काठकसंहिता (विस्वरः)/वचनम् ०८
Jump to navigation
Jump to search
← सप्तमं वचनम् | काठकसंहिता (विस्वरः) अश्वमेधः (अष्टमं वचनम् ) [[लेखकः :|]] |
नवमं वचनम् → |
पेत्वानुवचनम् |
अथाष्टमं वचनम् ।
पेत्वानुवचनम् ।
आग्नेयः कृष्णग्रीवस्सारस्वती मेषी बभ्रुस्सौम्यः पौष्णश्श्यामश्शितिपृष्ठो बार्हस्पत्यश्शिल्पो वैश्वदेव ऐन्द्रोऽरुणो मारुतः कल्माष ऐन्द्राग्नस्सँहितोऽधोरामस्सावित्रो वारुणः पेत्वः ॥१॥
अश्वस्तूपरो गोमृगस्ते प्राजापत्या आग्नेयौ कृष्णग्रीवौ त्वाष्ट्रौ लोमशसक्थौ शितिपृष्ठौ बार्हस्पत्यौ धात्रे पृषोदरस्सौर्यो बलक्षः पेत्वः ॥२॥
अग्नयेऽनीकवते रोहिताञ्जिरनड्वानधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशङ्गौ तूपरौ मारुतः कल्माष आग्नेयः कृष्णोऽजस्सारस्वती मेषी वारुणः कृष्ण एकशितिपात् पेत्वः ॥३॥
॥ इति श्रीयजुषि काठके चरकशाखायामश्वमेधनामनि पञ्चमे ग्रन्थे पेत्वानुवचनं नामाष्टमं वचनं संपूर्णम् ॥८॥