्रसारितोभयपादा पुष्पाम्बरधरो देवमुद्वीक्ष्य महाहर्षयुतो देबीच कारयित्वा देयस्य दक्षिणहस्तेन देण्याः पादौ गृहीत्वा देशस्य परप्रार्थं बाहोरधस्तात् वामहस्तमाघारवत्या 'महीमुद्धृत्य अन्यहस्राभ्या' ‘चक्रपद्यधर देवीं मूध्नि मुखेन जिघ्रन्तं सर्वाभरणभूषित देव, तत्जफौ श्यामाभौ पुण्यधर्मा प्रथमद्वारपालौताभ ब्रह्मधिय रक्ताभा राजश्रियञ्च, याहन देताभं चतुर्वेद शैषिकं, श्यामाभं पुलिन्दव कारयेत् । एवमादवराह सर्वतोभद्रं अङ्कानाफारे सोमच्छन्दे 'कुम्भाकारे त्रिकूटे हस्तिपृष्ठं ण बिभाते राजराष्ट्रविवृद्धिकामो 'बहुभूमिधनसस्यादिप्राप्तिकामो या प्रतिष्झषयेत् । अथ अभान्तरे महाजलैः जराप्रलये प्राप्ते जलमुपसंहर्तुं अभवत् । स प्रलययराहः । 19तज्जल रोमकूपेषुषसहत्य जगत्सुतः लघु "नरपराह आसीत् । तस्यापि भुजाश्चत्वारो द्वौ शङ्खचक्रधरौ दक्षिणो न्यस्ताभयहस्तो यामः कटयलम्बितः पीतवर्णमम्बरं नील या । अन्यानि त् । एव सुखासनेनासीने देवं कारयित्वा दक्षिणपार्श्व देवीं हस्तेन दक्षणेन पधरा मेन फट्यवलम्बनभ्रां आसीनां महीध तत्संहासनादधस्तातरक्षा ध्र द्विहस्तं वीणधरं 12°रक्ताभं नारदं, दक्षिणेतरयोः पूजकौ पीताभौ मार्कण्डेयभूपं च कारयेत् । एष प्रलय वराहमपमत्यजयाम: 13 कुलवर्धनकामो वा पूर्वोक्तविमाने प्रतापयेत् सर्वयज्ञविप्रेषणकरं हिरण्याक्ष हत्या यज्ञस्थापनार्थ तथा 15तरत्रह। 1¢तस्यापि प्रलयवराहवदेत्र रूपम् १ तणं विशेषः । तथा देवीभ्या श्रीभूमिभ्यां 1. . Aरसातलादुस्यो रुस्थ मुपलालयनरभरारूरुप असीत्2. * पादः 3. क. उक्रमणाय कुञ्चितः 4. A. लीला. 5. क. महीमुद्धृत्य समुत्थत. ( 6. क. शङ्खचधर, 7. क. कूटकारे8. के. बरुभूमिधनादि. ३. अथान्तरे10. म. यस्त ज्जन रोमपेषु सहत्य, 11. नरराहवत्. 12. क. रक्तनिभ, 13. म. काम इति न दृश्यते, 14. क. बिहूष्णकर. 15. नरवराहयदासीत् 1€. यज्ञवराहस्यापि. १५ ४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीय ज्ञानकाण्डे सह सिंहासने 'सुखासीनं देवं कारयित्वा, पूजकं कनकाभं यज्ञ श्यामाभं तीर्थञ्च कारयेत् । दैवं यज्ञवराहं यज्ञादिब्रह्मवर्चसकामः पूर्वोक्तविमाने प्रतिष्ठापयेत् । एतद्वराहत्रयस्यापि सभ्ये प्रधानाग्नौ हौत्रप्रशंसनादीनि । वराहं वरदं भूमि सन्धारणं वजदंष्ट्र मित्यादिवराहस्य ‘गां पृथुलं *प्रहीमुर्वी ५ मिति मह्याः पुण्यदं शुभं सुकृतं धन्य ‘ मिति पुण्यस्य, ‘घर्म परमं वृषं सत्य ‘ मिति धर्मस्य, ब्रह्मश्रियं धर्ममयीं विद्यांग ‘शुद्धात्मिका ' मिति ब्रह्मश्रियः‘राजश्रियं महाभोगां नीतिमयीं सुदीप्ता ‘ मिति . राजश्रियः 'ऋङ्मयं यजुर्मयं साममयमथर्व मय' भिर्भक्षे चतुर्दूल्य“पुलिन्दं सुप्रसनं तपोमुख्यं पुण्यनिधि • मिति पुलि न्दस्य, ‘प्रलयवराहं भूमीशं जगायक ’ मिति प्रलयवराहस्य, देव्याः पूर्ववत् । ‘ नारदं मुनिवरं वीणाधरं सर्वज्ञ ’ मिति नारदस्य, ‘ यज्ञवराह वेदमयं यज्ञेशं यज्ञवर्धन‘ मिति यज्ञवराहस्य 'यज्ञ क्रतुवरं यज्ञाङ्गं यज्ञमुख्य ‘ मिति यज्ञस्य, ‘तीर्थं पापहरं वरदं "कमरूपिण > मिति तीर्थस्य, तथा अन्यपरिवारदेवा नामावाहनादीनि । “ क्ष्मामेका ५ मित्यादिवराहस्य ‘ स्क्यमा " दिरिति प्रलयवराहस्य ‘ यं यज्ञे' रिति यज्ञवराहस्य पारमात्मिकमन्त्रेषु ‘एकमेकमेवाष्टा धिकशतमावर्य जुहुयादिति विशेषः । अन्यानि पूर्ववदेव । यथेष्टं वराहं प्रतिष्ठाप्यार्चयत् । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे वराहत्रयलक्षण वराहत्रयप्रतिष्ठाविधिर्नाम अशीतितमोऽध्यायः । । अच एकाशीतितमोऽध्यायः ।। नारसिंह अथ नारसिंहघ्र गिरिजः स्थूणजति 1pद्वविधो भवति । धर्मतपः क्षयकरस्य हिरण्यकशिपोः वधार्थ नारसिंहरूपी गिरेः प्रदुरभूत् । स गिरिजो 1. क. सुखासनेनासीनं2. ग. एवे. 3. क. वराहो. 4. म. उर्वी महीभ्. 5. क. शुबधिको. 6. म. सर्वयज्ञे. 7. क. कामरूपमिति. 8. क. एकमेकशतं. ६. छ. नारसिंहस्तु. 10. म. द्विधा भेदो भवति. एकोशीतितमोऽध्यायः १५५ नारसिंहः । तं दैत्यवधं दृष्ट्वा देवा देवेशस्य ‘अहो बल' प्रियूचुः । तस्मात् दहोबलमित्येनं प्रशंसन्ति । तद्देवस्य मुखं सिंहस्येष सरसटामण्डलसहत चतुर्दष्टं करालं विवृतास्यं सिंहस्येव कण्ठञ्च नरस्येवान्यदूपम् । भूजाः चत्वारो द्वौ शङ्खचक्रधरौ दक्षिणोऽन्यो दानफ़रो बामोऽपि तदूरों न्यस्तश्च । एवं ‘देवेशं शङ्खकुन्देन्दुधवलं किरीटमकुटाद्याभरणयुतं सिंहासने ‘सुखासनेन वीरासनेन वा समासीनं देवीभ्यां सहितं रहिते या कारयित्वा तत्परूपाभं अनन्तस्य सप्तभिः पञ्चभिर्वा फणे:छादितमौलिं चर्भज द्वाभ्यां चक्रशङ्खधर अन्याभ्यां स्वकर्यां स्पृशन्तं अनिरुद्ध अथवा बिना तथैवानन्तफणैश्च छादितमौलिं नारसिंहदेवं कारयित्वा, सिंहासनादधस्तात् दक्षिणतः तथा वन्दमानं तत्रतालमानेन ब्रह्माणं चतुर्मुकं द्वाभ्यामक्षमालाकुण्डिकाधरमन्याभ्यां प्राञ्जलीकृतं अभयकटध वलम्बनकृतं च जटामकुटयुत, शमे च तथा वन्दमानमीशं चतुर्युज द्वाभ्यामक्षमालापर- शुधरमन्याभ्या प्राञ्जलीकृतं था अभयफलधवलम्बनकृतं” जटामकुटयुतं, पूजकौ यज्ञतीर्थं च पूर्ववत् । एवं मार्कण्डेयभूम् बाहन सामवेद श्यामवर्ण शैषिकं रक्ताभं भूतीशश्च तत् स्थाने फारयेत् । एवं गिरिजं नारसिंहे। शत्रुदस्युविजयार्थी 10पराजितत्वसर्वोपद्रवनाशकामो या पर्वताकृतके श्री प्रतिष्ठितके नन्द्यावर्तक सर्वतोभद्रके स्वस्तिके या चिमाते तदुपरितले प्रतिष्ठाप्यार्च जगतामिन्द्रादिदेवानाञ्च पीडाकरहिरण्यवधार्थं? भक्तरक्षणार्थधs स्थूणादाविरभूत् स्थूणजो नारसिंहः । तत्काले च 1+हिरण्यवधं दृष्ट्वा देवा देवे शस्य ‘महाबल ‘मितयूचुः । तस्मान्महाबलमित्येनं प्रशंसन्ति । उपधानरहिते 1. क. दैत्यवधिनम. 2. क. गिरि प्रशंसन्ति , 3. क. दक्षिणोऽप्यादानको बामोऽप्यूरुन्यस्तध. 4. क. देव कुन्देन्दुधवत. 5. सुखासनेनेति में. कोको न दृश्यते. 6. स. सहितम् बा. 7. क. शहर. 8, अभयकष्टपबलम्बनकृतमिति क. कोरे नास्ति . 9. क. अथ मार्कण्डेयं भृगु. 10. क. पराजित. 11. ग. जगदाद्देिवाना. 12. क. हिरण्य कशिपुवधायें. 13. क. च तथा. 14. के. हिरण्यकशिपुवध. १५६ श्रीवैखानसे भगवच्छास्त्रे काश्यपीय ज्ञानकाण्डे सिंहासने ’समासीनस्य अतितीक्ष्णनखयुतदीर्घपाणियुताः भुजाश्चत्वारः द्वौ चक्रशङ्ख धरौ विना वाऽपि तथोद्युतो दक्षिणोऽन्यो दानकर वामः प्रबद्धः तदूरौ न्यस्तः । मुखमन्यद्भपञ्च पूर्ववत् । महाकोपयुतं देवं तन्मटोपरि छत्रं रक्तवर्ण भित्तिपार्टी पूर्ववञ्चामरधरौ किष्किन्धसुन्दरौ च कारयित्वा सिंहासनादधस्तात् दक्षिणवामयोश्च "प्रभो ! कोपमुपसंह रेति देवेशमुद्वीक्ष्य वन्दमानौ ब्रधरौ च पूर्ववत्कार यित्वा दक्षिणे प्राञ्जलीकृत श्रियं देवीं, वन्दमानं द्विहस्तं प्रह्लादञ्च वामेपूर्व वत तत्तत् स्थाने अन्यपरिवाराश्च कारयेत् । अथवा श्रादेवीं प्रहलादनारदलोक पालान् भित्तौ समुल्लिखेत् । एवं स्थूणजं नारसिंहमाधिव्याधिभीतिविनाशार्थी जयकीर्यायुष्यकामो वा महापद्मे स्वस्तिके प्रभद्रके वा ‘विमाने तदुपरितले प्रतिष्ठाप्यार्चयेत् । ‘एतयोर्नारसिंहयोः आहवनीये प्रधानाग्नौ हौत्रशंसनं आवाहनादीनि च कुर्यात् । ‘अहोबलं सर्वबलं बलातिबलमनन्तबल’ मिति । गिरिजं पुरा ब्रह्मा समर्चयत् । ‘सुधृतिं सर्वाघारं कामबलममोघजेतारमित्येनं रुद्रः । ‘कर्मबलं 10अनाथबलभनन्तबलमचिन्त्यबलमर्दन' मितीन्द्रःअन्ये । मुनयोऽप्यपूजयन् । तस्मादेतैः द्वादशनामभिः मिरिजनारसिह स्यावाहनादीनि । ‘नारसिंहं तपोनाथं महाविष्णु महाबलमनन्तबल’ मिति स्थूणजं सर्वेऽप्यपूज़ यन् । तस्मादेतैः पञ्चनामभिरेवं स्थूणजनारसिंहस्यावाहनादीनि । ब्रह्मश निरुद्धश्रीनारदयज्ञतीर्थलोकपालाद्यन्यपरिवारदेवानां पूर्ववत् । ‘प्रलादं दैत्यपतिं विष्णुभक्तं महामति' "मिति प्रह्लादस्य ‘सामवेदं ‘शान्तिसुखं गुरुपूर्वमुदर धिय' मिति सामवेदस्य, ‘भूतीशं दिव्यराशिं सर्वलोकसुखावहं सर्वविघ्नविना शन ५ मिति भूतीशस्यावाहनादीनि । पारमात्मिकमन्त्रेषु ‘यो वा नृसिंह 1. क. सुखासीन2. क. वाभतः प्रबन्ढः 3. क. प्रभूतं कोपमुपसंहरन्तौ. 4. क. ब्रवेश. 5. क. श्रीदेवीं वन्दमानं द्विहस्तं. ( 6. क. विनाशार्थ. 7. छ. पभर्तक, म. भर्तृक. 8. विमान इति क कोशे नास्ति, 9. म. एतयोरिति नास्ति. 10. स्र. नाथमलमचिन्त्यबलमरिमर्दनम्. 11. स. महाबलं. 12. ल. शान्तमुखं गुरुपर्व. यशीतितमोऽध्यायः १५४ इत्यष्टाधिकशतमावर्य' जुहुयात् । अन्यानि वेत् । विनिवेदने बनदाने च पायसं श्रेष्ठमिति विशेषः । इति श्रीवैखानसे भगवच्छाभे कश्यप्रोक्ते ज्ञानकाण्डे नारसिंहद्रयविधिप्रतिष्आक्रमलक्षण नाम एकाशीतितमोऽध्यायः ।। ।। अथ त्र्यशीतितमोऽध्यायः ।। दामनः त्रैलोक्याधिपान्महाबलेः देवार्थं त्रैलोक्यं छलेनाऽदातु आपनोऽभवत् । देवस्तदादाय महारूपी श्रीविक्रमणेन त्रिलोकभानं कर्तुं त्रिविक्रमोऽयासीत् । तौ सहैव स्थापयेत् । वामनं पृथगेत केचित् । त्रिविक्रममद्भुज त्रिभुज या कारयेत् । भुजेषु दक्षिणेषु चासिगदाशक्तिधरं मेषु 'शह खशरशाद्वर्गखेटकधर अन्यवामहस्तमुद्धृतपादेन ‘ प्रसार्य तथैर स्थित आमपादमुतदक्षिणेन मुस्थितं महावेगयुतं किरीटाद्याभरणभूषितमेवमष्टभुजं. अथणा द्विहस्ताभ्यां चयाङ्वधरमन्येन दक्षिणेन जलादानपरं वाममुञ्चतपादेन प्रमार्य तथैव स्थित महाहर्षयुतप्रेमी चतुर्थेज, अथवा दक्षिणेन जलादानपर यामहस्तमुद्धृतपादेन सह प्रसार्य स्थितमेवं द्विभुजम् । त्रिविक्रमं केचिद्विभुजं नन्दन्ति । क्रमात्तादोद्धरणात् त्रयोऽपि त्रिविधा भवन्ति । प्रथमो द्वितीयस्तृतीय इति । भूलोकमानाय वामपादे जानुमात्रमुद्धृते प्रथमः । द्वितीयः । अन्तरिक्षलोफमानाय नाभिमात्रमुद्धृते स्वर्गलोकमानाय ‘ललाटमात्रमुधृते तृतीयः । तिक्रिप्रमेयं कारयित्वा तदुत स्वर्णान्तरिक्षणामूर्छ। पादतल प्रगृह्य प्रक्षालनपर पद्मस्थ ब्रह्माणं ततः ‘मनवद्यं वलम्बिनीं नाभेरूर्धशरीरिणीमधः स्रोतोरुपां प्राञ्जलीकृतद्रहस्त ? ताभ 1. क. शतमान्येन, 2. हविरिति 3. के. , स च . ५नास्ति, जन्तदादाय त्रिविक्रमेण. 4. क, अङ्मुसलशा. 5. क. उद्धृत्य पादेन. 6. तथैवेत्यादि सह प्रसार्यत्यन्त म. कोशे न दृश्यते. 7. म. आममुद्धृत. B. क. तनटान्त. B. A. सहनशंभामिव. 10. के. शरीर. १५८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे गङ्गामदधतपादपाईं भ्रममाणं दैत्यं श्यामाभं नमुचिं 'भेरीताडनपरं कपिमुखं नररूपं नीलाभं जाम्बवन्तं अपरभित्यूर्वभागे छत्रधरमाकाशस्थमिन्द्रं पार्श्वयोः चामरधरौ यमवरुणौ च स्थितपादाद्वामे अतिशयेन प्रहायमानं शुनं तदूर्वे मुष्टघा प्रहरन्तं गरुडं त्रिविक्रमस्य दक्षिणेश्यामवर्णी वटुरूपं द्विभुजं दक्षिणेनोदकादानपरं वामेन छत्राषाढधरं कौपीनवाससं वामनं दक्षिणे 'जलदानाय पाणिभ्यां कलशमुद्धृत्य स्थितं सुमुखं सर्वाभरणभूषितं सुवर्षवर्ण महाबलिं पूजकं कनकाभं कनकं शङ्खाभं शझिलच मार्कण्डेयभृगू वा कारयेत् । विद्यार्थी वामनं भूलोकविजयार्थं त्रिविक्रमं प्रथममन्तरिक्षजयार्थी, द्वितीयं स्वर्गलोकजयकामःसर्वलोकजयकामः तृतीयंअष्टभुजं सार्वभौमत्वकामी, चतुर्युजं राज्यार्थं, ब्रह्मवर्चसकामः द्विभुजमेवं, त्रिविक्रमं सोमच्छन्दे दीर्घशालायां त्रिकूटे गोपुराकारे छत्राकारे चतुःष्फुटे वा विमाने सहैव स्थापयेत । त्रिविक्रमस्य कौतुकं बिम्बं विष्णुमेव कारयेत् । । पृथक् चेत् वामन हस्तेन दक्षिणेन दण्डधरं वामेन छत्रधरं देवं कारयित्वा पूजकौ कनक शंकिलाबेव कारयेत । द्वयोः प्रतिष्ठायामन्वाहार्यं प्रधानाग्नौ हौत्रशंसनादीनि ‘त्रिविक्रमं त्रिलोकेशं सर्वाधारं वैकुण्ठ’ मिति त्रिविक्रमस्य, ६ वामन वरदं काश्यपसदितिप्रिय ’ मिति वामनस्य, ‘कनकं मुनिमुख्यं सुतपसं दयापर’ मिति कनकस्य ‘शक्झिलं महामुनिवरे धर्म तपोधिक’ मिति शझिलस्य 'असु रेन्द्र महाबलिं सुखदं वैरभोजन ५ मिति महाबलेः ‘जाम्बवन्तं श्नीलाभं चित्रं 1"त्रिलोकपर भी मिति | जाम्बवतः । पूर्ववदन्यदेवानां । चावाहनादीनि । पारमात्मिकेषु मन्त्रेषु “ यो वा त्रिमूर्ति ’ रित्येकमष्टाधिकशतमावर्य जुहुयात् । 1. अत्र भेरीताडनपर अनयोः पदयोर्मध्ये सर्वेषु मातृकाकोशेषु ग्रन्थपातः सूचितः निमित्तं न दृश्यते. 2. क. आकाशे इन्द्र. 3. म, शायनं प्रष्ठवमाने. 4. क. जलदानायेव रानीध्या. 6. क. मार्कण्डेयं भृगुं च. 6. के . गोपुराकारे चतुः स्फट इत्येव, 7. क. बिम्बं चतुभुजं 8. स. महामतिं वरधर्म. 9. क, नीलनिर्भ. 10. क. त्रिकाली B. चरी. 11. सं. त्रिलोकवरं, द्य वशीतितमोऽध्यायः विष्णुसूक्तेन प्रतिष्ठामाचरेत् । आकाशस्थदेयाना ' तामुद्दिश्य अधस्तात् । पीठेऽर्चनमिति विशेषः । अन्यानि पूर्ववदिति । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते जातकाण्डे वामनत्रिविक्रमप्रतिष्ठाविधिर्नाम दक्यशीतितमोऽध्याय. ।। ।। अथ त्र्यशीतितमोऽध्यायः ।। जामदग्न्यरामः महाबलबहुक्षत्रियवधात् भूमिभारनिर्हरणार्थ जमदग्नेरूदभतो 2जामद. न्यरामः । तं देवं द्विभुजं रे दक्षिणेन परशुधरं वामेनोद्देशकरं नीलाम्बरधरं वीरमार्गेण स्थितमासीनं वा कारयेत् । ‘दवं जमदग्निराम फेलाझारे अना कारे श्रीप्रतिष्ठितके महाशंखे वा विमाने तपोज्ञानजयार्थं स्थापयेत । अस्याः सत्ये हौत्रप्रशंसनादीनि । ‘रामं जमदग्मिरुत भट्र परशुपरि मिति परशुरामस्य । परिवारदेवनां पूर्ववत् । पारमातिमकेषु मन्त्रेषु, विष्णुर्भरिष्ट' इत्येकमष्टाधिकसप्तशतं ” जुहुयादेष विशेषः । अनुक्त दिति । राधवरामः इन्द्रादिदेवानामृषीणां हिंसनकरं रात्रणं हन्तु रघोरन्वये राघवरामः अभूत् । एष सायुधो निरायुधश्रेति द्विविधो भवति । सार्धनतालेन मानेन राघवरामं श्यामाभं द्विभुजं दक्षिणेन पाणिना तीक्ष्णशरधरं वामेन धनुर्धरं किरीटमकुटादिसर्वाभरणभूषितं त्रिभंग सीत ‘दक्षिणे अष्टतालमानेन देव द्विभुजो वामेन पद्मधरं दक्षिणमघः प्रसार्य तथैव स्थित, देवस्य वामे लक्ष्मणं । पीताभं रामतथा शरधनुर्धरं किञ्चिद्वामे स्थितं, प्रमुखे वार्ताविज्ञापनपरे कपिरूपं द्विभुजं दक्षिणेन पिहितास्यं बामेन स्याम्बरावकुण्ठनपरं हनूमन्तय 1. च. तत्तदुहिय. 2. क. जामदग्न्यः. 3. छ. दक्षिण परशुधरं वाम. 4. के. परम्. 5. म. इत्येकं सप्तभिः जुहुयात्. 6. रा. श्यामं. 7. स. झिभञ्जास्थितं. 8. के. तद्दक्षिणे. 9. A. तथैव. 10. स. वामाश्रिते स्थितम्. १६० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे कारयेत् । एवं सायुधं रामं सार्वभौमत्वकामः श्रीकामो वा फेलाकारे अङ्गनाकारे त्रिकूटे स्वस्तिके चतुःफुटे विमाने मण्डपे वा प्रतिष्शष्यार्चयेत् । सिंहासने वामं पदमा- कुञ्चितं दक्षिणं प्रसार्य हस्तं दक्षिणमभयं वामं कट्यवलम्बनपरमासीनं देवं तद्दक्षिणे पा देवीं द्विभुजो वामेन पद्मधरं दक्षिणं कट्यां न्यस्य पादं वाम माकुञ्चय दक्षिणं प्रसार्य देवं किञ्चिदुदीक्ष्य सहर्षमासीनां सीताञ्च तत्सिंहासना दधस्ताद्वामतः प्राञ्जलीकृत्य स्थितं लक्ष्मणं दक्षिणे तथा हनूमन्तमेवं निरायुधम् । भरतशत्रघ्नाभ्यां ‘श्यामपीताभ्यो तथैव स्थितं लक्ष्मणं सिंहासनादधस्तादासीनं वेति केचित् । एवं निरायुधं राघवं देवे सत्पत्रदयासत्यतपश्रीकामः स्थाप येत् । रामस्यान्याहार्यं प्रधानाग्नौ हौत्र ‘शंसनावाहनादीनि । “ रामं दाशरथिं बीरं काकुत्स्थ ‘ मिति रामस्य ‘सीतामयोनिजं लक्ष्मीं वैदेही ’ मिति सीतायाः ‘रामानुजं सौमित्रिं लक्ष्मणं लक्ष्मिवर्धन ५ मिति लक्ष्मणस्य ‘ भरतं रामप्रियं कैकैयीसुतं सकृत • मिति भरतस्य ‘शत्रुघ्नं सुमनस्कं लक्ष्मणानुजं दशरथोद्भव' मिति शत्रुघ्नस्य ‘कपिराजं हनूमन्तं शब्दराशिं महामति ’ मिति हनूमतः । परिवारदेवानां पूर्ववत् । पारमात्मिकेषु मन्त्रेषु ‘स्वौजसा सर्व ’ मित्येकाधिक ‘सप्तभिर्जुहुयात् । एष विशेषः । अनुक्तं पूर्ववदिति विज्ञायते । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे जामदरन्यरामराघवराम प्रतिष्ठाविधिर्नाम त्र्यशीतितमोऽध्यायः । अथ चतुरशीतितमोऽध्यायः ।। बलात् दुराचारदैतेयवधाार्थं वसुदेवार्बलरामःनरकाद्यसुरान् शिशुपालादि नृपान् हन्तुं कृष्णोऽप्यभवत् । तावपि सायुधौ निरायुधौ चेति द्विविधौ भवतः । 1. क. सार्वभौकामीः त्रिवर्गकामो बा. 2. क. पादं वामं. 3. क. श्याभरक्ताभ्यां, ज. सिताभ्यो. 4. क. प्रशंसन. 5. क. एकाधिकं सप्ततिं. चतुरशीतितमोऽध्यायः १६१ दशतालमानेन बलरामं शङ्खाभ नीलाम्बरधरं द्विभुजं दक्षिणेन मुसलधरं वामेन हलधरमेवं सर्वाभरणभूषितं बलभद्रे सायुधमेरुबेरबिधिना माहाजतरुम। सोमच्छन्दे हस्तिपृष्ठे वा विमाने स्थापयेत् । तथा सिंहासने राघबरामदासीन बलभद्र सीतावदासीन रेवतीमञ्जनाभा , अथवा तत्सहासनस्यार्थे राह समासीते कृष्णं वा कारयेत । एवं निरायुधै बनभद्र कामभोगशृभार्थं स्थापयेत् । एतस्याहवनीये प्रधानारनौ हौत्रशंसनादीनि । 'बलरामं र यहुर हलायुध' मिति बलरामस्य, ‘ रेखतीमिन्दिरो लक्षमी रामप्रिया 'मिति रेषयत्याश्राणहनादीनिमी पारमात्मिकेषु ‘रायामीश’ इत्येकविंशतिमार्य जुहुयात् । अन्यानि पूर्ववदिति । नवतालमानेन कृष्ण श्यामलाङ्गं पीतामस द्विभज दक्षिणेन क्रीडायष्टिधरं वामेनोत्कीडनफरं त्रिभङ्गस्थित कुन्तनमछुट सर्भरणभूषित दक्षिणे सीतावत् स्थितां | रुक्मिणीं फणभा में सत्यभामा पीताभा दक्षिणेन हस्तेन पद्मधरो प्रसारितवामहस्ताच कारयेत् । अथवा वामपादेवहस्ताक्षरदक्षिण स्कन्धं द्विभुजं प्राञ्जलीकृतं शश्नड बारयेत् । एवं सायुध फुरणमैश्वर्यभोणार्थी गणिकाविहारे फुम्भाकारे गोपुराकारे विमाने या स्थापयेत् । तथा सिंहासने राघबरामबदासीनं कृष्णं दक्षिणे सीतादामीना रूक्मिणीं याने दक्षिणपादमा कुञ्च्च बामं प्रसार्य तथाऽऽसीता सत्यभामाच कारयेत् । एष निरायुध ऋण महाभोगसुखप्रीतिमः स्थापयेत् । यद्यद्घेण दे यद्यत्कर्म कृशत् तत्तद् यथाभक् िकारयेत । पीले पादेन वामेन ऽियतेन स्थित्वा समाउथत हस्तं दक्षिणं नबनीतयुतमभयद' आ अन्यमृतान प्रमाणित कथा बहुग्रन्थियुताम्बराधारयुतमम्बरहीतं नानीतनरं देयमक्षया प्रभ पञ्भ फणैर्युक्तस्य कालीयनागस्य फणोपरि पूर्ववत् नृत्य प्रसारीत रामहस्तेन गृहीतकालीयनारापुच्छमेवं कालीयमर्दनं कारयेत् । कृष्णरूपाण्यनेकानि तेषु यथेष्टरूपं कारयित्वा स्थापयेत् । एतस्य पौण्डरीकाग्नौ हौत्रप्रशसनादीनि। कृष्णं पुण्यं नारायणं बटपत्रशायिनं त्रिदशाधिप ' मित' कृष्णस्य 'प्रक्मिणीं । । 1. म. एफबिशतिः2. क. श्यामलाभ. 3. B. यथाशक्त. 4. अभय, 5. म. तानप्रसारित. 6. अग्निकुण्टे. 7. A. त्रिदशाधिपति. १६२ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे सुन्दरीं देवं पद्मा ’ मिति रुक्मिण्याः ‘शतरूपा सतीं 'सन्नतिं क्षमा ‘मिति सस्यभामाया, अन्यपरिवारदेवानामावाहनादीनि पूर्ववत् । पारमात्मिकेषु मन्त्रेषु ‘यं त्वां सर्वे पालना ‘येत्येतेनैवाष्टाधिकशतमावर्य जुहुयादिति विशेषः ।। इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे बलरामकृष्णप्रतिष्ठाविधिर्नाम चतुरशीतितमोऽध्यायः । ।। अथ पञ्चाशीतितमोऽध्यायः ।। कल्की युगान्ते सर्वदुष्टसंहारार्थं 2 कल्की च भविष्यति । तस्य नैव भेदः । पूर्ववदेव रूपं कारयित्वा स्थापयेत् । तस्यापि पौण्डरीकाग्नौ हौत्रशंसनादीनि । में कल्किनं ‘कामरूपं सर्वेशं । सर्वसंहार'मिति कल्किनाश्चाऽवाहनादीनि । पारमात्मिकमन्त्रेषु ‘धून वहन्ता ॐ मित्येकविंशतिकृत्वो जुहुयात् । एवमवमान नाशार्थं कल्किनं मयूराकारे कूर्माकारे भूताकारे वा विमाने प्रतिष्ठाप्यार्चयेत् । अथवा देवेशस्य विष्णोः पार्थं दक्षिणतो मुखमण्डपे ‘तथावरणे विनैव परिवारैः सायुधं रामं सीतालक्ष्मणाभ्यां हनूमता च सार्ध वामतः कृष्णञ्च सायुधं देवीभ्थं गरुडेन च युक्तं अन्यप्रादुर्भावरूपं बा यथेष्टमेव स्थापयेदिति । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे कल्किप्रतिष्ठाविधिर्नाम पञ्चाशीतितमोऽध्यायः ।। 1. व. सस्रतीं. 2. B. संहारार्थे3. रूपमिति क. कोशे नास्ति, 4. कामरूपिणं. 5. क. अन्तराबरणे 6. क. विमाने परिवारै षडशीतितमोऽध्यायः १६३ ।। अथ ष्हशीतितमोऽध्यायः वासुदेवः अथ बसुदेवादुद्भूतो वासुदेवः । स मनुष्यरूपधारणात् मनुष्यासुदेव देवरूपधारणात् दैबिवासुदेवयति दिग्धिो भवति । मनुष्यपद्विभुजं °न्न चक्रधरं श्यामलाङ्गं किरीटमकुटादिसर्वाभरणभूषितं तस्य दक्षिणे ईत् । सक्मिणीं तद्दक्षिणे हलमुरालधरं क्षुरिकाधर समेन फट्यालस्बनफर तद्दक्षिणे ब्रह्माणञ्च यथोक्तं वासुदेवस्य वामेऽप्यनरुद्ध द्विभुजं रघूटधरं पुष्पाम्बरधर तस्य वामे नीलभ श्वेताम्बरधर ‘द्रुभतं दक्षिणेनोलानाफरमन्येन दण्डधरं ‘गाम्ब तस्य वामे तथा गरुडश्य कारयित्वा तेषाञ्च पृथक् पृष्ठम् कौतुङ्गबम्बानि कारयेत् । अथवा ब्रहापदमध्ये चतुर्थीत विष्णुमेकमेष झौख्रुबिम्बं स्थापयेत् । एर्ग मानुषवासुदेवं दीर्घशालायां गोपुराकारे स विमाने श्रीकीर्तिशौर्यशीर्याद साम” प्रतिष्ठाप्यार्चयेत् । यासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धसाम्बाः पञ्चगी इति ज्ञायते । अश्र वासुदेवं दैविकं चतुर्युज़ तथा श्रीभभ्यां रा. म.ये, तद्दक्षिणवामयोः बलभद्राद्यांश्च देवान् सायुधान् निरायुधान्य पूर्ववत्कारयित्वा बलभद्रदेवीं रक्ताभ रेतीं प्रद्युम्नदेवीं नीलाभो रोहिणीमानरुद्दे श्यामाभ रमां साम्बस्य देवीं पीताभामिन्दुरीऽव पद्मरैकहस्ताः तत्तद्देवी ततत्पार्थं च कारयेत् । एवं दैविकवासुदेवं स्वदारपुत्रपौत्रआर्मस्यकुलवर्धतायुरारोग्यैश्वर्य सुखभोगश्रीकीत्र्यादिकमः सोमञ्छन्दे बृहद्रुते या मिमाने प्रतिष्लाप्यार्चयेत् । द्विविधवसुदेवस्यापि सभ्यारनौ हौत्रशसनादीनि कुर्यात् । बागुदेयं यदुवर भूमिहितं पुरुषोतम ’ मिति मानुषवासुदेवस्य । रुक्मिण्याः पूर्ववत् । - वद्विष्ण्वादिपञ्चमूर्तिनामभिरेव दैविकवासुदेवस्य तथा देयो श्रीभूम्योश्च ।। 1. म. धरणाथ2. स. चक्रधर. 3. के, द्विहस्त दक्षिणेनैकेनोद्धृतदण्डधारं 4. साम्बशन्दस्थाने सर्वत्र साम्बयमिति क. कोशेषु पातः 5. क. कौतुकबिम्बादीनि कारयेत्. 6. क. मतिवीर्यशौर्यादि, 7भूमिसहित. 8. म, पूर्ववदिति नास्ति. . म. १६४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे बलभद्रस्य रेवत्याश्च पूर्ववत् । ‘प्रद्युम्नं 'सुपाक्ष मदनशं महाबल ' मिति प्रद्युम्नस्य । ‘रोहिणीमिन्दुमुखीं प्रद्युम्नप्रियां पद्म ’ मिति रोहिण्याः । ब्रह्मा निरुन्द्धयोश्च पूर्ववदेव । 3“रमामनिरुद्धप्रियां “सुरुपाममृतोद्भवा ’ मिति । रमायाः । ‘साम्बं सर्वसुखं समृद्धं ‘सामग’ मिति साम्बस्य । ‘वराङ्ी मिन्दुकी साम्बप्रियां पुष्या ‘मितीन्दुकरीदेव्याः । गरुडस्यान्यपरिदेवानाञ्च पूर्ववदावाहनादीनि । सभ्याग्नौ महाप्रतिष्ठोक्तवत् सर्वं होमं जुहुयात् । आहवनीये पुरुषसूक्तमन्वाहार्यं विष्णुसूक्तं गार्हपत्यावसथ्ययोः विष्णुगायत्रीमेकविंशतिकृत्वो हुत्वा तथौपासने ब्रह्मणो ब्राह गरुडस्य गारुडञ्चैकविंशतिकृत्वः 'तनयोमे क्त्तन्मन्त्रैः जुहुयात् । स्नपनकुम्भपूजनशयनानेि च पृथगेव कुर्यादेष विशेषः । अन्यानि सर्वाणि पूर्ववदेवेति कश्यपः । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे उभयवासुदेव प्रतिष्ठाविधिर्नाम षडशीतितमोऽध्यायः । ।। अथ सप्ताशीतितमोऽध्यायः । ।। महास्नपनम् तत्र निमित्त अथ ‘स्नपनं व्याख्यास्यामः । । प्रतिष्ठान्तोत्सवाविषुवायनेषु सूर्यस्य चन्द्रस्य वा राहुप्रहणे च यत्नतो देवेशं संस्तापयेत् । विभवे सति श्रवणद्वादशी मासनक्षत्रादौ अन्यसंक्रमणेषु च दुर्निमितदुःस्वप्नावग्रह दुर्भिक्षव्याध्यादिसर्वोप द्रवशान्त्यर्थं च राज्ञो यजमानस्य वा जन्मनक्षत्रेऽपि देवस्य स्नपनं कारयेत । स्नपनसम्भाराः प्रागट्रव्याणि यथोक्तमकुरानर्पयित्वा स्नपनद्रव्याणि सम्भरति । नदीसस्यक्षेत्रतटाक दर्भमूल (भाजदन्तोद्धृत गोधूडगोडुतकुलीरवासवल्मीके शुद्धां मृदं गृह्यति । 1. क. स्वरूपाक्ष 2. ग. अदर्शनाशं. 3. A. परमं. 4. म. स्वरूप. 5. क. सर्वमुखा. 6. म. सोमगं. 7. क. क्त्तद्धोमे तद्देवोनाथ8. ख. स्नपनविधि । 9. क. प्रतिष्ठान्त उत्सवान्ते 10. म. राहोः 11. म. जन्मसँभेऽपि. 12. क. राजशृङ्गोद्धेत. 13. B. गोशृङ्गोत्रतः. सप्ताशीतितमोऽध्यायः १६५ हिमवदूर्जविन्ध्यविदूरवेदपर्वतमहेन्द्र 'हरिश्चन्द्रशतभृङ्गास्यानिमान् अष्टकृत पर्वतान् प्रागादिचतुर्दिक्षु क्रमेण श्वेतपीतरक्तकृष्णवर्णयुतान् अष्टाङ्गुतोन्ह्यान् मूले वडङ्गुलायतविस्तारान् अग्रे यङ्गुलविस्तृतान् चतुरश्रांश्च कारयति । शालिीहियवमुद्गमाषप्रियङ्गुणोधूमचणीतलतल्ममूरसर्षपाणि धान्यान्याहरेत्। अहुरार्पणोक्तधान्यानामङ्करांश्च । रूक्रमाभ । श्रीवत्स रक्तभां भेरी श्वेताभमादर्श रक्तनेत्रं कृष्णपक्षयुतमूतन घेताभं मत्स्ययुग्म कृष्णपृणीयुक्त रक्ताभमङ्गलं शङ्खाभं शङ्खं रक्ताभमायर्त. एतान् सङ्गुलोद्भयपीतयुतान् अष्टमङ्गलान् तथा पर्वतांश्च कारयेत् । तथेत्र पतानामपि पीतं कुर्यादिति प्रयान-व्याणि पञ्चगव्यघृतमधुदधिक्षीरान्धोदकाक्षतोदकफलोद रुकुशोदक्ररत्नोद रुजष्यो दकसर्वोषध्युदकानि इति द्वादशैतानि पथक पृथक् आददीत यूक्रीयात्। बिल्वपत्रकरवीरनन्द्यावर्तषमकुमुदानि पुण्यपुष्पाणि । जातीफलती श्रोवेष्टफशीरमसूरदमनक्मुद्गचणकानां चूर्ण 'अश्वत्थवटमध्रुखादरवञ्जुलास नाना त्वक्चूर्ण काषायं - नदीतटाककूपपल्वलेषु तीर्थोदकानि सिहीनकुल व्याघ्रनन्दादित्यसहपाठसहदेवीदूर्वा जनौषधी - हरिद्रायाः सुवर्णाभ चूर्णम् षड्भागतण्डुलचूर्णयुक्तं हरिद्राचूर्णमित्येते । हरेणुस्थौणेयरुपत्रव्याघ्रनखायुरु' चूर्णयामाकचेरुवालमासीजातीफलैलालङ्काचन्दनफर्गुरोशीस्थरतारदसावन स्तु स्बरूप्रभृति सर्वगन्धद्रव्याणां प्राण्यहागपरीषवर्जितानां” चूर्णी - कार्पासकृतं श्वेत प्लोतवस्त्रे पलाशदूर्वापामार्गभूर्जततन्द्यावर्तरुरपीरफुप्तपत्रानिमाम् मूलगन्धान् वस्त्रोत्तरीयाभरणयज्ञोपवीतानि जातिहिङ्गुलिरुमनश्शिलाञ्जनगोरोचनान् धातू 1. ख. पुरधनद्र. 2. क. पडुङ्गुलायतान्. 3. रक्ता. 4. B. तानन, 5. म. [चिह्नितो ] भाग: पुस्तके नोपलभ्यते. 6. अत्र के . कोशे किञ्चित् त्रुटितम्. 7. क. स्थिरदनारदपारद8. A. वर्ज सञ्चिताना. 9. क, ख, भूपक. १६६ श्रीवैखानसे भगवच्छा काषयपीये ज्ञानकाण्डे कलशादि पात्राणि आढकपूर्णान् कलशान् प्रस्थपूर्णान् शरावान् द्रोणार्धपूर्णान् करकान् द्रोणपूर्णान् घटान् चतुद्रणपूर्णामुदधानीमन्यानि च भाण्डानि खण्डस्फुटितकालर हितानि हितानि समाहरेत । 'वेदिपरिस्तरणार्थान् पञ्चदशदर्भः कलशार्थान सप्तभिः पञ्चभिर्वा कूर्चान् कुर्यात् । पूर्वरात्रौ देवेशं विशेषतोऽध्यर्य हविर्निवेद्य आलयाद्दक्षिणे प्रथमावरणे ञ्चलयनानि वासांसि वा आस्तीर्य प्रतिसरं बद्ध्वा तथैव शाययेत । अथ देवालयस्याभिमुखे शयनमण्डपमुत्तरस्यामैशान्यां वा सप्तभिः द्वादशभिः षोडशभिः चतुर्विंशतिभिर्वा हस्तैः विस्तृतायते चतुर्भिः द्वादशाभिः षोडशभिर्वा स्तम्भैश्च सहितमशक्त, शक्तश्चेदधिकैर्वा मण्डपं प्रपां वा कुर्यात् । तत्र चतुर्दारेषु 'तोरणपूर्णकुम्भपताकाभिरन्तरे वितानध्वजदर्भमालास्तम्भवेष्टनाचैः यथाशक्त्यलकृत्य तन्मध्ये श्वप्रं चतरत्रं परितधौपासनवत् द्विवेदिसहितं कृत्वा मध्ये तालमात्रनिम्नयुतं उत्तरतो जलनिर्याणमार्गयुतं श्वभं कुर्यात् । तत्प्रमाणाधिकं बेरपीठे तत्परितश्चतुरङ्गुलायतविस्तारयुतं धर्भ कर्तव्यम् । तन्मध्ये बैल्वफलक न्यसेत । वदिं कदलीपकुमुदोत्पलादिपत्रैराच्छाद्य परिस्तरणकूर्चान् न्यसेत् । तच्छ्वभ्रस्य परितः तण्डुलैः नीहिभिर्वा द्वितालविस्तारादहीन भागोन्नतां कोलकोन्नतां वा चतुर्दिशं द्वितालविस्तारद्वारयुतो | पतिं कृत्वा तत्र । इन्द्रादि दिग्देवानां तत्स्थाने, पङ्क्तीशस्य नैर्कतयारुणयोर्मध्ये, विष्वकसेनस्य सोमेशान योर्मध्ये, द्वादशाङ्गुलविस्तृतानि पहङ्गुलोन्नतानि पीठानि कुर्यात् । तत्पति गायत्र्या प्रोक्ष्य ‘सुमित्रा न’ इति स्थलमुल्लिख्य ‘हिरण्यपाणि“मिति दर्भा नास्तरेत । धारा' स्वित्युदकं गृहीत्वा वनेणोत्पवनं कुर्यात् । रात्रौ चेदग्नि सन्निधावेवोदकं ग्राह्यम् । 1. B. द्विवेदि. 2. क. तथैवेति नास्ति. 3. स्तम्भैर्युक्ते. 4, क. कदलीपूर्णकुम्भ, 5. क. ताबिके. 6. क. तवेदिं. 7. म. देवानां . सप्ताशीतितमोऽध्यायः १६७ कलशानाहत्य वा परिवेष्टप अक्षि यवान्तरमङ्गुल्यन्तर तन्तुना . प्रक्षाल्य यथोक्तं पञ्चगव्यादिद्रव्यैः कलशान् सम्पूर्य तान् पिधानायैरपिदधाति । 'तत्पङक्तधां यथोक्ते स्थाने मृदादिद्रव्याणि सन्न्यसेत् । व्यन्याप्रकारः नादेयाद्यष्टौ मृदः शरावेषु पृथक् चेत् पृथक् गृहीत्वा उदुत्यं चित्र' मितीशानेन्द्रयोर्मध्ये सुसन्न्यस्य द्वारेषु वामपार्श्व कोणेषु च 'इदं विष्णुरिति हिमवत्पूर्वान् , यमाग्न्योर्मध्ये ‘सोम ओषधीना मित्युञ्जरान्, ऐन्द्रायेशानान्तं द्वार दक्षिणपार्श्व कोणेषु च श्रीवा सादीन् मालांश्च ततत् स्थाने तथैव ‘इन्द्राविष्णू' इति द्वादश प्रधानान् कलशान्, ऐशान्ये पञ्चगव्यमीशानेन्द्रयोर्मध्ये पृतमरनीन्द्रयो र्मध्ये मधु पावके दधि यमारनयोर्मध्ये भीरं यमौीतयोर्मध्ये गन्धोदकं नैीत्यामक्षतोदकं ( नितिबरुणयोर्मध्ये फलोदकं यरुणवाय्योरन्तरे कुञ्जोदक वायव्ये रत्नोदकं वायुसोमयोर्मध्ये जप्योदकं सोमेशानयोर्मध्ये सर्वोषध्युदकं तेषां वामपाईं स्वादिष्ठ येति तत्तदुपस्नानार्थकलशान् 'इमास्सुमनस' इति यमनालयेर्मध्ये बिल्वपत्रादिपुण्यपुष्पाणि, वारुणनैतयोर्मध्ये -“घन्ध्या न एष ’ इति जातीफलादिचूर्ण बरुणोदानयोर्मध्ये थे ते शत’ मित्यश्वत्थादिकषायचूर्ण 'बायरीश्चतम्' इति नादेयादि तीर्थतोयं सोमोदानयोर्मध्ये ‘रुद्रमन्य' मिति सिंहादंबनौबी. नीलपंक्तीशयोर्मध्ये सिनीया’लीति हारिद्रचूर्ण २ इमे गन्ध'तीनसोमयोर्मध्ये हरेणुपूर्वं सर्वगन्ध7न्नारायणाय विद्मह‘ इत्यैशान्ये प्लोतवस्रोतरीयाभरणयज्ञोपवीतानि पलाशादि मूलगन्धान् जातिहिङ्गुलिकादिधातूध सन्न्यसेत् । प्रणवपूर्वया गायत्र्यैव मृदादिसर्वद्रव्याणां न्यासं केचित् कुर्वन्ति । ‘सर्वाण्येतानि तवैः वनेनैः । प्रच्छाद्य श्वभ्रस्य द्वितीयवेद्यां प्रागाचैशानान्त जपाद्यप्सरसोऽर्चयत् । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते जानकाण्डे स्नापनसम्भाराहरणं नाम सप्ताशीतितमोऽध्यायः ।। 1. A-B. पङ्क्तयां यथोक्तस्थाने. 2. अत्र सर्वेषु A. कोशेषु अथक्ताक्षरोऽनर्देश्य 3. क. द्वारचामेषु. 4. क. इद विष्णुरिति. 5. वन्द्यो न एष इति भाष्यपाठः 6. भ. सोमेशनयोर्मध्ये. 7. क. तत्पुरुषायेत्यैशन्ये. 8. पूर्व तत्र इति क. कोशेषु सर्वाण्येतानि इति म. कोजे य अशिकोंऽशस्तत्रादौ परिदृश्यते. १६८ श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे ।। अत्र अष्टाशीतितमोऽध्यायः ।। जपायावाहनम् ‘जय 'सुखप्रदो समृद्धिनीं भभद्रजा‘मिति जयां, विजयां विशोकां पुण्यां कामनन्दामिति विजयां, ‘विन्द लाभा प्रमत्तामजेयार्थमिति विन्द, ‘पुष्टिकाममोघवतीं पुण्यां प्रमत्तामिति पुष्टिको ‘नन्दको मधुजननीं सुयुक्तो सुभगा ’ मिति नन्दक, ‘कुमुद्वतीं सुबह सुसभी निधृति’मिति कुमुद्वतीं, ‘उत्पलक सुगन्धिनीं सर्वमोदो सर्वात्मिका’मित्युत्पलक, ‘विशोको धनराशि मक्षताममिता 2 मिति विशोकाउच क्रमेणाष्टावष्करसः वेद्यां, पतौ पतीशं मित्रं वरदं भूतनायक ? भिति पङ्क्तीशंविष्वक्सेनमिन्द्रदिदिदेवताश्च तत्तत् स्थाने पूर्वोक्तैर्मुर्तिमन्त्रैरभ्यर्य देवेशं “शयनादादाय श्वश्रे प्रतिष्ठाप्य मृदादि द्रव्येषु ततत् द्रव्यधरान् तदधिदेवांश्च चतुर्भिमूर्तिमन्त्रैरर्चयेत् । मृत्स्वष्टासु तदैवतं हरिणीं पवतेष्वग्निं धान्येषु वायुञ्च पूर्वोक्तैर्मुर्तिमन्त्रं, अकुरेषु तार्थं पक्षिरूपं सुपर्णमहुराधिप ’ मिति ताक्ष्यं, "अष्टमलेष्विन्द्रं पूर्ववत् । पञ्चगव्ये ‘शिवमीशमव्यक्तं पञ्चगव्य ५ मिति शिवमेतस्योपीस्नाने ‘विधान् देवान् सर्वान्देवान् विश्वपुत्रान् धर्मसूनुक ’ निति विश्वेदेवान्धृते ‘धृतं सामवेदं वजं यज्ञ ’ मिति सामवेदं, तदुपस्नाने ‘वत्सरान् वसुसुतान् निधीन् धर्मसूतुका ५ मिति वत्सरान्, मधुनि ‘मधु च साम तु ‘ मिति ऋग्वेद उपस्नाने प्राणमपानं व्यानमुदानं समान ५ मिति प्राणं, दध्नि ‘ यजुः दधि मिश्रमिष्टि ’ मिति यजुर्वेद, उपस्नाने ‘ब्दानेकादशाधिपान "हरान कपर्दिन ’ इति ख्दान्क्षीरे अथर्वाणं पवित्रं क्षीरं पुण्य मित्यथर्ववदं, उपस्नाने ‘अश्विनौ मरुतौ युग्मौ त्वाष्ट्रीपुत्रा भी वित्यश्विनौगन्धोदके ‘श्तून् सहराशीन् गन्धान् तीर्थ 'निति षड् उपमाने ‘मरुतो लोकधरान् सप्तसप्तगणान् मरुद्वतीसुता " 1. म. सुप्रजो. 2. भद्र 3. म. आनन्दं 4. म. मोघवतीं, 5. म. सुसहो. 6, क, निभृतिं. 7. क. अर्थिमितो. 8. क. शनैरादाय. ३. क . मूर्तिमन्त्रैरर्चयेत् 10. मालेषु. 11. विभपुण्यान् . 12. म. विभान् देवान्13. क. भवान्. अष्टाशीतितमोऽध्यायः १६९ निति मस्तःअक्षतोदके “काश्यपं विश्वमूर्ति अक्षतमनन्त ’ मिति कश्यप उपस्नाने पीतवर्ण पूर्ववत्फलोदके 'सोमं फलोदकं पुण्यममित 'मिति सोमं उपस्नाने ‘नागराजं सहस्रशीर्षमनन्तं बासुक्रि’ मिति वासुकिं कुलोदके मुनीन् तपोधिपान् कुशान् पापविनाशना' निति मुनीन्, उपस्नाने 'तक्षकं सर्पराजं क्षितिज धराधर’ मिति तक्षकंरत्नोदके 'विष्णु “सर्वव्यापिनं रत्नं विश्व १ मिति विष्णु, उपस्नाने ‘गन्धर्वान् रम्याम् स्वरजान् सोमजा ' निति गन्धर्वान्जप्योदके ‘पवित्रं मन्त्रं जप्य क्षुद्ध ’ मिति सर्वमन्त्र, उपस्नाने विद्याधरान् मन्त्रबलान् पुष्यजान् भोराजा ' निति विद्याधरान्सपध्युदके ‘आदित्यमण्डजं सूर्यं सर्वावध 'मित्यादित्यं, उपस्नाने ‘अप्सरसः मुदावहाः भोगवहाः ‘स्वरजा ’ इत्यप्सरस, पुण्यपुष्पेषु धातारं चूर्णेषु चक्रे कषायेषु वरुणं, तीर्थोदकेषु सुब्रह्मण्यञ्च पूर्ववदेव, ओषधीषु ‘शतरुद्रम् ओषधीशान् श्यम्बकान् ‘कपालिन ’ इति रखनहारिद्रचूर्णं “ सिनीवाली सुपाणिं पृथुङको ‘देवेश नी ’ मिति सिनिबालींगन्धद्रत्येषु ‘इन्द्र भोगं गन्धं शतक्रतु ' मितीन्द्रं, प्लोते ‘स्त्वष्टारं रूपजातं निधिजं प्लोताधिप’ मिति त्वष्टारंमूलगन्धे ब्रह्माणं, धातुषु दुञ्चपूर्वोक्तमूर्तिमन्त्रैरेव तत्तद्रव्येषु ततदधिदेवं त्रयोदशविग्रहैरर्चयति । उत्तममध्यमंत्रिकेषु श्वभ्रस्य पूर्वे पश्चिमेप्यौपासनाऽरिन साधयित्वा पौरुषं दौर्गे वैष्णवं ततद्वत्याधिपमूर्तीङ्गत्वा देवस्य स्नपनमारभेत । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे स्नपननिमित्तदिकथनं नाम अष्टाशीतितमोऽध्यायः । 1क. . . . अक्षतं तक्षकं. 2छपापविनाशन्3. छ. धर स. शरणिन 4. क. न्यापिनं. 5. स. रक्तं. 6. मुदावहा इति स्थाने B. कोशेषु अमृतजा इति क. कोशेषु मुदजा इति च दृश्यते. 7. स. सुरजान् छ. सामजान् B. सस्यजान्. 8. स. कपातपान् क. कपिलान. 9. भ. देवनाभि. to. म. रा. १७o श्रीवैखानसे भगवच्छास्त्रे काश्यपीय ज्ञानकाण्डे ।। अथ एकोननवति तमोऽध्यायः ।। स्नपनकाः अथातः स्नपनं भवति । यजमानो वनकुण्डलाद्याभरणैः सशिष्यमाचार्य मलत्य पूजयेत् । सर्वे "दधि । क्राव्ण्ण ’ इति दधिप्राशनं कृत्वा अप आचम्य सोष्णीषोत्तरीयाभरणा भवेयुः । आचार्या भगवन्तं 'पूर्ववत् त्रयोदशविग्रहं . पश्चादष्टविग्रहैरर्चयति । अभ्रस्य वामे अर्चनार्थं पुष्यादीन् संभृत्य पूर्ण द्रव्य प्रोक्षणार्थमद्भिः सकूर्च करकं निधाय तज्जलेन क्त्तद्रव्याणि प्रणवेन प्रोक्ष्य आदाय ललाटान्तमुद्धृत्य तद्व्येण देवं त्रिः सकृद्वा प्रदक्षिणं कारयित्वा तत्तन्मन्त्रान्ते च तत्तद्रव्यनाभं योजयित्वा विष्ण्बावादिपञ्चमूर्तिमन्त्रैः स्नापयेत् । पुनः सकृत् प्रदक्षिणं कारयित्वा तद्रव्यपात्रं पूर्वस्थाने न्यसेत । द्रव्यं प्रति निर्माल्यमपोह्याभ्यः घण्टां ताडयित्वा ‘एकाक्षरमिति मृदा स्नापयेत् । ‘विश्वे निमग्न’ इति पर्वतेन प्रदक्षिणं कारयित्वा ‘प्राणप्रसूति’रिति ३ धान्यै स्नापयेत । ‘वितत्य बाणमित्यद्रैरभ्यर्थं ‘त्वं वजर्भ' दिति मङ्कालैश्यं प्रदक्षिणं कारयेत् । ‘वसोः पवित्र’ मिति “पञ्चगव्येन स्नापयित्वा, ‘वारीश्वतम्’ इत्युपस्नानेन, ‘अग्न आया' हीति घृतेन, ‘अग्निमील’ इति मधुना, ‘इषे त्वोर्जे’ त्वेति दध्ना, ‘शनो देवी’ रिति क्षीरेण, ‘अभित्वा शूर’ इति गन्धोदकेन, ‘इमा ओषधय’ इत्यक्षतोदकेन, ‘जपन् दत्वा नुम’ मिति फलोदकेन, ‘चत्वारि वा' गिति कुशोदकेन२नारायणा' येति रत्नोदकेन, ‘पूतस्त' स्येति जप्योदकेन, ‘चत्वारि शृङ्गा’ इति सर्वोषध्युदकेन, च संस्नाप्य “धाता विधा’ तेति पुण्यपुष्पैरर्चयत्। ‘ऋचो यजू पीति शृणैः संस्नाप्य, ‘स एष देव’ इति कषायेनो द्वर्तयेत् । ‘स सर्वव‘ तेति तीर्थोदकैः संस्नाप्य ‘सामैश्च साडग’ मिति बनौषधिभिः सम्मार्जयेत । ‘अतो देवा’ इति हरिद्राचूर्णेन स्नापयेत् । ‘त्वं । श्री‘ति सर्वगन्धेन ‘आपो हिष्ठा’ इत्युष्णोदकेन संस्नाप्य शुद्धोदकै संस्नापयेत् । 1. क. पूर्व, 2. B. संगृह्य. 3. म. धान्येन. 4. म. पञ्चगव्यैः स्नापयित्वा. 5. क. तत्पुरुषायेति रत्नोदकेन. एकोननवशीतितमोऽध्याय १७१ ‘मित्रः सुपर्ण' इति प्लोतेन विमृज्य पूर्ववद्रायैरलङ्गत्य त् भूभुय' ‘इति मूलग्रन्थैः संस्पृश्य बुद्धिमता' मिति धातुभिरनङ्गत्य पत्पाद्यादिभिरभ्यर्थं फनिक्रदादिना आलयं प्रदक्षिणीकृत्य 'अर्चास्थाने या मस्थाप्याभ्ययं पाय सादिभिः प्रभूतं महाहविर्वा यथाशक्ति ‘नवेदयेत् । । ध्रुवार्चनायां मण्डपं प्रपाया वा मृदादि द्रव्याणि सन्न्यस्यादाय अभ्यन्तर प्रविश्य तत्रैव ‘देवेशं । स्नापयेत् । अथवा औत्सम बिम्बं तत्पार्श्व प्रतिष्ठाप्य तत्रैव स्नपनोत्सवादीन कुर्यात् । ध्रुवार्चायामुत्सय न कुर्यादत्यन्ये वदन्ति । देवेशस्य स्नपनेनावग्रहदुर्भिक्षव्याध्याधिनाशाद्यशुभानि सपद्रण नश्यन्ति । तस्माद्भक्तयै कुर्यात् । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्त ज्ञानकाण्डे महास्नपनक्रमो नाम एकोनतततमोऽध्यायः ।। ।। अथ नवतितमोऽध्यायः ।। स्नपनभेदाःद्यलक्षणप्रमाणादिः ते अथ स्नपनं तपक्धिम् । मृत्पर्वतधान्याहुराष्टमङ्गलानि पञ्च प्राक् द्रव्याणिं । षोडशांशं कृत्वा तदेक्रोशं धृत ध्वजं दध यश क्षीरं चतुरर्थं गोमयं षडंश गोमूत्रमेयमेतैः पञ्चभिः गव्यैर्युक्तं पञ्चगव्यम् । शुद्ध नवनीत सद्य. समपक्कं सुवर्णाभं घृतं श्रेष्ठं, अनतीतपञ्चदशाह या । ‘पुष्पद्रायणकं फलद्रावणक वा मधु, तदलाभे नालिकेराम्भो ग्राह्यम् । माक्षिकं चेति केचित् । न युक्तं दधि । सद्यो दुग्धं क्षीरम् । चन्द रैलालपड़ादिरागन्धे. मिश्रे गन्यो दकम् । यवसर्षपमापैर्युक्तं ब्रिहिभिस्तण्डुलैर्वा युक्तं अक्षसोदरुम् । रुदलीचूत पनसनालिफेरनारामातुलुङ्गो' तममौञ्जकामरभयङआदीना फलैः यथालाभैर्युक्तं १. ल. आस्थाने चा. 2. ड. पायसाद्य 3. A हर्निश्येत् . 4. क. देवदेय, 5. A. चतुर्थाशं. 6. म. पुष्पद्रात्रिणक फलद्राविणक रा. 7. क. मिश्रित 8. म. सापैर्युक्तो त्रीहिस्तण्डुलो वा अक्षत. 9. क. तमऽियकामरकुक्षन्दादीना(१) १७२ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे फलोदकम् । कुशैः सहित कुशोदकम् । पद्मरागपुष्यकन्तवजवैदूर्यमौक्तिक प्रवालमरतकगोमेदेन्द्रनीलानीति नवैतानि रत्नानि । पूर्वाणि पञ्चरत्नानि । नवभिः पञ्चभिर्वा रत्नैर्युक्तं रत्नोदकम् । दर्भः जलं स्पृष्ट्वा आपो हिष्ठामयादीन् मन्त्रानावर्य अष्टोत्तरशतं जप्त्वा अभिमन्त्रितं जप्योदकम । ओषध्यः फल पाकान्ताः प्रियङ्गुसर्षपमुद्राद्या, ताभिः सर्वाभिः मिश्रितं सर्वोषध्युदकम् । इत्येतानि प्रधानद्रव्याणि । एतैः प्रधानद्रव्यैः सम्पूर्णाः कलशः प्रधानाः । तत्प्रधानानन्तरं स्नपनार्थं शुद्धोदकपूर्ण: तथोपस्नानः । पुण्यपुष्पजातीफलादि चूर्णकषायचूर्णतीर्थोदक्रवनौषधिहाद्रिचूर्णसर्वगन्धचूर्णमूलगन्धप्लोतवस्त्रगोतयाभरण यज्ञोपवीतधातब इति द्वादशैतान्यनुद्द्याणि। प्राग्द्रव्यैरनुद्रव्यैरपि विना द्वादप्रधानैः द्वादशोपस्नाने चतुर्विंशतिकलशैः स्नपनमधमाधमम । नादेयादिमृदोऽष्टौ सौवर्ण पृथमेकस्मिन्नेकस्मिञ्छरावे गृहंयात् । तथा धान्याम्यङ्कराश्च पूर्ववत् । द्वादशप्रद्याना: कलशाः षत्रिंश दुपस्नानाः । पुण्यपुष्पाण्यपि शरावे, तथा जातीफलादिचूर्णमश्वत्थादिकषायचूर्ण शरावे ग़ीयात् । तीर्थोदकानि चतुर्ष शङ्खेषु गोशृङ्गेषु शरावेषु वा । तथा श्रीवेष्टकादि चूर्णानि शरावेषु पृथक् पृथगेव ग्राह्याणि । तथैव प्राग्द्रव्यैश्च सहितमष्टचत्वारिंशत्कलशैः स्नपनमधममध्यमम् । एतद्विगुणानि प्राग्द्रव्याणि पञ्चगव्यादिभिः द्रव्यैः पूर्णः प्रधाना: कलशा: प्रत्येकं चत्वारश्चत्वारः तथैव तदुपस्नानाचेत्युत्तमम् । त्रयस्त्रयः प्रधानाः पञ्चपञ्चोपस्ताश्चेति मध्यमम् । द्वौ द्वौ प्रधानौ षट्षडुपस्नानाचेत्यधमम् । एकैकप्रधानाः सप्तसप्तोपस्नानाश्चेति केचि दिच्छन्तिती थूदकपूर्णश्चत्वारः हरिद्राचूर्णस्तदुपस्नानार्थाः अष्टौ कलशाः प्राग्द्रव्यैरनुद्रव्यैश्च सहितमेवं शताष्टकलशैः स्नपनमधमोत्तमं, शताष्टकाद्विगुणं मथ्यमाधमं, त्रिगुणं मध्यममध्यमं, पञ्चगुणं मध्यमोत्तम, षड्गुणमुत्तमाधम अष्टगुणमुत्तममध्यमं दशगुणमुतमोतम् । सहस्रकलशैः स्नपनमुत्तमोत्तममिति 1. क. गोमेधिक, 2. ख. ग्रीन् मंझन. 3. के. चूर्णाधानि . 4. क. सर्वगन्धचूर्ण शरावे ग़ीयात्. नवतितमोऽध्यायः १७३ कलशान न्यासो याक्तावद्विस्तारायता । प ितथैग परितः कुर्यात् । शताष्टकद्वया द्वे तिस्रो वा पङ्क्तीः' तथैव परितः कुर्यादित्येके । क्त पङ्क्तौ पूर्ववद्यथोक्तस्थाने सन्न्यस्य मृदादिद्रव्याणि तक्रमेणाऽदाय त्तन्मन्त्रे स्नापयेत् । । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे नवविधस्नपननिर्णयो नाम नवतितमोऽध्यायः ।। ।। अथ एकनवतितमोऽध्यायः ।। त्रिविषयः उस्सवः अथोत्सत्रं व्याख्यास्यामः कालोत्सय श्रद्वत्समो निम्तोित्सर इति स त्रिविधो भवति । प्रतिसंवत्सरे क्त्तन्मासे तद्दिने दैनित्यं राफेनेन यः क्रियते स कालोत्सवः । श्रद्धायामुत्पन्नायां यथेष्टमासे य : tझयते सोऽय श्रद्धोत्सवः । अषप्रहदुर्भिक्षाद्यशुभशान्त्यर्थं कृतो निमितोत्सरः । तेषु मनो त्सचो मुख्यः तस्मादयनक्षुिषश्रवणपद्वादशीमासश्नप्रतिदिनयजमान जन्मक्षणामेकस्मिन् राज्ञो जन्मक्षी या अवभृथं सङ्कल्प्योत्समारभेत । । त्रिंशद्दिनमुत्तमोत्तमं पञ्चत्रिंशतदिनमुत्तममध्यममेतषिशतदिनमुत्तमाधमं

  • ञ्चदशाह मध्यमोत्तमं’ द्वादशाहं मध्यममध्यम तयह मध्यमाधम सप्ताहमध

मोतमं पञ्चाहमधममध्यमं त्र्यहमेकाहं च अधमाधमत नवधा भवति । ध्वजःध्वजपट एषु एकाहं विना तदुत्सवाहानि त्रिगुणीकृत्य तत्पॅकि ध्वजारोहण कुर्यात् । तत्पूर्वे अफ़्रानर्पयित्वा ब्राह्मणो यजमानोत् वेणु क्षत्रियो जातिं वैश्य चम्पकं शूद क्रमुकं सर्वेषां प्रमुझमेवया । दण्डमशनिहतं शतपतितं स्मयशीर्ण 1. छ. पडक्तीः कुर्यादित्येव, 2. रु. तन्मासे तनहिने. 3. रा. नित्यत्यसंकल्पनेन 4. इत आरभ्य. घ. कोशे महान ग्रन्थqतो दृश्यने. 5. भ. दशाह. १७४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये जानकाण्डे पिरकीटकोटरचक्रवर्जितं सङ्गृह्य बिमानस्य समं पादहीनमठं वा आयत । 'नातिस्थूलं नातिकृशं तस्याग्रादधो द्वियमे ततः पञ्चयमे वाऽष्टयमे च यष्ट्याधारं यमायामं अर्धविस्तारं मध्यछिद्रयुतं यज्ञीयैः वृक्षेः कृत्वा सुदृढं योजयित्वा खण्डस्फुटितवर्जितं कार्पासकं चतुस्तालविस्तृतं द्वादशदशाष्टसप्तताला न्यतमायतं विमानद्वारसममायतमर्धविस्तते चा नवं ध्वजपटं सङ्गृह्य तत्पटं चतुर्धा कृत्वा एकोशो द्वितालायामं वा अग्रे अग्नांशात्पार्श्वयोः क्षीणं रज्ज्वाधायुतं कृत्वा अधः पुच्छौ द्वौ द्वितालायतौ मध्ये क्रमादप्रान्तं क्षीणौ च कृत्वा अप्रेणाएं पुच्छेन पुच्छं योजयित्वा अग्रादघः पुच्छयोरूर्के च यष्टिं तिर्यक् संयोज्य ‘स्वस्ति दा’ इति ध्वजपटं कारयेत् । तन्मध्ये स्वस्तिकासनेन वीरासनेन बा आसीनं पादं वाममाकुञ्च्य दक्षिणं प्रसार्य आकाशमारोहन्तं वा पक्षसंयुक्तं द्विभुजं प्राञ्जलिं सुमुखाख्योरगारूढदक्षिणस्कन्धं नवतालमानेन गरुडं पञ्चबणैः समालेख्य दक्षिणवामयोः चक्रशङखौ द्वौ चामरावुपरि छेत्रं ..... तं ध्वजमद्भिः प्रोक्ष्य एकविंशतियमापततालपरीणाहमूले वेणुयुतं वेणु () सङ्गृह्य तद्यष्ट्यामप्रादधाः त्रियमे 'स्वस्ति दा’ इति ध्वजे बध्नीयात् । देवालयाभिमुखे मण्डपं कूटं वा कृत्वा आलिप्य तण्डुलैः त्रीहिभिर्वा त्रिवेदिसहितानि पीठानि कृत्वा प्राच्यां पीठे ध्वजं पश्चिमे चक्रमुत्तरे विष्वक्सेनं संस्थाप्य ध्वजे गरूडमावाह्य सप्तविंशतिविग्रहैरभ्यर्य मौद्रिकं हविर्निवेद्य तथा चक्रशान्तावभ्यच्यं हबिंर्निवेद्य पुण्याहं वाचयित्वा दक्षिणे धान्यराशौ न्यस्तभेर्या ‘नन्दीशं महाभुजं रुद्रप्रियं भूतेश“मिति नन्दीशमावाह्याभ्यर्चयत् । ततो यजमानो गुरुं वरुनोत्तरीयाभरणायैः पूजयेत् । स गुरुः कटाहे बलिद्रव्यैः युक्तमन्नं प्रक्षिप्य अग्रतो ध्वजपताके ततोऽनु भेरीपटहादीनि वाद्यानि धूपदीपादीन् बलिद्रव्यं ततोंऽनु छत्रपिञ्छ 1. इदं पदं । . कोशे नास्ति, 2. के. ततोऽष्ठ्यमे. 3. क. यमायाममर्धबिस्तारं 4. ऊध्र्वाग्रं इति तत्र क. कोशपाठः 5. क. त्रियमे खस्तिदा इति. 6. घ. कोशः पुनः आरभ्यते. एकनवतितमोऽध्याय चामरबर्हिणायैः परिवृतः च ध्वज शान्तश्च विमान चामल प्रदक्षण नयेत् । । द्वारपालघिमानपाललोकपालानपायिभ्यश्च तद्देशे उनि निर्गप्य' ग्रामे सन्धौ सन्धौ यथोक्तं बलिं निर्माय प्राञ्जलः देवं ध्यायन् ए ब्रूयात् । । ‘प्रीयता सर्वलफ्रेश श्रीवत्सङ्गतलक्षण । भन्यैश्च परिवारैश्चऽप्यन्यैर्देवगणैः सह । । • देवेश भक्तवत्सल । भक्तैरम्माभिः कृतमुत्सग प्रतिग्राफीपे । अज्ञानात् न्यूनानपचाराश्च क्षमस्व’ इते देवेशं प्रार्थयेत् । देवताऽऽनम् अष्टौ लोकपालाः त्रयत्रिंशद्देयाः नद्यगणाः संन्यदेया राष्ट्रक पत्न्यश्च स्कन्दो विघ्नज्येष्ठारोहिणीगणा + मातृगणा. रॉ यषय सत्पत्न्यभ विष्णुभूतान्ताश्वन्ये बिष्णुलोन्नताः ब्रह्मलग्नरुद्रलोकान्सरथा देखा सिंद्धविद्याधरगरुडगन्धर्वकिंन्नरकिंपुरुषा चारणा भूता यक्षा नागा राक्षस बलिर्वैरोचनिः पूता भृङ्गी पूतना श्री देवतारिः विंशाया पिशाच्या सर्वेऽपि स्वैर्गणैः भूत्यैः परिवरैध सहैव त्रिणुयागार्थमागच्छन्तु । देशप्रयकाम्यया। समागताः सर्वेऽप्यर्पितं बलिं समादाय भुञ्जन्तु । ते यूय तद्भक्तरक्ता पर हर्षम वाप्यथ ’ इति । मध्यादं परितश्चाष्टदिक्षु यौचार्यान्दोग्य भेर्याद गलैr ध्वजारोहणम् अथचा दिग्देवतासूक्तान्युच्चार्य रामनाथं गद्यधषणम कारयेत् । एवं बलिं निर्वोऽप्याऽघोप्य ग्रामं प्रदक्षिण कार्यत्या यूथाधिपपृष्ठे चतुम्साल व्यपोह्य सप्तताले या यथार्हमवनतं वनत्या मध्ये प्राग्दक्षिणां मणिवज़वैदूर्यमौक्तिकप्रपालस्ततन्मन्त्रैः सन्नयस्य ध्वजदम्ड प्रक्षाल्य ध्वजयष्टि 'यष्ट्याधारेषु योजयित्वा दर्भमालया दण्ड आद्यघोषयुतं बजानष्टि यत्र 1. क. ग्रामेऽपि दिक्ष्वष्टसु. 2. ए. सत्रुध्यन्न 3. म. त्यै परिपारैन्येदेरै मह. 46A. . इदं पदं म. कोशे न दृश्यते. 5. तत्लन्धयाँघोष्य. . . स्यपोहार पनित्या 7. क. यष्घघारे अजटे. १७६ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे विमानं तद्दिगन्तमेतन्मन्त्रेण स्थापयेत् । तन्मूले प्रतिदिक् पादविस्तारोन्नतं पीठं कृत्वा पुण्याहान्ते ध्वजदेवमभ्यर्थी मौद्रिकं हविर्निवेदयेत् । ध्वजावरोहणं यावत्तावद्देवं सप्तविंशतिविग्रहै: नित्यमभ्यर्च हविर्निवेदयेत्। अथवा आपद्युत्सवे प्रधमेऽहनि सयं ध्वजमारोप्याऽघोष्य सद्य एवोत्सवमारभेत । एक्काहोत्सवे ध्वजारोहणं न विधीयते । ध्वजे समारोपिते तमस्थाः तदुत्सवावभृथात्पूर्वं ग्रामान्तरं न गच्छेयुः । गतानां महाव्याधिर्भ इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे उत्सवघोषणं नाम एकनवतितमोऽध्यायः ।। ।। अथ द्विनवतितमोऽध्यायः ।। अथोवं शिबिका ‘रथयन्त्रहोलादिनानाविधयन्त्ररङ्गान् मालादीपधूलदी पहस्तदीपान् बहु सङ्गृह्य भेरीपटहकाहलमृदुखमर्दलगोमुखतालझश्नरीवल्लरीवञ्जुल जयघण्टिका शङ्खवीणावेणुमृदङ्गपणवभाण्डादिवाद्यानि सङ्गृह्य तद्वादको नर्तकगायकांश्च भक्तान परिचारकांशाहूय छत्रचामरबर्हिणतालवृन्तध्वजपताकादीन लङ्कारान् सर्वानपि, अशक्तश्चेत् परिच्छदान् हविर्द्रव्याणि सम्भारानपि सम्भूत्य उत्सवादिदिने देवालयं संमार्य गोमयेनोपलिप्य छत्रचामरपझोत्पलादिकुसुमानि पूर्णकुम्भपालिकादीनि गजाश्वसिंहचक्रवाकहंसध्वजपताककदलीक्रमुकादिरूपाणि पैष्टिकादिपञ्चवर्णा: कारयित्वा आलये सर्वत्र धूपदीपैश्च वितानध्वजदर्भमालास्तम्भ वेष्टनपुष्पदामाद्यलक्झरैरलङ्त्य द्वारेषु क्रमकपूर्णकुम्भाऊरान् सन्न्यस्य ग्रामवीथीः। संशोध्याभ्युक्ष्य कदलीक्रमुकपूर्णकुम्भादुरध्वजादिभिरलहृत्य तट्टामवासनिो जना अप्याभरणगन्धमाल्यैरलये । 1. क. यद्युत्सव. 2. सद्य इति B. शेपु न दृश्यते. 3. च, गतवतो नाम. 4. क. ररुड. 5. क, प्रदर्दरटकर. B. . टकर द्विनवतितमोऽध्यायः १७ ७ अवभृथा कुरः उत्सवे प्रथमेऽहनि सायं विष्वक्सेनं चक्रज्य सप्तत्रिंशत्युपचारैरभ्य अलहृत्य यानं वाहनं वा समारोप्य छत्रपिञ्छचामर्गादिषु पञ्चमात्यैरलहूतंखनित्रय पालिकाछिद्रकुम्भशरावान् ध्वजपताकदीश्व पुरस्कृत्य याद्यघोषसहिते गत्वा अवभृथादुरार्पणार्थ मृदं गृणीयात् । । 'ग्रामादालयाद्वा प्राया चेत्सर्ज समृद्धिः आग्नेय्यां राजकोपः सौम्यायां पुत्रसमृद्धि. एशान्या सर्वसुखावाप्ति२ ।। तस्मादैशान्यां } सौम्याय वा देशं गत्वा शुन्हे मनोरमे गोचर्ममात्रमुषकिंप्य चतुरङ्गुलमपत्रमपोह्य ऊर्वचनमैशान्ये न्यस्तमौलिक भूदे नवार्धतालमाने नोपकल्प्य मूर्तिमन्त्रैरभ्य’ पुण्याहं वाचयित्वा अनुज्ञाप्य ललाटे बाहो. बक्षसि स्तन्योर्वा उदङ्मुखः प्राङ्मुखो वा ‘न्य खना' मीति । मृदं सौपर्णे राजते ताने कोस्ये मृण्मये वा पात्रे गृहीत्वा प्रदक्षिणं आनय प्र वेश्योतरे पूर्णस्मन् या सन्न्यस्य तीर्थदिनात्पूर्वं नवमे सप्तमे । पञ्चमे त्र्यहे या रात्रौ सुमुहूर्ते पूर्वोक्तेन विधिनाऽकुरानर्षयेत् । अथ प्रदोषे गुरुमभिपूज्य देवेशस्य विशेषपूजामुत्सवाच यजमान कारयेत् । देवेशं संस्नाप्य प्रभूतं हरिः निवेद्य देवीभ्यामर्चकमुनिभ्यो नहरे शानाभ्यां गरुडचक्रविष्वक्सेनानां अन्यपरिवारदेवानाय शक्तश्चेद्धार्निवदयेत् । तद्दक्षिणेऽग्निकुण्डे अग्निं परिषिच्य वैष्णवं विष्णुसूक्तं मूर्तिमन्त्रानाज्येन देवेशाय हुत्वा तद्दिनाधिपमन्त्रपूर्व तदालयगतपरिपढेवेभ्य: सभ्यध *मूर्तिमन्नै हुत्वा आज्यमिश्रेण चरुणा च तथैव जुहुयात् । 1. क. ग्रामादित्येव, 2. B. सबंदु मनिवृत्तिः 3. के. तस्मादैन्द्रामैशान्या या. 4. क. उपलिप्य. 5. क. उदङ्मुखः प्राङ्मुखो नेति नास्ति. स्तनयोबदरे वा इत्येव. 6. चतुर्मुर्तिमन्त्रे . गशक्तिश्चेत. 7. ग. १७८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीडये ज्ञानकाण्डे द्रोणैः द्रोणाचैः । आढकैर्वा तण्डुलैः पक्वमन्नं कटाहे प्रक्षिप्य मुद्र निष्पावकुलुत्थतिलतिल्वैः पक्वैः अपूपैः लाजैश्च युक्तं कृत्वा तबलिद्रव्यं तोयपुष्प गन्धधूपदीपाक्षतश्च सङ्गृह्य चक्रशान्तगरुडान् बलिञ्च क्रमेण नीत्वा एतेषां बिभ्बाभावे दारुणा पीठानि कृत्वा तदालये तत्तन्मूर्तिमन्त्रैः पात्रेष्यबाराध्य नयेत् । द्वारपालादितदालयगतदेवेभ्यो बलिं निर्वाप्य ग्रामेऽप्यष्टदिकसन्धिष तद्दिग्देव लोकपालेभ्यो देवेभ्यो भूतेभ्यो नागेभ्यो राक्षसेभ्यो वैरोचनगणेभ्यश्च मध्य प्रागाद्यष्टदिक्षु च क्त्तन्नाम्ना नमोऽन्तेन तोयपुष्पगन्धधूपदीपाक्षततोयादि दत्वा बलिं निर्वाप्य तोयं दद्यात् । पूर्व तोयं ततः पुष्पं बलिमन्ते तोयं दद्यादिति । एतबलिं दत्वा ‘देवालये अत्राऽगस्ताः सर्वे वैष्णवं बलिं ‘भुञ्जन्ताम् । तदमृतं यथेष्टं सगणाः भवन्तो भुञ्जन्ताम् । इत्युक्त्वा प्रदक्षिणं गच्छेत् । भूतेभ्यो यक्षेभ्यो राक्षसेभ्यो नागेभ्यः पिशाचेभ्य। सर्वभूतेभ्य’ इत्युक्त्वा प्राग्दक्षिणमध्य मोतरावकाशेषु यथाक्रमं ‘बलिं दद्यादित्यन्ये । ग्रामसन्धिषु सर्वत्रैवं बलिं निर्वाप्य आलयं प्रविश्य भूतपीठे बलिशेषं निर्बपत । अथौत्सवं बिम्बं तदभावे कौतुकं वा कौशेयार्थे: श्वेतपीतकृष्णवर्णाः वस्त्रैः किरीटकेयूरहाप्रलम्बयज्ञोपवीतकटकाङ्गुलीयकमकरकुण्डलकटिसूत्रोदरबन्य नावैः सौवणैः मुक्तामणिमयैराभरणैः सुगन्धैः पुष्पमाल्यैः गन्धैरप्यलङ्गत्य वेदाह’ मिति देवमुद्धृत्य शकुनसूक्तेन हस्ताभ्यां नीत्वा यानमारोप्य प्रभामण्डलमप्यलङ्गत्य योजयेत् । देवेशेन देव्यावपि समारोपयेदिति केचित् । तत्रैव पाद्याचैरभ्यर्च मुखवासं दत्वा अग्रतो ध्वजपताकादीन् ततो यन्त्ररान् सर्ववाद्यानि गायकान् धूपदीपानषि क्रमेणैव गमयेत् । ततो दवेशं 'रथे छत्रैः पिञ्छै: चामरैः बर्हिणैस्तालवृन्तैः अन्यैरलङ्कारैः सौबणैः नानाविधाकारैः परिच्छदैश्च परिवृतं नीत्वा 1. क. निक्षिप्य, 2. B. म. नागमुख्येभ्यः यक्षेभ्यः पिशाचेभ्यः सर्वभूतेभ्यः. 3. क. देवयानागताः । च. देवयात्रास्थाः ते : ३. है. 4. भूतान्तं. 5. क. अमृतं. क. तदप्रातः. 6. म. सलिलं. 7. क. शिबिकायां. द्विनवतितमोऽध्ययः १९७९ आलयं प्रदक्षिणीकृत्य शनैः प्रमञ्च सर्वशद्यघोषत्तगेयजयशब्दैः स्तोत्र ध्वनियुतं प्रदक्षिणं कारयेत् । यानस्थदेवाय मुखपासफलादीन्यपक्वानि भक्ष्याणि च अमन्त्रकं निवेदयेदब्राह्मणादीनाम्'। ग्रामादीनेषं प्रदक्षिणीकृत्य आलयं प्रविश्य आस्थानमण्डपे संस्थाप्य नृत्तगेयाचैश्च राजवदुपचारैः सम्पूज्य अर्चनोक्तेन स्नपनोक्तेन वा क्रमेण संस्नाप्य प्रभूतं हविः निवेदयेत् । यावदवभृथं तावदन्दनेषु नित्यमेवं सायं प्रातरुत्सव माचरेत । तदर्थमागतान् सर्वानपि भोजयेत । उत्सवदेवत्यानि प्रथमं ब्राह्म द्वीतीयमार्ष तृपयं रौद्रं चतुर्थं वासवं पञ्चमं सौम्ये षष्ठं वैष्णवं सप्तमं सर्वदेवत्यमष्टम याम्यं नाम रूपें दिनम । तस्मात तद्दिम तद्दिनाधिपदैवत्यमन्त्रपूर्वं सन्ध्याधिपदैत्रत्यञ्च । प्रातः सन्ध्याधिपा इन्द्राणी साय मीशाना वारुणी । एवं सन्ध्याधिपदैवत्ययुक्तं परिषद्देवानां मूर्तिहोमं जुहुयात् । दशमादित्रिंशद्दिनान्तानां सूर्याग्निकुबेरकुमारवायुविष्णुप्रजापतेबृहस्पतिगरुडदुर्गा चक्रनितिथीमहीविष्वक्सेनाषाञ्चजन्याश्विनीविश्वेदेवारनीटसर्षपितसर्वदा इत्येताः यथाक्रमेण दिनानामधिदेयाः । तस्माद्विनदेवत्यपूर्वमेव होतव्यमिति । एतेषु अवभृथदिने सर्वदधत्यं होतव्यमिति केचित् । । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे उत्सवसम्भाराहरणाद्युत्सवदेवत्यनिर्णयो नाम द्विनवतितमोऽध्यायः ।। 1. क. अन्यस्मादन्यानि घ म. अन्नादन्यानि पक्वानि य इत्यधिक परिदृश्यते. 2. क. द्वात्रिशत्. 3. के, भूत. B. भूताधि. 4. क. पितर. 5. B. क्रोशमात्रे तीर्थदिनात्पूर्वदिने मध्याहे पूजान्ते देवं प्रणम्य कक्ष्यासुरिवायुतनानाविधोपायनै रनकृत्य अथवा प्रथमप्रादर्शयार्चितं बिम्बं वा अलङ्कत्य यानमारोप्य मृगयोचितसरान्। सम्भूत्याजयानरशार्दूलादिभिरन्यै विनोकितवनानि परिवृत्य शीघ्र श्रीदेवीं वा अलंकृत्यार्चनान्ते शिबिकायामारोप्य श्रीभूपरिवृतदेयं अनुनयेत् । प्रदक्षिणक्रमेण यथा तथैवानयित्वा आलय प्रविश्य तद्रात्रौ पूर्वपर्ययुत्सादीन् कारयेत् मृगयोत्सवः १८० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे ।। अथ त्रिणवतितमोऽध्यायः ।। तीर्थदिनात्पूर्वरात्रावुत्सवान्ते देवेशमभ्यर्थ हविर्निवेद्य चक्रञ्च ग्राम मालयं वा प्रदक्षिणं कारयित्वा च तीर्थजले संस्नाप्य आलयं प्रविश्य दक्षिण पार्श्व 1भवतः संस्थाप्य पुण्याहं वाचयित्वा प्रतिसरं बद्ध्वा पूर्ववच्छयने देवेश शाययित्वा नूतगेयाभ्यां रात्रिशेषं नयेत । प्रभाते स्नात्वा देवमुत्थाप्य त्रयो दशोपचारैरर्चयेत् । यस्य देवस्य यदर्थ प्रतिसरबन्धनं कृतं तत्समाप्त्यन्तं ताक्तस्य हविर्निवेदनं प्रतिषिद्धम् । तदालयगतदेवानां सर्वेषाभित्येके । देवेशं तथैवालहृत्य प्रातः पूर्ववत्प्रदक्षिणं कारयित्वा आलयं प्रविश्य संस्थाप्य विमानाइणे गोमयेनोपलिप्य तत्र उलूखलमुसलौ सन्न्यस्य तयोः। बशानावभ्यर्य हरिद्रामादाय प्रोक्ष्य तस्य लक्ष्मीमावाह्य श्रिये जात इत्युलूखले हरिद्रां प्रक्षिप्य आचार्यः अतदेवादिना पेषयित्वा तच्चूर्णाः द्वादशाष्टौ चतुरो द्वावेकं वा कलशानापूर्य अग्रे निधाय सिनीवालीं तस्मिन्नराध्य तच्चूर्णेन देवेशं संस्नापयेत । तच्चूर्ण यश्शिरसि विन्यसेत् तस्याशुभानि नश्यान्त । मध्याहे ततो देवेशं चक्रञ्च प्रामं प्रदक्षिणं कारयित्वा समुद्रे नदीं तटाकं वा शुद्धजलं गच्छेत् ।’ योजनादर्वाक न गच्छेत् । अथवा विष्ण्वालयसमीपस्थं तोयम । तस्य पादावसेचनात् गड़गाजलसमं तस्मात्तत्र वा तीरे देवेशं तत्प्रमुखे चक्रञ्च संस्थाप्य अग्रे पञ्चकलशान् जलैरापूर्य मथ्यप्राग्दक्षिणपश्चिमोतरेषु सन्न्यस्य तेषु मृत्कुशपुष्पगन्धाक्षतानि क्रमेण प्रक्षिप्य देवेशमभ्यर्य स्नपनोक्तमन्त्रैरेव तत्कलशाम्भोभिः देवेशमभ्युक्ष्य तच्छेषजलेनॐ चक्रञ्च संस्नापयेन् । ततो 1. B. भगवन्तं. 2. क. अभ्यर्चयत्. 3. इत आरभ्य पेषयित्वेत्यन्तं. B. कोशेपु नास्ति, 4. क. क्रोशादर्वाक् गच्छेत . 5. क. भवेन. त्रिणवतितमोऽध्यायः १८१ देवेशं चञ्च जलेऽपि मज्जयेत् । चक्रमेव वा । तत्तीर्थतोये ये स्नाताः ते सर्वेऽपि सर्वपापैः प्रमुच्यन्ते । अथ देवेशं पूर्ववद्यानमारोप्य देवालयं प्रवेशयेत् । अवभृथं द्वैिव कुर्यात् । रात्रावुदकस्याशुचिभावात् महान् दोषो भवेत् । ऐकाहिकोत्सवे च पूर्वरात्रौ विशेषपूजान्ते प्रतिसरं बद्धवा पुनस्तदह्नि मध्याहे विमा हविर्निवेदनं होमञ्च आज्येनैव हुत्वा पूर्ववद्बलिं निर्वाप्य देवं यानमारोप्य तदा सकृदेव ग्रामं प्रदक्षिणं कारयित्वा पूर्ववत्पूर्ण संस्कृत्य संस्नाप्य तीर्थे निमज्ज्य अवभृथं कुर्यात् । ध्वजारोहणाडुरार्पणहविर्निवदनहोमबलि प्रदानैश्च विना वा कारयेदिति केचित् । तदुत्सवान्ते स्नपनोक्तक्रमेण स्नपनं कृत्वा यथाशक्ति महाहविर्निवद्य एलातक्कोलादि मुखबासब निवेदयेत्। ततो यजमानो गुरवे सुवर्णपशुभूम्यादि दक्षिणां दत्वा परिचारकादीनां सर्वेषां यथाशक्ति दक्षिणञ्च दद्यात् । देवेशं स्वस्थाने संस्थाप्य विशेषपूजां कृत्वा अष्टाक्षरेण पुष्पाञ्जलिं 'वैष्णवैः ऋग्यजुःसामाथर्वभिः मन्त्रैः संस्तूय 'स्वामिन् ! देवेश ! दत्वा प्रणम्य उत्सवाध्वरे प्रमादादप्रमादाद्वा प्रच्युतं न्यूनं तत्संपूर्णमित्यनुगृहाण प्रसीदे' ति दण्डप्रणामं कुर्यात् अथ ध्वजदेवमभ्यर्च हविर्निवेद्य चक्रमदीन् विना बलिद्रव्याणि गृहीत्या आलये ग्रामे तत्सन्धिषु शून्यालये चैत्यवृक्षे जलाशयसभास्थानगोष्ठन्य देवागारादिषु बलिं निर्वाप्य स्नात्वा आलयं प्रविश्य ध्वजमासाद्य, ‘उत्सवेऽस्मिन् “समायाताः सर्वे यान्तु यथाऽऽगताः । समाप्त उत्सवोऽद्यात्र ध्वजोऽयमवरोप्यते – । 1. क. दद्यादानम्य. 2. क. यक्तसंपूर्ण. ट. तत्सर्वं . संपूर्ण. 3. क. बलि. 4. क . गोष्ठागार5. क. समाहूताः B. समाहूयन्ते. छ. उत्सवेऽस्मिन् ये समाहूताः A. ते सर्वे यान्तु यथागतम् समाप्तोऽप्युत्सवात्र, १८२ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये नकाण्डे इत्यानम्य ध्वजदेवं विसर्जयित्वा ध्वजमवरोपयेत् । अथवा तद्दिनाद्ये यहे रात्रौ वा स्वजमवरोपयेत् (‘पौराणिकेषु पर्वतवनाश्रयवापीवेलासासरतीरस्थे च वास्तुरहिते देशे चालये देवस्योत्सवमिच्छतो बल्युत्सवादींस्तदालयं परितः कुर्यात् । एतदुत्सवेन देवेशः सुप्रीतो भवेत् । अनेनैव गोब्राह्मणादि चातुर्वर्यसमृद्धिः सस्यविवर्धनं माल्यं सर्वसम्पत्करमशुभनाशनं प्रामादिशान्तिः सर्वकामावाप्तिले भवन्ति । एतेन सर्वे देवाश्च प्रीता भवेयुः । तस्माद्विष्णोत्सवं भक्तया यः कुर्यात् सोऽयं रहस्यानि प्रकाशानि च पापानि पूर्वजन्मसु इहजन्मनि च कृतानि सर्वाणि मोचयित्वा सर्वकामानवाप्नुयात् । एवं यस्य विष्णोरालयार्चनम ग्निहोत्रं शश्वतं तिष्ठेत स तद्विष्णोः परमं पदं गच्छतीति ब्रह्मवादिनो वदन्ति । एतस्मिन् नित्याग्निहोत्रे ‘थजने चातुर्वर्थेषु ब्राह्मणायाः त्रैवर्णिकाः शस्ताः । चतुर्थः शूद्रोऽनुलोमोऽपि सर्वस्य नेतारं राजानं यजमानं सङ्कल्प्यैव कारयेत् । प्रतिलोमानामन्तरालानां ब्रात्यानाञ्च नैवाधिकार इति कश्यपः । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे अवभृथपुष्पाञ्जलि प्रदानयाजनाधिकारिनिर्णयो नाम त्रिणवतितमोऽध्यायः । ।। अथ चतुर्णवतितमोऽध्यायः ।। पञ्चधा आरि अथ ‘चातुर्वर्णकाः अनुलोमाः प्रतिलोमा अन्तराला ब्रात्याश्चेति जातयः पञ्चधा भवन्ति । तत्र ब्रह्मणादि चतुर्वर्णेषु जाताः चातुर्वर्णका , उत्कृष्टान्निकृष्टायामनुलोमाःनिकृष्टादुत्कृष्टायां प्रतिलोमा, तथा अमुलोभात्प्रति 1. चिह्नितभाग: क. कोके. 2. ख. एतेनोत्सवेन B.सवेन. 3. क. तस्मिन् 4. क. यजमानाः चातुर्वर्ययु. 5. इदं समस्तं पदं दृश्यते सर्वत्र चातुर्वर्णकानुलोमे स्यादि. 6. क, जाति: पञ्चधा. इति. चतुर्णवतितमोऽध्यायः १८३ लोभ्येन ब्रात्याः । तत्र चातुर्वर्णकाः सवर्णिकाः सवर्णादनन्यपूर्वीय सवर्णायां यथाविधि जाताः शुद्धाः । तस्मादेवान्यथा जातास्त्वश्रुतःतेष्घन्यपूर्वायां तु ब्राह्मणात् कुण्डो गोलश्चक्षत्रियात्पदृचिको भोजश्न, वैश्यान्मणिवेधवलयकर्तनवृत्तिः मणिकारः वलयकारश्च, शूद्रादभपालो मालवकः । एते अनुलोमाः शूद्रायां ब्राह्मणात् भद्रकालीपूजनचित्रमर्दलवृतिः' पारशव्यः मृगघाती निषादल, वैश्यायां कक्ष्याजीव्याग्नेयनर्तको ध्वजविश्रावक वृतिरम्बष्ठः कुलालवृतिः कुम्भकारः नाभेरूर्ववप्ता नापितध । क्षत्रियायामाथर्वण कर्मवाहतारोहणसेनाधिपत्यकृत् ब्राह्मणसमः सवर्णः अभिषेकाद्राज्यार्हः ज्योति रायुर्वेदवृतिरभिषिक्तश्च । शूद्रायां क्षत्रियाद्दण्डेषुदण्डधारणवृतिः उग्रः शूला रोहणादियातनावृतिः शूलिकश्च । वैश्यायं वैश्यवृतिः श्रेष्ठत्वभाक् मदयुः अश्वपण्यः आश्विकञ्च । वैश्याच्छूद्रयां काष्ठादि विक्रयकः चूचुकः क्टकर्मा कटकारस्येति । प्रथमे अन्यायाचौर्याच्चरमे । शूद्ब्राह्मण्यादिभ्यो जायन्ते प्रतिलोमाः शूद्राद्रहाण्यां मलापहारी झल्लरीकक्षो नैर्नत्यबासी कालायससीमाभरण: पूवहि ग्रामप्रवेशी वाघीणण्ठ* चण्डालः । राजन्यायां सुरासवादिपण्यः पुल्कसः गाननर्तनजुम्भकवृतिः ऍलकx*। वैश्यायां गवाजमहिषपालनवृत्तिस्तद्रसविक्रयी वैदेहक तैललवणादिजीवी शूदैरप्य भोज्यान्नः अस्पृश्य । चाक्रिकश्च । ब्राह्मण्यां वैश्यात् बन्दी जङ्घारिकवृतिः मागधः। क्षत्रियायो तन्तुवायः कांस्यवृत्तिः आयोगवः दुष्टसतवधाती’ आरण्यककृतिः पुलिन्दश्च । राज्ञा विप्राय प्रतिलोमेषु मुख्यः वेदानर्ह धर्मानुबोधकः सूतः शूद्रवृतिः रथवाहनपरिचर्याजीवी रथकारोति । सूतो द्विजधर्महीनो द्विजैरस्पृश्यः । 1. मर्दनवृतिः. 2. अकजीवी वार्ताधावकवृतिः . 3. क. ह्यात् द्विजभाजः 4. B. बाभ्रकिण्ठः 5. B. मेलकश्च. ( 6. 1.. क. खादी. 7. थ. बोधक्रस्येति १८४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे झापाः अन्तरालात्तथाम्बष्ठादमाजाय समुद्रलङ्घनजीव' नाविकः राजन्यायामधो नापितः मङ, तथा वेणुकः चर्मकारश्च । चूचुकात् क्षत्रियायो मत्स्य बन्धश्च वैश्याय चास्मात् समुद्रपण्यजीवः सामुद्रधु । व्रात्याद्वैदेहकात्प्रथमयो चर्मकार सूचीजीविनौ' +आयोगवात्तापजीविखनक । ननकान्नपाय वस्त्रनिर्ण जक' शूदैरस्पृश्यः उर्बन्धकश्च । पुल्कसाद्विप्राय रजोनिर्योजकः । तस्य चण्डालात् श्वमांसभोजी श्मशानवासी च श्वपचश्चेत्युच्छिष्टाः प्रोक्ताः तृणान्तर सम्भाष्याति समासः । व्यासस्त विकल्प्यमानः सङ्ख्यां नावगाहते । ततो विमृश्यास्ता जातयः तापु तासु वृत्तिषु राज्ञा विनेतव्या इत्युपन्यस्पतीत्युपन्यस्यति । इति श्रीवैखानसे भगवच्छात्रे कश्यपप्रोक्ते ज्ञानकाण्डे जातिपञ्चक सङ्करजातिविवरणं नाम चतुर्णवतितमोऽध्यायः ।। ।। अथ पञ्चनवतितमोऽध्यायः ।। अधातो निष्कृतिं व्याख्यास्यामः । 5‘शान्त्या शान्तो भवेद्दोषो व्याधित स्यौषधैर्यथेति ब्रकेतारो वदन्ति । तस्मान्न्यूनातिरिक्तेषु सर्वत्र तत् क्षणादेव शान्तिं कुर्यात् । न कुर्याच्चेत् राजा राष्ट्रे च विनश्यति । तस्माद्वैदिकेषु सर्वेषु

  • क्रियाविपर्यासे द्रव्यहीने संस्कारादिदोषोपशमनार्थं प्रायश्चित्तमिति प्रायश्चित

निर्मितम् । द्रव्यहीने द्रव्यहानिः क्रियाहीने क्रियाहानि: मन्त्रहीने तत्सर्वं नश्यति । भूपरीक्षामकृत्वा अज्ञानादर्थलोभाद्वा विष्णुयज्ञ आरब्धचेत् महत्तरो दोषो भवति । तदुपशान्त्यर्थं तत् स्थाने गोमयेनोपलिप्य श्रामणकाग्निं 1. B. लंधनौजीवी. 2. ल. कर्मकारश्च. 3. B. वल्लिकाजीविनीौ. 4. B. निस्सेजक. ३. छ. सा शान्तिः | शोभवो दोषः तस्याः । शान्तिः निष्कृतिः. 6. ग. क्रियातम्. 7. श. पुण्यक्रियाहीने. " " पञ्चनवतितमोऽध्यायः १८५ साधयित्वा भगवन्तमग्नेर्दक्षिणतोऽभ्ययं सप्तविंशतिभेदैराज्येनाहुतिसहनं हुत्वा भूमियनं कृत्वा अतो देवा इत्यार्षे भूतदैवत्यं च हुत्या आशीर्भिराघोष्य अग्निं विसृज्य वृषभचतुष्कं दक्षिणां दद्यात् । युगलाङ्कालादीनामुक्तवृक्षालाभे भगवन्तमभ्यर्य 'सुवर्णभरैरलङ्कृत्य शक्तिको दक्षिणां दद्यात । युगे प्रमाणहीने वैष्णवं सीरे प्राजापत्यमायसे (?) याम्यं लाङ्गले रौद्रं भौतिकं, हले वैष्णवम् । एतेषां भेदने शीर्णा रज्जुछेदनेः अग्निं साधयित्वा अतो देवादि ब्राह्म प्राजापत्यं गारुडं भतिकं महाव्याहृतिमाज्येन हुत्वा देवमभ्यर्थ रूप्यदानं कुर्यात् । हीनाङ्गो बलीवर्दे प्राजापत्यं रौद्रमार्ष वैष्णवमाज्येन जुहुयात् । कर्षणकाले व्रणयुक्ते वृषे सहस्रशीर्षादीन् विष्णोर्नु कादींश्च शान्तिं हुत्वा निष्काधिकं दक्षिणो दद्यात् । बलीवर्देषु सुषुप्तिभ्रमण पतनेषु पुण्डरीकाग्निं साधयित्वा आज्येनाहुतिसहस्ने विष्णुगायत्र्या हुत्वा' पुनः कर्म प्रवर्तयेत इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे भूपरीक्षाहीनप्रायश्चित्तादिविधिर्नाभ पञ्चनवतितमोऽध्यायः ।। ।। अथ षण्णवतितमोऽध्यायः ।। कर्षणादौ निष्कृति कर्षणले कपालास्ति”रोमनखदन्ततुषभस्मपाषाणादिदर्शने तत्तदपोह्य पञ्चगव्येन आपो हिष्ठेति तिसृभिः प्रोक्ष्य भूमियनं कुर्यात् ।भूमिदानं कृत्वा गव पश्चात् निवेदयेत् । मन्त्रहीने सारस्वतं वैष्णवं रौद्रं हुत्वा कपिलाचतुष्कं दद्यात् । क्रियासङ्गरे महाव्याहृतिं सहस्राहुतिं च । जुहुयात् । गवां सस्यनिवेदने 1. B . सुवर्णभाण्डैः2. ग. जीरों. 3. B. हुत्योष्य, 4. ग. लोह 5. ग. कुर्यात्. १८६ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे हीने गोदानसूक्तं शान्तिं च हुत्वा कृष्णवृषभं शुक्ललिङ्गं विप्रेभ्यो दत्वा गोष्ठे पलालभारमुत्सृजेत् । विष्वक्सेनपूजाहीने तत्तन्मन्त्रैः तिलसर्षपमिश्रचरुणा हुत्वा त्रिनिष्कं वा दक्षिणां दद्यात् । लोहबेरहीने दारुणा कृत्वा अतो देवादिना आज्येन शताष्टवारं जुहुयात् । शान्तिहीने विप्रशतं भोजयित्वा ऋत्विजां च दक्षिणां दद्यात् । तरुणालयविहीने तरुणालयविहीने सर्वनाशः । तस्मात पौंडरीकाग्निं साधयित्वा अजहोमं हुत्वा वृषभैकादशं दक्षिणां दद्यात् । यथोक्तं कारयेत् । चपद्मावटे कपालास्थिशिलादिदर्शने वैष्णवं भूमिदैवत्यं हुत्वा कृच्छे चरेत् । तत्र प्रक्षिप्तषर्षभो तत्काले प्राजापत्यं वैष्णवं जुहुयात् । जलस्य विपरीते ब्राह्म वारुणे घटे भिन्ने यज्ञोपस्करनाशे । यागसङले कलहे रुधिरस्रावे च वैष्वक्सेनं गारुडं वैष्णवं जुहुयात् । वामावर्ते जले तस्मिन् ब्रहपद्मावटे वारुणं वायव्ये भूमिदेवत्यं यजेत् ।‘सकुलं चेत् अतो देवादि ब्राह भौमं वारुणं गारुडं यजेत् ।पांसुच्छन्ने जले अधरोत्तरे पार्श्वस्थे सति ब्राहमं वारुणं सहस्रशीर्षाद्याज्येन जुहुयात् । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे कर्षणादिहीनप्रायश्चित्तविधिर्नाम षण्णवतितमोऽध्यायः ।। १: क. शताष्टावरं. . सकुलं चेत् दौवारिकं. . ग. सहस्रशीर्षाचेन. 23 ८७ ।। अथ सप्तनवतितमोऽध्यायः ।। शङ्ग : स्थापनकाले भग्नोत् वैष्ण्वं ब्राह्म जुहुयात् । रज्जुछेदने याम्यं वायव्यं वैष्णवं जुहुयात् । इष्टकाग्रविपर्यासे गर्भन्यासहीने प्रस्तरे सङ्गले हीनाङ्गो प्रमाणे हीने दोषयुक्ते विहीने द्वारगृहभिस्यादीन हीनाधिक्ये अङ्गहीने विमाने यजमानाचार्यविपर्यासे पौण्डरीकाग्नेि समाहरेत् । विमानाङ्गवैकल्ये 'अथोत्पाताशनिपातधूमादिभिः मन्दिरे स्पन्दिते महाशान्तिं । हुत्या विप्रशतं भोजयित्वा दक्षिणां दद्यात् । भुवापतङ्कवाटबोधिकोत्तरस्थूणादीना मालये दोषयुक्ते जीर्णे वा क्त्तदपहायान्यं संयोज्य प्रोक्षणैः प्रोक्ष्य तद्देवत्यं हुत्वा जयेत्' सम्यक् संहिते विमाने त्वनारब्धे ध्रुवपे अब्दातीते महाशान्तिं हुत्वा सहस्रभोजनं च कृत्वा शक्तितो दक्षिणां दद्यात् । शून्ये तथाऽब्दे द्विगुणं द्विगुणसारभेत । द्वादशाब्देषु विष्णुयागं कृत्वा हरिशङ्करबेरं वा दशाब्दं द्वादशाब्दे वा समारभेतेति विज्ञायते । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे जलादिविपरीत प्रायश्चित्तविधिर्नाम सप्तनवतितमोऽध्यायः ।। अथ अष्टनवतितमोऽध्यायः ।। दारुसङ्ग्रहणादै दारुसङ्ग्रहणकाले ‘निमित्तेषु विपरीतेषु दृष्टेषु स्नात्वा महाशान्ति हुत्वा अष्टाक्षरमष्टसहस्रमावर्य सौदर्शनेनात्मानमभिमृश्य दक्षिणां दत्वा कर्मारभेत । 1. ख. अभ्युत्थात. 2. B. स्कन्दे A. स्पन्दे. 3. B. दशांशाद्वादशायुतं. 4. स. निमितानि. १८८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे उक्तवृक्षालाभे अन्यं वृक्षे सारवन्तमादाय शान्तिं हुत्वा निष्काधिकदक्षिणां दत्वा आहरेत । अनिष्टदिक्पतने अन्यालाभे महाशान्तिं हुत्वा आहेत ? शूल कल्पनाहीने विपर्यासे सहप्ताहुति हुत्वा शान्तिं संवाच्य आशीर्भिराघोष्य देवमनुमान्य दक्षिणां दत्वा आरभेत । उक्तरस्नालभे अग्निं परिस्तीर्य अरनेर्दक्षिणतो रत्नत्रयमभ्यर्यं तेभ्यो हुत्वा सङ्गृह्य तत्तद्रत्नमिति मनसा ध्यात्वा क्त्तन्मन्त्रेण स्थापयेत् । तोरपि पारदमादायैवं समाचरेत् । बीजानां यवं सोममभ्यर्च हुत्वा न्यसेत । रत्नानां सङले मन्त्रहीने वैष्णवं जुहुयात् । काष्ठमृद्रञ्जुशर्कराम्बरवर्णादीनां योगकाले क्रियाहीने विपर्यासे शान्तिं हुत्वा देवमनुज्ञाप्य दक्षिणं दत्वा आरभेत । 'अक्षिमोचनकाले अतिभ्रमन्त षण्मण्डलाधिपमन्त्रान् शान्तिं हुत्वा पश्वादक्षिमोचनं कुर्यात् । मन्त्रद्रव्यक्रियाहीने अक्षिमोचनान्ते शान्तिं विधानेन हुत्वा दक्षिणां दद्यात्। सामान्प्रयातम भूपरीक्षाद्यक्षिमोचनान्तं यद्यक्रियाविहीनं तस्य शान्तये तद्दिने पौण्डरीकाग्नौ महाशान्तिं हुत्वा आरभेत । उक्तशिलालाभे अंजननिभामादाय हिरण्ये दिग्देवताभ्यो हुत्वा अष्टाक्षरमष्टसहनं जप्त्वा विष्णुमभ्यच्र्याहरेत । शिलायं गर्भदर्शने तदपहाय दोषशान्तिं हुत्वा अन्यत् शिलाप्रहणमारभेतिति विज्ञायते । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे दुर्निमित्त दर्शनप्रायश्चित्तविधिर्नाम अष्टनवतितमोऽध्यायः ।। ।। अथ एकोनशततमोऽध्यायः ।। युवकौतुकयोरनानुरूप्ये अथ ध्रुवस्यानुरूप्यविपर्यासे कौतुके प्रमाणहीने अन्यालयकृते नृपराष्ट्रविनाशाय भवति । तस्मादपनीय महाशान्तिं त्रिरात्रं हुत्वा देवं स्थापयेत्। स्थापिते नवे कौतुके ‘अन्यस्मिन् पश्चात् अन्यसंवेशनं नाचरेत् । लोहगौरवं 1. A. अक्षिमोक्षण. 2. छ. धुबानुरूपस्य विपर्यासे३, अन्यस्मिन्निति स्थाने निवेश्य इति . ग. कशेद्रश्यते. एकोनशतमोऽध्यायः १८९ कुर्यात् चेत् शान्तिं हुत्वा पूर्ववदाचरेत् । जातरूपं विना अन्यलोहमिश्रितं बिम्बं न स्थापयेत् । स्थापिते तदपनीय पूर्वबहुत्वा । अन्य सस्थापयेत् । जीर्णासन्यानादिषु पीठप्रभाबनतावन्यलोहकते च शङ्खचक्रादिहीने दर्भिक्षव्याधिपीडाफर तस्मादवश्यं सन्दध्यात् । मन्त्रहीने मधूच्छिष्टे विधानेन अब्जाग्नौ ब्राहां प्राजापत्यं सौरं सौम्यं वैष्णवान्तं हुत्वा ब्राह्मणानन्नेन परिवेष्य शक्तितो दक्षिणां दत्वाऽऽरभेत । अङ्गोपाङ्गाहीने अवकुण्ठिते शीनें बिम्बे अर्चनं । यदि चेत महत्तरो दोषो भवति । तस्माज्जीर्णकौतुकमार्गेणापहायान्यं स्थापयेत्। सौवर्ण बिम्बं जीर्ण न त्याज्यम् । लोहवत्कृत्वा नवीकृत्य स्थापयेत् । उपाङ्गे दोषयुक्ते तत्तत्प्रतिसन्धायथं पूर्ववद्रुत्वा बिम्बशुद्धि कृत्वा स्थापयेत् । अनधिवासिते बिम्बे स्थापिते राजराष्ट्रविनाशाय भवति । अज्ञानादर्थलोभाद्वा स्थापितं चेत् महाशान्ति हुत्वा पलादधिवास्य स्थापनं सम्यगाचरेत । स्थापनात्पूर्वमङ्गवैकल्ये तत्तत् प्रति सन्धाय स्थापयित्वा शान्तिं हुत्वाऽऽरभेत ।तयनमोक्षयि हित्वा स्थापितं चेदज्ञानौ त्रिशतं वैष्णवं हुत्वा तदालयगतदेवानां चतुर्भिर्मुर्तिमन्तैश्च हुत्वा सहआहुतिं हुत्वा सहस्रभोजनं कृत्वा स्थापयेत् । संवत्सरेऽतीते लोहमयं भवतीति कश्यपः । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे कोतुकप्रायश्चितविधिर्नाम एकोनशततमोऽध्यायः ।। ।। अथ शततमोऽध्यायः ।। अनुक्तमुहूर्ते स्वामिते अथ स्थापनानुक्तनक्षत्रे मुहूर्ते स्थापिते अब्जाग्नौ धात्रादिभूतान्तं च हुत्वा ब्राह्मणान् भोजयित्वा पुनः स्थापनं कुर्यात् । स्थापकैः दोषयुक्तैः अन्यै 1. छ, यदि कृतं चेत् B. बिम्बाणुना यद्यर्चित चेत् 2. छ, सैवर्ण जातरूपमयं. 3. क. प्रतिसंधाप्य बिम्बशुद्धि १९० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे रनुद्ध स्थापिते पूर्ववच्छुत्वा विप्रशतं भोजयित्वा हिरण्यभूगवादिदक्षिणां दत्वा पुनः स्थापनं कुर्यात् । पदाधिनी मीनादौ यजमानाचार्यत्विगादिविरोधे 'येन केनचित भईनीशापनहननतर्जनादयः तेषां यदि वर्तन्ते तत्र ब्राह्म पाञ्चभौतिकं वैष्णवं श्रीभूदैवत्यं रौद्रं सारस्वतं बार्हस्पत्यं हुत्वा आशीर्भिरभिनन्द्याऽऽरभेत । तत्रान्यविद्धे तु ब्राह्म प्राजपत्यं वैष्णवं जुहुयात् । तत्तत्कर्मकरविद्वेषेऽपि वैष्वक्सेनं जुहुयात् । रोदने रुधिर श्रावणे पतने च शान्तिं हुत्वा दक्षिणां दद्यात् । भरणादौ मरणे अन्त्यजप्रवेशे च महाशान्तिं हुत्वा ब्राह्मणान् भोजयित्वा शान्तिं प्रवाच्य समाचरेत । श्वफ्रकाद्युपहतौ प्रवेशे च अग्निशालायां तदद्रव्यार्हकं शौच कृत्वा वास्तुहोमान्ते वैष्णवं हुत्वा शक्तितो दक्षिणां दत्वा पुण्याहान्ते समारभेत । धफाफसूकरादिभिः बिम्बस्पर्शने पञ्चगव्यैः प्रोक्ष्य पुण्याहं वाचयित्वा हेमरूप्यं स्वशक्तितो दक्षिणां दद्यात । उच्छिष्टादिभिः स्पृश्यते यदि बिम्बं कुशोदकैः प्रोक्ष्य पुण्याहान्ते दक्षिणां दत्वाऽऽरभत । शयनादीनामभे शयनालाभे अम्बराण्यत्र कल्पयेत । शयनस्थो देव उत्थापितत वैष्णवं श्रीभूमिदैवत्यं हुत्वा अन्यत् शयनमाकल्प्य पुनः शाययेत् । शयनस्थान विपर्यासे सौरं वैनं सौदर्शनं वैष्वक्सेनं जुहुयात् । ऐन्द्रे वास्त्वग्निसंस्थापनं कुर्याच्चेत् ऐन्द्रं वैष्णवं हुत्वा विप्रशतं भोजयेत् । एवमेवान्यदिक्स्थापने तत्तद्दिग्दैवत्यं वैष्णवयुतं हुत्वा भोजनमारभेत । गर्भालये विमाने वा विलीने निभ्ने बाऽकाले फुल ल्यो वास्तुहोमं यदि कुर्यादाग्नेयं वारुणं वैष्णवं प्राजापत्यं व्याहृत्यन्तं हुत्वा पुनः सम्यगाचरेत् । 1. छ, ऋत्विगादीन. 2. छ. सौर सौदर्शनमित्येव. 3. B. लीले निन्ने वाकाले (१) शततमोऽद्यायः १९१ अग्निकुण्डादौ हीनाधिक्येनाग्निकुण्डं कृतं चेत् ब्राहृ सौम्यमाग्नेयं सौरं जुहुयात्। स्थापिताग्निविनाशे मथितारनावाग्नेयं चरुणा हुत्या आरभेत । मथितारन्यलाभे आचार्यगृहाच्छोत्रियगृहाद्वा आहृत्य तस्मै बित्तं न दत्वा आग्नेयेन चरुणा हुत्वा आरभेत । वामावर्ते केशे धूमे गन्धेऽपि विस्फुलिकं कान्त्यां न्यूनाय अतीव विज्वलिते ज्वालावलीढके ब्राहां वैष्णवं व्याहृत्यन्तं हुत्वा ब्राह्मणान् भोजयेत । क्रियामन्त्रविपर्यासे क्रियामन्त्रविषयसे वैष्णत्रमाग्नेये व्याहृत्यन्तं हुत्वा ‘अहमिन्द्र' इत्यग्निं प्रणमेत् । आहुतीनां विपर्यासे ब्राह्म वैष्णवं हुत्वा यजेत । होमद्रव्य विहीने पूर्णाहुतिं व्याहृतिं त्रिराज्येन जुहुयात्, तेन सर्व पूर्ण भवति । अन्तहोमक्रियाहीने सकुनैं या पूर्वबद्धत्या सूक्तं वैश्वानरं जपेत्. सर्वकर्म समृद्धिर्भवति । यज्ञोपस्करवस्तूनां विपर्यासे ब्राह्म वैष्णवं हुत्वा दक्षिण दद्यात् । चरूणां विपर्यासे । अतीते च शान्तिं हुत्वा ब्राह्मणान् भोजयेत् । वैपरीत्येथ गोत्रस्य बिहीने बा आज्येनार्ष वैष्णवं ब्राह्म प्राजापत्यमैन्द्र सारस्वतं चरुणा हुत्वा पुनरारभेत । हीननिष्कृतिमारभ्यैतदन्तं सार्वत्रिकमिति विज्ञायते । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे प्रतिष्ठाप्रायश्चित्तविधिर्नाम शततमोऽध्यायः ।। । अथ एकोतरशततमोऽध्यायः ।। प्रमाणहीने कुम्भस्य दोषो भवति । महाव्याधिः महान मानहीने कृष्णमण्डलेऽर्थहानिः स्पुटिते पुत्रहानिः खण्डिते जातिभृशः वर्णहीने मरणं भवति, 1. स. मम्त्रणां A. शण. 2. ग. रौद्र सारस्वतं. १९२ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे तस्मात्सलक्षणमेवाचरेत् । 'अलक्षणे आहृते तमपहाय वैष्णवं वास्तुदेवत्यं हुत्वा समारभेत । कुम्भपूजनकाले च आचार्यादीनां प्रमणचलननिद्रालस्यमोह क्रोधलोभाद्यनर्थदर्शने महाशान्तिं हुत्वा विप्रक्षतं भोजयित्वा गवादिदक्षिणां दत्वा अन्यगुरुं सङ्गृह्य यागमारभेत । वस्त्रलाभेऽथ कुम्भस्य वैष्णवं वारुणं हुत्वा हिरण्यं दक्षिणां दद्यात । उच्छिष्टाशुचिकाकादिदर्शने तं त्यक्त्वा अन्यमादाय महाशान्तिं हुत्वा आचार्यमनुज्ञांप्याराध्यारभेत । कुम्भे यदि प्रभिन्ने सर्वप्रजामरणं भवति, तस्मात भृश *दुःखान्तं विज्ञाय विष्णुयागं तथा कृत्वा हिरण्यग वाभादीन् दत्वा पुनः समारभेत । विष्णुगायत्र्या प्रणवाद्यया समिदाज्यचरुभिर्द आहुतिसहस्रमजारग्नौ हुत्वा पुण्याहं प्रवाच्य आशीर्भिरभिनन्द्य द्वादशनिष्कं तदर्ध वा दक्षिणां दत्वा आरभेतेति भृगुः महाशान्तिं हुत्वा आरभेतेत्यशिराः रात्रौ प्रतिष्ठायाम् रा प्रतिष्ठा चेत सर्वदोषकरं तस्मादाग्नेयं वैष्णवं सौरं च पथक पृथाष्टसहनं हुत्वा पुनः दिवैव' स्थापन कुर्यात् । अत्विगाचार्यादीनां दक्षिणाहीने तत्सर्वं भस्मसात् भवति । तत्फलमसुराः स्वस्थाः गृहन्ति । तस्मात्तेभ्यो दक्षिणं न हापयेत् । यदि हापयति शक्तो भासः काकोऽपि भूत्वा पुनः क्ततत्प्रेष्यजन्मशतं 1 प्राप्नुयादिति । तस्मात्ते दैववत्पूज्या भवन्तीति विज्ञायते । इति कश्यपप्रोक्ते श्रीवैखानसे भगवच्छास्त्रे ज्ञानकाण्डे कुम्भपूजाविपर्यासादिप्रायश्चित्तविधिर्नाम एकोत्तरशततमोऽध्यायः ।। 1. क. अलक्षणेष्वाहतेपु. 2. क. तदपहाय. 3. कुंभूपूजनाकालेऽपि शान्तिं जुहुयादिति B. कोशेष्घत्राधिकं दृश्यते. 4. छ, दुखं तं B. दुःखं समास्थाय. 5. छ. आज्याहुतिभिः 6. B. सौरं वैष्णवं. 7. B. निर्मन्थ्येऽप्यशे इत्यधिकं१8. B. गूहति. 9. B. तत् जन्मशत. 10.A. प्रायादिति. १९३ ।। अथ ब्युतरशततमोऽध्यायः ।। अर्चनाहीननिष्कृतिः अथैककालार्चने हीने अग्निं समाधाय वैष्णवं भूमिदैवत्यं हुत्वा द्विगुण मर्चयत् । द्विकाले तत् द्विगुणं त्रिकाले त्रिगुणम् । एकाहमर्चने हीने अग्निं परिस्तीर्यं शान्तिं हुत्वा सप्तभिः कलशैः संस्नाप्य ब्राह्मणान् भोजयेत् । द्वितीये द्विगुणं तृतीये त्रिगुणम् । एवं मासान्तं वर्धयति । मासेऽतीते वास्तुशुद्धिं कृत्वा पञ्चाग्नीन् परिस्तीर्य दिग्दैवत्यं हुत्वा अब्जाग्नौ वास्तुहोमं हुत्वा अष्टशतैः कलशैः भगवन्तं संस्नाप्य हौत्रं प्रशंस्य विप्रशतं भोजयेत् । द्वितीये द्विगुणं तृतीये त्रिगुणम् । एवं संवत्सरान्तं वर्धयति । संवत्सरेऽतीते स्थापनं सम्य गाचरेत् । 'द्वादशाब्दातिक्रमे भगवान् न रमेत । तत्र पिशाचब्रह्मराक्षसादयो वसन्ति। तस्मात्तस्मिन् यदीच्छेच्चेत् देवेशं स्थापयितुं सुवर्णहलेन कर्मणादीन् मन्त्रेण कृत्वा अगाधरे पलालभारमुत्सृज्य गोगणय निवेद्य त्रयोदशाहं सप्ताहं । पञ्चाहं त्र्यहे वा विप्रान् भोजयित्वा अगारं नवीकृत्य शुभक्षी वास्तुशुचिं कृत्वा मध्ये अब्जाग्नावब्जहोमं कुर्यात् । विष्णुयागः सर्वत्रारभेत अनियमेषु यागम् । अत्रैवार्षिकं बीजमजं ब्रहवादिनो वदन्ति । तस्मात् शालिपिष्टमयं किष्ककायतमृत्त्रिगुश्यमङ्गोपाङ्गयुतं पशु कृत्वा अग्ने दक्षिणतः संस्थाप्यालहृत्य रात्रिसूक्तेनाभिमृश्य ‘प्रजापते न त्व' दिति दक्षिणे कथं वामे 'त्वघोरचक्षु' रित्युपांशुनैव जप्त्वा ‘चत्वारि शृङ्गे त्युदरमभिमृश्य ब्रह्मासनमास्थाय सुवगृहादीन् ‘सञ्च त्वे जग्मु’ रिति प्रोक्षयति । अध्वर्युर्वदति “ होतरे 'हीति । अत्रैव ‘ अध्वर्यो देवता ‘ इति ‘ओं नमः प्रवक्तू ’ इति होता हौत्रक्रमेणैव स्थापनाधिपानामावाहनक्रमेण जुष्टाकारस्वाहाकारों 1. . . . . न दृश्यते3. . स्थापनाधिपतीनाम्. Bद्वादशाब्देऽतीते2Bउत्सज्येति . ग १९ ४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे कृत्वा अध्वर्युः ‘ब्रह्मन् वयमिदं त्वया सृष्टस्य जगतः सर्वशान्तिदं देवयजनं करिष्यामइति ब्रह्माणं वदति । होतरेहीत्यत्रैवाध्वर्युः । 'अध्वर्यो देवता’ इत्यारभ्य होता ‘हिं ! भूभुवस्सुवरो ” भित्यन्ते ‘जगद्रक्षणार्थं देवयजनं कुरु‘वेति ब्रह्माणं वदति । पश्चात् पशुमभिमन्त्र्य ‘सहस्रशीर्षा’ पुरुषः, पुरुष एवेति शृङ्गौ ‘एतावान्, त्रिपादूर्व’ इत्यक्षिणी ‘तस्माद्विराट् यत्पुरुषे' णेति शीर्ष ‘सप्तास्यासन्, तं यज्ञ' मिति कर्ण ‘तस्माद्यज्ञात तस्माद्यज्ञा ‘ दित्युदरं, ‘तस्मादधा‘इति पुच्छं ‘यत्पुरुषं व्यदधुरिति वृषणौ ‘ब्राह्मणो' स्येतेि लिङ्गं ‘चन्द्रमा मनस’ इति नाभिं नाभ्या ’ दिति पूर्वपादौ ‘वेदाहमेत, धाता । पुरस्तात्यज्ञेन ययज्ञ’ आसी मित्यपरपादौ च क्रमेण छित्वा जुहोति । पश्चान्महाशान्तिं व्याहृत्यन्तं हुत्वा आशीर्भिराघोष्य अध्वर्युप्रभृतीनां पृथक् पृथक् दक्षिणां दद्यात् । स एष विष्णुयागः । इत्येवे त्या पश्चात् शिलास्थापनादि कर्मारभेत । “लोकधर्म विगर्हितानां च निवेदने शान्तिं हुत्वा सप्तभिः फलशैः संस्नाप्य आचार्यः कृच्छे चरतीति विज्ञायते । इति श्रीवैखानसे भगवच्छअस्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे अर्चनाहीनप्रायश्चितविष्णुयागविधानं नाम इतरशततमोऽध्यायः ।। ।। अथ । त्र्युत्तरशततमोऽध्यायः ।। अथातः स्नपननिष्कृति व्याख्यास्यामः । दिवा निशि सन्धिषु यत्र यत्र निमितं स्यात क्त्तत स्नपनकालः । कालातीते नित्यार्चनाय न दाशे भवति । प्रमुखे चोत्तरे वापि स्नपनं करोति । अन्ययोः । नायरेत । न मूलागारे तथाऽचरेत् । विदिक्ष्यैशान्ये वा कुर्यात् । आग्नेये नैर्फते वायव्ये न समाचरेत । 1. B. अध्ययं हनुमन्ते जगस्तृणानं देवयजनं कुरुष्वेतीति पाठोऽत्र कोशेषु दृश्यते. 2. कष्तं 3. B. स. शूल 4. लोकधर्मविरुद्धव्यापारचतुष्कं. 5. B. अन्ययो: यदिखा त्र्युत्तरशततमोऽध्यायः १९५ यदि कुर्यात् शान्तिं हुत्वा पुनरन्यत्र स्नपनमारभेत । शयनस्थे तथा देवे प्रभाते सौरं सौरथं वैष्णवं व्याहृत्यन्तं हुत्वा बेरमुत्थाप्य प्रोक्षणेः प्रोक्ष्याभ्यर्थ आचरेत् । वेद्याः प्रमाणहीने भूमिमध्यान्तमभ्यर्थं 'प्रपायामथवा भूम्य कूर्च वासो वा न्यत्य कुर्यात् । स्नपनार्थं प्रकल्पितं द्रव्यमग्निदग्धं चेत् आग्नेयं वारुणं सौम्यं वैष्णवं च हुत्वा पुनरादयाऽचरेत् । प्रमादात्साधितं पूर्ण कलशं भिद्यते यदि अन्यं कलशमादाय पूर्ववन्मन्त्रेणापूर्याधिदेवमाराध्य द्वादशाक्षरमष्टाक्षरं बा अष्टसहस्रमावर्तयेत । द्रव्याणामेवम । कलशादीनां विपर्यासे त्तत्स्थाने निवेश्याभ्यर्थं विष्णुगायत्रीमष्टशतं जपेत् । एतेषां श्वकाकाद्यन्त्याशुचिस्पर्श तदपनीयान्थमादाय अष्टाक्षरे शतावर्य देवमनुज्ञाप्य तत्तत्स्थानेऽभ्ययं स्नापयेत्। संस्पृष्टं चैवमपनीयाऽचरेत् । द्रव्याणां हीनता स्यात्चेत् जलेन पूरयेत् । उक्तद्रव्यालाभे तत्तत् प्रतिनिधिं स्मृत्वा तद्व्याधिपं वैष्णवान्तं जुहुयात् । मधु (?) अजाविकमहिषीक्षीरदधिस्नापिते शान्तिं हुत्वा पञ्चगव्यैः संस्नाप्य शान्तिं वाच्याऽरभेत । प्रमादान्निदाधेःपतिते बिम्बे तदा संभ्रान्तमानसो भूत्वा उत्थाप्य पञ्चगव्यैः संस्नाप्य प्रोक्षणैः प्रोक्ष्य श्वशे स्थापयित्वा ‘सुवर्छवी’ रिति बिम्बस्य मूर्तेि नाभौ पादे च स्युष्टा भगवतो बले ' नेति भगवन्तं प्रणम्या भ्यर्य वैष्णवं हुत्वा स्थापयेत् । तोरणादिविपर्यासे तदधिदैवत्यं, केवलं विहीने सौरं सौम्यं प्राजापत्यं वैनं सौदर्शनं कृत्वा असफुलमारभेत । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे स्नपन प्रायश्चित्तविधिर्नाम त्र्युत्तरशततमोऽध्यायः ।। ।। अथ चतुरुत्तरशततमोऽध्यायः ।। नित्थबलिनिस्कृतिः सुरर्षिमनुष्याणा बलं यस्मात् प्रवर्धते तस्माद्बलिरिति प्रोक्तम् । बलि मुत्थाप्य विघ्नचेत् येन केनचित् ब्राह्म सौम्यं सौरं गारुडं वैष्वक्सेनं हुत्वा 1. प्रपा व दर्भची बासो वा. 2. A. द्रव्यमेवं कलशादीन. 3. ग. जप्त्वा 4. B. निर्माल्ये. 5. B. अन्येन. 6. B. वैष्णवमिति तत्र . १९६ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे पुनरारभेत । एककाले हीने सप्तभिः कलशैः भगवन्तं संस्नाप्य सौरं सौभ्यं गारुडे वैष्णवमौपासनाग्नौ हुत्वा बलिमारभेत । द्विकाले द्विगुणमेवं सप्तरात्रं वर्धयत् । सप्तरात्रेऽतीते तदालयगतानां तत्तन्मन्त्रैः हुत्वा पुनश्शान्तिं समारभेत । द्वादशाहेऽतीते महशान्तिं हुत्वा देवेश सस्नाष्यारभेत । स्त्रीशूद्रानुपेताशु चिपतितान्त्यजातिस्पर्शने 'च तदपहाय ब्रह्म प्राजापत्यं सौम्ये सौर गारुड़े वैष्णवं हुत्वा आरभेत । बिम्बे प्रमाणहीने भिज्ने फैशीषं वैष्णवं जुहुयाच्छतम् । बलिधारकपतने गारुडं वारुणं वायव्यं बलिदैवत्यं व्याहृत्यन्तं हुत्वा कुर्यात् । उक्तलक्षणयुतपात्रालाभे हविःपात्रं सङ्गृह्य तदरूपं ध्यात्वा तदधिदेवं वैष्णवं हुत्वा बलिमुद्धरेत् । केशकीटादिदूषिते अयोग्याशच्यन्नकल्पिते तत्तयक्तवा बलिं सौर सौम्यमाग्नेय गारुड वैष्णवमार्षमाज्येन व्याहृत्यन्तं हुत्वा आरभेत । एवमेव हविर्निवेदने चोक्तमिति विज्ञायते । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपभोक्ते ज्ञानकाण्डे बलिहीनप्रायलित विधिर्नाम चतुरुत्तरशततमोऽध्यायः । ।। अथ पञ्चोत्तरशततमोऽध्यायः ।। अथोत्सवप्रायश्चितम् । ध्वजपतनभग्नभेदहीनेषु वाजं वैष्णवं व्या हृत्यन्तं हुत्वोत्सवमारभेत । घोषणे होने ब्राह्म प्राजापत्य । सौदर्शनमीङ्करादी दक्षिणारलौ जुहुयात् । चक्रामितगरूयादिपतने गारुडं वैष्णवं सौदर्शनं वैष्वक्सेनं सौरं सौम्यं वैष्णवं जुहुयात् । देवदेवस्य पतने लोकानं च महद्भयम् । तस्मादुद्विग्नमानसो भूत्वोद्धृत्य बिम्बं प्रक्षाल्य सप्तभिः कलशैः संस्नाप्य शान्तिं हुत्वा आचार्य संपूज्योत्सवमारभेत । अहीनं यदि भवेत् तद्विसृज्य अन्यदादाय तदद्यास्थितो शक्तिं तत्रावाह्य संस्नाप्य पूर्ववत्प्रायश्चितं हुत्चोत्सवं कुर्यात् । 1. क. पतने च. 2. क. सौभ्यमिति न दृश्यते. 3. क. जीणे. 4. B. अनेनैव, 5, छ. यो शक्ति. 6. B. यजित्वा. षडुत्तरशततमोऽध्यायः ५९७ यानाद्यदि पतिते बिम्बे पीठात् प्रभेदे पुनः संयोज्य संशोध्य भूमियज्ञ कृत्वोत्सवं कुर्यात् । प्रभायुदाभरणादीनां भेदे चैवं कृत्वा सप्तभिः कलशैः संस्नाप्य शान्ति हुत्वाऽत्रभेत । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे ध्वजपतनादि प्रायश्चितविधिर्नाम पञ्चोत्तरशततमोऽध्यायः ।। ॥ । अथ । षडुत्तरशततमोऽध्यायः ।। उत्सवलिष्कृति-(अनुवृत) बलिपतने बलिरक्षकमभ्यर्य ध्वाजं वैष्णवं हुत्वा बलिमुद्धरेत् । सन्धौ बलिहीने तत्सन्ध्याधिपमूर्तिभिः वैष्णवं व्याहृत्यन्तं हुत्वा पुनर्बलिं क्षिपेत् ।। । वादकाणायकनर्तकाप्सरसां पतने भर्सने क्रोधे ब्राहं गारुडं वैष्णवं हुत्वोत्सवमारभेत । ध्वजपिञ्छचामराम्बरादीनां दहने पतने। गारुडमारनेयं वैष्णवान्तं जुहुयात् । दीपहीने अग्निसूक्तं हुत्वा आग्नेयं धूपहीने बार्हस्पत्यम् ऋत्विगाचार्यादीनां संक्षोभे सप्तर्षिदेवत्यं वैष्णवान्तं जुहुयात् । कालातीते ब्राह्म वैष्णवम् । एककालोत्सवे हीने तडिनाधिपमभ्यर्य शान्तिं हुत्वा आरभेत । द्विकाले हीने द्विगुणमुत्सवमाचरेत्' । नृत्तगेयवाद्यालङ्कार यानाद्यन्यतमहीने ब्रह्म प्राजापत्यं गारुडी वैष्वक्सेनं वैष्णवान्तं हुत्वा सम्यक् कुर्यात् । कलहे रुधिरस्रावे अग्न्युत्पाते शान्तिं हुत्वा ब्राह्मणान् भोजयित्वा पुनरारभेत । अवभृथात्पश्चात् सप्ताहान्नवातद्वा अन्तरे यदि ध्वजावरोहणं न स्यात अनावृष्टिर्भवति । अतो ध्वाजं गारुडं ब्रह्म वैष्णवं हुत्वा देवमनुज्ञाप्य अवरोह येत् । भृत्यवर्गसंक्षोभे भौतिकं वैष्णवान्तं जुहुयात् । तत्कालातीते ब्राह वैष्णवान्तं जुहुयात् ।। अतः समानीयाराधयति । सूरिषु ब्राहं वैष्णवं । 1. B. पमरुत्सवमारभेत. 2. B. धाशधलंकारहीनान्यतमहीने. १९८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे बार्हस्पत्यं सारस्वतं । हुत्वा अभिपूजयेत् । यदद्रव्य विहीनं तदैवत्यमन्त्रान् वैष्णवान्तं जुहुयात् । प्रतिसरबन्धहीने सौम्यं नागाधिपदैवत्यं वैष्णवान्तं हुत्वा बध्नीयात् । अहुरार्पणहीने सौम्यं भूमिदैवत्यं वैम्णवान्तं हुत्वा आरभेत । इति श्रीवैखानसे भगवच्छास्त्रे कश्ययपप्रोक्ते ज्ञानकाण्डे उत्सवबलिपतनादि प्रायश्चित्तविधिर्नाम षडुत्तरशततमोऽध्यायः ।। ।। अथ सप्तोत्तरशततमोऽध्यायः ।। द्वितीयतरुणालयनिमित्तम्, निष्कृतिर्व स्वेदरुधिरपुलक' निम्नोषज्वलनक्षेपानतवर्णस्फुटितजल्पनहसन वल्मीकतृणकवकादिसम्भवे. अहीने महाबेरे गर्भागारे अन्त्यप्रवेशने शीर्थे तलभरो रामें भिने, सुधावर्णानुलेपने मन्दिरे दुष्टे, सद्यस्तरुणालयमारभेत । अज्ञानादर्थलोभाद्वा न कुर्याउचेत् कर्षाराधकयोः ग्रामादीनां च महद्भयम् । तस्मात् द्वादशाहेऽतीते अनुकूलभं वा कारयेत् । द्वादशाहेऽतीते महाशान्तिं हुत्वा वैष्णवान् संपूज्य शुक्तितो दक्षिणां दत्वा आरभेत । मासेऽतीते । महाशान्तिं च हुत्वा विप्रशतं भोजयित्वा देवमनुज्ञाप्य कुर्यात् । पण्मासेऽतीते भगवान् न रमेत । तस्मात् तरुणालये पूर्ववत् संस्थाप्यार्चयेत् । संवत्सरेऽतीते प्रेतावासो भवति । तस्मतरुणलाये देवं संस्थाप्य जीर्णबरं विसर्जयेत । जीर्णवेरत्यागप्रकारः गोवालरज्जुभिः कुशरज्जुभिः । उर्णाभिः तान्तवैः सूत्रैः वासोभिः क्रमा च्छाद्य ‘पूषा ते ग्रम्थि’ मिति सुदृढमाबद्धय राजगोवृषस्यन्दनरथरॐ शिबिका ब्राह्मणानामन्यतममारोप्य आघोष्यालहृत्य समुद्रं समुद्रगां नदीं हद वा । अशोष्यजलाशयमन्यं वा आश्रिस्य तीरे पञ्चाग्नीन साधयित्वा दिग्देवताभ्यः 1. B. निम्नेषु. 2. क. दृष्टे. 3. B. समुद्र बा. सप्तोत्तरशततमोऽध्यायः १९९ पृथक् पृथक् हुत्वा सभ्ये शान्तिं हुत्वा यानस्थं 'बिम्बं प्रणम्य ‘परं रोह' इत्यादाय नावमारोप्य प्राङ्मुख उदङ्मुखो वा भूत्वा विष्णुसूक्तं जप्त्वा अगाधे क्षिप्त्वा वैष्णवं हुत्वा आचार्येभ्यो धेनुचतुष्कं दद्यात् । दारुशैलजबेराणां पतनोत्पाटनादिषु यदि न स्युः व्रणादयः तानि शुचौ भूमौ खनित्वा कुक्षदभट्टराण्यास्तीर्य तत्र प्रक्षिप्य त्रिरात्रेऽतीते शिला ग्रहणवद्वत्या महाशान्तिं हुत्वा आरभेत । प्राणायाहीन् चेत् अपनीयान्यदाहरेत्'। तरुणालयमकृत्वा नवकर्मणि कृते महत्तरो दोषो भवति । कर्तारो रौरवं यान्ति । अतः सहस्रभोजनं कृत्वा सहस्नाहुतीः हुत्वा महाशान्तिं हुत्वा पुनर्बालागारे संस्थाप्यारभेत । बालागारे अयथावत्कृते भूमियनं पुनः पुण्याहं शान्तिं च हुत्वा यथास्थानं निवेश्यारभेत । आरधविधिप्रमाणेनैव सर्व कारयेत् । विधिसङ्करदोषो वर्णाश्रमसङ्कराय भवति । इति श्रीवैखानसे भगवच्छास्त्रे कशयपप्रोक्ते ज्ञानकाण्डे जीर्णबेरपरित्यागविधिर्नाम सप्तोत्तरशततमोऽध्यायः ।। ।। अथ अष्टोत्तरशततमोऽध्यायः ।। वैष्णवशात् वैखानसं पाञ्चरात्रमिति विधानद्वयं विष्णोस्तन्त्रम् । वैखानसे सौम्य माग्नेयं पाञ्चरात्रम् । तस्मात् ग्रामनगरफ्तनादिषु गृहेषु च वैखानसविधानेन भगवन्तं पूजयेत् । भुक्तिमुक्तिफलप्रदत्वात् सौम्यत्वत्तस्य । नदीतीराद्रिवनप्रदेशे त्रिविक्तेऽपि जनेभ्योऽत्यत्र पाञ्चरात्रेणैवार्चयत् । तान्त्रिकत्वादाग्नेयत्वात्तस्य । न कदाचिज्जनाकीर्णं समृद्धिकामः कारयेत् । कुर्याञ्चेद्विनाशाय भवति । 1. क. देवं. 2. क. अखाते छ. अशते. 3. छ. व्रणा: अधस्ताच्छुथी. 4. B . आरभेत. 5. ग. तत्स्थाने बालागारेय. अथ बालागारे. 6. क. आरब्धं. २०० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे वैखानसविधानेनार्चिते स्थाने आनेयं नाचरेत् । यदि कुर्यात् भस्मसात् भवति । तदोषशमनार्थं महाशान्तिं हुत्वा ब्राह्मणान् परिवेष्य वास्तुशुन्डिं कृत्वा पूर्ववत् स्थापयेत् । तदाग्नेये सौम्यसंवेशः समृद्धिकरणाय भवति । तस्मात् सम्यक् समाचरेत। अनक्तानामरिष्टानां मूलमन्त्रद्वयजपहोमैः शान्तिं कारयेत् । 'सर्ववदमयं सर्वार्थसाधकं परात्परतरं गुह्यात् गुह्यतरम् । तस्मात्सम्यक् समाचरेत् । वरं लक्षयुक्तं मध्यममष्टसहन मधमंपञ्चसह तद्वोमः । तस्मात्कर्मगौरवं विदित्वा तदर्हमाचरेत् । शुचौ देशे भगवन्तं सप्तविंशतिविप्रहैराराध्य आचार्य देववत्पूज्याऽरभेत । आज्येनाश्वत्थसमिभि चरुणा दूर्वाहुरैर्वा हृत्पद्मसुषिरे जाज्ज्वल्यमानमकुट देवं दिव्यभूषणं श्यामाम्बरधर तप्तहाटकसङ्काश रक्तास्यः पाणिपादाक्षी प्रणवात्मकं शङ्खचक्रधरं परात्परं देवं विष्णु मनसा ध्यात्वा जुहुयात् । तिलगन्धपुष्पाक्षतरत्नसंपूर्णमश्वत्थप्लक्षवटापामार्गपल्लवयुतं’ रक्तवस्र वेष्टितं कलशं धान्योपरि स्याप्य तम्नध्ये वारुणं मण्डलं वारिबीजयुक्तं ध्यात्वा

  • प्रणवैरावेष्ट्य अनेन मन्त्रेणाभिमृश्य तज्जलेन शिष्यं सहस्रशः प्रोक्ष्य स्नानं वा

कारयेत् । एतेन ग्रहदोषव्याधिपीडोपद्रबरक्तस्त्रीवल्मीकाद्युत्पाताः दुस्वप्नदर्शन शत्रुचोरराजभयबन्धपिशाचापस्माराद्युपद्रवा अज्ञानदोषाः दैवकृतानन्ये शान्तिं यान्ति । अतः सम्यगष्टाक्षरेण द्वादशाक्षरेण वा जपेन होमेन वा कर्मगौरव वशानुतममध्यमाधमप्रकारैरनुक्तानामाचरेत् । इदं धन्यं पुण्यवर्धनं नाभक्ताय नाशुधूपवे नापुत्राय नाशिष्याय नासंसक्ताय दद्यादित्याह कश्यपः । इति श्रीवैखानसे भगवच्छते कश्यपप्रोक्ते ज्ञानकाण्डे अष्टोतरशततमोऽध्यायः ।। ग्रन्थ समाप्तः 1. B. सर्वदेव, 2. B. पल्लवेति नास्ति. 3. ग. वारुण. 4. प्रणवेन. 5. B. समाज्ञाय सक्ताय. अत्र परामृष्टमातृकाकोशत्रु आथन्तयोः घृतपाठविशेषचिका। क. कोशे- 'शुक्लाम्बरधरं विष्णु शशिवर्ण चतुर्द्धजम् ।। प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।। इत्येक एव धोकः प्रनथादौ दृश्यते । तत्र तत्र पत्रेषु प्रायः शीर्षिका लिखिताः । क, कोशे, आदौ – शिष्या हि भृग्वत्रिमरीचिमुख्याः शुश्रूषया यस्य सदागमेषु । विशारदा वंशफरा बभूवुः तमद्य वन्दे विखतोमुनीन्द्रम् ।। (इत्येक एष श्लोक) अन्ते च श्रीहयग्रीवपरब्रह्मणे नम, श्रीरामचन्द्रार्पणमस्तु, श्रीरामाय नमो नमः श्रीकोदण्डरामाचार्यपाकयाजिस्वहस्तलिखितम। ग. कोशे- श्रीविखनसपरब्रह्मणे नमः रुधिरोद्भारिनामसंवत्सरे मिथुनमासे कृष्णपक्षेणुरुवासरे अष्टाविंशद्दिनेदिनान्ते श्यपान्थज्ञानकण्डे रामानुजभट्टाचार्येण लिखिते सम्पूर्णम् । श्रीमदनन्तट्टाचार्यगुरवे नमः । श्रीमहालक्ष्म्यै नमः । घ. कोशे आदौ– प्रधमभागे । श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितम् । तस्मै समस्तवेदार्थविदे विखनसे नमः ।। यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम । वितं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ।। अन्ते च द्वितीयभागे– 'हरिः ओम् । हयवदनपरब्रह्मणे नमः श्रीविखनसगुरवे नमः । शुभमस्तु । हेविलम्बिबर्ष पङ्गुतिमासं १ तेदी अनिफिळमै ४ मणिक्कु येकुदि मुडिन्ददु । रङ्गन् ’ इति दृश्यते । तत्र तत्राध्यायान्ते बळवनूरु रङ्गन् इत्यपि बहुशो दृश्यते । अन्त्यपर्ने सन्तानगोपालमन्त्रश्च लिखितः । छ. कोशे आदौ शुक्लाम्बरधरं । यस्य द्विरदवधाद्याः । विष्वक्सेनः स्मृतो रजा । श्रौतस्मार्तादिकं कर्म ।। श्रीनृसिंहाय परब्रह्मणे नमः । श्रीविखनसमहागुरवे नमः । शार्घरिनामसंवत्सरं ऊतरायणे वसन्तऋतौ वृषभमासे कृष्णपक्षे मूलानक्षत्रे । गुरुवासरे चतुर्थदिने काश्यपप्रोक्तज्ञानकाण्डे शताष्टमाध्यायं सम्पूर्णमाह येहुँदि मुडिन्ददु । यादृशं पुस्तकं चैत्र तादृशं लिखितं मया । अबढं वा सुबद्धं वा मम दोषो न विद्यते । करकृतमपराधं क्षन्तुमर्हन्ति सन्तः षोणविळे कळरि लिरुकक्रम् वैखानसं आगस्त्यगौत्रं वेङ्कटशर्मदासन् स्वहस्तलिखितम । ज. पुस्तके, अन्ते आहत्य ग्रन्थसङ्ख्या ३८५७ ऊतरमेरूर बिजय राघबभट्टाचार्यर् कुमार तिस्वाडभट्टाचार्यस्ॐय काश्यपप्रोक्तं ज्ञानकाण्डं कल्याणपुरं कृष्णमाचारियारा येऊदप्पट्टङ झ. पुस्तके– शुक्लाम्बरधरं । यस्य द्विरदवत्राद्याः । विष्घसेनस्मृतः । श्रौतस्मार्तादिकं । श्रीरामाय नमः । श्रीयादेयिने नमः । श्रीयै नमः । ट. कोशे-- आदौश्रीभूसमेतश्रीवरदराजपरब्रह्मणे नमः । । श्रीमते विखनसे नमः । श्रीवैखानसीयकाश्यपसंहिता । ख. च. दनशेषु नास्ति विशेषः अत्र परामृष्टमातृकाकोशनं विवरणम् 1. क तालपत्रं ऑतिकि 219 पी. 6. पंक्तक 14% x 1/4108 ज. सबसे श्रीवैखानसविचलितब, आकुलहु अक्षराणि स्वप्यानि सिञ्चितं च विषम् । 2. क. तात. अंडी. 85 ए. 8. 16 x 1%. 108 अ बैखानसविबनितम् जाकुल अकराणि अष्टानि लिखितं ण विशयम् - नातिशुः कोशः । 3. वा. काग व. वेबनागरी 362 यू 17. Fc% 108 अ. प्रशखायुक्त कभाण्डागाः तिरुपति अद्यया पुस्तकागारात् उपलब्धाः (३०-४३) दिले रामचन्द्रबहून लिखितः । तत्रत्व मातृकासः Shelf No8.E. 4. 4. ग. तातग्रन्. 67 पु 9. l6x lह194, खण्डः विस्तिवाक्कन जबकम् - रामानुजभाषा अक्षराणि लेखनं च सुगम । नाति शुक्रः । वशात्मक 5. व तातअन्य 190 पु. to 206 पु. 7. 16x160to 108 अ श्री. नरसंह अट्टाचार्याः बतबन्छ . भागद्वयात्मकक शिवितमाक । लिखितं च न सुगमम् । 6. - कग. देवना. 250 रु 5.Fc'%. 108 ज डटेगाखानुस्तक माण्डागाः तिरुपति . मातृक्ल बास्व लिङारुमानुविद् ओटनरलोिहभट्ट बाब श्रीमति पण्डित रघुनाथचक्रवर्तिमदृणके सम्पादिताः । 7. ३. . ग्रन्थे. 103 प. 9. 15% $ % 108 अ. श्री अर्चकं तिलबैक भट्टाचार्यः तिरुभुक्कुळ । 24 जारभ्य 43 अन्तानि पत्राणि नष्टानि, तथा ग्रन्थस्य 22 अध्याबभारध्य 49 पर्जन्तंत । 8. ण, कागअन्य +77 . 20. राव ८. 108 अ श्री अ* तिरबेङ्गळमद्वाव उत्तरपे । अक्षराणि लेखनं च सुगमम् । 9. क. तात. अन्य Is व 9. 14x 1, 108, आ, श्री अर्जी तिबेडगट्टाचार्च ज्तरमेरूद । विशयतरं सकरैि लिखित 10. ८ काग. ग्रन्थ . 148 घु 23 Fc.%. 11 जा मीमांतालिरोमणि आ. दि आर् नारायणभट्टाचार्वा तिलविक्शस् । अधुनातनजनम् अयाचन्तगवापि न लभ्यते च मातृक व संकेतितः 11. ट तात. अन्य. 48 प. 6. 16%x135.91 जा, आराधतीब दुनिभानि, नातिज भातृककलेचा तबैपि विषमयतेत प्रकः शुषट्सुतः ।। अत्र परामर्शसौकर्याय पूर्वोक्तमातृकाकशानं पावसभ्य A.B. इति वगैह्ये निदेशः तत्र, क क २ घ, च कशा A वर्गे व, र, श, ष, न कोश B. वर्गे च निवेशिता । ट, ८ कोशी प पूर्वोवितवर्गजपाभिभो। तत्र A यां याः कावेरीपरिसरेषु B. वर्गीयः पुण्डीरन्धामण्डलयोः । ट कलौ च महीशूरसंस्थानेच प्रपुराः ।। । पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२३९ AHAASAAGAMA ..D. PUBLICANKS £

  • 1. Vinsnachana'cape
  • 2. Samuerencandiera

3. Pracerbaica 4. Yaशैjaadhikara

  • 5. Khiladhikar
  • 6. Kriyadhikara

7. Vasadhikara

  • 8. Kasyapa Jnanakond
  • 9. Vaichanasa Gruhya Sutra with

commentary by Srinivasa Deekshita (Tw०Volumes) 10. Vaikshansa Aganism 11 . Arban Tikalam 12. Archarp Navalect 13. Sri Vaikarasa Shryvandasann 14. UttanaBrahaha Vidya Sabase 15. Sri Vaikhsnes Mian Majari 16. Sri Vaichana Siddhanta Lebaseem 17. Sri 'aikhamasa Uphyaaam 18Anda Sahiba 19. Dhyana Muktavai 20. Alainran 21. Trisati

  • Devanagari Script. A stab.

are fa = ते == = 2 ७ ई . 's Y:

i3A

"https://sa.wikisource.org/w/index.php?title=काश्यपज्ञानकाण्डः&oldid=154963" इत्यस्माद् प्रतिप्राप्तम्