सामग्री पर जाएँ

कल्हणकृत राजतरङ्गिणी/पञ्चमस्तरङ्गः

विकिस्रोतः तः
॥ पञ्चमस्तरङ्गः ॥
का1प्येतेषु रुचिः कचेषु फणिनां पुंस्कोकिलस्येव ते गोभिः कण्ठतटस्य हृस्यति पुरो दृक्पश्य चक्षुःश्रुतेः । करात_5_0001कख
संधानेभिनवे मिथो भगवतोर्जिह्वापृथक्स्पन्दिनी2 भिन्नार्थां सदृशाक्षरामपि वदन्त्येवं गिरं पातु वः ॥ करात_5_0001गघ
अवन्तिवर्मा साम्राज्यं प्राप्य पाटितकण्टकः । करात_5_0002कख
चकार चरितैश्चित्रं सतां कण्टकितं वपुः ॥ करात_5_0002गघ
आसतां क्षितिपामात्यौ तौ द्वावपि परस्परम् । करात_5_0003कख
आज्ञादाने1 परिवृढौ भृत्यावाज्ञापरिग्रहे ॥ करात_5_0003गघ
कृतज्ञः क्षान्तिमान्क्ष्माभृन्मन्त्री भक्तः स्मयोज्झितः । करात_5_0004कख
अभङ्गुरोयं संयोगः सुकृतैर्जातु दृश्यते ॥ करात_5_0004गघ
विवेक्ता प्राप्तराज्यः स क्ष्माभृद्वीक्ष्य नृपश्रियम् । करात_5_0005कख
अविलुप्तस्मृतिर्धीमानन्तरेवमचिन्तयत् ॥ करात_5_0005गघ
गोभुजां वल्लभा लक्ष्मीर्मातङ्गोत्सङ्गलालिता । करात_5_0006कख
सेयं स्पृहां समुत्पाद्य दूषयत्युन्नतात्मनः । करात_5_0006गघ
स नास्ति कश्चित्प्रथमं यः प्रदर्श्यानुकूलताम्1 । करात_5_0007कख
संताप्यते न चरमं नीचप्रीत्येव नानया ॥ करात_5_0007गघ
चपलाभिः प्रवृद्धेयं स्वर्वेश्याभिः सहाम्बुधौ । करात_5_0008कख
तदेकचारिणीवृत्तमनया शिक्षितं कुतः ॥ करात_5_0008गघ
निःस्नेहा नान्वगात्कांश्चित्सुचिरं संस्तुताप्यसौ । करात_5_0009कख
परलोकाध्वगान्भूपानपायेनानबान्धवान् ॥ करात_5_0009गघ
हेमभोजन1भाण्डादि भाण्डागारे यदर्जितम् । करात_5_0010कख
कस्मादस्य न नाथास्ते लोकान्तरगता नृपाः ॥ करात_5_0010गघ
अन्योच्छेष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः । करात_5_0011कख
कस्मान्न लज्जामवहञ्शौचचिन्तां न वा दधुः ॥ करात_5_0011गघ
स्थूलेषु राजतस्थालकपालेष्ववलोकितैः । करात_5_0012कख
प्रेतभूपालनामाङ्कैः शङ्का कस्य न जायते ॥ करात_5_0012गघ
कृष्टाः प्रविष्टे ये कालपाशे कण्ठान्मुमूर्षताम् । करात_5_0013कख
अशस्ता अपवित्राश्च ते हाराः कस्य हारिणः । करात_5_0013गघ
संदूष्य बाष्पैर्दुःखोष्णैस्त्यक्तान्पूर्वैर्मुमूर्षुभिः । करात_5_0014कख
स्पृशन्नेतानलंकारान्न कः संकोचमाप्नुयात् ॥ करात_5_0014गघ
या वारिराशिसलिलान्तरसंनिधानसंसेवयापि सततं मलिनैव लक्ष्मीः । करात_5_0015कख
पात्रेषु रोर1शिखिभागिषु सा विमुक्ता वैमल्यमेति हरिणीव हुताशशौचा2 ॥ करात_5_0015गघ
2.
--1) A3 gloss: काव्येतेषु इति । एतेषु प्रत्यक्षविषयेषु फणिनां सर्पाणां कचेषु बन्धनेषु ते कापि रुचिः कश्चिदप्यभिलाषोस्ति । जडाजूटकक्ष्यादिबन्धनार्थनत्यन्तं सर्पानभिलषसीति देवीवचनम् । बन्धनस्थानानां कण्ठप्रकोष्ठकक्ष्यादीनां बहुत्वाद्बन्धानामपि बहुवचनम् । एतेषु कचेषु केशेषु फणिनां सम्बन्धिनी अर्थान्मोहकारिणी कापि रुचिरनिर्वचनीया कान्तिस्तवास्ति तत्र केशानामजगराणामिव दर्शनेनातीव मोहो ज्ञायते इति महादेववचनम् । पुंस्कोकिलस्येव तव कण्ठतटस्य गोभिर्वचनैः चक्षुःश्रुतेः सर्पस्य दृक् नेत्रं हृष्यति मोदते । कोकिलरुतमिव तव क्ण्ठध्वनिं श्रुत्वा सर्पस्य दृघर्षः सर्पाणां चक्षुरेव श्रवणस्थानीयमित्यतो दृक् हृष्यतीत्युक्तम् । गीतप्रियो हि सर्पः । यदुक्तम् । शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गीतरसं फणी । साहित्यामृतसारस्य शङ्करो वेत्ति वा नवेति ॥ इति महादेववचनम् ॥ देवीवचनं तु । तव कण्ठतटस्य कोकिलस्येव करैः पुरोग्रे नेत्रं हृष्यति । गोभिः किरणैः । कोकिलतुल्यवर्णकण्ठतटनैल्यदर्शनेन सर्पस्य दृघर्षः दृग्विकासः कोकिलरुतं श्रुत्वा सर्पाणां नेत्रविकासो जायते शीतसमये तु संकोच इति लौकिकाः ॥.
--2) Thus A3; A1 ॰स्पर्धिनी.
3.
--1) Thus corr. by A3 from A1 ॰धाने.
7.
--1) Thus corr. by later hand from A1 ॰कूल्यताम्.
10.
--1) न supplied by A3.
15.
--1) A3 gloss रोरः दारिद्र्या.
--2) A1 ॰शौचे altered by later hand to ॰शौचा; A3 glosses: अग्निशौचानां मृगाणां अग्निना लोमशुद्धिः अग्निशौचवसनवत्, and हुताशेनाग्निना शौचं शुद्धिर्यस्याः सा हुताशशौचा । हरिणी मृगी इव यथा सा अग्नौ प्रक्षिप्तदेहा सती शुद्धलोमा भवति तद्वद्.
[page 72]
इति निर्धार्य नृपतिर्नीत्वा स्वर्णादि1 चूर्णताम् । करात_5_0016कख
निजैरञ्जलिभिः प्रादाद्द्विजन्मभ्यः करम्भकम्3 ॥ करात_5_0016गघ
साधु भूपेति वक्तव्ये हर्षान्निर्गौरवं द्विजः । करात_5_0017कख
साध्ववन्तिन्निति वदन्नेकः प्रापाञ्जलीन्बहून् ॥ करात_5_0017गघ
लक्ष्मीं कृत्वार्थिसात्कृत्स्नां कृतिनावन्तिवर्मणा । करात_5_0018कख
विभूतिश्चामरच्छत्रमात्रशेषा व्यधीयत ॥ करात_5_0018गघ
अनन्तसंपत्संपन्नभूरिगोत्रजविप्लवे । करात_5_0019कख
राजश्रीर्दुर्जरा तस्य नवत्वे भूभुजोभवत् ॥ करात_5_0019गघ
विप्लुतान्समरे भ्रातॄन्भ्रातृव्यांश्च विजित्य सः । करात_5_0020कख
चकार भूरिभिर्वारै राज्यं विगतकण्टकम् ॥ करात_5_0020गघ
राज्यं निष्पाद्य निर्विघ्नमथ वात्सल्यपेशलः । करात_5_0021कख
विभज्य बन्धुभृत्येषु बुभुजे पार्थिवः श्रियम् ॥ करात_5_0021गघ
भ्राता द्वैमातुरस्तेन शूरवर्माभिधः सुभीः । करात_5_0022कख
ज्ञातिप्रियेण वितते यौवराज्येभ्यषिच्यत ॥ करात_5_0022गघ
खाधूया1हस्तिकर्णा2ख्यावग्रहारौ प्रदार्य3 यः । करात_5_0023कख
शूरवर्मस्वामिनं च गोकुलं च विनिर्ममे ॥ करात_5_0023गघ
संपूर्णः पूर्णमहिमा1मर्त्य2माहात्म्यमन्दिरम् । करात_5_0024कख
पञ्चहस्ताप्र3दश्चक्रे मठं सुकृतकर्मठः ॥ करात_5_0024गघ
भ्राता व्यधत्त नृपतेरपरः समराभिधः । करात_5_0025कख
केशवं चतुरात्मानं समरस्वामिनं1 तथा ॥ करात_5_0025गघ
द्वौ श्रूरवरजौ धीरविन्नपाख्यौ निजाख्यया । करात_5_0026कख
व्यधत्तां विबुधावासौ द्वावन्यौ गणनापती ॥ करात_5_0026गघ
भूत्वा बातूलता1च्छन्नप्रभावानुभवौ भुवि । करात_5_0027कख
गतौ2 सविग्रहावेव हरावससाग्र्यसभ्यताम् ॥ युग्मम्॥ करात_5_0027गघ
राजदौवारिकः श्रीमाञ्शूरस्यासीन्महोदयः । करात_5_0028कख
महोदयस्वामिनो1 यः प्रतिष्ठां समपादयत् ॥ करात_5_0028गघ
रामटाख्यमुपाध्यायं ख्यातव्याकरणश्रमम् । करात_5_0029कख
व्याख्यातृपदकं चक्रे स तस्मिन्सुरमन्दिरे ॥ करात_5_0029गघ
अमात्येन महीभर्तुः श्रीप्रभाकरवर्मणा । करात_5_0030कख
कृतं प्रभाकरस्वामिनाम्नो विष्णोर्निकेतनम् ॥ करात_5_0030गघ
आयातेन शुकैः सार्धं1 दत्ता गृहशुकेन यः । करात_5_0031कख
मुक्ताः प्राप्य प्रतिष्ठायां चक्रे ख्यातां शुकावलीम्2 ॥ करात_5_0031गघ
विच्छिन्नप्रसरा विद्या भूयः शूरेण मन्त्रिणा । करात_5_0032कख
सत्कृत्य विदुषः सभ्यान्देशेस्मिन्नवतारिता ॥ करात_5_0032गघ
युग्यैः क्षितिभुजां योग्यैरुह्यमाना महर्द्धयः । करात_5_0033कख
बुधाः प्रवृद्धसत्कारा विविशुर्भूपतेः सभाम् ॥ करात_5_0033गघ
मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः1 । करात_5_0034कख
प्रथां रत्नाकरश्चा1गात्साम्राज्येवन्तिवर्मणः ॥ करात_5_0034गघ
आस्थाने कृतमन्दारो वन्दी शूरस्य मन्त्रिणः । करात_5_0035कख
संकल्पस्मृतिमाधातुमिमामार्यां यदापठत् ॥ करात_5_0035गघ
अयमवसर उपकृतये प्रकृतिचला यावदस्ति संपदियम् । करात_5_0036कख
विपदि सदा1भ्युदयिन्यां पुनरुपकर्तुं कुतोवसरः ॥ करात_5_0036गघ
कृतः सुरेश्वरीक्षेत्रे बहुगेहविधायिना । करात_5_0037कख
शिवयोर्मिश्रयोस्तेन प्रासादः सोव्ययस्थितिः ॥ करात_5_0037गघ
शूरेश्वरं1 प्रतिष्ठाप्य स्ववेश्मेव समुन्नतम् । करात_5_0038कख
चक्रे शूरमठं धीमान्स भोगाय तपस्विनम् ॥ करात_5_0038गघ
स्वकृते पत्तनवरे तेन शूरपुराभिधे । करात_5_0039कख
क्रमवर्त1प्रदेशस्थो ढक्को2भूद्विनिवेशितः ॥ करात_5_0039गघ
सुरेश्वरीप्राङ्गनतश्चक्रे भूतेश्वरं हरम् । करात_5_0040कख
मठं शूरमठान्तश्च शूरजो रत्नवर्धनः ॥ करात_5_0040गघ
काव्यदेव्यभिधा शूरवधूः शुद्धान्वया व्यधात् । करात_5_0041कख
सदाशिवं सुरेश्वर्यां काव्यदेवीश्वराभिधम् ॥ करात_5_0041गघ
16.
--1) A2 gloss आदिशब्देन मौक्तिकादेः परिग्रहः.
--2) A2 gloss हम्बलं and करम्बं व्यामिश्रं खिचडू इति भाषया.
23.
--1) A2 gloss धुधखोहा.
--2) A2 gloss व्याघ्राश्रमे वागहामे.
--3) A3 विधाय.
24.
--1) Thus A1; A3 सपूर्णपुण्यमहिमा.
--2) Thus A1; A3 मन्त्रमा॰.
--3) A2 gloss पाञ्जथ्.
25.
--1) A1 gloss शाल्यानश्रमे समरभोग.
27.
--1) तू written above the line by A3; corresponding letter of A1 smeared over. A3 gloss इमौ वातूलावुन्मत्ताविति स्वस्य तद्भावमिव विधाय लोकविषये गोपितनिजप्रभावावित्यर्थः.
--2) Thus corr. by A3 from A1 गुरौ.
28.
--1) A2 gloss म्डवाश्रमे.
31.
--1) सार्धं supplied by A3 in space left by A1.
--2) Thus corr. by later hand from A1 ख्यानशुका॰.
34.
--1) A2 gloss आनन्दवर्धनः काव्यालङ्कारध्वनिग्रन्थकारः.
--2) A2 gloss रत्नाकरः हरविजयकारः.
36.
--1) Thus corr. by A3 from A1 समाभ्यु॰.
38.
--1) A2 gloss शूरपुरे.
39,
--1) A2 gloss कमिलनकोद्दस्थः.
--2) A2 gloss द्रङ्गः.
[page 73]
निर्मत्सरोवन्तिवर्मा सोदरेभ्योनिपायिनीम् । करात_5_0042कख
शूराय च सपुत्राय नृपतिप्रक्रियां ददौ ॥ करात_5_0042गघ
छन्दानुवर्ती भूपालो दैवतस्येव मन्त्रिणा । करात_5_0043कख
आ बाल्याद्वैष्णवोप्यासीच्छैवतामुपदर्शयन् ॥ करात_5_0043गघ
क्षेत्रे विश्वैकसाराख्ये1 मृतानामपवर्गदे । करात_5_0044कख
भूरिभोगास्पदं राज्ञा2 तेनावन्दिपुरं कृतम् ॥ करात_5_0044गघ
अवन्तिस्वामिनं तत्र प्राग्राज्याधिगमात्कृती । करात_5_0045कख
विधाय प्राप्तसाम्राज्यश्चक्रेवन्तीश्वरं तदा ॥ करात_5_0045गघ
त्रिपुरेश्वरभूतेशविजयेशेषु भूभृता । करात_5_0046कख
स्नानद्रोण्या रुप्यमय्या तेन पीठत्रयं कृतम् ॥ करात_5_0046गघ
शूरस्यापि नरेन्द्रं तं ध्यायतः स्वाधिदैवतम् । करात_5_0047कख
तत्प्रियार्थमुपेक्ष्योभूद्धर्मः प्राणाः सुतोपि वा ॥ करात_5_0047गघ
तथा चार्चयितुं जातु1 यातो भूतेश्वरं नृपः । करात_5_0048कख
विभवानुगुणे स्वस्मिन्पूजोपकरणेर्पिते ॥ करात_5_0048गघ
ददर्श पीठे देवस्य पूजकैरुपपादितम् । करात_5_0049कख
वन्यमुत्पलशाकाख्यं तिक्तशाकमवस्थितम् ॥ करात_5_0049गघ
तत्रस्थाः क्ष्माभुजा पृष्टास्तन्निवेदनकारणम् । करात_5_0050कख
व्यजिज्ञपन्क्षितिन्यस्तजानुप्राञ्जलयस्ततः ॥ करात_5_0050गघ
डामरो धन्वनामास्ति लहरे1 विषये बली । करात_5_0051कख
शूरस्य मन्त्रिणो देव सेवको यः सुतोपमः ॥ करात_5_0051गघ
हृतेषु तेन ग्रामेषु निरवग्रहशक्तिना । करात_5_0052कख
निवेद्यमेतदेवास्मै भूतेशाय निवेद्यते ॥ करात_5_0052गघ
अकाण्डशूलजनितां पार्हिवः कथयन्व्यथाम् । करात_5_0053कख
श्रुतमश्रुतवत्कृत्वा त्यक्तपूजोथ निर्ययौ ॥ करात_5_0053गघ
पूजां संत्यज्य गमनं शूलं चाकस्मिकं प्रभोः । करात_5_0054कख
सहेतुकं विदञ्शूरो वृत्तान्तान्वेषकोभवत् ॥ करात_5_0054गघ
ज्ञाततत्त्वस्ततस्तूर्णं भूतेशाभ्यर्णवर्तिनः । करात_5_0055कख
क्रुद्धः समातृचक्रस्य1 भैरवस्याविशद्गृहम् ॥ करात_5_0055गघ
निषिद्धजनबाहुल्याद्भू1त्वा विरलपार्श्वगः । करात_5_0056कख
प्रहिणोद्धन्वमानेतुं ततो दूतान्पुनः पुनः ॥ करात_5_0056गघ
स क्षितिं पत्तिपृतनासंमर्देन प्रकम्पयन् । करात_5_0057कख
अप्रकम्पतनुः प्राप क्रूरः शूरान्तिकं शनैः1 ॥ करात_5_0057गघ
तस्य प्रविष्टमात्रस्य शस्त्रिणः शूरचोदिताः । करात_5_0058कख
मुण्डं सजीवितस्यैव चिच्छिदुर्भैरवाग्रतः ॥ करात_5_0058गघ
आसन्ने सरसि क्षिप्त्वा रुधिरोद्गारि तद्वपुः । करात_5_0059कख
क्ष्मापतेः क्षालितामर्षो धीरः शूरो विनिर्ययौ ॥ करात_5_0059गघ
तस्य श्रुत्वा शिरश्छिन्नं स्वपुत्रस्येव मन्त्रिणा । करात_5_0060कख
क्षीण1मन्युः क्षितिपतिः सवैलक्ष्य इवाभवत् ॥ करात_5_0060गघ
शूरोथ पृष्टकुशलो निर्वथोस्मीति भाषिणम् । करात_5_0061कख
उत्थाप्य तल्पात्तं देवं पूजाशेषमकारयत् ॥ करात_5_0061गघ
इत्थं समस्तकृत्येषु भावज्ञः स महीपतेः । करात_5_0062कख
अनुक्त्वैव हितं तत्तत्प्राणांस्त्यक्त्वाप्यसाधयत् ॥ करात_5_0062गघ
परस्परमनुत्पन्नमन्युकालुष्यदूषणौ । करात_5_0063कख
स दृष्टौ न श्रुतौ वान्यौ तादृशौ राजमन्त्रिणौ ॥ करात_5_0063गघ
श्रीमेघवाहनस्येव साम्राज्येवन्तिवर्मणः । करात_5_0064कख
अशेषप्राणिनामासीदमारो दश वत्सरान् ॥ करात_5_0064गघ
जलं जहद्भिः शिशिरं तटानेत्याकुतोभयैः । करात_5_0065कख
तत्कालं सेवितः पृष्टे पाठीनैः शरदातपः ॥ करात_5_0065गघ
अनुग्रहाय लोकानां भट्टश्रीकल्लटादयः । करात_5_0066कख
अवन्तिवर्मणः काले सिद्धा भुवमवातरन् ॥ करात_5_0066गघ
चरित्रे बहुवक्तव्ये येषामेकस्य पावनः । करात_5_0067कख
अयं प्रासङ्गिकः कश्चिद्वृत्तान्तो वर्णयिष्यते ॥ करात_5_0067गघ
देशः प्रवलतोयोयं महापद्मसरोजलैः । करात_5_0068कख
कूलिनीभिश्च शबलः स्वल्पोत्पत्तिः सदाभवत् ॥ करात_5_0068गघ
ललितादित्यभूभर्तुरुद्योगेन बलीयसा । करात_5_0069कख
किंचिदाकृष्टसलिलः प्राप्तोत्पत्तिं मनाक्ततः ॥ करात_5_0069गघ
44.
--1) A2 gloss विश्वैकसाराख्ये भारसो इति ग्रामे.
--2) Thus corr. by later hand from A1 राजा.
48.
--1) Thus corr. by later hand from A1 जातो.
51.
--1) A3 gloss लार् इति प्रसिद्धे राष्ट्रे.
55.
--1) A2 separates स from the following and gives the gloss शूरः to स.
56.
--1) Thus A1; A3 ॰बाहुल्ये भूत्वा.
57.
--1) Thus A3; A1 पुरः.
60.
--1) Thus corr. by A2 from A1 क्षण॰.
[page 74]
जयापीडे क्रमाद्याते स्वल्पवीर्येषु राजसु । करात_5_0070कख
सलिलोपप्लवैरासीत्पुनरेवावृता क्षितिः ॥ करात_5_0070गघ
दीन्नाराणां दशशती पञ्चाaशत्यधि1काभवत् । करात_5_0071कख
धान्यखारीक्र2ये हेतुर्देशे दुर्भिक्षविक्षिते ॥ करात_5_0071गघ
अवन्तिवर्मणः पुण्यैर्जन्तूञ्जीवयितुं ततः । करात_5_0072कख
स्वयमन्नपतिः श्रीमान्सुय्यः क्षितिमवातरत् ॥ करात_5_0072गघ
यस्याविज्ञातसंभूतेस्तुर्ये1 कालेपि निश्चितम् । करात_5_0073कख
अयोनिजत्वं कृतिनश्चरितैर्भुवनाद्भुतैः ॥ करात_5_0073गघ
पुरा रथ्यारजःपुञ्जं संमार्जन्ती पिधानवत् । करात_5_0074कख
सुय्या1भिधाना चाण्डाली मृद्भाण्डं प्राप नूतनम् ॥ करात_5_0074गघ
तस्मिन्पिधानमुद्धृत्य सापश्यन्मध्यशायिनम् । करात_5_0075कख
बालं कमलपत्राक्षं धयन्तं स्वकराङ्गुलीः ॥ करात_5_0075गघ
मात्रा कयापि त्यक्तोसौ सुन्दरो मन्दभाग्यता । करात_5_0076कख
अथेति चिन्तयन्त्यासीत्सा स्नेहात्प्रस्नुतस्तनी ॥ करात_5_0076गघ
अदूषन्त्या1 स्पर्शेन धात्र्या शूद्रस्त्रियो गृहे । करात_5_0077कख
तया विहितवृत्तिः स शिशुर्वृद्धिमनीयत ॥ करात_5_0077गघ
स सुय्यनामा मतिमान्प्रवृद्धः शिक्षिताक्षरः । करात_5_0078कख
कस्याप्यासीद्गृहपतेरर्भकाध्यापको गृहे ॥ करात_5_0078गघ
व्रतस्नानादिनियमैस्तं सतां हृदयंगमम् । करात_5_0079कख
गोष्टीषु विशदप्रज्ञम् विदग्धाः पर्यवारयन् ॥ करात_5_0079गघ
तेषां कथाव्यवस्थासु निन्दताम् जलविप्लवम् । करात_5_0080कख
धीरस्ति मे निरर्थस्तु किं कुर्यामिति सोब्रवीत् ॥ करात_5_0080गघ
उन्मत्तस्येव वदतस्तस्य तन्नियमाद्वचः । करात_5_0081कख
निशम्य भूभृच्चारेभ्यश्चिरमासीत्सविस्मयः ॥ करात_5_0081गघ
ततस्तमानीय नृपः किं ब्रूष इति पृष्टवान् । करात_5_0082कख
धीरस्तीत्यादि राजाग्रेप्यवोचत्सोप्यसंभ्रमः1 ॥ करात_5_0082गघ
वातूलोसाविति निजैरुक्तोप्यथ महीपतिः । करात_5_0083कख
धियं दिदृक्षुर्विदधे तस्यायत्तं निजं1 धनम् ॥ करात_5_0083गघ
कोशाद्दीन्नारभाण्डानि बहून्यादाय हेलया । करात_5_0084कख
ययौ मडवराज्यं स नावमारुह्य रंहसा ॥ करात_5_0084गघ
ग्रामे तत्र प्रवृद्धाम्बुनिमग्ने नन्दकाभिधे । करात_5_0085कख
एकं निक्षिप्य तां राजा तन्निष्ठान्वेषकोभवत् ॥ करात_5_0085गघ
सत्यं वातूल एवासौ सभेष्वपि वदत्स्वपि । करात_5_0086कख
वार्तां निशम्य तां राजा तन्निष्ठान्वेषकोभवत् ॥ करात_5_0086गघ
क्रमराज्यं स संप्राप्य देशे यक्षदराभिधे1 । करात_5_0087कख
अञ्जलिभ्यां निचिक्षेप दीन्नारान्सलिलान्तरे ॥ करात_5_0087गघ
यत्र तीरद्वयालम्बिशैलनिर्लुठिताः शिलाः । करात_5_0088कख
चक्रुर्वितस्ताम् निष्पीड्य पयः प्रतिपथोन्मुखम् ॥ करात_5_0088गघ
दुर्भिक्षोपहता ग्राम्या दीन्नारान्वेषिणस्तदा । करात_5_0089कख
शिलाः प्रवाहादुद्धृत्य वितस्तां समशोधयन् ॥ करात_5_0089गघ
एवं दिनानि द्वित्राणि पयो युक्त्या विकृष्य तत् । करात_5_0090कख
वितस्तामेकतः स्थानात्कर्मकृद्भिरबन्धयत् ॥ करात_5_0090गघ
पाषाणसेतुबन्धेन सुय्येनाद्भुतकर्मणा । करात_5_0091कख
सप्ताहमभवद्बद्धा निखिला नीलजा सरित् ॥ करात_5_0091गघ
अधः प्रवाहं संशोध्य लुठदश्मप्रतिक्रियाम् । करात_5_0092कख
कृत्वा बद्धैः शिलाबन्धैः सेतुबन्धमपाटयत् ॥ करात_5_0092गघ
चिरकालनिरोधेन सोत्कण्ठेवाम्बुधिं प्रति । करात_5_0093कख
ततः प्रावर्तत जवाद्गन्तुं सागरगामिनी ॥ करात_5_0093गघ
जम्बालाङ्का स्फुरन्मीना भूर्बभौ सलिलोज्झिता । करात_5_0094कख
व्यक्तकार्ष्ण्या सनक्षत्रा निर्मेघेव नभःस्थली ॥ करात_5_0094गघ
यत्र यत्र विवेदौघवेधं सलिलविप्लवे । करात_5_0095कख
तत्र तत्र वितस्तायाः प्रवाहान्नूतनान्व्यधात् ॥ करात_5_0095गघ
मूलस्रोतोग्र्यनिष्ठ्यूतभूरिस्रोता बभौ सरित् । करात_5_0096कख
एकभोगाश्रयानेकफणेवासितपन्नगी ॥ करात_5_0096गघ
वामेन सिन्धुस्त्रिग्राम्या वितस्ता दक्षिणेन तु । करात_5_0097कख
यान्त्यौ ये समगंसा1तां प्राग्वैन्यस्वामिनोन्तिके ॥ करात_5_0097गघ
वर्ततेद्य महानद्योः कल्पापायेप्यनत्ययः । करात_5_0098कख
संगमो नगरोपान्ते स सुय्योपक्रमस्तयोः ॥ करात_5_0098गघ
71.
--1) Thus A1; A3 पञ्चाशदधि॰.
--2) Thus corr. by A3 from A1 ॰खारेः.
73.
--1) A2 gloss चतुर्थे युगे.
74.
--1) Thus A1; A3 पूयाभि॰.
77.
--1) Thus corr. by later hand from A1 ॰न्त्याः.
82.
--1) Thus corr. by A3 from A1 ॰सम्भवः.
87.
--1) A2 gloss द्यारगलाख्ये.
79.
--1) समगं supplied by A3 in space left by A1.
[page 75]
अद्याप्या1स्तां फलपुरपरिहासपुरस्थितौ । करात_5_0099कख
विष्णुस्वामी संगमस्य वैन्यस्वामी च तीरयोः ॥ करात_5_0099गघ
सुन्दरीभवनाभ्यर्णप्राप्तस्याद्यतनस्य तु । करात_5_0100कख
योगशायी हृषीकेशः सुय्यस्याभ्यर्चितस्तटे ॥ करात_5_0100गघ
दृश्यन्तेद्यापि सरितां पूर्वस्रोतस्तटोद्भवाः1 । करात_5_0101कख
निषादाकृष्टनैरज्जुरेखाङ्का जीर्णपादपाः ॥ करात_5_0101गघ
स्फुरत्तरङ्गजिह्वाह् स नदीर्मार्गमजिग्रहत् । करात_5_0102कख
तास्ताः स्वेच्छानुसारेण मान्त्रिकः पन्नगीरिव ॥ करात_5_0102गघ
बद्ध्वा शैलमयान्सेतून्वितस्ताम् सप्तयोजनीम् । करात_5_0103कख
महापद्मसरोवारि स चकार नियन्त्रितम् ॥ करात_5_0103गघ
महापद्मसरःकुण्डद्वितस्ता येन योजिता । करात_5_0104कख
अवान्निर्याति1 कोदण्डयन्त्रादिपुरिवाध्वना ॥ करात_5_0104गघ
उद्धृत्य सलिलादुर्वीमेवमादिवराहवत् । करात_5_0105कख
अनेकजनसंकीर्णान्ग्रामान्नानाविधान्व्यधात् ॥ करात_5_0105गघ
पालीभिरम्भः संरोध्य यान्कुण्डसदृशान्व्यधात् । करात_5_0106कख
कुण्डलानीति सर्वान्नसमृद्धान्ब्रुवते जनाः ॥ करात_5_0106गघ
उत्खातकीलनिवहान्नद्योद्यापि शरत्कृशाः । करात_5_0107कख
व्यञ्जन्ति जलगन्धेभबन्धनस्तम्भसंनिभान् ॥ करात_5_0107गघ
दीन्नारभाण्डानौ1ज्झीत्स यदगाधजलान्तरे । करात_5_0108कख
नन्दिके निर्गतजले स्थलान्तात्तदलभ्यत ॥ करात_5_0108गघ
अदेवमातृकान्ग्रामान्परीक्ष्य विविधाः क्षितीः । करात_5_0109कख
संविभेजे विभक्तेन नादेयेन स वारिणा ॥ करात_5_0109गघ
असिञ्चच्च जलैर्ग्रामान्मृदमुपाहताम् । करात_5_0110कख
या यावता क्षणेनागाच्छोषम् तां तावता हृदि ॥ करात_5_0110गघ
कालेन मत्वा सेकार्हां प्रतिग्रामं जलस्रुतेः । करात_5_0111कख
परिमाणं विभागं च परिकल्प्य निरस्त्ययम् ॥ करात_5_0111गघ
चकार चानूलाद्याभिः सिन्धुभिः सर्वतो दिशः । करात_5_0112कख
सत्फलोदारकेदारसंपत्संपन्नविभ्रमाः ॥ तिलकम्॥ करात_5_0112गघ
न कश्यपेनोपकृतं न यत्संकर्षणेन वा । करात_5_0113कख
हेलया मण्डलेमुष्मिंस्तत्सुय्येन सुकर्मणा ॥ करात_5_0113गघ
भूमेर्जलादुद्धरणं द्विजक्षेत्रे तथार्पणम् । करात_5_0114कख
सेतुबन्धोश्मभिस्तोये यमनं कालियस्य च ॥ करात_5_0114गघ
चतुर्षु सिद्ध1मिति यद्विष्णोः सत्कर्मजन्मसु । करात_5_0115कख
सुय्यस्य तत्पुण्यराशेरेकस्मिन्नेव जन्मनि ॥ युग्मम्2॥ करात_5_0115गघ
यस्मिन्महासुभिक्षेषु दीन्नाराणां शतद्वयी । करात_5_0116कख
धान्यखारेः1 प्राप्तिहेतुरा सर्गादभवत्पुरा ॥ करात_5_0116गघ
ततः प्रभृति तत्रैव चित्रं कश्मीरमण्डले । करात_5_0117कख
षट्त्रिंशता1 धान्यखरोर्दीन्नारैरुदितः क्रयः ॥ करात_5_0117गघ
निर्गताया1 महापद्मसलिलात्स्वर्गसंबिभम् । करात_5_0118कख
वितस्तायास्तटे चक्रे स्वनामाङ्कं स पत्तनम् ॥ करात_5_0118गघ
स्वकृता स्थापिता तेन सरसि व्याप्तदिक्तटे । करात_5_0119कख
आसंसारं स्थितामार1मर्यादा झषपक्षिणाम् ॥ करात_5_0119गघ
सुय्या1कुण्डलनामानं ग्रामं कृत्वा द्विजातिसात् । करात_5_0120कख
सुय्यामु2द्दिश्य तन्नाम्ना सुय्या3सेतुं च निर्ममे ॥ करात_5_0120गघ
तेनोद्धृतासु सलिलाद्भूषु ग्रामाः सहस्रशः । करात_5_0121कख
अवन्तिवर्मप्रमुखैर्जयस्थल1मुखाः कृताः ॥ करात_5_0121गघ
ईदृशैर्धर्म्यवृत्तान्तैः प्रवर्तितकृतोदयः । करात_5_0122कख
अवन्तिदेवः पातिस्म मान्धातेव वसुंधराम् ॥ करात_5_0122गघ
प्राणप्रयाणसोद्योगरोगग्रस्तस्ततो ययौ । करात_5_0123कख
क्षेत्रं स त्रिपुरेशाद्रिनिष्ठज्येष्ठेश्वराश्रितम् ॥ करात_5_0123गघ
आत्मनस्तत्र निश्चित्र विपत्तिं चिरगोपिताम् । करात_5_0124कख
प्राणान्ते प्राञ्जलिः शूरो वैष्णवत्वमदर्शयत् ॥ करात_5_0124गघ
तेनान्ते भगवद्गीताः शृण्वता भावितात्मना । करात_5_0125कख
ध्यायता वैष्णवं धाम निरमुच्यत जीवितम् ॥ करात_5_0125गघ
92.
--1) Emended A1 अध्यप्या॰, altered by later hand to अधप्या॰.
102
--1) Thus G and Edd.; A ॰द्भयः.
104
--1) Thus G and Edd.; A ॰र्यान्ति.
108.
--1) Emended; A ॰भाण्डात्नौ॰.
112.
--1) Supplied by A2.
115.
--1) Thus corr. by A2 from A1 यत्सिद्ध॰.
--2) युग्मम् supplied by A2.
116.
--1) Thus corr. by A1 from खारी.
117.
--1) A2 gloss द्वादशदीनाराणां बाहगन्ये इति कश्मीरदेशभाषया परिगणने षट्त्रिंशद्दीन्नाराः त्रिबाहगन्य इति ज्ञेयाः.
118.
--1) Thus corr. by A3 from A1 निर्गता वा.
--2) A2 gloss सुय्यपुराख्यम्.
119.
--1) Thus corr. by A3 from A1 स्थिरासार॰.
120.
--1) Thus corr. by later hand from A1 सुय्यकु॰.
--2) Emended; A सय्या॰.
--3) Thus corr. by later hand from A1 सय्या॰.
121.
--1) A2 gloss जिथन्.
p 76.
आषाढशुक्लपक्षस्य तृतीयस्याम् क्षमापतिः1 । करात_5_0126कख
वर्षे एकोनषष्ठे स क्ष्मावृषास्तमुपाययौ ॥ करात_5_0126गघ
तस्मिन्प्रशान्ते प्रत्येकं विभवोत्सिक्तचेतसाम् । करात_5_0127कख
तुल्यमुत्पलवंश्यानां राज्येच्छा भूयसामभूत् ॥ करात_5_0127गघ
ततश्चक्रे प्रतीहारः प्रयत्नाद्रत्नवर्धनः । करात_5_0128कख
नृपं शंकरवर्माणमवन्तिनृपतेः सुतम् ॥ करात_5_0128गघ
कर्णपो विन्नपामात्य1स्तनूजं शूरवर्मणः2 । करात_5_0129कख
तद्द्वेषात्सुखवर्माख्यं यौवराज्येप्ययोजयत् ॥ करात_5_0129गघ
अतस्तयोरभूद्वैरं क्षितीशयुवराजयोः । करात_5_0130कख
यस्मिन्क्षने क्षणे राज्यमासीद्दोलाभिवाश्रयत् ॥ करात_5_0130गघ
शिवशक्त्यादयो वीराः स्वामिकार्योज्झितासवः । करात_5_0131कख
यत्राभूवन्स्वसत्त्वस्य परीक्षाक्षनलाभिनः ॥ करात_5_0131गघ
कुर्वतां स्वामिशत्रूणां दानमानप्रतिश्रवम् । करात_5_0132कख
सत्त्वैकाग्र्यान्न ते यस्मादानुकूल्यमशिश्रियन् ॥ करात_5_0132गघ
पिण्डस्पृहां परित्यज्याहंकृताः शिक्षिताः क्वचित् । करात_5_0133कख
तावन्न वीततमसह् श्ववृत्तिमनुजीविनः ॥ करात_5_0133गघ
कथंचिदथ निर्जित्य युवराजं1 महौजसम् । करात_5_0134कख
प्राज्यः स्वविजयोंकारश्चक्रे शंकरवर्मणा ॥ करात_5_0134गघ
सम्राट्समरवर्माद्यैर्वितीर्णसमरोसकृत् । करात_5_0135कख
कीर्तिं श्रिया प्रणयिनीं लब्धयाधिविवेद सः ॥ करात_5_0135गघ
अथ निर्जित्य दायादांल्लब्ध्वा लक्ष्मीं क्षितीश्वरः । करात_5_0136कख
जिष्णुर्दिग्विजयं कर्तुं श्रीमानासीन्महोद्यमः ॥ करात_5_0136गघ
तस्य कालबलाद्देशे प्रक्षीणजनसंपदि । करात_5_0137कख
लक्षाणि नव पत्तीनां द्वारान्निष्क्रामतोभवन् ॥ करात_5_0137गघ
स्वपुरस्योपकण्ठेपि योभूत्कुण्ठितशासनः । करात_5_0138कख
स एव रत्नोत्तंसेषु राज्ञामाज्ञां न्यवेशयत् ॥ करात_5_0138गघ
गच्छन्नाम्नायविच्छेदसंप्रदायः ककुभये । करात_5_0139कख
स्वप्रज्ञया समुन्नीतो राज्ञा शंकरवर्मणा ॥ करात_5_0139गघ
तत्सेना नरनाथानां पृतनाभिः पदे पदे । करात_5_0140कख
कुलापगेव कुल्याभिर्विशन्तीभिरवर्ध्यत ॥ करात_5_0140गघ
दार्वाभिसार1राजेन2 त्रस्यता3 समुपाश्रिताः । करात_5_0141कख
अद्रिद्रोण्यो न वाहिन्यंस्तत्सेनानादमादधुः ॥ करात_5_0141गघ
जनोल्बणैर्हरिगणैर्गृह्णन्हरिगणं क्षणात् । करात_5_0142कख
अनासादितदुर्गं स चक्रे दुर्गान्तरातिथिम् ॥ करात_5_0142गघ
लक्षाणि नव पतीनां वारणानां शतत्रयी । करात_5_0143कख
लक्षं च वाजिनामासीद्यस्य सेनापुरःसरम् ॥ करात_5_0143गघ
स गूर्जरजयव्ययः स्वपराभवशङ्किनम् । करात_5_0144कख
त्रैगर्तं2 पृथिवीचन्द्रं निन्ये तमसि हास्यताम् ॥ करात_5_0144गघ
पुत्रं भुवनचन्द्राख्यं नीविं1 प्रागेव दत्तवान् । करात_5_0145कख
स ह्यभूत्प्रणतिं कर्तुं तस्याभ्यर्णमुपागतः ॥ करात_5_0145गघ
अथ तत्कटकं भ्राम्यद्भूरिमण्डलनायकम् । करात_5_0146कख
वीक्ष्य संमुखमायान्तं महार्णवमिवोल्बणम् ॥ करात_5_0146गघ
समागमक्षये यस्माच्छङ्गमानः स्वबन्धनम् । करात_5_0147कख
पलाय्य प्रययौ दूरं नि1र्वाणौजोविजृम्भितः ॥ तिलकम्॥ करात_5_0147गघ
यमप्रतिमसौन्दर्यमद्याप्याहुः पुराविदः । करात_5_0148कख
तमेवाद्राक्षुरुत्रस्ता नृपाः कालमिवोल्बणम् ॥ करात_5_0148गघ
उच्चखानालखानस्य संख्ये गूर्जरभुभूजः । करात_5_0149कख
बद्धमूलां क्षणाल्लक्ष्मीं शुचं दीर्घामरोपयत् ॥ करात_5_0149गघ
तस्मै दत्त्वा टक्कदेशं1 विनयादङ्गुलीमिव । करात_5_0150कख
स्वशरीरमिवापासीन्मण्डलं गूर्जराधिपः ॥ करात_5_0150गघ
हृतं भोजाधिराजेन स साम्राज्यमदापयत् । करात_5_0151कख
प्रतीहारतया भृत्यीभूते थक्कियक्रान्वये ॥ करात_5_0151गघ
126.
--1) Thus corr. by A3 from A1 ॰पतेः.
129.
--1) Thus A3; A1 ॰पापत्य॰.
--2) A4 gloss अवन्तिवर्मभ्रातुः.
134.
--1) A4 gloss सुखवर्माणम्.
131.
--1) Thus A1; altered by later hand to ॰विच्छेदं.
141.
--1) A2 gloss दर्वाभिसारः दानगलो इति भाषया.
--2) A4 gloss नरवाहननाम्ना.
--3) A3 भ्राम्यता.
--4) A4 gloss दार्वाभिसारनृपस्य सेना.
144.
--1) A2 gloss गूर्जरेति अत्र गुर्जरः लघुगोज्यराद इति प्रसिद्धो देशः.
--2) A2 gloss त्रिगर्तो नगरकोट्टः तदधीशः.
142.
--1) A1 writes in margin the gloss: नीविः । नेय इति देशभाषया प्र, which A2 continues with सिद्धः यः स्वप्रतिनिधिः न्यूनबलेन माण्डलिकेनाधिकबलस्य राज्ञः प्रतीत्यर्थं सतर्ण्यते ॥.
147.
--1) ति suppied by A3 in space left by A1.
150.
--1) A1 gloss तक्कदेशः अट्किनदीतटे शकरवो नाम भुद्ददेशाद्दूरं वर्तमानो योजनविंशतिकेन.
[page 77]
दरत्तुरुष्काधिपयोर्थः केसरिवराहयोः । करात_5_0152कख
हिमवद्विन्ध्ययोरासीदार्यावर्त इवानतरे ॥ करात_5_0152गघ
1उदभाण्डपुरे तस्थुर्यदीये निर्भया नृपाः । करात_5_0153कख
पक्षच्छेदव्यथात्रस्ता महार्णव इवाद्रयः ॥ करात_5_0153गघ
नक्षत्रेष्विव भूपेषु नभसीवोत्तरापथे । करात_5_0154कख
यस्यैव विपुला ख्यातिर्1मार्तण्डस्येव मण्दलम् ॥ करात_5_0154गघ
स श्रीमांल्लल्लियः1 शाहिरलखानाश्रयः क्रिधा । करात_5_0155कख
निराकरिष्णोः2 साम्राज्यात्तस्य सेवां न लब्धवान् ॥ करात_5_0155गघ
एवं दिग्विजयं कृत्वा प्राप्तः स1 निजमण्डलम् । करात_5_0156कख
प्रदेशे पञ्चसत्राख्ये स्वनाम्नां विदधे पुराम् ॥ करात_5_0156गघ
तस्य1 श्रीस्वामिराजस्य तनयोद2क्पथप्रभोः । करात_5_0157कख
पूर्णिमेव क्षपाबन्धोः सुगन्धाख्याभवत्प्रिया ॥ करात_5_0157गघ
तया समं पुरवरे सुरराजोपमो नृपः । करात_5_0158कख
तस्मिञ्शंकरगौरीश1सुगन्धेशौ विनिर्ममे ॥ करात_5_0158गघ
द्विजस्तयोर्नायकाख्यो गौरीशसुरसद्मनोः । करात_5_0159कख
चातुर्विद्यः कृतस्तेन वाग्देवीकुलमन्दिरम् ॥ करात_5_0159गघ
परकाव्येन कवयः परद्रव्येण चेश्वराः । करात_5_0160कख
निर्लोटितेन स्वकृतिं पुष्णन्त्यद्यतने क्षणे ॥ करात_5_0160गघ
स्वल्पसत्त्वो नरपतिः स्वपुरख्यापनाय सः । करात_5_0161कख
सारापहारमकरोत्परिहासपुरस्य यत् ॥ करात_5_0161गघ
ख्यातिहेतुः पट्टवानम् पशूनां क्रियविक्रयौ । करात_5_0162कख
इत्यादि यत्पत्तनेस्ति तत्तस्मिन्हि पुरोभवत् ॥ करात_5_0162गघ
राज्यप्रेदेन नृपते रत्नवर्धनमन्त्रिणा । करात_5_0163कख
श्रीरत्नवर्धनेशाख्यो व्यधीयत सदाशिवः ॥ करात_5_0163गघ
चित्रं नृपद्विपाः पूतमूर्तयः कीर्तिनिर्झरैः । करात_5_0164कख
भवन्ति व्यसनासक्तिपांसुस्नानमलीमसः ॥ करात_5_0164गघ
अथ क्रमेण नृपतिर्लोभाभ्यासेन भूयसा । करात_5_0165कख
आधीयमान1चित्तोभूत्प्रजापीडनपण्डितः ॥ करात_5_0165गघ
आरब्धैर्व्यसनैर्भूम्ना क्षीणकोशः क्षणे क्षणे । करात_5_0166कख
देवादीनां स सर्वस्वं जहारायासयुक्तिभिः ॥ करात_5_0166गघ
कर्मस्थाने पुरगृहग्रामादिधनहारिणा । करात_5_0167कख
तेनाaट्टपतिभागाख्यगृहकृत्याभिधे कृते ॥ करात_5_0167गघ
धूपचन्दनतैला1दिविक्रयोत्थं समाददे । करात_5_0168कख
द्रविणं देववेश्मभ्यः क्रयमूल्य2कलाच्छलात्3 ॥ करात_5_0168गघ
प्रत्यवेक्षां मुखे दत्त्वा विभक्तैरधिकारिभिः । करात_5_0169कख
चतुःषष्टिं सुरगृहान्मुमोषेत1रदञ्जसा ॥ करात_5_0169गघ
ग्रामान्देवगृहग्राह्यान्राजा प्रतिकरेण सः । करात_5_0170कख
स्वयं स्वीकृत्य चोत्पत्तिं क्ष्मां कार्षक इव व्यधात् ॥ करात_5_0170गघ
तुलां कृत्वा त्रिभागोनां वर्षदेयां स पर्षदे । करात_5_0171कख
भुक्ति1कम्बलमूल्यादिदम्भा2दभ्यधिकं ददौ ॥ करात_5_0171गघ
दिगन्तरस्थो ग्रामीणानूढभाराननागतान् । करात_5_0172कख
तद्देशार्धैर्भारमूल्यं वर्षमेकमदण्डयत् ॥ करात_5_0172गघ
वर्षेपरस्मिन्निखिलान्भारमूल्यं निरागतान् । करात_5_0173कख
तयैव संख्यया ग्राम्यान्प्रतिग्राममदण्डयत् ॥ करात_5_0173गघ
इत्येषा रूढभारोढिः प्रथमं तेन पातिता । करात_5_0174कख
दारिद्र्यदूती ग्रामाणां या त्रयोदशधा स्थिता ॥ करात_5_0174गघ
स्कन्दकग्रामकायस्थमासवृत्त्यादिसंग्रहैः । करात_5_0175कख
अन्यैश्च विविधायासरिव्यधाद्ग्रामान्स निर्धनान् ॥ करात_5_0175गघ
तुलापहारोपचयग्रामदण्डादिसंग्रहैः । करात_5_0176कख
इत्येष तेन संवाहो गृहकृत्ये प्रवर्तितः ॥ करात_5_0176गघ
व्यधत्त पञ्च दिविरा1न्स तस्मिन्भिन्नकर्मणि । करात_5_0177कख
षष्ठं तथा गञ्जवरं शकचं लवटाभिधम् ॥ करात_5_0177गघ
153.
--1) This verse is added in margin by A3; found in G R.
154.
--1) A1 विपुलख्याति मा॰; A3 has altered this to विपुला ख्यातिर्मा॰, but has subsequently restored the reading of A1. G follow A1, R reads as A3.
155.
--1) A3 gloss शङ्करवर्मा.
--2) A2 gloss शङ्करपोर्.
157.
--1) A3 gloss शङ्करवर्मणः.
--2) A3 gloss कन्या.
158.
--1) Emended; A गौरेश॰.
165.
--1) Thus corr. by A3 from A1 अधेयमान॰.
168.
--1) Thus A1; A3 ॰नचेला॰.
--2) Thus corr. by later hand from A1 ॰मूल्ये.
--3) A2 gloss कलालाभः.
169.
--1) Thus A3; A1 मुमोचेत॰.
171.
--1) Thus A1; A3 भुक्त॰.
--2) दम्भा supplied by A3 in space left by A1.
177.
--1) Thus A1. Cf. vi. 130; vii. 111, 119; misread शिविरान्स in R G Edd.
[page 78]
आत्मनो निरयं मूढः सोङ्गीकृत्येत्युपक्रियाम् । करात_5_0178कख
भाविनामकरोद्राज्ञां पापी यद्वा1 नि2योगिनाम् ॥ करात_5_0178गघ
निमित्तं मण्डलेमुष्मिन्सविद्यानामनादरे । करात_5_0179कख
राज्ञां प्रतापहानौ च नान्यः शंकरवर्मणः ॥ करात_5_0179गघ
मुख्येन गुणिनां राज्ञा धनहान्या प्रथापहाः । करात_5_0180कख
मूर्खेण येन कायस्था दास्याः पुत्राः प्रवर्तिताः ॥ करात_5_0180गघ
तथा कायस्थभोज्या भूर्जाता तत्प्रत्यवेक्षया । करात_5_0181कख
यथा संजायतेव1र्णं हरणादिव भूभुजाम् ॥ करात_5_0181गघ
तस्मिन्घोरे प्रजादुःखे कृपार्द्रः पृथिवीपतिम् । करात_5_0182कख
पुत्रो गोपालवर्माख्यः कदाचिदिदमब्रवीत् ॥ करात_5_0182गघ
प्रदातुस्तात भवतः पूर्वं न्यासीकृतः स्थितः । करात_5_0183कख
वरो यः सत्यसंधस्य सोधुना प्रार्थ्यते मया ॥ करात_5_0183गघ
कायस्थप्रेरणादेतैर्देवेनाद्य प्रवर्तितैः । करात_5_0184कख
आयाससैः श्वासशेषैव प्राणवृत्तिः शरीरिणाम् ॥ करात_5_0184गघ
न च नामास्ति तातस्य काचिल्लोकद्वयोचिता । करात_5_0185कख
मनागपि हितप्राप्तिरेतया जनपीडया ॥ करात_5_0185गघ
अदृष्टविषयां वार्तां गहनां विवृणोति कः । करात_5_0186कख
दृष्टेप्यनिष्टादन्यन्न कर्मणानेन दृश्यते ॥ करात_5_0186गघ
एकतो व्याधिदुर्भिक्षप्रमुखा विपदोखिलाः । करात_5_0187कख
प्रजानामेकतस्त्वेका लुब्धता वसुधापतेः ॥ करात_5_0187गघ
भूभुजोभ्यस्तलोभस्य श्रीः कैश्चिन्नाभिनन्द्यते । करात_5_0188कख
अकालकुसुमस्येव फलसंभावनोज्झिता ॥ करात_5_0188गघ
दानं च सूनृता सूक्तिर्विश्वसंवननं प्रभोः । करात_5_0189कख
लोभः पूर्वं तयोरेव विनाशाय महोद्यमः ॥ करात_5_0189गघ
प्रतापमायतिं शोभां हेमन्ताहस्य वारिदः । करात_5_0190कख
स्मृतिशेषां करोत्येव लोभश्च पृथिवीभुजाम् ॥ करात_5_0190गघ
दायादा व्ययभीरुतापरिहृतारब्धेर्भवन्त्युन्नता भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न केपि प्रियम् । करात_5_0191कख
राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा भूमर्तुः क्रियते द्विषेव रभसाल्लोभेन किं नाप्रियम् ॥ करात_5_0191गघ
राजसंवाहनामायं नवायासो जनासुहृत् । करात_5_0192कख
तदेष लोभप्रभवः प्रजानाथनिवार्यताम् ॥ करात_5_0192गघ
श्रुत्वेति राजपुत्रस्य सौजन्येनोज्ज्वलं वचः । करात_5_0193कख
स्मितधौताधरो राजा शनैर्वचनमब्रवीत् ॥ करात_5_0193गघ
तत्राकृत्यविसंवादि वचः सौजन्यपेशलम् । करात_5_0194कख
स्मारयत्यद्य मामेतच्चित्तवृत्तिं पुरातनीम् ॥ करात_5_0194गघ
कुमारभावे पूर्वं मे तवेवार्द्रान्तरात्मनः । करात_5_0195कख
प्रजावत्सलता वत्स पर्याप्ता पर्यववर्धत ॥ करात_5_0195गघ
सोहं घर्मे महद्वर्म शीते दत्त्वाछमंशु1कम् । करात_5_0196कख
पदातिरपपादत्रः पित्रा संचारितोभवम् ॥ करात_5_0196गघ
मृगव्यादौ हयैः सार्धमटन्तं1 कण्टकक्षतम् । करात_5_0197कख
अन्तर्बाष्पं मां विलोक्य तमसूयिषुरग्रगाः ॥ करात_5_0197गघ
स तानुवाच सामान्यो भूत्वाहं राज्यमाप्तवान् । करात_5_0198कख
काले काले सेवकानां जाने सेवापरिश्रमम् ॥ करात_5_0198गघ
ईदृग्दुःखमयं भुक्त्वा ज्ञास्यत्यन्यव्यथां ध्रुवम् । करात_5_0199कख
प्राप्तैश्वर्यो भवेन्मूढो गर्भेश्वरतयान्यथा ॥ करात_5_0199गघ
उपायैरीदृशैर्योहं कृतः पित्रा सुशिक्षितः1 । करात_5_0200कख
तेनापि प्राप्तराज्येन मयैवं पीडिताः प्रजाः ॥ करात_5_0200गघ
गर्भवासव्यथां जातः शरीरो विस्मरेद्यथा । करात_5_0201कख
प्राप्तराज्यस्तथा राजा नियतं पूर्वचिन्तनम्1 ॥ करात_5_0201गघ
त्वयैव तस्मादेकोद्य वरो मह्यं प्रदीयताम् । करात_5_0202कख
प्राप्तराज्यः प्रजापीडां मा कार्षीस्त्वमतोधिकाम् ॥ करात_5_0202गघ
सासूयमिति तेनोक्तः कृतान्योन्यस्मितैर्विटैः । करात_5_0203कख
राजाप्तैर्वीक्षितश्चासीत्कुमारो ह्रीनताननः ॥ करात_5_0203गघ
त्यागभीरुतया तस्मिन्गुणिसङपराङ्मुखः । करात_5_0204कख
आसेवन्तावरा वृत्तीः कवयो भल्लटादयः ॥ करात_5_0204गघ
निर्वेतनाः तु कवयो भारिको लवटस्त्वभूत् । करात_5_0205कख
प्रसादात्तस्य दीन्नारसहस्रद्वयवेतनः ॥ करात_5_0205गघ
178.
--1) Thus A; varia lectio in R G पापीयस्त्वा.
--2) Thus corr. by A3 from A1 वियोगि॰.
181.
--1) A2 gloss अपयशः.
196.
--1) Thus A3; A1 ॰दत्त्वोश्चमं॰.
197.
--1) Thus corr. by A3 from A1 ॰दन्तः.
200.
--1) Thus corr. by A3 from A1 ॰क्षिताः.
203.
--1) A3 ॰चिन्तितम्.
[page 79]
कल्यपालकुले जन्म तत्तेनैव प्रमाणितम् । करात_5_0206कख
क्षीवोचितापभ्रंशोक्तेर्दैवी वाग्यस्य नाभवत् ॥ करात_5_0206गघ
वेष्टितश्मश्रुरुष्णीषो घ्राणस्याग्रे प्रदेशिनी । करात_5_0207कख
धानैकाया दृगित्यासीत्सुखराजस्य1 मन्त्रिणः ॥ करात_5_0207गघ
योयमार्योचितो वेषो दुर्नयासेविनः प्रभोः । करात_5_0208कख
छन्दानुवृत्त्या स प्राप नटस्येव विडम्वनम् ॥ युग्मम्॥ करात_5_0208गघ
सोनुगैः सह निर्द्रोहं जघान द्रोहशङ्कया । करात_5_0209कख
शूरं दार्वाभिसारेशम् शर्वर्यां नरवाहनम् ॥ करात_5_0209गघ
प्रजाभिशापे पतिते नृपस्योन्मार्गवर्तिनः1 । करात_5_0210कख
त्रिंशद्विंशाः2 सुतास्तस्य व्यपद्यन्तामयं विना ॥ करात_5_0210गघ
वंशः श्रीर्जीवितं दारा नामापि पृथिवीभुजाम् । करात_5_0211कख
क्षणादेव क्षयं याति प्रजाविप्रियकारिणाम् । करात_5_0211गघ
इत्युक्तं वक्ष्यते चाग्रे व्यक्तमेतत्तु चिन्त्यताम् । करात_5_0212कख
प्रनष्टं तस्य नामापि यथा क्रूरेण कर्मणा ॥ करात_5_0212गघ
नाम्ना पत्तनमि1त्येव प्रख्यातं स्वपुरं कृतम् । करात_5_0213कख
कस्यान्यस्याभिधाध्वंसि यथा शंकरवर्मणः ॥ करात_5_0213गघ
स्वस्रीयः सुखराजस्य तेन द्वाराधिपः कृतः । करात_5_0214कख
वीरानका1भिधे स्थाने प्रमादादासदद्व2धम् ॥ करात_5_0214गघ
तत्कोपात्स स्वयं राजा दत्तयात्रो मदोर्जितः । करात_5_0215कख
वीरानकं समुन्मूल्य प्रविवेशोत्तरापथम् ॥ करात_5_0215गघ
सिन्धुकूलाश्रयान्देशाञ्जित्वा भूरीन्भयातुरैः । करात_5_0216कख
कृतानतिर्महीपालैः प्रत्यावृत्तोभवत्ततः ॥ करात_5_0216गघ
उरशां1 विशतस्तस्य वास्तव्यैरौरशैः समम् । करात_5_0217कख
निकेतहेतोः सैन्यानामकस्मादुदभूत्कलिः ॥ करात_5_0217गघ
गिरिशृङ्गाधिरूढेन श्वपाकेन निपातितः । करात_5_0218कख
वेगवाही शरस्तस्य प्रमादादविशद्गलम् ॥ करात_5_0218गघ
मुमूर्षुराप्तान्कटकं संरक्ष्य नयतेति सः । करात_5_0219कख
उक्त्वा कर्णीरथारूढः1 स्थानात्तस्माद्विनिर्ययौ ॥ करात_5_0219गघ
हीनदर्शनसामर्थ्यः परिज्ञाय शनैर्गिरा । करात_5_0220कख
क्रन्दन्त्या वपुरालिङ्ग्य1 स्थितायाः क्षामभाषितः ॥ करात_5_0220गघ
पुत्रं गोपालवर्माख्यं न्यासीकृत्य च रक्षितुम् । करात_5_0221कख
शिशुदेश्यं महादेव्याः सुगन्धाया अवान्धवम् ॥ करात_5_0221गघ
फाल्गुणे कृष्णसप्तम्यां वत्सरे सप्तसप्ततौ । करात_5_0222कख
उत्खायमानविशिखो मार्ग एव व्यपद्यत ॥ तिलकम्॥ करात_5_0222गघ
सुखराजादयः1 सैन्यं रक्षन्तह् परभूमिषु । करात_5_0223कख
वृत्तान्तै2र्गोपयन्तस्तं यान्त एवाभ्वन्पति ॥ करात_5_0223गघ
तं यन्त्रसूत्रैस्ते मूर्ध्नो नम्रतोन्नम्रतावहैः । करात_5_0224कख
प्रतिप्रणामं प्राप्तानां सामन्तानामकारयन् ॥ करात_5_0224गघ
षड्भिर्दिनैर्निजे स्थाने प्राप्ते बोल्यासका1भिधे । करात_5_0225कख
चक्रिरे गतसंत्रासास्ततस्तस्यान्तसत्क्रियाम् ॥ करात_5_0225गघ
तिस्रः सुरेन्द्रवत्याद्या राज्ञ्ये राजानमन्वयुः । करात_5_0226कख
वेलावित्तः1 कृतज्ञश्च जयसिंहाद्वयः कृती ॥ करात_5_0226गघ
द्वौ लोडो वज्रसारश्च तं भृत्यावनुजग्मतुः । करात_5_0227कख
इति षड्भिश्चितारूढैः सहसाक्रियताग्निसात् ॥ करात_5_0227गघ
ततो जुगोप गोपालवर्मा धार्मिकतोज्ज्वलः । करात_5_0228कख
सुगन्धया पाल्यमानः सत्यसंधो वसुंधराम् ॥ करात_5_0228गघ
मध्ये लालितकादीनां1 दुर्वृत्तानां वसन्नपि । करात_5_0229कख
अनतिक्रान्तबाल्योपि दुःसंस्कारान्न सोग्रहीत् ॥ करात_5_0229गघ
भूपालजननी भोगैर्वैधव्येधिकमुन्मदा । करात_5_0230कख
सा प्रभाकरदेवाख्यमचीकमत मन्त्रिणाम् ॥ करात_5_0230गघ
तथा निर्भरसंभोगप्रीतया स व्यधीयत । करात_5_0231कख
सौभाग्यपदशृङ्गारमौलिचक्रत्रयाङ्कितः ॥ करात_5_0231गघ
कोशाध्यक्षेण रागिण्यास्तस्या लुण्ठितसंपदा । करात_5_0232कख
उदभाण्डपुरे1 तेन शाहिराज्यं व्यजीयत2 ॥ करात_5_0232गघ
207.
--1) Thus corr. by A3 from A1 ॰रागस्य.
210.
--1) न supplied by A3.
--2) A1 writes below this word 50.
213.
--1) A2 gloss पट्टन्.
214.
--1) A2 gloss द्वारविद्यायां वीराणकं.
--2) A4 gloss सुखराजस्वस्रीयः.
217.
--1) A2 gloss उडू.
219.
--1) Thus A2; A1 ॰रूढान्स्था॰.
220.
--1) Thus corr. by later hand from A1 ॰लिङ्ग्या.
223.
--1) A3 gloss मन्त्रिणः.
--2) Thus A1; A3 वृत्तान्तं गो॰.
225.
--1) Thus A R G; A3 gloss वराहबलसमीपे द्वारवत्यां.
226.
--1) Emended: A R बालावित्तः; G बालाविभुः. Cf. वेलावित्तः vi 73, 106, 324.
229.
--1) A3 gloss लालितकाः पदातयः.
232.
--1) Thus corr. from A1 उदाभाण्ड॰ by A2 which adds the gloss हैभङ्; R G read as A2. Cf. उदभाण्डुपुरे v. 153.
--2) Thus A1; A3 व्यधीयत; G R follow A3.
[page 80]
आज्ञातिक्रमिणः शाहिः कृत्वा कमलुकाभिधाम्1 । करात_5_0233कख
तोरमाणाय2 स प्रादाद्राज्यं लल्लियसूनवे ॥ करात_5_0233गघ
प्रत्यावृत्तोथ नगरं विवेश विजयोर्जितः । करात_5_0234कख
शौर्यशृग्गारवसतौ साभिमानः स्वविग्रहे ॥ करात_5_0234गघ
स राजजननीजारः साहंकारो1 जयार्जनात् । करात_5_0235कख
मान2क्षतिमधिक्षेपैर्वीराणां व्यधितान्वहम् ॥ करात_5_0235गघ
क्षुद्रेण कामिना वेश्यावेश्मनीव नृपास्पदे । करात_5_0236कख
तेनावृते संप्रवेशो माभूदन्यस्य कस्यचित् ॥ करात_5_0236गघ
शनैर्विज्ञातवार्तस्य धनमाना1पहारकृत् । करात_5_0237कख
सोभूदक्षिगतोत्यर्थं राज्ञो गोपालवर्मणः ॥ करात_5_0237गघ
विद्यते यन्न गञ्जेस्मिंस्तत्सर्वं शाहिविग्रहे । करात_5_0238कख
गतमित्यब्रवीद्भूपं स कोशगणनोद्यतम् ॥ करात_5_0238गघ
अथ गञ्जाधिपो1 राजभूतः खार्खोदवेदिनम् । करात_5_0239कख
रामदेवाह्वयं बन्धुमभिचारमकारयत् ॥ करात_5_0239गघ
तयाभिचारक्रियया भुक्तभूर्वत्सरद्वयम् । करात_5_0240कख
गोपालवर्मनृपतिर्जातदाहो व्यपद्यत ॥ करात_5_0240गघ
व्यक्तीभूतकुकर्मा स राजदण्डभयाकुलः । करात_5_0241कख
रामदेवोवधीत्पापः स्वयमेव स्वविग्रहम् ॥ करात_5_0241गघ
रथ्यागृहीतो गोपालवर्मभ्राताथ संकटः । करात_5_0242कख
बभूव प्राप्तराज्यः स दशभिर्दिवसैर्व्यसुः ॥ करात_5_0242गघ
अथ वंशक्षये वृत्ते राज्ञः शंकरवर्मणः । करात_5_0243कख
प्रजाप्रार्थनया राज्यं सुगन्धा1 विदधे स्वयम्2 ॥ करात_5_0243गघ
गोपालपुर1गोपालमठगोपालकेशवान् । करात_5_0244कख
सा पुरं च स्वनामाङ्कं विदधे धर्मवृद्धये ॥ करात_5_0244गघ
गोपालवर्मणो जाया नन्दानिन्द्यान्वयोद्भवा । करात_5_0245कख
शिशुरप्यभवन्नन्दामठ1केशवधारिणी ॥ करात_5_0245गघ
अन्तर्यत्न्याः क्षणे तस्मिन्पत्न्या गोपालवर्मणः । करात_5_0246कख
जयलक्ष्म्यां बबन्धास्थां श्वश्रूः संतानकाङ्क्षिणी ॥ करात_5_0246गघ
तस्यां विपन्नापत्यायां प्रसवान्तेतिदुःखिता । करात_5_0247कख
साभूदन्वयिने राज्यं कस्मैचिद्दातुमुद्यता ॥ करात_5_0247गघ
तस्मिन्काले महीपालनिग्रहा1नुग्रहक्षमम् । करात_5_0248कख
तत्र तन्त्रि2पदातीनां कृतसंहत्यभूत्कुलम् ॥ करात_5_0248गघ
ततः समाश्रितैकाङ्गा स्वयं संवत्सरद्वयम् । करात_5_0249कख
सुगन्धा विदधे राज्यं सा1 मित्रत्वेन तन्त्रिणाम्3 ॥ करात_5_0249गघ
योग्याय दातुं साम्राज्यं कस्मै1चित्सा किलैकदा । करात_5_0250कख
मन्त्राय मन्त्रिसामन्तांस्1तन्त्र्यैकाङ्गानढौकयत् ॥ करात_5_0250गघ
अवन्तिवर्मवंशान्ते नप्तारं शूरवर्मणः । करात_5_0251कख
गग्गायाः स्वकुटुम्बिन्याः संजातं सुखवर्मणा ॥ करात_5_0251गघ
अनुव्रतो मे संबन्धिस्नेहादेवं भवेदिति । करात_5_0252कख
राज्ये निर्जितवर्माख्यं कर्तुं तस्या मनोभवत् ॥ युग्मम्॥ करात_5_0252गघ
तया तदुक्तं विषयव्यसनित्वेन जागरात् । करात_5_0253कख
रात्रौ दिवाशयतया योप्यनुत्थानदूषितः ॥ करात_5_0253गघ
नाम पङ्गुरिति1 प्राप राज्ये का तस्य योग्यता । करात_5_0254कख
इत्युदीर्याभवन्घ्नन्तो यावत्केचन मन्त्रिणः ॥ करात_5_0254गघ
संहतैर्भेदनिर्यातैस्तावन्निर्जितवर्मजः । करात_5_0255कख
दशवर्षः कृतो राजा पार्थस्तन्त्रिपदातिभिः ॥ तिलकम्॥ करात_5_0255गघ
ते1 गञ्जाधिपवाक्यानां सुगन्धोत्पाटनात्कृतम् । करात_5_0256कख
प्रायश्चित्तममन्यन्त मानक्षतिविधायिनाम् ॥ करात_5_0256गघ
ता राज1धान्याः साम्राज्यपरिभ्रष्टा विनिर्ययौ । करात_5_0257कख
कृता2धिकारा हारस्य पातितैर्बाष्पबिन्दुभिः ॥ करात_5_0257गघ
शरणं प्रत्यभाद्भृत्यो यो यस्तस्याः क्रमागतः । करात_5_0258कख
तं तमेक्षिष्ट निर्यान्ती विपक्षैः सह संगतम् ॥ करात_5_0258गघ
वर्षे एकान्नन1वते संभूयैकाङ्गसैनिकाः । करात_5_0259कख
गत्वा सुगन्धामानिन्युः पुनर्हुष्कपुर2स्थिताम् ॥ करात_5_0259गघ
233.
--1) Thus corr. by later haand from A1 ॰धम्.
--2) Thus A2; A1 तोमराणाय.
235.
--1) Thus A2; A1 ॰जननीसङ्गात्साभिमानो.
--2) Thus corr. by A3 from A1 मनः॰.
237.
--1) Thus corr. by A3 from A1 ॰मालाप॰.
239.
--1) A4 gloss प्रभाकरः.
243.
--1) A2 gloss गोपालवर्मसङ्कटयोर्माता सुगन्धाः.
--2) Thus corr. by A2 from A1 पुरम्.
244.
--1) A2 gloss गुरीपुरम्.
245.
--1) A2 gloss नन्दीमठं.
248.
--1) Thus corr. by A3 from A1 विग्रहा॰.
--2) Thus A2; A1 तत्र.
249.
--1) Thus emended; A G R समित्र॰.
--2) A3 v.l. मन्त्रिणाम्; struck out.
250.
--1) Thus A3; A1 ॰न्तात्तन्त्र्यै॰.
254.
--1) A2 gloss निर्जितवर्मा.
256.
--1) A2 gloss कोट्टरक्षाः.
257.
--1) Thus corr. by later hand from A1 राज्य॰.
--2) Thus A3; A1 हृता॰.
259.
--1) Thus A1; A3 एकोन॰.
--2) A2 gloss वराहमूले.
p 81.
तामापतन्तीमाकर्ण्य पार्थानुग्रहका मदात् । करात_5_0260कख
चैत्रान्ते तन्त्रिणः सर्वे निर्ययुः समरोन्मुखाः ॥ करात_5_0260गघ
ते जित्वा नवते वर्षे वैशाखे भिन्नसंहतीन् । करात_5_0261कख
एकाङ्गान्व्यूढसंघातान्बबन्धुस्तां पलायिताम् ॥ करात_5_0261गघ
निष्पालकविहारान्तस्तैर्बद्धा स व्यपद्यत । करात_5_0262कख
अनित्यपतनोच्छ्राया विचित्रा भाग्यवृत्तयः ॥ करात_5_0262गघ
अस्मिन्धनजनक्षैण्यनिमित्तं मण्डलोत्तमे । करात_5_0263कख
सर्वतोदिक्कमुत्तस्थावथानर्थपरंपरा ॥ करात_5_0263गघ
जनकः पालको भूत्वा पङ्गु1र्बालस्य भूपतेः । करात_5_0264कख
सामात्योपीडयल्लोकमुत्कोचग्रहतत्परः ॥ करात_5_0264गघ
भूभुजो ग्रामकायस्था इवान्योन्यविपाटनम् । करात_5_0265कख
दत्ताधिकाधिकोत्कोचा विदधुस्तन्त्रिसेवया ॥ करात_5_0265गघ
यद्राजैः1 कन्यकुब्जाद्या विलब्धास्तत्र मण्डले । करात_5_0266कख
तन्त्रिणां हुण्डिकादानाद्भूभुजां जीविकाभवत् ॥ करात_5_0266गघ
विष्णुः पुराणाधिष्ठाने1 मेरुवर्धनमन्त्रिणा2 । करात_5_0267कख
श्रीमेरुवर्धनस्वामिनामा येन व्यधीयत ॥ करात_5_0267गघ
तदात्मजाः1 क्षणे तस्मिन्गहनद्रोहचाक्रिकाः । करात_5_0268कख
चक्रुर्निगूढराज्येच्छाः प्रजायासैर्धार्जनम् ॥ युग्मम्॥ करात_5_0268गघ
सार्धं सुगन्धादित्येन1 गूढं शंकरवर्धनः । करात_5_0269कख
तेषां ज्येष्ठो बद्धसख्यो2 मुमोष नृपमन्दिरम् ॥ करात_5_0269गघ
क्षीणप्रजे क्षणे तस्मिन्क्षारपात इव क्षते । करात_5_0270कख
उदीपः1 प्लाविताशेषशरच्छालिरजृम्भत ॥ करात_5_0270गघ
खार्यां सहस्रक्रेयायां दुर्लभे भोजनेभवत् । करात_5_0271कख
वर्षे त्रिनवते1 घोरे दुर्भिक्षेण जनक्षयः ॥ करात_5_0271गघ
शवैश्चिरप्रविष्टाम्बुसंसेकोच्छूनविग्रहैः । करात_5_0272कख
वितस्ता सर्वतश्छन्ना दुर्लक्ष्य1सलिलाभवत् ॥ करात_5_0272गघ
विश्वतोस्थिमये जाते1 नैविद्यात्क्षितिमण्डले । करात_5_0273कख
सर्वभूतभयादपि श्मशानैक्यमजायत ॥ करात_5_0273गघ
महार्ह1धान्यसंभारविक्रयप्राप्तसंपदः । करात_5_0274कख
मन्त्रिणः क्ष्मापतेः प्रापुस्तान्त्रिणश्च धनाढ्यताम् ॥ करात_5_0274गघ
आधेयः1 क्ष्माभुजः सोभून्मन्त्री यस्तादृशीः प्रजाः । करात_5_0275कख
विक्रीय वाहयन्नासीत्तन्त्रिणां हुण्डिकाधनम् ॥ करात_5_0275गघ
अटव्यां वृष्टि1संपाते वातवर्षैरुपद्रुतम् । करात_5_0276कख
बहिः सर्वं जनं पश्यन्कश्चित्प्राप्नोष्णमन्दिरः ॥ करात_5_0276गघ
यथा तथा जनं दुःस्थं वीक्ष्य कापुरुषश्चिरम् । करात_5_0277कख
राजधानीस्थितः पङ्गुः स्वसुखं वह्वमन्यत ॥ युग्मम्॥ करात_5_0277गघ
तुञ्जीनचन्द्रापीडादिप्रजापालप्रियाः प्रजाः । करात_5_0278कख
एवं तस्मिन्क्षणे नीताः संक्षयं राजराक्षसैः ॥ करात_5_0278गघ
प्रापुश्चिरमवस्थानं पार्थिवा न तदा क्वचित् । करात_5_0279कख
धारासंपातसंभूता बुद्बुदा इव दुर्दिने ॥ करात_5_0279गघ
पार्थः पितरमुत्पद्य कदाचित्प्राभवत्स्वयम् । करात_5_0280कख
कदाचित्स तमुत्पाद्य तन्त्रिचक्रिकयाप्यभूत् ॥ करात_5_0280गघ
अप्रीणयत्पङ्गुवधूवडवामण्डलं युवा । करात_5_0281कख
सुगन्धादित्य1वीजाश्वो व्यवाय2विधिसेवया ॥ करात_5_0281गघ
राज्ञ्या1 बप्पटदेव्याः स निर्दयैः सुरतोत्सवैः । करात_5_0282कख
खण्डयामास कण्डूतिं साप्यस्यार्थेषणां धनैः ॥ करात_5_0282गघ
भगिनीभगसौभाग्यबद्धराज्याः स्वयं ददुः । करात_5_0283कख
यां पङ्गवे मनोज्ञाङ्गीं मेरुवर्धनसूनवः ॥ करात_5_0283गघ
सुगन्धादित्यमौत्सुक्यात्सापि देवी मृगावती । करात_5_0284कख
स्वयं संबुभुजेभ्यर्थ्य कान्ता कामितकामिनी ॥ करात_5_0284गघ
पर्यायेणाभवद्भृत्यः स तयोर्भोग1वृद्धये । करात_5_0285कख
दरिद्रयोषितोरेकं भुक्तिपात्रमिवान्वहम् ॥ करात_5_0285गघ
264.
--1) A2 gloss निर्जितवर्मा.
266.
--1) Thus A1; alrered by later hand to यद्राज्यैः.
267.
--1) A2 gloss पांय्दृठन् इति प्रसिद्धे ग्रामे.
--2) A4 gloss पङ्गुश्वशुरेण.
268.
--1) A2 gloss निर्जितवर्मजाः तदात्मजाः चक्रवमी शूरवर्मा । शम्भुवर्धनः शंकरवर्धनः मेरुवर्धनपुत्राः.
269.
--1) A2 gloss मन्त्रिणा.
--2) A4 सुगन्धादित्येन सह.
270.
--1) Thus corr. by later hand from A1 उद्द्वीपः; A4 gloss य्योपो( ).
271.
--1) A4 gives the full date Saptarshi 3993.
272.
--1) Thus A1; altered by later hand to दुर्लक्ष॰.
273.
--1) जाते supplied by A3 in space left by A1.
274.
--1) A3 मार्घ॰.
275.
--1) Thus A1; A3 आदेयः.
276.
--1) Thus corr. by A3 from A1 दृष्टि॰.
281.
--1) A3 gloss मन्त्री.
--2) A3 gloss व्यवायः मैथुनम्.
282.
--1) A4 gloss चक्रवर्ममातुः.
285.
--1) A4 gloss तयोर्चप्पटदेवीमृगावत्योः पङ्गुपत्न्योः.
280
[page 82]
पुत्रयो राज्यलाभाय स्पर्धयाभ्यां स्वमन्त्रिणे । करात_5_0286कख
दत्ता निधुवनश्रद्धा धनदानैः1 सदक्षिणा ॥ करात_5_0286गघ
अथा पार्थं समुत्पाद्य तत्पिता पङ्गुराश्रितः । करात_5_0287कख
तन्त्रिभिः सप्तनवते वर्षे पौषेभिषेचितः ॥ करात_5_0287गघ
माघेष्टानवते वर्षे सोभिष्य्च्य शिशुं सुतम् । करात_5_0288कख
चक्रवर्माभिधं राज्ये क्षीणपुण्यो व्यपद्यत ॥ करात_5_0288गघ
पैतृकं वाञ्छतो राज्यं पार्थस्यानुचरा व्यधुः । करात_5_0289कख
एकाङ्गैः सह संग्रामं तत्र तन्त्रिपदातयः ॥ करात_5_0289गघ
मातुर्बप्पटदेव्याः स कंचित्कालं शिशुर्नृपः । करात_5_0290कख
मातामह्याः क्षिल्लिकायाः1 पाल्यस्त्वासीत्समा दश ॥ करात_5_0290गघ
बाल्यादव्यक्तदौःशील्ये तस्मिंस्तत्पालनं तयोः । करात_5_0291कख
निर्दोषमासीदण्डस्थफणिलालनसनिभम् ॥ करात_5_0291गघ
जातः पङ्गोर्मृगावत्यां1 नवमेब्देथ तन्त्रिभिः2 । करात_5_0292कख
चक्रवर्त्माणमुत्पाद्य शूरवर्मा नृपः कृतः ॥ करात_5_0292गघ
निःस्नेहा मातुलामत्याः प्रययुः स्वार्थतत्पराः । करात_5_0293कख
अदत्त्वा तन्त्रिणां देयम् तस्योत्पाटनहेतुताम् ॥ करात_5_0293गघ
अदुर्वृत्तोपि स क्ष्माभृद्विना भूरिधार्पणम् । करात_5_0294कख
गुणवानिव वेश्यानां तन्त्रिणां नाभवत्प्रियः ॥ करात_5_0294गघ
वर्षे गते तमुत्पाद्य दृष्टोत्पत्तितया नृपम् । करात_5_0295कख
बह्वर्थदं पुनः पार्थं व्यधुतन्त्रिपदातयः ॥ करात_5_0295गघ
अभूत्साम्बवती वेश्या साम्बे1श्वरविधायिनी । करात_5_0296कख
पार्थप्रिया तन्त्रिचक्रसंग्रहे ज्ञातचक्रिका ॥ करात_5_0296गघ
कालापेक्षी चक्रवर्मा ततोप्यैच्छद्धनं बहु । करात_5_0297कख
एकादशाब्दस्याषाढे कृतो भूयोपि तत्न्त्रिभिः ॥ करात_5_0297गघ
पार्थादीन्यैः1 समुत्पाद्य भुक्तं चक्रिकया पुरा । करात_5_0298कख
तैस्तैः स्थानैश्च ये तेभ्यो2 जीवनाद्युपलेभिरे ॥ करात_5_0298गघ
पिता1 भ्राता2 च यैरस्य3 राज्यादुत्पाटितोभवत् । करात_5_0299कख
संबन्धिभ्योपि यैर्द्रुग्धं कन्यां4 दत्त्वेत5रेतम् ॥ करात_5_0299गघ
अकरोद्दृष्टदोषाणां तेषामेव स नष्टधीः । करात_5_0300कख
मेरुवर्धनपुत्राणामधिकारसमर्पणम् ॥ तिलकम्॥ करात_5_0300गघ
कृतोक्षपटलाधीशस्तेन शंकरवर्धनः । करात_5_0301कख
गृहकृत्येप्यसत्कृत्यो दाम्भिकः शंभ्वर्धनः ॥ करात_5_0301गघ
पौषे तस्यैव वर्षस्य धनाभावात्स तन्त्रिणाम् । करात_5_0302कख
अदत्तहुण्डिकादेयः पलायिष्ट भयाकुलः ॥ करात_5_0302गघ
स्थिते मडवराज्यान्तस्तस्मिञ्शंकरवर्धनः । करात_5_0303कख
राज्यार्थी तन्त्रिणां दूतं प्राहिणोच्छंभुवर्धनम् ॥ करात_5_0303गघ
आवर्जितैः स निखिलैरधिकोत्कोचचर्चया । करात_5_0304कख
वञ्चयित्वाग्रजं राज्ये तैः स्वमेवाभ्यषेचयत् ॥ करात_5_0304गघ
तीर्थस्थितः स्वकुलजांस्तिमिरत्ति भुङ्क्ते मौनी बकस्तिमिमुपेत्य वनान्तवासी । करात_5_0305कख
व्याधो निहन्ति तु बकं प्रभवन्ति ते ते पात्राण्युपर्युपरि वञ्चनचञ्चुतायाः1 ॥ करात_5_0305गघ
भ्रष्टश्रीश्चक्रवर्माय निशि श्रिढक्ववासिनः । करात_5_0306कख
एकदा डामराग्र्यस्य संग्रामस्याविशद्गृहम् ॥ करात_5_0306गघ
ज्ञात्वा कान्तिविशेषेण राजानं स कृताञ्जलिः । करात_5_0307कख
प्रणम्य ग्राहयामास संभ्रमान्निजमासनम् ॥ करात_5_0307गघ
राज्यभ्रंशादिवृत्तान्तमुक्त्वा साहायकार्थिनम् । करात_5_0308कख
तं विपत्पेशलं प्रह्वो विचिन्त्योवाच डामरः ॥ करात_5_0308गघ
तन्त्रिणां वा तृणानां वा राजन्का गणना रणे । करात_5_0309कख
त्वत्सेवनार्थं सामर्थ्यं कस्मिन्न मम कर्मणि ॥ करात_5_0309गघ
प्राप्तोत्साहः पुनर्नूतनमस्माने1व हनिष्यसि । करात_5_0310कख
विस्मरन्त्युपकारं हि कृतकार्या महीभुजः ॥ करात_5_0310गघ
ऊर्ध्वारोहे य आलम्बहेतुर्भूभृच्छिनत्ति तम् । करात_5_0311कख
कुठारिकस्तरुस्कन्धमिवाधोगमनोन्मुखः ॥ करात_5_0311गघ
धीधैर्यादिप्रकर्षेण येनोपक्रियते नृपः । करात_5_0312कख
प्राप्तोदयः स तेनैव शङ्क्यं वेत्त्युपकारिणम् ॥ करात_5_0312गघ
286.
--1) A2 reads धनधान्यैः.
290.
--1) Thus corr. by later hand from A1 क्षल्लि.
292.
--1) A4 gloss मेरुवर्धनपुत्र्यां.
--2) Thus A3; A1 मन्त्रिभिः.
296.
--1) A2 gloss साम्बोरणग्रामे.
298.
--1) A4 gloss अत्र सर्वत्र यच्छब्देन मेरुवर्धनपरामर्शः.
--2) A4 पार्थादिभ्यः.
299.
--1) A4 gloss पङ्गुः.
--2) A4 gloss पार्थः शूरवर्मा वा.
--3) A4 gloss चक्रवर्मणः..
--4) A4 gloss मृगावतीं.
--5) A4 gloss पङ्गवे.
305.
--1) Emended; A चञ्चु॰.
310.
--1) Thus corr. by A3 from A1 ॰स्मान्नेद.
[page 83]
अस्मिन्स्थिते विपदभूदिति संचिन्त्य वर्ज्यते । करात_5_0313कख
मूढैः परिवृढैरापत्सेवको मङ्गलेच्छुभिः ॥ करात_5_0313गघ
संपद्यापत्सहायस्य विस्मृतोपक्रिया नृपाः । करात_5_0314कख
मध्ये प्रमादस्खलितमुत्पन्नं हृदि कुर्वते ॥ करात_5_0314गघ
आमयार्तिपुत्रासक्षुदादौ दृष्टवैकृतान् । करात_5_0315कख
लब्धोदया ह्रीभयेन क्ष्मापा घ्नन्त्यनुयायिनः ॥ करात_5_0315गघ
रा1ज्ञः सतोपि नाश्वासो यस्येभस्येव कर्णयोः । करात_5_0316कख
अविशुद्ध2प्रकृतयो ध्वनन्ति मधुपा इव ॥ करात_5_0316गघ
दिवसे संनिधानेन पिशुनप्रेरणा प्रभोः । करात_5_0317कख
ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्यते ॥ करात_5_0317गघ
राजन्रजन्युपाध्यायो देवी यच्छिक्षयेद्रहः । करात_5_0318कख
तत्र प्रजागरः कर्तुमसर्वज्ञैर्न शक्यते ॥ करात_5_0318गघ
कथंचिदह्नि हृदये कुशलैर्विनिवेशिता । करात_5_0319कख
शिक्षा गौर1खरेणेव राज्ञा विस्मार्यते निशि ॥ करात_5_0319गघ
न के लोभं1 समुत्पाद्य जिह्वया स्निग्धदीर्घया । करात_5_0320कख
पिपीलिका इव ग्रस्ताः क्ष्मापालैः शल्यकैरिव ॥ करात_5_0320गघ
जानाति हन्तुं हन्तव्यमासन्नं न तु दूरगम् । करात_5_0321कख
एको बकः परः1 सत्यं द्रोहवृत्तिर्महीपतिः ॥ करात_5_0321गघ
न नाम कण्टकाकीर्णः कौटिल्यं लक्ष्यतां नयेत् । करात_5_0322कख
कालापेक्षी क्षितिपतिः शरीरमिव जाहकः1 ॥ करात_5_0322गघ
नमन्नपि हरिर्हन्यादाश्लिष्यन्नपि पन्नगः । करात_5_0323कख
विहसन्नपि वेतालः स्तुवन्नपि महीपतिः ॥ करात_5_0323गघ
अद्रोहवृत्त्या तस्मात्त्वं द्रक्ष्यस्यस्यस्मान्सदा यदि । करात_5_0324कख
ससैन्यस्ते तदेषोहं प्रातरेव पुरःसरः ॥ करात_5_0324गघ
तदाकर्ण्याब्रवीद्राजा लज्जास्मितसिताधरः । करात_5_0325कख
स्वात्मेव यूयं संरक्ष्या मम पूर्वोपकारिणः ॥ करात_5_0325गघ
ततो निक्षिप्य चरणं रक्ताक्ते मेषचर्मणि । करात_5_0326कख
कोशं1 चक्रतुरन्योन्यं सखड्गौ नृपडामरौ ॥ करात_5_0326गघ
अथ संघटितासंख्यचण्डडामरमण्डलः । करात_5_0327कख
चक्रवर्माकरोद्यात्रां प्रत्यूषे नगरोन्मुखः ॥ करात_5_0327गघ
तस्मिन्क्षणे पुरस्कृत्य योद्धुं शंकरवर्धनम् । करात_5_0328कख
विनिर्ययुः सिताष्टम्यां चैत्रे तन्त्रिपदातयः ॥ करात_5_0328गघ
कालानुवृत्तिप्रच्छन्नं तेषां संभावनोज्झितम् । करात_5_0329कख
स तत्वरे पुरस्कर्तुं चक्रवर्मा स्वविक्रमम् ॥ करात_5_0329गघ
अथ प्रवृत्ते संग्रामे घोरे पद्मपुराद्बहिः । करात_5_0330कख
जघान प्रेरितहयः पूर्वं शंकरवर्धनम् ॥ करात_5_0330गघ
हते सेनाधिपे तत्र शतधा तन्त्रिवाहिनी । करात_5_0331कख
प्रययौ पवनाघातप्रेरिता1 नौरिवार्णवे ॥ करात_5_0331गघ
पृष्ठानुसरणो1द्युक्तो नृपस्तेषामपाहरत् । करात_5_0332कख
गतिं तुरगवेगेन शिरःश्रेणिं तथासिना ॥ करात_5_0332गघ
भ्रमतः समरे बभ्रुर्वीर1पट्टाञ्चलच्छटाः2 । करात_5_0333कख
चक्रवर्ममृगेन्द्रस्य सटापटलविभ्रमम् । करात_5_0333गघ
किमन्यत्पञ्चपाण्यासन्सहस्राणि रणाङ्गने । करात_5_0334कख
पतितानि क्षणादेव हतानां तत्र तन्त्रिणाम् ॥ करात_5_0334गघ
तन्त्रिणो रणसंरम्भपरिश्रान्ताः क्षमातले । करात_5_0335कख
गृध्रपक्षकृतच्छाये शायिताश्चक्रवर्मणा ॥ करात_5_0335गघ
विशुद्धवंश्यैर्गुणिभिर्निहतैः1 संश्रितैः समम् । करात_5_0336कख
अभूषयद्वीरशय्यां शूरः शंकरवर्धनः ॥ करात_5_0336गघ
उदयं संहता एव संहता एव च क्षयम् । करात_5_0337कख
प्रयान्तः स्पृहणीयत्वं तन्त्रिणः कस्य नागमन् ॥ करात_5_0337गघ
माननीयानधृष्यांश्च महावंश्यान्महीपतीन् । करात_5_0338कख
अहीनिव खिलीकृत्य भिक्षयन्तः क्षणे क्षणे ॥ करात_5_0338गघ
316.
--1) A3 note न विशुद्धा प्रकृतिर्येषां ते । अविशुद्धप्रकृतयः सूचकाः यस्य राज्ञः कर्णयोर्विषये ध्वनन्ति । तस्य सतोपि साधोरपि स्वयं नाश्वासः । इभस्येव । यथा हस्तिनः कर्णयोर्मलिनाः मधुपा ध्वनन्ति ॥.
--2) A2 gloss कुटिलाः.
319.
--1) A3 गोपस्य॰.
320.
--1) A3 भोगं.
321.
--1) Thus corr. by later hand from A1 परं.
322,
--1) Thus A1 and R; misread in G and Edd. जार्यकः: A3 gloss जार्यको घूकमार्जारखट्टाकैरण्डकासु चेति विश्वः.
326.
--1) A3 gloss दिव्यमित्यर्थः । उभौ मैत्रीसम्बन्धार्थं रक्ताक्ते मेषचर्मणि(gloss भ्रस्त्रायां) परस्परं पादप्रक्षेपं कुरुत इति शपथसंप्रदायः दिव्ये च कोशः पुष्पादिकुद्वलासिपिधानयोरिति मङ्खः.
331.
--1) A3 विशीर्णा.
332.
--1) Thus corr. by later hand from A1 ॰सारणो॰.
333.
--1) A2 gloss अधारयन्.
--2) A2 gloss शिरस्त्रबन्धनार्थं दत्तो यो वीरपट्टः डोपट्ट इति प्रसिद्धः तस्य असलच्छटाः फिते इति प्रसिद्धाः.
336.
--1) Thus A1; altered by later hand to ॰हतः.
[page 84]
अनयन्क्रीडया व्रीडां माद्यन्तो जीविकाकृते । करात_5_0339कख
प्रागाहितुण्डिकाः क्रूरा इव ये गर्ह्यवृत्तयः ॥ करात_5_0339गघ
ते तेन्त्रिणः क्षणाद्दग्धा गूढवैरविषाग्निना । करात_5_0340कख
विमाननाविविग्नेन चक्रवर्ममहाहिना ॥ तिलकम्॥ करात_5_0340गघ
अथ द्वितीये दिवसे भग्नानामपि तन्त्रिनाम् । करात_5_0341कख
वीरः संघटनां यावदकरोच्छंभुवर्धनः ॥ करात_5_0341गघ
तावन्मिलितसामान्तसचिवैकाङ्गलालितः । करात_5_0342कख
सैन्यैर्नानापथायातैर्नदद्भिर्व्याप्तदिक्पथः ॥ करात_5_0342गघ
वल्गन्मध्येश्ववाराणां नृत्यतेवाग्र्यवाजिना । करात_5_0343कख
वल्गाङ्केनोद्वहंल्लम्बं शिरश्च वामपाणिना ॥ करात_5_0343गघ
सस्वेदेतर1हस्ताग्रवेष्टनोल्लासनस्पृशः । करात_5_0344कख
खड्गस्य बिम्बितार्कस्य भाभिर्द्योतितकुण्डलः ॥ करात_5_0344गघ
कवचोत्सेधसंरब्ध1कण्ठायासेन ताम्यता । करात_5_0345कख
बद्धभ्रु2कुटिबन्धेन वदनेन भयावहः ॥ करात_5_0345गघ
तर्जयन्कृतहुंकारांल्लुण्ठितापणान् । करात_5_0346कख
शिरोक्षिसंज्ञया त्रस्तवास्तव्यकृतसान्त्वनः ॥ करात_5_0346गघ
भेरीरवैः श्रुतिं भिन्दन्पौराशीर्घोषरोधिभिः । करात_5_0347कख
संग्रामजयशोभाङ्कश्चक्रवर्माविशत्पुरम् ॥ कुलकम्॥ करात_5_0347गघ
तस्मिन्सिंहासनं प्राज्यमाक्रामति1 जयोर्जिते । करात_5_0348कख
बद्ध्वा कुतश्चिदानिन्ये भूभटः शंभुवर्धनम् ॥ करात_5_0348गघ
राज्ञः पुरस्तात्तं शस्त्रपातभीमीलितेक्षणम् । करात_5_0349कख
भक्तिं प्रदर्शयन्पापश्चण्डाल इव सोवधीत् ॥ करात_5_0349गघ
उज्झतां धर्ममर्यादां भृत्यानां जनकोपमान् । करात_5_0350कख
हन्तुं नरेन्द्रान्द्रोहेण प्रारंभः शंभुवर्धनः1 । करात_5_0350गघ
प्राप्य निष्कण्टकं राज्यं चक्रवर्मनृपः क्रमात् । करात_5_0351कख
अजायत धृतोत्सेको नृशंसविषमक्रियः ॥ करात_5_0351गघ
स्वविक्रमकथास्तोत्ररोमन्थप्रियताहृतः । करात_5_0352कख
सोभवद्विटवन्द्यादिचाटुकारविधेयधीः ॥ करात_5_0352गघ
आत्मानं दैवतमिव स्तुतिमोहितचेतसः । करात_5_0353कख
जानतः प्राभवंस्तस्य विवेकविगुणाः क्रियाः ॥ करात_5_0353गघ
तस्मिन्प्रसङ्गे रंगाख्यः प्रख्यातो डोम्बगायनः । करात_5_0354कख
वैदेशिकोभवद्राज्ञा वितीर्णावसरो बहिः ॥ करात_5_0354गघ
प्राप्तान्सचिवसामन्तान्विन्यस्यन्तो यथाक्रमम् । करात_5_0355कख
प्रतीहारा नृपस्याग्रमनयन्त विविक्तताम् ॥ करात_5_0355गघ
विबभौ धवलोष्णीषा सभा दीपप्रभोज्ज्वला । करात_5_0356कख
शेषशय्येव मणिभिः कृतालोका फणोद्भवैः ॥ करात_5_0356गघ
कृतावरोधधम्मिल्लमालान्दोलनकेलिभिः । करात_5_0357कख
प्रदोषपवनैश्चक्रे शिशिरैर्त्राणतर्पणम् ॥ करात_5_0357गघ
जातगीतदिदृक्षाणां गवाक्षावलयो बभुः । करात_5_0358कख
आसवामेदिभिर्वक्त्रैरवरोधमृगीदृशाम् ॥ करात_5_0358गघ
हारकङ्कणकेयूरपारिहार्यादिशोभिना । करात_5_0359कख
स्ववृन्देनानुयातोथ प्राविशड्डोम्बगायनः ॥ करात_5_0359गघ
हंसी नागलता चास्य सुते ललितलोचने । करात_5_0360कख
चक्रतुः कौतुकोद्ग्रीवां सभां चित्रार्पितामिव ॥ करात_5_0360गघ
तयोर्विलासवलितैश्चलितापाङ्गविभ्रमैः । करात_5_0361कख
द्वितीयपुष्पप्रकरो व्यकीर्यत सभान्तरे ॥ करात_5_0361गघ
गायनैर्जय जीवेति कृतकोलाहलैरभूत् । करात_5_0362कख
सदः सशब्दं कुर्वद्भिस्तत्तन्नृ1पगुणग्रहम् ॥ करात_5_0362गघ
भुक्तोत्तरोचितोदञ्चत्पञ्चमस्थानचारिणः । करात_5_0363कख
वंशै रागविशेषस्य दत्ते स्थाने1 ततः शनैः ॥ करात_5_0363गघ
अविक्रियशिरःकम्पभ्रूनेत्रभ्रमशोभितः । करात_5_0364कख
अभिन्न इव गायन्यो1र्गीतध्वनिरजृम्भत ॥ करात_5_0364गघ
अथ ताम्बूलरोमन्थत्यागनिश्चलमूर्तिना । करात_5_0365कख
जातं राजकुरङ्गेण प्रमोदास्पन्ददृष्टिना ॥ करात_5_0365गघ
गायन्यौ1 भावमा1लक्ष्य तस्य स्निग्धमगायताम् । करात_5_0366कख
अधिकोद्रेचिताभिख्यं विलासस्मितविभ्रमैः ॥ करात_5_0366गघ
344.
--1) Thus A1; A3 स वामोतर॰.
345.
--1) A3 संरुद्ध॰.
--2) A3 वक्रभु॰.
346.
--1) Thus corr. by A3 from A1 ॰लिब्धकां॰.
348.
--1) Thus A3; A1 ॰क्राम्यति.
350.
--1) Thus G Edd. A ॰स्तस्तन्नृप॰.
363.
--1) A3 ताने.
364.
--1) Thus corr. by later hand from A1 गायन्त्योर्गी॰.
366.
--1) Thus corr. by later hand from A1 गायन्त्यौ.
--2) A3 gloss आशयं.
[page 85]
राज्ञस्तयोश्च संसक्तचित्रयोरितरेतरम् । करात_5_0367कख
दृग्व्यापारैः स्वसंवेद्यैः संलाप इव पप्रथे ॥ करात_5_0367गघ
नृपं हारितचित्तं तं विज्ञायैकः प्रियो विटः । करात_5_0368कख
ततः1 प्रसङ्गे प्रोवाच प्रीतिवृद्धिकरं वचः ॥ करात_5_0368गघ
देव गीतमिदं यातं संप्रप्यैते मनोरमे । करात_5_0369कख
कर्पूरपारीपतितं मैरेयमिव हारिताम्1 ॥ करात_5_0369गघ
गायन्योर्मा1र्जितामेतां रागाद्द2न्तचतुष्किका3म् । करात_5_0370कख
अनयोः प्रतिमाव्याजाच्चुमबीव निशाकरः ॥ करात_5_0370गघ
करन्यस्तकपोलान्तमुद्गायन्त्याविमे ध्रुवम् । करात_5_0371कख
कटाक्षैः कुतुतो व्योम्नि वैमानिकविमोहनम् ॥ करात_5_0371गघ
जानत्यास्वाश्रयां चर्चामनयोरेकयात्रयोः । करात_5_0372कख
असूरास्मितगर्भोयं कटाक्षः पश्य पातितः ॥ करात_5_0372गघ
गायन्त्येकानतमुखी कर्णव्यालोलकुण्डला । करात_5_0373कख
विपरीतरतोद्रेककृतारम्भेव शोभते ॥ करात_5_0373गघ
सफलं तस्य तारुण्यमीदृश्यो निर्जने स्त्रियः । करात_5_0374कख
औत्सुक्याद्विरहे यस्य गायन्त्येवंविधैः स्वरैः ॥ करात_5_0374गघ
उपपत्तिपरित्यक्तशास्त्रानुष्ठानमोहितैः । करात_5_0375कख
एकसार्थप्रयातेभ्यः कथमेको विवर्ज्यते ॥ करात_5_0375गघ
नेत्रस्य रूपं श्रोत्रस्य ध्वनिं संस्पृशतो न चेत्1 । करात_5_0376कख
तदङ्गस्या2न्यकान्ताङ्गं स्पृशतो दुष्कृतं कुतः ॥ करात_5_0376गघ
अभिलाषाङ्कुरः सिक्त इव तैर्विटभाषितैः । करात_5_0377कख
राज्ञः स्वभावलोलस्य शतशाखस्वमाययौ ॥ करात_5_0377गघ
ये1 विस्तारितवर्ण2संकररुचः संदर्श्य गोत्रान्तकृ3द्बद्धावस्थितिचापलङ्घनमलं पार्श्वे ध्वनन्त्युद्धताः । करात_5_0378कख
नीय4न्ते विपथा5वपातपरतां लब्धोदयैस्तैः क्षनात्सिंहा वारिधरैरमी च रभसाद्भू6पालसिंहा विटैः ॥ करात_5_0378गघ
वस्तु क्षणादनुपपत्त्युपपत्तियुक्तं कृत्वा जडान्यदि विमोहयितुं समर्थाः । करात_5_0379कख
न स्युर्विटा अथ कुतर्कपथस्थिताश्च नित्योद्वसेषु1 निरयेषु मृगाश्चरेयुः ॥ करात_5_0379गघ
संतोष्य हारकेयूरकुण्डलैर्डोम्बमण्डलम् । करात_5_0380कख
अमार्गत्यागराधेयः1 शुद्धान्तमगमन्नृपः ॥ करात_5_0380गघ
कान्तोस्याः क्षितिवल्लभोयम1भिधेत्युर्वीपतेरेकतो2 ब्रूतेसाव3तिचण्डताण्डवयुतं डोम्बः स्व4नामान्यतः । करात_5_0381कख
मध्ये यत्कि5मपेति गीतरचना काव्यं6 यदेतद्विदो7 यल्लक्ष्मीं8 क्षपयन्ति9 तान्धिगबुधान्कीर्त्यर्थिनः पार्थिवान् ॥ करात_5_0381गघ
वेश्यानुरागस्य महेन्द्रचापधाम्नो हरिद्रारसरञ्जनस्य । करात_5_0382कख
ज्याङ्गगीतस्य च हारिणोपि सौन्दर्यमस्यैर्यहतप्रकर्षम् ॥ करात_5_0382गघ
दर्शनाभ्याससंवृद्धचक्षूरागः क्षमापतिः । करात_5_0383कख
विना श्वपाककन्ये ते न पुनः प्राप निर्वृतिम् ॥ करात_5_0383गघ
गायन्त्यौ शयनोपान्ते शनैर्विहितचुम्बनम् । करात_5_0384कख
नृपं रतिमुखाभिज्ञं तं हटात्ते पचक्रतुः ॥ करात_5_0384गघ
समागमेन नव्येन तयोर्वैयात्यशोभिना । करात_5_0385कख
चक्रे क्षपितसामर्थ्यः स लज्जोद्वहनाक्षमः ॥ करात_5_0385गघ
रत्यन्तसुलभोद्भेदैर्निःसृतैः स्वेदबिन्दुभिः । करात_5_0386कख
भाग्योष्मसंक्षयजडं वपुस्तस्य व्यधीयत ॥ करात_5_0386गघ
रागान्धेन कृता हंसी महादेवी महीभुजा । करात_5_0387कख
भेजे राजवधूमध्ये बालव्यजनवीजनम् ॥ करात_5_0387गघ
368.
--1) A2 तत्र.
369.
--1) A3 gloss हरति मन इति हारी तस्य भावः तत्ता तं यातमिति सम्बन्धः.
370.
--1) Thus corr. by A3 from A1 गायन्त्योः.
--2) Thus A3; A1 .
--3) A2 gloss दन्तपङ्क्तिचतुष्टयं.
376.
--1) A3 gloss दुष्कृतं.
--2) A3 gloss त्वगिन्द्रियस्य.
378.
--1) A3 gloss वारिधराः विटाश्च.
--2) A2 gloss वर्णाः नीलपीताद्याः ब्राह्मणाद्याश्च.
--3) A3 gloss गोत्रान्तकृति इन्द्रे बद्धा अवस्थिर्येन स चासौ चापः धनुः इन्द्रचापः तस्य लङ्घनं । गोत्रान्तकृद्भिः कुलक्षयकारिभिः पापिभिः बद्धा स्थितिर्यस्य । तत् चापलं प्रदर्श्य ध्वनन्ति इति च घनं निविडं इति चापलविशेषणं.
--4) Thus corr. by later hand from गीयन्ते.
--5) A3 कुपथाव॰.
--6) A3 तरसा भू॰.
379.
--1) A3 gloss नित्यशून्येषु.
380.
--1) A3 gloss अपाaत्रत्यागे कर्णः.
381.
--1) A3 gloss डोम्बेनोच्चरारिता उर्वीपतेः अभिधा नामधेयं एकतः इत्यस्ति इति कथमिति कान्तोस्या इति.
--3) A3 gloss उर्वीपतिः.
--4) A3 डाम्बस्य नामा॰.
--5) A3 मध्येन्यत्किम॰.
--6) A3 gloss यत्किमपीति । यत्किञ्चिदालजालप्रायं लौकिकं गीतं । तस्य रचना एव काव्यं.
--7) A3 gloss एतत् गीतिरचनाकाव्यं विदन्ति एतद्विदः.
--8) A3 gloss येषां पार्थिवानां लक्ष्मीः यल्लक्ष्मीः तां.
--2) A3 gloss अपहरन्ति.
[page 86]
तस्य यैर्भुक्तमुच्छिष्टं ते यथा चक्रवर्मणः । करात_5_0388कख
नृपान्तराणामन्येषामप्यभुवन्सभासदः ॥ करात_5_0388गघ
मन्त्रिणामक्षपटल1प्रख्यमुख्याधिकारदा । करात_5_0389कख
प्रवृद्धिहेतुतां प्राप डोम्बसेवनचक्रिका ॥ करात_5_0389गघ
मौर्ख्यात्सचिवतां केचिच्छ्वपाका न व्यधुः स्वयम् । करात_5_0390कख
केचित्त्वकुर्वन्नीतिज्ञा राजकार्याणि मन्त्रिवत् ॥ करात_5_0390गघ
मन्त्रिणस्तस्करा राज्ञी श्वपाकी श्वपचाः प्रियाः । करात_5_0391कख
किं च लोकोत्तरमभूद्भूपतेश्चक्रवर्मणः ॥ करात_5_0391गघ
ऋतुस्नातार्तवा1ङ्कानि श्वपाकी स्वांशुकान्यदात् । करात_5_0392कख
तदाच्छादनदृप्तेच्छा मन्त्रिणः प्रावैशन्सभाम् ॥ करात_5_0392गघ
कैश्चित्क्षित्भुजा वैरमङ्गीकृत्यापि तत्क्षणम् । करात_5_0393कख
यैर्नाशि श्वपचोच्छिष्टं तेभूवन्तोमपैः समाः ॥ करात_5_0393गघ
मण्डलेस्मिन्प्रभावोग्रा न देवा न्यवसन्ध्रुवम् । करात_5_0394कख
तद्वेश्मानि तदा नो चेच्छ्वपाकी प्राविशोत्कथम् ॥ करात_5_0394गघ
तां रणस्वामिनं द्रष्टुं तिलद्वादश्यहे गताम् । करात_5_0395कख
सामन्तेभ्यः साभिमाना नान्वयुर्डामराः परम्1 ॥ करात_5_0395गघ
राजकौटुम्ब्यदृप्तानां डोम्बानां निर्गता मुखात् । करात_5_0396कख
राज्ञामिवाज्ञा दुर्लङ्घ्या न केनाप्युदलङ्घ्यत ॥ करात_5_0396गघ
राज्ञा प्रदत्ते रङ्गाय हेलु1ग्रामेग्रहारवत् । करात_5_0397कख
लिलेख पट्टोपाध्यायो न यदा दानपट्टकम् ॥ करात_5_0397गघ
तदाक्षपटलं गत्वा रङ्गः कोपात्तमब्रवीत् । करात_5_0398कख
रङ्गस्स हेलु दिण्णेति1 दासीसुत न लिख्यते ॥ करात_5_0398गघ
लिलेखः सोथ संत्रासाद्रङ्गभ्रूभङ्गतर्जितः । करात_5_0399कख
को1 न राजनि दुर्वृत्ते भवे2न्नीतिव्यतिक्रमः ॥ करात_5_0399गघ
अन्त्यागमनपापस्य पापः पृच्छन्स निष्कृतिम् । करात_5_0400कख
विटैर्हास्यावहान्येव प्रायश्चित्तानि कारितः ॥ करात_5_0400गघ
हिमेनैव हिमं शाम्येडुष्कृतेनैव दुष्कृतम् । करात_5_0401कख
सोनुशिष्टो विटैरेवम् दधत्पामरसारताम्1 ॥ करात_5_0401गघ
पवित्रास्पर्शतोस्पृश्यास्पर्शपापं जिहीर्षुणा । करात_5_0402कख
तेनादूष्यत विप्रस्य योषिन्मासोपवासिनः ॥ करात_5_0402गघ
ततोपि पापिनोभूवन्केपि तस्मिन्क्षणे द्विजाः । करात_5_0403कख
तस्मादप्यग्रहारान्ये जगृहुर्गृहभोजिनः ॥ करात_5_0403गघ
चक्रे चक्रमठं सोपि पापः पाशुपताश्रयम् । करात_5_0404कख
तस्मिन्हतेर्धनिष्पन्नं तद्वधूर्यम1योजयत् ॥ करात_5_0404गघ
पूर्वोपकारान्विस्मृत्य डामरान्स निरागसः । करात_5_0405कख
नृपतिः श्वपचाकामी विश्वस्तांश्छद्मनावधीत् ॥ करात_5_0405गघ
हन्तुंव्याजेन विश्वस्ताः केचिड्डामरतस्कराः । करात_5_0406कख
तस्थुस्तस्यान्तिके द्रोहच्छिद्रानेहःप्रतीक्षिणः ॥ करात_5_0406गघ
श्वपाकीशयनावासासन्नावस्करमन्दिरे । करात_5_0407कख
शौचस्थितं तं शिःशस्त्रं ते रात्रौ प्रापुरेकदा ॥ करात_5_0407गघ
अथ तैः प्राप्तमयैरकस्मात्तस्य सर्वतः । करात_5_0408कख
क्षिप्रं न्यपात्यताशेषशातशस्त्रपरंपरा ॥ करात_5_0408गघ
सुप्रस्तटाद्ध्रदे भ्रष्ट इव निद्रालसेक्षणः । करात_5_0409कख
प्रबुद्धः शस्त्रपातैः स व्यमुचद्भैरवान्रवान् ॥ करात_5_0409गघ
निःशस्त्रः शस्त्रमन्विष्यन्क्षरत्क्षतजनिर्झरः । करात_5_0410कख
अनुद्रुतोरिभिर्धावञ्छय्यावेश्म विवेश तत् ॥ करात_5_0410गघ
अप्राप्तहेतिं क्रन्दन्त्या श्वपाक्यालिङ्गिताङ्गकम् । करात_5_0411कख
तत्कुचोत्सङ्गलग्नाङ्गं जघ्नुस्तेनुप्रविश्य तम् ॥ करात_5_0411गघ
स्वैरेव प्रेरिता दारैस्ते तस्य नृपतेः किल । करात_5_0412कख
मुमूर्षोर्जानुनी स्वैरं शिलया1 समचूर्णयन् ॥ करात_5_0412गघ
त्रयोदशाब्दे ज्यौष्ठस्य शुक्लाष्टम्यां क्षपाक्षणे । करात_5_0413कख
श्वपाकभोग्यः स श्वेवावस्करे तस्करैर्हतः ॥ करात_5_0413गघ
उन्मत्तावन्तिनामाथ पार्थसूनुर्दुराशयः । करात_5_0414कख
अभ्यषिच्यत वैधेयैः सचिवैः शर्वटादिभिः ॥ करात_5_0414गघ
श्वपाकीकामुके पापे निहते निशि तस्करैः । करात_5_0415कख
प्रजानां पाप्मना सोभूत्पापात्पापतरो नृपः ॥ करात_5_0415गघ
389.
--1) A2 gloss गणनार्थं गणनाधिपतिस्थानस्य अक्षपटलस्य अट्टले इति भाषया नाम शिष्टदेश इति केचित्.
392.
--1) A2 gloss रजः.
395.
--1) A3 gloss केवलं.
397.
--1) Thus corr. by later hand here and in following verse from A1 हलु॰.
398.
--1) A3 gloss रङ्गस्य हेलुः दत्ता.
399.
--1) Thus corr. by A3 from A1 के.
--2) Thus corr. by A3 from A1 भवन्नी॰.
401.
--1) A3 दधर्षापरमातरमित्यन्यादर्शे.
404.
--1) Thus corr. by A3 from A1 ॰र्यवदयो॰; A2 gloss मठं.
412.
--1) Thus A; G R Edd. शिलायां.
413.
--1) Thus G. Edd; A ज्येष्ठस्य.
[page 87]
स्थगिता तत्कथापापस्पर्शभीत्या सरस्वती । करात_5_0416कख
कथंचित्त्रस्नुरश्वेव सेयं प्रस्थाप्यते मया ॥ करात_5_0416गघ
आसीत्पितृकुलं तस्य भक्ष्यं दुर्नृपरक्षसः । करात_5_0417कख
और्वाभिधस्य हव्याशविशेषस्येव जीवनम् ॥ करात_5_0417गघ
तस्यासंष्टक्कराघातसटांकारकरोटिकाः । करात_5_0418कख
घ्राणस्कन्दादिवाद्यज्ञाः सभायां मुख्यमन्त्रिणः ॥ करात_5_0418गघ
तेमात्याश्चारणत्वेन निर्लज्जास्तमरञ्जयन् । करात_5_0419कख
कालान्तरेण यैरेव भूमिपालैर्भविष्यते ॥ करात_5_0419गघ
पर्वगुप्तोभवत्तस्य सर्वेभ्योप्यधिकं प्रियः । करात_5_0420कख
आस्थाने नर्तनं कुर्वन्नपाकृतकटीपटः ॥ करात_5_0420गघ
आ तन्त्रिविप्लवाद्दृष्ट्वा कीटप्रायान्महिपतीन् । करात_5_0421कख
पर्वगुपः सर्वदाभूद्राज्यावाप्तिकृतोद्यमः ॥ करात_5_0421गघ
तदा निगूढराज्येच्छः सख्यं मुख्यैः स मन्त्रिभिः । करात_5_0422कख
पीतकोशैः प्रविदधे पञ्चभिर्भूभटादिभिः ॥ करात_5_0422गघ
भूभटः शर्वटश्छोजः कुमुदः सोमृताकरः । करात_5_0423कख
पर्वगुप्तेन संबन्धं चक्रिरे कोशपीथिनः ॥ करात_5_0423गघ
गवाक्षासरसि प्राप्तश्रीजलोवागलद्द्विजः । करात_5_0424कख
संग्रामडामर्गृहे यो रक्कः ख्यातपौरुषः ॥ करात_5_0424गघ
पदातिमात्रो भूपेन दृष्टशौर्यः स संयुगे । करात_5_0425कख
महोदरो महाकायः प्रापितो मुख्यमन्त्रिताम् ॥ करात_5_0425गघ
यादृशी तेन ददृशे देवी श्रीः सरसोन्तरे । करात_5_0426कख
तादृग्रक्क1जयादेवीत्यभिधानेन निर्ममे ॥ करात_5_0426गघ
राज्यं निष्कण्टकं कृत्वा धूतेनापजिहीर्षुणा । करात_5_0427कख
प्रेरितः पर्वगुप्तेन भूभृच्चक्रे कुलक्षयम् ॥ करात_5_0427गघ
तेन लुण्ठितसर्वस्वः पार्थस्तस्थौ कलत्रवान् । करात_5_0428कख
श्रीजयेन्द्रविहारान्तः श्रमणैर्दत्तभोजनः ॥ करात_5_0428गघ
शिशूञ्शंकरवर्मादीन्भ्रातॄन्द्वारान्निरोध्य सः । करात_5_0429कख
तत्र स्थिताननशनैरुत्क्रान्तासूनकारयत् ॥ करात_5_0429गघ
उद्यतः पितरं हन्तुं मन्त्रिणोनुमतप्रदान् । करात_5_0430कख
बद्धपट्टान्व्यधाद्बद्धनिगडानितरान्पुनः ॥ करात_5_0430गघ
एकदा मन्त्रिसामन्ततन्त्रिकायस्थसैनिकाः । करात_5_0431कख
पार्थं तदाज्ञामासाद्य निशायां पर्यवेष्टयन् ॥ करात_5_0431गघ
म्लानक्षीणाम्बरां पत्नीं रुद्धद्वारां निपात्य1 ते । करात_5_0432कख
आलिङ्ग्यमानां क्रन्दद्भिस्तर्णकैरिव दारकैः ॥ करात_5_0432गघ
केशानालम्ब्य कर्षन्तः शर्करोत्पाटिताङ्गकम् । करात_5_0433कख
विपन्नं गोकुलाद्दान्तमिव निर्हृत्य तं गृहात् ॥ करात_5_0433गघ
क्षुत्क्षामरूक्षं क्रन्दन्तम् निजघ्नुर्नग्नविग्रहम् । करात_5_0434कख
चण्डाला इव निःशस्त्रं कुमुदाद्या नृपप्रियाः ॥ करात_5_0434गघ
पितरं निहतं श्रुत्वा राजा संजातकौतुकः । करात_5_0435कख
प्रातः स्वसचिवैः सार्धं गत्वा हृष्टोथ दृष्टवान् ॥ करात_5_0435गघ
अत्राङ्गेस्य प्रहारोयं मद्दत्त इति वादिनः । करात_5_0436कख
तस्याग्रे राजपुरुषाः शशंसुर्निजविक्रमम् ॥ करात_5_0436गघ
न्यक्कृत्य स्वीकृतो राज्ञा तदा तद्रञ्जनोद्यतः । करात_5_0437कख
अचूचुदत्पर्वगुप्तो देवगुप्ताभिधं सुतम् ॥ करात_5_0437गघ
पार्थस्य निहतस्याङ्गे सोक्षिपत्क्षुरिकां ततः । करात_5_0438कख
रञ्जितो येन भूपालो जातहासोभवच्चिरम् ॥ करात_5_0438गघ
डामरैर्लुण्ठितो देशः प्रणाशे चक्रवर्मणः । करात_5_0439कख
उत्थाप्य पापान्कायस्थांस्तेन भूयोपि दण्डितः ॥ करात_5_0439गघ
संप्रेरितः कुसचिवैः शस्त्राभ्यासं चकार सः । करात_5_0440कख
पाटयन्क्षुरिकाघातैः कोटवीस्त1नकोटरम् ॥ करात_5_0440गघ
गर्भिणीनां च जठरं गर्भान्द्रष्टुमपाटयत् । करात_5_0441कख
काठिन्यस्य परीक्षार्थमङ्गं कर्मकृतामपि ॥ करात_5_0441गघ
प्रतिग्रहाद्घोराद्यद्वा वधभयाद्द्विजाः1 । करात_5_0442कख
प्रत्यगृह्णन्नग्रहारांस्तस्मादपि नृपाधमात् ॥ करात_5_0442गघ
क्रूरपापानुरूपेण क्षयरोगेण पार्थिवः । करात_5_0443कख
ततोनुबाध्यमानोभूदपर्यन्तव्यथातुरः ॥ करात_5_0443गघ
व्यथया तस्य तादृश्या प्रजा एव न केवलम् । करात_5_0444कख
तुतुषुर्निजशुद्धान्तमहिष्योपि चतुर्दश ॥ करात_5_0444गघ
426.
--1) Thus corr. by A3 from A1 तावद्रक्क॰.
432.
--1) Thus corr. by later hand from A1 निपत्य.
440.
--1) Thus corr. by later hand from A1 कौटवी॰.
442.
--1) Thus corr. by later hand from A1 द्विजः.
[page 88]
अथान्तःपुरदासीभिर्यः कुतश्चिदुपाहृतः । करात_5_0445कख
क्षितिपालात्प्रजातोयमिति प्रख्यापितो मृषा ॥ करात_5_0445गघ
तं शिशुं शूरवर्माख्यं विनिवेश्य नृपासने । करात_5_0446कख
हस्ते निक्षिप्य सामन्तसचिवैकाङ्गतन्त्रिणाम् ॥ करात_5_0446गघ
कम्पनाधिपतेर्बद्धद्वेषः कमलवर्धनात् । करात_5_0447कख
बिभ्यन्मडवराज्यस्थाड्डामरोत्पाठनक्षमात् ॥ करात_5_0447गघ
आसन्ननिरयप्राप्तिः1 पितृहा पार्थिवाधमः । करात_5_0448कख
शुचौ पञ्चदशाब्दस्य प्रजापुण्यैः क्षयम् ययौ ॥ चक्कलकम्॥ करात_5_0448गघ
पितृघातिसुतो राजा जयस्वामिविरोचनम् । करात_5_0449कख
आषाढ1शुक्लसप्तम्यां शिशुर्द्रष्टुं विनिर्ययौ ॥ करात_5_0449गघ
नवा विरेजे राजश्रीर्बालस्य पृथिवीपतेः । करात_5_0450कख
कृपाणवेणिललिता छत्रचामरहासिनी ॥ करात_5_0450गघ
अत्रान्तरे जवायातैश्च1रौरावेदितश्रुतः । करात_5_0451कख
सामन्तैर्नगरोपान्तं प्राप्तः कमलवर्धनः ॥ करात_5_0451गघ
एकाङ्गतन्त्रिसामन्तस्यालहारकसादिभिः । करात_5_0452कख
नगरं प्रविशञ्श्रान्तः समं सैन्यैररुध्यत ॥ करात_5_0452गघ
विरुद्धडामरानीकान्युद्ध्वा मार्गेषु निर्गतः । करात_5_0453कख
श्रान्तोप्यसौ वैरिसेनामजयद्विक्रमोर्जितः ॥ करात_5_0453गघ
सहस्रमश्ववाराणां विद्राव्य तुरगैर्मितैः । करात_5_0454कख
राजधानीमसंरुद्धः प्रविवेश ततः क्षणात् ॥ करात_5_0454गघ
तं लब्धजयमाकर्ण्य सैन्यैस्त्यक्तं पलायितैः । करात_5_0455कख
एकाकिनं क्वाप्यनयज्जननी शिशुभूपतिम् ॥ करात_5_0455गघ
प्राक्कर्मभिर्मोहितो वा प्रेरितो वा कुमन्त्रिभिः । करात_5_0456कख
नाभूत्सिंहासनारूढो मूढः कमलवर्धनः ॥ करात_5_0456गघ
तदानीं स्वगृहान्यातो राज्यकामोन्यवासरे । करात_5_0457कख
संघट्टय1न्द्विजान्सर्वानचूचुददनीतिवित् ॥ करात_5_0457गघ
प्रौढं शक्तं च कुरुत क्ष्मापं कंचित्स्वदेशजम् । करात_5_0458कख
मामेव कुर्युः सामर्थ्यादिति मूढः स चिन्तयन् ॥ करात_5_0458गघ
एकाकिनीं रहः क्षीबां लब्ध्वा दुर्लभयोषितम् । करात_5_0459कख
अप्रौढोनुपभुज्यान्यदिने दूत्यार्थयेत यः1 ॥ करात_5_0459गघ
विभूतिं रभसावाप्तां यश्च संत्यज्य तत्क्षणम् । करात_5_0460कख
नीत्या कामयतेन्येद्युः शोच्यस्ताभ्यां परोस्ति कः ॥ युग्मम्॥ करात_5_0460गघ
अथो1त्पुल2कुले छिन्ने स्थूलकम्बलवाहिनः । करात_5_0461कख
अशृङ्गोक्षनिभा विप्राः समगंसत गोकुले ॥ करात_5_0461गघ
धूमनिर्दग्धकूर्चानाम् राज्ञस्तांस्तांशकीर्षताम् । करात_5_0462कख
राज्यव्यवस्थोपन्यासस्तेषाम् चिरमवर्धत ॥ करात_5_0462गघ
वैमत्येन मिथस्तेषां नान्यः कोप्यभ्यषिच्यत । करात_5_0463कख
कूर्चा1 भाषणनिष्ट्यूतैः स्वकूर्चष्ठीवनैः परम् ॥ करात_5_0463गघ
राज्यार्हान्वेषिभिर्विप्रैः प्राप्तः1 स्वस्मृतिकॢप्तये । करात_5_0464कख
अवार्यतेष्टकावातैर्मुग्धः कमलवर्धनः ॥ करात_5_0464गघ
पञ्चषाणि दिनान्येव यावत्तस्थुर्द्विजातयः । करात_5_0465कख
काहलाकांस्यतालादिवाद्यकोलाहलाकुलम् ॥ करात_5_0465गघ
उत्पताकध्वजच्छन्नशोभि युग्यार्पितासन1म् । करात_5_0466कख
अशेषं पारिषद्यानां तावत्तत्रामिलद्बलम् ॥ युग्मम्॥ करात_5_0466गघ
स्वपत्नीं बन्धकीभूतामिवान्यवशवर्तिनीम् । करात_5_0467कख
वीक्ष्य राजश्रियं शोचन्नासीत्कमलवर्धनः ॥ करात_5_0467गघ
पितृधातिबधूश्छन्नपुत्रराज्यार्थिनी ततः । करात_5_0468कख
प्राहिणोद्राजपुरुषान्पार्श्वं प्रायोपवेशिनाम् ॥ करात_5_0468गघ
पिशाचकपुरग्रामे वीरदेवाभिधस्य यः । करात_5_0469कख
कुटुम्बिनः कामदेवनामा मूनुरजायत ॥ करात_5_0469गघ
स शिक्षिताक्षरो लब्ध्वा मेरुवर्धनमन्दिरे । करात_5_0470कख
बालाध्यापकतां स्नानशीलादिगुणभूषितः ॥ करात_5_0470गघ
क्रामाद्गञ्जाधिकार्यासीदथ तस्यात्मजः शनैः । करात_5_0471कख
लेभे गञ्जाधिकारित्वं राज्ञः शंकरवर्मणः ॥ करात_5_0471गघ
448.
--1) Thus corr. by A3 from A1 ॰प्राप्तेः.
449.
--1) Thus corr. by A3 from A1 अषाढे.
451.
--1) श्चारै supplied by A3.
457.
--1) Thus A1; A3 संघटय्य.
459.
--1) G sec manus अप्रौढो नोपभुङ्क्तेन्यदिने दूत्यार्थयन्नु यः.
461.
--1) A3 अथौत्पल॰.
--2) A3 gloss उत्पलो नाम बाल्यपालः तेन चिप्पटजयापीडं स्वस्रीयं निहत्याभिचारक्रियया स्वकीयभ्रातुःपुत्रः अजितपीडः राज्ये स्थापितः । ततः प्रभृति कल्यपालकुलराज्यं । उन्मत्तावन्तिपर्यन्तं प्राप्य कल्यपालकुलस्य च्छेदः । अत एवोक्तं । उत्पलकुले च्छिन्ने इति ।.
463.
--1) Thus A1; A3 रूक्षभा॰.
464.
--1) A2 प्राप्तैः.
466.
--1) तासनम् supplied by A3 in space left by A2.
[page 89]
यः प्रभाकरदेवोपि सुगन्धाच्छन्नकामुकः । करात_5_0472कख
लक्ष्म्या सरस्वतीद्वेषाद्देशविप्लवतोथ वा1 ॥ करात_5_0472गघ
विद्वान्यशस्करो नाम तत्पुत्रोत्यन्तदुर्गतः । करात_5_0473कख
सख्या फल्गुणकाख्येन समं देशान्तरं गतः ॥ करात_5_0473गघ
सुस्वप्रदर्शनैह् पीठदेव्याशीर्भिश्च हर्षलः । करात_5_0474कख
तस्मिन्प्रसङ्गे सोत्साहः प्रत्यावृत्तो निजां भुवम् ॥ करात_5_0474गघ
पितृघातिवधूदूतैर्यातैर्बोधयितुं द्विजान् । करात_5_0475कख
मध्ये गृहीतो वाग्मित्वात्प्रविवेश तदन्तिकम् ॥ कुलकम्॥ करात_5_0475गघ
दृष्ट्वैव तं दैववशादैकमत्यस्पृशो द्विजाः । करात_5_0476कख
ध्वनिं राजायमेवास्त्वित्युच्चकैरुदचारयन् ॥ करात_5_0476गघ
अथाभ्यषिच्यत क्षिप्रं विप्रैरेत्य यशस्करः । करात_5_0477कख
क्ष्माधृतिप्रौढसामर्थ्यः1 सानुमानिव तोयदैः ॥ करात_5_0477गघ
दग्धं वेणुवनम् परस्परमहासंघर्षजेनाग्निना तन्मूलोद्धृतिरम्भसा क्षणधृतोद्रेकेण संपादिता । करात_5_0478कख
वात्वावेगविपाटितं विटपिनं प्राप्तं कुतश्चिद्दृढां रूढिं नेतुमहो महाद्रिकुह1रे धात्रा न किं सूत्रितम्2 ॥ करात_5_0478गघ
भृत्यप्रेरणया वंशं पार्थजः स्वं न चेद्दहेत् । करात_5_0479कख
तत्पुत्रोत्पाटनं कुर्यान्न चेत्कमलवर्धनः ॥ करात_5_0479गघ
अनुच्चकुलजातस्य1 दरिद्रस्याटतः क्षितिम् । करात_5_0480कख
ताद्यशस्करदेवस्य राज्यप्राप्तिः कथं भवेत् ॥ करात_5_0480गघ
पद्भ्यां व्रजन्निरनुगो ददृशे जनेन यस्तत्क्षणं निखिललोकसमानमूर्तिः1 । करात_5_0481कख
साम्राज्यरम्यममुमीक्षितुमास्त नारीदृङ्नीरजस्तवकितो नरनाथमार्गः ॥ करात_5_0481गघ
नृपतिवसतिं प्रत्यागच्छन्यशस्करभूपतिः पुरमृगदृशामाशीर्मध्ये वचोपि विवक्षितम् । करात_5_0482कख
स्तिमितवलितापाङ्गं शृण्वन्निमीलदहंकृतिः कृतपरिकरस्तज्ज्ञैर्जञ्जे प्रजापरिपालने ॥ करात_5_0482गघ
प्रतिमितरविदीपोद्भासिशुभ्रातपत्रप्रचयारजतपात्रासूत्रितारात्रिकाश्रीः । करात_5_0483कख
अथ मुखरितमाशीर्मङ्गलैरङ्गनानामवनिहरिणधामा राजधाम1 प्रपेदे ॥ करात_5_0483गघ
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां पञ्चमस्तरङ्गः ।
त्रयधिकायां समाशीतौ मासेषु च चतुर्ष्वगात् ।
कल्यपालाष्टकं रथ्याहृतस्त्रीसचिवा अपि ॥
472.
--1) Thus A3; A1 ॰तो गतः.
477.
--1) A3 gloss क्ष्मायाः भूमेः धृतिः धारणं तस्मिन् प्रौढं सामर्थ्यं यस्य सः.
478.
--1) हं supplied by A3.
--2) A3 दैवेन किं सूत्रितमित्यादर्शान्तरे पाठः.
480.
--1) A3 gloss नीचकूलोत्पन्नस्य.
481.
--1) Thus A3; A1 ॰कीर्तिः.
483.
--1) A3 gloss अवनौ भूमौ हरिणधामा चन्द्रः and राजासनं.
[page 90]