सामग्री पर जाएँ

कल्हणकृत राजतरङ्गिणी/द्वितीयस्तरङ्गः

विकिस्रोतः तः
॥ द्वितीयः तरङ्गः ॥
विहितमजगोशृ1ङ्गाग्राभ्यां धनुर्घटितं तथा नरकरटिनोर्देहार्धाभ्यां गणं परिगृह्णतः2 । करात_2_0001कख
विविधघटनावाल्लभ्यानां निधेरुचिता3 विभोर्जयति ललनापुंभागाभ्यां शरीरविनिर्मितिः ॥ करात_2_0001गघ
भूयोराज्यार्जनोद्योगस्तेनात्यज्यत भूभुजा । करात_2_0002कख
जरसा शमि1वाण्या च कर्णमूलमवाप्तया ॥ करात_2_0002गघ
अनयद्विनयोदात्तः समं स्वविषयेण तान् । करात_2_0003कख
विषयान्वशिनामग्र्यः स तान्पञ्चापि विस्मृतिम् ॥ करात_2_0003गघ
धावन्राज्येच्छया दुर्गागलिकायां1 स्वमन्त्रिभिः । करात_2_0004कख
कालेन स्थापितो बद्ध्वेत्यभ्यधायि तु कैरपि ॥ करात_2_0004गघ
अथ प्रतापादित्याख्यस्तैरानीय दिगन्तरात् । करात_2_0005कख
विक्रमादित्यभूभर्तुर्ज्ञातिरत्राभ्यषिच्यत ॥ करात_2_0005गघ
शकारिर्विक्रमादित्य इति स भ्रममा1श्रितैः । करात_2_0006कख
अन्यैरत्रान्यथालेखि विसंवादि2 कदर्थितम् ॥ करात_2_0006गघ
इदं स्वभेदविधुरं हर्षादीनां धराभुजाम् । करात_2_0007कख
कंचित्कालमभूद्भोज्यं ततः प्रभृति मण्डलम् ॥ करात_2_0007गघ
असपूर्वापि तेनोर्वी सपूर्वेव महीभुजा । करात_2_0008कख
आलिता हृदयज्ञेन पत्या नववधूरिव ॥ करात_2_0008गघ
भुक्त्वा द्वात्रिंशतं वर्षान्भुवं तस्मिन्दिवं गते । करात_2_0009कख
जलौकास्तत्सुतो भूमेर्भूषणं समपद्यत ॥ करात_2_0009गघ
पितुरेव समं कालं वृद्धिहेतोः स दिद्युते । करात_2_0010कख
विषुवत्पूर्णशीतांशुरिव शीतेतरार्चिषः ॥ करात_2_0010गघ
अथ वाक्पुष्टया सार्धं देव्या दिव्यप्रभावया । करात_2_0011कख
भुवं तत्प्रभवो भुञ्जंस्तुञ्जीनोरञ्जयत्प्रजाः ॥ करात_2_0011गघ
दंपतिभ्यामियं ताभ्यामभूप्यत वसुंधरा । करात_2_0012कख
गङ्गामृगाङ्कखण्डाभ्यां जटाभूरिव धूर्जटेः ॥ करात_2_0012गघ
मण्डलं साध्वधत्तां तौ नानावर्णमनोरमम् । करात_2_0013कख
शतह्रदापयोवाहौ माहेन्द्रमिव कार्मुकम् ॥ करात_2_0013गघ
चक्राते च माहाभागौ विभ्रमाभरणं भुवः । करात_2_0014कख
तुङ्गेश्वरं हरावासं कतिका(1ख्यं) च पत्तनम् ॥ करात_2_0014गघ
क्वचिन्मडवराज्यान्तःस्थाने चण्डातपोज्ज्वले1 । करात_2_0015कख
तत्प्रभावेण फलितं वृक्षैस्तत्क्षणरोपितैः ॥ करात_2_0015गघ
नाट्यं सर्वजनप्रेक्ष्यं यश्चक्रे स महाकविः1 । करात_2_0016कख
द्वैपायनमुनेरंशस्तत्काले चन्दकोभवत् ॥ करात_2_0016गघ
तयोः प्रभावमाहात्म्यजिज्ञासार्थमिवोद्यता । करात_2_0017कख
प्रजासु दुःसहा जातु व्यापद्दैवी1 व्यजृम्भत ॥ करात_2_0017गघ
पाकोन्मुखशरच्छालिछन्नकेदारमण्डले । करात_2_0018कख
मासि भाद्रपदेकस्मात्पपात तुहिनं महत् ॥ करात_2_0018गघ
तस्मिन्विश्वक्षयोद्युक्तकालाट्टझसितोपमे । करात_2_0019कख
न्यमज्जञ्शालयः साकं प्रजानां जीविताशया ॥ करात_2_0019गघ
अथासीत्क्षुत्परिक्षामजनप्रेतकुलाकुलः । करात_2_0020कख
प्राकारो1 निरयस्येव घोरो दुर्भिक्षविप्लवः ॥ करात_2_0020गघ
पत्रीप्रीतिं सुतस्नेहं पितृदाक्षिण्यमातुरः । करात_2_0021कख
कुक्षिभरिः क्षुदुत्तप्तो विसस्माराखिलो जनः ॥ करात_2_0021गघ
1.
--1) Thus corr. by A3 from A1 ॰गोशृङ्गा॰.
--2) Thus corr. by A3 from A1 प्रतिगृह्यतः.
--3) A4 gloss अभ्यस्ता.
2.
--1) A2 gloss जितेन्द्रियाणां.
4.
--1) A2 gloss दुगज्यन्.
6.
--1) A3 स इति भ्रमम॰; R G follow this reading and write ॰दित्यः.
--2) A2 विसंवादक॰.
14.
--1) A2 gloss कैय्.
15.
--1) A3 ॰तपोल्बणे.
16.
--1) Thus A3 also R G; A1 ॰कवेः.
17.
--1) A3 gloss देवैः कृतत्वाद्देवानां संबन्धिनी दैवी.
20.
--1) Thus A1; altered by A3 into प्रकारो.
[page 17]
क्षुत्तापाद्व्यस्मरल्लज्जामभिमानं कुलोन्नतिम् । करात_2_0022कख
अशनाहंक्रियाघ्रातो लोको1 लक्ष्मीकटाक्षितः ॥ करात_2_0022गघ
क्षामं कण्ठगतप्राणं याचमानं सुतं पिता । करात_2_0023कख
पुत्रो वा पितरं त्यक्त्वा चकार स्वस्य पोषणम् ॥ करात_2_0023गघ
स्नाय्वस्थिशेषे बीभत्से स्वदेहेहंक्रियावताम् । करात_2_0024कख
अभूद्भोज्यार्थिनां युद्धं प्रेतानामिव देहिaनम् ॥ करात_2_0024गघ
रूक्षाभिभाषी क्षुत्क्षामो घोरो दिक्ष्वक्षिणी क्षिपन् । करात_2_0025कख
एक एको जगज्जीवैरियेष स्वात्मपोषणम् ॥ करात_2_0025गघ
तस्मिन्महाभये घोरे प्राणिनामतिदुःसहे । करात_2_0026कख
ददृशे लोकनाथस्य तस्यैव करुनार्द्रता ॥ करात_2_0026गघ
निवारितप्रतीहारः स रत्नौषधिशोभिना । करात_2_0027कख
दर्शनेनैव दीनानामलक्ष्मीक्लममच्छिनत् ॥ करात_2_0027गघ
सपत्नीको निजैः कोशैह् संचयैर्मन्त्रिणामपि । करात_2_0028कख
क्रीतान्नः स दिवारात्रं प्राणिनः समजीवयत् ॥ करात_2_0028गघ
अटवीषु श्मशानेषु रथ्यास्ववसथेषु च । करात_2_0029कख
क्षुत्क्षामः क्ष्माभुजा तेन नहि कश्चिदुपैक्ष्यत1 ॥ करात_2_0029गघ
ततो निःशेषितधनः क्षीणान्नां वीक्ष्य मेदिनीम् । करात_2_0030कख
क्षपायामेकदा देवीमेवमूचे स1 दुःखितः ॥ करात_2_0030गघ
देव्यस्मदपचारेण ध्रुवं केनापि दुस्तरा । करात_2_0031कख
जाता निरपराधानां जनानां व्यापदीदृशी ॥ करात_2_0031गघ
धिङ्मामधन्यं यस्याग्रे लोकोयं शोकपीडितः । करात_2_0032कख
पश्यन्नशरणामुर्वीमनुग्राह्यो विपद्यते ॥ करात_2_0032गघ
प्रजा निःशरणा एता अन्योन्यं बान्धवोज्झिताः । करात_2_0033कख
अरक्षतो भयेमुष्मिन्किं कार्यं जीवितेन मे ॥ करात_2_0033गघ
यथा कथंचिल्लोकोयं दिनान्येतानि यत्नतः । करात_2_0034कख
मयातिवाहितः सर्वो न च कोपि व्यपद्यत ॥ करात_2_0034गघ
अतिक्रान्तप्रभावेयं कालदौरात्म्यपीडिता । करात_2_0035कख
निष्किंचनाद्य संजाता पृथिवी गतगौरवा ॥ करात_2_0035गघ
तदिमाः सर्वतो मग्ना दारुणे व्यसनार्णवे । करात_2_0036कख
उपायः कतमस्तावत्समुद्धर्तुं क्षमः प्रजाः ॥ करात_2_0036गघ
निरालोको हि लोकोयं दुर्दिनग्रस्तभास्करः । करात_2_0037कख
कालरात्रिकुलैर्विश्वक्परीत इव वर्तते ॥ करात_2_0037गघ
हिमसंघातदुर्लङ्ह्य1क्षितिभृद्रुद्धनिर्गमाः । करात_2_0038कख
बद्धद्वारकुलाय2स्थखगवद्विवशा जनाः ॥ करात_2_0038गघ
शूराश्च मतिमन्तश्च विद्यावन्तश्च जन्तवः । करात_2_0039कख
कालदौरात्म्यतः पश्य जाता निहतयोग्यताः ॥ करात_2_0039गघ
आशाः काञ्चनपुष्पकुट्मलकुलच्छन्ना न काः क्ष्मातले सौजन्यामृतवर्षिभिस्तिलकितं सेव्यैर्न किं मण्डलम् । करात_2_0040कख
पन्थानः सुचिरोप1चाररुचिरैर्व्याप्ता न कैः संस्तुतैस्तेषाम2त्र वसन्ति निह्नुतगुणाः कालेन ये3 मोहिताः ॥ करात_2_0040गघ
तदेष गलितोपायो जुहोमि ज्वलने तनुम् । करात_2_0041कख
नतु द्रष्टुं समर्थोस्मि प्रजानां नाशमीदृशम् ॥ करात_2_0041गघ
धन्यास्ते पृथिवीपालाः सुखं ये निशि शेरते । करात_2_0042कख
पौरान्पुत्रानिव पुरः सर्वतो वीक्ष्य निर्वृतान् ॥ करात_2_0042गघ
इत्युत्वा करुणाविष्टो मुखमाच्छाद्य वाससा । करात_2_0043कख
निपत्य तल्पे निःशब्दं1 रुरोद पृथिवीपतिः ॥ करात_2_0043गघ
निवातस्तिमितैर्दीपैरुद्ग्रीवैः कौतुकादिव । करात_2_0044कख
वीक्षमाणाथ तं देवी जगाद जगतीभुजम् ॥ करात_2_0044गघ
राजन्प्रजानां कुकृतैः कोयं मतिविपर्ययः । करात_2_0045कख
येनेतर इव स्वैरमधीरोचितमीहसे ॥ करात_2_0045गघ
यद्यसाध्यानि दुःखानि छेत्तुं न प्रभविष्णुता । करात_2_0046कख
तन्महीपालः महतां महत्त्वस्य किमङ्कनम् ॥ करात_2_0046गघ
कः शक्रः कतमः स्रष्टा वराकः कतमो यमः । करात_2_0047कख
सत्यव्रतानां भूपानां कर्तुं शासनलङ्घनम् ॥ करात_2_0047गघ
पत्यौ भक्तिर्व्रतं स्त्रीणामद्रोहो मन्त्रिणां व्रतम् । करात_2_0048कख
प्रजानुपालनेनन्यकर्मता भूभृतां व्रतम् ॥ करात_2_0048गघ
22.
--1) A1 लोकोऽलक्ष्मी॰.
21.
--1) Thus corr. by A3 from A1 उपेक्ष्यते.
30.
--1) Thus corr. by A3 from A2 सु॰.
38.
--1) A3 हिमसंपातदुर्लक्षक्षि॰.
--2) A2 gloss नीडं.
40.
--1) A3 संस्तुतैरेषा॰, with gloss एषां श्रूरमतिमदादीनाम् निह्नुतगुनाः ये शूराद्या अत्र अस्मिन्नेव देशे वसन्ति देशान्तरं न गच्छन्ति ते कालेन मोहिताः.
--3) A3 ते.
43. Thus corr. by A3 from A1 ॰शङ्कं.
[page 18]
उत्तिष्ठ व्रतिनामग्र्य क्व विपर्येति मद्वचः । करात_2_0049कख
प्रजापाल प्रजानां ते नास्त्येव क्षुत्कृतं भयम् ॥ करात_2_0049गघ
इति संरम्भतः प्रोक्ते तया1नुध्याय देवताः । करात_2_0050कख
प्रतिगेहं गतप्राणः कपोतनिवहोततत् ॥ करात_2_0050गघ
प्रातस्तन्नृपतिर्वीक्ष्य व्यरंसीन्मरणोद्यमात् । करात_2_0051कख
खृट्\_2\_0051चद् प्रजाश्च प्रयहं प्राप्तैः कपोतैर्जीवितं दधुः ॥:
वस्त्वन्तरं किमपि तत्साध्वी नूनं ससर्ज सा । करात_2_0052कख
जनताजीवितावाप्त्यै न कपोतास्तु तेभवन्1 ॥ करात_2_0052गघ
तादृशां नहि निर्व्याजप्रानिकारुण्यशालिनाम् । करात_2_0053कख
हिंसया धर्मचर्यायाः शक्यं क्वापि कलङ्कनम् ॥ करात_2_0053गघ
अभवन्निर्मलं व्योम देवीकृत्यैः सह क्रमात् । करात_2_0054कख
साकं भूपालशोकेन दुर्भिक्षं च शमं ययौ ॥ करात_2_0054गघ
सा भूतिविभवोदग्रमग्रहारं द्विजन्मनाम् । करात_2_0055कख
सती कतीमुषं1 चक्रे रामुषं2 चापकल्मषा ॥ करात_2_0055गघ
वैषैः षट्त्रिंशता शान्ते पत्यौ विरहजो ज्वरः । करात_2_0056कख
तत्यजे ज्वलनज्वालानलिनप्रच्छदे तया ॥ करात_2_0056गघ
सा यत्र शुचिचारित्रा विपन्नं पतिमन्वगात् । करात_2_0057कख
स्थानं जनैस्तद्वाक्पुष्टाटवीत्यद्यापि गद्यते ॥ करात_2_0057गघ
चारुचारित्रया तत्र तथा सत्त्रेवतारिते । करात_2_0058कख
नानापथागतानाथसार्थैरद्यापि भुज्यते ॥ करात_2_0058गघ
आभ्यामभ्यधिकं कर्तुं शक्तिः कस्येति निश्चितम् । करात_2_0059कख
विचिन्त्यारोचकी धाता नापत्यं निर्ममे तयोः ॥ करात_2_0059गघ
वेधाः परां धुरमुपैति परीक्षकाणामिक्षोः फलप्रजननेन कृतश्रमो यः । करात_2_0060कख
विस्मारितोद्धुरसुधारसयोग्यतां त1त्तस्मादुदेत्य2 किमिवाभ्यधिकं विदध्यात् ॥ करात_2_0060गघ
दीर्घदुर्दिननष्टार्कं राष्ट्रमात्मापचारतः । करात_2_0061कख
ज्ञात्वा राज्ञ्यग्रिसाद्देहं सा चकारेति केचन ॥ करात_2_0061गघ
ततोन्यकुलजो राजा विजयोष्टावभूत्समाः । करात_2_0062कख
पत्तनेन परीतं यश्चकार विजयेश्वरम् ॥ करात_2_0062गघ
सुतो महीमहेन्द्रस्य जयेन्द्रस्तस्य भूपतेः । करात_2_0063कख
क्ष्मामाजानुभुजो राजा बुभोजाथ पृथुप्रथः ॥ करात_2_0063गघ
अलोल1कीर्तिकल्लोलदुगूलवलनोज्ज्वलाम् । करात_2_0064कख
बभार यद्भुजस्तम्भो जयश्री2सालभञ्जिकाम्3 ॥ करात_2_0064गघ
तस्याभूदद्भुतोदन्त1भवभक्तिविभूषितः । करात_2_0065कख
राज्ञः संधिमतिर्नाम मन्त्री मतिमतां वरः ॥ करात_2_0065गघ
नास्त्युपायः स संसारे कोपि योगोहितुं क्षमः । करात_2_0066कख
भूपालमत्तकरिणामेषं चपलकर्णताम् ॥ करात_2_0066गघ
अत्यद्भुतमतिः शङ्क्यः सोयमुक्त्वेति यद्विटैः । करात_2_0067कख
तस्मिन्धीसचिवे द्वेषस्तेनाग्राह्यत भूभुजा ॥ युग्मम्॥ करात_2_0067गघ
निवारितप्रवेशोथ सकोप1स्तमहेतुकम् । करात_2_0068कख
निनाय हृतसर्वस्वं यावदायुर्दरिद्रताम् ॥ करात_2_0068गघ
तस्य भूपतिविद्वेषग्रीष्मोष्मपरिशोषिणः । करात_2_0069कख
आप्यायं राजपुरुषा वार्तयापि न चक्रिरे ॥ करात_2_0069गघ
गिरं गभीरो गृह्णाति क्ष्माभृद्यावत्तदग्रगाः । करात_2_0070कख
उक्तानुवादिनस्तावद्व्यक्तं प्रतिरवा इव ॥ करात_2_0070गघ
स तु राजविरुद्धत्वदारिद्र्याभ्यां न विव्यथे । करात_2_0071कख
गतप्रत्यूहया प्रीतः प्राप्तया हरसेवया ॥ करात_2_0071गघ
अथ भाव्यर्थमाहात्म्यात्पप्रथे प्रति1मन्दिरम् । करात_2_0072कख
राज्यं संधिमतेर्भावीत्यश्रुतापि सरस्वती ॥ करात_2_0072गघ
नाचोदिता वाक्चरतीत्याप्तेभ्यः श्रुतवान्नृपः । करात_2_0073कख
ततः संभूत1संत्रासः कारावेश्मनि तं न्यधा2त् ॥ करात_2_0073गघ
50.
--1) A3 देव्या.
52.
--1) A3 पतन्.
55.
--1) A2 gloss कैमोह.
--2) A3 gloss रोमाह्.
60.
--1) Thus A1; A3 योग्यतात्तत्; G योग्यताचात्, explained by योग्यतयात्तो गृहीतः and subsequently corrected into योग्यता तु.
--3) Thus A1 gloss उत्पादयित्वा.
64.
--1) G आलोल॰.
--2) Thus corr. by A3 from A1 ॰स्त्री॰.
--3) A2 gloss पुत्तलिकाम्.
65.
--1) A3 ॰दात्तो.
68.
--1) A3 कोपात्तम्.
72,
--1) Thus corr. by A2 from A1 नवम॰; A2 had explained in margin the original reading by a note which has been struck out: राज्यं सन्धिमतो (sic) भावीत्यश्रुतापि सरस्वती एव नवमन्दिरं पप्रथे सन्धिमतेर्वराकस्य विषमपूर्ववृत्त्यपरिपोषकरूपत्वान्नवमन्दिररूपं तन्नात्र श्रुतवाक् श्रवणमभूदित्यर्थः येन च तदुपरि राजातीव क्रूरश्रेष्ठोभूदिति भावः.
73.
--1) Thus corr. by A2 from A1 सद्भूत॰.
--2) Thus corr. by A3 from A1 व्यधात्.
[page 19]
तत्र तस्योग्रनिगडैः पीडिताड्घ्रेर्विशुष्यतः । करात_2_0074कख
पूर्णोभूद्दशमो वर्षो भूपतेश्चायुषोविधिः ॥ करात_2_0074गघ
निष्पुत्रः स महीपालो मुमूर्षुर्दाहमादधे । करात_2_0075कख
रोगोत्थया पीडया च चिन्तया च तदीयया ॥ करात_2_0075गघ
ऊष्मायमाणो विद्वेषवह्निना ज्वलतानिशम् । करात_2_0076कख
न विना दद्वधं मेने भावितव्यप्रतिक्रियाम् ॥ करात_2_0076गघ
भाव्यर्थस्याबु1धाः कुर्युरुपायं स्थगनाय यम् । करात_2_0077कख
स एवापावृतं द्वारं ज्ञेयं दैवेन कल्पितम् ॥ करात_2_0077गघ
दग्धाङ्गारकदम्बके विलुठतः स्तोकोन्मिषत्तेजसो वेधा वह्निकणस्य शक्तिमतुलामाधातुकामो हठात् । करात_2_0078कख
तन्निर्वापणमिच्छतः प्रतनुते पुंसः समीपस्थिते1 संतापद्रुतभूरिसर्पिषि घटे पानीयकुम्भभ्रमम् ॥ करात_2_0078गघ
अथ राजाज्ञया क्रूरैर्वधकर्माधिकारिभिः । करात_2_0079कख
निशि संधिमतिः शूले समारोप्य विपादितः ॥ करात_2_0079गघ
प्रोतशूले श्रुते तस्मिञ्चोकशङ्कुर्महीपतेः । करात_2_0080कख
निरगाद्रोगभग्नस्य पूर्वं पश्चात्तु जीवितम् ॥ करात_2_0080गघ
सप्तत्रिंशतिवर्षेषु यातेष्वस्मिन्निरन्वये । करात_2_0081कख
प्रशान्तभूमिपालाभूत्कतिचिद्दिवसानि भूः ॥ करात_2_0081गघ
अथ संधिमतिं बुद्ध्वा तथा व्यापादितं गुरोः । करात_2_0082कख
ईशानाख्यस्य हृदयं विवशं वशिनोप्यभूत् ॥ करात_2_0082गघ
शिरीष इव संसारे सुखोच्छेद्ये मनीषिणाम् । करात_2_0083कख
हन्तानृशंस्यं तद्वृन्तमिवैकमवशिष्यते ॥ करात_2_0083गघ
स श्मशानभुवं प्रापादनाथस्येव शुष्यतः । करात_2_0084कख
कर्तुं विनयिनस्तस्य स्वोचितामन्तसत्क्रियाम् ॥ करात_2_0084गघ
तं चास्थिशेषमद्राक्षीत्कृष्यमाणं बलाद्वृकैः । करात_2_0085कख
शूलमूलावबद्धास्थिखण्डावष्टंभनिश्चलम् ॥ करात_2_0085गघ
समीरणसमाकीर्णमु1ण्डरन्ध्राग्रनिर्गतैः । करात_2_0086कख
ध्वनितैरनुशोचन्तमिवावस्थां तथाविधाम् ॥ करात_2_0086गघ
हा वत्स द्रष्टुमीदृक्ते जीवाभ्यद्येति वादिना । करात_2_0087कख
तस्याकृष्यत शूलान्तःप्रोतं तेनाथ कीकसम् ॥ करात_2_0087गघ
वेष्टिताङ्घ्रिः शिरःशीर्णैस्तत्कचैर्धूलिधूसरैः । करात_2_0088कख
अनैषीत्तं स कङ्कलं वारयन्भषतो वृकान् ॥ करात_2_0088गघ
उचिताम् सत्क्रियां कर्तुं ततस्तस्य समुद्यतः । करात_2_0089कख
भाले विधातृलिखितं श्लोकमेतमवाचयत् ॥ करात_2_0089गघ
यावज्जीवं दरिद्रत्वं दश वर्षाणि बन्धनम् । करात_2_0090कख
शूलस्य पृष्ठे मरणं पुना1 राज्यं भविष्यति ॥ करात_2_0090गघ
पादत्रयस्य दृष्टार्थः1 श्लोकस्यासीत्स योगिवत् । करात_2_0091कख
द्रष्टव्ये तुर्यपा2दार्थप्र3त्यये कौतुकान्वितः ॥ करात_2_0091गघ
अचिन्तयच्च संभ्रान्तः कथमे1तद्भविष्यति । करात_2_0092कख
उवाच च विधेः शक्तिमचिन्त्यां कलयंश्चिरम् ॥ करात_2_0092गघ
तत्तत्कर्मव्यतिकरकृतः पारतन्त्र्यानुरोधात्सज्जाः सर्वे व्यवसितहठोन्मूलनाय प्रयत्नात् । करात_2_0093कख
चित्रं तत्राप्युदयति विधेः शक्तिरत्यद्भुतेयं यन्माहात्म्याद्विविधघटनासिद्धयो निर्निरोधाः ॥ करात_2_0093गघ
मणिपूरपुरे पार्थं निहितं समजीवयत् । करात_2_0094कख
फणिकन्याप्रभावेण सर्वाश्चर्यनिधिर्विधिः ॥ करात_2_0094गघ
द्रोणपुत्रास्त्रनिर्दग्धं मातुर्गर्भे परीक्षितम् । करात_2_0095कख
जीवयन्कृष्णमाहात्म्याद्धाता धुर्योधिकारिणाम् ॥ करात_2_0095गघ
कचं भस्मीकृतं दैत्यैर्नागांस्तार्क्ष्येण भक्षितान् । करात_2_0096कख
पुनर्जीवयितुं को वा दैवादन्यः प्रगल्भते ॥ करात_2_0096गघ
इत्युक्त्वा भाविनोर्थस्य द्रष्टुं सिद्धिं समुद्यतः । करात_2_0097कख
तत्रैव बद्धवसतिः कङ्कालं स ररक्ष तम् ॥ करात_2_0097गघ
अथार्धरात्रे निर्निद्रस्तथैवाद्भुतचिन्तया । करात_2_0098कख
धूपाधिवासमीशानो व्रातवान्दिव्यमेकदा ॥ करात_2_0098गघ
उच्चण्डलाडनाद1ण्डोद्घृष्टघण्टौघटांकृतैः । करात_2_0099कख
चण्डैर्डमरुनिर्घोषैर्घ2र्घरं श्रुतवान्ध्वनिम् ॥ करात_2_0099गघ
77.
--1) Thus corr. by later hand from A1 ॰र्थस्य बुधाः.
78.
--1) Another hand alters this to ॰स्थितेः.
86.
--1) A2 ॰समापूर्णमु॰ with gloss शिरः over मुण्ड.
90.
--1) Thus A1; A3 पुनराज्यं.
91.
--1) Thus corr. by later hand from A1 ॰दृष्टार्थे.
--2) A2 gloss चतुर्थ.
--3) Thus corr. by later hand from A1 ॰पाशार्थे.
92.
--1) Thus corr. by A2 from A1 कार्थमे॰.
99.
--1) A3 gloss लाडना अन्तर्गता शलाका आण्टु इति भाषया.
--2) A3 ॰डमरुघोष्यैश्च.
[page 20]
उड्घाटिततमोरिः1 स ततः पितृवनावनौ । करात_2_0100कख
ददर्श योगिनीस्तेजःपरिवेषान्तरस्थिताः ॥ करात_2_0100गघ
तासां संभ्रममालक्ष्य कङ्कालं चापवाहितम् । करात_2_0101कख
ईशानस्तां श्मशानोर्वीं धृतासिश्चकितो ययौ ॥ करात_2_0101गघ
अथापश्यत्तरुच्छन्नः शायितं मण्डलान्तरे । करात_2_0102कख
संधीयमानसर्वाङ्गं कङ्कालं योगिनीगणैः ॥ करात_2_0102गघ
उल्लसद्वरसंभोगवाञ्छा मद्यपदेवताः1 । करात_2_0103कख
वीरालाभात्समन्विष्य कङ्कालं तमपाहरन्2 । करात_2_0103गघ
एकमेकं स्वमङ्गं च विनिधाय क्षणादथ । करात_2_0104कख
कुतो1प्र्यानीय पुंलक्ष्म2 पूर्णाङ्गं तं प्रचक्रिरे ॥ करात_2_0104गघ
अथ पुर्यष्टकं भ्राम्यद1नाक्रान्तान्यविग्रहम् । करात_2_0105कख
योगेनाकृष्य योगेश्यस्त2त्र सस्ंधिमतेर्न्यधुः ॥ करात_2_0105गघ
ततः सुप्तोत्थित1 इव प्रत्तदिव्यविलेपनः । करात_2_0106कख
समभुज्यत ताभिः स यथेच्छं चक्रनायकः ॥ करात_2_0106गघ
ईशानस्त1स्तस्य देवीनां वितीर्णाङ्गाहृतिं पुनः । करात_2_0107कख
क्षपायां क्षीयमाणायां चकितः पर्यशङ्कत ॥ करात_2_0107गघ
नदंस्तद्रक्षया धीरः स च तत्स्थानमाययौ । करात_2_0108कख
तच्च योगेश्वरीचक्रं क्षिप्रमन्तरधीयत ॥ करात_2_0108गघ
अथाश्रूयत वाक्तासां माभूदीशान भीस्तव । करात_2_0109कख
नास्त्यङ्गहानिरस्माकं वृते चास्मिन्न वञ्चना ॥ करात_2_0109गघ
अस्मद्वराद्दिव्यवपुःसंधितः संधिमानसौ । करात_2_0110कख
आर्यत्वादार्यराजश्च ख्यातो भुवि1 भविष्यति ॥ करात_2_0110गघ
ततो दिव्याम्बरः स्रग्वी दिव्यभूषणभूषितः । करात_2_0111कख
ववन्दे संधिमान्प्रह्वः प्राप्तपूर्वस्मृतिर्गुरुम् ॥ करात_2_0111गघ
ईशानोपि तमालिङ्ग्य स्वप्रेष्वपि सुद्रुलभम् । करात_2_0112कख
भूमिकामाललम्बे कामिति को वक्तुमर्हति ॥ करात_2_0112गघ
असारं च विचित्रं च संसारं ध्यायतोर्मिथः । करात_2_0113कख
विवेकविशदा तत्र प्रावर्तत तयोः कथा ॥ करात_2_0113गघ
अथ वार्तां विदित्वेमां कुतोपि नगरौकसः । करात_2_0114कख
सबालवृद्धाः सामात्यास्तमेवोद्देशमाययुः ॥ करात_2_0114गघ
पूवाकृतिविसंवादाद्भ्रमो नायं स इत्यथ । करात_2_0115कख
तेनाच्छिद्यत संवादिनिखिलान्पृच्छता वचः ॥ करात_2_0115गघ
अर्थानां शासितुं राष्ट्रं पौराणामपराजकम् । करात_2_0116कख
सोन्वमन्यत कृच्छ्रेण निःस्पृहः शासनाद्गुरोः ॥ करात_2_0116गघ
प्रापय्योपवनोपान्तं तं दिव्याकृतिशोभिनम् । करात_2_0117कख
सतूर्यं स्नापयामासुरभिषेकाम्बुभिर्द्विजाः ॥ करात_2_0117गघ
नवराजोचिताचारे न स शिक्षामपैक्षत । करात_2_0118कख
दृष्टकर्मा समस्तास्तु निस्तुषाः प्रक्रिया व्यधात् ॥ करात_2_0118गघ
स राजोचितनेपथ्यः पौराशीर्घोषशोभिनीम् । करात_2_0119कख
सौधोन्मिषल्लाजवर्षां ससैन्यः1 प्राविशत्पुरीम् ॥ करात_2_0119गघ
तस्मिन्विरजसि प्राज्यमाक्रामति नृपासनम् । करात_2_0120कख
आचक्राम प्रजा व्यापन्न दैवी न च मानुषी ॥ करात_2_0120गघ
अहरन्हृदयं तस्य शृङ्गारहितविभ्रमाः1 । करात_2_0121कख
नितम्बिन्यो वनभुवः शमिनो2 न तु योषितः ॥ करात_2_0121गघ
वनप्रसूनसंपर्कपुण्यगन्धैस्तपस्विनाम् । करात_2_0122कख
कर्पूरधूपसुरभिः करैः स्पृष्टः स पिप्रिये ॥ करात_2_0122गघ
भूतेशवर्धमानेशविजयेशानपश्यतः । करात_2_0123कख
नियमो राजकार्येषु तस्याभूत्प्रतिवासरम् ॥ करात_2_0123गघ
हरायतनसोपानक्षालनाम्भःकणाञ्चितैः । करात_2_0124कख
संस्पृष्टः पवनैः सोभूदानन्दास्पन्दविग्रहः ॥ करात_2_0124गघ
पूवपूजापनयने निराड1म्बरसुन्दरः । करात_2_0125कख
तेनैव द्रष्टुमज्ञायि स्नपितो विजयेश्वरः ॥ करात_2_0125गघ
लिङ्गपीठलुटत्स्नानकुम्भाम्भःक्षोभभूर्ध्वनिः । करात_2_0126कख
शयानस्याप्यभूत्तस्य वल्लभो वल्लकीद्विषः ॥ करात_2_0126गघ
100.
--1) A2 gloss तमोरिः त्राव् इति भाषया.
102.
--1) Thus corr. by A3 from A1 मध्यमदे॰; A2 in margin मद्यमदेन ताः इत्यनन्यादर्शे.
--2) Thus corr. by A2 from A1 तमुपाहरन्.
204.
--1) Thus corr. by later hand from A1 ततो.
--2) Thus corr. by A3 from A1 पुंलिङ्ग॰.
205.
--1) Thus corr. by A1 from भ्राम्यन्मना॰.
--2) A3 योगिन्यः.
206.
--1) त supplied by A3.
207.
--1) Thus corr. by A3 from A1 ईशानतस्य.
210.
--1) A3 राजा.
211.
--1) Thus corr. by A3 from A1 ससैन्यां.
212.
--1) A3 gloss शृङ्गेषु अरहितः न त्यक्तः वीनां पक्षिणां भ्रमः भ्रमणं याभिः ताः.
--2) A3 gloss शान्तस्य.
225.
--1) Thus corr. by A3 from A2 निजड॰.
[page 21]
तापसैर्भस्मरुद्राक्षजटाजूटाङ्कितैर्बभौ । करात_2_0127कख
तस्य माहेश्वरी पर्षदिव भूमिपतेः सभाः ॥ करात_2_0127गघ
शिवलिङ्गसहस्रस्य प्रतिष्ठाकर्मणि प्रभोः । करात_2_0128कख
प्रतिज्ञा प्रत्यहं तस्य नाभूद्विघटिता क्वचित् ॥ करात_2_0128गघ
प्रमादात्तदनिष्पत्तौ शिलामुत्कीर्य कल्पिता । करात_2_0129कख
सहस्रलिङ्गी तद्भृत्यैः सर्वतोद्यापि दृश्यते ॥ करात_2_0129गघ
तासु तासु स वापीषु लिङ्गव्याजादरोपयत् । करात_2_0130कख
स्वपुण्यपुण्डरीकानां जन्मनेक्षपरंपराम् ॥ करात_2_0130गघ
स्थाने स्थाने जलान्तश्च बहुसंख्यैर्निवेशितैः । करात_2_0131कख
अनयन्नर्मदाभङ्गिं शिवलिङ्गैस्तरङ्गिणीः ॥ करात_2_0131गघ
प्रतिलिङ्गं महाग्रामाः प्रत्यपाद्यन्त तेन ये । करात_2_0132कख
पर्षदामद्य तद्भोगः कालेनान्तर्धिमागतः ॥ करात_2_0132गघ
अकरोत्स महाहर्म्यैर्महालिङ्गैर्महावृषैः । करात_2_0133कख
महात्रिशूलैर्महतीं महामाहेश्वरो महीम् ॥ करात_2_0133गघ
कृत्वा संधीश्वरं1 देहसंधानपितृकानने । करात_2_0134कख
ईशानस्य गुरोर्नाम्ना व्यधादीशेश्वरं2 हरम् ॥ करात_2_0134गघ
थेदां च भीमादेवीं च देशांश्चान्यान्पदेपदे । करात_2_0135कख
स मठप्रतिमालिङ्गैर्हर्म्यैर्निन्ये महार्घताम् ॥ करात_2_0135गघ
स्वयंभूमिश्च तीर्थैश्च पूतं भक्तिविभूषितः1 । करात_2_0136कख
स एव भोक्तुमज्ञासीत्प्राज्ञः2 कश्मीर3मण्डलम् ॥ करात_2_0136गघ
स्नातस्य निर्झराम्भोभिः पुष्पलिङ्गार्चनोत्सवैः । करात_2_0137कख
राज्ञस्तस्य वनोर्वीषु मासः पुष्पाकरो ययौ ॥ करात_2_0137गघ
स चातिरम्यः काश्मीरो ग्रीष्मस्त्रिदिवदुर्लभः । करात_2_0138कख
हिमलिङार्चनैः प्रायाद्वनान्तेषु कृतार्थताम् ॥ करात_2_0138गघ
फुल्लाब्जषण्डरुद्धाशाः प्राप्य पुष्करिणीतटीः । करात_2_0139कख
लक्ष्मीसखः स खण्डेन्दुचूडध्या1नपरोभवत् ॥ करात_2_0139गघ
नीलोत्पलवतीर्वापीरगस्त्योदयनिर्विषाः । करात_2_0140कख
अवगाह्य हरार्चाभिः शरदं निर्विवेश सः ॥ करात_2_0140गघ
सार्धं तपोधनैस्तैस्तैर्भजतो जागरोत्सवान् । करात_2_0141कख
तस्याभूवन्भुवो भर्तुरमोघा माघरात्रयः ॥ करात_2_0141गघ
अत्यद्भुतं राज्यलाभमित्थं सफलयन्कृती । करात_2_0142कख
पञ्चाशतं त्रिवर्षोनामत्यक्रामत्स वत्सरान् ॥ करात_2_0142गघ
शमव्यसनिनस्तस्य राज्यकार्याण्यपश्यतः । करात_2_0143कख
तस्मिन्काले प्रकृतयो विरागं प्रतिपेदिरे ॥ करात_2_0143गघ
अन्वैष्यत नृपस्ताभिः कश्चिद्राज्याय शुश्रुवे । करात_2_0144कख
राजपुत्रो जिगीषुश्च श्रीमान्यौधिष्ठिरे कुले ॥ करात_2_0144गघ
जुगोप गोपादित्याख्यं1 कश्मीरेन्द्रजिगीषया । करात_2_0145कख
युधिष्ठिरप्रपौत्रं हि गान्धाराधिपतिस्तदा ॥ करात_2_0145गघ
वसन्नप्राप्त1साम्राज्यः स तत्र तनयं क्रमात् । करात_2_0146कख
अवाप लक्षणैर्दिव्यैरमोघं मेघवाहनम् ॥ करात_2_0146गघ
स तत्र1 पितुरादेशाद्वैष्णवान्वयजन्मनः । करात_2_0147कख
राष्ट्रं प्राग्ज्योतिषेन्द्रस्य ययौ कन्यास्वयंवरे ॥ करात_2_0147गघ
तत्र तं वारुणं छत्रं छायया राजसंनिधौ । करात_2_0148कख
भेजे वरस्रजा राजकन्यका चामृतप्रभा ॥ करात_2_0148गघ
तेन तस्य निमित्तेन वृद्धिमागामिनीम् जनाः । करात_2_0149कख
अजानन्नम्बुवाहस्य पाश्चात्येनेव वायुना ॥ करात_2_0149गघ
राज्ञा हि नरकेणैतद्वरुणादुष्णवारणम् । करात_2_0150कख
आनीतमकरोच्छायां न विना चक्रवर्तिनम् ॥ करात_2_0150गघ
तमन्तिकं पितुः प्राप्तं पत्न्या लक्ष्म्या च संश्रितम् । करात_2_0151कख
भुवा निमन्त्रयामासुर्मन्त्रिणो वंशयोग्यया ॥ करात_2_0151गघ
अथार्यराजो विज्ञाय स्वराज्यं भेदजर्जरम् । करात_2_0152कख
प्रतिचक्रे न शक्तोपि तस्थौ तु त्यक्तुमुत्सुकः ॥ करात_2_0152गघ
अचिन्तयच्च सत्यं मे संप्रीतो भूतभावनः । करात_2_0153कख
सिद्धिविघ्नानभून्दीर्घानपाकर्तुं समुद्यतः ॥ करात_2_0153गघ
कृत्ये बहुनि निष्पाद्ये श्रमात्कौसीद्य1याश्रयन्2 । करात_2_0154कख
प्रावृषीवाध्वगो दिष्ट्या मोहितोस्मि न निद्रवा ॥ करात_2_0154गघ
स्वकाले1 त्यजता लक्ष्मीं विरक्तां2 बन्धकीमिव । करात_2_0155कख
हठनिर्वासनव्रीडा दिष्ट्या नासादिता मया ॥ करात_2_0155गघ
130.
--1) Thus corr. by A3 from A1 ॰पुण्डरीकाक्षज॰.
134.
--1) The aksharas श्वरं supplied by A3 in space left by A1.
--2) A2 gloss ईशाभ्राडू इति प्रसिद्धस्थले.
136.
--1) A3 ॰विशेषतः.
--2) Thus A3; A1 प्राज्यः.
--3) Thus corr. by later hand from A1 काश्मीर॰.
139.
--1) Thus corr. by later hand from A1 चूडाध्या॰.
145.
--1) Thus corr. by A1 from ॰त्याख्यः.
146.
--1) Thus A3; A1 वसन्नपास्तसा॰.
147.
--1) A3 युवा.
154.
--1) A2 glosses आलस्यम् and ---- न कर्म कौसीद्यं.
--2) Thus corr. by A3 from A1 ॰श्रयम्.
155.
--1) Thus A1; A3 स्वकुले.
--2) Thus corr. by A3 from A1 सरक्ताम्.
[page 22]
शैलूषस्येव मे राज्यरङ्गेस्मिन्वल्गतश्चिरम् । करात_2_0156कख
निर्व्यूढम1पि वैरस्यं दिष्ट्या न प्रेक्षका गताः ॥ करात_2_0156गघ
दिष्ट्या सदैव वैमुख्यनुच्चैरुद्घोषयञ्श्रियः । करात_2_0157कख
त्यागक्षणे न भीतोस्मि विकत्थन इवाहवे ॥ करात_2_0157गघ
इति संचिन्तयन्नंतः सर्वत्यागोन्मुखो नृपः । करात_2_0158कख
मनोराज्यानि कुर्वाणो दरिद्र इव पिप्रिये ॥ करात_2_0158गघ
अन्येद्युः प्रकृतीः सर्वाः संनिपत्य सभान्तरे । करात_2_0159कख
ताभ्यः प्रत्यर्पयन्न्यासमिव राज्यं सुरक्षितम् ॥ करात_2_0159गघ
उज्झितं स्वेच्छया तच्च1 प्रयत्नेनापि नाशकत् । करात_2_0160कख
तं स्वीकारयितुं कश्चित्फणीन्द्रमिव कञ्चुकम् ॥ करात_2_0160गघ
अर्चालिङ्गमुपादाaय सोथ प्रायादुदङ्मुखः । करात_2_0161कख
धौतवासा निरुष्णीषः पद्भ्यामेव प्रजेश्वरः ॥ करात_2_0161गघ
तस्य पादार्पितदृशो व्रजतो मौनिनः प्रभोः । करात_2_0162कख
पन्थानं जगृहुः पौरा निःशब्दस्रवदस्रवः ॥ करात_2_0162गघ
स विलङ्घितगव्यूतिरुपविश्य तरोरधः । करात_2_0163कख
जनमेकैकमुद्बाष्पं न्यवर्तयत सान्त्वयन् ॥ करात_2_0163गघ
पथि शिखरिनां मूले विलम्ब्य जहज्जनान्मितपरिकरो गच्छन्नूर्ध्वं क्रमात्समदृश्यत । करात_2_0164कख
गहनवसुधाः संपूर्योच्चैर्व्रजन्स निजात्पदान्नद इव विनिर्यातः स्तोकैः कृतानुगमो1 जलैः ॥ करात_2_0164गघ
निःशेषं निकटात्स लोकमटवीमध्ये निरुन्धन्प1दं शोकावेशसबाष्पगद्गदपदं संमान्य चोत्सार्य च । करात_2_0165कख
भूजत्व2क्परिरोधमर्मरम2रुन्निद्राणसिद्धाध्वगश्रेणीमौलि4मणिप्रभोज्ज्वलगुहागेह5ं जगाहे वनम् ॥ करात_2_0165गघ
अथ वनसरसीतटद्रुमाधः पुटकघटोदरसंभृताम्बुपूराम् । करात_2_0166कख
वसतिमकृत वासरावसाने शुचितरुपल्लवकल्पितोच्चतल्पाम् ॥ करात_2_0166गघ
शृङ्गासक्तसितातपाः शवलितच्छायाभुवः शाद्वलैरुत्फुल्लाम1लमल्लिकातलमिलत्सुप्तव्रजस्त्रीजनाः । करात_2_0167कख
सध्वाना वनपालवेणु2रणितोन्मिश्रैः प्रपाताम्बुभिः श्रान्तं दृक्पथमागतास्तमनयन्निद्रामदूराद्रयः3 ॥ करात_2_0167गघ
वनकरि1रसितैः पदे पदे स प्रतिभटताम् पतहध्वनेर्दधानैः । करात_2_0168कख
अमनुत रटितैश्च कर्करेटोः परिगलितां गमनोन्मुखस्त्रियामाम् ॥ करात_2_0168गघ
अन्येद्युर्विधिवदुपास्य पूर्वसंध्यामासन्ने नलिनसरस्यपास्तनिद्रः । करात_2_0169कख
क्ष्मापालः परिचितसोदराम्बुतीर्थं नन्दीशाध्युषितमवाप भूतभर्तुः ॥ करात_2_0169गघ
नन्दिक्षेत्रे त्रिभुवनगुरोः सोग्रतस्तत्र यावत्तस्थौ तावत्1स्वयमभिमतावाप्तये जायते स्म । करात_2_0170कख
भस्मस्मेरः सुघटितजटाजूतबन्धोक्षसूत्री रुद्राक्षाङ्को जरढमुनिभिः सस्पृहं वीक्ष्यमाणः ॥ करात_2_0170गघ
भ्राम्यञ्1श्रीकन्ठदत्तव्रतजनितमहासन्क्रियो भैक्षहेतोर्भिक्षादानोद्यतासु प्रतिमुनिनिलयं संभ्रमात्तापसीषु । करात_2_0171कख
वृक्षैर्भिक्षाकपाले शुचिफलकुसुमश्रेणिभिः पूर्यमाणे मान्यो वैराग्ययोगे2प्यनुपनतप3रप्रार्थनालाघवोभूत् ॥ करात_2_0171गघ
6॥ 171 ॥ आदितः ॥ग्रं 543 ॥
इति श्रीकाश्मीरिकमहामात्यश्रीचण्णकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां द्वितीयस्तरङ्गः ॥ शतद्वये वत्सराणामष्टभिः परिवर्जिते । अस्मिन्द्वितीये व्याख्याताः षट्प्रख्यातगुणा नृपाः ॥
156.
--1) Thus A1; the v. l. of A2 निर्व्यूढावपि has been struck out again; G R निर्व्यूढमपि.
160.
--1) Thus corr. by later hand from A1 तं च.
164.
--1) Thus corr. by A3 from A1 स्तोकानुगमो.
165.
--1) Thus A3; A1 निरुद्ध्यत्पदं.
--2) Thus corr. by later hand from A1 भूर्जत्वत्प॰.
--3) Thus corr. by A3 from A1 मर्जर॰.
--4) The akshara लि supplied by A3 in space left by A1.
--5) The gloss भोमजोवो written by A4 at the foot og the page, probably refers to this word.
167.
--1) Thus corr. by A2 from A1 शाद्वलैरुल्लासल॰; the latter reading repeated in margin by A3.
--2) Thus G sec manu and P; A R C ॰पालरेणु॰.
--3) A3 gloss पर्वताः.
168.
--1) A3 वनहरि॰.
--2) Thus corr. by later hand from A1. ॰ध्वनैर्द॰.
170.
--1) A1 यावत्तावत्; supplemented as above by A2.
171.
--1) A3 भ्राम्यच्छ्री॰.
--2) Thus corr. by A3 from A1 ॰योग्यो.
--3) A1 writes ॰प्यनुपतन॰, with figures indicating transposition.
[page 23]