सामग्री पर जाएँ

कल्हणकृत राजतरङ्गिणी/चतुर्थस्तरङ्गः

विकिस्रोतः तः
॥ चतुर्थस्तरङ्गः ॥
तद्वीतव्यतिरेकमद्रितनयादेहेन मिश्रीभवन्निष्प्रत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः । करात_4_0001कख
वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता जूटाहेरपि यत्र भाति दयितामूर्त्येव पृक्ता तनुः ॥ करात_4_0001गघ
स महीं राजकन्यां च प्राप्तवानेकतः कुलात् । करात_4_0002कख
रत्नानां च सुतानां च राजाभूद्भाजनं शनैः ॥ करात_4_0002गघ
पतिगोपितदौःशील्या तुल्यसौभाग्यगौरवा । करात_4_0003कख
अनङ्गभवनं चक्रे विहारं नृपतिप्रिया ॥ करात_4_0003गघ
शिशुरेवायुषोल्पत्वं दैवज्ञोक्तं विचिन्तयन् । करात_4_0004कख
राज्ञः सुतो मल्हणाख्यो मल्हणस्वामिनं व्यधात् ॥ करात_4_0004गघ
परिविशोककोटादौ प्रदत्तप्रतिपत्तिना । करात_4_0005कख
अदीयत द्विजेन्द्रेभ्यश्चन्द्रग्रामः क्षमाभुजा ॥ करात_4_0005गघ
श्रीनगर्यां प्रतिष्ठाप्य दुर्लभस्वामिनं हरिम् । करात_4_0006कख
षट्त्रिंशता स वर्षाणां क्ष्मावृषास्तमुपाययौ ॥ करात_4_0006गघ
अनङ्गदेव्यां संभूतस्तस्य दुर्लभकः सुतः । करात_4_0007कख
शशास वासवसमस्ततो वसुमतीं कृती ॥ करात_4_0007गघ
मातामहस्य यो मात्रा दौहित्रस्तनयीकृतः । करात_4_0008कख
प्रतपादित्य इत्याख्यां तत्कुलानुगुणां दधे ॥ करात_4_0008गघ
औडेनैडबिडात्प्राप्तश्रिया यन्मन्त्रिणा कृताः । करात_4_0009कख
अग्रहारा हनुमता पुण्यानुमतसंपदा ॥ करात_4_0009गघ
प्रतापतापितारतिः प्रतापपुर1पत्तनम् । करात_4_0010कख
मघवन्नगरस्पर्धे दीर्घबाहुर्व्यधत्त सः ॥ करात_4_0010गघ
नानादिगन्तरायाततत्तत्क्रयिकसंकुले । करात_4_0011कख
नोणाभिधोवसत्तस्य देशे रौहीतको वणिक् ॥ करात_4_0011गघ
रौहीतदेशे जातानां निवेशाय1 द्विजन्मनाम् । करात_4_0012कख
महागुणो नोणमठं पुण्यज्येष्ठं चकार सः ॥ करात_4_0012गघ
स जातु राजभवने राज्ञा प्रीत्या निमन्त्रितः । करात_4_0013कख
अर्चितोभवदेकाहमुपचारैर्नृपोचितैः ॥ करात_4_0013गघ
प्रातः सुखासिकां प्रेम्णा पृष्टोथ पृथिवीभुजा । करात_4_0014कख
शीर्षव्यथामकथयत्प्रजातां1 दीपकज्जलैः ॥ करात_4_0014गघ
ततः क्रमेण नृपतिस्तेन जातु कृतार्थनः1 । करात_4_0015कख
वसंस्तदास्पदेद्राक्षीत्क्षपायां मणिदीपकान् ॥ करात_4_0015गघ
विलासित्वेन लक्ष्म्या च तादृश्या तस्य विस्मितः । करात_4_0016कख
अथ द्वित्राण्यहान्यासीत्तत्रैव स कृतार्हणः ॥ करात_4_0016गघ
एकदा तेन तत्क्रान्ता व्यलोकि ललिताकृतिः । करात_4_0017कख
श्रीनरेन्द्रप्रभा नाम हर्म्ये हिमकरानना ॥ करात_4_0017गघ
उरोजपूर्णकुभाङ्का सदूर्वाहितविभ्रमा1 । करात_4_0018कख
मूर्तिमन्मङ्गलमिव स्मरस्य2 च गृहस्य च ॥ करात_4_0018गघ
हर्म्यस्य निर्जनतया स निःशङ्कविहारिणीम् । करात_4_0019कख
मां विलोक्यानवद्याङ्गीमभिलाषेण पस्पृशे ॥ करात_4_0019गघ
सापि दर्शितमालीभिः किंचित्साचीकृतानना । करात_4_0020कख
अपश्यत्काश्यपीकान्तं श्रोत्रविश्रान्तया दृशा ॥ करात_4_0020गघ
प्राग्जन्मप्रेमवन्धाद्वा निदेशा1द्वा मनोभुवः । करात_4_0021कख
सपक्षपातं सा तस्य दृष्ट्यैव विदधे मनः ॥ करात_4_0021गघ
क्षणादलब्धस्पर्शोपि तां सौभाग्यसुधामयीम् । करात_4_0022कख
मज्जानम1पि संस्पृश्य स्थितामिव विवेद सः ॥ करात_4_0022गघ
10.
--1) A3 gloss तापर्.
12.
--1) A3 gloss स्थितये.
14.
--1) Thus corr. by A3 from A1 प्रजानां.
15.
--1) Thus corr. by A3; A1 seems to have read कृताननः.
18.
--1) A1 gloss सन्तौ च तावूरू सदूरू ताभ्यां आहितो विश्रमो यथा.
--2) व स्मरस्य supplied by A3 in space left by A1.
21.
--1) Thus corr. by later hand from A1 मज्जानामपि.
[page 44]
हर्म्यस्तम्भच्छन्नगात्री क्षणं भूत्वा जगाम सा । करात_4_0023कख
व्यावर्त्य वक्त्रं पश्यन्ती पार्थिवं तं मुहुर्मुहुः ॥ करात_4_0023गघ
गृहीतहृदयस्तन्व्यास्तावतैव महीपतिः । करात_4_0024कख
स चिन्ताजिह्मनयनो राजधानीं शनैर्ययौ ॥ करात_4_0024गघ
तत्र तस्य तदाकारध्यानावहितचक्षुषः । करात_4_0025कख
सममन्तःपुरप्रीत्या प्रपेदे तानवं तनुः ॥ करात_4_0025गघ
अचिन्तयत्स धिक्कष्टं रूढोयमशुभावहः । करात_4_0026कख
अस्मिन्मे मानसोद्याने रागनामा विषद्रुमः ॥ करात_4_0026गघ
अहो नु सुभगा रागवृत्तिश्चित्तम् विजित्य या । करात_4_0027कख
विवेकादीन्व्यधाद्दूरे सुहृदः परिपन्थकान् ॥ करात_4_0027गघ
भाव्यं कौलीनभीतेन येन भूमिभृता सता । करात_4_0028कख
तस्य मे दुःसहः कोयं सस्दाचार1विपर्ययः ॥ करात_4_0028गघ
यत्र दारापहरणं राजैव कुरुते विशाम् । करात_4_0029कख
परः को नाम तत्रास्तु शासिता1 नीत्यतिक्रमे ॥ करात_4_0029गघ
विमृष्यन्निति भूपालो1 विस्मर्तुमभवत्क्षमः । करात_4_0030कख
न पद्धतिं साधुसेव्यां न च तां दीर्घलोचनाम् ॥ करात_4_0030गघ
तमथ प्रथितास्वास्थ्यं नेदीयोमरणं वणिक् । करात_4_0031कख
स जनाज्ज्ञातवृत्तान्तः सुजनो विजनेब्रवीत् ॥ करात_4_0031गघ
इमामवस्थां प्राप्नोसि किं धर्मेण निरुध्यसे । करात_4_0032कख
न प्राणसंशये जन्तोरकृत्यं नाम किंचन ॥ करात_4_0032गघ
यन्मतानि प्रतीक्ष्यन्ते विबुधैर्धर्मसंशये । करात_4_0033कख
तेषामपीदृशे कृत्ये श्रूयते संयमव्ययः ॥ करात_4_0033गघ
यशोनुरोधादुचितं1 नापि देहमुपेक्षितुम् । करात_4_0034कख
स्वकीर्तिर्न परासूनां कीर्णा2 कर्णरसायना ॥ करात_4_0034गघ
माभून्मदनुरोधस्ते त्वत्प्रियार्थं हि पार्थिव । करात_4_0035कख
प्राणा अपि न मे गण्या इन्द्रियार्थेषु का कथा ॥ करात_4_0035गघ
एवमुक्तोपि नादत्से तां चैतत्सा1 सुरास्पदात्2 । करात_4_0036कख
गृह्यतां नर्तकीभूत्वा नृत्तज्ञत्वान्मयार्पिता ॥ करात_4_0036गघ
तेनेति प्रेर्यमाणः स बलिना च मनोभुवा । करात_4_0037कख
प्राग्लज्जामथ जग्राह कथंचित्ताम् सुलोचनाम् ॥ करात_4_0037गघ
कृत्यैरुदात्तैः सापास्ततादृक्चारित्रलाघवा । करात_4_0038कख
नरेन्द्रमहिषी चक्रे श्रीनरेन्द्रेश्वरं हरम् ॥ करात_4_0038गघ
क्रमेण च प्रजापुण्यैश्चन्द्रापीडाभिधं सुतम् । करात_4_0039कख
प्रासोष्ट पार्थिववधूर्निधानमिव मेदिनी ॥ करात_4_0039गघ
तस्याभिजनमालिन्यं1 स्वच्छैरच्छेदि तद्गुणैः । करात_4_0040कख
शाणाश्मकषणैः2 कार्ष्ण्यमाकरोत्थं मणेरिव ॥ करात_4_0040गघ
धूमाद्राढ1मलीमसाच्छुवि पयः सूते घनस्योद्गमो लोहस्यातिशितस्य जातिरचलात्कुण्टाश्ममालामयात् । करात_4_0041कख
किंचात्यन्तजडाज्जलाद्युतिमतो ज्वालाध्वजस्योद्भ2वो जन्मावन्य3नुकारिणो न महतां सत्यम् स्वभावाः क्वचित् ॥ करात_4_0041गघ
तारापीडोपि तनयः क्रमात्तस्यामजायत । करात_4_0042कख
अविमुक्तापीडनामा मुक्तापीडोपि भूपतेः ॥ करात_4_0042गघ
वज्रादित्योदयादित्यललितादियसंज्ञकाः । करात_4_0043कख
प्रतापादित्यजाः ख्याताश्चन्द्रापीडादयोपि ते ॥ करात_4_0043गघ
वर्षान्पञ्चाशतं भुक्त्वा भुवं दुर्लभभूपतिः । करात_4_0044कख
पुण्यनिःश्रेणिभिः पुण्यामारुरोह दिवं शनैः ॥ करात_4_0044गघ
राजचूडामणिः श्रीमांश्चन्द्रापीडस्ततोभवात् । करात_4_0045कख
पीडितेन्दुत्विषा कीर्त्या कलेः पीडां चकार यः ॥ करात_4_0045गघ
एकपादाकृतिर्धर्मः समस्येवोज्झितो नृपैः । करात_4_0046कख
शुद्धश्लोककृता येन पादैः संयोजितस्त्रिभिः ॥ करात_4_0046गघ
यं क्ष्माविक्रममुखाः परस्परविरोधिनः । करात_4_0047कख
सिषेविरे गुणास्तुल्यं दिव्योद्यानमिवर्तवः ॥ करात_4_0047गघ
स्थाने स्थाने यदीया श्रीस्तुल्यमाप्याययन्त्यभूत् । करात_4_0048कख
द्रुमानुद्यानकुल्येव निखिलाननुजीविनः ॥ करात_4_0048गघ
दोषांस्त्यक्त्वान्यभूपेषु यं शुद्धा श्रीरशिश्रियत् । करात_4_0049कख
मार्गाद्रिष्वोघकालुष्यं क्षिप्त्वा सिन्धुरिवार्णवम् ॥ करात_4_0049गघ
28.
--1) चार supplied by A3 in space left by A1.
29.
--1) सिता supplied by A3 in space left by A1.
30.
--1) पालो supplied by A3 in space left by A1.
34.
--1) Thus corr. by A3 from A1 ॰दुदितं.
--2) Thus corr. by A3 from A1 कीर्णक॰.
36.
--1) A3 तदा.
--2) A1 gloss देवगृहात्.
40.
--1) A3 gloss कुलदोषं.
--2) Thus corr. by A3 from A1 ॰ककणैः.
41.
--1) Thus corr. by A1 from धूमोद्गा॰.
--2) Thus corr. by A3 from A1 ॰ध्वलस्यो॰.
--3) Thus A, with A3 gloss भूमि R G Edd wrongly जन्मावध्य॰.
[page 45]
कार्यज्ञो यो न तच्चक्रे यत्फंभूद्विविग्नधीः । करात_4_0050कख
परं समाचर1न्स्तुत्यं स्तूयमानस्त्रपां दधे ॥ करात_4_0050गघ
व्यनीयत न योमात्यै1र्विनयं तान्स्वशिक्षयत् । करात_4_0051कख
वज्रं न भिद्यते कैश्चिद्भि2नत्त्यन्यान्मणींस्तु तत् ॥ करात_4_0051गघ
यस्या1धर्मभयादासीत्संत्याज्यो धर्मसंशये । KR T_4_0052कख
निजोपि पक्षः कुलिशत्रासादिव गरुत्मनः2 ॥ करात_4_0052गघ
न्याय्यं दर्शयत वर्त्म तेन राज्ञा प्रवर्तिताः । करात_4_0053कख
स्थितयो वीतमन्देहा1 भास्वतेव दिनक्रियाः ॥ करात_4_0053गघ
नियन्त्रिता1 यद्भणितिस्तद्गुणोदीरणादियम् । करात_4_0054कख
अतिप्रसङ्गभङ्गात्तन्नेयत्तावाप्तितः पुनः ॥ करात_4_0054गघ
तस्य त्रिभुवनस्वामिप्रासादारम्भकर्मणि । करात_4_0055कख
चर्मकृत्कोपि न प्रादात्कुटीं क्षेत्रोपयोगिनीम् ॥ करात_4_0055गघ
शश्वत्प्रतिश्रुतार्थानां नवकर्माधिकारिणाम् । करात_4_0056कख
नैसर्गिकाग्रहग्रस्तः सूत्रापातं न चक्षमे ॥ करात_4_0056गघ
विज्ञापितोथ तैरेत्य तमर्थं पृथिवीपतिः । करात_4_0057कख
तानेव सागसो मेने चर्मकारं न तं पुनः ॥ करात_4_0057गघ
सोभ्यधात्तान्धिगेतेपामप्रेक्षापूर्वकारिताम् । करात_4_0058कख
प्रागेव यैरपृष्ट्वा तं प्रविष्टं नवकर्मणि ॥ करात_4_0058गघ
नियम्यतां विनिर्माणं यद्वान्यत्र विधीयताम् । करात_4_0059कख
परभूम्यपहारेण सुकृतं कः कलङ्कयेत् ॥ करात_4_0059गघ
ये द्रष्टारः सदसतां ते धर्मविगुणाः क्रियाः । करात_4_0060कख
वयमेव विदध्मश्चेद्यातु न्याय्येन कोध्वना ॥ करात_4_0060गघ
इत्युक्तवति भूपाले प्रेषितो मन्त्रिपर्षदा । करात_4_0061कख
पार्श्वात्पादूकृत1स्तस्य दूतः प्राप्तो व्यजिज्ञपत् ॥ करात_4_0061गघ
इच्छति स्वामिनं स बहिर्दत्तदर्शनः । करात_4_0062कख
युक्तः प्रवेश आस्थाने बाह्याल्यवसरेस्तु तत् ॥ करात_4_0062गघ
अन्येद्युरथ भूपेन स बहिर्दत्तदर्शनः । करात_4_0063कख
पुण्यकर्मणि नो विघ्नः किं त्वमेवेत्यपृच्छ्यत ॥ करात_4_0063गघ
प्रतिभाति गृहं तच्चेद्रम्यं तव ततोधिकम् । करात_4_0064कख
तदर्थ्यतां धनं वापि भूर्येवं चाभ्यधीयत ॥ करात_4_0064गघ
तूष्णीं स्थितं ततो भूपं चर्मकारो व्यजिज्ञपत् । करात_4_0065कख
दन्तांशुसूत्रैस्तत्सत्त्वमानं ज्ञातुमिवोद्यतः ॥ करात_4_0065गघ
राजन्विज्ञाप्यते1 किंचिद्यदस्माभिर्यथाशय2म् । करात_4_0066कख
न स्थेयमाबलिप्तेन तत्र द्रष्ट्रा सता त्वया ॥ करात_4_0066गघ
नाहमूनः शुनो नास्ति1 काकुत्स्थात्पार्थिवः पृथुः । करात_4_0067कख
क्षुभ्यन्तीवाद्य तत्सभ्याः शङ्कुभ्यामेव बध्यते ॥ करात_4_0067गघ
जातस्य जन्तोः संसारे भङ्गुरः कायकञ्चुकः । करात_4_0068कख
अहंताममताख्याभ्यां शङ्कुभ्यामेव बध्यते ॥ करात_4_0068गघ
कङ्कणाङ्गदहारादिशोभिनां भवतां यथा । करात_4_0069कख
निष्किंचनानामस्माकं स्वदेहेहंक्रिया तथा ॥ करात_4_0069गघ
देवस्य राजधान्येषा यादृशी सौधहासिनी । करात_4_0070कख
कुटी घटमुखानद्धतमोरिस्तादृशी मम ॥ करात_4_0070गघ
आ जन्मनः साक्षिणीयं मातेव सुखदुःखयोः । करात_4_0071कख
मठिका लोट्यमानाद्य नेक्षितुं क्षम्यते माय ॥ करात_4_0071गघ
नृणां यद्वेश्महरणे दुःखमाख्यातुमीश्वरः । करात_4_0072कख
तद्विमानच्युतोमर्त्यो राज्यभ्रष्टोथ पार्थिवः ॥ करात_4_0072गघ
एवमप्येत्य1 मद्वेश्म सा चेद्देवेन2 याच्यते । करात_4_0073कख
सदाचारानुरोधेन दातुं तदुचितं मम ॥ करात_4_0073गघ
इति तेनोत्तरे दत्ते भूभृद्गत्वा तदास्पदम् । करात_4_0074कख
कुटीं जग्राह वित्तेन नाभिमानः शुभार्थिनाम् ॥ करात_4_0074गघ
अवोचच्चर्मकारस्तं तत्र1 स व्यञ्जिताञ्चलिः । करात_4_0075कख
राजन्धर्मानुरोधेन परवत्ता तवोचिता ॥ करात_4_0075गघ
श्वविग्रहेण धर्मेण पाण्डुसूनोः पुरा पथा । करात_4_0076कख
धार्मिकत्वं तथा तेद्य मयास्पृश्येन1 वीक्षितम् ॥ करात_4_0076गघ
स्वस्ति तुभ्यं चिरं स्थेयाव् धर्म्या वृत्तान्तपद्धतीः । करात_4_0077कख
दर्शयन्नीदृशी शुद्धाः श्रद्धेया धर्मचारिनाम् ॥ करात_4_0077गघ
50.
--1) Thus A3; A1 ॰चरस्स्तुत्यं.
51.
--1) Thus A3; A1 मान्यैर्वि॰. G R Edd. follow A3.
--2) A3 gloss रत्नैः.
52.
--1) Thus corr. by A3 from A1 यस्य ध॰.
--2) Thus A3; A1 ॰त्मता.
53.
--1) A1 gloss मन्देहा नाम राक्षसविशेषाश्च.
54.
--1) A3 gloss अस्माभिः.
61.
--1) A1 gloss चर्मकारस्य.
66.
--1) A3 विज्ञप्यसे.
--2) Thus corr. by A1 from यथायथम्.
76.
--1) A1 मयास्पृश्येन; A3 gloss अधमेन.
[page 46]
एवं निष्कल्मषाचारः स चक्रे पावनीं भुवम् । करात_4_0078कख
राजा त्रिभुवनस्वामिकेशवस्य प्रतिष्ठया ॥ करात_4_0078गघ
कृत्यैः प्रकाशदेव्याख्या प्रकाशाकाशकान्तिभिः । करात_4_0079कख
प्रकाशिकाविहारस्य तत्पत्नी कारयित्र्यभूत् ॥ करात_4_0079गघ
गुरुर्मिहिरदत्ताख्यस्तस्योदात्तगुणोभवत् । करात_4_0080कख
विश्वंभरस्य1 गम्भीरस्वामिनाम्नो2 विधायकः ॥ करात_4_0080गघ
सर्वाधिकरणस्थैर्योच्छेत्ता छलितकाभिधः । करात_4_0081कख
नगराधिकृतस्तस्य छलितस्वामिनं व्यधात् ॥ करात_4_0081गघ
कदाचन समासीनं पृष्ट्वा धर्माधिकारिभिः । करात_4_0082कख
प्रायोपविष्टा राजानं ब्राह्मणी काचिदब्रवीत् ॥ करात_4_0082गघ
त्वयि प्रशासति महीमहो गर्हानिव्वर्हने । करात_4_0083कख
सुखसुप्तस्य मे प1त्युर्हृतं केनापि जीवितम् ॥ करात_4_0083गघ
एषैव महती लज्जा सदाचारस्य भूपतेः । करात_4_0084कख
यदकालभवो मृत्युस्तस्य संस्पृशति प्रजाः ॥ करात_4_0084गघ
कलिकालबलात्त1च्चेत्त्वादृशैरपि दृश्यते । करात_4_0085कख
पापात्पापतरेमुष्मिन्दोषे कथमुदास्यते ॥ करात_4_0085गघ
चिन्तयन्त्यपि नावैमि भर्तुः कंचिद्विरोधिनम् । करात_4_0086कख
निर्दोषस्य हि तस्यासन्सर्वतः शीतला दिशः ॥ करात_4_0086गघ
अनसूयो निरुत्सेकः1 प्रियवाग्गुणवत्सलः । करात_4_0087कख
पूर्वाभिभाषी निर्लोमो न विद्वेष्यो हि कस्यचित् ॥ करात_4_0087गघ
तस्य तुल्यवया बाल्यात्प्रभृत्यध्ययनेधमः । करात_4_0088कख
माक्षिकस्वामिवास्तव्यो विप्रः शङ्क्योभिचारवित् ॥ करात_4_0088गघ
गुणदारिद्र्यनिर्निद्रैः क्षुद्रैः कौशलशालिनाम् । करात_4_0089कख
प्रसिद्धिस्पर्धया वन्ध्यै1र्बाध्यन्तेसूययासवः ॥ करात_4_0089गघ
नापुंश्चलेयो दुःशीलो नाद्रोहो नित्यशङ्कितः । करात_4_0090कख
नावाचालो मृषाभाषी नाकायस्थः कृतघ्नधीः ॥ करात_4_0090गघ
नादातृगृहजो लुब्धो नानीर्ष्यो नित्यदुःखितः । करात_4_0091कख
नास्त्रीजितः सर्वहास्यो नावृद्धः स्निग्धभाषितः ॥ करात_4_0091गघ
नानन्यजः पितृद्वेषी नारागी निरपत्रपः । करात_4_0092कख
नाक्षुद्रविद्यः पापीयानिति भूतार्थसंग्रहः ॥ तिलकम्॥ करात_4_0092गघ
इत्युक्तवत्यां ब्राह्मण्यां तच्छङ्कावसतिम् द्विजम् । करात_4_0093कख
आनीय परिशुध्यस्वेत्यभ्यधाद्वसुधाधिपः ॥ करात_4_0093गघ
भूयो ब्राह्मण्यवादीत्तं ख्यातः खार्खोदविद्यया । करात_4_0094कख
निःसंभ्रमः स्तम्भयितुं देव दिव्यक्रियामयम् ॥ करात_4_0094गघ
म्लायद्वक्त्र इवावदीत्ततस्तां1 मेदिनीपतिः । करात_4_0095कख
अदृष्टदोषे किं कुर्मो वयमत्राधिकारिणः ॥ करात_4_0095गघ
नान्यस्मिन्न1पि दण्डस्य प्रसङ्गोनिश्चितागसि । करात_4_0096कख
किं पुनर्ब्राह्मणो दण्ड्यो यो दोषेपि2 वधं विना ॥ करात_4_0096गघ
उक्त्वेति विरते तस्मिन्द्विजजायाब्रवीत्पुनः । करात_4_0097कख
चतस्रः क्षणदाः क्षीणा राजन्ननशनस्य मे1 ॥ करात_4_0097गघ
नान्वगां परिनेतारं हन्तुः प्रतिचिकीर्षया । करात_4_0098कख
तत्रा1विहितदण्डेस्मिंस्त्यजाम्यनशनैरसून् ॥ करात_4_0098गघ
तथा स्थितायां ब्राह्मण्यां कृतप्रायोपवेशनः । करात_4_0099कख
स्वयम् त्रिभुवनस्मामिपादानुद्दिश्य सोभवत् ॥ करात_4_0099गघ
त्रिरात्रोपोषितं तत्र राजानं रजनीक्षये । करात_4_0100कख
स्वप्नेस्वप्नोत्तमोवोचत्सत्योक्तिं सत्यवाहनः1 ॥ करात_4_0100गघ
ईदृङ्न युज्यते राजन्सत्यस्यान्वेषणं कलौ । करात_4_0101कख
निशीथे1 कस्य सामर्थ्यं दिवि विकर्तनम्2 ॥ करात_4_0101गघ
भवच्छक्त्य1नुरोधेन सकृदेतत्प्रवर्त्यते । करात_4_0102कख
मत्प्रासादाङ्गनेमुष्मिन्शालिचूर्णं2 विकीर्यताम् ॥ करात_4_0102गघ
प्रदक्षिणं कुर्वतोस्य त्रिरत्र यदि दृश्यते । करात_4_0103कख
ब्र1ह्महत्यापादमुद्रा पादमुद्रा2नुयायिनी ॥ करात_4_0103गघ
80.
--1) A3 gloss नारायणस्य.
--2) A3 gloss गम्भीरसङ्गम्.
83.
--1) A1 varia lectio मत्पत्युः.
85.
--1) A3 gloss अकालमरण.
87.
--1) A3 gloss निरहङ्कारः.
89.
--1) A3 gloss रहितैः.
95.
--1) Thus corr. by later hand from A1 तं.
96.
--1) Ae gloss शूद्रादौ.
--2) A3 gloss सति.
97.
--1) Thus A3; A1 राजन्नपि शस्यते.
98.
--1) A3 gloss हन्तरि.
100.
--1) A3 gloss नारायण and सत्यस्तु गरुडे धुवे.
101.
--1) A later hand, not met with elsewhere, adds in margin of A th following note: ब्रह्महत्या इति । यः कश्चिद्ब्रह्महत्यां करोति तस्य ब्रह्महत्या मूर्तिमती अदृष्टा वा अनुगामिनी भवति । द्रुहिणशिरच्छेदेन महादेववत् । इत्यभिप्रायवानाह ब्रह्महत्यादि विकीर्णे शालिचूर्णे प्रासादाङ्गने त्रिः परिक्रम्य यदि ब्रह्महत्यायाः कृत्याविशेषस्य पादमुद्रा चरणस्थापनमुद्रायुगलं अस्य वधकस्य पादमुद्रानुगामिनी दृश्यते । ब्रह्महत्याचरणद्वयमुद्रा वधकद्विजपादद्वयमुद्रा च यद्यनुभवविषयीभवति तर्हि एष एव द्विजो वधकः तर्हि शालिचूर्णयुक्तेङ्गने पादचारोवश्यं कारयितव्यः तेनानुमानं । अनेनैव वधः कृतः यतः पादमुद्राद्वयं अधिकं ज्ञातं । एवं ब्रह्महत्याचारणमुद्रानुगच्छतीति स्वय्ं भगवता उपायः सूचितः.
--2) A3 gloss द्विजसंबन्धि.
[page 47]
तदेष वधको भूत्वा सदृशं दण्डमर्हति । करात_4_0104कख
रात्रावेष विधिः कार्यो दिने पापहृदर्यमा ॥ करात_4_0104गघ
अथ तत्कारयित्वा स दृष्टदोषे द्विजमनि । करात_4_0105कख
दण्डं दण्डधरश्चक्रे द्विजत्वाद्वधवर्जितम् ॥ करात_4_0105गघ
महीमघोना भर्तृघ्ने तस्मिन्विहितशासने । करात_4_0106कख
ततो द्विजन्मजाया सा कृताशीरभ्यधादिदम् । करात_4_0106गघ
इयत्यवनिभृत्सर्गे गूढपापानुशासनम् । करात_4_0107कख
कार्तवीर्यस्य वा दृष्टं तव वा पृथिवीपते ॥ करात_4_0107गघ
दण्डधारे त्वयि क्ष्माप क्षितिमेताम् प्रशासति । करात_4_0108कख
को वैरस्नेहयोः पारमनासाद्यावसीदिति ॥ करात_4_0108गघ
इत्थं कृतयुगध्येयैर्धर्म्यवृत्तान्तवस्तुभिः । करात_4_0109कख
स्वल्पोपि राज्यकालोस्य पर्याप्तैः पर्यपूर्यत ॥ करात_4_0109गघ
स्रष्टुर्विष्टरपाथोजसंसर्गेण निरर्गलः । करात_4_0110कख
निविडम् जडिमा जाने व्यधत्त धियि संनिधिम् ॥ करात_4_0110गघ
विभक्तवर्णशोभस्य तस्यासावन्यथा1 कथम् । करात_4_0111कख
माहेन्द्रस्येव धनुषो विदधे दृष्टनष्टता2म् । करात_4_0111गघ
कारयित्वाभिचारं तं निग्रहोग्ररुषं द्विजम् । करात_4_0112कख
तं यशःशेषतामीशं तारापीडोनुजोनयत् ॥ करात_4_0112गघ
दुष्कर्मदुर्भगान्भोगान्भोक्तुं पापा गुणोन्नतम् । करात_4_0113कख
मृद्गन्ति कण्टकान्प्राप्तुं करभा इव केतकम् ॥ करात_4_0113गघ
ततः प्रभृति भूपानां राज्येच्छूनां गुरून्प्रति । करात_4_0114कख
दुष्टाः प्रवृत्ता राज्येस्मिन्नभिचारादिकाः क्रियाः ॥ करात_4_0114गघ
श्रीचन्द्रापीडदेवस्य तत्क्षमित्वमपश्चिमम् । करात_4_0115कख
संस्मर्यमाणं कुरुते न कस्योत्पुलकं वपुः ॥ करात_4_0115गघ
मुमूर्षुर्यत्स लब्ध्वापि तं कृत्व्या1धायिनम् द्विजम् । करात_4_0116कख
वराकेन्यप्रयुक्तेस्मिन्को दोष इति नावधीत् ॥ करात_4_0116गघ
विस्मृतः सकृतक्ष्माभृत्पङ्क्तिमध्ये1द्य वेधसा । करात_4_0117कख
दत्त्वा काकपदं2 नूनं न्यस्तः कलिनृपावलौ ॥ करात_4_0117गघ
अष्टौ वर्षान्साष्टमासाननुगृह्येति मेदिनीम् । करात_4_0118कख
प्रविवेश वशी स्वर्गमनिषं1 च सतां मनः ॥ करात_4_0118गघ
भ्रातृद्रोहास्रसुहृदा1 प्रतापेन भयावहः । करात_4_0119कख
उवाह2 तारापीडः स चण्डः क्ष्मामण्डलं ततः ॥ करात_4_0119गघ
पूर्णपात्रप्रतिभटं1 द्विषाम् लुण्टयता यशः । करात_4_0120कख
शिशोः प्रतापस्योत्पत्तौ कबन्धा येन नर्तिताः । करात_4_0120गघ
तस्यातिदुष्टचेष्टस्य लक्ष्मीर्दीप्तापि सर्वतः । करात_4_0121कख
अभूदुद्वेगजननी श्मशानाग्नेरिव द्युतिः ॥ करात_4_0121गघ
मन्त्रैः प्रभावसांनिध्यं देवानां क्रियते द्विजैः । करात_4_0122कख
मत्वेति देवद्वेषी स द्विजानां दण्डमत्यजत्1 ॥ करात_4_0122गघ
मासं1 गूढाभि1चारेण विहितायुःक्षयो द्विजैः । करात_4_0123कख
स प्राभवद्गुरुद्रोहप्ररोहत्सुकृतात्ययः2 ॥ करात_4_0123गघ
अथ गूढाभि1चारेण विहितायुःक्षयो द्विजैः । करात_4_0124कख
स भ्रातुः सदृशीं शान्तिं प्रपेदे न पुनर्गतिम् ॥ करात_4_0124गघ
योयं परापकरणाय सृजत्युपायं तेनैव तस्य नियमेन भवेद्विनाशः । करात_4_0125कख
धूमं प्रसौति नयनान्ध्यकरं यम1ग्निर्भूत्वाम्बुदः स शमयेत्सलिलैस्तमेव ॥ करात_4_0125गघ
राजा श्रीललितादित्यः सार्वभौमस्ततोभवत् । करात_4_0126कख
प्रादेशिकेश्वरस्रुष्टुर्विधेर्बुद्धेरगोचरः ॥ करात_4_0126गघ
प्रतापांशुच्छटाकूटैः पटवाससधर्मभिः । करात_4_0127कख
जम्बुद्वीपद्विपेन्द्रस्य येनातन्यत मण्डनम् ॥ करात_4_0127गघ
नयाञ्जलिषु बद्धेषु राजभिर्विजयोद्यमे । करात_4_0128कख
पार्थिवः पृथुविक्रान्तिर्युधि क्रोधं मुमोच यः ॥ करात_4_0128गघ
विनिःसरज्जनतया भयाद्गर्भानिवामुचन् । करात_4_0129कख
द्विषां वसतयो यस्य निशम्यास्कन्ददुन्दुभिम् ॥ करात_4_0129गघ
111.
--1) A3 gloss ब्रह्मा जाड्यं विना.
--2) A3 gloss आदौ दृष्टः पश्चान्नष्टः.
126.
--1) A3 gloss उच्चाटना.
117.
--1) A3 gloss चन्द्रापीडः कृतयुगराजपङ्क्तिमध्ये.
--2) A3 gloss काकपदं कावछेदो । इति भाषया लिपिर्यथा +.
118.
--1) A3 स्वर्गं विषदं(* विषादं).
119.
--1) A3 भ्रातृदेहासुसुहृदा.
--2) Thus corr. by A3 from A1 उवाच.
--3) Thus A1; A3 मण्डलीं.
120.
--1) A3 gloss सदृशं.
122.
--1) A3 gloss अक्षिपदित्यर्थः.
123.
--1) Thus corr. by A3 from मासैः.
--2) A3 gloss पुण्यनाशः.
124.
--1) The text from here to नयनान्ध्यकरं यम in following verse has been supplied by A3 in space left by A1.
125.
--1) See note to preceeding verse.
[page 48]
विलोलतिलकान्तैर्यः सनेत्राम्भोभिराननैः । करात_4_0130कख
निवापाञ्जलिदानानि द्विषां नारीरकारयत्1 ॥ करात_4_0130गघ
क्षितिं प्रदक्षिणयतो रवेरिव महीपतेः । करात_4_0131कख
जिगीषोः प्रायशस्तस्य यात्रास्वेव वयो ययौ ॥ करात_4_0131गघ
करं पूर्वदिशो गृह्णन्प्रतापानलसंनिधौ । करात_4_0132कख
अन्तर्वेद्यां1 महाराजः स्वकीर्त्युष्णीषभ्ःद्बभौ ॥ करात_4_0132गघ
कन्यानां यत्र कुब्जत्वं व्यधाद्गधिपुरे मरुत् । करात_4_0133कख
तत्रैव शंसनीयः स पुंसां चक्रे भयस्पृशम्1 ॥ करात_4_0133गघ
यशोवर्माद्रिवाहिन्याः क्षणात्कुर्वन्विशेषणम् । करात_4_0134कख
नृपतिर्ललितादित्यः प्रतापादियतां1 ययौ ॥ करात_4_0134गघ
मतिमान्कन्यकुब्जेन्द्रः प्र्त्यभात्कृत्यवेदिनाम् । करात_4_0135कख
दीप्तं यल्ललितादित्यं पृष्टं दत्त्वा न्यषेवत ॥ करात_4_0135गघ
तत्सहायास्ततोप्यासन्निकाममभिमानिनः । करात_4_0136कख
कुसुमाकरतोप्युच्चैः सुरभिश्चन्दनानिलः ॥ करात_4_0136गघ
श्रीयशोवर्मणः संधौ सांधिविग्रहको न यत् । करात_4_0137कख
नयं नियमनालेखे मित्रशर्मास्य चक्षमे ॥ करात_4_0137गघ
सोभू1त्संधिर्यशोवर्मललितादित्ययोरिति । करात_4_0138कख
लिखितेनादिनिर्देशादनर्हत्वं विदन्प्रभोः ॥ युगलकम्2॥ करात_4_0138गघ
सुदीर्घविग्रहाशान्तैः सेनानीभिरसूयितान्1 । करात_4_0139कख
औचित्यापेक्षतां2 तस्य क्षितिभृद्बह्वमन्यत ॥ करात_4_0139गघ
1प्रीतः पञ्चमहाशब्दभाजनं तं व्यधत्त सः । करात_4_0140कख
यशोवर्मनृपं तं तु2 समूलमुदपाटयत् ॥ करात_4_0140गघ
अष्टादशानामुपरि प्राक्सिद्धानां तदुद्भवैः । करात_4_0141कख
कर्मस्थानैः स्थितिः प्राप्ता ततः प्रभृति पञ्चभिः ॥ करात_4_0141गघ
महाप्रतीहारपीडा1 स महासंधिविग्रहः । करात_4_0142कख
महाश्वशालापि महाभाण्डागारश्च पञ्चमः ॥ करात_4_0142गघ
महासाधनभागश्चेत्येता यैराभिधाः श्रिताः । करात_4_0143कख
शाहिमुख्या येष्वभवन्नध्यक्षाः पृथिवीभुजः ॥ करात_4_0143गघ
कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः । करात_4_0144कख
जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥ करात_4_0144गघ
लो,अमुaत्लमुa1कुब्जोर्वी यमुनापारतोस्य सा2 । करात_4_0145कख
अभूदाकालि3कातीरं2 गृहप्राङ्गनवद्वशे ॥ करात_4_0145गघ
यशोवर्मानमुल्लङ्घ्य हिमाद्रिमिव जाह्नवी । करात_4_0146कख
उखेन प्राविशत्तस्य वाहिनी पूर्वसागरम् ॥ करात_4_0146गघ
पश्यद्भिर्जन्मव1सुधां सेर्ष्याधारेणभर्त्सितैः । करात_4_0147कख
तन्मातङ्गैः कलिङ्गेभ्यः1 कथंचित्प्रस्थितं पथि ॥ करात_4_0147गघ
आकृष्टलक्ष्मीपर्यङ्कदन्तिसख्यादिवागताः । करात_4_0148कख
अशिश्रयंस्तं निःशेषा दन्तिनो गौडमण्डलात् ॥ करात_4_0148गघ
कटकेभघटाहस्तकृतवीचिकचग्रहः । करात_4_0149कख
अदृश्यताग्रगैस्तस्य गृहीतः पूर्ववारिधिः ॥ करात_4_0149गघ
वनराजिश्यामलेन दिशं वैवस्वताङ्किताम्1 । करात_4_0150कख
स प्रतस्थेब्धितीरेण तत्कृपाणेन2 तु द्विषः ॥ करात_4_0150गघ
तस्योर्ध्वजूटाः कार्णाटाः कृतप्रणतयोनयन् । करात_4_0151कख
सुवर्णकेतकीस्त्यक्त्वा प्रतापमवतंसताम् ॥ करात_4_0151गघ
तस्मिन्प्रसङ्गे रट्टा1ख्या कर्णाटी चटुलेक्षणा । करात_4_0152कख
अपासीन्नृपतिर्भूत्वा पृथुश्रीर्द2क्षिणापथम् ॥ करात_4_0152गघ
विन्ध्याद्रिमार्गाः पर्याप्ता निष्पर्यन्तप्रभावया । करात_4_0153कख
दुर्गयेव तया देव्या कृता निहतकण्टकाः ॥ करात_4_0153गघ
ललितादियपादाब्जनखदर्पणमण्डले । करात_4_0154कख
स्वमूर्तिं वीक्ष्य संक्रान्तां प्रणता सापि पिप्रिये ॥ करात_4_0154गघ
130.
--1) Thus corr. by A3 from A1 ॰कारयन्.
132
--1) A3 gloss प्रयागदेशे गङ्गायमुनयोरन्तरालभूमिरन्तर्वेदी.
133.
--1) A3 gloss कुब्जत्वं.
134.
--1) A3 प्रलयादित्यतां.
135.
--1) A3 gloss सः मित्रशर्मा.
--2) युगलकम् added by A3.
139.
--1) Thus corr. by later hand from A1 ॰तम्.
--2) Thus A G R; Edd. ॰पेक्षितां.
140.
--1) A1 has left before this verse a blank space for four lines, writing in the middle न किंचित्पतितम्.
142.
--1) Thus A G R; perhaps to be emended to ॰पीठं. Cf. महाप्रतीहारपीठाधिकारं iv.485.
145.
--1) Thus corr. by later hand from A1 कान्य॰.
--2) तोस्य सा and कातीरं supplied by A3 in spaces left by A1.
--2) Thus A3; A1 अभूदशालि॰, altered by later hand to अभूदाशालि॰. 147.
--1) These words have been written twice by A1, at the end of fol.62(here struck out again) and at the head of fol. 63.
150.
--1)
--2) A4 gives the notes यमत्रिद्वितां दक्षिणां दिशं and तस्य राज्ञः कृपाणेन खङ्गेन नु पुनर्द्विषो रिपवो वैवस्वताङ्कां दिशं प्रतस्थिरे इत्यर्थः.
152.
--1) द्वा supplied by A3 in space left by A1.
--2) A1 पृथुश्रीदक्षि, corr. by later hand into ॰श्रीः.
[page 49]
तालीतरुतलाचान्तनारिकेरसुरोर्मयः1 । करात_4_0155कख
कावेरीतीरपवनैस्तद्योधाः क्लममत्यजन् ॥ करात_4_0155गघ
चन्दनाद्रे1स्तदास्कन्द2त्रासभ्रश्यदहिच्छलात् । करात_4_0156कख
श्रीखण्डद्रुमदोःषण्डा3न्मण्डलाग्रा4 इवापतन् ॥ करात_4_0156गघ
उत्तराश्मस्विव1 पदं क्षिप्त्वा द्वीपेष्वविघ्नतः । करात_4_0157कख
स कुल्याया इवाम्भोधेः क्षिप्तं चक्रे गतागतम् ॥ करात_4_0157गघ
तेनोब्धिवीचिनिर्घोषैरुद्गीतजयमङ्गलः । करात_4_0158कख
प्रतस्थे पश्चिमामाशां जिगीषूणामपश्चिमः ॥ करात_4_0158गघ
आक्रम्य क्रमुकान्सप्त1 कौण्कणान्सप्त ताप्यत् । करात_4_0159कख
तुरगानिव तिग्मांशोः2 प्रतापस्तस्य पप्रथे ॥ करात_4_0159गघ
पश्चिमाब्धेर्मरुद्व्यस्तवीचेराविर्भवन्त्यभूत् । करात_4_0160कख
द्वारका तस्य सैन्यानां प्रवेशौत्सुक्यदायिनी ॥ करात_4_0160गघ
विन्ध्याद्रिस्तद्बलक्षुण्णधातुरेण्वावृता1म्बरः । करात_4_0161कख
प्रत्यभात्त्यक्तमर्यादः कोपताम्र इवोन्नमन् ॥ करात_4_0161गघ
त्रिशतां दशनश्रेण्यस्तस्यावन्तिषु दन्तिनाम् । करात_4_0162कख
महाकालकिरीटेन्दुज्योत्स्नया खण्डिताः परम् ॥ करात_4_0162गघ
सर्वतोदिक्कमालोक्य जितप्रायांस्ततो नृपान् । करात_4_0163कख
स प्राविशत्सुविस्तीर्णमपथेनोत्तरापथम् ॥ करात_4_0163गघ
राजभिस्तस्य तत्रोग्रैः संग्रामोभूत्पदे पदे । करात_4_0164कख
कुलाद्रिभिरिवेन्द्रस्य पक्षच्छेदोद्यमस्पृशः ॥ करात_4_0164गघ
काम्बोजानां वाजिशाला जायन्ते स्म हयोज्झिताः । करात_4_0165कख
ध्वान्तच्छलात्तद्विरुद्धैर्निरुद्धा महिषैरिव ॥ करात_4_0165गघ
तुःखाराः1 शिखरश्रेणीर्यान्तः संत्यज्य वाजिवः । करात_4_0166कख
कुण्टभावं2 तदुत्कण्ठां निन्युर्दृष्ट्वा हयाननान्3 ॥ करात_4_0166गघ
त्रीन्वारान्समरे जित्वा जितं मेने स मुम्मुनिम्1 । करात_4_0167कख
सकृज्जयमरेर्वीरा मन्यन्ते हि घुणाक्षरम् ॥ करात_4_0167गघ
चिन्ता न दृष्टा भौट्टानां1 वक्त्रे प्रकृतिपाण्डुरे । करात_4_0168कख
वनौकसामि2व क्रोधः स्वभावकपिले मुखे ॥ करात_4_0168गघ
तस्य प्रतापो दरदां न सेहेनारतं मधु । करात_4_0169कख
दरीणामोषधिज्योतिः प्रत्यूषार्क इवोदितः ॥ करात_4_0169गघ
कस्तूरीमृगसंस्पर्शी धूतकुङ्कुमकेसरः । करात_4_0170कख
सैन्यसीमन्तिनीस्तस्य संचस्कारोत्तरानिलः ॥ करात_4_0170गघ
शून्ये प्राग्ज्योतिषपुरे निर्जिहानं ददर्श सः । करात_4_0171कख
धूपधूमं वनप्लुष्टात्कालागुरुवनात्परम् ॥ करात_4_0171गघ
मरीचिकावितीर्णार्णोविभ्रमे बालुकाम्बुधौ । करात_4_0172कख
तद्गजेन्द्रा महाग्राहसमूहसमतां ययुः ॥ करात_4_0172गघ
तद्योधान्विगलद्धैर्यान्स्त्रीराज्ये स्त्रीजनोकरोत् । करात_4_0173कख
तुङ्गौ स्तनौ पुरस्कृत्य न तु कुम्भौ कवाटिनाम् ॥ करात_4_0173गघ
स्त्रीराज्यदेव्यास्तस्याग्रे वीक्ष्य कम्पादिविक्रियाम् । करात_4_0174कख
संत्रासमभिलाषं वा निश्चिकाय न कश्चन ॥ करात_4_0174गघ
उत्तराः कुरवोविक्षंस्तद्भयाज्जन्मपदपान् । करात_4_0175कख
उरगान्तकसंत्रासाद्विलानीव महोरगाः ॥ करात_4_0175गघ
जयार्जितधनः सोथ प्रविवेश स्वमण्डलम् । करात_4_0176कख
भिन्नेभमौक्तिकापूर्णपाणिः सिंहः इवाचलम् ॥ करात_4_0176गघ
जालंधरं लोहरं च मण्डलानीतराणि च । करात_4_0177कख
प्रसादीकृत्य विदधे राजत्वं सोनुजीविनाम् ॥ करात_4_0177गघ
पराजयव्यञ्जनार्थं नना लिङ्गानि पार्थिवाः । करात_4_0178कख
उग्रेण ग्राहितास्तेन वहन्त्यद्यापि निर्मदाः ॥ करात_4_0178गघ
बन्धमुद्राभिधानाय पञ्चाद्बाहू तदाज्ञया । करात_4_0179कख
तुरुष्का दधते व्यक्तं मूर्धानं चार्धमुण्डितम् ॥ करात_4_0179गघ
क्षितिभृद्दक्षिनात्यानां तिर्यक्त्वज्ञापनाय सः । करात_4_0180कख
पुच्छं महीतलस्पर्शि चक्रे कौपीनवाससि ॥ करात_4_0180गघ
न तत्पुरं न स ग्रामो न सा सिन्धुर्न सोर्णवः । करात_4_0181कख
न स द्वीपोस्ति यत्रासौ प्रतिष्ठां न विनिर्ममे ॥ करात_4_0181गघ
152.
--1) Thus A3; A1 ॰रसोर्मयः.
156.
--1) A3 gloss मलयात्.
--2) A3 gloss प्रसभमवमर्दनमास्कन्दः.
--3) A3 gloss श्रीखण्डद्रुनाः चन्दनवृक्षा एव दोष्पण्डाः भुजसमूहा यस्य सः तथाविधात्.
--4) A3 gloss खड्गाः.
157.
--1) A2 gloss उत्तरणार्थ अश्मानः उत्तसदनानः ये कुल्यायां मध्ये भवन्ति; to this gloss A3 has added उटवटपल् इति भाषया.
159.
--1) Thus A1; A3 क्रमुकश्यानान्कौ॰.
--2) Thus A3; A1 तिग्मांशुः.
162.
--1) Thus corr. by A3; A1 ॰रणेवृता॰.
166.
--1) A1 तु X खाराः; A3 G R भुस्दखाराः.
--2) Thus corr. by later hand from A1 ॰भावां.
--3) Thus A3; A1 ॰ननाम्.
167.
--1) Thus A; misread दुस्सनिम् m G R and Edd. A4 gloss सुसेन् खान्. Cf.iii.332; v.516; vii. 2180 (C).
168.
--1) Thus A1; corr. by later hand into भोट्टानां.
--2) A3 gloss वानराणां.
[page 50]
क्वचिच्चेष्टासमुचितं क्वचिच्च समयानुगम् । करात_4_0182कख
बाहुल्येन प्रतिष्ठानां स मानी1 नाम संदधे ॥ करात_4_0182गघ
मुनिश्चितपुरं चक्रे दिग्जये कृतनिश्चयः । करात_4_0183कख
सगर्वो1 दर्पितपुरं कृतवा2न्कृतकेशवम् ॥ करात_4_0183गघ
फलं गृह्णन्फलपुरं पर्णोत्सं पर्णमाददत् । करात_4_0184कख
क्रीडारामविहारं1 च क्रीडन्राजा विनिर्ममे ॥ करात_4_0184गघ
एकमूर्ध्वं नयद्रत्नमधः कर्षत्तथापरम् । करात_4_0185कख
बद्ध्वा1 व्यधान्निरालम्बं स्त्रीराज्ये नृहरिं च सः ॥ करात_4_0185गघ
दिगन्तरस्ये भूपाले तस्मिंस्तत्कर्मकृ1त्किल । करात_4_0186कख
पुरं विधाय तन्नाम्ना तत्को1पफलमन्व2भूत् ॥ करात_4_0186गघ
ललिताख्ये1 पुरे तस्मिन्नादित्याय स भूपतिः । करात_4_0187कख
सग्रामां कन्यकुब्जोर्वीमभिमानोर्जितो ददौ ॥ करात_4_0187गघ
तेन हुष्कपुरे श्रीमान्मुक्तस्वामी व्यधीयत । करात_4_0188कख
बृहद्विहारो भूपेन सस्तूपश्च महात्मना ॥ करात_4_0188गघ
एकां कोटिं गृहीत्वा स दिग्जयाय विनिर्गतः । करात_4_0189कख
भूतेशाय ददौ शुद्ध्यै कोटीरेकादशागतः ॥ करात_4_0189गघ
स तत्र ज्येष्ठरुद्रस्य शिलाप्रासादयोजनम् । करात_4_0190कख
भूमिग्राम1प्रदानं च विदधे वसुधाधिपः ॥ करात_4_0190गघ
चक्रे चक्रधरे1 तेन वितस्ताम्भःप्रतारणम् । करात_4_0191कख
विनिर्मायारघट्टालीस्तांस्तान्ग्रामान्प्रयच्छता । करात_4_0191गघ
सोखण्डिताश्मप्राकारं प्रासादान्तर्व्यधत्त च । करात_4_0192कख
मार्तण्डस्याद्भुतं दाता द्राक्षास्फीतं च पत्तनम् ॥ करात_4_0192गघ
लोकपुण्ये पुरं1 कृत्वा नानोपकरणावलीम् । करात_4_0193कख
प्रतिपादितवाञ्जिष्णुर्ग्रामैः2 साकं स विष्णवे ॥ करात_4_0193गघ
ततः परं1 परीहासशीलो भूलोकवासवः । करात_4_0194कख
विहसद्वासवावासं परिहासपुरं2 व्यधात् ॥ करात_4_0194गघ
विरेजे राजतो देवः श्रीपरीहासकेशवः । करात_4_0195कख
लिप्तो रत्नाaकरस्वापे मुक्ताज्योतिर्मरैरिव ॥ करात_4_0195गघ
नाभीनलिनलिञ्जल्कपुञ्जेनेवानुरञ्जितः । करात_4_0196कख
अचका1त्काञ्चनमयः श्रीमुक्ताकेशवो हरिः ॥ करात_4_0196गघ
महावराहः शुशुभे काञ्चनं कवचं दधत् । करात_4_0197कख
पाताले तिमिरं हन्तुं1 वहन्निव रविः2 प्रभाः ॥ करात_4_0197गघ
गोवर्धनधरो देवो राजतस्तेन कारितः । करात_4_0198कख
यो गोकुलपयः पूरैरिव पाण्डुरतां दधे ॥ करात_4_0198गघ
चतुष्पञ्चाशतं हस्ता1न्रोपयित्वा महाशिलान् । करात_4_0199कख
ध्वजाग्रे दितिजारातेस्तार्क्ष्यस्तेन निवेशितः ॥ करात_4_0199गघ
चक्रे बृहच्चतुःशालावृहच्चैत्यबृहज्जिनैः । करात_4_0200कख
राजा राजविहारं स विरजाः सततोर्जितम् ॥ करात_4_0200गघ
तोलकानां सहस्राणि 1चतुर्भिरधिकानि सः । करात_4_0201कख
अशीतिं निदधे हेम्नो मुक्ताकेशवविग्रहे ॥ करात_4_0201गघ
तावन्त्येव सहरानि पलानां रजतस्य च । करात_4_0202कख
संधाय शुद्धधीश्चक्रे श्रीपरीहासकेशवम् ॥ करात_4_0202गघ
रीतिप्रस्थसहस्रैस्तु तेन तावद्भिरेव सः । करात_4_0203कख
व्योमव्यापिवपुः श्रीमान्बृहद्बुद्धो व्यधीयत ॥ करात_4_0203गघ
चतुःशालां च चैत्यं च तावता तावता व्यधात् । करात_4_0204कख
धनेनैवेति तस्यासन्पञ्च निर्मि1तयः समाः ॥ करात_4_0204गघ
राजतान्क्वापि सौवर्णान्क्वापि देवान्विनिर्ममे । करात_4_0205कख
पार्श्वेषु मुख्यदेवानां पार्षदो1 धनदोपमः ॥ करात_4_0205गघ
कियन्ति तत्र रत्नानि ग्रामान्परिकरांस्1तथा । करात_4_0206कख
स प्रादादिति कः शक्तः परिच्छेत्तुमियत्तया ॥ करात_4_0206गघ
अवरोधैरमात्यैश्च सेवकैश्च नरेश्वरैः । करात_4_0207कख
तत्र प्रतिष्ठाः शतशो विहिता भुवनाद्भुताः ॥ करात_4_0207गघ
182.
--1) Thus corr. by A3 from A1 मुनी.
183.
--1) A3 सदर्पो.
--2) A3 कृतधीः.
184.
--1) A3 क्रीडाराजवि॰.
185.
--1) Thus corr. by A3 from A1 बुद्धा.
186.
--1) A4 पुरनिर्माणाधिकारी.
--2) त्को and न्व supplied A3.
187.
--1) A2 gloss लितपुर.
190.
--1) Thus corr. by later hand from A1 भूमिग्रामे.
192.
--1) Thus A3; A1 ॰धरस्तेन.
193.
--1) Thus corr. by A3 from A1 पुरे.
--2) Thus A3; A1 जिष्णुग्रामैः.
194.
--1) Thus corr. by later hand from A1 ॰पारं.
--2) Over हासपुरं A2 from A1 तर्तुं.
--3) Thus G sec. manu; A रविप्रभाः.
199
--1) Thus corr. by later hand from A1 हस्ताद्रो॰.
203.
--1) The words from चतुर्भिर॰ to सहस्राणि in the following verse have been omitted by A1 and supplied by A3 in margin.
205.
--1) Thus A1; A3 पार्थिवो.
203.
--1) Thus A3; A1 ॰करं तथा.
[page 51]
राज्ञी कमलवत्य1स्य कमलाहट्टकारिणी । करात_4_0208कख
राजतम् त्रिपुलाकारं कमालाकेशवं व्यधात् ॥ करात_4_0208गघ
अमात्यो मित्रशर्मापि चक्रे मित्रेश्वरं हरम् । करात_4_0209कख
श्रीकय्यस्वामिनं चक्रे लाटः कय्याभिधो नृपः ॥ करात_4_0209गघ
श्रीमान्कय्यविहारोपि तेनैव विदधेद्भुतः । करात_4_0210कख
भिक्षुः सर्वज्ञमित्रोभूत्क्रमाद्यत्र जिनोपमः ॥ करात_4_0210गघ
तुःखार1श्चङ्कुणश्चक्रे स चङ्कुणविहारकृत् । करात_4_0211कख
भूपचित्तोन्नतं स्तूपं जिनान्हेममयांस्तथा ॥ करात_4_0211गघ
ईशानदेव्या तत्पत्न्या खाताम्बु प्रतिपादितम् । करात_4_0212कख
सुधारसमि1व स्वच्छमारोग्याधायि रोगिणाम् ॥ करात_4_0212गघ
ललितादित्य1भूभर्तुर्वल्लभा चक्रमर्दिका । करात_4_0213कख
सहस्राण्योकसां सप्त तत्र चक्रपुरं व्यधात् ॥ करात_4_0213गघ
आचार्यो भप्पटो1 नाम विदधे भप्पटेश्वरम् । करात_4_0214कख
अन्येपि रक्छटेशा2द्या बहवो बहुभिः कृताः ॥ करात_4_0214गघ
अधिष्ठानान्तरेप्यत्र चङ्कुणेनाप्यमन्त्रिणा । करात_4_0215कख
सचैत्यः सुकृतोदारो विहारो निरमीयत ॥ करात_4_0215गघ
भिषगीशानचन्द्राख्यः स्यालश्चङ्कुणमन्त्रिणः । करात_4_0216कख
विहारमकरोल्लब्ध्वा तक्षकानुग्रहाच्छ्रियम् ॥ करात_4_0216गघ
एवं हेममयीमुर्वीं स कुर्वन्नुर्वरा1पतिः । करात_4_0217कख
गुणैरौदार्यशौर्याद्यैर्मघवानमलङ्घयत् ॥ करात_4_0217गघ
हेलयापि विनिर्यान्ती वक्त्राद्वसुमतीपतेः । करात_4_0218कख
न कदाचन तस्याज्ञा देवैरप्युदलङ्घ्यत ॥ करात_4_0218गघ
तथाहि पूर्वपाथोधेस्तटे सकटको वसन् । करात_4_0219कख
आनीयन्तां कपित्थानीत्यादिदेश स जातु चित् ॥ करात_4_0219गघ
किंकर्तव्यतयान्धेषु2 पुरोगेषु स्थितेष्वथ । करात_4_0220कख
उपानयत्3कपित्थानि द्विव्यः कोपि पुमान्पुरः ॥ करात_4_0220गघ
अग्रादु1पायनं गृह्णन्कृतसंज्ञो भ्रुवा प्रभोः । करात_4_0221कख
कस्य त्वमिति पप्रच्छ प्रतीहारः प्रसृत्य तम् ॥ करात_4_0221गघ
सोभ्यधात्तं कपित्थानि दत्त्वा राज्ञः । करात_4_0222कख
प्रहितोद्य महेन्द्रेण नन्दनोद्यानपालकः ॥ करात_4_0222गघ
रहो महेन्द्रसंदिष्टं वक्तव्यं किंचिदस्ति मे । करात_4_0223कख
इति श्रुत्वा प्रतीहारं सभां चक्रे स निर्जनाम् ॥ करात_4_0223गघ
ततो दिव्यः पुमानूचे शक्रस्त्वां वक्ति भूपते । करात_4_0224कख
क्षन्तव्यं पथ्यमप्येतत्सौजन्यान्निष्ठुरं वचः ॥ करात_4_0224गघ
तुर्ये युगेपि भूपाल दिक्पाला अपि ते वयम् । करात_4_0225कख
विभृमो यत्प्रणम्याज्ञां श्रूयतां तत्र कारणम् ॥ करात_4_0225गघ
पुरा ग्राम1गृहस्थस्य कस्यचित्पृथुसंपदः । करात_4_0226कख
जन्मान्तरे कर्मकरो हालिकोभूद्भवान्किल ॥ करात_4_0226गघ
एकदा तस्य ते ग्रीष्मे वाहयित्वा महावृषान् । करात_4_0227कख
श्रान्तस्य निर्जलेरण्ये क्षीणप्रायमभूदहः ॥ करात_4_0227गघ
ततः स्वाभिगृहात्क्षुत्तृट्खिन्नस्य भवतोन्तिकम् । करात_4_0228कख
वारिकुम्भीमपूपं च गृहीत्वा कश्चिदाययौ । करात_4_0228गघ
निर्धौतपाणिपादस्त्वं भोक्तुं स्ंप्रस्तुतस्ततः ॥ करात_4_0229कख
विप्रं कण्ठगतप्राणमपश्यः पुरतोतिथिम् ॥ करात_4_0229गघ
स त्वामवोचन्मा भुङ्क्ष्व1 दुर्भिक्षोपहतस्य मे । करात_4_0230कख
कण्ठे यियासवः प्राणा वर्तन्ते भोजनं विना ॥ करात_4_0230गघ
वारितः पार्श्वगेनापि तस्मै त्वं प्रीतिपूर्वकम् । करात_4_0231कख
पूपार्धं वारिकुम्भीं च प्रादाः प्रियमुदीरयन् ॥ करात_4_0231गघ
पात्रे प्रसन्नचित्तस्य काले दानेन तेन ते । करात_4_0232कख
अखण्डितानामाज्ञानां शतमासीत्त्रिविष्टपे ॥ करात_4_0232गघ
तेन वारिप्रदानेन वाञ्छामात्रेपि दर्शिते । करात_4_0233कख
प्रादुर्भवन्ति सुस्वादा नद्यो मरुपथेष्वपि ॥ करात_4_0233गघ
सत्क्षेत्रप्रतिपादितः1 प्रियवचोबद्धालवालावलिर्निर्दोषेण मनःप्रसादपयसा निष्पन्नसेकक्रियः । करात_4_0234कख
1दातुस्तत्तदभीप्सितं किल फलन्कालेतिबालोप्यसौ रजन्दानमहीरुहो विजयते कल्पद्रुमादीनपि ॥ करात_4_0234गघ
208.
--1) Thus A1; A3 कमलदेव्य॰.
211.
--1) A1 तु X खार॰.
--2) Thus corr. by A3 from A1 सुधासरमिव.
213.
--1) Thus A3; A1 वल्लभादित्य॰. G R copy both readings, Edd. follow A3.
214.
--1) Emended with Edd.; A भपटो.
--2) Thus A1; A3 कर्कदेशा॰.
217.
--1) Thus corr. by A3 from A1 उर्वरी॰.
220.
--1) A1; A2 ॰यार्तेषु.
--2) Thus corr. by A3 from A1 ॰नयन्कपि॰.
221.
--1) A4 gloss राज्ञोग्रे इत्यर्थः.
226.
--1) Thus corr. by later hand from A1 ग्रामे.
230.
--1) Thus A3; A1 भुङ्क्ता(for भुङ्क्थाः ?).
234.
--1) A3 ॰प्रतिरोपितः.
--2) A3 दत्ते तत्तदभीप्सितं किल फलं काले इत्यन्यादर्शे.
[page 52]
अल्पावशेषास्तास्त्वद्य सन्त्याज्ञास्तव भूपते । करात_4_0235कख
वचोलङ्घ्यं क्षपयतो यत्र तत्राविचारतः ॥ करात_4_0235गघ
अपि चेतरभू1पालसुलभं महतः सतः । करात_4_0236कख
कस्माद्विचारशून्यत्वं तवापि हृदि रोहति ॥ करात_4_0236गघ
दिनानि कतिचिद्यानि कश्मीरेषु घनागमे । करात_4_0237कख
जायन्ते तानि पूर्वाब्धौ फलानि शिशिरे कुतः ॥ करात_4_0237गघ
विगाहसे दिशं यां यां तत्र तत्रैव तत्पतेः1 । करात_4_0238कख
त्वदाज्ञाग्रहणे यत्नः पूर्वदानप्रभावतः ॥ करात_4_0238गघ
आशां श्रितस्य माहेन्द्रीमाज्ञा स्वल्पापि तेधुना । करात_4_0239कख
गृहीता कथमप्येषा शक्रेणाभग्नशक्तिना ॥ करात_4_0239गघ
विना प्रयोजनं मुख्यं तस्मादाज्ञास्त्वया1 क्वचित् । करात_4_0240कख
नैवमेव पुनर्देया विरलाः सन्ति सा यतः ॥ करात_4_0240गघ
इत्युक्त्वान्तर्हिते तस्मिन्भूपालो विपुलाशयः । करात_4_0241कख
चिन्तयन्दानमाहात्म्यं परं विस्मयमाययौ ॥ करात_4_0241गघ
तत्ः प्रभृति तादृक्षयोग्यार्थप्राप्तिलालसः । करात_4_0242कख
परिहासपुरे चक्रे स्थिरां गुर्वीं स पर्विणीम् ॥ करात_4_0242गघ
सहस्रभक्तमित्येवं प्रख्यातायां सदक्षिणम् । करात_4_0243कख
लक्षमेकोत्तरं भक्तपात्राणां यत्र दीयते ॥ करात_4_0243गघ
अभिप्रायेण तेनैव पत्तनान्यूषरेषु सः । करात_4_0244कख
चक्रे यद्येषु तृष्णार्तः कश्चिज्जातु पिबेदपः ॥ करात_4_0244गघ
संजग्राह स देशेभ्यस्तांस्तानन्तरविन्नरान् । करात_4_0245कख
विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः ॥ करात_4_0245गघ
तेन कङ्कणवर्षस्य रससिद्धस्य सोदरः । करात_4_0246कख
चङ्कुणो नाम भुःखार1देशान्नी2तो गुणोन्नतः ॥ करात_4_0246गघ
स रसेन समातन्वन्कोशे बहुसुवर्णताम् । करात_4_0247कख
पद्माकर इवाब्जस्य भूभृतोभूच्छुभावहः ॥ करात_4_0247गघ
रुद्धः पञ्चनदे जातु दुस्तरैः सिन्धुसंगमैः । करात_4_0248कख
तटे स्तम्भित1सैन्योभूद्राजा चिन्तापरः क्षणम् ॥ करात_4_0248गघ
ततोम्बुतरणोपायं सरिन्नीरं ससैनिकः । करात_4_0249कख
अगाधेम्भसि रोधःस्थश्चङ्कुणो मणिमक्षिपत् ॥ करात_4_0249गघ
तत्प्रभावाद्द्विधाभूतं सरिन्नीरं ससैनिकः । करात_4_0250कख
उत्तीर्णो नृपतिस्तूर्णं परं पारं समासदत् ॥ करात_4_0250गघ
मणिमन्थेन मणिना चङ्कुणोप्याचकर्ष तम् । करात_4_0251कख
सलिलं प्रागवस्थं च क्षणेन सरितामभूत् ॥ करात_4_0251गघ
परिभाव्या1द्भुतं तत्स प्रशंसामुखराननः । करात_4_0252कख
प्रणयाच्चङ्कुणं राजा मणियुग्ममयाचत ॥ करात_4_0252गघ
स तमाह स्म विहसन्कर्मेमौ कुरुते मणी । करात_4_0253कख
योग्यौ तस्य का शोभा विविधोत्कृष्टवस्तुषु1 ॥ करात_4_0253गघ
सामान्येष्वेव लभते सोत्कर्षं वस्तु संप्रथाम् । करात_4_0254कख
महत्सु तस्य का शोभा विविधोत्कृष्टवस्तुषु1 ॥ करात_4_0254गघ
प्रस्यन्दनं शिशिमणेर्ग1णयन्ति तावद्यावत्स्थितो जलनिधेः पुलिनैकदेशे । करात_4_0255कख
2 स्वीक्रियते यदि तेन3 ततस्तदास्य स्यन्दः4 स्फुरन्नपि न तत्सलिले विभाव्यः3 ॥ करात_4_0255गघ
इत्युक्त्वा विरते तस्मिन्राजा सस्मितमब्रवीत् । करात_4_0256कख
संभावयसि किं रत्नमाभ्यामभ्यधिकं मम ॥ करात_4_0256गघ
अतो1धिकतरं यद्वा किंचित्त्वं2 माम् पश्यसि । करात_4_0257कख
तदादाय प्रयच्छेदं निष्क्रयेण मणिद्वयम् ॥ करात_4_0257गघ
ततो महान्प्रसादोयमित्युक्त्वा चङ्कुणोब्रवीत् । करात_4_0258कख
स्वायत्ते स्वामिनो रत्ने मह्यमिष्टं तु दीयताम् ॥ करात_4_0258गघ
गजस्कन्धेधिरोप्यैतम्मागधेभ्यो यदाहृतम् । करात_4_0259कख
दत्त्वा सुगत1बिम्बं तज्जनोयमनुगृह्यताम् ॥ करात_4_0259गघ
सलिकोत्तरणोपायो मणी देवेन गृह्यताम्1 । करात_4_0260कख
संसारोत्तरणोपायः सुगतो मह्यमर्प्यताम् ॥ करात_4_0260गघ
236.
--1) Thus A3; A1 चेतसि भूपाल सु॰.
238.
--1) A4 gloss तद्दिक्पालस्य.
240.
--1) Thus A3; A1 ॰दाञ्जा त्वया.
246.
--1) A भु X3 ख्रर॰.
--2) Thus corr. by A3 from A1 ॰देशानीतो.
248.
--1) Thus A1; A3 स्तिमित॰.
252.
--1) A3 प्रतिभाव्या॰.
254.
--1) A3 ॰त्कृष्टभूमिषु.
255.
--1) A3 gloss चन्द्रकान्तस्य.
--2) A3 gloss शशिमणिः.
--3) A3 gloss जलनिधिना.
--4) Thus corr. by A3 from A1 स्यन्दं.
--5) Thus corr. by A3 from A1 वभाव्यः.
257.
--1) Thus A3; A1 ततो.
--2) Thus A1; A3 in margin कोशे त्वं.
259.
--1) A3 gloss बुद्ध.
260.
--1) A2 gloss मणी एव संसारतरणोपाय इत्यारोपः । अत एव गुqह्यतामित्येकवचनान्तं क्रियापदम् मणी एव संसारतरणोपायस्त्व्यया गृह्यतामित्यन्वयः.
[page 53]
इति तेनार्थितो युक्त्या जिनबिम्बं ददौ नृपः । करात_4_0261कख
वाग्मिनां कस्य सामर्थ्यं परिपन्थयितुं वचः ॥ करात_4_0261गघ
स्वविहारेथ भगवान्स तेन विनिवेशितः । करात_4_0262कख
कपिशाभिः सकाषाय इव यो भाति कान्तिभिः ॥ करात_4_0262गघ
दृश्यतेद्यापि कटकैरायसैः परिवेष्टितः । करात_4_0263कख
गजस्कन्ध1निबद्धस्य सूचको2 यस्य विष्टरः ॥ करात_4_0263गघ
अभिप्रायानुसारेण प्रकटीकुरुते प्रियम् । करात_4_0264कख
अहो महाप्रभावाणां भूपतीनां वसुंधरा ॥ करात_4_0264गघ
अशिक्षितं कदाचित्स स्वयं दमयितुं हयम् । करात_4_0265कख
निनायारण्यमेकाकी हयविद्याविशारदः ॥ करात_4_0265गघ
दूरान्निर्मानुषे तत्र ललनां ललिताकृतिम् । करात_4_0266कख
एकां ददर्श गायन्तीम् नृत्यन्तीमपरामपि ॥ करात_4_0266गघ
क्षणाच्च ते समापय्य गीतनृत्ते मृगीदृशौ । करात_4_0267कख
प्रणम्य किंचिद्गच्छन्त्यावपश्यद्दमयन्हयम् ॥ करात_4_0267गघ
तुरगं तं समारुह्य तत्रागच्छद्दिने दिने । करात_4_0268कख
दृष्ट्वा तथैव ते कान्ते गत्वापृच्छत्सविस्मयः ॥ करात_4_0268गघ
तमूचतुस्ते नर्तक्यावाचां देव1गृहाश्रिते । करात_4_0269कख
यः शूरवर्धमानोयं ग्रामस्तत्रावयोर्गृहम् ॥ करात_4_0269गघ
इहत्यजीवनभुजां मातॄणामुपदेशतः । करात_4_0270कख
अस्मत्कुलेन1 नियतं नृत्तमत्र2 विधीयते ॥ करात_4_0270गघ
रूढिः परंपरायाता सेयमस्मद्गृहे स्थिता । करात_4_0271कख
आवामन्योपि वा नात्र निमित्तं ज्ञातुमीश्वरः ॥ करात_4_0271गघ
एवं वचस्तयोः श्रुत्वा नृपोन्येद्युः सविस्मयः । करात_4_0272कख
तदुक्त्या1 मेदिनीं कृत्स्नां2 कारुभिर्निरदारयत् ॥ करात_4_0272गघ
दूरं1 निर्हृतमृद्भिस्तैरथाद्राक्षीन्निवेदितम् । करात_4_0273कख
नृपतिः पिहितद्वारं जीर्णं देवगृहद्वयम् ॥ करात_4_0273गघ
उद्घाटिताररिर्वर्णैः1 पीठोत्कीर्णैर्निवेदितौ । करात_4_0274कख
अपश्यत्केशवौ तत्र रामलक्ष्मणनिर्मितौ ॥ करात_4_0274गघ
परिहासहरेः पार्श्वे पृथक्कृत्वा शिलागृहम् । करात_4_0275कख
स रामस्वामिनः श्रीमान्प्रतिष्ठाकर्म निर्ममे ॥ करात_4_0275गघ
देवोपि लक्ष्मणस्वामी तथैवाभ्यर्थ्य पार्थिवम् । करात_4_0276कख
चक्रमर्गिकया चक्रेश्वरपार्श्वे निवेशितः ॥ करात_4_0276गघ
दिग्जये पुरुषः कश्चिद्वृत्तप्रत्यग्रनिग्रहः । करात_4_0277कख
अग्रे न्यक्षिपदात्मानं गजारूढस्य भूभुजः ॥ करात_4_0277गघ
तं कृत्तपाणिघ्राणादिब्रणैः शोणितवर्षिणम् । करात_4_0278कख
त्राणार्थिनं कारुणिकः स्वोदन्तं पृष्टवान्नृपः ॥ करात_4_0278गघ
स तस्मै सिकतासिन्धुसविधस्थस्य भूपतेः । करात_4_0279कख
प्रख्यातमूचे सचिवमात्मानं1 हितकारिणम् ॥ करात_4_0279गघ
प्रणतिर्ललितादित्यनृपतेः क्रियतामिति । करात_4_0280कख
1हितं कथयतः स्वस्य निग्रहं च ततो नृपात् ॥ युग्मम् ॥ करात_4_0280गघ
प्रतिजज्ञे च भूपेन ततस्तत्स्वामिनिग्रहः । करात_4_0281कख
रूढव्रणोगदंकारैः स चाकार्यत सत्कृतैः ॥ करात_4_0281गघ
ततो विहितयात्रं तं स मन्त्री कृतसत्क्रियः । करात_4_0282कख
कदाचिदेवमवदद्विहने1 जगतीभुजम् ॥ करात_4_0282गघ
एवंविधस्य कायस्य राजन्यत्परिरक्षणम् । करात_4_0283कख
तत्र वैरविशुद्ध्याशा विडम्बयति गामियम् ॥ करात_4_0283गघ
बाष्पैर्जलाञ्जलिं दत्त्वा दुःखाय च सुखाय च । करात_4_0284कख
कृतकृत्यो ध्रुवं जह्मा1मवमानहतानसून् ॥ करात_4_0284गघ
अपकृत्याधिकं शत्रोरपकारं जयेन्मितम् । करात_4_0285कख
गम्भीरं प्रतिनद्येव निनादं नदतो गिरिः ॥ करात_4_0285गघ
इतो मासैस्त्रिभिर्गम्या भूः प्राप्या त्वरितं कथम् । करात_4_0286कख
यदा वा प्राप्यते वैरी तदा तत्रैव किं वसेत् ॥ करात_4_0286गघ
मासार्धलङ्घ्यं पन्थानं तस्मादुपदिशामि ते । करात_4_0287कख
गृहीता स1 जलं गम्यश्चमूनां किं तु निर्जलः ॥ करात_4_0287गघ
तद्भूमिजा बन्धवो मे न वक्ष्यन्ति तवदागमम् । करात_4_0288कख
सामात्यान्तःपुरो राजा छद्मनानेन गृह्यते ॥ करात_4_0288गघ
231.
--1) Thus corr. by A3 from A1 यस्य.
263.
--1) Thus emended with Edd. A1 ॰स्कन्द॰.
--2) Thus A1; A3 सूचकैर्यस्य.
270.
--1)
--2) A4 glosses अस्मत्कुलजेन and देवगृहे.
272.
--1) Thus corr. by A1 from तदुक्तौ; A3 ॰क्तां.
--2) Thus A3; A1 कृच्छ्रां.
273.
--1) Thus A1; altered by later hand to दूरनि.
274.
--1) A1 gloss अक्षरैः.
279.
--1) Thus corr. by A3v from A1 ॰नाख्यातं.
280.
--1) A4 gloss ललितादित्याय प्रणमं कुर्विति मदुक्तं हितमहितं श्रुत्वा तेन राज्ञा मम कर्णनासादयोवयवाः कृत्ताः.
282.
--1) Thus A3; A1 ॰द्विजेन.
284.
--1) Thus A3; A1 जह्नाद॰.
287.
--1) A3 gloss पन्थाः.
[page 54]
इत्युक्त्वा सोकरोत्तस्य प्रवेशं बालुकार्णवे । करात_4_0289कख
पक्षे क्षीणे च कटको निस्तोयः समपद्यत ॥ करात_4_0289गघ
तत्राप्यहानि द्वित्राणि वहन्नेवाभवन्नृपः । करात_4_0290कख
तृणार्तं वीक्ष्य सैन्यं च मन्त्रिणं तमभाषत ॥ करात_4_0290गघ
उक्तकालाधिका यावद्वासरा गमिताः पथि । करात_4_0291कख
मुमूर्षु तृष्णया सैन्यम् तदध्वा शिष्यते कियान् ॥ करात_4_0291गघ
ततो विहस्य सोवादीज्जिगीषो शेषमध्वनः । करात_4_0292कख
किं पृच्छत्यरिराष्ट्रस्य यमराष्ट्रस्य वा भवान् ॥ करात_4_0292गघ
त्वं हि स्वामिहितायैव समुपेक्ष्य स्वजीवितम् । करात_4_0293कख
मृत्युवक्त्रं सकटको मया युक्त्या प्रविशितः ॥ करात_4_0293गघ
नेदं मरुमंहीमात्रं भीमोयं बालुकार्णवः । करात_4_0294कख
नाम्भोत्र लभ्यते क्वापि कस्त्राता तेद्य भूपते ॥ करात_4_0294गघ
श्रुत्वेति पृतना कृत्स्ना समभूद्वीतसौष्ठवा । करात_4_0295कख
करकाभ्रं1शितफला स्तम्भशेषेव शालिभूः ॥ करात_4_0295गघ
संत्यक्तजीविताशानां भीरूणां क्रन्दितध्वनिम् । करात_4_0296कख
भुजमुद्यम्य शमयंस्ततो नृपतिरब्रवीत् ॥ करात_4_0296गघ
अमात्य तव कृत्येन प्रीताः स्वामिहितैषिणः । करात_4_0297कख
मरावप्यत्र शीतार्ता इव रोमाञ्चिता वयम् ॥ करात_4_0297गघ
अभेद्यसारे मयि तु व्यक्तमेवंविधोपि ते1 । करात_4_0298कख
प्रयासः2 कुण्ठतां यातो लोहं वज्रमणाविव ॥ करात_4_0298गघ
मणिभ्रमाद्वह्नि1कणं गृह्णन्दग्धा इवाङ्गुलीः । करात_4_0299कख
त्वं मिथ्यावयवांल्लूनानद्य शोचिष्यसि ध्रुवम् ॥ करात_4_0299गघ
निदेशेनै1व मे पश्य पयः सूतेद्य मेदिनी । करात_4_0300कख
रसितेनाम्बुवाहस्य रत्नं वैडूर्यभूरिव ॥ करात_4_0300गघ
इत्युक्त्वा सोम्बु निष्क्रष्टुं कुन्तेनोर्वीं व्यदारयत् । करात_4_0301कख
उज्जिहीर्षुर्वितस्ताम्भः शूलेनेव त्रिलोचनः ॥ करात_4_0301गघ
अथोज्जगाम पाताललक्ष्मीलीलस्मितच्छविः । करात_4_0302कख
रसातलात्सरित्साकं सैन्यानां जीविताशया ॥ करात_4_0302गघ
तस्य सेनाचराणां सा क्लमं चिच्छेद वाहिनी । करात_4_0303कख
वृथाव्ययीकृताङ्गस्य मन्त्रिणस्तस्य चेप्सितम् ॥ करात_4_0303गघ
लूनाङ्गोमङ्गलाशंसी स मन्त्री विफलश्रमः । करात_4_0304कख
स्वस्य भर्तुर्विवेशादौ नगरीमन्तक्रस्त1तः ॥ करात_4_0304गघ
राञ्जापि कुटिलाचारो निगृह्य स महीपतिः । करात_4_0305कख
निजस्य मन्त्रिणस्तस्य तुल्यावस्थो व्यधीयत ॥ करात_4_0305गघ
यथोपयोगं तेनैव स्थाने स्थाने प्रवर्तितः । करात_4_0306कख
अद्यापि कुन्तवाहिन्यः प्रवहन्त्युत्तरापथे ॥ करात_4_0306गघ
सहस्रशः संभवन्तोप्यपरे भुवनाद्भुताः । करात_4_0307कख
अतिप्रसङ्गभङ्गेन तद्वृत्तान्ता न दर्शिताः ॥ करात_4_0307गघ
यन्निःशब्दजला घनाश्मपरुषे देशेतिघोरारवा यच्चाच्छाः समये पयोदमलिने कालुष्यसंदूषिताः । करात_4_0308कख
दृश्यन्ते कुलनिम्नगा अपि परं दिग्देश1कालाविमौ तत्सत्यं महतामपि स्वसदृशाचारप्रवृत्तिप्रदौ ॥ करात_4_0308गघ
कलेर्वायं प्रभावः स्यान्नरनाथासनस्य वा । करात_4_0309कख
यत्सोपिo भीमकलुषाः प्रवृत्तीः समदर्शयत् ॥ युग्मम्॥ करात_4_0309गघ
अवरोधसखो राजा परिहासपुरे स्थितः । करात_4_0310कख
स जातु मदिराक्षीव सचिवानेवमन्वशात् ॥ करात_4_0310गघ
कृतं प्रवरसेनेन यदेतत्प्रवरं पुरम् । करात_4_0311कख
तन्निर्दहथ मन्यध्वे मत्पुरस्येव1 चेच्छ्रियम् ॥ करात_4_0311गघ
घोरामलङ्घिताज्ञस्य श्रुत्वेत्याज्ञां महीपतेः । करात_4_0312कख
गत्वाश्व1घासकूटानि तेदहन्वातुलानके । करात_4_0312गघ
हर्म्याग्राद्वीक्षमाणस्तद्वह्निज्वालोज्ज्वलाननः । करात_4_0313कख
उल्कामुख इवाभूत्स हर्षाट्टहाससितोत्कटः ॥ करात_4_0313गघ
द्वेषादिवैकृतवतः प्रतिभासतेन्यो मिथ्यैव चित्रमधिको विशदात्मनोपि । करात_4_0314कख
चन्द्रादि पश्यति पुरो द्विगुणं प्रकृत्या तेजोमयं तिमिरदोषहतं हि चक्षुः ॥ करात_4_0314गघ
295.
--1) A3 gloss दुष्टवर्षणं.
298.
--1) Thus corr. by A3; A2 ॰मेवोविधोपि तु.
--2) Thus A3; A1 प्रयोगः.
299.
--1) Thus corr. by A3 from A2 वज्जकणं.
300.
--1) Thus Edd. and G sec. manu; A R and G prima manu दिनेशेनैव.
304.
--1) A4 gloss ललितादित्य एव यमः.
308.
--1) Thus corr. by A2 from A1 धिग्देश॰; A2 gloss दिशि देशः दिग्देशः स च कालश्च तौ.
311.
--1) Thus A1; A3 मत्पुरस्यैव.
312.
--1) Thus corr. by A3 from A1 गत्वाशुघास॰.
[page 55]
नैवं चेदेकमपि तत्पुरं प्रवरभूपतेः । करात_4_0315कख
असख्यपुरनिर्माता स विवेदाधिकं कुतः ॥ युग्मम्॥ करात_4_0315गघ
क्षीणक्षैव्योथ निर्ध्याय नगरप्लोषकिल्विषम् । करात_4_0316कख
उष्णनिःश्वाससुहृदा पस्पर्शेनुशयाग्निना ॥ करात_4_0316गघ
नत्कुर्वतेन्तःसुषिरा1 गूढं2 येनातनुक्षयम्3 । करात_4_0317कख
दह्यन्ते4 जीर्णतरवः कोटरस्थानला इव ॥ करात_4_0317गघ
प्रातस्तमथ शोचन्तं सदुःखं वीक्ष्य मन्त्रिणः । करात_4_0318कख
चिन्तानिवर्तनायोचुः पुरप्लोषं मृषैव तत् ॥ करात_4_0318गघ
श्रुतेप्रनष्टे नगरे निःशोकोभून्महीपतिः । करात_4_0319कख
स्वप्रान्तर्हारिते पुत्रे प्रबुद्धोग्र इव स्थिते ॥ करात_4_0319गघ
कार्यं न जातु तद्वाक्यं यत्क्षीवेन मयोच्यते । करात_4_0320कख
तान्युक्तकारिणोमात्यान्प्रशंसन्निति सोब्रवीत् ॥ करात_4_0320गघ
प्रियमनुचितं क्ष्मापण्यस्त्रीक्षणप्रभुरीश्वरो रमयति यतो धिक्तान्भृत्यान्स्ववृत्तिसुखार्थिनः । करात_4_0321कख
नृपमपथगं पान्ति प्रानानुपेक्ष्य निजामपि प्रसभमिह ये तैः पूतेयं महात्मभिरुर्वरी ॥ करात_4_0321गघ
अतीन्द्रमपि माहात्म्यं राज्ञस्तस्याध्तिष्ठतः । करात_4_0322कख
अयमन्योपि दोषोभूदितरक्षितिपोचितः ॥ करात_4_0322गघ
दत्त्वापि यत्स मध्यस्थं श्रीपरीहासकेशवम् । करात_4_0323कख
जघान तीक्ष्णपुरुषैस्त्रिग्राम्यां गौडपार्थिवम् ॥ करात_4_0323गघ
गौडोपजीविनामासीत्सत्त्वमत्यद्भुतं तदा । करात_4_0324कख
जहुर्ये जीवितं धीराः परोक्षस्य प्रभोः कृते ॥ करात_4_0324गघ
शारदादर्शनमिषात्कश्मीरान्संप्रविश्य ते । करात_4_0325कख
मध्यस्थदेवावसथं संहताः समवेष्टयन् ॥ करात_4_0325गघ
दिगन्तरस्थे भूपाले प्रविवेक्षूनवेक्ष्य तान् । करात_4_0326कख
परिहासहरिं चक्रुः पूजकाः पिहिताaरिम् । करात_4_0326गघ
ते रामस्वामिनं प्राप्य राजतं विक्रमोर्जिताः । करात_4_0327कख
परिहासहरिभ्रान्त्या चक्रुरुत्पाद्य रेणुशः ॥ करात_4_0327गघ
तिलम् तिलं तं कृत्वा च चिक्षिपुर्दिक्षु सर्वतः । करात_4_0328कख
नगरान्निर्गतैः सैन्यैर्हन्यमानाः पदे पदे ॥ करात_4_0328गघ
श्यामला रक्तसंसिक्तास्तेपतन्निहता भुवि । करात_4_0329कख
अञ्जनाद्रिदृषत्खण्डा धातुस्यन्दोज्ज्वला इव ॥ करात_4_0329गघ
तदीयरुधिरासारैः समभूदुज्ज्वलीकृता । करात_4_0330कख
स्वामिभक्तिरसामान्या धन्या चेयं वसुंधरा ॥ करात_4_0330गघ
वज्राद्वज्रकृतं भयं विरमति श्रीः पद्मरागाद्भवेन्नानाकारमपि प्रशसम्यति विषं गारुत्मतादश्मनः । करात_4_0331कख
एकैकं क्रियते प्रभावनियमात्कर्मेति1 रत्नैः परं पुंरत्नैः पुनरप्र2मेयमहिमोन्नद्धरिन किं साध्यते ॥ करात_4_0331गघ
क्वदीर्घकाललङ्घ्योध्वा शान्ते भक्तिः क्व च प्रभौ । करात_4_0332कख
विधातुरप्यसाध्यं तद्यद्गौडैर्विहितं तदा ॥ करात_4_0332गघ
लोकोत्तर1स्वामिभक्तिप्रभावाणि पदे पदे । करात_4_0333कख
तादृशानि तदाभूवन्भृत्यरत्नानि भूभृताम् । करात_4_0333गघ
राज्ञः प्रियो रक्षितोभूद्गौडराक्षसविप्लवे । करात_4_0334कख
रामस्वाम्युपहारेण श्रीपरीहासकेशवः ॥ करात_4_0334गघ
अद्यापि दृश्यते शून्यं रामस्वामिपुरास्पदम् । करात_4_0335कख
ब्रह्माण्डं गौडवीराणां सनाथम् यशसा पुनः ॥ करात_4_0335गघ
एवं नानाविधोदन्तैर्वासराः क्ष्मापतेर्ययुः । करात_4_0336कख
विरलाः स्वपुरे तस्य भूयांसस्तु दिगन्तरे ॥ करात_4_0336गघ
अनन्याक्रा1न्तपृथिवीसमालोकनकौतुकी । करात_4_0337कख
अपारं प्रविवेशाथ पुनरेवोत्तरापथम् ॥ करात_4_0337गघ
कर्तुं प्रभावजिज्ञासां प्रहितैर्धनदादिभिः । करात_4_0338कख
नैरृतैः सह वृत्तान्तास्तस्य ते ते तदाभवमन् ॥ करात_4_0338गघ
नाद्यापि या भुवो दृष्टा जाने भानुकरैरपि । करात_4_0339कख
राज्ञस्तस्य बभूवाज्ञा तत्र1 स्वैरविहारिणी ॥ करात_4_0339गघ
चिरमज्ञातवृत्तान्तैर्मन्त्रिभिः प्रहितस्तनः । करात_4_0340कख
प्रत्यावृत्तस्तस्य पार्श्वाद्दूतस्तानेवमुक्तवान् ॥ करात_4_0340गघ
327.
--1) A3 gloss अन्तश्छिद्राः.
--2) A3 gloss मध्ये एव.
--3) A3 gloss क्रियाविशेषणम्.
--4) A3 gloss कर्मकर्तरि लकारः स्वयमेव दह्यन्ते । अन्तश्छिद्राः पुरुषास्तत्कार्यं कुर्वते । येन कार्येण अतनुक्षयं यथा भवति तथा स्वयमेव दह्यन्ते । यथा कोटस्थाग्रयस्तरवस्वयमेव गूढं अन्तरेव दह्यन्ते ॥.
331.
--1) Thus corr. by A3 from A1 कर्माति॰.
--2) Thus corr. by A3 from A1 परम॰.
333.
--1) र supplied by A3.
337.
--1) Thus corr. A3 from A1 अनन्यक्रा॰.
339.
A3 तासु.
[page 56]
इत्यादिशति वः स्वामी कोयम् मोहो भवादृशाम् । करात_4_0341कख
क्ष्मामिमाम् मे प्रविष्ठस्य प्र1तीक्षध्वे यदागमम् ॥ करात_4_0341गघ
नवं नवं प्रतिदिनं संत्यज्य विजयार्जनम् । करात_4_0342कख
स्वराष्ट्रं संप्रविष्टस्य किं कार्यं माम् पश्यथ ॥ करात_4_0342गघ
विनिर्गतानां स्वभुवः सरितां सलिलाकरः । करात_4_0343कख
न निर्व्याज1जिगीषूणां दृश्यते ह्यवधिः क्वचित् ॥ करात_4_0343गघ
तस्मादाचारसारं वो वक्ष्ये स्वविषयोचितम् । करात_4_0344कख
राज्यं तदनुसारेण निर्विघ्नं कुरुतानघाः ॥ करात_4_0344गघ
अत्रस्थैः सर्वदा स्वभेदः प्रभविष्णुभिः । करात_4_0345कख
चार्वाकाणामिवैषां हि भयं न परलोकतः ॥ करात_4_0345गघ
अपराधं विनाप्यत्र दण्ड्या गह्वरवासिनः । करात_4_0346कख
ते हि संभृतवित्ताः स्युर्दुर्भेद्या1 दुर्गसंश्रयाः ॥ करात_4_0346गघ
वर्षोपभोग्यान्यन्नानि क्षेत्रभूसंमिता वृषाः । करात_4_0347कख
ग्राम्याणां नातिरिच्यन्ते यथा कार्यं तथासकृत् ॥ करात_4_0347गघ
श्रधिकीभूतवित्ता हि वत्सरेणैव ते भृशम् । करात_4_0348कख
भवेयुर्डामराः क्रूरा नृपाज्ञातिक्रमक्षमाः ॥ करात_4_0348गघ
वस्त्रं स्त्रियः कुथा भोज्यमलंकारा हया गृहाः । करात_4_0349कख
आसाद्यन्ते यदा जातु ग्रामीणैर्नगरोचिताः ॥ करात_4_0349गघ
मदाद्दुर्गाण्युपेक्ष्यन्ते संरक्ष्याणि यदा नृपैः । करात_4_0350कख
यदा चानन्तरज्ञत्वं तेषां भृत्येषु दृश्यते ॥ करात_4_0350गघ
प्रदेशादेकतो रूढा यदा वृत्तिश्च शस्त्रिणाम् । करात_4_0351कख
अन्योन्योद्वाहसंबन्धैः कायस्थाः संहता यदि ॥ करात_4_0351गघ
कर्मस्थानानि वीक्षन्ते क्ष्मापाः कायस्थवद्यदा । करात_4_0352कख
तदा निःसंशयं ज्ञेयः प्रजाभाग्यविपर्ययः ॥ चक्कलकम्॥ करात_4_0352गघ
चेष्टानुसारेणोन्नीय गूढमाशयसंविदम् । करात_4_0353कख
मयोक्तं हृदये कार्यमन्तरं राजवीजिनाम् ॥ करात_4_0353गघ
प्रत्यासत्तिं मदकरटिनो1 दानगन्धेन वायुर्गर्जोद्भूतिं प्रकटितरुचिश्चञ्जलैवाम्बुदस्य । करात_4_0354कख
चेष्टा स्पष्टं वदति मतिमन्नैपुणोन्नेयतत्त्या जन्तोर्जन्मान्तरपरिचितां निश्चलां चित्तवृत्तिम् ॥ करात_4_0354गघ
पुत्रः कुवलयादित्यो वज्रादित्यश्च मे समौ । करात_4_0355कख
भिन्नशीला तयोर्भ्रात्रोर्धीर्द्विमातुरयोः पुनः ॥ करात_4_0355गघ
ज्यायान्रा1ज्येभिषेक्तव्यः2 स च स्याद्बलवान्यदा । करात_4_0356कख
तस्याज्ञातिक्रमः कार्यो भवद्भिर्नियमात्तदा ॥ करात_4_0356गघ
उत्सृजञ्जीवितं वापि राज्यं वापि स पार्थिवः । करात_4_0357कख
शोचनीयो न केनापि स्मरतेदं वचो मम ॥ करात_4_0357गघ
कार्यः कनीयान्न नृपः प्रमादात्क्रियते यदि । करात_4_0358कख
नोल्लङ्घनीया तस्याज्ञा रक्ष्यश्च विषमोपि सः ॥ करात_4_0358गघ
पौत्रेषु मे कनीयान्यो जयापीडोस्मि दारकः । करात_4_0359कख
पितामहसमो भूया इति वाच्यः स सर्वदा ॥ करात_4_0359गघ
भर्तुर्गृहीतनैराश्याः साभिप्रायां प्रणम्य ताम् । करात_4_0360कख
आनर्चुः प्रश्चिमामाज्ञां ते बाष्पार्धकणत्यजः ॥ करात_4_0360गघ
उवाच चङ्कुणो जातु संनिपत्याखिलाः प्रजाः । करात_4_0361कख
बाष्पैः पतिवियोगाग्नितप्तां सिञ्चन्वसुंधराम् ॥ करात_4_0361गघ
राज्ये कुवलापीडो राजपुत्रोभिषिच्यताम् । करात_4_0362कख
सुगृहीताभिधो राजा गतः स सुकृती दिवम् ॥ करात_4_0362गघ
ससृजे यस्य कृतिनो दैवतैह् कोशवृद्धये । करात_4_0363कख
रससिद्धिरकस्मान्मे यस्मात्सास्तमुपागता ॥ करात_4_0363गघ
दूरस्थोपि हि भूभृत्स भाग्यशक्त्या कयाचन । करात_4_0364कख
कार्याणि घटयन्नासीद्दुर्घटान्यपि हेलया ॥ करात_4_0364गघ
अम्भोजानि घनाघनव्यवहितोप्युल्लाघयत्यंशुमान्दूरस्थोपि पयोधरोतिशिशिरस्पर्शं करोत्यातपम् । करात_4_0365कख
शक्तिः काप्यपरिक्षतास्ति महतां स्वैरं दविष्ठ्यान्यहो यन्माहात्मयवशेन यान्ति घटनां कार्याणि निर्यन्त्रणाम्1 ॥ करात_4_0365गघ
सैकादशदिनान्सप्त मासान्षट्त्रिंशतं समाः । करात_4_0366कख
एवमाह्लाद्य स महीं प्रजाचन्द्रोस्तमाययौ ॥ करात_4_0366गघ
341.
--1) The words from प्रतीक्ष्यध्वे to संप्रविष्टस्य in the following verse have been omitted by A1 and supplied in margin by A3.
343.
--1) Thus corr. by later hand from A1 निर्व्याजं.
346.
--1) Thus A1; altered by later hand to दुर्भेदा which is found in R G.
354.
--1) A3 gloss करटी हस्ती.
356.
--1) A4 gloss कुवलयापीडः.
--2) Emended; A षिक्तव्यः.
365.
--1) Thus corr. by A3 from A1 ॰यन्त्रणम्.
[page 57]
तुषारवर्षैर्वेहलैस्तमकाण्डनिपातिभिः । करात_4_0367कख
आर्याणकाभिधे देशे विपन्नं केचिदूचिरे ॥ करात_4_0367गघ
राजप्रष्टां1 प्रित्ष्ठां स सक्षितुं चिरसंचिताम् । करात_4_0368कख
संकटे क्वापि दहनं प्राविक्षदिति केचन ॥ करात_4_0368गघ
केषांचित्तु मते भूभृद्दवीयस्युत्तरापथे । करात_4_0369कख
सोमर्त्यसुलभां भूमिं प्रविष्टः कटकान्वितः ॥ करात_4_0369गघ
अत्यद्भुतानि कृत्यानि श्रुतान्यस्य यथा किल । करात_4_0370कख
विपत्तिरपि भुयुभर्तुस्तथैवात्यद्भुता श्रुता ॥ करात_4_0370गघ
यातोस्तं द्युमणिः पयोधिसलिलं कैश्चित्प्रविष्टोपरैः संप्राप्तो दहनं गतः किल परैर्लोकान्तरं कीर्त्यते । करात_4_0371कख
जायन्ते महतामहो निरुपमप्रस्थानहेवाकिनां निःसामान्यमहत्त्वयोगपिशुना वार्ता विपत्तावपि ॥ करात_4_0371गघ
ततः कुवलयापीडो भेजे कुवलये1शताम् । करात_4_0372कख
जातः कमलदेव्या यः श्रीमाज्शक्र इवादितेः ॥ करात_4_0372गघ
त्यागेन चक्रे विशदाम् योनुरक्तां नृपश्रियम् । करात_4_0373कख
महोरगस्त्वचमिव स्वभावमलिनामपि ॥ करात_4_0373गघ
भ्रात्रा तुल्यप्रभावेण कंचित्कालं हृतप्रभः । करात_4_0374कख
स हुताशोष्मणाक्रान्तः प्रदीप इव नारुचत् ॥ करात_4_0374गघ
भृङ्गैरिवानुगैर्दानलोभात्पर्यायवृत्तिभिः । करात_4_0375कख
श्रीदुःस्थाभूत्तयोरन्तर्मत्तेभकटयोरिव ॥ करात_4_0375गघ
अथोभयधनादायिभृत्यचक्रिकया1 समम् । करात_4_0376कख
राजा कुवलयापीडो बभञ्जानुजमञ्जसा ॥ करात_4_0376गघ
राज्यं निष्कण्टकं कृत्वा ततः प्राप्तबलो नृपः । करात_4_0377कख
दिग्जयायोर्जितक्रान्तिः सोभूत्संभृतसाधनः ॥ करात_4_0377गघ
एकस्तस्मिन्क्षणे मन्त्री तस्याज्ञामुदलङ्घयत् । करात_4_0378कख
स्मरन्वा तत्पितुर्वाचं भजन्वा दर्पविक्रियाम् ॥ करात_4_0378गघ
प्राप्तायामथ यामिन्यां तल्पे कोपाकुलो नृपः । करात_4_0379कख
तमाज्ञातिक्रमं धायन्न निद्रां क्षणमप्यगात् ॥ करात_4_0379गघ
1वं कृतागसं हन्तुं सस्पृहस्य तदाश्रयात् । करात_4_0380कख
बहवः प्रत्यभासन्त वध्यास्तस्योद्यतक्रुधः ॥ करात_4_0380गघ
विचारशैaल्मथिता तस्य चित्तमहोदधेः । करात_4_0381कख
प्रकोपकालकूटस्य पश्चाच्छमसुधोदगात् ॥ करात_4_0381गघ
दध्यौ सोथ गतक्रोधः प्रवृद्धः प्राणिसंक्षयः । करात_4_0382कख
एतावान्कस्य नु कृते कर्तव्यः प्रत्यभान्मम ॥ करात_4_0382गघ
अकार्याण्यपि पर्याप्य कृत्वापि वृजिनार्जनम् । करात_4_0383कख
विधीयते हितं यस्य स1 देहः कस्य सुस्थिरः ॥ करात_4_0383गघ
कृतघ्नस्यास्य कायस्य हेतोरगलितस्मृतेः । करात_4_0384कख
हन्तव्याः कस्य पन्थानः प्रतिभान्त्यनपायिनः ॥ करात_4_0384गघ
विदन्ति जन्तवो हन्त पश्यमानस्य नात्मनः । करात_4_0385कख
अवस्थां कालसूदेन कृतां तां तां क्षणे क्षणे ॥ करात_4_0385गघ
ह्यः पश्यद्भिरकारणस्मितसितं पाथोजकोशाकृति श्मश्रूद्भेद1कठोरमद्य रभसादुत्तप्तताम्रप्रभम् । करात_4_0386कख
प्रातर्जीर्णवलक्षकेशविकृतं वृद्धाजशीर्षोपमं वक्त्रं नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायुभिः ॥ करात_4_0386गघ
इत्याद्यनित्यताचिन्तादत्तशान्तिसुखादरः । करात_4_0387कख
राज्यं संत्यज्य स वनं प्लक्षप्रस्रवणं1 ययौ ॥ करात_4_0387गघ
गच्छ भद्र वनायैव तपस्याधीयतां मनः । करात_4_0388कख
सापायाः क्षणभङ्गिन्य एवंप्राया विभूतयः ॥ करात_4_0388गघ
तेन संत्यजता राज्यं लिखितेन निजासने । करात_4_0389कख
वैराग्यवासनोत्सेकः श्लोकेनानेन सूचितः ॥ करात_4_0389गघ
अभग्नशमसंवेगलब्धसिद्धिर्नराधिपः । करात_4_0390कख
श्रीपर्वतादावद्यापि भव्यानामेति दृक्पथम् ॥ करात_4_0390गघ
तथा याते पुत्रे मित्रशर्मा1 शुचान्वितः । करात_4_0391कख
वितस्तासिन्धुसम्भेदे सभार्यो जीवितं जहौ । करात_4_0391गघ
राज्यं समां समासार्धां कृत्वा स वसुधाधिपः । करात_4_0392कख
निःश्रेय्तसाप्तिनिःश्रेणीं सुधीः सिद्धिं समासदत् ॥ करात_4_0392गघ
368.
--1) Thus A1; A3 ॰प्रष्ठः.
371.
--1) Thus corr. by A3 from A1 परो॰.
372.
--1) Thus corr. by A2 from A1 भूवलयो॰; A2 adds the gloss को भूमेः वलयः कुवलयः.
376.
--1) A चिक्कि॰.
380.
--1) This and the following verse have been omitted by A1 and supplied in margin A3.
383.
--1) A3 देहं तत्कस्य सुस्थिरम्.
386.
--1) Thus A3; A1 श्मश्रूद्बोध॰.
387.
--1) A4 gloss मन्त्री.
[page 58]
वज्रादित्यो बप्पियको ललिताधित्य1 इत्यपि । करात_4_0393कख
ख्यातोथ भूभृदभवद्यन्माता चक्रमर्दिका ॥ करात_4_0393गघ
स क्रूरचरितो भ्रातुः प्रहाज्लादविधायिनः । करात_4_0394कख
सुधांशोरिव दुर्वासा नूनं1 विसदृशोभवत् ॥ करात_4_0394गघ
परिहासपुरात्पित्र्यां नानोपकरणावलीम् । करात_4_0395कख
स जहार दुराचारो भूभृल्लोभवशंवदः ॥ करात_4_0395गघ
रागिणो भूमिपालस्य भूयस्योन्तःपरस्त्रियः । करात_4_0396कख
बीजाश्वस्येव बडवास्तास्ताः समभवन्प्रियाः ॥ करात_4_0396गघ
विक्रयेण प्रयच्छन्स म्लेच्छेभ्यः प्रुरुषान्बहून् । करात_4_0397कख
म्लेच्छोचिताम् व्यवहृतिं प्रावर्तयत मण्डले ॥ करात_4_0397गघ
सप्ताब्दान्वसुधाम् भुक्त्वा सोतिसंभोगजन्मना । करात_4_0398कख
जगाम संक्षयं क्ष्माभृत्क्षयरोगेण किल्विषी ॥ करात_4_0398गघ
तस्मान्मञ्जरिकादेव्यां जातो राजा प्रजान्तकः । करात_4_0399कख
ततः पृथिव्यापीडोभूत्समासाश्चतुरः समाः ॥ करात_4_0399गघ
जातो मम्माभिधानायां राज्यं नैव व्यराजत । करात_4_0400कख
संग्रामापीडनामाथ तमुत्पाद्याभवन्नृपः ॥ करात_4_0400गघ
भ्रातरौ तौ समासाद्य राज्यं नैव व्यराजत । करात_4_0401कख
हेमन्तशिशिरावाप्य चण्डांशोरिव मण्डलम् ॥ करात_4_0401गघ
शान्तेथ संग्रामापीडे कनीयान्बप्पियात्मजः । करात_4_0402कख
राजा श्रीमाञ्जयापीडः प्राप राज्यं ततः क्रमात् ॥ करात_4_0402गघ
पितामहसमो भूयादित्यमात्यवचः स्मरन् । करात_4_0403कख
जिगीषुः संभृतबलो दिग्जयाय स निर्ययौ ॥ करात_4_0403गघ
स्वदेशादेव नयविद्वशं नीतैः समं नृपैः । करात_4_0404कख
वृद्धान्पप्रच्छ निर्गच्छन्कश्मीरद्वारगोचरान् ॥ करात_4_0404गघ
पितामहस्य नः सैन्यं कियन्निर्गच्छतोभवत् । करात_4_0405कख
इति ब्रूताद्य यात्रासु यूयं संख्यातसैनिकाः ॥ करात_4_0405गघ
कृतस्मितास्तमूचुस्ते किं प्रश्नेनामुना प्रभो । करात_4_0406कख
वस्तु कश्चिदतिक्रान्तं नानुकर्तुं क्षमोधुना ॥ करात_4_0406गघ
कर्णीरथानां तस्यासीत्सपादं लक्षमीशितुः । करात_4_0407कख
अशीतिस्तु सहस्राणि देवस्याद्य जयोद्यमे ॥ करात_4_0407गघ
तदाकर्ण्य जयापीडो बहु मेने न निर्जयम् । करात_4_0408कख
क्षिप्रं क्षितेः संकुचन्त्याः कालस्य बलवत्तया ॥ करात_4_0408गघ
जिगीषोः क्ष्माभुजस्तस्य भावमालोक्य तादृशम् । करात_4_0409कख
दधुर्भावज्ञताम् वृद्धा ललितादित्यभूपतेः ॥ करात_4_0409गघ
तस्य दूरप्रयातस्य स्यालो जज्जाभिधो बलात् । करात_4_0410कख
द्रोहेणाक्रम्य कश्मीरान्स्वयं भेजे नृपासनम् ॥ करात_4_0410गघ
दिने दिने राजसैन्यात्स्वदेशस्मारिणस्ततः । करात_4_0411कख
सैनिकाः संन्य1वर्तन्त स्वामिभक्तिप्राङ्मुखाः ॥ करात_4_0411गघ
प्रख्यापयिष्यन्स्वामेव शक्तिं परिकरं विना । करात_4_0412कख
निश्चिकाय जयापीडो युक्तां कांचित्तु संविदम् ॥ करात_4_0412गघ
अभङ्गुरास्तेभिमानास्तस्यैवासन्मनस्विनः । करात_4_0413कख
अत्यर्वर्तत यैरेष वैधात्रीरपि वामताः ॥ करात_4_0413गघ
स विसृज्य भुवं स्वाम् स्वाम् स मनोजवान् । करात_4_0414कख
प्रयागमगमत्सैन्यैः परिमेयैर्निजैः समम् ॥ करात_4_0414गघ
तत्रावशिष्टानुच्चित्य वाजिनः स मनोजवान् । करात_4_0415कख
द्विजेभ्यो लक्षमेकोनं प्रददौ भूरिदक्षिणम् ॥ करात_4_0415गघ
संपूर्णमन्यो लक्षं यः प्रदद्यादत्र वाजिनाम् । करात_4_0416कख
तन्मुद्रयेयं मम्नुद्रा विनिवार्येत्युदीर्य च ॥ करात_4_0416गघ
श्रीजयापीडदेवस्येत्यक्षरैरुपलक्षिताम् । करात_4_0417कख
दिग्देशगामिनो मुद्रां गाङ्गस्य पयसो ददौ ॥ करात_4_0417गघ
तन्मुद्राङ्कं पयः पीत्वा गाङ्गमद्यापि निर्मलम् । करात_4_0418कख
चित्ते प्रवर्धते तापो भूपानामभिमानिनाम् ॥ करात_4_0418गघ
स्वदेशगम्नानुज्ञां सैन्यस्याप्तमुखेन1 सः । करात_4_0419कख
दत्त्वा2 निशायामेकाकी निययौ कटकान्तरम् ॥ करात_4_0419गघ
मण्डलेषु नरेन्द्राणां पयोदानामिवार्यमा । करात_4_0420कख
गौडराजाश्रयं गुप्तं जयन्ताख्येन भूभुजा ॥ करात_4_0420गघ
प्रविवेश क्रमेणाथ नगरं पौण्ड्रवर्धनम् । करात_4_0421कख
यस्मिन्1सौराज्यरम्याभिः प्रीतः1 पौरविभूतिभिः ॥ करात_4_0421गघ
393.
--1) A3 ललितापीड.
394.
--1) A3 दूरं.
400.
--1) Thus A1 R G; वत्सरान्.
411.
--1) Thus A3; A1 स्वा न्यवर्तन्त.
419.
--1) Thus corr. by A3 from A1 ॰प्तसुक्योथ सः.
--2) Thus corr. by A3 from A1 कृत्वा(?).
422.
--1) Thus corr. by A3 from A1 तस्मि॰ and प्रीतिं.
[page 59]
लास्यं स द्रष्टुम1विशत्कार्तिकेयनिकेतनम् । करात_4_0422कख
भरतानुगमा2लक्ष्यनृत्तगीतादिशास्त्रवित् ॥ करात_4_0422गघ
ततो देवगृहद्वारशिलामध्यास्त स क्षणम् ।1 करात_4_0423कख
... ... ... ... ... ... ... ... ... ... ... ॥ करात_4_0423गघ
तेजोविशेषचकितैर्जनैः परिहृतान्तिकम् । करात_4_0424कख
नर्तकी कमला नाम कान्तिमन्तं ददर्श तम् ॥ करात_4_0424गघ
असामान्याकृतेः पुंसः सा ददर्श सविस्मया । करात_4_0425कख
अंसपृष्ठेन1 धावन्तं करं तस्यान्तरान्तरा ॥ करात_4_0425गघ
अचिन्तयत्ततो गूढं चरन्नेष भवेद्भुवम् । करात_4_0426कख
राजा वा राजपुत्रो वा लोकोत्तरकुलोद्भवः ॥ करात_4_0426गघ
एवं1 महीतु2मभ्यासः पृष्ठस्थाः पर्णवीटिकाः । करात_4_0427कख
अंसपृष्ठेन येनायं लसत्पाणिः3 प्रतिक्षणम् ॥ करात_4_0427गघ
लोलश्रोत्रपुटो मदोत्कमधुपापातात्ययोपि द्विपः सिंहोस1त्यपि पृष्ठतः करिकुले व्यावृत्य विप्रेक्षिता । करात_4_0428कख
मेघौन्मुख्यशमेप्यशान्तवदनोद्गीर्णस्वरो बर्हिणश्चेष्टानां विरमेन्न हेतुविगमेप्यभ्यासदीर्घा स्थितिः ॥ करात_4_0428गघ
इत्यन्तश्चिन्तयन्ती सा कृत्वा संक्रान्तसंविदम् । करात_4_0429कख
सखीमभिन्नहृदयां विससर्ज तदन्तिकम् ॥ करात_4_0429गघ
प्राग्वत्पृष्ठं गते पाणौ पूगख्ण्डांस्तयार्पितान् । करात_4_0430कख
वक्त्रेक्षिपज्जयापीडः परिवृत्य ददर्श ताम् ॥ करात_4_0430गघ
भ्रूसंज्ञयासि कस्य त्वं पृष्टाया इति सुभ्रुवः । करात_4_0431कख
ददत्या1 वीटिकास्तस्या वृत्तान्तमुपलब्धवान् ॥ करात_4_0431गघ
तथा जनितदाक्षिण्यतैस्तैर्मधुरभाषितैः । करात_4_0432कख
सख्याः समाप्तनृत्ताया निन्ये स1 वसतिं शनैः ॥ करात_4_0432गघ
अग्राम्यपेशलालापा तथा तं सा विलासिनी । करात_4_0433कख
उपाचरत्परार्ध्यश्रीः सोप्यभूद्विस्मितो यथा ॥ करात_4_0433गघ
ततः शशाङ्कधवले संजाते रजनीमुखे । करात_4_0434कख
पाणिनालम्ब्य भ्रूपालं शय्यावेश्म विवेश सा ॥ करात_4_0434गघ
ततः काञ्चनपर्यङ्कशायी मैरेयमत्तया । करात_4_0435कख
तथार्थितोपि शिथिलं विदधे नाधरांशुकम् ॥ करात_4_0435गघ
प्रवेशयन्निदं बृहद्वक्षस्ताम् सत्रपां ततः । करात_4_0436कख
दीर्घबाहुः समाश्लिष्य स शनैर्दमब्रवीत् ॥ करात_4_0436गघ
न त्वं पद्मपलाशाक्षि न मे हृदयहारिणी । करात_4_0437कख
किं तु कालानुरोधोयं सापराधं करोति माम् ॥ करात_4_0437गघ
दासस्तवायं कल्याणि गुणैः क्रीतोस्म्यकृत्रिमैः । करात_4_0438कख
अचिराज्ज्ञातवृत्तान्ता ध्रुवं दाक्षिण्यमेष्यसि ॥ करात_4_0438गघ
कार्यशेषमनिष्पाद्य सज्जं मानिनि कंचन । करात_4_0439कख
अभोगे कृतसंकल्पं सुखानां त्वमवेहि माम् ॥ करात_4_0439गघ
तामेवमुक्त्वा पर्यङ्कं साङ्गुलीयेन पाणिना । करात_4_0440कख
वादयन्नि1व निःश्वस्य श्लोकमेतं पपाठ सः ॥ करात_4_0440गघ
असमाप्तिजिगीषस्य स्त्रीचिन्ता का मनस्विनः । करात_4_0441कख
अनाक्रम्य जगत्कृत्स्नं1 नो संध्यां भजते रविः ॥ करात_4_0441गघ
श्लोकेनात्मगतं तेन पठितेन महीभुजा । करात_4_0442कख
सा कलाकुशलाज्ञासीन्महान्तं कंचिदेव तम् ॥ करात_4_0442गघ
गन्तुकामं च तं प्रातर्नृपं प्रणयिनी बलात् । करात_4_0443कख
अर्थयित्वा चिरं1 कालमप्रस्थानमयाचत ॥ करात_4_0443गघ
एकदा वन्दितुं संध्यां प्रयातः सरितस्तट1म् । करात_4_0444कख
शिरायातो गृहं तस्या ददर्श भृशविह्वलम्2 ॥ करात_4_0444गघ
किमेतदिति पृष्टाय तमूचे सा शिचिस्मिता । करात_4_0445कख
सिंहोत्र सुमहान्रात्रौ निपत्याहन्ति देहिनः ॥ करात_4_0445गघ
नरनागाश्वसंहारः कृतस्तेन दिने दिने । करात_4_0446कख
त्वय्यभूवं चिरायाते तद्भयेन समाकुला ॥ करात_4_0446गघ
राजानो राजपुत्रा ता तद्भयेन विसूत्रिता । करात_4_0447कख
गृहेभ्यो नात्र निर्यान्ति प्रवृत्ते क्षनादाक्षणे ॥ करात_4_0447गघ
तामिति ब्रुवतीं1 मुग्धां निषिध्य च विहस्य च । करात_4_0448कख
सन्नीड इव तां रात्रिं जयापीडोत्यवाहयत् ॥ करात_4_0448गघ
422.
--1) द्रष्टु supplied by A3 in space left by A1.
--2) A3 gloss भरताचार्यकृतगीतशास्त्रसदृशं ज्ञात्वा.
423.
--1) Here two padas seem to be wanting.
425.
--1) Thus A1; A2 ॰पृष्ठेथ.
427.
--1) A3 नूनं.
--2) Emended; A गृहीतु॰.
--3) Thus corr. by A3 from A1 स्व.
440.
--1) Thus A3; A1 जगच्चित्रं.
443.
--1) A3 नितं.
444.
--1) A3 स सरित्तटम्.
--2) Thus A1; altered by later hand to ॰ह्वलाम्.
448.
--1) Thus corr. by later hand from A1 ब्रुवतां.
[page 60]
अपरेद्युर्दिनापाये निर्गतो नगरान्तरात् । करात_4_0449कख
सिंहागमप्रतीक्षोभून्महावटतरोरधः ॥ करात_4_0449गघ
अदृश्यत ततो दूरादुत्फुल्लबकुलच्छविः । करात_4_0450कख
अट्टहासः कृतान्तस्य संचारीव मृगाधिपः ॥ करात_4_0450गघ
अध्वनान्येन यान्तं तमथ मन्थरगामिनम् । करात_4_0451कख
राजसिंहो1 नदसिंहं समाह्वयत हेलया ॥ करात_4_0451गघ
स्तब्धश्रोत्रे व्यात्तवक्त्रः कम्प्र1कूर्चः प्रदीप्तदृक् । करात_4_0452कख
उदस्तपूर्वकायस्तं सर्गजः समुपाद्रवत् ॥ करात_4_0452गघ
तस्य न्यस्याननबिले कफोणिं पततः क्रुधा । करात_4_0453कख
क्षिप्रकारी जयापीडो वक्षः क्षुरिकया1भिनत् ॥ करात_4_0453गघ
शोणितं जग्धगन्धेभसिन्दूराभं विमुञ्चता । करात_4_0454कख
एकप्रहारभिन्नेन तेनात्यज्यत जीवितम् ॥ करात_4_0454गघ
आमुक्तव्रणपट्टः स कफोणिमथ गोपयन् । करात_4_0455कख
प्रविश्य नर्तकीवेश्म निशि सुष्वाप पूर्ववत् ॥ करात_4_0455गघ
प्रभातायां विभवर्यां श्रुत्वा सिंहं हतं नृपः । करात_4_0456कख
प्रहृष्टः कौतुकाद्द्रष्टुं जयन्ती निर्ययौ स्वयन् ॥ करात_4_0456गघ
स दृष्ट्वा तं महाकायमेकप्रहृतिसंहृतम् । करात_4_0457कख
साश्चर्यो निश्चयान्मेने प्रहर्तारममानुषम् ॥ करात_4_0457गघ
तस्य दन्तान्तराल्लब्धं केयूरं पार्श्वगार्पितम् । करात_4_0458कख
श्रीजयापीडनामाङ्कं ददर्शाथ सविस्मयः ॥ करात_4_0458गघ
स्यात्कुतोत्र स भूपाल इति ब्रुवति पार्थिवे । करात_4_0459कख
जयापीडागमाशङ्कि पुरमासीद्भयाकुलम् ॥ करात_4_0459गघ
ततः पौरान्विमृश्यैवं जयन्तः क्षितिपोब्रवीत् । करात_4_0460कख
प्रहर्षावसरे मूढाः कस्माद्वो भयसंभवः ॥ करात_4_0460गघ
श्रूयते हि जयापीडो राजा भुजबलोर्जितः । करात_4_0461कख
केनापि हेतुना भ्राम्यन्नेकाक्येव दिगन्तरे ॥ करात_4_0461गघ
राजपुत्रः कल्लट इत्युक्ता कल्याणदेव्यसौ । करात_4_0462कख
तस्मै नियमिता दातुं निष्पुत्रेण सता मया ॥ करात_4_0462गघ
सोन्वेष्यश्चेत्स्वयं प्राप्तस्तद्रत्नाहरणेच्छया1 । करात_4_0463कख
रत्नद्वीपं प्रतिष्ठासोर्निधानासादनं गृहात् ॥ करात_4_0463गघ
अस्मिन्नेव पुरे तेन भाव्यं भुवनशासिना । करात_4_0464कख
ब्रूयादेनं समान्वेष्य योस्मै दद्यामभीप्सितम् ॥ करात_4_0464गघ
वाचि सप्रत्ययाः1 पौराः भूपतेः सत्यवादिनः । करात_4_0465कख
अन्विष्य कमलावासवर्तिनं तं न्यवेदयन् ॥ करात_4_0465गघ
सामात्यान्तःपुरोभ्येत्य प्रयत्नेन प्रसाद्य तम् । करात_4_0466कख
ततः स्ववेश्म नृपतिर्निनाय विहितोत्सवः ॥ करात_4_0466गघ
कल्याणदेव्यास्तेनाथ कल्याणाभिनिवेशिना । करात_4_0467कख
राजलक्ष्म्या व्यपास्ताया इव सोजिग्रहत्करम् ॥ करात_4_0467गघ
व्यधाद्विनापि सामग्रीं तत्र शक्तिं प्रकाशयन् । करात_4_0468कख
पञ्च गौडाधिपाञ्जित्वा श्वशुरं तदधीश्वरम् ॥ करात_4_0468गघ
गतशेषं1 प्रभुत्यक्तं सैन्यं संवाहयन्स्थितः । करात_4_0469कख
मित्रशर्मात्मजो देवशर्मामात्यस्तमाययौ ॥ करात_4_0469गघ
निजदेशं प्रति ततः स प्रतस्थे तदर्थितः । करात_4_0470कख
अग्रे जयश्रियं कुर्वन्पश्चात्तेथ सुलोचने1 ॥ करात_4_0470गघ
सिंहासनं जितादाजौ1 कन्यकुब्जमहीभुजः । करात_4_0471कख
स राज्यककुदं राजा जहारोदारपौरुषः ॥ करात_4_0471गघ
तस्मिन्प्रविष्टे स्वभुवं स्फूर्जदूर्जितविक्रमे । करात_4_0472कख
सैन्यैः समं समित्सज्जैर्जज्जो योद्धुं विनिर्ययौ ॥ करात_4_0472गघ
शुष्कलेत्राभिधे ग्रामे तेन सार्धं सुदा1रुणः । करात_4_0473कख
जयापीडस्य संग्रामः सुबहूनि दिनान्यभूत् ॥ करात_4_0473गघ
अनुरक्तप्रजो राजा जज्जराज्यासहिष्णुभिः । करात_4_0474कख
युधि सोन्वीयमानोभू1द्ग्राम्याटविकमण्डलैः ॥ करात_4_0474गघ
श्रीदेवो ग्रामचण्डालः प्राप्तो ग्राम्यैः समं युधि । करात_4_0475कख
कोत्र जज्ज इति भ्राम्यन्योधान्पप्रच्छ सर्वतः ॥ करात_4_0475गघ
तृष्णार्तं स्वर्णभृङ्गारात्पिबन्तं वारि तस्य ते । करात_4_0476कख
रणमध्ये हयारूढं तं दूरात्समदर्शयन् ॥ करात_4_0476गघ
451.
--1) Thus corr. by A3 from A1 ॰सिंहं.
452.
--1) Thus corr. by A3 from A1 कम्प॰.
453.
--1) A3 gloss खञ्जर्.
463.
--1) A2 gloss दृष्टान्तोयम्.
465.
--1) A4 gloss सविश्वासाः.
469.
--1) Thus A3; A1 ॰दादौ.
470.
--1) A4 gloss कमलानर्तकीं कल्याणदेवीं च.
471.
--1) Thus A3; A1 ॰दादौ.
474.
--1) Thus A3; A1 सोन्विष्यमानो.
[page 61]
भ्रमयन्क्षेपणीयं स क्षिप्त्वाश्मानं तदानने । करात_4_0477कख
सोयं हतो मया जज्ज इत्यमोचक्रियोनदन् ॥ करात_4_0477गघ
सा1हायकाय राज्ञोहं यामीत्युक्त्वार्थिताशनः2 । करात_4_0478कख
मातुर्हसन्त्या जज्जस्य प्रतिज्ञायाययौ वधम् ॥ करात_4_0478गघ
अश्मसंरुग्ण1भीमास्यं मुमूर्षुं पतितं हयात् । करात_4_0479कख
विवेष्टमानं मेदिन्यां जज्जं त्यक्त्वा ययुर्निजाः ॥ करात_4_0479गघ
स समर्थाहितापातचिन्तासततदुःस्थितः । करात_4_0480कख
द्रोहार्जितेन1 राज्येन त्रिभिर्वर्षैर्व्ययुज्यत ॥ करात_4_0480गघ
न्यासापहाराद्वणिजां वेश्यानां कामिवञ्चनात् । करात_4_0481कख
द्रोहाच्चोपनता1 राज्ञामस्थिरा एव संपदः ॥ करात_4_0481गघ
हते जज्जे जयापीडः प्रत्यावृत्य निजां श्रियम् । करात_4_0482कख
जग्राह दोष्णा भूभारं कृत्येन च सतां मनः ॥ करात_4_0482गघ
प्रपेदे यत्र कल्याणं स विरोधिवधान्नृपः । करात_4_0483कख
देशे कल्याणपुरकृत्तत्र कल्याणदेव्यभूत् ॥ करात_4_0483गघ
राजा मल्हाणपुर1कृच्चक्रे विपुल1केशवम् । करात_4_0484कख
कमला सा3 स्वनाम्नापि कम्लाख्यं4 पुरं व्यधात् ॥ करात_4_0484गघ
महाप्रतीहारपीटा1धिकारं प्रतिपद्य सः । करात_4_0485कख
कल्याणदेवी2दाक्षिण्यादकरोदधिकोन्नतिम्3 ॥ करात_4_0485गघ
उत्पत्तिभूमौ देशेस्मिन्दूरदूरतिरोहिता2 । करात_4_0486कख
कश्यपेन वितस्तेव तेन विद्यावतारिता ॥ करात_4_0486गघ
वचोमूर्खोयमित्येव कस्मैचिद्वदते स्फुटम् । करात_4_0487कख
सर्वज्ञाना1न्ददच्चक्रे सर्वान्विद्याभियोगिनः ॥ करात_4_0487गघ
देशान्तरादागमय्य1 व्याचक्षाणा2न्क्षमापतिः । करात_4_0488कख
प्रावर्तयत विच्छिन्नं महाभाष्यं स्वमण्डले ॥ करात_4_0488गघ
क्षीराभिधाच्छ1ब्दविद्योपाध्यायात्संभृतश्रुतः । करात_4_0489कख
बुधैः सह ययौ वृद्धिं स जयापीडपण्डितः ॥ करात_4_0489गघ
भूपतेरात्मना स्पर्धा चक्षमे न स कस्यचित् । करात_4_0490कख
आत्मनस्तु बुधैः स्पर्धी शुद्धधीर्वह्वमन्यत ॥ करात_4_0490गघ
तावत्पण्डितशब्देभूद्राजशब्दादपि प्रथा । करात_4_0491कख
तैस्तैर्दोषैर्न तु म्लानिं कालान्तरवदाययौ ॥ करात_4_0491गघ
नृपतौ विद्वदायत्ते राज1सांमुख्यकाङ्क्षिभिः । करात_4_0492कख
गृहा बभूवुर्विदुषां व्याप्ताः सेवागतैर्नृपैः ॥ करात_4_0492गघ
समग्रहीत्तथा राजा सोन्विष्य निखिलान्बुधान् । करात_4_0493कख
विद्वद्दुर्भिक्षमभवद्यथान्यनृपमण्डले ॥ करात_4_0493गघ
अध्यक्षो भक्तशालायां शुक्रदन्तस्य मन्त्रिणः । करात_4_0494कख
विद्वत्तया थक्कि1याख्यस्तेन स्वीकृत्य वर्धितः ॥ करात_4_0494गघ
विद्वान्दीनारलक्षेण प्रत्यहं कृतवेतनः । करात_4_0495कख
भट्टोभूदुद्भ1टस्तस्य भूमिभर्तुः सभापतिः ॥ करात_4_0495गघ
स दामोदरगुप्ताख्यं कुट्टनीमतकारिण1म् । करात_4_0496कख
कविं कविं1 बलिरिव धुर्यं धीसचिवं व्यधात् ॥ करात_4_0496गघ
मनोरथः शङ्खदन्तश्चटकः संधिमांस्तथा । करात_4_0497कख
बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥ करात_4_0497गघ
स स्वप्ने1 पश्चिमाशायां लक्षयन्नुदयं रवेः । करात_4_0498कख
देशे धर्मोत्तराचार्यं प्रविष्टं साध्वमन्यत ॥ करात_4_0498गघ
सचेताः संस्तवव्यक्तविवक्तृत्वो बभूव सः । करात_4_0499कख
भावानां भुज्यमानानामास्वादान्तरविन्नृपः ॥ करात_4_0499गघ
अपश्यद्भिर्महास्वादान्भावान्स्वादुविवेकिभिः । करात_4_0500कख
किं ज्ञेयमशनादन्यत्क्ष्मापैरन्धै1रिवोक्षभिः ॥ करात_4_0500गघ
478.
--1) A2 indicates by asterisks and the marginal note मण्डलैः साहायकाय, a different reading in which this verse followed after verse 474.
--2) Thus A2; A1 हिताशनः.
479.
--1) Thus A1; A3 ॰संरोध॰.
480.
--1) Thus A3; A1 द्रोहाज्जितेन.
481.
--1) Thus corr. by A3 from A1 स्वा.
484.
--1) A1 gloss मलरो इति भाषया.
--2) Doubtful: thus A2; A1 चिरलके॰; A3 मरलकेशवम्.
--3) Thus corr. by A3 from A1 स्वा.
--2) A2 gloss कलमपुरं.
485.
--1) Thus corr. by A2 from A1 ॰पेडाधि॰. Cf. महाप्रतीहारपीडा iv 142.
--2) Thus A1; A3 ॰देवीं and ॰न्नताम्.
486.
--1) Thus G R Edd.; A ॰हितौ.
487.
--1) वैज्ञाना supplied by A3 in space left by A1.
488.
--1) A3 gloss प्रापय्य.
--2) Thus A3; A1 ॰चक्षाणः.
489.
--1) A2 gloss क्षीरस्वामिनः.
492.
--1) Thus corr. by A1 from राज्य॰.
494.
--1) Thus corr. by later hand from A1 थाक्वया.
495.
--1) A2 gloss भट्टोद्भट आलङ्कारिकः.
496.
--1) A3 ॰कारणम्.
--2) A3 gloss शुक्रं॰.
498.
--1) Thus A3; A1 सुस्वप्नं,
--2) Thus according to marginal note of A3: देश धर्मोत्तराचार्यमित्यन्यादर्शे; A1 देशे धर्मोत्तराचार्ये.
500.
--1) Thus corr. by A2 from A1 ॰रन्यैरि॰.
[page 62]
आरूढस्य चितां कृतानुमरणोद्योगप्रियाकुङ्गनं1 पुण्ड्रेक्षद्रवपानमुल्बणमहामोहप्रलुप्तस्मृतेः । करात_4_0501कख
वीतासोरवतंसमाल्यवलयामोदश्च यादृग्भवेद्भावानां सुभगः स्वभावमहिमा निश्चेतसस्तादृशः ॥ करात_4_0501गघ
मन्त्रविक्रमयोस्तस्य द्वयोर्दर्पणयोरिव । करात_4_0502कख
एकैव बिम्बिता मूर्तिः सहस्रगुणतां ययौ ॥ करात_4_0502गघ
आंकु1र्वन्विगुणामाज्ञां लङ्केकन्द्रा1त्पञ्च राक्षसान् । करात_4_0503कख
तेनानयेति जगदे दूतो जातु पुरः स्थितः ॥ करात_4_0503गघ
सांधिविग्रहिकः1 सोथ गच्छन्पोताच्च्युतोम्बुधौ । करात_4_0504कख
प्राप पारं तिमिग्रासं तिमिमुत्पाट्य निर्गतः ॥ करात_4_0504गघ
प्रियमर्त्यो रामभक्त्या नृपाज्ञालेखदायिनम् । करात_4_0505कख
स्वदेशमनयद्दत्तै रक्षोभिस्तं विभीषणः ॥ करात_4_0505गघ
दूतं वित्तैः पूरयित्वा सरोगाधं च राक्षसैः । करात_4_0506कख
चक्रे जयपुरं कोट्टं त्रिविष्टपसमं नृपः ॥ करात_4_0506गघ
बुद्ध1त्रयं महाकारं विहारं च विधाय सः । करात_4_0507कख
नगरान्तर्जयादेवीं पुण्यकर्मा स निर्ममे ॥ करात_4_0507गघ
तत्पुरे चतुरात्मा च शेषशायी च केशवः । करात_4_0508कख
विष्णुलोकस्थितिं त्यक्त्वा ध्रुवं बध्नाति संनिधिम् ॥ करात_4_0508गघ
अन्यत्कर्मान्तरं किंचित्कारयित्वा स राक्षसान् । करात_4_0509कख
प्यधात्कारुभिरेवाम्भ इति शंसन्ति केचन ॥ करात_4_0509गघ
स हि स्वप्ने जलान्तर्मे कुरु द्वारवतीमिति । करात_4_0510कख
उक्तः कंसारिणा चक्रे विनिर्माणं तथाविधम् ॥ करात_4_0510गघ
श्रीद्वारवत्यधिष्ठानं बाह्यं1 कोट्टं तथा ह्यसौ । करात_4_0511कख
अभ्यंतरं2 जयपुरं ब्रूतेद्याप्यखिलो जनः ॥ करात_4_0511गघ
मन्त्री पञ्चमहाशब्दभाजनं जगतीभुजः । करात_4_0512कख
तस्मिञ्जयपुरे कोट्टे जयदत्तो व्यधान्मठम् ॥ करात_4_0512गघ
राजक्षत्तुः प्रमोदस्य जामाता मथुरापतेः1 । करात_4_0513कख
आचाभिधो व्यरचयच्छुचिराचेश्वरं हरम् ॥ करात_4_0513गघ
पुनः संभृतसामग्र्यो दिग्जयाय विनिर्ययौ । करात_4_0514कख
बलैर्जलधिवेलाद्रीन्द्राघयन्नलघुद्विपैः ॥ करात_4_0514गघ
संप्रविष्टापि पूर्वाब्धिम1विच्छिन्ना हिमाचले । करात_4_0515कख
भगीरथस्य गङ्गेव रेजे तस्यानुगा चमूः ॥ करात_4_0515गघ
सार्धं प्रचण्डैश्चण्डालैरटन्तः कटकाद्बहिः । करात_4_0516कख
तस्यासन्यामिका रात्रौ मुम्मुनिप्रमुखा नृपाः ॥ करात_4_0516गघ
नामान्यट्टिनयादित्य इति प्रख्यापयन्नृपः । करात_4_0517कख
पूर्वाशां विनयादित्यपुरेणालंकृतां व्यधात् ॥ करात_4_0517गघ
अत्युत्सेकेन महसा1 साहसाध्यवसायिनाम्2 । करात_4_0518कख
श्रीरारोहति संदेहं महतामपि भूभृताम् ॥ करात_4_0518गघ
भीमसेनाभिधनस्य स दुर्गं पूर्वदिक्पतेः1 । करात_4_0519कख
निःशब्दो व्रतिभिः सार्धं व्रतिलिङ्गी विवेश यत् ॥ करात_4_0519गघ
तं रन्ध्रान्वेषिणं तत्र परिज्ञाय चिरस्थितः । करात_4_0520कख
भ्राता जज्जस्य सिद्धाख्यो गत्वा राज्ञे न्यवेदयत् ॥ करात_4_0520गघ
भूपतिं1 भीमसेनोथ राजाकस्माद्बबन्ध तम् । करात_4_0521कख
नहुषाजगरो भीममिव भीमपराक्रमम् ॥ करात_4_0521गघ
तस्मिन्वीरे तथा बद्धे धुर्ये पुरुषकारिणाम् । करात_4_0522कख
पौरुषद्वेषिणा जाने दैवेनोन्नमितं शिरः ॥ करात_4_0522गघ
जयापीडस्त्वसंमूढो व्यसनेप्यतिदारुणे । करात_4_0523कख
तांस्तान्संचिन्तयन्नासीदुपायानुदयोन्मुखः ॥ करात_4_0523गघ
अत्रान्तरे नरपतेः पौराणामतिदुस्तरा । करात_4_0524कख
लूता1मयकृता व्यापदुदपद्यत मण्डले ॥ करात_4_0524गघ
501.
--1) A2 note in margin; आरूढस्येत्यादिस्थाने षण्ढस्योन्मदबालपङ्कजमुखीपीनस्तनालिङ्गनमित्यपि पाठो रम्यः.
503.
--1) The original reading of A1, अकुर्वन्वि॰, has been corrected into आकुर्वन्त्वि॰ by a later hand, probably A2; A2 explains the latter reading by the gloss विगुणानपि आज्ञामाकुर्वन् आं अङ्गीकारे. A3 gives the interlinear note अकुर्वन्विगुणामित्यन्यादर्शे, and explains this reading in margin: दूतः किं कुर्वन् आज्ञां राजसम्बन्धिनां निष्फलां अकुर्वन् न विरचयन् मानयन्नाज्ञामित्यर्थः.
--2) Thus corr. by A2 from A1 लङ्केन्द्रान्पञ्च.
504.
--1) Thus corr. by later hand from A1 ॰ग्रहक.
507.
--1) चुद्ध supplied by A3 in space left by A1; found also in G R; C पुर॰.
511.
--1) Thus A R G; C राज्यं.
--2) A3 gloss अन्तर्कोट् इति भाषया.
513.
--1) Thus corr. by A2 from A1 मधुरा॰.
515.
--1) Thus corr. by A3 from A1 ॰द्रिम्.
518.
--1) Thus A3; A1 सहसा.
--2) Thus corr. A3 from A1 सहसाव्यवसायिनाम्; A3 gloss साहसेन हिताहितानपेक्षेण कर्मणा अद्यवसायो येषां.
519..
--1) Thus A3; A1 ॰भूपते.
521.
--1) Thus corr. by A3 from A1 ॰पतिर्भीम॰.
524.
--1) A2 gloss उच्छूनो रक्तवर्णः पिटकाकृतिविस्तृतः सञ्चारी च त्वचि रोगविशेषः लूताख्यः लोत् इति प्रसिद्धः.
[page 63]
आमयः स्पर्शसंचारी1 तत्र व्यापादकश्च सः । करात_4_0525कख
देशदोषादतो जन्तुर्लूताव्याप्तो विवर्ज्यते ॥ करात_4_0525गघ
तदाकर्ण्य जयापीडो जातोपायप्रयुक्तधीः । करात_4_0526कख
स्वभृत्येनोपयुक्तानि द्रव्याण्यानीतवान्रहः ॥ करात_4_0526गघ
तैः पित्तोद्रेचकैर्भुक्तैर्ज्वलत्पित्तोवहज्ज्वरम् । करात_4_0527कख
वज्रवृक्षपयश्चाङ्गे क्षिप्त्वा सपिटकोभवत् ॥ करात_4_0527गघ
तं लूताव्याप्तमाकर्ण्य त्रिपक्षो रक्षिणां मुखात् । करात_4_0528कख
विपत्स्यते ध्रुवमिति ध्यात्वा देशाद्बहिर्व्यधात् ॥ करात_4_0528गघ
एवं स्वमतिमाहात्म्यात्संतीर्णो विपदर्णवात् । करात_4_0529कख
व्याप्तव्योमाग्रहीद्दुगं यशश्च अरिपन्थिनः ॥ करात_4_0529गघ
यः सर्वकालमबुधैः परिहस्यमानो मूलाङ्कुराद्यपि न जातु पुरस्करोति । करात_4_0530कख
व्यापत्सु शास्त्रविटपी स फलं प्रसूय पुंसः किलैकपद एव लुनात्यलक्ष्मीम् ॥ करात_4_0530गघ
तमैच्छदभिसंधातुं विद्याविक्रमसंयुतः । करात_4_0531कख
मायाव्यरमुडिर्नाम राजा नेपालपालकः ॥ करात_4_0531गघ
अकृतप्रणति1स्तस्य2 प्रविष्टस्य स्वमण्डलम् । करात_4_0532कख
अग्रात्3सुदूरमध्वानं ससैन्योपससार सः ॥ करात_4_0532गघ
जिगीषोस्1तस्य तु तथा तत्तत्पार्थिवनिर्जयः । करात_4_0533कख
पृथक्प्रयत्ननिर्वर्त्यो नाभूत्तदनुसारिणः ॥ करात_4_0533गघ
मग्नं क्वापि क्वचिद्दृश्यं प्रतिदेशं स वैरिणम् । करात_4_0534कख
श्ये1नः कपोतं कक्ष्यान्तैवान्विष्य2ञ्जगाम सः ॥ करात_4_0534गघ
ततो निःशेषितापाये तस्मिन्कुर्वन्स दिग्जयम् । करात_4_0535कख
आसन्नाब्धेस्तटे सिन्धोः1 समुपावेशयद्बलम् ॥ करात_4_0535गघ
प्रतस्थे दिवसैर्द्वित्रैरथ पूर्वार्णवोन्मुखः । करात_4_0536कख
कर्षन्वेलानिलस्पर्शोत्सृष्टध्वजपटाश्रमूः ॥ करात_4_0536गघ
ततस्तस्मिन्सरित्पारे दक्षिणस्मिन्क्षमापतेः । करात_4_0537कख
तस्थावरमुडिः1 सैन्यं स्वच्छत्राङ्कं प्रकाशयन् ॥ करात_4_0537गघ
भूरिभेरीरवोद्गारि प्रबलं वीक्ष्य तद्बलम् । करात_4_0538कख
प्रजज्वाल जयापीडः पीतसर्पिरिवानलः ॥ करात_4_0538गघ
स जानुदघ्रं निर्विघ्नं पश्यन्नग्रे सरिज्जलम् । करात_4_0539कख
अपूर्वत्वादभूमिज्ञः क्रुद्धस्तर्तुं1 व्यगाहत ॥ करात_4_0539गघ
मध्यं प्राप्ते नृपे पूर्णा वेलया वर्धमानया । करात_4_0540कख
अकालेभूदगाधाम्भाः सार्णवाभ्यर्णगा सरित् ॥ करात_4_0540गघ
नरनागाश्वबहुलं तथा सैन्यं महीपतेः । करात_4_0541कख
प्रवृद्धया प्लाव्यमानं क्षणात्संक्षयमाययौ ॥ करात_4_0541गघ
नृपतिर्वीचिसंमर्द1भ्रंशिताभरणांशुकः । करात_4_0542कख
बाहुभ्यां लहरीश्छिन्दञ्जलैर्दूरमनीयत ॥ करात_4_0542गघ
एकस्य करुणाक्रन्दैः सैन्यस्यान्यस्य गर्जितैः । करात_4_0543कख
सरित्तरङ्गघोषैश्च बभूवुस्तुमुला दिशः ॥ करात_4_0543गघ
क्षिप्रकारी सदृतिभिः1 संनद्धैः सरितोन्तरात् । करात_4_0544कख
स चाकृष्य जयापीडं बबध विहितोत्सवः । करात_4_0544गघ
दैवस्याम्बुमुचश्च नास्ति नियमः कोप्यानुकूल्यं प्रति व्यञ्जन्यः प्रियमुत्कटं घटयते जन्तोः क्षणादप्रियम् । करात_4_0545कख
क्षिप्रं दीर्घनिदाघवासरविपत्संतापनिर्वापणं प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्विसर्गं च यः ॥ करात_4_0545गघ
स कालगण्डिकातीराश्रयात्युच्चाश्मवेश्मनि । करात_4_0546कख
निचिक्षेप जयापीडमाप्तानां1 रक्षिणां करे ॥ करात_4_0546गघ
तथा काश्मीरिको राजा निमग्नो व्यसने पुनः । करात_4_0547कख
स किंकर्तव्यतामूढः शुचा गूढमदह्यत ॥ करात_4_0547गघ
कलावत्सु शशाङ्कोपि तेजस्विष्वर्यमापि तम् । करात_4_0548कख
न ददर्श यथा धीमान्स ररक्ष तथा नृपः ॥ करात_4_0548गघ
अपश्यन्निर्गतः1 किंचिदालोकन्यस्तलोचनः2 । करात_4_0549कख
आसन्नां तटिनीमासीदुपायांश्च स चिन्तयन् ॥ करात_4_0549गघ
525.
--1) Thus corr. by A1 from सर्वसं॰.
532.
--1) A1 gloss आरमुडिः.
--2) A4 gloss जयापीडस्य.
--2) Thus A1; A3 अगात्सु॰; G R have both readings.
533.
--1) A4 gloss जयापीडस्य.
534.
--1) A3 gloss श्येनः कपोतं भक्षयतीति प्रसिद्धिः.
--2) Emended; A G R ॰न्वेष्य॰.
535.
--1) A2 gloss सरितः.
537.
--1) Thus corr. by A3 from A1 तस्यावुरसुडेः.
539.
--1) Thus corr. by A2 from A1 ॰स्तंतं.
542.
--1) Thus corr. by A2 from A1 ॰मर्म॰.
544.
--1) A2 gloss दृतिः जलोत्तरणार्थं श्नाहा इति प्रसिद्धा.
546.
--1) Thus corr. by A3 from A1 ॰पीडं सप्तानां.
549.
--1) Thus corr. by later hand from A1 निर्गतं.
--2) A3 gloss आलोक्यतेतेनेत्यालोकः वातायनं । तस्मिन् न्यस्ते लोचने येन सः.
[page 64]
अवस्थावेदकास्तत्र1 ग्रथिताः पृथिवीभुजा । करात_4_0550कख
आर्द्रान्तःकरणैः श्लोकाः स्मर्यन्तेद्यापि सूरिभिः ॥ करात_4_0550गघ
यथा तस्मिन्स्थिते1 मानी देवशर्मनैव मन्त्रिषु । करात_4_0551कख
चिन्तयन्स्वामिसंनानमनिशं पर्यतप्यत ॥ करात_4_0551गघ
भर्तुः स्वदेहत्यागेन1 स हितं कर्तुमुद्यतः । करात_4_0552कख
दूतैररमुडे2श्चक्रे प्रियवाग्भिः प्रलोभबम्2 ॥ करात_4_0552गघ
जयापीडश्रिया साकं राज्यं कश्मीरमण्डले । करात_4_0553कख
दास्यामि तुभ्यमित्यस्य दूतैः स श्रावितोभवत् ॥ करात_4_0553गघ
प्राप्तेषु प्रतिदूतेषु पूर्णायामथ संविदि । करात_4_0554कख
गृहीतकटको मन्त्री नेपालविषयं ययौ ॥ करात_4_0554गघ
स कालगण्डिकासिन्धोरर्वाचि कटकं तटे । करात_4_0555कख
स्थापयित्वा परं पारं ययौ मितपरिच्छदः ॥ करात_4_0555गघ
सामन्तैरग्रमायातैस्ताम् सभां संप्रवेशितम् । करात_4_0556कख
सत्कृत्यारमुडिः1 प्रह्नं न्यवेशयत विष्ठरे ॥ करात_4_0556गघ
अध्वश्रान्त इति क्षिप्रं प्रतिमुक्तः1 क्षमाभुजा । करात_4_0557कख
तद्विसृष्टोपचारस्तन्निनायावसथे दिनम् । करात_4_0557गघ
स चारमुडिभूभृच्च पीतकोशौ1 परस्परम् । करात_4_0558कख
आसतां निर्जनेन्येद्युः कर्तव्यकृतनिश्चयौ ॥ करात_4_0558गघ
नृपमूचेथ सचिवो जयापीडार्जितं धनम् । करात_4_0559कख
अस्ति सैन्ये तदाप्तानां तस्य वा विदितं च तत् ॥ करात_4_0559गघ
दानेन भविता मोक्षस्तवेत्युक्त्वा विमोहयन् । करात_4_0560कख
तस्मात्तं प्रष्टुमिच्छामि क्व व् असु न्यस्तमित्यहम् ॥ करात_4_0560गघ
अत एव मया सैन्यं संहतं न प्रवेशितम् । करात_4_0561कख
यदेत1न्मध्यगाः शक्या न बन्द्धुं1 न्यासधारिणः ॥ करात_4_0561गघ
तस्मादेकैकमाहूय तेषु बद्धेषु सैनिकः । करात_4_0562कख
कोपमज्ञातहृदया न यास्यन्ति विवक्षवः ॥ करात_4_0562गघ
एवं विमोहितात्तस्मात्प्राज्ञोनुज्ञां1 स लब्धवान् । करात_4_0563कख
बद्धस्य प्रययौ पार्श्वं जयापीडमहीभुजः ॥ करात_4_0563गघ
तदालोकनजं शोकं गोपयन्1धैर्यसागरः । करात_4_0564कख
गृहं तन्निर्जनं कृत्वा क्षिप्रं पप्रच्छ तं नृपम् ॥ करात_4_0564गघ
अपि त्वया निजं तेजो भित्तिभूतं न हारितम् । करात_4_0565कख
तस्मिन्हि सति सिध्यन्ति साहसालेख्यकल्पनाः ॥ करात_4_0565गघ
स तं बभाषे निःशस्त्रो मन्त्रिन्नेवं व्यवस्थितः । करात_4_0566कख
अद्भुतं कर्म किं कुर्यां ध्रियमाणेन तेजसा ॥ करात_4_0566गघ
मन्त्री तमूचे तेजश्चेद्राजन्न निसृतं तव । करात_4_0567कख
जानीहि तत्क्षणेनैव लङ्घितं विपदर्णवम् ॥ करात_4_0567गघ
अपि वातायनादस्मात्पतित्वा निम्नगाम्भसि । करात_4_0568कख
पारं गन्तुं समर्थोसि सैन्यं दूरपाताद्विदीर्यते ॥ करात_4_0568गघ
राजा जगाद तं नास्मात्पतित्र्वोत्थीयतेम्भसः । करात_4_0569कख
विना दूतिं दृतिश्चात्र दूरपाताद्विदीर्यते ॥ करात_4_0569गघ
तस्मान्नायमुपायोत्र न च नाम विमानितः । करात_4_0570कख
बहु मन्ये तनुत्यागमनिर्मथ्यापकारिणम् ॥ करात_4_0570गघ
ततो1 निश्चित्य सोमात्यस्तमवादीन्महीपते । करात_4_0571कख
बहिः केनाप्युपायेन बहेस्त्वं2 नालिकाद्वयम्3 ॥ करात_4_0571गघ
प्रविश्यैकाकिनैवाथ द्रष्टव्यः संभृतो मया । करात_4_0572कख
सरिदुत्तरणोपायः सोनुष्ठेयोप्यशङ्कितम् ॥ करात_4_0572गघ
श्रुत्वेति निर्गतो गत्वा पा1युक्षालनवेश्म सः । करात_4_0573कख
सविलम्बं बहिर्वेलां2 तदुक्तामत्यवाहयत् ॥ करात_4_0573गघ
एकाकी संप्रविष्टोथ तं ददर्श च्युतं क्षितौ । करात_4_0574कख
विपन्नं गलमुद्बध्य दृढया चेलचीरया ॥ करात_4_0574गघ
550.
--1) A3 gloss बन्धनवेश्मनि.
551.
--1) Thus corr. by later hand from A1 ॰न्स्थितो.
552.
--1) न supplied by A3.
--2) Enended; A1 ॰रारमुडैश्चक्रे, changed by later hand to ॰मुडेश्चक्रे.
--3) Thus corr. by later hand from A1 ग्भिर्विलोभनम्.
556.
--1) Thus corr. by A3 from A1 ॰डेः.
557.
--1) Thus A1; A3 प्रतिक्षिप्त.
558.
--1) A2 gloss पीतकोशौ कृतद्रौहिकावित्यर्थः; to द्रौहिका॰ A2 adds the note शपथः.
561.
--1) Thus corr. A13 from A1 यदि जन्म॰; A3 gloss follow A3.
564.
--1) Thus corr. by A3 from A1 दर्शय॰.
571.
--1) THus corr. by A3 from A1 इति.
--2) Thus corr. by later hand from A1 वहस्त्वं; A3 gloss वहेः गमयेत्यर्थः.
--2) A3 gloss घटिकाद्वयमित्यर्थः.
573.
--1) Thus corr. by A2 from A1 पाद॰.
--2) A3 gloss घटिकाद्वयरूपां.
[page 65]
1द्यो व्यापादिततनुः श्वासापूरितविग्रहः2 । करात_4_0575कख
अभेद्योहं तव धृ3तिर्मामा4रुह्य तरापगाम् ॥ करात_4_0575गघ
आरोढुरूरु1बन्धाय स्वोर्वोरुष्णीषपट्टिका2 । करात_4_0576कख
बद्धा मया तं प्राविश्य क्षिप्रमेव पताम्भसि ॥ करात_4_0576गघ
नखनिर्भिन्नगात्रास्रलिखितामिति संविदम् । करात_4_0577कख
दृष्ट्वा चावाचयत्कण्ठनिबद्धांशुकपल्लवे ॥ तिलकम्॥ करात_4_0577गघ
विस्मयस्नेहयोः पश्चात्पूर्वं स सरितस्ततः । करात_4_0578कख
प्रवाहे पतितो राजा परं पारं समासदत् ॥ करात_4_0578गघ
प्राप्तसैन्यः प्रविश्याथ क्षणेनैव निनाय सः । करात_4_0579कख
तमशेषं सभापालं नेपालविषयं क्षयम् ॥ करात_4_0579गघ
रक्षिणोपि न यावत्तमजानन्बन्धनाच्च्युतम् । करात_4_0580कख
तावदेव कथाशेषं तं चकार सः ॥ करात_4_0580गघ
नृत्यत्कबन्धः स्वर्गस्त्रीमुक्तस्रक्तूर्यघोषवान् । करात_4_0581कख
भूपतेर्बन्धनान्मोक्षे बभूव समरोत्सवः ॥ करात_4_0581गघ
दावानलोल्बणभुवो गिरयो निदाघे यत्रैव दूरमितरे परिवर्जनीयाः । करात_4_0582कख
तत्रैव संभवति सान्द्रहिमद्रवार्द्रश्चित्रं तुषारशिखरी नितरां निषेव्यः ॥ करात_4_0582गघ
जज्जादीनां क्षणे1 यत्र हब्न स्वानुद्रुहामभूत् । करात_4_0583कख
तत्रैव मन्त्रिणश्चित्रं कृतिनो देवशर्मणः ॥ करात_4_0583गघ
नाभूद्धि सदृशः1 सूनुः स पितुर्मित्रशर्मणः । करात_4_0584कख
तमोमयो भासुरस्य2 भानोरिव शनैश्चरः ॥ करात_4_0584गघ
रक्षारत्नोपमे तस्मिन्सचिवेस्तमुपागते । करात_4_0585कख
प्राप्तामपि श्रियं मेने नृपतिर्हरितामिव ॥ करात_4_0585गघ
तस्य दिग्विजयस्यान्ते मानम्लानिर्विनिर्ययौ । करात_4_0586कख
मानसात्पृथिवीभर्तुर्नामात्योपक्रिया पुनः ॥ करात_4_0586गघ
चित्रं जितवतस्तस्य स्त्रीराज्ये मण्डलं महत् । करात_4_0587कख
इन्द्रियग्रामविजयं बह्वमन्यन्त भूभुजः ॥ करात_4_0587गघ
कर्णश्रीपटमाबध्य स्त्रीराज्यान्निर्जिताद्धृतम् । करात_4_0588कख
धर्माधिकरणाख्यं च कर्मस्थानं विनिर्ममे ॥ करात_4_0588गघ
द्वितीयं चलगञ्जाख्यं कर्मस्थानमपि व्यधात् । करात_4_0589कख
उपयुक्तं प्रयाणेषु गञ्जे दूरस्थिते निजे ॥ करात_4_0589गघ
किमन्यत्तद्भुजावासनिवासिन्या जयश्रियः । करात_4_0590कख
चत्वारोम्बुधयोभूवन्विलासमणिदर्पणाः ॥ करात_4_0590गघ
पुनः प्रविश्य कश्मीरान्स भूपैः परिवारितः । करात_4_0591कख
चिराय बुभुजे राजा विजयोपार्जितां श्रियम् ॥ करात_4_0591गघ
तं कदाचिन्नृपं स्वप्ने सर्वाशाविजयोर्जितम् । करात_4_0592कख
पुमान्दिव्याकृतिः कोपि व्याजहार कृताञ्जलिः ॥ करात_4_0592गघ
सुखं त्वद्विषये राजन्वसन्नस्मि सबान्धवः । करात_4_0593कख
नागेन्द्रोहं महापद्मनामा त्वाम् शरणं श्रितः ॥ करात_4_0593गघ
द्राविडो मान्त्रिकः कश्चिन्मामितो नेतुमुद्यतः । करात_4_0594कख
जलाकाङ्क्षिणि वित्तेन विक्रेतुं मरुमण्डले ॥ करात_4_0594गघ
तस्माच्चेत्पासि मां तत्ते स्वर्णधातुभुवं गिरिम् । करात_4_0595कख
स्वदेशे दर्शयिष्यामि स्फीतोपकृतिकारिणः ॥ करात_4_0595गघ
राजा स्वप्ने निशम्येति दिक्षु संप्रेरितैश्चरैः1 । करात_4_0596कख
कुतोपि प्राप्तमानीय तां पप्रच्छ चिकीर्षितम् ॥ करात_4_0596गघ
दत्ताभयः स नागोक्तं यथावत्सर्वमुक्तवान् । करात_4_0597कख
सविस्मयेन भूभर्त्रा स्वयं भूयोप्यपृछ्यत ॥ करात_4_0597गघ
भूरियोजनविस्तीर्णात्सरसोभ्यन्तरात्त्वया । करात_4_0598कख
नागः प्रभावोत्कृष्टः स निष्क्रष्टुं शक्यते कथम् ॥ करात_4_0598गघ
स तं व्यजिज्ञपद्राजन्नचिन्त्या मन्त्रशक्तयः । करात_4_0599कख
ताश्चेद्दिदृक्षसे क्षिप्रमेत्याश्चर्यं विलोक्यताम् ॥ करात_4_0599गघ
अथानुगम्यमानः स राज्ञा प्राप्तः सरोन्तिकम् । करात_4_0600कख
अभिमन्त्र्योज्झितैर्बाणैर्बद्धाशोशोषयज्जलम् ॥ करात_4_0600गघ
575.
--1) A2 gloss सद्यो व्यापादिततनुरित्यादि पताम्भसीत्यन्ता शिक्षा राज्ञः कृते नखनिर्भिन्नस्वशरीररक्तेन लिखिता तेन कृतज्ञेन संत्रिवरेण स्वकीयकण्ठनिबद्धे वस्त्रखण्डे.
--2) A2 gloss अत एव दृतिविदित्यर्थः.
--3) A1 originally दृतेर्मा॰; to this reading refers the gloss of A1: दृतेः सकाशादप्यभेद्योहमित्यर्थः. On altering the reading to दृतिर्मा॰, A2 has struck out the first gloss and added a fresh one: अहमभेद्यो दृतिरस्मि.
--4) A2 gloss मां दृतिरूपं.
576.
--1) Thus corr. by later hand from A1 ॰रूढबन्धाय.
--2) A2 gloss उष्णीषपद्दिका वेष्टनाञ्चलद्वयपद्दिकेत्यर्थः.
583.
--1) Thus corr. by later hand from A1 क्षणं.
584.
--1) Thus A R G; C नाभूद्विसदृशः.
--2) Thus A1; A3 भास्वरस्य.
596.
--1) Thus A1; A3 ॰प्रेषितैश्च॰.
[page 66]
राजापश्यत्ततः पङ्के लुठन्तं मानुषाननम् । करात_4_0601कख
वितस्तिदेश्यमुरगं भूरिह्रस्वोरगाaन्वितम् ॥ करात_4_0601गघ
मन्त्रसंकोचितं राजन्गृह्णाम्यमुमिति ब्रुवन् । करात_4_0602कख
मा ग्रहीरिति भूपेन सोभिधाय1 न्यषिध्यत ॥ करात_4_0602गघ
तूर्णं राजाज्ञया तेन1 मन्त्रवीर्येथ संहृते । करात_4_0603कख
सरोभूत्प्रागवस्थं तत्पुनर्व्याप्तदिगन्तरम् ॥ करात_4_0603गघ
द्राविडं द्रविणं दत्त्वा विसृज्याचिन्तयन्नृपः । करात_4_0604कख
दद्यान्नाद्याप्यसौ नागः कथं स्वर्णाकारं गिरिम् । करात_4_0604गघ
ध्यायन्तमेव तं स्वप्ने ततः प्रोवाच पन्नगः । करात_4_0605कख
केनोपकारेण गिरिः स्वर्णसूस्तव दर्श्यते ॥ करात_4_0605गघ
स्वदेशोयं विदेशोयमिति बुद्धेः प्रवर्तकः । करात_4_0606कख
अन्वयव्यतिरेकाभ्याम् स्थित्यभ्यासः शरीरिणम् ॥ करात_4_0606गघ
शरणं त्वामहमगामवमानभयात्पुनः । करात_4_0607कख
शरण्येन सता तत्तु भवतैव प्रदर्शितम् ॥ करात_4_0607गघ
उदन्वानिव योक्षोभ्यो ज्ञायते संश्रितैः प्रभुः । करात_4_0608कख
का ह्रीस्ततोन्या सोन्यैर्यत्तेषामग्रेभिभूयते1 ॥ करात_4_0608गघ
याभिरन्याभिभूताभिरीक्षितस्त्रातुमक्षमः । करात_4_0609कख
तासां केनाभिमानेन स्त्रीणां द्रक्ष्याम्यहं मुखम् ॥ करात_4_0609गघ
येकारण1सधर्माणो व्यामूढस्य भवाम ते । करात_4_0610कख
विडम्ब्यमानाः क्रीडायै ते वयं प्राकृता इव ॥ करात_4_0610गघ
अथ वा श्रीमदान्धानामप्रेक्षापूर्वकारिणाम् । करात_4_0611कख
यत्किंचनविधायित्वं पार्थिवानां किमद्भुतम् ॥ करात_4_0611गघ
मन्यन्ते क्ष्माभुजः क्रीडामुन्नतानां विमाननाम्1 । करात_4_0612कख
यावज्जीवं तु सश्वासं मरणं तां विदन्ति ते ॥ करात_4_0612गघ
उपेक्ष्य1पक्षे भूपानां मानः स्वार्थस्य सिद्धये । करात_4_0613कख
स तु प्राणानुपेक्ष्यापि ग्राह्यपक्षे मनस्विनाम् । करात_4_0613गघ
महतो येवमन्यन्ते घटन्ते च विमानितैः । करात_4_0614कख
मनःस्वरूपाभिज्ञत्वं तेषां केनानुमीयते ॥ करात_4_0614गघ
भवन्त इव तत्रापि न वयं व्यर्थदर्शयाः । करात_4_0615कख
ताम्रधातुरसस्यन्दी दर्श्यते तद्गिरिस्तव ॥ करात_4_0615गघ
इत्युक्त्वा संविदं तस्मै स्वप्न एव स तां ददौ । करात_4_0616कख
यथा प्रबुद्धः प्रत्यूषे प्राप ताम्राकरं गिरिम् ॥ करात_4_0616गघ
स तस्मात्क्रमराज्यस्थात्ताम्रमाकृष्य निर्ममे । करात_4_0617कख
शतं दीनार1कोटीनामेकोनं स्वाभिधाङ्कितम् ॥ करात_4_0617गघ
पूर्णं कोटिशतं कुर्याद्यः स मां निर्जयेदिति । करात_4_0618कख
दर्पभङ्गाय भूपानां समयं स्थापयन्नृपः ॥ करात_4_0618गघ
समस्या इव स क्ष्माभृत्सावशेषैर्विचेष्टितैः । करात_4_0619कख
चिक्षेप तुल्यनिर्माणकुण्ठत्वायेति भूभृताम् ॥ करात_4_0619गघ
अथाकस्मान्महीपालः प्रजाभाग्यविपर्ययैः । करात_4_0620कख
त्यक्त्वा पैतामहं मार्गं ययौ पित्र्येण सोध्वनाः ॥ करात_4_0620गघ
किं दिग्जयादिभिः क्लेशैः स्वदेशादर्ज्यतां धनम् । करात_4_0621कख
इत्यर्थ्यमानः कायस्थैः स्वमण्डलमदण्डयत् ॥ करात_4_0621गघ
शिवदासादिभिर्लुब्धैर्धनस्थानाधिकारिभिः1 । करात_4_0622कख
प्रविवर्धितवित्तेच्छः सोभूल्लोभवशंवदः ॥ करात_4_0622गघ
काश्मीरिकाणामु1त्पन्नं निजाज्ञाव्यवधायकम् । करात_4_0623कख
कायस्थवक्त्रप्रेक्षित्वं ततः प्रभृति भूभृताम् ॥ करात_4_0623गघ
मन्त्रस्तस्य महीभर्तुर्योभूत्तत्त1न्नृपग्रहे । करात_4_0624कख
वास्तव्यबन्धचिन्तायां स एव स्थैर्यमाययौ ॥ करात_4_0624गघ
यत्सतां प्रशमाधायि पापस्योपदिदेश तत् । करात_4_0625कख
जयापीडस्य पाण्डित्यं प्रजापीडनशौण्डताम् ॥ करात_4_0625गघ
स सौदास इवानेकलोकप्रानापहारकृत् । करात_4_0626कख
अस्तुत्यकृत्यसौहित्यं स्वप्नेपि न समाययौ ॥ करात_4_0626गघ
कुर्मः किल्विषमेतदेव हृदये कृत्वेति कौतूहलात्स्वैरिण्यः क्षित्पाश्च धिक्चपलतां क्रौर्यं च कुर्युः सकृत् । करात_4_0627कख
पापाक्रान्तधियो भवन्त्यथ तथा1 नान्त्यान्स्पृशन्त्योपि ता दूयन्ते न च ते यथा स्वपितरौ घ्नन्तोपि शान्तत्रपाः ॥ करात_4_0627गघ
602.
--1) Emended; A सोभ्यधाय.
603.
--1) Thus corr. by A3 from A1 याते.
608.
--1) Thus corr. by A3 from A1 ॰भूतये.
610.
--1) A1 येऽकारण॰.
612.
--1) Thus corr. by later hand from A1 विमानिनाम्.
613.
--1) A2 gloss त्याज्य.
617.
--1) Thus A1; A3 दीन्नार॰.
622.
--1) Thus corr. by A3 from A1 ॰कारादिभिः.
623.
--1) Thus corr. by A3 from A1 काश्मीरका॰.
627.
--1) Thus A3; A1 यथा.
[page 67]
लोभाभ्यासात्तथा क्रौर्यं स ययौ वत्सरत्रयम् । करात_4_0628कख
सह कार्षकभागेन यथाहार्षीच्छरत्फलम् ॥ करात_4_0628गघ
लुब्धत्वध्वस्तधीर्भूभृत्स्वल्पवित्तलवप्रदान् । करात_4_0629कख
सर्वस्वहारिणो मेने कायस्थान्हितकारिणः ॥ करात_4_0629गघ
सामुद्रास्तिमयो नृपाश्च सदृशा एके हृताद1म्भसः स्वस्मादेव कणान्धनस्य जहतो जानन्ति ये दातृताम् । करात_4_0630कख
सर्वस्मात्स्फुटलुण्ठिताद्वित2रतो लेशान्किलान्येपि ये दुष्कायस्थकुलस्य हन्त कलयन्त्यन्तर्हिताधायिताम् ॥ करात_4_0630गघ
सर्वकालं ब्राह्मणानामहो धैर्यमकुण्ठितम् । करात_4_0631कख
निस्त्रिंशस्य बभूवुर्ये तस्यापि परिपन्थिनः ॥ करात_4_0631गघ
देशान्तरं प्रयातेभ्यो ये शेषास्ते व्यरंसिषुः । करात_4_0632कख
विक्रोशन्तो न मरणाद्धरणान्नापि पार्थिवः1 ॥ करात_4_0632गघ
विप्राणां शतमेकोनमेकाहेन1 विपद्यते । करात_4_0633कख
निवेद्यमेतदित्यूचे क्रौर्याक्रान्तोथ पार्थिवः ॥ करात_4_0633गघ
विपर्यस्तचरित्रस्य तस्य क्रूरस्य भूपतेः । करात_4_0634कख
एवं स्तुतिविपर्यासः काव्येष्वपि बुधैः कृतः ॥ करात_4_0634गघ
नितान्तं कृतकृत्यस्य गुणवृद्धिविधायिनः । करात_4_0635कख
श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥ करात_4_0635गघ
भाष्यव्याख्याक्षणे श्लोकैर्वै1चक्षण्यहृतैः कृतः । करात_4_0636कख
सोयं तस्य विपर्यासो2 बुधैरेवं प्रवर्तितः3 ॥ करात_4_0636गघ
कृतविप्रोपसर्गस्य भूतनिष्ठावि1धायिनः । करात_4_0637कख
श्रीयजापीडस्य पाणिनेश्च किमन्तरम् ॥ करात_4_0637गघ
तूलमूल्या1पहर्ता च चन्द्रभागातटे स्थितः । करात_4_0638कख
विप्राणां शतमेकोनमशृणोत्तज्जले मृतम् ॥ करात_4_0638गघ
ततोग्रहारहरणादेव प्रविरतोभवत् । करात_4_0639कख
वास्तव्यानां हृतां भूमिं न तु निःशेषतो जहौ ॥ करात_4_0639गघ
अथ विज्जप्तिसमये तूलमूल्यौक1सो द्विजाः । करात_4_0640कख
चुक्रुशुर्जातु तस्याग्रे प्रतीहारकराहताः ॥ करात_4_0640गघ
मनुमान्धातृरामाद्या बभूवुः प्रवरा नृपाः । करात_4_0641कख
अन्यभावि तदग्रेपि ब्राह्मणैर्न विमानना ॥ करात_4_0641गघ
सेन्द्रं स्वर्गं सशैलां क्ष्माम् सनागेन्द्रम् रसातलम् । करात_4_0642कख
निर्दग्धुं हि क्षणेनैव विप्राः शक्ताः प्रकोपिताः ॥ करात_4_0642गघ
तदाकर्ण्यास्त सामन्तत्यक्तपृष्ठः क्षमापतिः । करात_4_0643कख
उल्लासितैकभ्रूलेखो दर्पाद्वचनमब्रवीत् ॥ करात_4_0643गघ
भिक्षाकणभुजां कोयं शठानां वो मदज्वरः । करात_4_0644कख
येनर्षय इव ब्रूथ प्रभावख्यापकं1 वचः ॥ करात_4_0644गघ
भीमभ्रूभङ्गभीतेषु तेषु तू1ष्णीं स्थितेष्वथ । करात_4_0645कख
इट्टि1लाख्यस्तमाह स्म ब्रह्मतेजोनिधिर्द्विजः ॥ करात_4_0645गघ
राजन्युगानुरूप्येण भावाभावानुवर्तिनः3 । करात_4_0646कख
शासितुस्तेनुसारेण न कस्मादृषयो वयम् ॥ करात_4_0646गघ
आह स्म विश्वामित्रो वा वसिष्ठो वा तपोनिधिः । करात_4_0647कख
त्वमगस्त्योथ वा किं स्या इति दर्पेण तं नृपः ॥ करात_4_0647गघ
ज्वलन्निव ततः स्फूर्जतेजोदुष्प्रेक्ष्य1विग्रहः । करात_4_0648कख
स फणीवोत्फणस्ताम्यन्कोपान्नृपतिमब्रवीत् ॥ करात_4_0648गघ
1वान्यत्र हरिश्चन्द्रस्त्रिशङ्कुर्नहुषोपि वा । करात_4_0649कख
विश्वामित्रमुखेभ्योहं तत्रैको भवितुं क्षमः ॥ करात_4_0649गघ
विहस्योवाच तं राजा विश्वामित्रादिकोपतः । करात_4_0650कख
हरिश्चन्द्रादयो नष्टास्त्वयि क्रुद्धे तु किं भवेत् ॥ करात_4_0650गघ
पाणिना ताडयन्नुर्वीं ततः क्रुद्धोभ्यधाद्द्विजः । करात_4_0651कख
मयि क्रुद्धे क्षनादेव ब्रह्मदण्डः पतेन्न किम् ॥ करात_4_0651गघ
तच्छ्रुत्वा विहसन्राजा कोपाद्ब्राह्मणमब्रवीत् । करात_4_0652कख
पततु ब्रह्मदण्डोसौ किमद्यापि विलम्बते ॥ करात_4_0652गघ
नन्वयं पतितो जाल्मेत्यथ विप्रेण भाषिते । करात_4_0653कख
राज्ञः कनकदण्डोङ्गे वितानस्खलितोपतत् ॥ करात_4_0653गघ
630.
--1) Thus A1; A2 हृतान॰.
--2) Thus A1; A3 ॰तान्वि॰.
633.
--1) Thus A1; A3 ॰काहे चेद्वि॰.
636.
--1) Thus A1; A3 ओके वै॰.
--2) Thus corr. by A3 from A1 विपर्यासे.
--2) Thus corr. by A1 from A1 विवर्तितः.
637.
--1) A3 gloss निष्ठाशब्द इह नाशवाची.
638.
--1) Thus corr. by A2 from A1 तूलमूला॰.
640.
--1) Thus A2; A1 तूलमूलौ॰. A2 gloss तूलमूलाख्यो ग्रामः.
644.
--1) Thus corr. by A3 from A1 ॰व्यापकं.
645.
--1) Thus corr. by A3 from A1 तूर्णी.
--2) Thus corr. by A2 from A1 इद्दिला..
646.
--1) A3 विप्रा भूपानुवर्तिनः इत्यन्यादर्शो.
648.
--1) Thus A1; A3 दुष्प्रेक्ष॰.
649.
--1) A2 gloss भवान्यत्रेति विश्वामित्रशापाद्धरिश्चन्द्रो भ्रष्टः स्वपदात् वसिष्ठशापाचिशङ्कुर्भ्रष्टः अगस्त्यशापाच्च नहुषो भ्रष्टः इति तद्दृष्टान्तोत्र दत्तः.
[page 68]
कृतव्रणः स तेनाङ्गे विमर्दक्लि1न्नविग्रहः । करात_4_0654कख
कीर्यमाणक्रिमिकुलः क्रकचैश्वारितैरभूत् ॥ करात_4_0654गघ
अनुभाष्य व्यथां भाविनिरयक्लेशवर्णिकाम् । करात_4_0655कख
गणरात्रेण तं प्राणाः काङ्क्षितापगमा जहुः ॥ करात_4_0655गघ
ब्रह्मदण्डकृतं दण्डं भुक्त्वा दण्डधराधिपः । करात_4_0656कख
अकाण्डदण्डस्रष्टाथ ययौ दण्डधरान्तिकम् ॥ करात_4_0656गघ
तस्यानियतचित्तस्य त्रिंशतं परिवत्सरान् । करात_4_0657कख
एवं प्रतापिनः सैकान्भूभोगो भूपतेरभूत् ॥ करात_4_0657गघ
तथा भूभृन्मत्स्या द्रविणकलुषाम्भःकृततृषः स्थितिं1 स्वमुज्झन्तो विदधति कुमार्गानुसरणम् । करात_4_0658कख
क्रियन्ते कार्तान्तानुगविकृतकैवर्तनिवहैर्यथा ह्येतेकस्मात्स्थिरनिरयजालप्रणयिनः ॥ करात_4_0658गघ
लृतपापं तमुद्दिश्य विपन्नममृतप्रभा । करात_4_0659कख
मृतोद्धाराय तन्माता व्यधत्तामृतकेशवम् ॥ करात_4_0659गघ
ललितापीडनामाभूत्ततो वसुमतीपतिः । करात_4_0660कख
देव्यां दुर्गाभिधायां यो जयापीडादजायत ॥ करात_4_0660गघ
बभूव रागिणो राज्ये राज्यकार्याण्यपश्यतः । करात_4_0661कख
यस्य वाराङ्गनाभोज्यं राज्यं दुर्नयदूषितम् ॥ करात_4_0661गघ
दुष्कृतेनार्जितं वित्तं पित्रा निरयभागिना । करात_4_0662कख
1श्चारणादिषु न्यस्यन्ननुरूपं व्ययं व्यधात् ॥ करात_4_0662गघ
बन्धकीबन्धुभावेन प्राप्तराजगृहाश्रयाः । करात_4_0663कख
तं पौंश्चलीयविद्यानामन्तरङ्गं व्यधुर्विटाः ॥ करात_4_0663गघ
केशान्स्त्रीदशनच्छिन्नान्वक्षस्तन्नखलाञ्छितम् । करात_4_0664कख
वपुषो मण्डनां मेने किरीटकटकोज्झितः ॥ करात_4_0664गघ
यो यो वेश्याकथाभिज्ञो1 यो यो नर्मविचक्षणः । करात_4_0665कख
स स तत्प्रियतां लेभे न शूरो न च पण्डितः ॥ करात_4_0665गघ
अतृप्तः स्त्रीभिरल्पाभिरुग्ररागः स पार्थिवः । करात_4_0666कख
जडं मेने जयापीडं स्त्रीराज्यान्निर्गतं जितात् ॥ करात_4_0666गघ
दिङ्निर्जयव्यसनिनः पूर्वभूपाञ्जहास सः । करात_4_0667कख
गणिकाभोगसुखितः स्वसामयिकमध्यगः ॥ करात_4_0667गघ
संकोचकारिणो वृद्धान्नर्मोक्त्योद्वेज्य वारयन् । करात_4_0668कख
तस्माद्विटजनो लेभे संप्रीतात्पारितोषकम् ॥ करात_4_0668गघ
अट्टचेट इव स्पष्टपरिहासविचक्षणः । करात_4_0669कख
सोलज्जयन्मन्त्रिवृद्धानास्थाने गणिकासखः ॥ करात_4_0669गघ
बन्धकीपादमुद्राङ्कं चारु प्रावरणादि सः । करात_4_0670कख
गौरावार्हान्दुराचारः सचित्रान्पर्यधापयत् ॥ करात_4_0670गघ
मानी मनोरथो मन्त्री परं परिजहार तम्1 । करात_4_0671कख
अशक्नुवन्यमयितुं मध्यपातपराङ्मुखः ॥ करात_4_0671गघ
कुकृत्यं योगराहित्यं1 वैधुर्यं द्रोहवृत्तिता । करात_4_0672कख
... ... ...2 दुर्वृत्तस्य प्रभोरन्यत्परिहारान्न भेषजम् ॥ करात_4_0672गघ
सुवर्णपार्श्वं1 विप्रेभ्यो दधत्फलपुरं2 तथा । करात_4_0673कख
भूभृत्स लोचनोत्सं च द्वादशाब्दानभूद्विभुः ॥ करात_4_0673गघ
कल्याणदेव्यां संजातो जयापीडमहीभुजः । करात_4_0674कख
संग्रामापीडनामाथ बभूव भुवनेश्वरः ॥ करात_4_0674गघ
पृथिव्यापीड इत्यन्यन्नाम विभ्रत्स भूपतिः । करात_4_0675कख
समाप्तिं सप्तभिर्वर्षैः साम्राज्यस्य समासदत् ॥ करात_4_0675गघ
श्रीचिप्पटजयापीड इत्यन्यन्नाम विभ्रत्स भूपतिः । करात_4_0676कख
ललितापीडजो राजा शिशुदेश्यस्ततोभवत् ॥ करात_4_0676गघ
रागग्रहगृहीतस्य ललितापीडभूपतेः । करात_4_0677कख
वेश्यायां कल्यपाल्यां यो जयादेव्यामजायत ॥ करात_4_0677गघ
उप्पाख्यस्याखुवग्रामकल्यपालस्य1 तां सुताम् । करात_4_0678कख
रूपलुब्धोवरुद्धात्व2मनैषीत्स हि भूपतिः ॥ करात_4_0678गघ
पद्मोत्पलककल्याणमम्मधर्मैः1 स मातुलैः । करात_4_0679कख
बालकैः पाल्यमानोभूत्पृथिवीभोगभागिभिः ॥ करात_4_0679गघ
654.
--1) Thus corr. by A3 from A1 विसर्प॰.
658.
--1) Thus corr. by A2 from A1 क्षितिं.
662.
--1) A1 seems to have read यच्चा॰; corrected by A3.
665.
--1) Thus corr. by A3 from A1 ॰कथादिज्ञो.
671.
--1) Thus corr. by A3 from A1 तत्.
672.
--1) A1 gloss परिहासपुरसमीपे.
678.
--1) A3 gloss कल्यं सुरां पालयतीति कल्यपालः कलवाल् इति भाषया.
--2) Thus corr. by A3; two aksharas of A1, corresponding to रुद्धा, are illegible on account of an ink blot. A3 gloss अवरुद्धा उरद्धा इति भाषया.
679.
--1) Thus A1; A3 ॰धम्मैः.
[page 69]
तस्य पञ्च महाशब्दाञ्ज्यायानुत्पलकोग्रहीत् । करात_4_0680कख
अन्ये जगृहिरेन्यानि कर्मस्थानानि1 मातुलाः ॥ करात_4_0680गघ
आयत्तीकृतसाम्राज्यैर्भ्रातृभिर्वन्दिताज्ञया । करात_4_0681कख
भूभृज्जनन्या विदधे जयादेव्या जयेश्वरः ॥ करात_4_0681गघ
राञ्जां कृपणवित्तैर्यत्प्रविष्टैर्दूष्यते धनम् । करात_4_0682कख
अचिरान्नीयते शान्तिमपूर्वैः कैश्चिदेव तत् ॥ करात_4_0682गघ
जयापीडस्य यत्किंचित्सूनुना1 हि व्ययीकृतम् । करात_4_0683कख
सूनुस्यालैर1शेषं तत्तैः क्रमेण हृतं वसु ॥ करात_4_0683गघ
भगिनीभगसौभाग्यसंभवैर्विभवैः कृताः । करात_4_0684कख
तेभङ्गुराणां भोगानां भोत्कारो भाग्यभागिनः ॥ करात_4_0684गघ
निरङ्कुशं चेष्टमानाः शनकैस्त्यक्तशैशवात् । करात_4_0685कख
ते स्वस्रीयान्नृपान्नाशमकुलीनाः शशाङ्किरे ॥ करात_4_0685गघ
अथाभिचारक्रियया मिथः सम्मन्त्र्य पापिभिः । करात_4_0686कख
राज्येच्छया तैः स्वस्रीयः स्वामी च स नृपि हतः ॥ करात_4_0686गघ
भुक्तक्षितौ द्वादशाब्दांस्तस्मिन्व्यापादिते तथा । करात_4_0687कख
नैच्छन्नेकस्य ते राज्यं परस्परमहंकृताः ॥ करात_4_0687गघ
तेषामाक्रान्तदेशानां1 नाममात्रमहीपतीन् । करात_4_0688कख
तांस्तान्कर्तुमसामान्या2न्विरोधोन्योन्यमुद्ययौ2 ॥ करात_4_0688गघ
अथ मेघावैiदेव्यां जातो बप्पियभूपतेः । करात_4_0689कख
ज्येठोप्यचाक्रिकतया योभूद्राज्यविवर्जितः ॥ करात_4_0689गघ
सोयं त्रिभुवनापीडो जयादेव्यामजीजनत् । करात_4_0690कख
राजानमजितापीडं तं बलादुत्पलो व्यधात् ॥ युग्मम्1 ॥ करात_4_0690गघ
शेडा1दिगणनास्थाननिष्यन्दोत्थान्नृपाय ते । करात_4_0691कख
2ञ्चमाद्गणनास्थानादशनाच्छादने ददुः ॥ करात_4_0691गघ
एकसंभाषणात्खेदं यात्स्वन्येषु दिने दिने । करात_4_0692कख
पञ्च तुल्यमुखान्नै1च्छद्दुःस्थो राजा तदाश्रितः ॥ करात_4_0692गघ
ते राजन्यजितापीडे राज्योत्पत्त्यपहारिणः । करात_4_0693कख
पुरदेवगृहादीनां प्रतिष्ठाकर्म चक्रिरे ॥ करात_4_0693गघ
सापत्यास्ते बुभुजिरे राज्यं स्वामिविवर्जितम् । करात_4_0694कख
निर्जने महिषं शान्तं मिथः सेर्ष्या वृका इव ॥ करात_4_0694गघ
उत्पलेनोत्पलस्वामी तथोत्पलपुरं कृतम् । करात_4_0695कख
पद्मस्य पद्मस्वाम्यास्ते कृतिः पद्मपुरं तथा ॥ करात_4_0695गघ
वधूर्व्यधत्त पद्मस्य गुणादेवी गुणोज्ज्वला । करात_4_0696कख
मठमेकमधिष्ठाने द्वितीयं विजयेश्वरे ॥ करात_4_0696गघ
धर्मो धर्मोद्यमी हेतुर्धर्मस्वामिविनिर्मितेः । करात_4_0697कख
कल्याणवर्मा सत्कर्मा कल्याणस्वामिकेशवे ॥ करात_4_0697गघ
दीन्नाराणां सहस्राणि पञ्चोपकरणं कृती । करात_4_0698कख
एकैकस्याः सुधीर्धेनोःञ् कृत्वा मम्मो महाधनः ॥ करात_4_0698गघ
पञ्चाशीतिसहस्राणि गवां दत्त्वा प्रकल्पयन् । करात_4_0699कख
कुम्भप्रतिष्ठासंभारं यो मम्मस्वामिनं व्यधात्1 ॥ करात_4_0699गघ
तस्यैकस्यैव सामग्र्यां कः संख्यां कर्तुमर्हति । करात_4_0700कख
भ्रातॄणां किं पुनस्तेषां सर्वेषां भूरिसंपदाम् ॥ करात_4_0700गघ
द्रोहार्जितास्तु वा लक्ष्मीः सुकृतोपार्जिताथ वा । करात_4_0701कख
सर्वेषां स्पृहणीयैव तेषां दातृतया तया ॥ करात_4_0701गघ
कृता देवगृहास्तैर्ये तत्पार्श्वेन्यसुरास्पदैः । करात_4_0702कख
दिङ्मातङ्गसमीपस्थकलभौपम्यमाश्रितम् । करात_4_0702गघ
एकोननवते वर्षे स्वस्रीये शान्तिमागते । करात_4_0703कख
निविघ्नभोगास्तेभूवन्षड्विंशाब्दात्ययावधि ॥ करात_4_0703गघ
अथ मम्मोत्पलकयोरुद्रभूद्दारुणो रणः । करात_4_0704कख
रुद्धप्रवाहा यत्रासीद्वितस्ता सुभटैर्हतैः ॥ करात_4_0704गघ
कविर्बुधमनःसिन्धुशशाङ्कः शङ्कुका1भिधः । करात_4_0705कख
यमुद्दिश्याकरोत्काव्यं भुवनाभ्युदयाभिधम् ॥ करात_4_0705गघ
680.
--1) A2 gloss कर्मस्थानानि कार्खान इति प्रसिद्धानि.
683.
--1) A4 glosses ललितापीडेन and पद्मोत्पलकादिभिः.
688.
--1) Thus corr. A3 from A1 ॰देहानां.
--2) A1 wrote ॰मसामान्याद्वि॰; A2 altered this to ॰मसम्मत्या; A3 has struck out the reading of A2 and has written above ॰मसामान्यान्वि॰.
--3) Thus corr. by A3 from A1 ॰माययौ.
690.
--1) युग्मम् added by A3.
691.
--1) Thus corr. by a later hand from A1 वेडा॰; G वेडा॰. Cf. viii. 578(C)
--2) A2 gives the marginal note शलस्थूलं नामेल्याणकं मिथान नवग्Fरामादि एषां चतुर्णां सम्बन्धी एकोत्पत्तिप्रवेशः स पञ्चमगणनास्थानमिति लोकाश्रायः.
692.
--1) Thus A1; A2 ॰मुखान्यै॰.
699.
--1) To this verse seems to refer the gloss og A2: मलूनायां.
705.
--1) A2 gloss श्रीशङ्कुकाभिधः प्रसिद्ध आलङ्कारिकः यस्य मतं रसनिरूपणे काव्यप्रकाशे चतुर्थोल्लासे श्रीमम्मटाचार्येण निरूपितम्.
[page 70]
मम्मसूनुर्यशोवर्मा संग्राग्रे व्यापाहरत् । करात_4_0706कख
स यत्र तेजः शूराणां नक्षत्राणामिवार्यमा ॥ करात_4_0706गघ
अथोत्पाट्याजितापीडं संग्रामापीडसंभवः । करात_4_0707कख
अनङ्गापीडनामाभूत्कृतो मम्मादिभिर्नृपः ॥ करात_4_0707गघ
मम्मोत्साहासहिष्णुत्वात्संभृतामर्षवैकृतः । करात_4_0708कख
तस्य राज्यं द्विषन्नासीत्सुखवर्मोत्पलात्मजः ॥ करात_4_0708गघ
वर्षत्रयेणोत्पलके ततः प्रमथमागते । करात_4_0709कख
1 चकारोत्पलापीडमजितापीडजं नृपम् ॥ करात_4_0709गघ
तेषामाश्वयुजीराज1सदृशानां महीभुजाम् । करात_4_0710कख
भूत्वापि भृत्याः कृतिनो2 विभूतिं केपि लेभिरे ॥ करात_4_0710गघ
सांधिविग्रहिकस्तस्य रत्नो नाम विभूतिभाक् । करात_4_0711कख
तस्मिन्कालेपि यश्चक्रे रत्नस्वामिसुरास्पदम् ॥ करात_4_0711गघ
भेहुर्दार्वाभिसारादीन्देशानुत्तम्ब्य भूपताम् । करात_4_0712कख
विमलाश्वा ग्रामभुजो नराद्या व्यवहारिणः । करात_4_0712गघ
राज्ञां कार्कोटवंश्यानां क्षीणप्रायमभूत्कुलम् । करात_4_0713कख
वंशस्तूत्पलकुल्यानां भुवि वैपुल्यमाययौ ॥ करात_4_0713गघ
सामर्ह्योपनतप्रायपार्थिवत्वो व्यपद्यत । करात_4_0714कख
विद्वेषात्सुखवश्र्माथ शुष्काख्येन स्वबन्धुना ॥ करात_4_0714गघ
ततः शूराभिधो मन्त्री सुखवर्मात्मजेकरोत् । करात_4_0715कख
राज्ययोग्योयमित्यास्थां सगुणेवन्तिवर्मणि ॥ करात_4_0715गघ
एकत्रिंशे स वर्षेथ प्रजाविप्लवशान्तये । करात_4_0716कख
विनिवार्योत्पलापीडं तमे1व नृपतिं व्यधात् ॥ करात_4_0716गघ
यत्कृते विफलक्लेशा आसन्पितृपितामहाः । करात_4_0717कख
पौत्रेण हेलया प्राप्ता सा सिद्धिः पुण्यकर्मणा ॥ करात_4_0717गघ
कुम्भाः पयोनिधिपयोहरणप्रवृत्ता नित्यं वहन्ति किल ये विफलश्रमत्वम् । करात_4_0718कख
चित्रं क्षणादिह तदेकसमुद्भवेन संदर्शिता निखिलवारिधिपानलीला । करात_4_0718गघ
अभृत तदनु1 मूर्ध्नि राजलक्ष्मीघटितकटाक्षकृतादिपट्टबन्धे । करात_4_0719कख
कनकघटमुखान्नवाभिषेकं झटिति पतन्तमवन्तिवर्मदेवः ॥ करात_4_0719गघ
संप्राप्तावुपदेष्टुमिन्दुतपनावुक्तं1 स्ववंशोद्भवैर्भूपालैर्नवराज्यतन्त्रमिव स श्रोत्रद्वये धारयन् । करात_4_0720कख
राजा मण्डनकुण्डलद्वयमिषात्स्वच्छातपत्रच्छलाल्लक्ष्मीविष्टरपुण्डरीकघटितच्छायोदयो दिद्युते ॥ करात_4_0720गघ
(1)इति श्रीकाश्मीरिकमहामात्यचण्णकप्रभुसूनोः कल्हणस्य कृतौ राजतरःहिण्यां चतुर्थस्तरङ्गः ॥ समाशतद्वये षष्टियुते मासेषु षट्सु च । निर्दशाहेषु कार्कोटवंशे सप्तदशाभवन् ॥
709.
--1) A4 gloss सुखवर्मा.
710.
--1) Thus corr. by A1 from ॰युजे मासस॰; A2 gloss आश्वयुजे मासि चश्चर्यर्थं ये निर्गच्छन्ति ते हेयारया इति प्रसिद्धास्तत्सदृशानां.
--2) Thus A3; A1 कठिना.
716.
--1) A4 gloss अवन्तिवर्माणम्.
719.
--1) Thus corr. by A3 from A1 तदुरु.
720.
--1) A1; A3 ॰तपनौ युक्तं.
Colophon.
--1) A3 inserts before this the following note: रा 17 ग्रं 116 आदितः राजानः 70 ग्रं 1785.
[page 71]