सामग्री पर जाएँ

कल्हणकृत राजतरङ्गिणी/प्रथमस्तरङ्गः

विकिस्रोतः तः
राजतरङ्गिणी ।
॥ प्रथमस्तरङ्गः ॥
ॐ स्वस्ति ॥ श्रीगणेशाय नमः ॥
भूषाभोगिफ1णारत्नरोचिःसिचय2चारवे । करात_1_0001कख
नमः प्रलीनमुक्ताय हर3कल्पमहीरुहे ॥ करात_1_0001गघ
भालं वह्निशिखाङ्कितं1 दधद2धिश्रोत्रं वहन्संभृतक्रीडत्कुण्डलिजृ3म्भितं जलधिज4च्छायाच्छकण्टच्छविः । करात_1_0002कख
वक्षो बिभ्रदहीनकञ्चुक5चितं बद्धाङ्गनार्धस्य वो भागः पुंगवलक्ष्मणोस्तु यशसे वामोथ वा दक्षिणः ॥ करात_1_0002गघ
वन्द्यः कोपि सुधास्यन्दास्कन्दी स सुकवेर्गुणः । करात_1_0003कख
येनाया1ति यशःकायः स्थैर्यं स्व्सय परस्य च ॥ करात_1_0003गघ
कोन्यः कालमतिक्रान्तं नेतुं प्रत्यक्षतां क्षमः । करात_1_0004कख
कविप्रजाप1तींस्त्यक्त्वा रम्यनिर्माणशालिनः ॥ करात_1_0004गघ
न पश्येत्सर्वसंवेद्यान्भावान्प्रतिभया यदि । करात_1_0005कख
तदन्यद्दिव्यदृष्टित्वे किमिव ज्ञापकं कवेः ॥ करात_1_0005गघ
कथादैर्घ्यानुरोधेन वैचित्र्येप्यप्रपञ्चिते । करात_1_0006कख
तदत्र किंचिदस्त्येव वस्तु यत्प्रीतये सताम् ॥ करात_1_0006गघ
श्लाघ्यः स एव गुणवान्नागद्वेषवहिष्कृता । करात_1_0007कख
भूतार्थकथने यस्य स्थेयस्ये1व सरस्वती ॥ करात_1_0007गघ
पूर्वैर्बद्धं कथावस्तु मयि भूयो निबध्नामि । करात_1_0008कख
प्रयोजनमाकर्ण्य वैमुख्यं नोचितं सताम् ॥ करात_1_0008गघ
दृष्टं दृष्टं नृपोदन्तं बद्ध्वा प्रमयमीयुषाम् । करात_1_0009कख
अर्वाक्कालभवैर्वार्ता यत्प्रबन्धेषु पूर्यते ॥ करात_1_0009गघ
दाक्ष्यं कियदिदं तस्मादस्मिन्भूतार्थवर्णने । करात_1_0010कख
सर्वप्रकारं स्खलिते योजनाय ममोद्यमः ॥ युगलकम् ॥ करात_1_0010गघ
विस्तीर्णाः प्रथमे ग्रन्थाः स्मृत्यै संक्षिपतो वचः । करात_1_0011कख
सुव्रतस्य प्रबन्धेन छिन्ना राजकथाश्रयाः ॥ करात_1_0011गघ
या प्रथामगमन्नैति सापि वाच्यप्रकाशने । करात_1_0012कख
पाटवं दुष्टवैदुष्यतीव्रा सुव्रतभारती ॥ करात_1_0012गघ
केनाप्यनवधानेन कविकर्माणि सत्यपि । करात_1_0013कख
अंशोपि नास्ति निर्दोषः क्षेमेन्द्रास्य नृपावलौ ॥ करात_1_0013गघ
दृग्गोचरं पूर्वसूरिग्रन्था राजकथाश्रयाः । करात_1_0014कख
मम त्वेकादश गता मतं नीलमुनेरपि ॥ करात_1_0014गघ
दृष्टैश्च पूर्वभूभर्तृप्रतिष्ठावस्तुशासनैः । करात_1_0015कख
प्रशस्तिपट्टैः शास्त्रैश्च शान्तोशेषभ्रमक्लमः ॥ करात_1_0015गघ
द्वापञ्चाशतमाम्नायभ्रंशाद्यान्नास्मरन्नृ1पान् । करात_1_0016कख
तेभ्यो नीलमताद्दृष्टं गोनन्दादिचतुष्टयम् ॥ करात_1_0016गघ
बद्धा द्वादशभिर्ग्रन्थसहस्रैः पार्थिवावलिः1 । करात_1_0017कख
प्राङ्महाव्रतिना येन2 हेलाराज3द्विजन्मना ॥ करात_1_0017गघ
1.
--1) The akshara गिफ written at the end of the first line in A1 have been destroyed in binding; G and Edd. read as above; R भूषाहीनफणा॰, afterwards corrected as above.
--2) A2 gloss च स्र.
--3) हर being effaced at the end of the second line, has been supplemented by A4.
2.
--1) A4 gloss अग्निज्वाला कुङ्कुमं च.
--2) These three aksharas being faintly visible in the handwriting of A1 have been repeated by A4.
--3) A4 gloss सर्पः कुण्डलं च.
--4) A3 gloss विषं; A4 gloss विषं शङ्खश्च.
--5) A1 कञ्चुकि॰; इ smeared over.
3.
--1) Thus corrected by A1 or later hand from येन; G and R येना॰.
<4>.
--1) The aksharas जाप effaced in A.
7.
--1) A3 gloss दृढा.
16.
--1) A2 gloss कवयः.
17.
--1) Thus corrected by A2 from A1 ॰स्रैर्या नृपावलिः; पार्थिवावलिः also in G R.
--2) To this word, marrked by brackets in A, seems to refer a much effaced gloss or varia lectio written by A2 or A3 in the margin, looking like कङ्का(?).
--3) The akshara ला written at the beginning of a line has become unrcadable; हेलाराजद्वि repeated in margin by A4.
[page 1]
तन्मतं पूर्व1मिह दृष्ट्वाश्कादिपूर्वगान्2 । करात_1_0018कख
अष्टौ लवादीन्नृपतीन्स्वस्मिन्ग्रन्थे न्यदरशयत् ॥ युगलकम्॥ करात_1_0018गघ
येप्यशोकाददयः पञ्च श्रीच्छ1विल्लाकरो ब्रवीत् । करात_1_0019कख
तान्द्वापञ्चाशतो मध्याच्छ्लोकस्तस्य तथा ह्ययम् ॥ करात_1_0019गघ
आश्लोकाद2भिमन्योर्ये प्रोक्ताः पञ्च महीभुजः । करात_1_0020कख
ते द्वापञ्चाशतौ3 मध्यादेव लब्धाः पुरातनैः ॥ करात_1_0020गघ
इयं नृपाणामुल्लासे ह्रासे वा देशकालयोः । करात_1_0021कख
भैषज्यभूतसंवादिकथा युक्तोपयुज्यते ॥ करात_1_0021गघ
संक्रान्तप्राक्तनानन्तव्यवहारः सु1चेतसः । करात_1_0022कख
कस्येदृशो न संदर्भि यदि वा हृदयंगमः ॥ करात_1_0022गघ
क्षणभङ्गिनि जन्तूनां स्फुरिते परिचिन्तिते । करात_1_0023कख
मूर्धाभिषेकः शान्तस्य रसस्यात्र विचार्यताम् ॥ करात_1_0023गघ
तदमन्दरसस्यन्दसुन्दरेयं निपीयताम् । करात_1_0024कख
श्रोत्रशुक्तिपुटैः स्पष्टमङ्ग राजतरङ्गिणी ॥ करात_1_0024गघ
पुरा सतीसरः कल्पारम्भात्प्रभृति भूरभूत् । करात_1_0025कख
कुक्षौ हिमाद्रेरणोभिः पूर्णा मन्वन्तराणि षट् ॥ करात_1_0025गघ
अथ वैवस्वतीयेस्मिन्प्राप्ते मन्वन्तरे सुरान् । करात_1_0026कख
द्रुहिणोपेन्द्ररुदादीनवतार्य प्रजासृजा ॥ करात_1_0026गघ
कश्यपेन तदन्तःस्थं घातयित्वा जलोद्भवम् । करात_1_0027कख
निर्ममे तत्सरो भूमौ कश्मीरा इति मण्डलम् ॥ युगलकम् ॥ करात_1_0027गघ
उद्दद्वैतस्तनिःष्यन्त1दण्डकुण्डातपत्रिणा । करात_1_0028कख
यत्सर्वनागाधीशेन नीलेन2 परिपाल्यते ॥ करात_1_0028गघ
गुहोन्मुखी नागमुखापीतभूतिपया रुचिम् । करात_1_0029कख
गौरी यत्र वितस्तात्वं याताप्युज्झति नोचिताम्1 ॥ करात_1_0029गघ
शङ्खपद्ममुखैर्नागैर्नानारत्नावभासिभिः । करात_1_0030कख
नगरं धनदस्येव निधिभिर्यन्निषेव्यते ॥ करात_1_0030गघ
यत्तार्क्ष्यभीत्या प्राप्तानां नागानां गुप्तये ध्रुवम् । करात_1_0031कख
प्रसारितभुजं पृष्ठे शैलप्राकारलीलया ॥ करात_1_0031गघ
भुक्तिमुक्तिफलप्राप्तिः काष्ठ1रूपमुमापतिम् । करात_1_0032कख
पापसूदनतीर्थान्तर्यत्र संस्पृशतां भवेत् ॥ करात_1_0032गघ
संध्यादेवी1 जलं यस्मिन्धत्ते2 निःसलिले गिरौ3 । करात_1_0033कख
दर्शनं पुण्यपापानामन्वयव्यतिरेकयोः ॥ करात_1_0033गघ
स्वयंभू1र्यत्र हुतभुग्भु2वो गर्भात्समुन्मिषन् । करात_1_0034कख
जह्नतां प्रतिगृह्णाति ज्वालाभुजवनैर्हविः ॥ करात_1_0034गघ
देवी भेडगिरेः1 शृङ्गे गङ्गोद्भेदशुचौ स्वयम् । करात_1_0035कख
सरोन्तर्दृश्यते यत्र हंसरूपा2 सरस्वती ॥ करात_1_0035गघ
नन्दिक्षेत्रे1 हरावासप्रासादे द्युचरार्पिताः । करात_1_0036कख
अद्यापि यत्र व्यज्यन्ते पूजाचन्दनबिन्दवः ॥ करात_1_0036गघ
आलोक्य शारदां1 देवीं यत्र संप्राप्यते क्षणात् । करात_1_0037कख
तरङ्गिणी मधुमती वाणी च कविसेविता ॥ करात_1_0037गघ
18.
--1) पूर्व of A1 has been struck out and पद्म written above by A2; पद्म also in G R,
--2) Thus A1: some of the letters having become faint, A4(?) has written in margin पूर्वजान्; A4 adds the gloss अशोकादीनां पूर्वजान्.
19.
--1) च्छ corrected by A1; original reading, smeared over, perhaps श.
20.
--1) A3 marginal gloss अभिमन्योः सकाशात् अशोकात् आ अशोकमभिव्याप्य ये पञ्च राजानः उक्ताः.
--2) Thus A; G R. Edd. read ॰शतो.
22.
--1) सु of A1 corrected by a later hand into स; G R read सु.
28.
--1) ॰निष्यन्द॰.
--2) A2 gloss in margin M विरीविषयस्थितेन नीलनागेन विरीनाग इति प्रसिद्धेन; A4 interlinear gloss विरनागस्थितेन.
29.
--1) The following gloss has been written in margin by A2 in red ink and partly retraced by the same hand in black ink. Words shown in brackets, having now become illegible in A3 have been restored from copy in R: गुनोह्मुखी कु[मारसम्मुखी कन्दराभि]मुखी च नागमुखापीतभूरिपयाः [नागमुखेन गजवदनेन आपीतं भूरि]पयः दुग्धं यस्याः सा । नागानां मुखेन आपीतं भूरि पयो यस्याः यया वा गौरी पार्वती वित[स्तात्वं] यातापि उचितां रुचिम् इच्छां नोज्झति न त्यजति स्वरु[चिं से॰ ॰]दिकां नात्य[जदि]त्यर्थः गौरीत्वोचितां रुचिं गुहोन्मु[खीत्या]दिकां चित[स्तात्वे]पि न त्यजति त[त्रा]पि तत्करण ॰ ॰ ॰ ॰.
32.
--1) A2 adds between the lines the gloss कपटेश्वरे and in margin कैदिहिरग्रामे कोटहाडाख्यविषये.
33.
--1) A2 gloss भृङ्गानामविषये देवलग्रामसमीपस्थले.
--2) Thus A1; corrected by A1 into दत्ते which has been copied in G and R.
--3) A2 gloss (smeared over) नीलगिर् इति प्रसिद्धे.
34.
--1) A2 gloss क्रमरा[ज्ये] स्वैम् इति प्रसिद्धः; प्रसिद्धा.
--2) A2 gloss हंसवागीश्वरी.
36.
--1) A2 gloss नरनामग्रामे.
37.
--1) A2 marginal gloss श्रीशैले हरेल् इति प्रसिद्धे स्थाने दरदेशाभ्यर्णवर्तिनि.
[page 2]
चक्रभृद्विजयेशा1दिकेशवेशानभूषिते । करात_1_0038कख
तिलांशोपि न यत्रास्ति पृथ्व्यास्तीर्थैर्वहिष्कृतः ॥ करात_1_0038गघ
विजीयते पुण्य1बलैर्बलैर्यत्तु न शस्त्रिणाम् । करात_1_0039कख
परलोकात्ततो भीतिर्यस्मिन्निवसतां परम् ॥ करात_1_0039गघ
सोष्मस्नानगृहाः शीते स्वस्थ1तीरास्पदा रये । करात_1_0040कख
यादोविरहिता यत्र निम्नगा निरुपद्रवाः ॥ करात_1_0040गघ
असन्तापार्हतां1 जानन्यत्र पित्रा2 विनिर्मिते । करात_1_0041कख
गौरवादिव तिग्मांशुर्धत्ते ग्रीष्मेप्यतीव्रताम् ॥ करात_1_0041गघ
विद्यावेश्मानि तुङ्गानि कुङ्कुमं सहिमं पयः । करात_1_0042कख
द्राक्षेति1 यत्र सामान्यमस्ति त्रिदिवदुर्लभम् ॥ करात_1_0042गघ
त्रिलोक्यां रत्नभूः1 श्लाघ्या तस्यां धनपतेर्हरित् । करात_1_0043कख
तत्र गौरीगुरुः शैलो यत्तस्मिन्नपि मण्डलम् ॥ करात_1_0043गघ
तत्र कौरवकौन्तेयसमकालभवान्कलौ । करात_1_0044कख
आ गोनन्दा1त्स्मरन्ति स्म न द्वापञ्चाशतं नृपान् ॥ करात_1_0044गघ
तस्मिन्काले ध्रुवं तेषां कुकृतैः1 काश्यपीभुजाम्2 । करात_1_0045कख
कर्तारः कीर्तिकायस्य नाभूवन्कविवेधसः ॥ करात_1_0045गघ
भुजवन1तरुच्छायां येषां निषेव्य महौजसां जलधिरशना मेदिन्यासीदसावकुतोभया । करात_1_0046कख
स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे ॥ करात_1_0046गघ
येप्यासान्निभकुम्भशायितपदा1 येपि श्रियं लेभिरे येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः । करात_1_0047कख
तांल्लोकोयमवैति लोकतिलकान्स्वप्ने2प्यजातानिव भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विवा ॥ करात_1_0047गघ
1ष्टषष्ट्यधिकामब्दशतद्वाविंशतिं नृपाः । करात_1_0048कख
अपीपलंस्ते कश्मीरान्गोनन्दाद्याः2 कलौ युगे ॥ करात_1_0048गघ
भारतं1 द्वापरान्तेभूद्वार्तयेति विमोदिताः । करात_1_0049कख
केचिदेतां2 मृषा तेषां कालसंख्यां प्रचक्रिरे ॥ युग्मम्॥ करात_1_0049गघ
लब्धाधिपत्यसंख्यानां वर्षान्संख्याय भूभुजाम् । करात_1_0050कख
भुक्तात्कालात्कलेः शेषो नास्त्येवं तद्विवर्जितान् ॥ करात_1_0050गघ
शतेषु षट्सु सार्धेषु त्र्यधिकेषु च भूतले । करात_1_0051कख
कलेर्गतेषु वर्षाणामभून्कुरुपाण्डवाः ॥ करात_1_0051गघ
लौकिकेब्दे चतुर्विंशे शककालस्य सांप्रतम्1 । करात_1_0052कख
सप्तत्यभ्यधिकं यातं सहस्रं परिवत्सराः ॥ करात_1_0052गघ
प्रायस्तृतीयगोनन्दादारभ्य शरदां तदा1 । करात_1_0053कख
द्वे सहस्रे गते त्रिंशदधिकं च शतत्रयम् ॥ करात_1_0053गघ
वर्षाणाम् द्वादशशती षष्टिः षड्भिश्च संयुता । करात_1_0054कख
भूभुजां कालसंख्यायां तद्द्वापञ्चाशतो मता ॥ करात_1_0054गघ
ऋक्षादृक्षं शतेनाब्दैर्यात्सु चित्रशिखण्डिषु । करात_1_0055कख
तच्चारे1 संहिताकारैरेवं दत्तात्र निर्णयः । करात_1_0055गघ
38.
--1) A2 gloss चक्रभृत् केशवः चक्रधर् इति प्रसिद्धः विजयेशः ईशानः विज्यभ्राडो इति प्रसिद्धः.
39.
--1) Thus corrected by A3 from A1 मुख्य॰; G and R read पुण्य॰, the letter with the v. l. मोक्ष॰.
40.
--1) Thus emended in G; A R सुस्थ॰.
41.
--1) A1 असन्तापहतां; corrected in margin by A2 as above.
--2) A2 gloss कश्यपेन.
42.
--1) A3 adds a gloss in margin which has partially become effaced; words in brackets supplemented from copy in R: [विद्या]दिकं द्रा[क्ष्यापर्य]न्तं इत्येत[द्र्व्यजातं त्रिदिवेपि] दुर्लभं [स]त् यत्र कश्मरीमण्डले सामान्यं साधारणमस्ति सर्वजनोपभोग्यं सुलभमिति यावत् विद्यादिकं अनुपमं अत्युत्कृष्टं यत्रैवास्ति त्रिदिवेपि दुर्लभत्वा[द]न्यत्र साधारणं नास्तीति व्याख्याकरणेन । यत्रासामान्यमिति पाठान्तरं यद्यपि सङ्गच्छत इव तथापि नैतत्समीचीनम् । छन्दोभङ्गापातात् अनुष्टुभि हि सर्वपादेषु पञ्चमा[क्षरस्य] लघुतयैव सर्वत्र दर्शनात् । यदुक्तं पञ्च[मं लघु सर्वत्र इत्यादि].
43.
--1) G has the reading भूः in margin.
44.
--1) A1 had आनन्दात्; गो supplemented by A3; A2 adds a gloss in margin which has become partially effaced (words in brackets from R): आ गोनन्दात् तृतीयगोनन्दात् आ तृतीय[गो]नन्दं व[र्ज]यित्वा आदिगोनन्दमा[र]भ्य [अन्ये क]वयो न स्मर[न्ति स्म अस्माभि॰ ॰ ॰ ॰ ॰].
45.
--1) Thus A1; corrected by a later band into कुकृत्यैः which reading is found also into G and R.
--2) A3 gloss राज्ञां.
46.
--1) A has भुजतरुवन. with figures indicating transposition, written by an old hand; G and R read as above.
47.
--1) A1 writes शरा above पदा; शरा smeared over by later hand.
--2) A3 in margin सर्वेप्य॰; R सर्वो by another hand.
48.
--1) A4 gloss अन्यमतं युग्मेनाह.
--2) A2 marginal gloss त्रिपञ्चाशदधिके वर्षशतषट्के कलियुगस्य गते इत्यर्थः.
52.
--1) A3 marginal gloss अद्य जयसिंहमये.
53.
--1) A3 तथा.
55
--1) A1 उच्चारे; corrected by A3 into तच्चारे and explained by marginal gloss तेषां चारे. (The mistake of A1 is due to the resemblance of Sharada त and उ).
[page 3]
1सन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ । करात_1_0056कख
षड्द्विकपञ्चद्वियुतः शककालस्तस्य राज्यस्य ॥ करात_1_0056गघ
कश्मीरेन्द्रः स गोनन्दो वेल्लद्गङ्गादुगूलया । करात_1_0057कख
दिशा कैलासहासिन्या प्रतापी पर्युपास्यत ॥ करात_1_0057गघ
विहाय देहं शेषाहेर्विषाश्लेषभयादिव । करात_1_0058कख
भूर्गारुत्मतरत्नाङ्के भेजे तस्य भुजे स्थितिम् ॥ करात_1_0058गघ
साहायकार्थामाहूतो जरासंधेन बन्धुना । करात_1_0059कख
स संरुदोध कंसारेर्मथुरां पृथुभिर्बलैः ॥ करात_1_0059गघ
तेनोपकूलं कालिन्द्याः स्कन्दावारं निबन्ध्नता । करात_1_0060कख
यादवीहसितैः1 सार्धं योधानां मालितं यशः ॥ करात_1_0060गघ
एकदा सर्वतो भग्नाः स्वसेनास्त्रातुमुद्यतः । करात_1_0061कख
तं संरुरोध योद्धारं संगरे लाङ्गलध्वजः ॥ करात_1_0061गघ
तयोस्तुल्यौजसोर्युद्धे चिराय करवर्तिनी । करात_1_0062कख
मम्लौ विजयसंदेहे किं यजस्र1ग्जयश्रियः ॥ करात_1_0062गघ
अथ शस्त्रक्षतैरङ्गैरालिलिङ्ग रणाङ्गने । करात_1_0063कख
भुवं काश्मीरिको1 राजा यादवस्तु जयश्रियम् ॥ करात_1_0063गघ
गतिं प्रवीरसुलभां तस्मिन्सुक्षत्रिये गते । करात_1_0064कख
श्रीमान्दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥ करात_1_0064गघ
भोगयोगोर्जितं राज्यं प्राप्तवानपि भूपतिः । करात_1_0065कख
ध्यायन्पितृवधं मानी नोपलेभे स निर्वृतिम् ॥ करात_1_0065गघ
अथोपसिन्धु गान्धारैह् सज्जे कन्यास्वयंवरे । करात_1_0066कख
निमन्त्र्य शुश्रावा1नीतान्वृष्णीन्दर्पोष्णदोर्द्रुमः ॥ करात_1_0066गघ
ततस्तस्यातिसंरम्भात्तानदूरस्थितान्प्रति । करात_1_0067कख
यात्राभूद्ध्वजिनीवाजिरेणुग्रस्तनभस्तला ॥ करात_1_0067गघ
तदाहवे विवाहोत्का निघ्नति1 स्म पर्तिंवरा । करात_1_0068कख
आसीत्तु द्युपुरन्ध्रीणां गान्धारेषु स्वयंवरः ॥ करात_1_0068गघ
तदा1क्रान्तासुहृच्चक्रः स चक्रा2युधसंगरे । करात_1_0069कख
चक्रधाराध्वना धीरश्चक्रवर्ती दिवं ययौ ॥ करात_1_0069गघ
अन्तर्वत्नीं तस्य पत्नीं तदा यदुकुलोद्वहः । करात_1_0070कख
राज्ये यशोवतीं1 नाम द्विजैः कृष्नोभ्यषेचयत् ॥ करात_1_0070गघ
तस्मिन्काले स्वसचिवा1न्सासूयान्विन्यवीवरत्2 । करात_1_0071कख
इमं पौराणिकं श्लोकमुदीर्य मधुसूदनः ॥ करात_1_0071गघ
कश्मीराः पार्वती1 तत्र राजा ज्ञेयो हरांश2जः । करात_1_0072कख
नावज्ञेयः स दुष्टोपि विदुषा3 भूतिमिच्छता ॥ करात_1_0072गघ
पुंसां निर्गौरवा भोज्ये इव याः स्त्रीजने दृशः । करात_1_0073कख
प्रजानां मातरं तास्तामपश्यन्देवतामिव ॥ करात_1_0073गघ
अथ वैजनने मासि आ देवी1 दिव्यलक्षणम् । करात_1_0074कख
निर्दग्धस्यान्वयतरोरङ्कुरं सुषुवे सुतम् ॥ करात_1_0074गघ
तस्य राज्याभिषेकादिविधिभिः सह संभृताः । करात_1_0075कख
द्विजेन्द्रैर्निरवर्त्यन्त जातकर्मादिकाः क्रियाः ॥ करात_1_0075गघ
स नरेन्द्रश्रिया सार्धं लब्धवान् बालभूपतिः । करात_1_0076कख
नाम गोनन्द इत्येवं नप्ता पितामहं क्रमात् ॥ करात_1_0076गघ
आस्तां बालस्य संनद्धे द्वे धात्र्यौ तस्य वृद्धये । करात_1_0077कख
एका1 पयःप्रस्रविणी2 सर्वसंपत्प्रसूः परा3 ॥ करात_1_0077गघ
56.
--1) See XIII.3. A2 marginal gloss रत्नकोशाख्ये ज्योतिर्ग्रन्थे एषा आर्या । यत्सारमानीय रत्नमाला विहिता श्रीपतिना. In A alater hand, not met with elsewhere, adds in margin a gloss which has faded in parts (words in brackets supplied from R): आसन्मघास्विति एकैकस्मिन्धिष्ण्ये शतं शतं चरन्ति वर्षाणामिति वचनात् तत्समये मघास्ववस्थानात्सप्तर्षीणां कश्मीरेष्वतिप्रसिद्धलौकिकसंवत्सरपरिज्ञानार्थमेतदुक्तमन्यमन्येपीहानीतम् । षट्द्विकेति तस्य राज्यस्य युधिष्ठिरीयराज्यस्य यः शककालः पूर्वोक्तः शतेषु षट्सु सार्धेष्वित्यादिकः त्रिपञ्चाशदधिकषसट्श[रूपः स] षट्द्विकपञ्चद्वियुतः 2526 एता[व]ता वर्षवृन्देन युतः गोगैकगुन[तुल्यो भवति 3179 अयं शककालो वर्तमानशककालो भवति इत्यध्याहारः] गणितव्यवहारार्थं लौकिकः शककालः शालिवारुनीयः भवति इत्यर्थः 3179 एतावत्परिमिते कलेर्गताब्दवृन्दे याते शालिवाहनोभूदित्यर्थः तदुक्तं ब्रह्मसिद्धान्ते । कल्पपरार्धं मनवः षट् तस्याब्दाश्चतु[र्युगं त्रि]घनम् त्रीणि कृतादीनि पुनर्गोगैकगु[णाः शक]नृपान्तेब्दा इति 60.
60.
--1) A1 writes in place of the last three aksharas य..., A3 has filled up the lacuna with हसितैः, striking out य.
62.
--1) Thus A1, A2 reads वरणस्रग्॰; G and R follow A1.
63.
--1)Thus corrected by A1 रको॰.
66.
--1) Thus corrected by A3 from A1 शुश्रुवा॰.
68.
--1) Doutful. Thus A1; A3 reads vighnyate, also copied in R; G has विघ्नति.
69.
--1) Thus A1; A3 तत्रा॰.
--2) Thus corrected by A3; A1 reads ॰चक्र सश्चक्रा॰.
70.
--1) Thus A1; A3 यशोमतीं.
71.
--1) Thus corrected by A3; A1 स्वसिवा॰.
--2) A2 gloss शमयामास.
72.
--1) Thus corrected by A2 from A1 ॰राड्पर्वती.
--2) A later hand (perhaps A3) in margin ज्ञेयश्शिवांशजः.
--3) A2 in margin स्वात्मनो.
74.
--1) A2 gloss यशोवती.
77.
--1) A3 gloss उपमाता.
--2) A3 reads प्रसविनी.
--3) A3 has marginal gloss भूमिः below which यशोवती is written, perhaps, by the same hand.
[page 4]
तस्यावन्ध्यप्रसादत्वं रक्षन्तः पितृमन्त्रिणः । करात_1_0078कख
पार्श्वगेभ्यो ददुर्वित्तमनिमित्तस्मितेष्वपि ॥ करात_1_0078गघ
अबुद्ध्वा1ननुतिष्ठन्तस्तस्याव्यक्तम्ं शिशोर्वचः । करात_1_0079कख
कृतागसमिवात्मानममन्यन्ताधिकारिणः2 ॥ करात_1_0079गघ
पितुः सिंहासनं तेन क्रामता बालभूभुजा । करात_1_0080कख
नोत्कण्टा पादपीठस्य लम्बमानाङ्घ्रिणा हृता ॥ करात_1_0080गघ
तं चामरमरुल्लोलकाकपक्षं नृपासने । करात_1_0081कख
विधाय मन्त्रिणोशृण्वन्प्रजानां धर्मसंशयम् ॥ करात_1_0081गघ
इति काश्मीरिको राजा वर्तमानः स शैशवे । करात_1_0082कख
साहायकाय समरे न निन्ये कुरुपाण्दवैः ॥ करात_1_0082गघ
आम्नायभङ्गात्रिर्नष्टनामकृत्यास्ततः परम् । करात_1_0083कख
1ञ्चत्रिंशन्महीपाला मग्ना विस्मृतिसागरे ॥ करात_1_0083गघ
अथाभवल्लवो नाम भूपालो भूमिभूषणम् । करात_1_0084कख
वेल्लद्यशोदुगूलायाः प्रीत्पात्रं जयश्रियः ॥ करात_1_0084गघ
यस्य सेनानिनादेन जगदौन्निद्य्रादायिना । करात_1_0085कख
निन्यिरे वैरिणश्चित्रं दीर्घनिद्राविधेयताम् ॥ करात_1_0085गघ
तेन षोडशाभिर्लक्षैर्विहीनामश्मवेश्मनाम् । करात_1_0086कख
कोटिं1 निष्पाद्य नगरं लोलोरं2 निरमीयत ॥ करात_1_0086गघ
दत्त्वाग्रहारं लेदयी लेवारं द्विजपर्षदे । करात_1_0087कख
स द्यामनिन्द्यशौर्यश्रीरारुरोह महाभुजः ॥ करात_1_0087गघ
कुशेशयाक्षस्त1त्पुत्रः प्रतापकुशलः कुशः । करात_1_0088कख
कुरुहारा2ग्रहारस्य दाताभूत्तदनन्तरम् ॥ करात_1_0088गघ
ततस्तस्य सुतः प्राप रिपुनागकुलान्तकः । करात_1_0089कख
धुर्यः शौर्याश्रयः श्रीमान्खगेन्द्रः पार्थिवेन्द्रताम् ॥ करात_1_0089गघ
स खागिखोनमुषयोः कर्ता मुख्याग्रहारयोः । करात_1_0090कख
हरहाससितैः कृत्यैः क्रीतांल्लोकान्क्रमाद्ययौ ॥ करात_1_0090गघ
अनर्घमहिमा दीर्घमघवत्तावहिष्कृतः । करात_1_0091कख
अथ साश्चर्यचर्योभूत्सुरेन्द्रस्तत्सुतो नृपः ॥ करात_1_0091गघ
शतमन्युः शान्तमन्योर्गोत्रभिद्गोत्ररक्षिणः । करात_1_0092कख
लेभे यस्य1 सुरेन्द्रस्य सुरेन्द्रो नोपमानताम्2 ॥ करात_1_0092गघ
दरद्देशान्तिके कृत्वा सोरकाख्यं स पत्तनम् । करात_1_0093कख
श्रीमान्विहारं विदधे नरेन्द्रभवनाभिधम् ॥ करात_1_0093गघ
तेन स्वमण्डलेखण्डयशसा पुण्यकर्मणा । करात_1_0094कख
विहारः सुकृतोदारो निर्मितः सौरसा1भिधः ॥ करात_1_0094गघ
तस्मिन्निःसंततौ राज्ञि प्रशान्तेन्यकुलोद्भवः । करात_1_0095कख
बभार गोधरो नाम सभूधरवरां धराम् ॥ करात_1_0095गघ
गोधराहस्तिशालाख्यम1ग्रहारमुदारधीः । करात_1_0096कख
स प्रदाय द्विजन्मभ्यः पुण्यकर्मा दिवं ययौ ॥ करात_1_0096गघ
तस्य सूनुः सुवर्णाख्यस्तनोभूत्स्वर्णदोर्थिनाम् । करात_1_0097कख
सुवर्णमणिकुल्यायाः1 कराले2 यः प्रवर्तकः ॥ करात_1_0097गघ
तत्सूनुर्जनको नाम प्रजानां जनकोपमः । करात_1_0098कख
विहारमग्रहारं च जालोराख्यं च निर्ममे ॥ करात_1_0098गघ
शचीनरस्तस्य सूनुः क्षितिं क्षितिशचीपतिः । करात_1_0099कख
ततः श्रीमान्क्षमाशीलो ररक्षाक्षतशासनः ॥ करात_1_0099गघ
राजाग्रहारयोः कर्ता1 शमाङ्गासाशनारयोः2 । करात_1_0100कख
सोभूदपुत्रः सुत्रामविष्टरार्धसमाश्रयी ॥ करात_1_0100गघ
79.
--1) A3 अबुद्धमनु.
--2) A3 gloss मन्त्रिणः.
83.
--1) A3 adds the following notes in the margin: द्वापञ्चाशन्नृपमध्यात् अस्माकं पञ्चत्रिंशन्नृपा विस्मृताः अन्येषां तु द्वापञ्चाशति नृपाः । यत्पूर्वमुक्तं आगोनन्दात्स्मरन्ति स्म न द्वापञ्चाशतं नृपानिति ॥ and द्वापञ्चाशतो मध्यात्सप्तादश नृपा अस्माभिर्वर्णिताः । पञ्चत्रिंशन्नृपास्तु हस्तविषयं नप्राप्ताः । तत्र आदिगोनन्दादयः बालगोनन्दान्ताः चत्वारः पूर्वं वर्णिताः । लवनृपादारभ्य शचीनरान्ता अष्टौ वर्णिताः । ततः अथावहदशोकाख्य इत्यादिaन अशोकादारभ्य अभिमन्युपर्यन्तं पञ्च नृपा वर्णयिष्यते(sic) । एवं सप्तादश नृपा अन्यान्तरान्वीक्ष्य वर्णिताः । अवशिष्टाः पञ्चत्रिंशद्विस्तृता एव ॥ एवं सर्वे द्वापञ्चाशति नृपाः ॥.
86.
--1) A3 marginal gloss चतुरशीतिसहस्रगृहं नगरमित्यर्थः.
--2) A gloss below this word has been smeared over with yellow paint; it appears to be लोव(Lolan ?).
88.
--1) Thus corrected by A3 from A1 ॰शयाख्य॰; ॰याक्ष॰ also in G and R.
--2) An old gloss, apparently गल्लर्(?), has been smeared over with yellow paint; A4 adds कुलर्.
92.
--1) Thus corrected by A1 तस्य.
--2) A3 in margin न सुरेन्द्रः समानताम्.
94.
--1) A2 reads सोर॰.
96.
--1) A2 has the glosses गोधर् and अस्तीहिल्.
97.
--1) A2 gloss in margin स्वभरमय् नाडो, smeared over and repeated between the lines by A4.
--2) A2 gloss आर्धवने.
100.
--1) This word has been left out by A1 and supplied by A3.
--2) A4 writes the glosses श्वाङ्गस् and श्नार् over older glosses, apparently by A2, which have been smeared over with those written above them by A4. R has the glosses श्वाङ्गम् and त्त्नार्(sic). A1 puts a small after शमाङ्गासा, including the division of words.
[page 5]
प्रपौत्रः शकुनेस्तस्य भूपतेः प्रपितृव्यजः । करात_1_0101कख
अथावहदशोकाख्यः सत्यसंधो वसुंधराम् ॥ करात_1_0101गघ
यः शान्तवृजिनो राजा प्रपन्नो जिनशासनम् । करात_1_0102कख
शु1ष्कलेत्रचितस्तात्रौ तस्तार स्तूपमण्डलैः2 ॥ करात_1_0102गघ
धर्माण्यविहारान्तर्वितस्तात्र1पुरेभवत् । करात_1_0103कख
यत्कृतं चैत्यमुत्सेधावधिप्राप्त्यक्षमेक्षणम् ॥ करात_1_0103गघ
स षण्नव्त्या गेहानां लक्षैर्लक्ष्मीसमुज्ज्वलैः । करात_1_0104कख
गरीयसीं पुरीं श्रीमांश्चक्रे श्रीनगरीं नृपः ॥ करात_1_0104गघ
जीर्णं श्रीविजयेशस्य निविवार्यव् सुधामयम्1 । करात_1_0105कख
निष्कल्मषेणाश्ममयः प्राकारो3 येन कारितः3 ॥ करात_1_0105गघ
सभायां विजयेश्यस्य समीपे च विनिर्ममे । करात_1_0106कख
शान्तावसादः1 प्रासादावशोकेश्वरसंज्ञितौ ॥ करात_1_0106गघ
म्लेच्छैः संच्छादिते देशे स तदुच्छित्तये नृपः । करात_1_0107कख
तपःसंतोषिताल्लेभे भूतेशात्सुकृती सुतम् ॥ करात_1_0107गघ
सोथ भूभृज्जलौकोभूद्भूलोकसुरनायकः1 । करात_1_0108कख
यो यशःसुधया2 शुद्धं व्यधाद्ब्रह्माण्डमण्डलम् ॥ करात_1_0108गघ
यस्य दिव्यप्रभावस्य कथाः श्रुतिपथं गताः । करात_1_0109कख
आश्चर्याचार्यतां1 यान्ति नियतं2 द्युषदाम3पि ॥ करात_1_0109गघ
1कोटिवेधिनि2 सिद्धे हि स रसे हाटकार्पणैः । करात_1_0110कख
आसीत्सुषिरतां3 हर्तुं4 हेमाण्डस्य5 ध्रुवं क्षमः ॥ करात_1_0110गघ
संस्तम्भ्याम्भः प्रविष्टेन तेन नागसरोन्तरम् । करात_1_0111कख
तारुण्यं फणिकन्यानां निन्ये संभोगभव्यताम् ॥ करात_1_0111गघ
तत्कालप्रबलप्रेद्धबौद्धवादिसमूहजित् । करात_1_0112कख
अवधूतोभवत्सिद्धस्तस्य ज्ञानोपदेशकृत् ॥ करात_1_0112गघ
निजयेश्वरनन्दीशक्षेत्रज्येष्ठेशपूजने । करात_1_0113कख
तस्य सत्यगिरो राज्ञः प्रतिज्ञा सर्वदाभवत् ॥ करात_1_0113गघ
ग्रामे ग्रामे स्थितैरश्वैर्धावनं प्रतिषिद्धवान् । करात_1_0114कख
स्वेनावहत्तं सततं नागः कोपि सुहृत्तया ॥ करात_1_0114गघ
स रुद्धवसुधान्म्लेच्छात्रिर्वास्याखर्वविक्रमः । करात_1_0115कख
जिगाय जैत्रयात्राभिर्महीमर्णवमेखलात् ॥ करात_1_0115गघ
ते यत्रो1ज्झटितास्तेन म्लेच्छाश्छादितमण्डलाः । करात_1_0116कख
स्थानमुज्झटडिम्बं तज्जनैरद्यापि गद्यते ॥ करात_1_0116गघ
जित्वोर्वीं कन्यकुब्जाद्यां तत्रत्यं स2 न्यवेशयत् । करात_1_0117कख
चातुर्वर्ण्यं निजे देशे धर्म्यांश्च व्यवहारिणः ॥ करात_1_0117गघ
यथावद्वृद्धिमप्राप्ते1 व्यवहारधनादिभिः । करात_1_0118कख
सामान्यदेशवद्राज्यं2 तावदस्मिन्हि मण्डले ॥ करात_1_0118गघ
धर्माध्यक्षो धनाध्यक्षः कोशाध्यक्षभूपतिः । करात_1_0119कख
दूतः पुरोधा दैवज्ञः सप्त प्रकृतयोभवन् ॥ युगलकम्॥ करात_1_0119गघ
कर्मस्थानानि धर्म्याणि तेनाष्टादश कुर्वता । करात_1_0120कख
ततःप्रभृति भूपेन कृता यौधिष्ठिरी स्थितिः ॥ करात_1_0120गघ
स विक्रमप्रभावाभ्यां समुपार्जितया श्रिया । करात_1_0121कख
विदधे वारबाला1दीनग्रहारानुदग्रधीः ॥ करात_1_0121गघ
द्वारादिषु1 प्रदेशेषु प्रभावोग्राण्युदग्रया । करात_1_0122कख
ईशानदेव्या तत्पत्न्या मातृचक्राणि चक्रिरे ॥ करात_1_0122गघ
102.
--1) A3 writes the gloss हुखलेत्रो between the lines and adds in margin: शुष्कलेत्रश्च वि[त]स्ता[त्र]श्च तौ शुष्कलेत्रवितस्तात्रौ । द्वितीया द्विवचनमेतत्. G adds to the gloss इखलेत्र another: उत्तरहिल्.
--2) A2 gloss बौधविहारैः.
103.
--1) A2 gloss विथवत्रो; another gloss in margin smeared over with yellow paint and illegible.
105.
--1) A3 gloss सौधम्.
--2) A3 reads प्रासादो.
--3) A1 had first written निर्मितः(?) and then erased it.
106.
--1) A4 gloss आलस्यं.
108.
--1) G gloss इन्द्रः.
--2) Thus corrected by A3 from A1 श्रद्धया.
109.
--1) A3 reads आश्चर्यचर्यतां.
--2) Thus corrected by A2 from A1 निश्चयं.
--3) Emended; A R G द्युस॰.
110.
--1) A3 adds a marginal not, the last line of which has become faded; this has been copied by a different hand below and is shown in brackets: सिद्धे रसे कोटिवेधिनि सति । हाटकार्पणैः स्वर्णदानैः कृत्वा स राजा ब्रह्माण्डस्य सुषिरतां शून्यतां हर्तुं दूरीकर्तुं ध्रुवं निश्चयेन क्षमः समर्थोभूत् । कोटिवेधिसिद्धरसप्राप्तिवशात्तादृशं सुवर्णं दातुं [शक्तोभूद्येन ब्रह्माण्डस्यापि पूरणं संभवेदिति भावः].
--2) A3 reads ॰वेदिनि.
--3) A3 reads सुरिक्ततां.
--4) Thus corrected by A3 from A1 कर्तुः; thus also in R and G.
--5) A3 reads in margin ब्रह्माण्डस्य.
116.
--1) Thge akshara य has been effaced in A at the beginning of a line and supplied by A4 at the end of the preceeding onbe; G and R also यत्रो॰.
--2) A3 gloss निकर्षिताः.
117.
--1) A3 reads ॰कुब्जादौ.
--2) A1 had सं॰; corrected into स which is found also G and R.
118.
--1) Thus corrected by later hand from A1 ॰प्राप्तं; G and R read as above.
--2) A3 reads ॰राज्ञां.
123.
--1) A3 reads वनबाला॰. R has the gloss बारबलो.
122.
--1) The faded gloss of A3 [ह]स्तिशालादिषु has been repented in margin by A4.
[page 6]
श्रुतनन्दिपुराणः स व्यासान्तेवासिनो नृपः । करात_1_0123कख
सेवनं सोदरादीनां नन्दीशस्पर्धया व्यधात् ॥ करात_1_0123गघ
प्रतिष्ठां जेष्ठरुद्रस्य श्रीनगर्यां वितन्वता । करात_1_0124कख
तेन नन्दीशसंस्पर्धा न मेने सोदरं विना ॥ करात_1_0124गघ
विस्मारितो नित्यकृत्यं कार्यव्यग्रतयैकदा । करात_1_0125कख
विदूरसोदरजलाप्लावनालाभदुर्मनाः ॥ करात_1_0125गघ
अपश्यन्निर्जलात्स्थानादकस्मादुत्थितं पयः । करात_1_0126कख
स सोदराविसंवादि1 वर्णास्वादादिभिर्गुणैः ॥ युगलकम्॥ करात_1_0126गघ
प्रादुर्भूते ततस्तस्मिंस्तीर्थे कृतनिमज्जनः । करात_1_0127कख
स नन्दिरुद्रस्पर्धायां मानी पर्याप्तिमासदत् ॥ करात_1_0127गघ
तेन जातु1 परीक्षार्थं निक्षिप्तःञ् सोदरान्तरे । करात_1_0128कख
सपिधानाननः स्वर्णभृङ्गारः सुषिरोदरः ॥ करात_1_0128गघ
दिनद्वयेन सार्धेन श्रीनगर्युद्भवाम्भसः । करात_1_0129कख
उन्मग्नः स महीभर्तुस्तस्य चिच्छेद संशयम् ॥ करात_1_0129गघ
नूनं नदीश एवासौ भोक्तुं भोगानवातरत् । करात_1_0130कख
दृष्टादृष्टक्रियासिद्धिर्न भवेत्तादृगन्यथा ॥ करात_1_0130गघ
राज्ञस्तस्य कदाचित्तु व्रजतो विजयेश्वरम् । करात_1_0131कख
ययाचे काचिदबला भोजनं मार्गमध्यगा ॥ करात_1_0131गघ
यथेष्टम1शनं दातुं ततोनेन प्रतिश्रुते । करात_1_0132कख
व्यवृणोद्विकृता भूत्वा सा नृमांसाश्रयां स्पृहाम् ॥ करात_1_0132गघ
स सत्त्वहिंसाविरतस्तस्यै मांसं1 स्वविग्रहात् । करात_1_0133कख
अनुज्ञां प्रददौ भोक्तुं यदा सैवं तदाब्रवीत् ॥ करात_1_0133गघ
बोधिसत्त्वोसि भूपाल कोप्ऽइ सत्त्वोर्जितव्रतः । करात_1_0134कख
कारुण्यं प्राणिषु दृढं यस्येदृक्ते महात्मनः ॥ करात_1_0134गघ
बौद्धभाषामजानानो माहेश्वरतया नृपः । करात_1_0135कख
को बोधिसत्त्वो यं भद्रे मां वेत्सीति जगाद ताम् ॥ करात_1_0135गघ
पुनर्बभाषे सा भूपं श्रोतव्यं मत्प्रयोजनम् । करात_1_0136कख
अहं ह्युत्थाaपिता बौद्धैः क्रोधाद्विप्रकृतैस्त्वया ॥ करात_1_0136गघ
लोकालोकाद्रिपार्श्वस्थास्तामस्यः कृत्तिका वयम् । करात_1_0137कख
बोधिसत्त्वैकशरणः काङ्क्षन्त्यस्तमसः1 क्षयम् ॥ करात_1_0137गघ
लोके भगवतो लोकनाथादारभ्य केचन । करात_1_0138कख
ये जन्तवो गतक्लेशा बोधिसत्त्वानवेहि तान् ॥ करात_1_0138गघ
सागसेपि न कुप्यन्ति क्षमया1 चोपकुर्वते । करात_1_0139कख
बोधिं2 स्वस्यैव नेष्यन्ति3 ते विश्वधरणो4द्यताः ॥ करात_1_0139गघ
विहारतूर्यनिर्घोषैरुन्निद्रः प्रेरितः खलैः । करात_1_0140कख
पुरा भवान्व्यधात्क्रोधाद्विहारोद्दलनं यदा1 ॥ करात_1_0140गघ
महाशाक्यः1 स नृपतिर्न शक्यो बाधितुं त्वया । करात_1_0141कख
तस्मिन्दृष्टे तु कल्याणि भविता ते तमःक्षयः ॥ करात_1_0141गघ
अस्मद्गिरा प्रेरणीयो विहारकरणाय सः1 । करात_1_0142कख
दत्त्वा स्वहेमसंभारं त्वया मलिनितः2 खलैः ॥ करात_1_0142गघ
तस्मिन्कृते न जायेत विहारच्छेदवैशसम् । करात_1_0143कख
तस्य1 तत्प्रेरकाणां च प्रायश्चित्तं कृतं भवेत् ॥ करात_1_0143गघ
क्रुद्धैर्बौद्धैरनुध्याता त्वद्वधाय2 प्रधाविता । करात_1_0144कख
अनुशिष्टा समाहूय बोधिसत्त्वैस्तदेत्यहम् ॥ कुलकम्॥ करात_1_0144गघ
तस्मात्सत्त्वातिरेकस्ते1 मिषादेवं परीक्षितः । करात_1_0145कख
क्षीणपापाद्य संवृत्ता2 स्वस्ति ते साधयाम्य3हम् ॥ करात_1_0145गघ
कृतप्रतिश्रवे राज्ञि विहारकृतये पुनः1 । करात_1_0146कख
प्रहर्षोत्फुल्लनयना कृत्यादेवी तिरोदधे ॥ करात_1_0146गघ
अथ कृत्याश्रमे कृत्वा विहारं वसुधाधिपः । करात_1_0147कख
तत्रैव क्षीणतमसं कृत्यादेवीमसंधयत्1 ॥ करात_1_0147गघ
विधाय सोश्म1प्रासादं नन्दिक्षेत्रे क्षमापतिः । करात_1_0148कख
भूतेशाय क्षमां2 कोशैः पूजां रत्नमयीं ददौ ॥ करात_1_0148गघ
126.
--1) A3 gloss सदृश. G has the marginal gloss सोदरबल् गगरिबल्.
128.
--1) A4 reads तत्र. This various reading is not found in G and R.
--2) A3 gloss रिक्त.
132.
--1) Thus A1; also G and R. In A the various reading यथेच्छम् is indicated between the lines, perhaps by A1.
133.
--1) Thus corrected by A3 from A1 दातुं. G and R read मांसं.
137.
--1) A2 reads तपसः.
139.
--1) A3 कृपया.
--2) A3 हितं.
--3) A3 नेच्छन्ति.
--4) विश्वोद्धर॰.
140.
--1) A3 marginal gloss तदा बोधिसत्त्वैरहमित्यनुशिष्टा इत्यनेन वक्ष्यमाणेन संबन्धः.
141
--1) Thus corr. by later hand from A1 ॰शक्यः; A3 gloss राज्ञः.
142.
--1) A3 gloss राजा.
--2) A3 gloss मलिनः कृतः.
143.
--1) A3 gloss राज्ञः.
144.
--1) A3 बोधाय(?) in margin; struck out.
145.
--1) A3 gloss सत्त्वाधिक्यम्.
--2) A3 जाता. G rads ॰पापोद्यसंवृत्तः
148.
--1) A3 as above; A1 सोष्म॰.
--2) Thus A1; A3 समं.
[page 7]
चीरमोचनतीर्यान्तर्गणरात्रं तपस्यता । करात_1_0149कख
ब्रह्मासननिविष्टेन ध्याननिःस्पन्दमूर्तिना ॥ करात_1_0149गघ
राज्ञा कनकवाहिन्यः सुचिरात्पुण्यकर्मणा । करात_1_0150कख
नन्दीशस्पर्शनो1त्कण्ठा तेनानीयत कुण्ठताम्2 ॥ करात_1_0150गघ
ह्लादोदयान्नृत्तगीतक्षणे नर्तितुमुत्थितम् । करात_1_0151कख
प्रददौ ज्येष्ठरुद्राय स्वा1वरोधवधूशतम् ॥ करात_1_0151गघ
भुक्त्वैश्वर्यं स पर्यन्ते प्रविष्टश्चीरमोचनम् । करात_1_0152कख
पत्न्या समं ययौ राजा सायुज्यं गिरिजापतेः ॥ करात_1_0152गघ
अथाशोककुलोत्पन्नो यद्वान्याभिजनो1द्भवः । करात_1_0153कख
भूमिं दामोदरो नाम जुगोप जगतीपतिः ॥ करात_1_0153गघ
ऋद्ध्या जाज्वलितस्योच्चैर्माहेश्वरशिखामणेः । करात_1_0154कख
अद्यापि1 श्रूयते यस्य प्रभावो भुवनाद्भुतः ॥ करात_1_0154गघ
हरप्रसादपात्रेण1 सच्चरित्रानुरागिणा । करात_1_0155कख
बबन्ध सुखिना सख्यं येन वैश्रवणः स्वयम् ॥ करात_1_0155गघ
कुबेर इव यो राज्ञामग्र्यः स्वाज्ञाविधायिनः । करात_1_0156कख
आदिश्य गुह्यलान्दीर्घं गुद्दसेतुमबन्धयत् ॥ करात_1_0156गघ
सूदे दामोदरीये1 यत्तस्यासीत्स्वकृतं पुरम् । करात_1_0157कख
सेतुना तेन तत्रैव्च्छत्कर्तुं सोम्भःप्रतारणम् ॥ करात_1_0157गघ
हितं लोकोत्तरं किंचिच्चिकीर्षोरुन्नतात्मनः । करात_1_0158कख
रोहन्ति हा धिक्प्रत्यूहा मितपुण्यतया नृणाम् ॥ करात_1_0158गघ
स हि कारयितुं यक्षैर्यतते स्म स्वमण्डले । करात_1_0159कख
दीर्घानश्ममयान्सेतूंस्तोयविप्लवशान्तये ॥ करात_1_0159गघ
तपोविभूतयोचिन्त्या1 द्विजानामुग्रतेजसाम् । करात_1_0160कख
तादृशाम2पि ये कुर्युः प्रभावस्य विपर्ययम् ॥ करात_1_0160गघ
दायादादिबलैर्नष्टा1 दृष्टा भूयः समुत्थिता । करात_1_0161कख
श्रीर्विप्रावज्ञया राज्ञामपुनःसंभवा पुनः ॥ करात_1_0161गघ
श्राधार्थमुत्थितः स्नातुं द्विजैः कैश्चिद्बुभुक्षितैः । करात_1_0162कख
प्राक्स्नानाद्भोजनं राजा स कदाचिदयाच्यत ॥ करात_1_0162गघ
यियासुना वितस्तान्तर्यदा तेनावधीरितम् । करात_1_0163कख
तदा प्रभावात्ते1 तस्य तां धुनी2मग्रतो व्यधुः3 ॥ करात_1_0163गघ
सेयं वितस्ता दृष्ट्वै1नां भोजयास्मान्स2 तैरिति । करात_1_0164कख
उक्तोपि माया3विहितामज्ञासीत्सरिदाहतिम् ॥ करात_1_0164गघ
भोज्यं ददामि नास्नातो विप्राः सर्पत सांप्रतम् । करात_1_0165कख
तेनेत्युक्तास्तमशपंस्ततः सर्पो भवेति ते1 ॥ करात_1_0165गघ
अशेषमेकेनैवाह्ना श्रुत्वा रामायणं तव । करात_1_0166कख
शापस्य शान्तिर्भवितेत्यूचिरे ते1 प्रसादिताः ॥ करात_1_0166गघ
स दामोदरसूदान्तर्धावन्दूरमुदन्यया1 । करात_1_0167कख
शापोष्ण2श्वासधूमेन जनैरद्यापि लक्ष्यते ॥ करात_1_0167गघ
अथाभवन्स्वनामाङ्कपुरत्रयविधायिनः । करात_1_0168कख
हुष्कजुष्ककनिष्का1ख्यास्त्रयस्तत्रैव पार्थिवाः ॥ करात_1_0168गघ
स विहारस्य निर्माता जुष्को जुष्कपुरस्य1 यः । करात_1_0169कख
जयस्वामिपुरस्या1पि शुद्धधीः संविधायकः ॥ करात_1_0169गघ
ते तुरुष्कान्वयोद्भूता अपि पुण्याश्रया1 नृपाः । करात_1_0170कख
शुष्कलेवा2दिदेशेषु मटचैत्यादि2 चक्रिरे ॥ करात_1_0170गघ
प्राज्ये राज्यक्षणे तेषां प्रायः कश्मीरमण्डलम् । करात_1_0171कख
भोज्यमास्ते स्म बौद्धानां प्रव्रज्यो1र्जिततेजसाम् ॥ करात_1_0171गघ
तदा भगवतः शाक्यसिंहस्य परनिर्वृत्तेः । करात_1_0172कख
अस्मिन्महीलोकधातौ सार्धं वर्षशतं ह्यगात् ॥ करात_1_0172गघ
बोधिसत्त्वश्च देशेस्मिन्नेको भूमी1श्वरोभवत्2 । करात_1_0173कख
स च नागार्जुनः श्रीमान्षडर्हद्वन3संश्रयी ॥ करात_1_0173गघ
अथ निष्कण्टको राजा कण्टकोत्सा1ग्रहारदः । करात_1_0174कख
अभीर्बभूवाभिमन्युः शतमन्युरिवापरः ॥ करात_1_0174गघ
150.
--1) G has the v. l. स्पर्धनो॰ in margin.
--2) Thus A3; A1 कुण्डताम्
152.
--1) A3 सोपरोध॰.
153.
--1) A3 gloss कुलं.
154.
--1) Thus A3; A1 अस्यापि.
155.
--1) Thus A3; A1 ॰प्रासादमात्रेण.
156.
--1) A3 gloss गुडसुथो इति भाषया.
157.
--1) A3 gloss दान्दुर् ओडर्.
160.
--1) Thus corr. by A3 from A1 ॰तयश्चिन्त्या.
--2) A3 gloss दामोदरनृपसदृशानां.
161.
--1) A3 बलान्नष्टा.
163.
--1)
--2)
--3) A3 glosses ब्राह्मणः, नदीं, चक्रुः.
164.
--1) A3 स्पृष्टै॰.
--2) A3 gloss राजा.
--3) A3 gloss मायया.
165.
--1) A2 gloss ब्राह्मणाः.
166.
--1) Thus A1; A3 च in margin. G and R follow A3.
167.
--1) A2 gloss जोकोरस्य.
--2) A2 gloss जिहासपुर.
170.
--1) A3 पुण्याशया.
--2) A2 gloss हुखलेत्रो.
--2) A3 ॰चैत्यानि.
171.
--1) A3 gloss व्रतं नाम.
173.
--1) Thus corr. by A3 from A2 भूम्येश्वरो.
--2) A2 वसन्.
--3) Thus corr. by A2 from A1 ॰र्हन्वन; A2 gloss हर्वन् ग्रामे.
174.
--1) A3 gloss कण्डोर्.
[page 8]
स्वनामाङ्कं1 शशाङ्काङ्क2शेखरं विरचय्य सः । करात_1_0175कख
परार्ध्यविभवं श्रीमानभिमन्युपुरं व्यधात् ॥ करात_1_0175गघ
चन्द्राचार्यादिभिर्लब्ध्वा देशात्त1स्मात्तदागमम् । करात_1_0176कख
प्रवर्तितं महाभाष्यं स्वं च व्याकरणं2 कृतम् ॥ करात_1_0176गघ
तस्मिन्नवसरे बौद्धा देशे प्रबलतां ययुः । करात_1_0177कख
नागार्जुनेन सुधिना बोधिसत्त्वेन पालिताः ॥ करात_1_0177गघ
ते वादिनः पराजित्य वादेन निखिलान्बुधान् । करात_1_0178कख
क्रियां नीलपुराणोक्तामच्छिन्दन्नागमद्विषः ॥ करात_1_0178गघ
मण्डले विप्लुताचारे विच्छिन्नबलिकर्मभिः । करात_1_0179कख
नागैर्जनक्षयश्चक्रे प्रभूतहिमवर्षिभिः ॥ करात_1_0179गघ
हिमान्यां बौद्धबाधाय पतन्त्यां प्रतिवत्सरम् । करात_1_0180कख
शीते दार्वाभिसारादौ1 षण्मासान्पार्थिवोवसत् ॥ करात_1_0180गघ
तदा प्रभावः कोप्यासीद्बलिहोमविधायिनः1 । करात_1_0181कख
नानश्यन्यद्वशाद्विप्रा बौद्धाश्च निधनं गताः ॥ करात_1_0181गघ
नीलमुद्दिश्य देशस्य रक्षितारमहीश्वरम् । करात_1_0182कख
काश्यपश्चन्द्रदेवाख्यस्तपस्तेपे1 ततो द्विजः ॥ करात_1_0182गघ
तस्य प्रत्यक्षतां यातो नीलस्तुहिनविप्लवम् । करात_1_0183कख
न्यवारयञ्जगादापि स्वपुराणविधिं पुनः ॥ करात_1_0183गघ
आद्येन चन्द्रदेवेन शमितो यक्षवुप्लवः । करात_1_0184कख
द्वितीयेन तु देशेस्मिन्दुःसहो भिक्षु1विप्लुवः ॥ करात_1_0184गघ
राजा तृतीयो गोनन्दः प्राप्तो राज्ये1 तदन्तरे । करात_1_0185कख
यात्रायागादि2 नागानां प्रावर्तयत पूर्ववत् ॥ करात_1_0185गघ
राज्ञा प्रवर्तिते तेन पुनर्नीलोदिते विधौ । करात_1_0186कख
भिक्षवो हिमदोषाश्च सर्वतः प्रशमं ययुः ॥ करात_1_0186गघ
काले काले प्रजापुण्यैः संभवन्ति महीभुजः । करात_1_0187कख
यैर्मण्डलस्य क्रियते दूरोत्सन्नस्य योजनम् ॥ करात_1_0187गघ
ये प्रजापीडनपरास्ते विनश्यन्ति सान्वयाः1 । करात_1_0188कख
नष्टं तु ये योजयेयुस्तेषां वंशानुगाः श्रियः ॥ करात_1_0188गघ
इत्येतत्प्रतिवृत्तान्तं देशे1स्मिन्वीक्ष्य लक्षणम् । करात_1_0189कख
भाविनां भूमिपालानां प्राज्ञैर्ज्ञेयं शुभाशुभम् ॥ करात_1_0189गघ
नवीकृतवतो देशं तस्य1 वंश्यैरियं मही । करात_1_0190कख
सिद्धैः प्रवरसेनाद्यैश्चिरं भुक्ता सुकर्मभिः ॥ करात_1_0190गघ
गोनन्दान्वयिनामाद्यः स रघूनां रघुर्यथा । करात_1_0191कख
नृपतिः काश्यपीं वर्षान्पञ्चत्रिंशतिमन्वशात् ॥ करात_1_0191गघ
वर्षषष्टिं सषण्मासैह् षड्भिर्वैषैर्विवर्जिताम् । करात_1_0192कख
विभीषणाभिधोरक्षत्क्षितिं गोनन्दनन्दनः ॥ करात_1_0192गघ
इन्द्रजिद्रावणावास्तां पितापुत्रौ नृपौ क्रमात् । करात_1_0193कख
पञ्चत्रिंशत्सहार्धाश्च वर्षास्त्रिंशद्ययोर्ययुः ॥ करात_1_0193गघ
बिन्दुरेखाच्छविर्यस्य दृष्ट्वा भाव्यर्थशंसिनी । करात_1_0194कख
स रावणस्य1 पूजार्थं2 लिङ्गं भाति वटेश्वरः ॥ करात_1_0194गघ
चतुःशालामठस्यान्तःकृतायादायि भूभुजा । करात_1_0195कख
वटेश्वराय निखिलं तेन कश्मीरमण्डलम् ॥ करात_1_0195गघ
पञ्चत्रिंशतमब्दानां क्षमां बुभोज महाभुजः । करात_1_0196कख
रावणक्षोणिभृत्सूनुः सार्धामन्यो विभीषणः ॥ करात_1_0196गघ
किंनरापरनामाथ किंनरैर्गीतविक्रमः । करात_1_0197कख
विभीषणस्य पुत्रोभून्नरनाम नराधिपः ॥ करात_1_0197गघ
सदाचारोपि स नृपः प्रजाभाग्यविपर्ययैः । करात_1_0198कख
व्यधाद्विषयदोषेण महानर्थपरंपराम् ॥ करात_1_0198गघ
विहारे निवसन्नेकः किंनरग्राम1वर्तिनि । करात_1_0199कख
तस्य योगबलात्कोपि श्रमणो2पाहरत्प्रियाम् ॥ करात_1_0199गघ
विहाराणां सहस्राणि तत्कोपान्निर्ददाह सः । करात_1_0200कख
अजिग्रहच्च तद्ग्रामान्द्विजैर्मध्यमठाश्रयैः ॥ करात_1_0200गघ
ऋद्धापणं राजपथैर्नौयानोज्ज्वलनिम्नगम् । करात_1_0201कख
स्फीतपुष्पफलोद्यानं स्वर्गस्येवाभिधान्तरम् ॥ करात_1_0201गघ
175
--1) A1 seems to have read ॰ङ्क; corr. as above by A3.
--2) A2 reads शशाङ्कार्ध॰.
176.
--1) A1 originally as above; A1 or a later hand has altered this to ॰देशं तस्मात्, but A3 has restored the first reading. G and R have ॰देशं in text and ॰ देशात् in margin.
--2) A2 gloss चन्द्रव्याकरणं.
180.
--1) A2 gloss भेम्भेर् दानगले देशे.
183.
--1) A3 ॰धायिनाम्.
182.
--1) A1 ततस्तेपे; corr. by A2 as above.
184.
--1) A2 बौद्धवि॰.
185.
--1) A1 as above; a later hand corr. तृतीयगोनन्दः प्राप्तराज्यस्तद॰.
--2) A4 gloss तीर्थेषु.
188.
--1) A2 नश्येयुः सहान्वयाः.
189.
--1) Thus A3; A1 देवे.
<190>.
--1) A2 gloss गोनन्दस्य.
194.
--1) A2 gloss राज्ञः.
--2) A3 पूजार्ह.
199.
--1) A2 gloss कानीर् ग्रामः प्रसिद्धः.
--2) A3 gloss बौद्धः.
[page 9]
दिग्जयोपार्जितैर्वित्तैर्जितवित्ते1शपत्तनम् । करात_1_0202कख
वितस्तापुलिने तेन नगरं निरमीयत ॥ युगलकम्॥ करात_1_0202गघ
तत्रैकस्मिन्किलोद्याने स्वच्छस्वादुजलाञ्चितम् । करात_1_0203कख
श्रासीत्सुश्रवसो नाम्नो नागस्य वसतिः सरः ॥ करात_1_0203गघ
कदाचित्तस्य दूराध्वक्लान्ते मध्यंदिने1 युवा । करात_1_0204कख
छायार्थी तत्सरःकच्छं विशाखाख्योविशद्विजः ॥ करात_1_0204गघ
सच्छायपादपतले समीरैः शमितक्लमः । करात_1_0205कख
शनैर्जल1मुपस्पृश्य भोक्तुं सक्तून्प्रचक्रमे ॥ करात_1_0205गघ
तान्पाणौ गृह्णतैवाथ तेन तीरविहारिभिः । करात_1_0206कख
पूर्वमाकर्णितो हंसैः शुश्रुवे नूपुरध्वनिः ॥ करात_1_0206गघ
निर्गते1 मञ्जरीकुञ्जादपश्यत्पुरतस्ततः । करात_1_0207कख
कन्ये नीलनिचोलिन्यौ स केचिच्चारुलोचने ॥ करात_1_0207गघ
कर्णिका1पद्मरागाब्जनाललीलायितस्पृशा । करात_1_0208कख
मनोज्ञधवलापङ्गे तनीयोञ्जनरेखया ॥ करात_1_0208गघ
हारिनेत्राञ्चलै1र्मन्दमारुतान्दोलनाकुलैः । करात_1_0209कख
सनाथांसयुगे रूपपताकापल्लवैरिव ॥ तिलकम्॥ करात_1_0209गघ
ते शशाङ्कानने दृष्ट्वा शनैरभ्यर्णमागते । करात_1_0210कख
विररामाशनारम्भान्मुहुर्व्रीडाजडीकृतः ॥ करात_1_0210गघ
भुञ्जाने कच्छगुच्छानां1 शिम्बीर2म्बुजलोचने । करात_1_0211कख
ते पुनर्दृष्टवानग्रे किंचिद्व्यापारितेक्षणः ॥ करात_1_0211गघ
आकृतेर्हा धिगीदृश्या भोज्यमेतदिति द्विजः । करात_1_0212कख
ध्यायन्कृपार्द्रः संमान्य स1 ते सक्तूनभोजयत् ॥ करात_1_0212गघ
उपनिन्ये1 शुचितां प्राप्ते पुटकैश्चटसीकृतैः1 । करात_1_0213कख
तयोः पानाय पानीयं सरसः स्वच्छशीतलम्2 ॥ करात_1_0213गघ
आचान्ते1 शुचितां प्राप्ते कृतासनपरिग्रहे । करात_1_0214कख
ततश्च वीजयन्पर्णतालवृन्तैरभाषत ॥ करात_1_0214गघ
भवत्यौ पूर्वसुकृतैः कैश्चित्संप्राप्तदर्शनः । करात_1_0215कख
चापलाद्विप्रसुलभात्प्रष्टुमिच्छत्ययं जनः ॥ करात_1_0215गघ
कल्याणिनीभ्यां कतमा पुण्या जातिः परिष्कृता । करात_1_0216कख
कुत्र वा क्लान्तमेतादृग्विरसं येन भुज्यते ॥ करात_1_0216गघ
1का तमूचे विद्ध्यावामस्य सुश्रवसः सुते । करात_1_0217कख
स्वादुभोक्तव्यम2प्राप्तं किमीदृग्रोपभुज्यते ॥ करात_1_0217गघ
पित्रा विद्याधरेन्द्राय प्रदातुं परिकल्पिता । करात_1_0218कख
इरावत्यहमेषा च चन्द्रलेखा यवीयसी ॥ करात_1_0218गघ
पुनर्द्विजोभ्यधादेवं नैष्किंचन्यं किमस्ति वः । करात_1_0219कख
ताभ्यामवादि तातोत्र हेतुं वेत्ति स पृच्छ्यताम् ॥ करात_1_0219गघ
ज्यैष्ठे1त्र कृष्णद्वादश्यां यात्रायै तक्षकस्य तम् । करात_1_0220कख
आगतं चूडया2 तोयस्यन्दिन्या ज्ञास्यसि ध्रुवम् ॥ करात_1_0220गघ
द्रक्ष्यस्यावामपि तदा तदभ्यर्णकृतस्थिती । करात_1_0221कख
इत्युक्त्वा फणिकन्ये ते क्षणादास्तां तिरोहिते ॥ करात_1_0221गघ
क्रमात्प्रववृते सोथ नटचारणसंकुलः । करात_1_0222कख
प्रेक्षि1लोकसमाकीर्णस्तत्र यात्रामहोत्सवः ॥ करात_1_0222गघ
द्विजोपि कौतुकाकृष्टः पर्यटन्रङ्गमञ्जसा । करात_1_0223कख
कन्योक्तचिह्नज्ञातस्य नागस्यान्तिकमाययौ ॥ करात_1_0223गघ
पार्श्वस्थिताभ्यां कन्याभ्यां पूर्वमावेदितोथ1 सः । करात_1_0224कख
द्विजन्मने व्याजहार स्वागतं नागनायकः ॥ करात_1_0224गघ
ततः कथान्तरे क्वापि पृष्टः कारणमापदाम् । करात_1_0225कख
जगाद तं द्विजन्मानं निःश्वस्य श्वसनाशनः1 ॥ करात_1_0225गघ
अभिमानवतां ब्रह्मन्युक्तायुक्तविवेकिनाम् । करात_1_0226कख
युज्यतेवश्यभोग्यानां दुःखानामप्रकाशनम् ॥ करात_1_0226गघ
परदुःखं समा1कर्ण्य स्वभावसुजनो जनः । करात_1_0227कख
उपकारासमर्थत्वात्प्राप्नोति हृदयव्यथाम् ॥ करात_1_0227गघ
202.
--1) A3 gloss कुबेर.
204.
--1) A3 gloss मध्याह्ने.
205.
--1) A3 सरोजल॰.
207.
--1) A3 gloss द्विवचनम्.
208.
--1) A2 gloss कर्णिकायां कर्णाभरणे.
209.
--1) A3 gloss अंशुक.
211.
--1)
--2) A3 glosses कच्छयधान्ये, हिम इति भाषया.
212.
--1) A3 gloss विप्रः.
213.
--1) Thus corr. from A1 ॰श्चटसीत्कृतैः by A3 which adds the note चटसीकृतैः झलाहरणभाण्डतया विरचितैः पुटकैः पचपुटैः सङ्गृह्य सम्यग्गृहीत्वा पानीयं चोपनिन्ये । चटसं कुम्भाद्यभावे कृत्त्रिममुदकोत्क्षेपणभाण्डम् । इति विवरणकाराः । चटसीकृतदलपुटैर्जलानयनवर्णनाऽन्यत्रापि कृता । यथा कौसल्यां प्रति सुमंत्रो रामवनगमनदशां श्रावयति । विहितशयनोनेकन्यासैरनेकहपल्लवैः कलितकलशीकार्यः कुभीदलैश्चटसीकृतैः । अथ विरचितः किञ्चिन्म्लानप्रभोह्नि सुतेन ते परिसरसरिज्जम्बूकुञ्जे निकेतपरिग्रह इति ॥.
--2) Thus corr. by A3 from A2 ॰शीस्कृतम्.
214.
--1) A3 gloss चमु अदने.
217.
--1) This verse is supplied in margin by a hand resembling A3; found in G R Edd.--2) A2 gloss किञ्चित्.
220.
--1) Emended; A R G ज्येष्ठे.
--2) Thus corr. by A1 from चूलया.
222.
--1) A2 gloss प्रेक्षिकः
224.
--1) A3 ॰वेदिताय.
225.
--1) A3 gloss नागः.
227.
--1) A3 वदा.
[page 10]
वृत्तिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभिर्व्यक्तं निन्दति योग्यतां मितमतिः1 कुर्वन्स्तुतीरा2त्मनः । करात_1_0228कख
गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं श्रुत्वा दुःखमरुंतुदा वितनुते पीडां जनः3 प्राकृतः ॥ करात_1_0228गघ
अत एव विवेक्तॄणां यावदायुः स्वमानसे । करात_1_0229कख
जीर्णानि सुखदुःखानि दहत्यन्ते चितानलः ॥ करात_1_0229गघ
कः स्वभावगभीराणां लक्षयेद्बहिरापदम् । करात_1_0230कख
बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥ करात_1_0230गघ
नदस्मिन्नेतयोर्बाल्याद्वस्तुनि व्यक्तिमागते । करात_1_0231कख
तवाग्रे गोपनं साधो न ममाप्युपपद्यते ॥ करात_1_0231गघ
त्वयाप्यस्मद्धितार्थाय1 निसर्गसरलात्मना । करात_1_0232कख
ईषत्प्रयासः कल्याणिन्क्रियतां यदि शक्यते ॥ करात_1_0232गघ
योयं तरुतले मुण्डश्चूडालो दृश्यते व्रती । करात_1_0233कख
अमुना सस्यपालेन कान्दिशीकाः कृता वयम् ॥ करात_1_0233गघ
अभुक्ते मान्त्रिकैरन्ने नवे1 नागैर्न भुज्यते । करात_1_0234कख
अयं नात्ति च तत्तेन समयेन हता वयम् ॥ करात_1_0234गघ
क्षेत्राणि रक्षत्येतस्मिन्दृष्ट्वापि फलसंपदम् । करात_1_0235कख
भोक्तुं नैव समर्थाः स्मः प्रेता इव सरिज्जलम् ॥ करात_1_0235गघ
तथा कुरु यथा भ्रश्येत्समयादेष नैष्ष्टिकः । करात_1_0236कख
योग्यां प्रतिक्रियां विद्मो वयमप्युपकर्तृषु ॥ करात_1_0236गघ
स तथेति ततो नागमुक्त्वा यत्नपरो द्विजः । करात_1_0237कख
अचिन्तयद्दिवारात्रं1 सस्यपालस्य वञ्चनाम् ॥ करात_1_0237गघ
गूढं तस्य बहिःक्षेत्रकुटीगर्मकृतस्थितेः । करात_1_0238कख
पच्यमानान्नभाण्डान्तर्नवान्नं न्या1क्षिपत्ततः ॥ करात_1_0238गघ
भुञ्जान एव तत्तस्मिन्क्षणादेव जहार सः । करात_1_0239कख
अहीन्द्रः करकासारवर्षी स्फीतां फलश्रियम् ॥ करात_1_0239गघ
तं च व्युत्क्रान्तदारिद्र्यः सरसोभ्यर्णमागतम् । करात_1_0240कख
कृतोपकारमन्येद्युर्निजोर्वीमनयद्द्विजम् ॥ करात_1_0240गघ
स तत्र पितुरादेशात्कन्याभ्यां विहितार्हणः । करात_1_0241कख
अमर्त्यसुलभैर्भोगैरतोष्यत दिने दिने ॥ करात_1_0241गघ
कालेन सर्वानामन्त्र्य स्वां भुजं गन्तुमुद्यतः । करात_1_0242कख
प्रतिश्रुतवरं नागं चन्द्रलेखामयाचय ॥ करात_1_0242गघ
संबन्धायोग्यमपि तं कृतज्ञत्ववशंवदः । करात_1_0243कख
संविभेजे स भुजगः कन्यया च धनेन च ॥ करात_1_0243गघ
एवं नागवरावाप्तश्रियस्तस्य द्विजन्मनः । करात_1_0244कख
महान्नरपुरे कालस्तैस्तैर्नित्योत्सवैर्ययौ ॥ करात_1_0244गघ
भुजगेन्द्रतनूजापि तं पतिं पतिदेवता । करात_1_0245कख
अतोषयत्परार्ध्यश्रीः शीलाचारादिभिर्गुणैः ॥ करात_1_0245गघ
तस्यां कदाचित्सौधाग्रस्थितायां प्राङ्गनाद्बहिः । करात_1_0246कख
आतपायोज्झितं धान्यं बुभुजे विहरन्हयः ॥ करात_1_0246गघ
तं वारयितुमाहूता भृत्या नासन्गृहे यदा । करात_1_0247कख
शिञ्जानमञ्जुमञ्जीरा सा तदावातरत्स्वयम् ॥ करात_1_0247गघ
एकहस्तधृतावेगस्रस्तशीर्षाशुकान्तया । करात_1_0248कख
तया पाणिसरोजेन धावित्वा सोथ ताडितः ॥ करात_1_0248गघ
भोज्यमुत्सृज्य यातस्य फणिस्त्रीस्पर्शतस्ततः । करात_1_0249कख
सौवर्णी पाणिमुद्राङ्गे1 तुरगस्योदपद्यत ॥ करात_1_0249गघ
तस्मिन्काले नरो राजा चारैस्तां चारुलोचनाम् । करात_1_0250कख
श्रुत्वा द्विजवधूं तस्थौ प्रागेवाङ्कुरितस्मरः ॥ करात_1_0250गघ
तस्य धावन्तमुन्मत्तमन्तःकरणवारणम् । करात_1_0251कख
बलान्नियमितुं नासीदपवादभयाङ्कुशः ॥ करात_1_0251गघ
तस्मिन्नुद्वृत्तरागाग्निविप्लवे भूपतेः पुनः । करात_1_0252कख
उवाह हयवृत्तान्तो दृप्तवातानुकारिताम् ॥ करात_1_0252गघ
चक्रे पर्यस्तमर्यादः सरलाङ्गुलिशोभिना । करात_1_0253कख
स काञ्चनकराङ्केन शशाङ्केनेव वारिधिः ॥ करात_1_0253गघ
व्रीडानिगडनिर्मुक्तो दूतैराकूतशंसिभिः । करात_1_0254कख
तामुपच्छन्दयन्सोथ सुन्दरीमुदवेजयत् । करात_1_0254गघ
सर्वोपायैरासाध्यां च विप्रस्तत्पतिरप्यसौ । करात_1_0255कख
तेनायाच्यत लुब्धेन रागान्धानां कुतस्त्रपा ॥ करात_1_0255गघ
228.
--1) Thus corr. by A3 from A1 ॰मेतः.
--2) Thus corr. by A2 from A1 स्तुतेरा॰.
--3) A2 पुनः; A3 gloss नीचो जनः.
232.
--1) A2 ॰द्धिताशने.
234.
--1) A3 अभुक्तं मान्त्रिकैरन्नं नवं.
237.
--1) Thus A3; A1 ॰रात्रौ.
238.
--1) Thus A1; a later hand alters this into नवान्नान्यक्षिपत्, found in G and R.
249.
--1) Thus A3; A1 ॰मुद्राङ्के.
[page 11]
अथ निर्भर्त्सानां तस्माद1पि प्राप्तवतासकृत् । करात_1_0256कख
हठेन हर्तुम् तां2 राज्ञा समादिश्यन्त सैनिकाः ॥ करात_1_0256गघ
तैर्गृहाग्रे कृतास्कन्दो निर्गत्यान्येन वर्त्मना । करात_1_0257कख
त्राणार्थी नागभवनं सजानिः प्राविशद्द्विजः ॥ करात_1_0257गघ
ताभ्यामभ्येत्य वृत्तान्ते ततस्तस्मिन्निविदिते । करात_1_0258कख
क्रोधान्धः सरसस्तस्मादुज्जगाम फणीश्वरः ॥ करात_1_0258गघ
उद्गर्जज्जिह्मजीमूतजनितध्वान्तसंततिः । करात_1_0259कख
स घोराशनिवर्षेण ददाह सपुरं नृपम् ॥ करात_1_0259गघ
दग्धप्राण्यङ्गविगलद्वसासृक्स्नेहवाहिनी । करात_1_0260कख
मयूरचन्द्रकाङ्केव वितस्ता समपद्यत ॥ करात_1_0260गघ
शरणाय प्रविष्टानां भयाच्चक्रधरान्तिकम् । करात_1_0261कख
मुहूर्तान्निरदह्यन्त सहस्राणि शरीरिणाम् ॥ करात_1_0261गघ
मधुकटभयोर्मेदः प्रागूर्वोरिव चक्रिणम् । करात_1_0262कख
दग्धानां प्राणिनां तत्तत्तदा1 सर्वाङ्गमस्पृशत् ॥ करात_1_0262गघ
स्वसा1 सुश्रवसो नागी रमण्याख्याद्रिगह्वरात् । करात_1_0263कख
साहायकायाश्मराशीन्समादाय तदाययौ ॥ करात_1_0263गघ
सा योजनाधिके शेषे मार्गस्यारात्सहोदरम्1 । करात_1_0264कख
कृतकार्यं निशम्याश्मवर्षं ग्रामेषु तज्जहौ ॥ करात_1_0264गघ
योजनानि ततः पञ्च जाता ग्रामधरा खिला । करात_1_0265कख
सा रमण्याटवी1त्यद्याप्यस्ति2 स्थूलशिलाबिला ॥ करात_1_0265गघ
घोरं1 जनक्षयं कृत्वा प्रातः सानुशयोप्यहिः । करात_1_0266कख
लोकापवादनिर्विण्णः स्थानमुत्सृज्य तद्ययौ ॥ करात_1_0266गघ
दुग्धाब्धिधवलं तेन सरो दूरगिरौ कृतम् । करात_1_0267कख
1मरेश्वरयात्रायां जनैरद्यापि दृश्यते ॥ करात_1_0267गघ
श्वशुरानुग्रहान्नागीभूतस्यापि द्विजन्मनः । करात_1_0268कख
जामातृसर इत्यन्यत्तत्र च प्रथितं सरः ॥ करात_1_0268गघ
प्रजानां पालनव्याजान्निःशङ्क1क्षयकारिणः । करात_1_0269कख
अकस्मादन्तकाः केचि3त्संभवन्ति तथाविधाः3 ॥ करात_1_0269गघ
अद्यापि रागः कियान्नाम2 दोषः स्वल्पदृशां मते । करात_1_0270कख
तत्तस्य तेन संवृत्तं यन्नाभूत्क्वापि कस्यचित् ॥ करात_1_0270गघ
राज्ञां1 रागः कियान्नाम2 दोषः स्वल्पदृशां मते । करात_1_0271कख
तत्तस्य तेन संवृत्तं यन्नाभूत्क्वापि कस्यचित् ॥ करात_1_0271गघ
सतीदैवतविप्राणामप्येकस्य प्रकोपतः । करात_1_0272कख
श्रुतो हि प्रतिवृत्तान्तं त्रैलोक्यस्यापि विप्लवः ॥ करात_1_0272गघ
चत्वारिंशतमब्दान्स मासैश्चोनां त्रिभिः समाम् । करात_1_0273कख
भुवं भुक्त्वा क्षितिवृषा1 दुर्नयेन क्षयं ययौ ॥ करात_1_0273गघ
अप्य1ल्पकालसंदृष्टप्राकाराट्टालमण्डलम् । करात_1_0274कख
तत्किंनरपुरं लेभे गन्धर्वनगरोपमाम् ॥ करात_1_0274गघ
एकस्तु तनयस्तस्य वैचित्र्यात्कर्मणां गतेः । करात_1_0275कख
स्वधात्र्या विजयक्षेत्रं नीतः प्राणैर्न तत्यजे ॥ करात_1_0275गघ
राजा सिद्धाभिधः सोथ तथा निःशेषितं जनम् । करात_1_0276कख
नवीचकार जलदो दावदग्धमिवाचलम् ॥ करात_1_0276गघ
इति वृत्तं महाश्चर्यं तस्य पित्र्यं महामतेः । करात_1_0277कख
संसारासारताज्ञाने प्राप पुण्योपदेशताम् ॥ करात_1_0277गघ
भोगयोगेन मालिन्यं नेतुं मध्यगतोपि सः । करात_1_0278कख
न शक्यते स्म पङ्केन प्रतिमेन्दुरिवामलः ॥ करात_1_0278गघ
दर्पज्वरोष्णभूपालमध्ये निर्ध्यायतोनिशम् । करात_1_0279कख
सुधासूतिकलामौलिं तस्यैवोल्लाघतोद्ययौ ॥ करात_1_0279गघ
गणितं गुणिना तेन मणींस्तृणमिवोज्झता । करात_1_0280कख
खण्डेन्दुमण्डनार्चायां मण्डनत्वमखण्डितम् ॥ करात_1_0280गघ
राज्ञस्तस्यैव राजश्रीः परलोकानुगाभवत् । करात_1_0281कख
यस्ताaमयोजयद्धूर्तो धर्मेणाव्य1भिचारिणा ॥ करात_1_0281गघ
षष्टिमब्दान्प्रशास्योर्वीमासन्नानुचरान्वितः । करात_1_0282कख
आरुरोह सदेहोसौ लोकाञ्शशिशिखामणेः ॥ करात_1_0282गघ
256.
--1) A3 gloss तस्याः भर्तुः.
--2) A3 gloss चन्द्रलेखां.
262.
--1) A3 तं तु तदा.
232.
--1) A3 gloss रमण्या नागी.
264.
--1) Thus A2; A1 ॰रान्महोदरम्.
265.
--1) A2 gloss रमण्याटवी रमेआडू इति प्रसिद्धः.
--2) A1 originally ॰प्यस्थि, altered by later hand as above. G and R ॰प्यस्ति.
267.
--1) A2 adds the note अमरेश्वरयाचायां प्रागुद्दिष्टोयं नागः सुश्रवा इत्याख्यः सुश्रम् नाग इति भाषया प्रसिद्धः तस्यैवोपरि [निक]टस्थले जामा[तृ]नाग इति भाषया प्रसिद्धः स विशाखनामा ब्राह्मण एव निजश्वशुरानुग्रहेण नागीभूतो नाग इत्यर्थः. The aksharas in brackets are effaced in A and have supplied here from R.
269.
--1) A G R निशङ्क॰.
--2)
--3) A3 glosses राजानः, नरनामसदृशाः.
271.
--1) A3 राज्ञो.
--2) Emended; A G R कियन्नाम.
273.
--1) A3 gloss इन्द्रः.
274.
--1) A3 gloss अत्यन्त॰.
281.
--1) Thus A1; A3 धर्मेण व्य॰.
[page 12]
भृत्या नरं समाश्रित्य प्रययुः शोचनीयताम् । करात_1_0283कख
तत्सुतं तु समालम्ब्य प्रभुं भुवनवन्द्यताम्1 ॥ करात_1_0283गघ
यात्याश्रितः किल समाश्रयणीयलभ्यां निन्द्यां गतिं जगति सर्वजनार्चितां वा । करात_1_0284कख
गच्छत्यधस्तृणगुणः श्रितकूपयन्त्रः पुष्पाश्रयी सुरशिरोभुवि रूढिमेति ॥ करात_1_0284गघ
सिद्धः सिद्धः सदेहोयमिति शब्दं सुरा दिवि । करात_1_0285कख
प्राघोषयं1स्ताडयन्तः पटहं सप्त वासरान् ॥ करात_1_0285गघ
उत्पलाक्ष इति ख्यातिं पेशलाक्षतया1 गतः । करात_1_0286कख
तत्सूनुस्त्रिंशतं सार्धां वर्णाणामन्वशान्महीन् ॥ करात_1_0286गघ
तस्य सूनुर्हिरण्याक्षः स्वनामाङ्कं1 पुरं व्यधात् । करात_1_0287कख
क्ष्मां सप्तत्रिंशतिं2 वर्षान्सप्त मासांश्च भुक्तवान् ॥ करात_1_0287गघ
हिरण्यकुल इत्यस्य हिरण्योत्सकृदात्मजः । करात_1_0288कख
षष्टिं षष्टिं वसुकुलस्तत्सूनुरभवत्समाः ॥ करात_1_0288गघ
अथ म्लेच्छगणाकीर्णे मण्डले चण्डचेष्टितः । करात_1_0289कख
तस्यात्मजोभून्मिहिरकुलः कालोपमो नृपः ॥ करात_1_0289गघ
दक्षिणां सान्तकामाशां स्पर्धया जेतुमुद्यता । करात_1_0290कख
यन्मिषादुत्तरहरिद्वभारान्यमिवान्तिकम् ॥ करात_1_0290गघ
सांनिध्यं यस्य हतप्राणिसहस्रपरिवारितः । करात_1_0291कख
अजानन्गृध्रकाकादीन्दृष्ट्वाग्रे धावन्तो जनाः ॥ करात_1_0291गघ
दिवारात्रं हतप्राणिसहस्रपरिवारितः । करात_1_0292कख
योभूद्भूपालवेतालो विलासभवनेष्वपि ॥ करात_1_0292गघ
बालेषु करुणा स्त्रीषु घृणा वृद्धेषु गौरवम् । करात_1_0293कख
न बभूव नृशंसस्य यस्य घोराकृतेर्घ्नतः ॥ करात_1_0293गघ
स जातु देवीं संवीतसिंहलांशु1ककञ्चुकाम् । करात_1_0294कख
हैमपादाङ्कितकुचां दृष्ट्वा जज्वाल मन्युना ॥ करात_1_0294गघ
सिंहलेषु नरेन्द्राङ्घ्रिमुद्राङ्कः क्रियते पटः । करात_1_0295कख
इति क्ञ्चुकिना पृष्टेनोक्तो यात्रामदात्ततः ॥ करात_1_0295गघ
तत्सेनाकुम्भदानाम्भोनिम्नगाकृतसंगमः । करात_1_0296कख
यमुनालिङ्गनप्रीतिं प्रपेदे दक्षिणार्णवः ॥ करात_1_0296गघ
स सिंहलेन्द्रेण समं संरम्भादुदपाटयत् । करात_1_0297कख
चिरेण चरणस्पृष्टप्रियालोकनजां रुषम्1 ॥ करात_1_0297गघ
दूरात्तत्सैन्यमालोक्य लङ्कासौधैर्निशाचराः । करात_1_0298कख
भूयोपि राघवोद्योगमाशङ्क्य प्रचकम्पिरे ॥ करात_1_0298गघ
स तत्रान्यं नृपं दत्त्वा तीव्रशक्तिरु1पाहरत् । करात_1_0299कख
पटं यमुषदेवाख्यं मार्ताण्डप्रतिमाङ्कितम् ॥ करात_1_0299गघ
व्यावृत्य चोलकर्णाटलाटादींश्च नरेश्वरान् । करात_1_0300कख
सिन्धुरानिव गन्धेभो गन्धेनैव व्यदारयत् ॥ करात_1_0300गघ
तस्मिन्प्रयाते प्राप्तेभ्यः शशंसुस्तत्पराभवम् । करात_1_0301कख
नगर्यो नरनाथेभ्यस्त्रुट्यदट्टालमेखलाः ॥ करात_1_0301गघ
काश्मीरं द्वारमा1साद्य श्वभ्रभ्रष्टस्य दन्तिनः । करात_1_0302कख
श्रुत्वा स त्रासजं घोषं तोषरोमाञ्चितोभवत् ॥ करात_1_0302गघ
तदाकर्णनसंरम्भे सहर्षोथ विरुद्धधीः । करात_1_0303कख
शतमन्यद्गजेन्द्राणां हठेन निरलोटयत् । करात_1_0303गघ
स्पर्शोङ्गानि यथा वाचं कीर्तनं पापिनां तथा । करात_1_0304कख
संदूषयेदतो नोक्ता तस्यान्यापि नृशंसता । करात_1_0304गघ
को वेत्त्यद्भुत1चेष्टानां कृत्यं प्राकृतचेतसाम् । करात_1_0305कख
धर्मं सुकृतसंप्राप्तिहेतोः सोपि यदाददे ॥ करात_1_0305गघ
श्रीनगर्यां हि दुर्बुद्धिर्विदधे मिहिरेश्वरम् । करात_1_0306कख
होलडायां1 स मिहिरपुराख्यं पृथुपत्तनम् ॥ करात_1_0306गघ
अग्रहाराञ्जगृहिरे गान्धारा ब्राह्मणास्ततः । करात_1_0307कख
समानशीलास्तस्यैव ध्रुवं तेपि द्विजाधमाः ॥ करात_1_0307गघ
283.
--1) Thus corr. by A2 from A1 ॰वन्ध्यताम्.
283.
--1) Thus A3; A1 प्रोद्घोषयन्ताड॰.
286.
--1) Thus corr. by later hand from A1 पेशलाक्षितया.
287.
--1) A2 gloss रण्येल् with note स्वनामाङ्कपुरप्रणीरित्यपि पाठः.
--2) A सप्तत्रिं॰.
291.
--1) A2 gloss हन्यमानानां लोकानां यदशनं । अदनं । तत्रोत्सुकाः.
294.
--1) A2 gloss तिङ्गालद्वीप,
297.
--1) Thus corr. by A1 from रुजम्.
299.
--1) Thus corr. by A3 from A1 ॰शक्तिरपा॰.
302.
--1) A2 gloss तदारभ्य हस्तिवञ्ज इति प्रसिद्धः प्रदेशवर्त्म येन आयातो मिहिरकुलः.
305.
--1) A3 वैत्युद्वृत्त॰.
306
--1) Emended; होलाळायां. Cf. vii 1228. viii.733. 1432(C.). 2909(C.). 3216(C.).
[page 13]
मे1घागमः फणिभुजं प्रथितान्धकारः प्रीणाति हंसममलो जलदात्ययश्च । करात_1_0308कख
प्रीतेः समानरुचितैव भवेन्नितान्तं2 दातुः प्रतिग्रहकृतश्च3 परस्परस्य ॥ करात_1_0308गघ
स वर्षसप्ततिं भुक्त्वा भुवं भूलोकभैरवः । करात_1_0309कख
भूरिरोगार्दितवपुः प्राविशज्जातवेदसम् ॥ करात_1_0309गघ
सोयं विकोटिहा मुक्तो यः स्वात्मन्यपि निर्घृणः । करात_1_0310कख
देहत्यागेस्य गगनादुच्चारेति भारती ॥ करात_1_0310गघ
इत्यूचुर्ये मते तेषां स एव परिहारदः । करात_1_0311कख
खण्डयन्वीतघृणतामग्रहारादिकर्मभिः ॥ करात_1_0311गघ
आक्रान्ते दारदैर्भौट्टैर्म्लेच्छैरशुचिकर्मभिः । करात_1_0312कख
विनष्टधर्मे देशेस्मिन्पुण्याचारप्रवर्तनम् ॥ करात_1_0312गघ
आर्यदेश्यान्स संस्थाप्य व्यतनोद्दारुणं तपः । करात_1_0313कख
संकल्प्य स्ववपुर्दाहं प्रायश्चित्तक्रियां व्यधात् ॥ करात_1_0313गघ
अत एवाग्रहाराणां सहस्रं प्रयपादयत् । करात_1_0314कख
गान्धारदेशजातेभ्यो द्विजेभ्यो विजयेश्वरे ॥ करात_1_0314गघ
क्षुरखड्गासिधेन्वादिपूर्णेयःफलके तदा । करात_1_0315कख
वह्निप्रदीप्ते सहसा पर्यन्ते स्वां तनुं जहौ ॥ करात_1_0315गघ
इत्येतस्मिञ्जनाम्नाये केचिदव्यभिचारिणि । करात_1_0316कख
प्राहुः पुरुषसिंहस्य क्रौर्यं तस्याविगर्हितम् ॥ कुलकम् ॥ करात_1_0316गघ
ये नागेन रुषा प्लुष्टे नगरे प्राभवन्खशाः । करात_1_0317कख
तेषां नाशाय वृत्तान्तं पूर्वोक्तं जगदुः परे ॥ करात_1_0317गघ
अवतारयतस्तस्य चन्द्रकुल्याभिधां नदीम् । करात_1_0318कख
अशक्योन्मूलना मध्ये शिलाभूद्विघ्नकारिणी ॥ करात_1_0318गघ
ततः कृततपाः स्वप्ने देवैरुक्तः स भूपतिः । करात_1_0319कख
यक्षः शिलायां बलवान्ब्रह्मचार्यत्र तिष्ठति ॥ करात_1_0319गघ
साध्वी स्पृशति चेदेनां निरोद्धुं न स1 शक्नुयात् । करात_1_0320कख
ततोपरेद्युः स्वप्नोक्तं शिलायां तेन कारितम् ॥ करात_1_0320गघ
तासु तासु कुलस्त्रीषु व्यर्थयत्नास्वथाचलत् । करात_1_0321कख
चन्द्रवत्याख्यया स्पृष्टा कुलाल्या सा महाशिला ॥ करात_1_0321गघ
कोटित्रयं नरपतिः क्रुद्धस्तेनागसा ततः । करात_1_0322कख
सपतिभ्रातृपुत्राणामवधीत्कुलयोiषितम् ॥ करात_1_0322गघ
इयं नान्यमते ख्यातिः प्रथते तथ्यतः पुनः । करात_1_0323कख
अभव्या सनिमितापि प्राणिहिंसा गरीयसी ॥ करात_1_0323गघ
एवं क्षुद्रोपि यद्राजा संभूय न हतो जनैः । करात_1_0324कख
तत्कर्म काaरयद्भिस्तद्दैवतैरेव रक्षितः ॥ करात_1_0324गघ
प्रजापुण्योदयैस्तीव्रैश्चिरात्तस्मिन्क्षयं गते । करात_1_0325कख
बकस्त1त्प्रभवः पौरैः सदाचारोभ्यषिच्यत ॥ करात_1_0325गघ
तत्रापि पूर्वसंस्कारादुक्त1त्रासं दधे जनः । करात_1_0326कख
श्मशानविहिते लीलावेश्मनीव नृपास्पदे ॥ करात_1_0326गघ
अतिसंतापदाज्जातः स जनाह्लादकोभवत् । करात_1_0327कख
जलौघो जलदश्यामात्तपात्ययदिनादिव ॥ करात_1_0327गघ
लोकान्तरादिवायातं मेने धर्मं तदा जनः । करात_1_0328कख
अभयं च परावृत्तं प्रवासाद्गहनादिव ॥ करात_1_0328गघ
स बकेशं बकश्वभ्रे बकवत्यापगां तथा । करात_1_0329कख
कृत्वा पुरं परार्ध्यश्रीर्लवणोत्साभिधं व्यधात् ॥ करात_1_0329गघ
तत्र त्रिषष्टिर्वर्षाणां सत्रयोदशवासरा । करात_1_0330कख
अत्यवाह्यत भूपेन तेन पृथ्वीं प्रशासता ॥ करात_1_0330गघ
अथ योगेश्वरी काचिद्भट्टाख्या रजनीमुखे । करात_1_0331कख
कृत्वा कान्ताकृतिं काम्यामुपतस्थे विशां पतिम् ॥ करात_1_0331गघ
तया मनोहरैस्तैस्तैर्व1चनैर्ग्लपितस्मृतिः । करात_1_0332कख
स योगोत्सवमाहात्म्यं द्रष्टुं हृष्टो न्यमन्त्र्यत ॥ करात_1_0332गघ
पुत्रपौत्रतोपेतः प्रातस्तत्र ततो गतः । करात_1_0333कख
चक्रवर्ती तया निन्ये देवीचक्रोपहारताम् ॥ करात_1_0333गघ
कर्मणा तेन सिद्धाया व्योमाक्रमणसूचकम् । करात_1_0334कख
जानुमुद्राद्वयं तस्या दृशद्यद्यापि दृश्यते ॥ करात_1_0334गघ
308.
--1) Edd. add before this verse the following verses, not found in A G R: भगिनीवर्गसम्भोगनिर्लज्जाम्लेच्छवंशजाः । स्नुषासङ्गतिसक्ताश्च दारदाः सन्ति पापिनः ॥ वस्तुभावैस्तथा भाट्टा भार्याविक्रयकारिणः । परोपभोगितास्तेषां निर्लज्जास्तर्हि योषितः ॥.
--2) A2 ॰न्निमित्तं.
--3) Thus A3; A1 ॰ग्रहहृतश्च.
320.
--1) Thus corr. by A3 from A1 न च.
325.
--1) Emended; A R G एकस्त॰.
326.
--1) G उक्तात्त्रासं.
332Thus corr. by A2 from A1 ॰हरैस्तैतैर्व॰.
[page 14]
देवः शतकपालेशो मातृचक्रं शिला च सा । करात_1_0335कख
खेरीमठेषु तद्वार्तास्मृतिमद्यापि यच्छति ॥ करात_1_0335गघ
देव्या कुलतरोः कन्दः क्षितिनन्दोवशेषितः । करात_1_0336कख
ततस्तस्य सुतस्त्रिंशद्वत्सरानन्वशान्महीम् ॥ करात_1_0336गघ
द्वापञ्चाशतमब्दान्क्ष्मां द्वौ च मासौ तदात्मजः । करात_1_0337कख
अपासीद्वसुनन्दाख्यः प्रख्यातस्मरशास्त्रकृत् ॥ करात_1_0337गघ
नरः षष्टिं तस्य सूनुस्तावतोक्षश्च तत्सुतः । करात_1_0338कख
वर्षानभूद्विभुर्ग्रामं योक्षवालमकारयत् ॥ करात_1_0338गघ
जुगोप गोपादियोथ क्ष्मां सद्वीपां तदात्मजः । करात_1_0339कख
वर्णाश्रमप्रत्यवेक्षा1दर्शितादियुगोदयः ॥ करात_1_0339गघ
सखोलखागिकाहाडिग्राम1स्कन्दपुरा2भिधान् । करात_1_0340कख
शमाङ्गास1मुखांश्चाग्रहारान्यः प्रत्यपादयत् ॥ करात_1_0340गघ
ज्येष्ठेश्वरं प्रतिष्ठाप्य गोपाद्रावा1र्यदेशजाः । करात_1_0341कख
गोपाग्रहारान्कृतिना येन स्वीकारिता द्विजाः ॥ करात_1_0341गघ
भूक्षीरवाटिकायां1 यो निर्वास्य लशुनाशिनः । करात_1_0342कख
खासटायां2 व्यधाद्वि3प्रान्निजाचारविवर्जितान् ॥ करात_1_0342गघ
अन्यांश्चानीय देशेभ्यः पुण्येभ्यो वश्चिकादिषु1 । करात_1_0343कख
पावनानग्रहारेषु ब्राह्मणान्स न्यरोपयत् ॥ करात_1_0343गघ
उत्तमो लोकपालोयमिति लक्ष्म प्रशस्तिषु । करात_1_0344कख
यः प्राप्तवान्विना यज्ञं चक्षमे न पशुक्षयम् ॥ करात_1_0344गघ
सषड्दिनां1 वर्षषष्टिं पालयित्वा स मेदिनीम् । करात_1_0345कख
भोक्तुं पुण्यपरीपाकं लोकान्सुकृतिनामगात् ॥ करात_1_0345गघ
गोकर्णस्तत्सुतः क्षोणीं गोकर्णेश्वरकृद्दधे । करात_1_0346कख
अष्टपञ्चाशतं वर्षांस्त्रिंशत्याह्नां विवर्जितान् ॥ करात_1_0346गघ
सूनुर्नरेन्द्रादित्योस्य खिङ्खिलान्याभिधोभवत् । करात_1_0347कख
भूतेश्वरप्रतिष्ठानामक्षयिण्याश्च1 कारकः2 ॥ करात_1_0347गघ
दिव्यानुग्रहभागुग्राभिधो यस्य गुरुर्व्यधात् । करात_1_0348कख
उग्रेशं मातृचक्रं च प्रभावोदग्रविग्रहः ॥ करात_1_0348गघ
भूत्वा षट्त्रिंशतं वर्षाञ्शतं चाह्नां विभुर्भुवः । करात_1_0349कख
स दीर्घैरनघांल्लोकानासदत्सुकृतैः कृती ॥ करात_1_0349गघ
युधिष्ठिराभिधानोभूदथ राजा तदात्मजः । करात_1_0350कख
यः सूक्ष्माक्षतया1 लोकैः कथितोन्धयुधिष्ठिरः ॥ करात_1_0350गघ
तेन क्रमागतं राज्यं सावधानेन शासता । करात_1_0351कख
अनुजग्मे मितं कालं पूर्वभूपालपद्धतिः ॥ करात_1_0351गघ
काले कियत्यपि ततो यात्यभाग्यशादसौ । करात_1_0352कख
सिषेवे श्रीमदक्षीवो यत्किंचनविधायिताम् ॥ करात_1_0352गघ
नान्वग्रहीदनुग्राह्यान्न संजग्राह धीमतः । करात_1_0353कख
न प्रवृत्तोपचाराणां प्रागिवासीत्प्रियंकरः ॥ करात_1_0353गघ
दुर्विद्यपर्षदा साकं निर्विशेषं सभाजितैः । करात_1_0354कख
परिजह्रे1 स दुर्जातो जाततेजोवधैर्बुधैः ॥ करात_1_0354गघ
सर्वत्र समदृष्टत्वं गुणोयं खलु योगिनः । करात_1_0355कख
अकीर्तिहेतुः स महान्दोषस्तु पृथिवीपतेः ॥ करात_1_0355गघ
नयद्भिर्गुनतां दोषान्दोषतां च गुणान्विटैः । करात_1_0356कख
स लुप्तप्रतिभश्चक्रे शनकैः स्त्रीजितोपमः ॥ करात_1_0356गघ
वाङ्मर्मच्छेदिनी दीर्घं नर्म शश्वत्कथा विटैः । करात_1_0357कख
अनीश्वरोचिता तस्य क्रीडापि भयदाभवत् ॥ करात_1_0357गघ
पुरो मिथ्या गुणग्राही परोक्षं दोषदर्शकः । करात_1_0358कख
असुस्थिरादरो भूभृत्सोभूद्द्वेष्योनुजीविताम् । करात_1_0358गघ
मनागनवधानेन स्खलतस्तस्य भूपतेः । करात_1_0359कख
इत्थं राज्यस्थितिरगादचिरेण विसूत्रताम् ॥ करात_1_0359गघ
उपेक्षितस्य निर्द्रोहैर1यतन्ताजितात्मनः । करात_1_0360कख
अथ लब्धबलास्तस्य नाशाय द्रोहिमन्त्रिणः ॥ करात_1_0360गघ
339.
--1) Thus corr. by A3 from A1 प्रयवीक्षा॰.
340.
--1) A2 gloss आडेग्राम्.
--2) A2 gloss खन्दोर्.
--3) A2 शमाजासा, with gloss श्मिन् जासव्.
341.
--1) A2 gloss गोपकार् इति प्रसिद्धस्थले.
342.
--1) A2 gloss भूच्छ्येवाडू इति भाषया प्रसिद्धस्थले.
--2) A2 gloss सोदरबले.
--3) Emended; A R व्यधान्वि॰; G व्यथान्वि॰.
343.
--1) A2 gloss वच्यिग्रामादिषु.
345.
--1) A3 सषण्मासां.
347.
--1) Thus corr. from A1 ॰न्याश्च by A2 which adds the glosses अविच्छिन्नमन्नदानमक्षयिणी धर्मभक्तमिति च प्रसिद्धा, and अक्षयिण्या इति पार्वतीयदेशादौ कश्मीरोपकण्ठवर्तिनि अछ्यीण्या इति प्रसिद्धाः यासु(A3 यस्यां) सदक्षिणं भूरिब्राह्मणभोजनं वितीर्यते. Of a third gloss by A2 which has been smeared over with ink, only the following can be read: उद्यापनं यज्ञमित्यक्षयि ------ .
360
--1) A3 gloss मंत्रिभिः.
[page 15]
प्रभोः संकोचिताज्ञैस्तैश्चरद्भिर्निरवग्रहम् । करात_1_0361कख
राज्यं जिहीर्षवो भूपाश्चक्रिरे भूम्यनन्तराः ॥ करात_1_0361गघ
तदनुप्राणिताः सर्वे ते ते1 नानादिगाश्रयाः । करात_1_0362कख
आसन्नाज्यामिषं प्राप्तुं श्येना इव ससंभ्रमाः ॥ करात_1_0362गघ
अथोत्पन्नभयो राजा न शशाक निजस्थितिम् । करात_1_0363कख
व्यवस्थापयितुं यन्त्र1च्युतां कारुः शिलामिव ॥ करात_1_0363गघ
चिरं क्षुण्णे क्षमाभर्तुस्तस्मिन्राज्ये विसंस्थुले । करात_1_0364कख
उपायोस्य स्थितेर्हेतुर्नैकः कश्चन1 पप्रथे ॥ करात_1_0364गघ
वृष्टदोषान्स्थितिं प्राप्तो1 हन्यादस्मानसंशयम् । करात_1_0365कख
विचिन्त्येति न सामास्य जगृहुर्निजमन्त्रिणः ॥ करात_1_0365गघ
अथ निरुरुधुस्ते संनद्धा बलैर्नृपमन्दिरं व्यवहितजनाक्रन्दं भेरीरवैरतिभैरवैः । करात_1_0366कख
मदकरिघटाकेतुच्छायानिरुद्धरविप्रभा भवनवलभीः संतन्वन्तो दिवापि तमोवृताः ॥ करात_1_0366गघ
तैर्गन्तुं स्वभुवो निवारितरणैर्दत्तेवकाशे1 त्तस्त्यक्तश्रीर्नगरान्तरात्स नृपतिस्तात्पर्यतो निर्ययौ । करात_1_0367कख
आजानेयरजोङ्कराजललनाप्रस्थानसंदर्शनक्षुभ्यत्पौरजनास्रुलाजकणिकाकीर्णेन राजाध्वना ॥ करात_1_0367गघ
राज्याच्च्युतस्य बहुशः परिवाररामा1कोशादि तस्य रिपवो व्रजतोपजह्रुः1 । करात_1_0368कख
उर्वीरुहो विगलितस्य3 नगेन्द्रशृगाद्वलीफलादि रभसादिव गण्डशैलाः । करात_1_0368गघ
रम्यैः शैलपथैर्व्रजञ्श्रमवशाच्छायां श्रितः शाखिनामासीनप्रचलायितेन1 सुमहद्दुःखं चिसस्मार सः । करात_1_0369कख
दूरात्पामरपूत्कृतैः श्रुतिपथाप्राप्तैः प्रबुद्धस्त्वभूद्दृष्टो निर्झरवारिभिः सह मनः2श्वभ्रे निमज्जन्निव ॥ करात_1_0369गघ
नानावीरुत्तृणापरिमलैरुग्रगन्धा वनोर्वीरम्भःक्षोभप्रतिहतशिलाः पिच्छिलाश्चाद्रिकुल्याः । करात_1_0370कख
क्रान्त्वा श्रान्तैर्विसकिसलयच्छायमुग्धाङ्गलेखैरभ्युत्सङ्गं1 निहिततनुभिर्मूर्च्छितं तस्य दारैः ॥ करात_1_0370गघ
पर्यन्ता1द्रितटाद्विलोक्य सुचिरं दूरीभवन्मण्डलं द्रागामन्त्रयितुं जहत्सु2 नृपतेर्दारेषु पुष्पाञ्चलीन् । करात_1_0371कख
क्षोणीपृष्ठविकीर्णपक्षतिनमत्तुण्डं स्वनीडस्थितैः सावेगं गिरिकन्दरासु पततां वृन्दैरपि क्रन्दितम् ॥ करात_1_0371गघ
स्तनयुगतलनद्धस्रस्तमूर्धाशुकानां त्रिकवलनविलोलं वीक्ष्य दूरात्स्वदेशम् । करात_1_0372कख
अवहत रुदतीनाम् मौलिविन्यस्तहस्तं पथि नृपवनितानाम1स्रुभिर्निर्झराम्भः2 ॥ करात_1_0372गघ
प्रीतिस्थैर्यैरुचितवचनाक्षिप्तया शोकशान्त्या निर्व्याजाज्ञाग्रहणग्रुभिस्तैश्च तैश्चोपचारैः । करात_1_0373कख
तस्य स्नेहादुपगतवतो राज्यविभ्रंशदुःखं मन्दीचक्रुः स्वभुवि सुजना भूपतेर्भूमिपालाः ॥ करात_1_0373गघ
इ(1)ति काश्मीरिकमहामात्यश्रीचण्णकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां प्रथमस्तरङ्गः ॥ चतुर्दशा(2)धिकं वर्षसहस्रं नव वासराः । मासाश्च विगता ह्यस्मिन्नेकविंशति(3)राजसु ॥
362
--1) A1 had written च after ते ते; struck out. A3 तदनुप्राणिता वैरिनृपा नाना॰.
363
--1) A2 gloss यन्द्रवट् इति सेनायां युद्धादौ प्रसिद्धम्.
364
--1) Thus corr. by A3 from A1 कस्य न.
365.
--1) Thus corr. by A3 from A1 प्राप्तान्ह॰.
367.
--1) A3 gloss धर्मद्वारे.
368.
--1) Thus corr. by A3; A1 ॰रामाड्को॰.
--2) Thus corr. by A2 from A1 .विजह्रुः.
--3) A3 विवलितस्य.
369.
--1) G has sec. manu the v.l. आसीनः प्रलयायितेन.
--2) Thus A1; A3 given the v.l. महत् for मनः between the lines and another v.l. पुनः in margin.
370.
--1) A3 अध्युत्सङ्गं.
371.
--1) Thus A3; A1 पर्यस्ता॰.
--2) A3 क्षिपत्सु.
372.
--1) A2 बलमबलानां, with gloss अबलानां बलं कर्तृ.
--2) A2 gloss कर्म.
Colophon.
--1) A3 adds before this the note रा 38 ॥ अं ॥ 372॥.
--2) A3 चतुर्विंआ॰.
--3) Thus A3; A1 ॰न्नष्टात्रिंशति रा॰
[page 16]