कालसर्पयोगजननशान्तिकर्मप्रयोगः

विकिस्रोतः तः

पीठिका[सम्पाद्यताम्]

ॐ श्री गणेशाय नमः । जातस्य एकादशाहे द्वादशाहे जन्मर्क्षे वा शुभदिने शान्तिं कुर्यात् । शान्तिसूक्तपाठः । शिखाबन्धनम् । आचमनम् । प्राणायामः । तिलकं कृत्वा देवतात्रमस्कृत्य ।

गोमुखप्रसवप्रयोगः[सम्पाद्यताम्]

ॐ अद्येत्यादिदेशकालौ स्मृत्वाऽमुकगोत्रस्यामुकबालस्य बालायाः वा जन्मकुण्डल्यां राहुकेतुसंज्ञकक्रूरग्रहान्तराले पतित आदित्यादि–सकलग्रह–सम्भूतकालसर्पनामक–अनिष्टयोगेन शरीरे व्यवहारे च उत्पत्रानामुत्पद्यमानानां च विघ्नानां प्रशमनार्थं श्रीसरस्वतीप्रीत्यर्थे गोमुखप्रसवमहं करिष्ये इति सङ्कल्प्य, कलशं संस्थाप्य, तत्र वरुणमावाह्य सम्पूज्य, गणेशञ्च सम्पूज्य इन्द्रादि लोकपालाँश्च पूजयेत् । तत्र आचार्यकृत्यम् ततो गामादाय गोमयोपलिप्ते भूमौ पिष्टेनाष्टदलं विलिख्य तस्योपरि यथाशक्ति धान्यं निक्षिप्य तस्योपरि शूर्पं निधाय शूर्पे रक्तवस्त्रं प्रसार्य कृष्णतिलान् विकीर्य शूर्पं सूत्रेण त्रिवारं वेष्टयित्वा तस्योपरिं प्राङ्मुखं शिशुं निधाय शिशुसमीपे गोमुखमानीय प्रसवं भावयित्वाऽऽचार्यो बालं स्पृष्ट्वेमं मन्त्रं पठेत् – ॐ विष्णुर्य्योनिङ्कल्प्यतुत्त्वष्टारूपाणिपि§.शतु । आसिञ्चतुप्प्रजापतिर्द्धातागर्ब्भन्दधातुते ।। ॐ गब्र्भन्धेहिसिनीवालिगब्र्भन्धेहिपृथुष्टके । गब्र्भन्ते–ऽअश्चिनौदेवावाधत्तांपुष्क्करस्रजौ ।। गवाङ्गस्पर्श – ततः पञ्चगव्येन शिशुं सम्प्रोक्ष आचार्यः शूर्पसहितं बालं हस्तेनादाय गोस्पर्शनं कारयित्वा वक्ष्यमाणमन्त्रेण गोमुखमारभ्य लाङ्गूलपर्यन्तं स्पृशेत् । ॐ गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात् तस्माच्छिवं मे स्यादिह लोके परत्र च ।। इति शिशुं मात्रे दद्यादाचार्यः । माता पित्रे च दद्यात् । पुनः पिता मात्रे दद्यात् । माता वस्त्रमपसार्य प्रसन्नं मुखमीक्षेत् । शिशोरभिषेकः – ततः आचार्यः ॐ आपोहिष्ठेति तिसृभिः पञ्चगव्येन शिशुमभिषिञ्चेत् । ततः पिता – ॐ अङ्गादङ्गात् सम्भवसि हृदयादभिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ।। इति मन्त्रेण शिशुं मूर्ध्नित्रिरवघ्राय मात्रे दद्यात् । आचार्यादिब्राह्मणेभ्यो यथाशक्तिः दक्षिणां दद्यात् । धान्यादिकञ्चाचार्याय दत्त्वा भूयसीञ्च दद्यात् । इति गोमुखप्रसवप्रयोगः ।।

शान्तिविधानम्[सम्पाद्यताम्]

गोमयोपलिप्तायां भूमौ स्वशाखोक्तविधिनाग्निं संस्थापयेत् । बलबर्द्धननामाग्निं सम्पूज्य होमकार्यः । सङ्कल्प – ॐ विष्णुः ॐ विष्णुः ॐ विष्णुः अद्येत्यादि(संवत्सरादीन् सङ्कीर्त्य गोत्रोच्चारः)देशकालौ स्मृत्वा मम ममास्य कुमारस्य कुमार्याः वा जन्मकुण्डल्यां राहुकेतुसंज्ञकत्रूmरग्रहान्तराले पतित आदित्यादि–सकलग्रह–सम्भूतकालसर्पनामक–अनिष्टयोगेन शरीरे व्यवहारे च उत्पन्नानामुत्पद्यमानानां च विघ्नानां प्रशमनार्थं ज्वरादिपीडानिवृत्त्यर्थं त्रिविधतापोपशमनार्थं सम्पत्ति–सन्तानादिवृद्ध्यर्थं मनोकामनापरिपूर्त्यर्थं अभीष्टसिद्ध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं सङ्ग्रहमखां कालसर्पयोगजननशान्तिं करिष्ये ।। इति सङ्कल्प्य, श्रीगणेशपूजनमारभ्य पुण्याहवाचनमाचार्यादिब्राह्मणवरणञ्च कृत्वा ब्राह्मणान् मधुपर्कवस्त्रालङ्कारादिभिर्यथाविभवमर्चयेत् । ततः पञ्चवारुणीयपर्यन्तमग्निकर्मकृत्वा, अग्नीशानदेशे रक्षोहणमित्यादि मन्त्रेण सर्षपान् विकीर्य, आपोहिष्ठेत्यादि तिसृभिः कर्मभूमिं सम्प्रोक्षेत् । मण्डपपक्षे मण्डपदेवतापूजनमधिकम् ।

कलशस्थापनम्[सम्पाद्यताम्]

तत्र सम्प्रोक्षितायां भूमौ मध्ये पूर्वोत्तरेषु च वर्णकैरष्टदलं विलिख्य सर्वतोभद्रमण्डले ब्रह्मादिदेवान् आवाह्य सम्पूज्य तत्र पूर्णपात्रसहितान् पञ्चकलशान् कलशमेकं वा स्थापयेत् । तत्र महीद्यौरिति मन्त्रेण भूमिं स्पृष्ट्वा ओषधयः सम् इति मन्त्रेण द्रोणपरिमितान् यथाशक्तिः वा व्रीहीन् प्रक्षिप्य तदुपरिं ताम्रादिमयान् पञ्चकुम्भान्निधाय इमम्मे इति मन्त्रेण वारिणा प्रयूर्य गन्धद्वारामिति गन्धम्, या ओषधीरिति सर्वौषधीः, तदभावे चूतपल्लवान्, स्योनापृथिवीति सप्तमृदः, या फलानीरिति पूगीफलम्, हिरण्यगर्ब्भ इति पञ्चरत्नानि, आपोहिष्ठेति पञ्चगव्यं क्षिपेत् । ततः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ।। इति मन्त्रेण सुवर्णं क्षिपेत् । ततो बृहस्पते अतीति वस्त्रयुग्मेन कलशं वेष्टयित्वा पूर्णादर्व्वीति तस्योपरि ताम्रादिमयं पूर्णपात्रं निदध्यात् ।

मध्यमकलशे रुद्रप्रतिमास्थापनम्

ततो मध्यमकुम्भे कर्षेण तधर्द्धेन तधद्र्धेन वा सुवर्णेन निर्मितां रुद्रप्रतिमां पूर्णपात्रोपरि पिष्टेन चतुर्विंशतिदलानि लिखित्वा स्थापयित्वा रुद्रमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

आग्नेयकलशे शेषादि नवनागप्रतिमास्थापनम्

ततः पूर्वस्थापितपञ्चकुम्भेषु आग्नेयदेश–स्थापितान्यतमकुम्भे पूर्णपात्रं संस्थाप्य वस्त्रेणाच्छाद्य तस्योपरि तन्दुलखण्डेनाष्टदलात्मकं नागमण्डलं लिखित्वा तत्र पूर्वोक्तप्रमाणेन सुवर्णेन निर्मितं मध्यभागे नागत्रयं, अष्टदलेषु प्रत्येकमेकैकं नागञ्च संस्थाप्य मध्ये शेषमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेदेवं क्रमेण तत्रैव पूर्वे तक्षकं आग्नेये वासुकीं दक्षिणे कर्कोटकं नैऋत्ये अनन्तं पश्चिमे शङ्पालं, वायव्ये महापद्ममुत्तरे नीलमीशाने कम्बलं चावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

सर्पध्यानम्

एह्येहि नागेन्द्र धराधरेश सर्वामरैर्वदन्तिपादपद्म । नाना फणामण्डलराजमान गृहाण पूजां भगवन्नमस्ते ।। आशीविषसमोपेत नागकन्याविराजित । आगच्छ नागराजेन्द्र कलशे सत्रिधो भव ।। ॐ नमोस्तुसप्र्पेब्भ्योयेकेचपृथिवीमनु । येऽअन्तरिक्षेयेदिवितेब्भ्यःसप्र्पेब्भ्योनमः ।। ॐ याऽइषवोयातुधानानांय्येवाव्वनस्पतीँरनु । येवावटेषुशेरतेतेब्भ्यःसप्र्पेब्भ्योनमः ।। ॐ येवामीरोचनेदिवोयेवासूय्र्यस्यरश्म्मिषु । येषामप्प्सुसदस्कृतन्तेब्भ्यःसप्र्पेब्भ्योनमः ।। ॐ भूब्र्भुवः स्वः अनन्तादय नवनागदेवता इहागच्छतेत्यावाह्य इह तिष्ठतेति स्थापयित्वा सर्पान्नावाह्य षोडषोपचारैः पूजयेत् ।

सर्पदेवतानामपूजनम्

ॐ अनन्ताय शेषाय वासुकये शङ्खाय पद्माय कम्बलाय कर्कोटकाय अश्वतराय धृतराष्ट्राय शङ्खपालाय तक्षकाय कालियाय कपिलाय नमः ।

सर्पप्रार्थना

ब्रह्मलोके च ये सर्पाः शेषनागपुरोगमाः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। विष्णुलोके च ये सर्पाः वासुकीप्रमुखाश्च ये । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। रुद्रलोके च ये सर्पाः तक्षकप्रमुखास्तथा । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। खाण्डवस्य यथा दाहे स्वर्गं ये च समाधितः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। सर्पसत्रे च ये सर्पाः अस्तिकेन च रक्षिताः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। प्रलये चैव ये सर्पाः कर्कोटप्रमुखाश्च ये । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। धर्मलोके च ये सर्पाः वैतरिण्यां समाश्रिताः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। ये सर्पाः पार्वतीयेषु दरीसन्धिषु संस्थिताः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरन्ति हि । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। पृथिव्यां चैव ये सर्पाः ये सर्पाः विलसंस्थिताः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। रसातले च ये सर्पाः अनन्ताद्याः महाबलाः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।।

नवनागनामस्तोत्रम्

अनन्तं वासुकीं शेषं पद्मनाभञ्च कम्बलम् । शङ्पालं धार्तराष्ट्रं तक्षकं कालियं तथा ।। एतानि नवनामानि नागानां च महात्मनां । सायङ्काले पठेत्रित्यं प्रातःकाले विशेषतः । तस्मै विषभयं नास्ति सर्वत्र विजयी भवेत् ।।

स्तुतिपाठः

एतैत सर्पाः शिवकण्ठभूषाः लोकोपकाराय भुवं वहन्तः । भूतैः समेताः मणिभूषिताङ्गाः गृह्णीत पूजां परमां नमो वः ।। कल्याणरूपं फणिराजमग्य्रं नानाफणामण्डलराजमानम् । भक्त्यै गम्यं जनताशरण्यं यजाम्यहं नः स्वकुलाभिवृद्ध्यै ।।

नागमन्त्रः

ॐ नवकुलाय विद्महे विषदन्ताय धीमहि तत्रो सर्पः प्रचोदयात् ।।

प्रधानदेवता आह्वानपूजनञ्च[सम्पाद्यताम्]

मध्ये

अनन्तं विप्रवर्गञ्च तथा कुङ्कुमवर्णकम् । फणासहस्रसंयुक्तं तं देवं प्रणमाम्यहम् ।। ॐ अनन्ताय नमः अनन्तं आवाहयामि स्थापयामि ।।

पूर्वे

क्षत्रवर्गं पीतवर्णं फणैः सप्तशतैर्युतम् । युक्तमुत्तुङ्गकायञ्च वासुकीं प्रणमाम्यहम् ।। ॐ वासुकये नमः वासुकीं आवाहयामि स्थापयामि ।।

आग्नेये

शूद्रवर्गं श्वेतवर्णं शतत्रयफणायुतम् । युक्तमुत्तुङ्गकायञ्च कर्कोटं च नमाम्यहम् ।। ॐ कर्कोटकाय नमः कर्कोटकं आवाहयामि स्थापयामि ।।

दक्षिणे

वैश्यवर्गं नीलवर्णं फणैः पञ्चशतैर्युतम् । युक्तमुत्तुङ्गकायञ्च तक्षकं प्रणमाम्यहम् ।। ॐ तक्षकाय नमः तक्षकं आवाहयामि स्थापयामि ।।

नैऋत्ये

शङ्खपालं क्षत्रियञ्च पीतं सप्तशतैः फणैः । युक्तमुत्तुङ्गकायञ्च शिरसा प्रणमाम्यहम् ।। ॐ शङ्खपालाय नमः शङ्खपालं आवाहयामि स्थापयामि ।।

पश्चिमे

वैश्यवर्गं नीलवर्णं फणैः पञ्चशतैर्युतम् । युक्तमुत्तुङ्गकायञ्च महापद्मं नमाम्यहम् ।। ॐ महापद्माय नमः महापद्मं आवाहयामि स्थापयामि ।।

वायव्ये

वैश्यवर्गं नीलवर्णं फणैः पञ्चशतैर्युतम् । युक्तमुत्तुङ्गकायञ्च तत्रीलं प्रणमाम्यहम् ।। ॐ नीलाय नमः नीलं आवाहयामि स्थापयामि ।।

उत्तरे

कम्बलं शूद्रवर्गञ्च शतत्रयफणायुतम् । आवाहयामि नागेशं प्रणमामि पुनः पुनः ।। ॐ कम्बलाय नमः कम्बलं आवाहयामि स्थापयामि ।।

ईशाने

विप्रवर्गं श्वेतवर्णं सहस्रफणसंयुतम् । आवाहयाम्यहं देवं शेषं वै विश्वरूपिणम् ।। ॐ शेषाय नमः शेषं आवाहयामि स्थापयामि ।।

ॐ भूर्भुवः स्वः अनन्तादि नवनागदेवताः सुप्रतिष्ठिताः वरदाः भव । लाभोपचारैः पूजनम् ।

सङ्क्षिप्तग्रहपूजनप्रयोगः[सम्पाद्यताम्]

ततः मध्यमकलशस्य दक्षिणपाश्र्वे वारुणकलशस्थापनं विधाय गन्धपुष्पाक्षतधूपदीपनैवेद्यवस्त्रादिभिः सम्पूज्य सूर्यादीनां नवग्रहस्थापनपूर्वकं पूजा कार्या ।

पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहनः । दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ।। ॐ आकृष्णेनरजसाव्वर्त्तमानो-निवेशयन्नमृतम्मत्त्र्यञ्च । हिरण्ययेनसवितारथेनदेवोयाथिभुवनानिपश्यन् ।। ॐ सूर्याय नमः । ॐ भूब्र्भुवः स्वः कलिङ्गदेशोद्भव काश्यपगोत्र सूर्य इहागच्छ इत्यावाह्य इह तिष्ठेति स्थापयित्वा सूर्यमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः । चन्द्रो–ऽमृतात्मा वरदः किरीटी श्रेयांसि मह्यं विदधातु देवः । ॐ इमन्देवा–ऽअसपत्क्न§.सुवद्धम्महतेक्षत्रायमहतेज्ज्यैष्ठायेन्द्रस्येन्द्रियाय । इमममुष्ष्य–पुत्रमममुष्ष्यै–पुत्रमस्यैव्विश–ऽएषवोमीराजासोमोस्म्माकम्ब्राह्मणाना§.राजा ।। ॐ सोमाय नमः । ॐ भूब्र्भुवः स्वः यमुनातीरोद्भव आत्रेयगोत्र सोम इत्यावाह्य इह तिष्ठेति स्थापयित्वा सोममावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत्।

रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा मम स्याद् वरदः प्रशान्तः ।। ॐ अग्ग्निम्र्मूद्र्धादिवः ककुत्पतिः पृथिव्या–ऽअयम् । अपा§.रेता§.सिजिन्न्वति ।। ॐ भौमाय नमः । ॐ भूब्र्भुवः स्वः अवन्तिदेशोद्भव भारद्वाजगोत्र भौम इहागच्छ इत्यावाह्य इह तिष्ठेति स्थापयित्वा भौममावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च हारी । चर्मासिभृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधोऽस्तु ।। ॐ उद्बुद्धस्वाग्ग्नेप्प्रतिजागृहित्त्वामिष्टापूत्र्तेस§.सृजेथामयञ्च । अस्म्मिन्त्सधस्त्थे–ऽअद्ध्युत्तरस्म्मिन्न्विश्श्वेदेवायजमानश्श्चसीदत ।। ॐ बुधाय नमः । ॐ भूब्र्भुवः स्वः मगधदेशोद्भव आत्रेयगोत्र बुध इहागच्छ इत्यावाह्य इह तिष्ठेति स्थापयित्वा बुधमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशान्तः । दधाति दण्डश्च कमण्डलुश्च तथाक्षसूत्रं वरदोऽस्तु मह्यम् ।। ॐ बृहस्पते–ऽअतियदय्र्यो–ऽअर्हाद्युमद्विभातिक्क्रतुमज्जनेषु । यद्दीदयच्छवस–ऽऋतप्प्रजाततदस्म्मासुविणन्धेहिचित्रम् ।। उपयामिगृहीतोसिबृहस्प्पतयेत्त्वैषतेयोनिर्बृहस्प्पतयेत्वा ।। ॐ बृहस्पतये नमः । ॐ भूब्र्भुवः स्वः सिन्धुदेशोद्भव आङ्गीरसगोत्र बृहस्पते इहागच्छ इत्यावाह्य इह तिष्ठेति स्थापयित्वा बृहस्पतिमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

श्वेताम्बरः श्वेतवपुः किरीटी चतुर्भुजो दैत्यगुरुः प्रशान्तः । तथाक्षसूत्रञ्च कमण्डलुञ्च दण्डञ्च बिभ्रद् वरदोऽस्तु मह्यम् ।। ॐ अन्नात्त्परिस्रुतोरसंब्रह्मणाव्व्यपिबत्क्षत्रम्पयःसोमम्प्रजापतिः । ऋतेनसत्त्यमिन्द्रियंव्विपान§.शुक्क्रमन्धस–ऽइन्द्रस्येन्द्रियमिदम्पयोमृतम्मधु ।। ॐ शुक्राय नमः । ॐ भूब्र्भुवः स्वः भोजकटदेशोद्भव भार्गवगोत्र शुक्र इहागच्छ इत्यावाह्य इह तिष्ठेति स्थापयित्वा शुक्रमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

नीलद्युतिः शूलधरः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरमन्दगामी ।। ॐ शन्नोदेवीरभिष्टय–ऽआपोभवन्तुपीतये । शंय्योरभिस्रवन्तु नः ।। ॐ शनिश्चराय नमः । ॐ भूब्र्भुवः स्वः सौराष्ट्रदेशोद्भव काश्यपगोत्र शनिश्चर इहागच्छ इत्यावाह्य इह तिष्ठेति स्थापयित्वा शनिश्चरमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

नीलाम्बरो नीलवपुः किरीटी करालवक्त्रः करवालशूली ।। चतुर्भुजश्चर्मधरश्च राहुः सिंहाधिरूढो वरदोस्तु मह्यम् ।। ॐ कयानश्चित्रआभूवदूती सदावृधः सखा । कया शचिष्टया वृत्ता ।। ॐ राहवे नमः । ॐ भूब्र्भुवः स्वः वैराटिनपुरोद्भव पैठिनसिगोत्र राहो इहागच्छ इत्यावाह्य इह तिष्ठेति स्थापयित्वा राहुमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

धूम्रोद्विवाहुर्वरदो गदाभृद् गृध्रासनस्थो विकृताननश्च । किरीटकेयूरविभूषिताङ्गः सदास्तु मे केतुगणः प्रशान्तः ।। ॐ केतुङ्कृण्वन्नकेतवेपेशोमय्र्या–ऽअपेशसे । समुषद्भिरजायथाः ।। ॐ केतुभ्यो नमः । ॐ भूब्र्भुवः स्वः अन्तर्वेदीसमुद्भवा जैमिनीगोत्राः केतव इहागच्छत इत्यावाह्य इह तिष्ठतेति स्थापयित्वा केतून्नावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

वायव्यकलशे पृथक्केतुप्रतिमास्थापनम्

ततः पूर्वस्थापितपञ्चकुम्भेषु वायव्यदेशस्थापितान्यतमकुम्भे पूर्णपात्रं संस्थाप्य कृष्णवस्त्रेणाच्छाद्य तस्योपरि पिष्टेनाष्टदलात्मकं मण्डलं लिखित्वा तत्र पूर्वोक्तप्रमाणेन सुवर्णेन निर्मितां केतुमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् ।

केतुध्यानम्

भगवन्तं केतुं कामरूपं जैमिनसगोत्रं धूम्रवर्णध्वजाकृतिं द्विभुजं गदावरदानाङ्कितं चित्रमाल्यानुलेपनं वैदूर्यमयाभरणभूषितं सर्वाङ्गं चित्रध्वजापताकोपशोभितं चित्रकपोतरथवाहनं केतुं सदा नमामि । धूम्रोद्विवाहुर्वरदो गदाधरो गृध्रासनस्थो विकृताननश्च । किरीटकेयूरविभूषितो यः सदास्तु मे केतुगणः प्रशान्तः ।। ॐ केतुङ्कृण्वन्नकेतवेपेशोमय्र्या–ऽअपेशसे । समुषद्भिरजायथाः । अन्तर्वेदीसमुद्भवेभ्यो जैमिनसगोत्रेभ्यो धूम्रवर्णेभ्यो केतुभ्यो नमः । ॐ सैंहिकेयाय विद्महे कबन्धरूपाय धिमही तत्रो केतुः प्रचोदयात् ।। शङ्करीसहिताय श्री केतुभ्यो नमः । केतून् ध्यायामि, चिन्तयामि । ॐ केतुभ्यो नमः । ॐ भूब्र्भुवः स्वः अन्तर्वेदीसमुद्भवा जैमिनीगोत्राः केतव इहागच्छत इत्यावाह्य इह तिष्ठतेति स्थापयित्वा केतून्नावाह्य षोडषोपचारैः पूजयेत् ।

नैऋत्यकलशे पृथक्राहुप्रतिमास्थापनम्

ततः पूर्वस्थापितपञ्चकुम्भेषु नैऋत्यदेशस्थापितान्यतमकुम्भे पूर्णपात्रं संस्थाप्य कृष्णवस्त्रेणावेष्टितं तिलपूर्णं कृष्णवर्णात्मकं मृत्तिकापात्रं संस्थाप्य तस्योपरि पिष्टेनाष्टदलात्मकं मण्डलं लिखित्वा तत्र पूर्वोक्तप्रमाणेन सुवर्णेन निर्मितां राहुमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् । पूजाधिकारार्थं न्यासविधिं कुर्यात् ।

विनियोगः

कयानश्चित्र इति मन्त्रस्य वामदेव ऋषिः गायत्रीच्छन्दः राहुर्देवता कयान इति बीजं शचीरिति शक्तिः राहुप्रीत्यर्थे न्यासे पूजने च विनियोगः ।

ऋष्यादि न्यासः

वामदेवऋषये नम इति शिरसि । गायत्रीच्छन्दसे नम इति मुखे । राहुदेवतायै नम इति हृदि । कयान इति बीजाय नम इति गुह्ये । शचीरिति शक्तये नम इति पादयोः । इति ऋष्यादि न्यासाः ।

करादि न्यासाः

कयानश्चित्र इति अङ्गुष्ठाभ्यां नमः । आभूवदूती इति तर्जनीभ्यां नमः । सदावृध इति मध्यमाभ्यां नमः । सखा इति अनामिकाभ्यां नमः । कया शचिष्टया इति कनिष्ठिकाभ्यां नमः । वृत्ता इति करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः ।

पदन्यासः

कया इति शिरसि । न इति ललाटे । चित्र इति मुखे । आभूवत् इति हृदये । ऊती इति नाभौ । सदावृधः इति कट्याम् । सखा इति उर्वोः । कया इति जान्वोः । शचिष्टया इति गुल्फयोः । वृत्ता इति पादयोः ।

बीजन्यासः

ॐ हृदयाय नमः । भ्रां शिरसे स्वाहा । भ्रीं शिखाय वषट् । भ्रों कवचाय हुम् । सः अस्त्राय फट् । मूर्तौ प्राणप्रतिष्ठां कुर्यात् ।

राहुध्यानम्

किरीटिनं करालवदनं खड्गचर्मशूलधरं सिंहासनस्थं पूर्वदेशजं पाटलिगोत्रं आङ्गीरसं आर्षं छन्दसं कृष्णाभरणं भूषितं कृष्णगन्धानुलेपनं कृष्णछत्रध्वजापताकिनं मुकुटकेयूरमणिशोभितं आरुढदिव्यरथं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डलेप्रविष्टं सर्पाधिदेवतासहितं कालप्रत्यधिदेवतासमेतं दक्षिणाभिमुखं राहुं सदा नमामि नमामि । नीलाम्बरो नीलवपुः किरीटी करालवक्त्र करवालशूली ।। चतुर्भुजः शक्तियुतश्च राहुः सिंहासनस्थो वरदोस्तु मह्यम् ।। ॐ कयानश्चित्रआभूवदूती सदावृधः सखा । कया शचिष्टया वृत्ता ।। बर्बरदेशोत्पत्राय कायवर्जिताय सिंहासनाय वरप्रदाय पौर्णमासीदिने भरणीनक्षत्रसञ्जाताय शूद्रवर्गाय हुताग्निरूपिणे करालवदनाय श्रेष्ठाकपालरूपाय अञ्जनप्रभाय पैठिनसभगोत्राय रोदनवदनाय कालसर्परूपाधिदेवताप्रत्यधिदेवता सहिताय राहवे नमः । ॐ सैंहिकेयाय विद्महे उग्ररूपाय धिमही तत्रो राहु प्रचोदयात् । धूमासहित श्रीराहवे नमः । राहुं ध्यायामि, चिन्तयामि । ॐ भूब्र्भुवः स्वः वैराटिनपुरोद्भव पैठिनसिगोत्र राहो इहागच्छ इत्यावाह्य इह तिष्ठेति स्थापयित्वा राहुमावाह्य षोडषोपचारैः पूजयेत् ।

कलशोपरि पीठशक्तीनां स्थापनं पूजनञ्च

क्रूरायै नमः । क्रूरास्यायै नमः । बक्रधोणायै नमः । बक्रगत्यै नमः । पीठशक्त्यै नमः । गन्धं पुष्पं समर्पयामि । आसनादारभ्य पुष्पाञ्जलिं पर्यन्तं ॐराहुकेतुभ्यां नम इति नाममन्त्रेण पूजनम् ।।

राहुकेतु आवरणपूजा

ॐ राहवे नमः । ॐ केतवे नमः । ॐ भौमाय नमः । ॐ बुधाय नमः । ॐ गुरवे नमः । ॐ शुक्राय नमः । ॐ शनैश्चराय नमः । ॐ वरुणसुतेभ्यो नमः । ॐ सूर्यसुतेभ्यो नमः । ॐ अग्निपुत्रेभ्यो नमः । ॐ कुबेरपुत्रेभ्यो नमः । ॐ वायुपुत्रेभ्यो नमः । ॐ कटुरसाय नमः । ॐ आम्लरसाय नमः । ॐ क्षाररसाय नमः । ॐ कषायरसाय नमः । ॐ स्वादुरसाय नमः । ॐ षष्ठिसहस्रमन्दे हारुणी राक्षसेभ्यो नमः । ॐ मेषादिद्वादशराशिभ्यो नमः । ॐ अश्विन्यादिसप्तविंशतिनक्षत्रेभ्यो नमः । ॐ विष्कुम्भादिसप्तविंशतियोगेभ्यो नमः । ॐ बबादि करणेभ्यो नमः । ॐ सप्तद्वीपेभ्यो नमः । ॐ ऋग्वेदादिचतुर्वेदेभ्यो नमः । ॐ भूरादिसप्तलोकेभ्यो नमः । ॐ सप्तसागरेभ्यो नमः । ॐ ध्रुवाय नमः । ॐ सप्तर्षिभ्यो नमः । ॐ एकोनपञ्चाशन्मरुद्भ्यो नमः । ॐ षडृतुभ्यो नमः । ॐ द्वादशमासेभ्यो नमः । ॐ द्वयनाभ्यां नमः । ॐ पञ्चदशतिथिभ्यो नमः । ॐ षष्ठिसंवत्सरेभ्यो नमः । ॐ सुपर्णेभ्यो नमः । ॐ नागेभ्यो नमः । ॐ यक्षेभ्यो नमः । ॐ गन्धर्वेभ्यो नमः । ॐ विद्याधरेभ्यो नमः । ॐ अप्सरेभ्यो नमः । ॐ अक्षोभ्यो नमः । ॐ ब्रह्मणे नमः । ॐ विष्णवे नमः । ॐ रुद्राय नमः । ॐ सत्वाय नमः । ॐ रजसे नमः । ॐ तमसे नमः । ॐ इन्द्रादिदशदिक्पालेभ्यो नमः । ॐ वज्राय नमः । ॐ शक्तये नमः । ॐ दण्डाय नमः । ॐ खड्गाय नमः । ॐ पाशाय नमः । ॐ अङ्कुशाय नमः । ॐ गदायै नमः । ॐ त्रिशूलाय नमः । ॐ पद्माय नमः । ॐ चक्राय नमः । ॐ ऐरावताय नमः । ॐ पुण्डरीकाय नमः । ॐ वामनाय नमः । ॐ कुमुदाय नमः । ॐ अञ्जनाय नमः । ॐ पुष्पदन्ताय नमः । ॐ सार्वभौमाय नमः । ॐ दामिन्यै नमः । ॐ छायायै नमः । ॐ अभीष्टसिद्धिं मे देही । ॐ समस्तावरणार्चनदेवेभ्यो नमः । ॐ राहुकेतुभ्यां नमः ।

केतुस्तोत्रम्

ॐ प्रां प्रीं प्रौं सः केतवे नमः । अनेकरूपवर्णैश्च शतशोथ सहस्रशः । उत्पातरूपां जगतां पीडां हरतु मे तमः । केतुः कालकलयिता धूम्रकेतुर्विवर्णकः । लोककेतुर्महाकेतुः सर्वकेतुः भयप्रदः । रौद्रो रुद्रप्रियो रुद्रः त्रूmरकर्मा सुगन्धधृक् । पलालधूमशङ्काशश्चित्रयज्ञोपवितधृक् । तारागणविमर्दी च जैमिनेयो ग्रहाधीपः । पञ्चविंशतिनामानि केतोर्यः सततं पठेत् । तस्य नश्यन्ति बाधाश्च सर्वाः केतुप्रसादतः । धनधान्यपशूनाञ्च भवेद् वृद्धिर्न संशयः । महाशिरो महावक्त्रो दीर्घद्रंष्ट्रो महाबलः । अतनुश्चोध्र्वकेशिश्च पीडां हरतु मे शिखि ।।

राहुस्तोत्रम्

ॐ भ्रां भ्रीं भ्रौं सः राहवे नमः । राहुदानवमन्त्री च सिंहिकाचित्तनन्दनः । अद्र्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः । रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिदः । ग्रहराजा सुधापायी राकातिथ्याभिलाषुकः । कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः । विधन्तुदः सैंहिकेयो घोररूपो महाबलः । ग्रहपीडाकरो द्रंष्ट्री रक्तनेत्रो महोदरः । पञ्चविंशतिनामानि स्मृत्वा राहुः सदा नरः । यः पठेत् महती पीडा तस्य नश्यति केवलम् । आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा । ददाति राहुस्तस्मै यः पठेत्स्तोत्रमुत्तमम् । सततं पठते यस्तु जीवेद्वर्षशतं नरः । कायाहीनः महाशक्तिः ग्रसते शशिभास्करौ सैंहिकेयो महावीर्यो राहुः प्रीतो भवेन्मम ।।

राहुनामपूजनम्

ॐ विधुन्तुदाय नमः । सदा कालाय करालवदनाय अनन्ताय राहवे ।।

कलापूजनम्

ॐ दमन्यै नमः । ॐ दामन्यै नमः । ॐ छायायै नमः ।

केतुप्रार्थना

महाशिरो महावक्त्रो दीर्घद्रंष्ट्रो महाबलः । अतनुः चोध्र्वकेशश्च पीडां हरतु मे शिखी ।। भगवन्तं केतुं कामरूपं जैमिनसगोत्रं धूम्रवर्णध्वजाकृतिं द्विभुजं गदावरदानाङ्कितं चित्रमाल्यानुलेपनं वैदूर्यमयाभरणभूषितं सर्वाङ्गं चित्रध्वजापताकोपशोभितं चित्रकपोतरथवाहनं केतुं सदा नमामि ।।

राहुप्रार्थना

कायाहीनः महाशक्तिः ग्रसते शशिभास्करौ । सिंहिकेयो महावीर्यो राहुप्रीतो भवेत्रमः ।। किरीटिनं करालवदनं खड्गचर्मशूलधरं सिंहासनस्थं पूर्वदेशजं पाटलिगोत्रं आङ्गीरसं आर्षं छन्दसं कृष्णाभरणं भूषितं कृष्णगन्धानुलेपनं कृष्णछत्रध्वजापताकिनं मुकुटकेयूरमणिशोभितं आरुढदिव्यरथं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डलेप्रविष्टं सर्पाधिदेवतासहितं कालप्रत्यधिदेवतासमेतं दक्षिणाभिमुखं राहुं सदा नमामि नमामि ।।

ईशानकलशे मनसादेवीप्रतिमास्थापनम्[सम्पाद्यताम्]

ततः पूर्वस्थापितपञ्चकुम्भेषु ईशानदेशस्थापितान्यतमकुम्भे पूर्णपात्रं संस्थाप्य श्वेतवस्त्रं प्रसार्य तस्योपरि पिष्टेनाष्टदलात्मकं मण्डलं लिखित्वा तत्र पूर्वोक्तप्रमाणेन सुवर्णेन निर्मितां मनसादेवीमावाह्य षोडषोपचारैः पञ्चोपचारैर्वा पूजयेत् । ॐ अमृतरक्षिण्यै नमः आवस्था ।। ॐ ह्रीं श्रीं क्रीं ऐं मनसादेव्यै स्वाहा, मनसादेवी आस्था ।। मनोजूतिः लाभोपचारैः पूजनम् । नागसूक्तं नवनागनामस्तोत्रं च पठेत् ।।

मनसादेवीस्तोत्रम्

महेन्द्र उवाच – देवीं त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां पराम् । परात्परां च परमां न हि स्तोतुं क्षयोधुना ।। स्तोत्राणां लक्षणैः वेदैः स्वभावाख्यानतः परम् । न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ।। शुद्धसत्वस्वरूपा त्वं कोपहिंसाविवर्जिता । न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ।। त्वं मया पूजिता साध्वी जननी च यथादितिः। दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ।। त्वया मे रक्षिताः प्राणाः पुत्रलेखा सुरेश्वरी । अहं करोमि त्वां पूज्यां मम प्रीतिश्च वद्र्धते ।। नित्यं यद्यपि पूज्या त्वं भवेत्र जगदम्बिके । तथापि तव पूजां वै बद्र्धयामि पुनः पुनः ।। ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः । पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने ।। पुत्रपौत्रदयास्तेषां बद्र्धन्तेपि धनानि च । यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ।। ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः । लक्ष्मीहीनाः भविष्यन्ति तेषां नागभयं सदा ।। त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमलाकलाः । नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ।। तपसा तेजसा त्वां च मनसा ससृजे पिता । अस्माकं रक्षणायैव तेन त्वं मनसाभिधाः ।। मनसि वेदितुं शक्याः चात्मना सिद्धयोगिनी । तेन त्वं मनसादेवी पूजिता वन्दिता भवे ।। यां भक्त्या मनसादेवीं पूजयन्त्यनीशं भृशम् । तेन त्वां मनसादेवी प्रवदन्ति पुराविदः ।। सत्वरूपा च देवी त्वं शश्वत्सर्वात्रसेवया । यो हि यद्भावयेत्रित्यं शतं प्राप्नोति तत्समम् ।। इदं स्तोत्रं पुण्यबीजं तां सम्पूज्य च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ।। विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् । पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः । सर्पशायी भवेत्सोपि निश्चितं सर्पवाहनः ।।

मनसादेवी नागस्तोत्रम्

ॐ नमो मनसायै । जगत्कारू जगद्गौरी मनसा सिद्धयोगिनी । वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।। जगत्कारूप्रियास्तिकमाता विषहरीति च । महाज्ञानयुता चैव सा देवी विश्वपूजिता ।। द्वादशैतानि नामानि पूजाकाले च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ।। नागभीते च शयने नागग्रस्ते च मन्दिरे । नागभीते महादुर्गे नागवेष्टितविग्रहे ।। इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः । नित्यं पठेद्यः तं दृष्ट्वा नागवर्गं पलायते ।। नागौधं भूषणं कृत्वा स भवेत्रागवाहनः । नागासनो नागतल्पो महासिद्धो भवेत्ररः ।।

अन्यदेवतास्थापनम्

रुद्रकलशस्य वामपाश्र्वे कालमावाह्य पूजयेत् ।

कालध्यानम्

एह्येहि दण्डायुधः धर्मराज कालाञ्जनाभासः विशालनेत्रः । विशालवक्षस्थलरुद्ररूपः गृहाण पूजां भगवत्रमस्ते ।। चित्रगुप्तादि संयुक्त दण्डमुद्गरधारकः । आगच्छ भगवन् काल पूजार्थं सत्रिधो भव ।। कालाय कालरूपाय कालाञ्जनसम प्रभो । दक्षिणस्यां कृतावास कालदेव नमोस्तुते ।। ॐ भूर्भुवः स्वः भो काल इहागच्छ इहतिष्ठ वरदो भव । ॐ कार्षिरसि समुद्रस्य त्वां क्षित्या उत्रयामि । समापो अद्भिभरग्मत समोषथी भिरोषथीः ।।

कालनामपूजनम्

ॐ यमाय धर्मराजाय मृत्यवे अन्तकाय वैवस्वताय कालाय सर्वभूतक्षयाय औदुम्बराय दध्नाय नीलाय परमेष्ठिने वृकोदराय चित्राय चित्रगुप्ताय नमः ।।

कालप्रार्थना

यमो निहन्तापितु धर्मराजो वैवस्वतो दण्डधरश्च कालः । प्रेताधिपो दत्तकृपानुसारी कृतान्त एतद् दशभिर्जपन्ति ।। धर्मराज महाकाय दक्षिणाधिप ते नमः । रक्तेक्षण महाबाहो मम पीडां निवारय ।। तद्दक्षिणे इन्द्रम्, उत्तरे अप आवाह्य पूजयेत् । चतुर्विंशतिदलेषु पूर्वादिक्रमेण विश्वान् देवान्, विष्णुम्, वसून्, वरुणम्, अजैकपादम्, अहिर्बुध्न्यम्, पूषणम्, अश्विनौ, यमम्, अग्निम्, प्रजापतिम्, सोमम्, रुद्रम्, अदितिम्, बृहस्पतिम्, पितृन्, भगम्, अर्यमणम्, सवितारम्, त्वष्टारम्, वायुम्, इन्द्राग्नी मित्रञ्च सम्पूजयेत् ।

सङ्क्षिप्तनागबलिप्रयोगः[सम्पाद्यताम्]

सपत्नीको यजमानो ब्राह्मणान्नमस्कृत्य गामेकं वृषमेकं च कल्पितद्रव्यें स्थापयित्वा जन्मनीह जन्मान्तरे वा कृतं सर्पबधदोषपरिहारार्थं तान्प्रार्थयेत् । त्राहि त्राहि महाभोगिन् सर्पोपद्रवदुःखतः । सन्तानं देहि मे पुण्यं निर्दुष्टं दीर्घजीवितम् ।। प्रपन्न पाहि मां भक्त्या कृपालो दिनवत्सलः । ज्ञानतोऽज्ञानतो वापि कृतः सर्पबधो मया ।। जन्मान्तरे–ऽथवा तस्मिन्नस्मत्पूरो–ऽथवा विभो । तत्पापं नाशय क्षिप्रमपराध क्षमस्व मे ।। ब्राह्मणास्तु पूर्वाङ्गोत्तराङ्गयुक्तममुकप्रत्याम्नायद्रव्येण चतुर्दशकृच्छ्राणां प्रायश्चित्तद्वारा तयोः शुद्धिं भवेदिति निर्दिशेत् ।

सङ्कल्पः

ॐ अद्येत्यादिदेशकालौ स्मृत्वा मम ममास्य कुमारस्य कुमार्याः वा कालसर्प–योग–जनन–सूचित–सूच्यमाणसूचयिष्यमाणारिष्टदोषोपशमनार्थं पित्रादिपीडनदोषविनाशनाथ–मायुरारोग्याभिवृद्धये श्रीपरमेश्वर–प्रीत्यर्थं दालभ्योक्तप्रायश्चित्तं नारायणबलिकर्माधिकारसिद्ध्यर्थमचिकृच्छ्रचान्द्रायणद्वयमथवा चतुर्दश–प्राजापत्यात्मकप्रायश्चित्तं प्रतिप्राजापत्यं धेन्वादिदानरूपं यथाकाले–ऽहमाचरिष्ये ।

प्राणायामकर्मपात्रनिर्माणपञ्चगव्यप्राशनानि

आचम्य प्राणानायम्य अपवित्रः पवित्रो वेत्यात्मानं पूजासामाग्रीञ्च सम्प्रोक्ष पञ्चगव्यं यत्त्वगस्थिगतमिति प्राश्याऽऽचम्य गोदानादिकं कुर्यात् । ततः मुण्डनादिकं कारयेत् तदभावे द्विगुणात्मकं प्रत्याम्नायत्वं निर्दिष्टम् ।

लौहदण्डदानम्[सम्पाद्यताम्]

ॐ अद्येत्यादिदेशकालौ स्मृत्वा मम ममास्य कुमारस्य कुमार्याः वा कालसर्प–योग–जनन–सूचित–सूच्यमाण–सूचयिष्यमाणारिष्टदोषोपशमनार्थं सर्पबधदोषपरिहारार्थं पित्रादि–पीडन–दोष–विनाशनार्थ–मायुरारोग्याभिवृद्धये श्रीपरमेश्वर–प्रीत्यर्थं दालभ्योक्तप्रायश्चित्तस्वरूपमिमं लौहदण्डं सदक्षिणं तुभ्यमहं सम्प्रददे ।

सर्पसंस्कारम्[सम्पाद्यताम्]

आचार्याज्ञया तिलस्य, गोधूमस्य, तण्डुलस्य वा पिष्टेन निर्मितं सर्पमेकं नूतनकाष्ठखण्डे स्थापयित्वा कृतबद्धाञ्जलिः सर्पं प्रार्थयेत् – एहि पूर्वमृत सर्प अस्मिन् पिष्टे समाविश । संस्कारार्थमहं भक्त्या प्रार्थयामि समाहितः ।। ततः षोडषोपचारविधिनाऽऽचमनादि पूजां सम्पाद्य पुष्पाञ्जल्यारार्तिकं च कृत्वा बलिं दद्यात् – भो सर्प इमं बलिं गृहाण मम अभ्युदयं कुरु । ततो धौतपादपाणिराचम्य सङ्कल्पयेत् – ॐ अद्येत्यादिदेशकालौ स्मृत्वा मम ममास्य कुमारस्य कुमार्याः वा कालसर्पयोगजननसूचित–सूच्यमाणसूचयिष्यमाणारिष्टदोषोपशमनार्थं मम जन्मनीह जन्मान्तरे ज्ञानादज्ञानाद्वा जातसर्पबधोत्थदोष–परिहारार्थं पित्रादिपीडनदोषविनाशनार्थमायुरारोग्याभिवृद्धये श्रीपरमेश्वरप्रीत्यर्थं सर्पसंस्कारकर्ममहं करिष्ये । सर्पसंस्कारकर्मण्यस्मिन् देवतापरिग्रहार्थमन्वाधानं करिष्ये चाक्षुषि आज्येन इत्यन्ते अग्नौ अग्निं वायुं सूर्यमाज्येन सर्पमुखे प्रजापतिमाज्येन सर्पं यक्षे, तदनन्तरं समिधाद्वयं जुहुयात् । ततः कुण्डस्याग्नेयकोणे जलसिञ्चनपूर्वकं यथामिलितदारुभिश्चितां कृत्वा चितोपरि कुशास्तरणं विधाय चितायां सर्पं स्थापयेत् । ततः महाव्याहृतिहोमः । ॐ भूः स्वाहा, इदमग्नये न मम । ॐ भुवः स्वाहा, इदं वायवे न मम । ॐ स्वः स्वाहा, इदं सूर्याय न मम । ततः समस्तव्याहृतिमन्त्रेण सर्पस्य मुखे ॐ भूर्भुवः स्वः स्वाहा, इदमग्नये न मम । ततः सर्पायाग्निदानं । ततः सर्वप्रायश्चित्तहोमः । ॐ त्वन्नो–ऽअग्नेव्वरुणस्यव्विद्वान्देवस्यहेडो–ऽअवयासिसिष्ठाः । यजिष्ठोव्वन्न्हितमः शोशुचानोविश्श्वाद्द्वेषा§.सिप्रमुमुग्ध्यस्मत् ।। स्वाहा इदमग्निवरुणाभ्याम् । ॐ सत्त्वन्नो–ऽअग्नेवमोभवोतीनेदिष्ठो–ऽअस्याऽउषसोव्व्युष्ठौ । अवयक्ष्वनोव्वरुण§.रराणोव्वीहिमृडीक§.सुहवोन–ऽएधि ।। स्वाहा इदमग्नीवरुणाभ्याम् । ॐ अयाश्श्चाग्नेश्यनभिशस्त्तिपाश्श्च-सत्त्यमित्त्वमया–ऽअसि । अयानोयज्ञंव्वहास्ययानोधेहिभेषज§.स्वाहा । इदमग्नये । ॐ येतेशतंव्वरुणयेसहस्रंय्यज्ञियाः पाशाव्विततामहान्तः । तेभिन्र्नो–ऽअद्यसवितोतव्विष्णुव्र्विश्श्वेमुञ्चन्तुमरुतः स्वक्र्काः स्वाहा । इदं व्वरुणाय सवित्रे व्विष्णवे व्विश्श्वेब्भ्यो देवब्भ्यो मरुद्भ्यः स्वक्र्केब्भ्यः । ॐ उदेत्तमंव्वरुणपाशमस्म्मदवाधमंव्विमद्ध्यम§.श्रथाय । अथाव्वयमादित्त्यव्व्रतेतवानागसो–ऽअदितयेस्याम । स्वाहा इदं वरुणाय । ॐ प्रजापतये स्वाहा इदं प्रजापतये इति मनसा ।

अत्र नोक्तं स्विष्टकृतादिहोमः

ततः घृतं स्रुवेण गृहीत्वा दक्षिणाभिमुखस्तूष्णीमेकामाहुतिञ्जुहुयात् । अनेनरक्षणो वशिष्ठौग्निर्गायत्री सर्पायाग्निदाने विनियोग इति चितां जलसिञ्चनम् । तत अनेन मन्त्रेणोपस्थापनम् – नमोस्तु सर्पेभ्यो ये के च पृथिवी मताः । ये अन्तरिक्षे ये दिवि तेभ्य सर्पेभ्यो नमः । ये दोरोयने दिवो ये वा सूर्यस्य राशिभिः येषामण्सु सदस्कृतं तेभ्याः । या इषवो यातु धातूनां ये वा वनस्पतिरनुदेवा वटेषु शरते तेभ्यः । त्राहि त्राहि महाभोगिन् सर्पोपद्रवदुःखतः । सन्तानं देहि मे पुण्यं निर्दुष्टं दीर्घजीवितम् ।। प्रपन्न पाहि मां भक्त्या कृपालो दिनवत्सलः । ज्ञानतोऽज्ञानतो वापि कृतः सर्पबधो मया ।। जन्मान्तरे–ऽथवा तस्मिन्नस्मत्पूरो–ऽथवा विभो । तत्पापं नाशय क्षिप्रमपराधं क्षमस्व मे ।। ततः कर्ता स्नानादिकं विधाय व्याहृतिमुच्चारयन् चितामग्निं घृतं दुग्धञ्चाभिषिञ्चेत् । चितां जलेन शान्तां कृत्वा सङ्क्षिप्तविधिनान्त्येष्टिं सम्पादयेत्।

नात्रास्थिसञ्चयनम्

ततो धौतपादपाणिराचाम्याचार्याय पाद्यपूजां सम्पादयेत् – सर्पस्वरूपिणे ब्राह्मणाय इदं ते पाद्यम् । क्रमेणानेन सप्तेभ्य अन्येभ्यो ब्राह्मणेभ्यो–ऽपि, अनन्तस्वरूपिणे, शेषस्वरूपिणे, कपिलस्वरूपिणे, नागस्वरूपिणे, कालियनागस्वरूपिणे, शङ्खपालनागस्वरूपिणे, भूधरनागस्वरूपिणे इति पाद्यम् । ततो धौतपादपाणिराचाम्य ब्राह्मणेभ्यः सर्पस्वरूपिणे ब्राह्मणाय इदमासनमास्यतामित्यासनं, सर्पस्थाने क्षणः क्रीयतामिति क्षणं प्रदातव्यम् । ॐ तथाप्राप्नोतु भवान् इति प्रार्थयेत्, प्राप्तवानीति प्रतिवचनम् । ततो भो सर्पस्वरूप इदं ते गन्धमिति गन्धं समर्पयेत् । पुष्पाक्षतधूपदीपवस्त्राद्यलङ्कारान् समर्पयेत् । ततः सोपस्करं तिलजलयुतमन्नमुपनीय सर्पाय इदमन्नं परिशिष्टं परिवेक्ष्यमाणं च दत्तं दास्यमानं च अतृप्ते अमृतरूपेण स्वाहा सर्पद्यतां न मम इति ब्राह्मणकरे प्रत्येकं दद्यात् । भो सर्प अयं ते बलिरिति बलिः । ततो ॐ शिवा आपः सन्तु इति जलम्, ॐ सौमनस्यमस्तु इति पुष्पम्, ॐ अक्षतं चारिष्टमस्तु तण्डुलान् दद्यात् । ततः हस्तौपादौ प्रक्षाल्याग्नेयकलशस्य संस्थापितान् नागान्नालक्ष्य प्रार्थयेत् – ब्रह्मलोके च ये सर्पाः शेषनागपुरोगमाः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। विष्णुलोके च ये सर्पाः वासुकीप्रमुखाश्च ये । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। रुद्रलोके च ये सर्पाः तक्षकप्रमुखास्तथा । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। खाण्डवस्य यथा दाहे स्वर्गं ये च समाधितः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। सर्पसत्रे च ये सर्पाः अस्तिकेन च रक्षिताः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। प्रलये चैव ये सर्पाः कर्कोटप्रमुखाश्च ये । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। धर्मलोके च ये सर्पाः वैतरिण्यां समाश्रिताः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। ये सर्पाः पार्वतीयेषु दरीसन्धिषु संस्थिताः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरन्ति हि । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। पृथिव्यां चैव ये सर्पाः ये सर्पाः विलसंस्थिताः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। रसातले च ये सर्पाः अनन्ताद्याः महाबलाः । नमोस्तु तेभ्यः सुप्रीताः प्रसत्राः सन्तु मे सदा ।। तत आचार्यो मध्यमकलशं स्पृष्ट्वा षडङ्गादिशतरुद्रियं जपेत् । पावमानीयसूक्तञ्च पठेत् । रक्षोहणमिति ऋचं पठेत् । त्र्यम्बकमिति मन्त्रसहस्रं शतं वा जपेत् । अन्येषु कुम्भेषु आशुः शिशानः इत्यादि, श्रीसूक्तम्, शान्तिपाठञ्च पठेत् । इति पूजां समाप्य अग्निसमीपे गत्वा होमयेत् ।

होमसङ्कल्पः[सम्पाद्यताम्]

ॐ अद्येत्यादिदेशकालौ स्मृत्वा मम ममास्य कुमारस्य कुमार्याः वा कालसर्प–योग–जनन–सूचित–सूच्यमाण–सूचयिष्यमाणारिष्टदोषोपशमनार्थं पित्रादि–पीडन–दोष–विनाशनार्थ–मायुरारोग्याभिवृद्धये श्रीपरमेश्वरप्रीत्यर्थं प्रत्येकमष्टोत्तरसङ्ख्याकाभिराहुतिभिः रुद्र–शेषादिनवनाग–राहु–केतु–मनसादेवीभ्यो विश्वदेवादि–देवताभ्योधिदेवता–प्रत्यधिदेवता–विनायकादिलोकपालादिभ्यः सर्वेभ्यो–ऽमुकसङ्ख्याकाभि–राहुतिभिरमुकारमुकद्रव्येण ब्राह्मणद्वारा होमयिष्ये । रुद्राय पायसम्, कालादिभ्यः देवेभ्यः कृसरम्, अन्येभ्यो देवेभ्यश्चर्वाज्यं तत्तन्मन्त्रैर्होमयेत् । ग्रहहोमं समाप्य ह्रीं तत्कारिणी विषहारिणी विषरूपिणी विषं हन इन्द्रस्य वज्रेण नमः स्वाहा इति मन्त्रेण चर्वादिद्रव्यैरष्टोत्तरशतं जुहुयात् । तथा च मनसादेवीं मन्त्रस्य होमः कुर्यात् पश्चात् नवनागमन्त्रैः पृथक्पृथक् सङ्कल्पानुसारहोमः । सर्पसूक्तेन यथाशक्त्या होमः । शतं सहस्रमयुतं वा । व्याहृतिहोमः । उत्तरतन्त्रम् । ततः स्रुवेण महाव्याहृतिभिराज्यं हुत्वा स्विष्टकृदादि प्रायश्चित्तहोमान्तं कुर्यात् ।

बलिदानम्[सम्पाद्यताम्]

ततो दिक्पालनवग्रहविनायकादिभ्यो रुद्रराहुकेतुमनसादेवीभ्यः क्षेत्रपालाय च सदीपमाषभक्तबलिं नागेभ्यः क्षीरबलिदानं तेभ्यो नमः इति मन्त्रेण दद्यात् । ततो ब्रह्मणे पूर्णपात्रदानं कृत्वा यजमान आचार्यो वा पूर्णाहुतिं जुहुयात् । ततः प्रणीताविमोकादि कर्मशेषं समाप्य चतुर्दिक्षु स्थापितांश्चतुरः कुम्भान् मध्यमकुम्भञ्च स्पृष्ट्वा त्र्यम्बकमिति मन्त्रमष्टोत्तरशतं पठेदाचार्यः । रुद्रशेषादिनवनागराहुकेतुमनसादेवीन् तत्तन्मन्त्रेण पञ्चोपचारैः पूजयेत् ।

अभिषेकः[सम्पाद्यताम्]

एवं पूजां समाप्य सर्वकलशस्थजलं पात्रान्तरे गृहीत्वाचार्यो यजमानं सर्वौषधिभिरनुलिप्ताङ्गधृतनववस्त्रं तद्वामतो धृतनववस्त्रां सपुत्रां पुत्रीं वा तत्पत्नीमुपवेश्य तेषामुपरि वक्ष्यमाणमन्त्रैरभिषिञ्चेत् ।

अभिषेकमन्त्राः

ॐ योसौ वज्रधरो देवो महेन्द्रो जलवाहनः । कालसर्पशिशोर्दोषं मातापित्रोव्र्यपोहतु ।। योसौ शक्तिधरो देवो हुतभुङ्मेषवाहनः । सप्तजिह्वश्च देवोग्निः सर्पदोषं व्यपोहतु ।। योसौ दण्डधरो देवो धर्मो महिषवाहनः । कालसर्पशिशोर्दोषं मातापित्रोव्र्यपोहतु ।। योसौ खड्गधरो देवो निऋती राक्षसाधिपः । प्रशामयतु सर्पोत्थदोषं गण्डान्तसम्भवम् ।। योसौ पाशधरो देवो वरुणश्च जलेश्वरः । नक्रवाहः प्रचेता नो सर्पदोषं व्यपोहतु ।। योसौ देवो जगत्प्राणो मारुतो मृगवाहनः । मातापित्रोः शिशोश्चैव सर्पदोषं व्यपोहतु ।। योसौ पशुपतिर्देवः पिनाकी वृषवाहनः । आश्लेषमूलगण्डान्तसर्पदोषान् व्यपोहतु ।। विघ्नेशो क्षत्रपो दुर्गा लोकपालाः नवग्रहाः । सर्वदोषप्रशमनं सर्वे कुर्वन्तु शान्तिदाः ।। सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगत्राथस्तथा सङ्कर्षणो विभुः ।। प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोग्ग्निर्भगवान् यमो वै निऋतिस्तथा ।। वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु वः सदा ।। कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जावपुः शान्तिः तुष्टिः कान्तिश्च मातरः ।। एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यसमागताः । आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ।। ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च पूजिताः । देवदानवगन्धर्वाः यक्षराक्षसपत्रगाः ।। ऋषयो मनवो गावो देवमातर एव च । देवपत्न्यो द्रुमाः नागाः दैत्याश्चाप्सरसां गणाः ।। अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ।। सरितः सागराः शैलास्तीर्थानि जलदाः नदाः । एते त्वामभिषिञ्चन्तु सर्वकार्यार्थसिद्धये ।। इति ।।

दानादिकम्[सम्पाद्यताम्]

स्नानं विधाय धौते वाससी परिधाय तत्स्नानाद्र्रवस्त्रः सवस्त्रां धेनुञ्चाचार्याय दद्यात् । घृतपात्रदानम् । तिलपात्रदानम् । ब्रह्मणे वृषम्, रुद्रजापिने कृष्णमनड्वाहम्, अन्येभ्यो ब्राह्मणेभ्यो प्रत्येकं नागप्रतिमासहितां यथाशक्ति दक्षिणां भूयसीञ्च दद्यात् । आग्नेयकलशमध्यभागस्थापितनागत्रयमध्ये आचार्यायमेकं दद्यादेकं शिवालये–ऽर्पयेत् गङ्गायां विसर्जयेदन्यम् ।

दक्षिणासङ्कल्पः

ॐ अद्येत्यादिदेशकालौ स्मृत्वा–ऽमुकगोत्रस्य मम ममास्य कुमारस्य कुमार्याः वा कालसर्पयोगजननशान्तिकर्मकरणसिद्ध्यथमिमं हैमं नागं सकलशं सवस्त्रं सदक्षिणमग्निदैवतम्, गां सवत्सां रुद्रदैवताम्, वृषभं रुद्रदैवतम्, सुवर्णमग्निदैवतम्, रौप्यं चन्द्रदैवतम्, ताम्रं सूर्यदैवतममुकगोत्रेभ्यो–ऽमुकशर्मभ्यो ब्राह्मणेभ्यो दक्षिणात्वेन युष्मभ्यमहं सम्प्रददे इति सङ्कल्प्य गवादीनां दानप्रतिष्ठाञ्च कुर्यात् । अनेन स्वर्णनागादिदानेन अनन्तादयो नागदेवता प्रीयताम् ।

अर्घ्यदानम्

ततो रुद्रशेषादिनवनागराहुकेतुमनसादेवीनां ॐ उत्तिष्ठब्रह्मणस्पते इति मन्त्रेणोत्तरपूजां विधाय अर्घं दद्यादनेन मन्त्रेण – केतुः ग्रहः सदा त्रूmरः सोमसूर्यस्य पीडकः । शान्त्यर्थं तु मया दत्तं अघ्र्योयं प्रतिगृह्यताम् । राहुग्रहः सदा क्रूरः सोमसूर्यस्य पीडकः । शान्त्यर्थं तु मया दत्तः अघ्र्योयं प्रतिगृह्यताम् ।।

स्थापितदेवतानां विसर्जनम्

ॐ यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् । इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ।। क्षमापनम् ।।

कर्मसम्पूर्णतावाचनम्

राहुः केतुः प्रीतस्तस्य सर्वबाधाव्यपोहति । दद्यात् सर्वसम्मृद्धिं च पुत्रपौत्रादि सन्ततिम् । आयुष्यं दीर्घमारोग्यं सर्वत्र विजयं दिशेत् ।। मयाकृतं कालसर्पयोगजननशान्तिकर्मं तद्भक्तां विप्राणां वचनात्परमेश्वरप्रसादात्सर्वं परिपूर्णमस्तु ।

उत्तराङ्गकृत्यम्

ब्राह्मणाः वैदिकमन्त्रैरभिषेकं कृत्वा आशीर्मन्त्राँश्च पठेयुः । यजमानोपि ब्राह्मणेभ्यस्तिलकादिप्रसादं गृहीत्वा कर्म परमेश्वरार्पणं कुर्यात् । ततो ब्राह्मणभोजनम् ।। इति ।।