सामग्री पर जाएँ

कल्हणकृत राजतरङ्गिणी/अष्टमस्तरङ्गः

विकिस्रोतः तः
॥ अष्टमस्तरङ्गः ॥
ॐ नमो विघ्नहर्त्रे ।
प्रौढाः कञ्चुकिनो जरद्वरवृषः कुब्जस्तुषारद्युतिर्नित्याप्तोपि बहिष्कृतः परिकरः सोयं समस्तोप्यहो । करात_8_0001कख
अर्धाद्यद्वसतीकृताद्भगवता चारित्रचर्याविदा सा भिद्या1द्दुरितं चराचरगुरोरन्तःपुरं पार्वती ॥ करात_8_0001गघ
छन्नकोपप्रसादोभूत्कं1चित्कालं नवो नृपः । करात_8_0002कख
प्राङ्मन्थादिव पाथोधिरव्यञ्जितविषामृतः ॥ करात_8_0002गघ
सोदरो डामरौघश्च तस्याभूतां भृशोन्मदौ । करात_8_0003कख
मेघस्येव पुरो वातावग्रहौ स्फूर्तिहारिणौ ॥ करात_8_0003गघ
यत्किंचचविधाय्यासीद्भ्राता यद्यौवनोन्मदः । करात_8_0004कख
राज्ञो दुष्प्रक्रिया दौःस्थ्यकरी वात्सल्यशालिनः ॥ करात_8_0004गघ
सोनिशं हि गजारूढो विकोशासिः1 परिभ्रमन् । करात_8_0005कख
आत्तसारां महीं पीतरसां रविरिवाकरोत् ॥ करात_8_0005गघ
एकीभूतानमून्सर्वाण्डामरान्निर्दहाग्निना । करात_8_0006कख
इत्युक्तं तेन नोर्वीभृत्सत्त्वैकाग्रो वचोग्रहीत् ॥ करात_8_0006गघ
दस्यवो मन्त्रिसामन्ता द्वैराज्येच्छुः सहोदरः । करात_8_0007कख
भूर्निष्कोशेत्यभूत्किं न भूपतेस्तस्य संकटम् ॥ करात_8_0007गघ
अधिराज्याभिषेकेण सत्कृत्य भ्रातरं ततः । करात_8_0008कख
पातुं लोहरसंबन्धं प्राहिणोन्मण्डलान्तरम् ॥ करात_8_0008गघ
द्विरदायुधपत्त्यश्वकोशामात्यादि स व्रजन् । करात_8_0009कख
विनाय सर्वं वात्सल्यादनिषिद्धोग्रजन्मना ॥ करात_8_0009गघ
आशङ्क्य कोट्टभृत्येभ्यः प्रवेशे प्रत्यवस्थितिम् । करात_8_0010कख
उत्कर्षजं प्रतापाख्यं सह निन्येब्रवीच्च तान् ॥ करात_8_0010गघ
कुर्याममुं पृपमहं प्रातिहार्यं समाचरन् । करात_8_0011कख
नम्राः स्वभृत्यवत्तस्थुर्भूभुजो भूम्यनन्तराः ॥ करात_8_0011गघ
दिनानि सप्त संरुद्धे मार्गे तदनुयायिनाम् । करात_8_0012कख
गायनः कनको लब्धान्तरो देशान्तरं ययौ ॥ करात_8_0012गघ
वाराणस्यां विजहता निर्वेदात्तेन जीवितम् । करात_8_0013कख
हर्षभूभर्तृभृत्येषु व्यक्तं निन्ये कृतज्ञता ॥ करात_8_0013गघ
ऊर्ध्वाधिरोहं दाक्षिण्याद्दस्यूनामुच्चलः पुनः । करात_8_0014कख
सेवास्मृत्या सुधीः सेहे चन्दनो भोगिनामिव ॥ करात_8_0014गघ
तथा जनकचन्द्रेण दर्पाद्व्यवहृतं तदा । करात_8_0015कख
राजान्ये डामराश्चासन्यथा नष्टप्रभा इव ॥ करात_8_0015गघ
अभयस्योरशाभर्तुस्तनयायामजीजनत् । करात_8_0016कख
राज्ञ्यां विभवमत्यां यं भोजो हर्षनृपात्मजः ॥ करात_8_0016गघ
जातं मेँ1तद्द्वित्रिपुत्रानन्तरं गुरुभिः शिशुम् । करात_8_0017कख
आयुष्कामैस्तमाबद्धाभव्यभिक्षाचराभिधम् ॥ करात_8_0017गघ
व्यब्दमप्यरिसंतानतन्तुत्वेनाप्रियोचितम् । करात_8_0018कख
ररक्ष तद्गिरा राजा राज्ञ्याश्चाङ्के समार्पयत्1 ॥ तिलकम्॥ करात_8_0018गघ
तमादाय स्वयं वासौ यावद्राज्येकरोन्मनः । करात_8_0019कख
तावद्बभारोङ्गितज्ञो नीतिकौटिल्यमुञ्चलः ॥ करात_8_0019गघ
तुल्योत्साहासहिष्णुत्वादस्मै कुप्यन्तु डामराः । करात_8_0020कख
एष एवातिसत्काराद्यद्वास्तुं विशदाशयः ॥ करात_8_0020गघ
इति संचिन्त्य स द्वारदित्सां तस्योदघोषयत् । करात_8_0021कख
यथा विकारं प्रययुर्भीमादेवादयोखिलाः ॥ करात_8_0021गघ
1.
--1) Thus A1; A2 भिन्द्यादु॰.
2.
--1) Emended; A ॰भूत्किंचित्कालं.
5.
--1) कोशासिः supplied by A3 in space left by A1.
--2) Emended with C; A सूतं.
18.
--1) Emended with C; A समर्पयत्.
[page 170]
तेषां यस्य च मात्सर्यं यदा पर्याप्तिमाययौ । करात_8_0022कख
तदान्योन्याश्रिता भृत्याः पणं चक्रुर्युयुत्सवः ॥ करात_8_0022गघ
दिदृक्षुः क्ष्मापतिस्तेषां सेतुपृष्ठे रणं मिथः । करात_8_0023कख
वार्यमाणोपि सचिवैरारुरोह चतुष्क्रिकाम् ॥ करात_8_0023गघ
द्वन्द्वयुद्धे प्रवृत्ते तु डामरैरुभयाश्रितैः । करात_8_0024कख
अथ प्रारभ्यताकस्मात्संरब्धैर्दारुणो रणः ॥ करात_8_0024गघ
सेतुद्वयाध्वना युद्धे लग्ने राज्ञि सरित्तटात् । करात_8_0025कख
योधा जनकचन्द्रस्य शरवर्षमवाकिरन् ॥ करात_8_0025गघ
वान्तः शराः ससीत्कारास्ते स्पृ1ष्टनृपविग्रहाः । करात_8_0026कख
मग्नाः स्तम्भेष्वदृश्यन्त कोपेनेव प्रकम्पिनः ॥ करात_8_0026गघ
आकृष्य दोर्भ्यां भूपालं बलादिव ततोनुगाः । करात_8_0027कख
प्रविष्टा मण्डपद्वारं चक्रिरे निहिता1र्गलम् ॥ करात_8_0027गघ
शस्त्रं जनकचन्द्राद्या भीमादेवादरोपि ते । करात_8_0028कख
चतुष्किकायां चकृषुस्ततोन्योन्यं जिघांसवः ॥ करात_8_0028गघ
तुमुले तत्र शस्त्र्याङ्गं भीमादेवानुगोभिनत् । करात_8_0029कख
तीक्ष्णो जनकचन्द्रस्य कालपाशात्मजोर्जुनः ॥ करात_8_0029गघ
स वीक्ष्य स्वं क्षतं द्रोहं प्रयुक्तं भूभुजा विदन् । करात_8_0030कख
पादप्रहारारान्विदधे क्रोधाद्द्वारि नृपौकसः ॥ करात_8_0030गघ
अभग्ने तत्र संत्रासात्स्नानद्रोण्यन्तरं गतम् । करात_8_0031कख
अधावत्कृष्टशस्त्रीको भीमादेवो जिघांसया ॥ करात_8_0031गघ
स्तम्भछन्नस्तद्विलोक्य तद्गेहगणनापतिः । करात_8_0032कख
मध्यं जनकचन्द्रस्य कृपाणेन द्विधा व्यधात् ॥ करात_8_0032गघ
तस्मिन्हते तदनुजौ गग्गसड्डौ प्रधावितौ । करात_8_0033कख
स एव करवालेनालक्षितोकृत विक्षतौ ॥ करात_8_0033गघ
अवभज्य तरुं वज्रः सुचिरं नावतिष्ठते । करात_8_0034कख
उदग्रकर्मा च पुमान्निहत्यात्युन्नतं रिपुम् ॥ करात_8_0034गघ
स हि द्विभाद्रे तत्राब्दे हर्षान्ताहादनन्तरम् । करात_8_0035कख
अन्यूनानतिरिक्तैर्यत्त्रिभिः पक्षैरहन्यत ॥ करात_8_0035गघ
यद्द्वोपकर्तुरप्येष द्रोहं यत्स्वामिनो व्यधात् । करात_8_0036कख
औत्कद्यात्पप्मनस्तस्य क्षिप्रमेव क्षयं ययौ ॥ करात_8_0036गघ
सान्तस्तोषे कोपशोकावाविष्कुर्वति कृत्रिमौ । करात_8_0037कख
भीमादेवः पलायिष्ट गग्गस्तु व्यश्वसीन्नृपे ॥ करात_8_0037गघ
प्रहिते लोहरं गग्गे स्वमुल्लाघयितुं क्षतम् । करात_8_0038कख
त्रस्तास्तेन व्यसृज्यन्त स्वोर्वीरन्येपि डामराः ॥ करात_8_0038गघ
उपायापकृतैः प्राप्य1 राज्यं दस्युभिरुज्झितम् । करात_8_0039कख
एवं शनैरवष्ठम्भं भेजे भूपतिरुच्चलः ॥ करात_8_0039गघ
तेनाथ लब्धस्थैर्येण दिनैरेव जिगीषुणा । करात_8_0040कख
त्याजिताः क्रमराज्यान्तर्हयसैन्यादि डामराः ॥ करात_8_0040गघ
ततो मडवराज्यं स प्रस्थितो विप्रियप्रियान् । करात_8_0041कख
डामरान्कालियमुखान्बद्ध्वा शूले व्यपादयत् ॥ करात_8_0041गघ
इल्लाराजोपि बलवांस्तेन क्रान्तक्षितिः क्रमात् । करात_8_0042कख
बलैर्नगर एवोग्रैरवस्कन्देन घातितः ॥ करात_8_0042गघ
प्राग्जन्मप्रेमसंस्कारादन्तरज्ञतयाथ वा । करात_8_0043कख
तस्य पुत्र इव प्रीतिर्गग्ग एव व्यवर्धत ॥ करात_8_0043गघ
न सेहे नाममात्रं यः कण्ठकानां प्रियप्रजः । करात_8_0044कख
नृपो गग्गाय चुक्रोध सापराधाय1 न क्वचित् ॥ करात_8_0044गघ
राज्यारम्भेनुयुक्तेन भीमादेवेन धीमता । करात_8_0045कख
उक्ते शुभावहे शिक्षे द्वे स मन्त्रवदस्मरत् ॥ करात_8_0045गघ
एकया लोकवार्तार्थं प्राह्णात्प्रभृति निर्गतः । करात_8_0046कख
बहिरुद्दिश्य बाह्यालीरचारीदादिनक्षयम् ॥ करात_8_0046गघ
अन्ययो1त्थानशीलेन श्रुत्वा नामापि वैरिणः । करात_8_0047कख
अर्धरात्रेपि यात्राभिस्तेनाच्छिद्यत विप्लवः ॥ करात_8_0047गघ
तस्यैवालुप्तधैर्यस्य राज्ञां मध्ये1 मनस्विनः । करात_8_0048कख
कार्पण्यो2पहतं वृत्तं नाप्य3भूदमलीमसम् ॥ करात_8_0048गघ
अद्योच्चलसदाचारजाह्न्वीजलमज्जनात् । करात_8_0049कख
कुनृपोदीरणोद्भूतो गिरः पाप्मापनेष्यते ॥ करात_8_0049गघ
तेनानुपचिताङ्गेन प्रायशो विनिवारिताः । करात_8_0050कख
अनूरुणेव सदृष्टिध्वंसिनो ध्वान्तसंचयाः ॥ करात_8_0050गघ
26.
--1) स्पृ supplied by A3 in space left by A1.
27.
--1) Emended; A निहिता॰.
39.
--1) Emended; A प्राप्तराज्यं.
44.
--1) Emended; A सापराध न क्वचित्.
47.
--1) Thus A1; corr. byu later hand into अन्यायो॰.
48.
--1) तस्यैवालुप्तधैर्यस्य राज्ञां मध्ये supplied by A3 in space left by A1.
--2) Thus A3; A1 कार्मणापहतं.
--3) Thus A3; A1 नाप्राभूद॰.
[page 171]
प्रायोपविष्टप्रमये देहत्यागप्रतिज्ञया । करात_8_0051कख
निबद्धया प्रत्यवेक्षां धर्माध्यक्षानकारयत् ॥ करात_8_0051गघ
निशम्य कृपणस्यार्तं क्रन्दितं तदनिष्टकृत् । करात_8_0052कख
बभूव तस्य स्वात्मापि नानिग्राह्यो महात्मनः ॥ करात_8_0052गघ
कार्यिणो यस्य वा दोषादार्ता1क्रन्दितमुद्ययौ । करात_8_0053कख
तस्य स्ववान्धवाक्रन्दैस्तस्मिन्क्रुद्धे शशाम तत् ॥ करात_8_0053गघ
अबलानुग्रहव्यग्रे तस्मिन्राजनि सर्वतः । करात_8_0054कख
वास्तव्या बलिनस्तस्थुरबलास्त्वधिकारिणः ॥ करात_8_0054गघ
सोश्वेनैकश्चरन्राजेत्यज्ञात्वा कथितं जनैः । करात_8_0055कख
यं यं स्वदोषमश्रौषीत्तं तं त्वरितमत्यजत् ॥ करात_8_0055गघ
येन केनापि संप्राप्तः प्राप्त्युपायेन पार्थिवः । करात_8_0056कख
अमोघदर्शनः सोभूत्कल्पवृक्ष इवार्थिनाम् ॥ करात_8_0056गघ
सुधावर्षी प्रियालापप्रीतिदायैर्जनप्रियः । करात_8_0057कख
नाशकत्सेवकांस्त्यक्तुं विश्रम्भ1भवनेष्वपि ॥ करात_8_0057गघ
श्लाघ्यश्रमैः प्रतिकलं तस्य सेवाविधायिभिः । करात_8_0058कख
प्राप्तं त्रिचतुरान्वारान्क्षणदास्वपि दर्शनम् ॥ करात_8_0058गघ
सेव्यमानः सदाक्षिण्यः क्षणेनैव फलप्रदः । करात_8_0059कख
कस्यैन्द्रजालिकैरुप्तः शाखीव न बभूव सः ॥ करात_8_0059गघ
वास्तव्यानां निशम्यार्ति तेन दैत्यनिवारणम् । करात_8_0060कख
चक्रे पित्रेव पुत्राणां संत्यक्तेतरकर्मणा ॥ करात_8_0060गघ
स्वसंचितानि सोन्नानि विक्रीणानोल्पवेतनैः । करात_8_0061कख
दुर्भिक्षमुद्गतावेव जघान जनवत्सलः ॥ करात_8_0061गघ
निवार्य चौर्याचारणात्कृपार्द्रस्तस्करानपि । करात_8_0062कख
कोशाध्यक्षान्स विदधच्चकारागर्ह्यजीविकान् ॥ करात_8_0062गघ
कः संविभाग्यश्छेत्तव्या विपदः कस्य मण्डले । करात_8_0063कख
इत्यन्विष्यन्सदैकैकं चारैश्चिन्तापरोभवत् ॥ करात_8_0063गघ
तस्यैकोप्यर्थनैस्पृह्यं नाम कोपि महान्गुणः । करात_8_0064कख
अनुषक्तो गुणैस्तैस्तै राज्ञः पल्लवितोभवत् ॥ करात_8_0064गघ
स स्थित्यै दण्डयन्दण्ड्यानघाश्लेषभयाद्धनम् । करात_8_0065कख
तेषां नादत्त सत्कर्म शुद्धये तांस्त्वकारयत् ॥ करात_8_0065गघ
प्रस्तुतस्यार्थिने दातुं वस्तु तस्यैकसंख्यया । करात_8_0066कख
सहस्रसंख्यया दानश्रद्धागात्पूर्णतां यदि ॥ करात_8_0066गघ
श्रूयतेर्थी यथा मह्यं देहि देहीति गां वदन् । करात_8_0067कख
तथास्मै देहि देहीति वदन्दाता स शुश्रुवे ॥ करात_8_0067गघ
अनुदात्तं क्षिप्तकालं क्षीणसंख्यमसत्कृतम् । करात_8_0068कख
नेतृदूतादिनीतार्धं न तद्दत्तमदृश्यत ॥ करात_8_0068गघ
उत्सवे दैन्यविज्ञप्तौ रञ्जने कार्यसाधने । करात_8_0069कख
आलेख्यलीनशाखीव न सोलभ्यफलोभवत् ॥ करात_8_0069गघ
उत्सवे शिवरात्र्यादौ जनतां सोसिचद्धनैः । करात_8_0070कख
ग्रहयोगे पयःपूरैर्महेन्द्र इव मेदिनीम् ॥ करात_8_0070गघ
ताम्बूलदानव्यसनं परार्व्योत्सवता तथा । करात_8_0071कख
नाभूद्घर्षनृपस्यापि तादृक्तस्यास्त1 यादृशी ॥ करात_8_0071गघ
लोष्टमात्रावशेषेपि लब्धे नृपपदे व्यधात् । करात_8_0072कख
स दानविभ्रमांस्1तान्ये धनदेनापि दुष्कराः ॥ करात_8_0072गघ
निर्माणलोठनैर्धाम्नामजस्रं वाजिनां क्रयैः । करात_8_0073कख
काश्मीरिको1पि चक्रे स न मृत्तस्करसाद्धनम् ॥ करात_8_0073गघ
अध्वन्यध्वनि योगेन प्राणविन्यासनैस्तथा । करात_8_0074कख
बभूव सर्वकृत्यज्ञः सोन्तरात्मेव देहिनाम् ॥ करात_8_0074गघ
भोगान्राजोचितान्विप्रा भैषज्यं व्याधिपीडिताः । करात_8_0075कख
वेतनं वृत्तिहीनाश्च तस्मात्समुपलेभिरे ॥ करात_8_0075गघ
पित्र्योपरागकेत्वादिदुर्निमित्तोपशान्तिषु1 । करात_8_0076कख
गोसहस्राश्वहेमादिसंभवैः सोभजद्द्विजान् ॥ करात_8_0076गघ
नन्दिक्षेत्रे पुरं कृत्स्नं दग्धमुत्पातवह्निना । करात_8_0077कख
पूर्वाधिकगुणं तेन नवं राज्ये व्यधीयत ॥ करात_8_0077गघ
श्रीचक्रधरयोगेशस्वयंभूस्थानयोजनम् । करात_8_0078कख
जीर्णोद्धृतिव्यसनिना कृतं तेन सुकर्मणा ॥ करात_8_0078गघ
हर्षदेवेन यो निन्ये श्रीपरीहासकेशवः । करात_8_0079कख
परिहासपुरे तं स नवं नरपतिर्व्यधात् ॥ करात_8_0079गघ
53.
--1) Emended; A दोषादर्ता॰; C दोषाद्दत्ता॰.
57.
--1) A विस्रम्भ॰.
71.
--1) Thus A1; A3 ॰स्यास्तु.
72.
--1) Emended; A ॰विभ्रमास्तान्ये.
73.
--1) Emended; A काश्मीरकोपि.
76.
--1) Emended; A ॰पमार्तिषु.
[page 172]
प्राग्वर्णितशुकावल्या भूषितो हर्षनीतया । करात_8_0080कख
तेन त्रिभुवनस्वामी निर्लोभेन महीभुजा ॥ करात_8_0080गघ
जयापीडाहृतं हर्षोत्पाटने प्लुष्टमग्निना । करात_8_0081कख
सिंहासनं नवं चक्रे स राज्यककुदं नृपः ॥ करात_8_0081गघ
लब्ध्वा तदर्धाध्यारोहं भर्तुः प्रेम्णातिदुर्लभम् । करात_8_0082कख
सामान्ययापि देवीत्वं जयमत्या न दूषितम् ॥ करात_8_0082गघ
सा ह्यानृशंस्यमाधुर्यत्यागसत्प्रियतानयैः । करात_8_0083कख
शस्तम्भार्तपरित्राणमुख्यैर्भव्याभवद्गुणैः ॥ करात_8_0083गघ
लब्धभूपालवाल्लभ्या नार्थः क्रोधात्प्रजासु यत् । करात_8_0084कख
राक्षस्य इव भङ्गाय लावण्यललिता अपि ॥ करात_8_0084गघ
प्रियप्रजस्यायमन्यो गुणः सर्वगुनाग्रणीः । करात_8_0085कख
उच्चलक्ष्मापतेरासीदर्थनैस्पृह्यशालिनः ॥ करात_8_0085गघ
जिघांसवः पापकामः परस्वादयिनश्च ताः । करात_8_0086कख
रक्षांस्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः ॥ करात_8_0086गघ
तेनेतिहासिनीं नीतिं श्रद्धानेन सर्वदा । करात_8_0087कख
येन संपठता श्लोकं कायस्थोन्मूलनं कृतम् ॥ करात_8_0087गघ
यत्ते विषूचिकाशूलसंन्यासेभ्यः किलेतरे । करात_8_0088कख
घ्नन्त्याशुकारिणो विश्वं प्रजारोगा नियोगिनः ॥ करात_8_0088गघ
पितरं कर्कटो हन्ति मातरं हन्ति पुत्तिका । करात_8_0089कख
हन्ति सर्वं तु कायस्थः कृतघ्नः प्राप्तसंभवः ॥ करात_8_0089गघ
गुणान्समर्प्य स्फुरता येनैवोत्थाप्यते शठः । करात_8_0090कख
वेताल इव कायस्थस्तमेवाहन्ति हेलया ॥ करात_8_0090गघ
विषवृक्षे नियोगी च यदेवाश्रित्य वर्धते । करात_8_0091कख
चित्रं करोति तस्यैव स्थानस्यानभिगम्यताम् ॥ करात_8_0091गघ
तेन ते क्ष्माभुजा मानक्षतिकार्यनिवारणैः । करात_8_0092कख
काराप्रवेशैश्च खलाः शमं नीताः पदे पदे ॥ करात_8_0092गघ
कार्यान्निवार्य बहुशः सहेलाद्यान्महत्तमान् । करात_8_0093कख
भङ्गासूत्रमयं वासः कारायां पर्यधापयत् ॥ करात_8_0093गघ
स कार्यवेषं हास्स्याय सभार्थं चारणोचितम् । करात_8_0094कख
अकारयद्भूतभिंश्च1 धावनं डीम्ब2योधवत् ॥ करात_8_0094गघ
स प्रांशुर्वेष्टितश्मश्रुरुष्णीषेणोत्फलत्पुनः । करात_8_0095कख
शूलहस्तः सजानूरुः केषामासीन्न हास्यकृत् ॥ करात_8_0095गघ
स शीर्षदर्शनं साम्यवादवेश्याविटान्वितम् । करात_8_0096कख
प्रियवेश्यं कंचिदग्रे नृत्तवाद्यमकारयत् ॥ करात_8_0096गघ
बद्ध्वान्यं शकटे नग्रं क्षुरलूनार्धमस्तकम् । करात_8_0097कख
अकारयत्सटान्यस्तचीनपिष्टच्छटाङ्कितम् ॥ करात_8_0097गघ
ते कुम्भवादनैर्मुण्डमण्डनैश्चाङ्किताभिधाः । करात_8_0098कख
नियोगिनो भग्नमानाः सर्वतः ख्यातिमाययुः ॥ करात_8_0098गघ
कार्यभ्रष्टा मलविक्लिन्नक्षीणवस्त्रावगुण्ठनाः । करात_8_0099कख
सर्वार्थिनो व्यभाव्यन्त केप्यटन्तः प्रतिक्षपम् ॥ करात_8_0099गघ
वृथावृद्धाः सुखप्राप्यं पाण्डित्यं भूर्जवत्परे । करात_8_0100कख
मत्वा बाला इवाचार्यगृहे प्रारेभिरे श्रुतम् ॥ करात_8_0100गघ
केप्युच्चैरट्टभिक्षाकाः सादरं स्तोत्रपाठिनः । करात_8_0101कख
कृतानुपाठाः स्वापत्यैः प्राह्णे लोकमहासयन् ॥ करात_8_0101गघ
माता स्वसा सुता भार्या स्वापि कैरप्यकार्यता । करात_8_0102कख
सामन्तसेवनं कार्याप्त्यै सुरतसेवया ॥ करात_8_0102गघ
जातकस्वप्नशकुनसुलक्षणनिरीक्षणम् । करात_8_0103कख
कारयद्भिः शठैरन्यैर्गणकाः परिखेदिताः ॥ करात_8_0103गघ
पिशाचा इव शुष्कास्या रूक्षश्मश्रुकचाः कृशाः । करात_8_0104कख
बद्धाः परैर्व्यभाव्यन्त शृङ्खलामुखराङ्घ्रियः ॥ करात_8_0104गघ
नृपेण कार्यिणां दर्पलिङ्गनाशे विपाटिते । करात_8_0105कख
अक्ष्णोर्ज्ञातिपरिज्ञानक्षमत्वं समजायत ॥ करात_8_0105गघ
भारतस्तवराजादिस्तोत्रपाठमशिश्रियन् । करात_8_0106कख
ते दुर्गोत्तारिणीविद्याजपं चोदस्रुलोचनाः ॥ करात_8_0106गघ
इत्थं 1दौःस्थ्योदये दीर्घे मज्जन्तो नित्यदुर्जनाः । करात_8_0107कख
तस्मिन्नाजनि कायस्था व्यलोक्यन्त पदे पदे ॥ करात_8_0107गघ
भिन्नसंधानभूर्यर्थदानभोज्यादिढौकनैः । करात_8_0108कख
न हि मोहयितुं शक्ताः प्राज्ञं तं तेन्यराजवत् ॥ करात_8_0108गघ
तान्प्रजाकण्टकान्दुष्टान्कृतधीरकृतानिशम् । करात_8_0109कख
तैस्तैः शुचिभिरध्यक्षैः स विशामीश्वरो वशान् ॥ करात_8_0109गघ
94.
--1) Emended; A ॰डूतभिश्चधा॰.
--2) Emended; A डोम्भ॰.
[page 173]
भूतेशस्य यथा पुरी हुतवहप्लुष्टा त्वदाज्ञाबलाद्भूयः स्वां श्रियमाससाद सहसा तद्वत्समस्तामिमाम् । करात_8_0110कख
त्वं कायस्थकुटुम्बिकॢप्तिसचिवप्राया -1पञ्चानलीलीढामुच्चलदेवनिर्वृतिसुखस्थित्या पुरीं स्वां क्रियाः ॥ करात_8_0110गघ
शिवरात्युत्सवे श्लो1कममुं शिवरथाभिधः । करात_8_0111कख
विद्वान्पठंस्तेन हठात्सर्वाध्यक्षो व्यधीयत ॥ करात_8_0111गघ
व्यवहारानभिज्ञोपि कंचित्कालमदीदृशत् । करात_8_0112कख
शुचित्वादार्यभाजः स क्रामन्कृतयुगस्थितिम् ॥ करात_8_0112गघ
शीघ्रदण्डत्वमुच्चण्डतेजसस्तस्य भूपतेः । करात_8_0113कख
क्रूरानुद्दिश्य कायस्थान्धीमद्भिर्बह्वमन्यत ॥ करात_8_0113गघ
न हि क्षुद्राश्वकायस्थपिशाचाविष्टवैरिणाम् । करात_8_0114कख
शंसन्त्यन्तरितं दण्डं दण्डनीतिविशारदाः ॥ करात_8_0114गघ
चिरेण दण्डिता ह्येते कुर्युर्दण्डभयाद्ध्रुवम् । करात_8_0115कख
लब्धान्तराः प्राणहरं कृच्छ्रं किंचित्प्रशासितुः ॥ करात_8_0115गघ
दण्ड्यानां दण्ड्यमानानां पुत्रस्त्रीमित्रबान्धवाः । करात_8_0116कख
राज्ञा विचारशीलेन न तेनोपद्रुताः क्वचित् ॥ करात_8_0116गघ
कर्णेजपांलोष्टधरप्रमुखांस्तेन दुःखदैः । करात_8_0117कख
कर्मभिः क्लिश्नताध्वापि पैशुन्यस्य खिलीकृतः ॥ करात_8_0117गघ
विस्मृतं लब्धराज्यानां पूर्वसंकल्पत्रासनाः । करात_8_0118कख
प्रयान्ति प्राप्तजनुषां गर्भवासस्पृहा इव ॥ करात_8_0118गघ
प्राग्राज्याधिगमात्किंचित्सदसद्यद्व्यचिन्तयत् । करात_8_0119कख
राज्ये तन्न विसस्मार जातिस्मर इवोच्चलः ॥ करात_8_0119गघ
ददर्श शत्रोरद्रोहान्यान्द्रोग्धॄन्वा पुरानुगान् । करात_8_0120कख
कर्तव्यानुगुणं तेषां प्रतिपत्तिमदर्शयत् ॥ करात_8_0120गघ
स्मरेन्नोपपतिः पूर्वपतिद्रोहं कुयोषितः । करात_8_0121कख
पूर्वस्वाम्यरितां चाद्य कुभृत्यस्येश्वरो जडः ॥ करात_8_0121गघ
शेषाहिदेहान्मेदिन्या समं प्रज्ञापि राज्ञ्यभूत् । करात_8_0122कख
तस्मिन्परिणता नूनं कृत्याकृत्यविवेक्तरि ॥ करात_8_0122गघ
तथा ह्येकस्य वणिजो व्यवहर्तुश्च सोभवत् । करात_8_0123कख
विवादे संशयं छिन्दन्नेवं स्थेयाद्यगोचरे ॥ करात_8_0123गघ
सौहृदागूढसद्भावे व्यापदौपयिकं धनी । करात_8_0124कख
न्यासीचकार दीन्नारलक्षं कोपि वणिग्गृहे ॥ करात_8_0124गघ
तेनोपयुज्यमाना च व्ययेषु वणिजः करात् । करात_8_0125कख
कियत्यपि गृहीतांभूदात्त1मात्रान्तरान्तरा ॥ करात_8_0125गघ
त्रिंशद्विंशासु1 यातासु समासु न्यासधारिणम् । करात_8_0126कख
गृहीतशेषं दातुं स धनं प्रार्थयताथ तम् ॥ करात_8_0126गघ
वणिक्तु कुकृती तस्य न्यासग्रासाय सोद्यमः । करात_8_0127कख
कालापहारमकरोत्तैस्तैः कलुषधीर्मिषैः ॥ करात_8_0127गघ
स्रोतोभिर्व्यस्तमम्भोधौ लभ्यं मेघमुखैः पयः । करात_8_0128कख
प्राप्तिर्भूयस्तु नास्त्येव वणिग्न्यस्तस्य वस्तुनः ॥ करात_8_0128गघ
तैलस्निग्धमुखः स्वल्पालापो मृद्वाकृतिर्भवन् । करात_8_0129कख
न्यासग्रासविवादोग्रो वणिग्व्याघ्राद्विशिष्यते ॥ करात_8_0129गघ
विवादे श्रेष्ठिना शाद्यम् स्मितैः प्राक्सख्यदर्शनैः । करात_8_0130कख
मुक्तं मुक्तं ज्ञायमानं प्राणान्तेपि न मुच्यते ॥ करात_8_0130गघ
निसर्गवञ्चका वेश्याः कायस्थो दिविरो वणिक् । करात_8_0131कख
गुरूपदेशोपस्कारैर्विशिष्टाः सविषादियोः ॥ करात_8_0131गघ
चन्दनाङ्कालिके श्वेतांशुके धूपाधिवासिनि । करात_8_0132कख
विश्वस्तः स्यात्किराते1 यो विप्रकृष्टेस्य नापदः ॥ करात_8_0132गघ
ललाटदृक्पुटश्रोत्रद्वन्द्वहृन्न्यस्तचन्दनः । करात_8_0133कख
षड्बिन्दुर्वृश्चिक इव क्षणात्प्राणान्तकृद्वणिक् ॥ करात_8_0133गघ
पाण्डुश्यामोग्निधूमार्द्रः सूच्यास्यो गननोदरः । करात_8_0134कख
तुम्बीफलोपमः श्रेष्ठी रक्तं मांसं च कर्षति ॥ करात_8_0134गघ
सोथ निःशेषितमिषः क्रुद्धो निर्बन्धकारिणः । करात_8_0135कख
गणनापत्रिकां तस्य सभ्रूभङ्गमदर्शयत् ॥ करात_8_0135गघ
यदादौ श्रेयस इति न्यस्तमश्रेयते पदम् । करात_8_0136कख
आतरेष्वत्यये सेतोर्गृहीता षट्शती त्वया ॥ करात_8_0136गघ
छिन्नोपानत्कषाबन्धे शतं चर्मकृतेर्पितम् । करात_8_0137कख
विपादिकाकृते दास्या नीतं पञ्चाशतो घृतम् ॥ करात_8_0137गघ
110.
--1) A1 indicates here a lacuna of one of akshara.
111.
--1) Emended with C; A लोक॰.
125.
--1) Emended; A ॰भूदत्तमा॰. Cf. viii. 154.
126.
--1) Emended; A विंशद्विंशद्यातास्. Cf. v.210.
132.
--1) Emended; A किराटे.
[page 174]
स्फोटने भाण्डभारस्य क्रन्दन्त्याः कृपयार्पितम् । करात_8_0138कख
कुलाल्या बहुशः पश्य भूर्जे लग्नं शतत्रयम् ॥ करात_8_0138गघ
विशुभ्योस्य विडालस्य क्रीताः पोषाय मूषिकाः । करात_8_0139कख
त्वया शतेन वात्सल्याद्घट्टान्मत्स्यरसस्तथा ॥ करात_8_0139गघ
चरणोद्वर्तनं सर्पिः शालिचूर्णं च सप्तभिः । करात_8_0140कख
क्रीतं शतैः श्राद्धपक्षस्नाने च घृतमाक्षिकम् ॥ करात_8_0140गघ
नीतं क्षौद्रार्द्रकं कासायासायादर्भकेण ते । करात_8_0141कख
सोव्यक्तजिह्वः किं वेत्ति वक्तुं लग्नं शतं ततः ॥ करात_8_0141गघ
वृषणोत्पाटको भिक्षाचरस्ते हठयाचकः । करात_8_0142कख
यो वारितो युद्धपटुस्तस्मै दत्तं शतत्रयम् ॥ करात_8_0142गघ
आनीते भट्टपादानां मध्यं सर्वव्ययोपरि । करात_8_0143कख
शतं शतद्वयं धूपशन्दामूलपलाण्डुषु ॥ करात_8_0143गघ
इत्याद्यचिन्त्यतायुक्तान्परिहार्यव्ययानसौ । करात_8_0144कख
तस्यैकीकृत्य गणनां लाभेपि शनकैर्व्यधात् ॥ करात_8_0144गघ
वर्षमासग्रहतिथिप्रत्यावृत्तिः पुनः पुनः । करात_8_0145कख
संसास्येव तस्यान्तं न ययौ नर्तिताङ्गुलेः ॥ करात_8_0145गघ
स मूलग्रहणं पिण्डीकृत्याथ सकलान्तरम् । करात_8_0146कख
प्रसारितोष्ठस्तन्नेत्रे मीलयन्नभ्यधान्मृदु ॥ करात_8_0146गघ
शल्यमुद्धर निक्षेपं नयोज्जासधनं त्विदम् । करात_8_0147कख
विश्रम्भ1दत्तं निर्दम्भं दीयतां सकलान्तरम् ॥ करात_8_0147गघ
तत्स धर्म्यं वचो जानन्क्षणमुच्छ्वसितोभवत् । करात_8_0148कख
क्षुरं क्षौद्रोपलिप्तं तु ध्यात्वा पश्चादतप्यत ॥ करात_8_0148गघ
युक्तापह्नुतसर्वस्वं क्रौर्याना1र्यमथार्थकः । करात_8_0149कख
विवादे नाशकज्जेतुं नापि स्थेया विचारकाः ॥ करात_8_0149गघ
स्थेयैरनिश्चितन्यायं पुरो न्यस्तं ततो नृपः । करात_8_0150कख
तदित्थमिति निश्चित्य वणिजं तमभाषत ॥ करात_8_0150गघ
अद्यापि न्यासदीन्नाराः सन्ति चेत्तत्प्रदर्श्यताम् । करात_8_0151कख
अंशः कियानपि ततस्ततो वच्मि यथोचितम् ॥ करात_8_0151गघ
तथा कृते तेन वीक्ष्य दीन्नारान्मन्त्रिणोब्रवीत् । करात_8_0152कख
राजभिर्भाविनां राज्ञां नाम्ना टङ्कः क्रियेत किम् ॥ करात_8_0152गघ
न चेत्कलशभूपालकाले न्यासीकृतेष्वमी । करात_8_0153कख
दीन्नारेषु कुतष्टङ्का मन्नामाङ्का अपि स्थिताः ॥ करात_8_0153गघ
निक्षिप्तेनैष लक्षेण वणिक्तस्माद्व्यवाहरत् । करात_8_0154कख
वणिजो द्रविणेनायमप्यात्तेनान्तरान्तरा ॥ करात_8_0154गघ
तस्माद्यदा यदेतेन गृहीतं दीयतां ततः । करात_8_0155कख
तदा प्रभृत्यद्ययावल्लाभोस्मै वणिजोर्थिनः ॥ करात_8_0155गघ
न्यसनानेहसश्चैष प्रभृत्यस्मै प्रयच्छतु । करात_8_0156कख
लक्षादखण्डिताल्लाभं किं वाच्यं मौलिके धने ॥ करात_8_0156गघ
अवधारयितुं शक्यं मादृशैः सघृणैरियत् । करात_8_0157कख
श्रीयशस्करवद्रौक्ष्यमीदृक्षेषु तु युज्यते ॥ करात_8_0157गघ
विवादे संदिहानस्य युक्तं क्षान्त्यानुशासनम् । करात_8_0158कख
भाव्यं दण्डधराचारैः प्रयुक्तकुसृतेः पुनः ॥ करात_8_0158गघ
अनिर्हार्येषु शल्येषु महामर्मगतेष्विव । करात_8_0159कख
सविवादेषु चोपेक्षां कालापेक्षी व्यधान्नृपः ॥ करात_8_0159गघ
पप्रथे पार्थिवस्येत्थं निश्चोद्यं तस्य पालनम् । करात_8_0160कख
प्रजासु जागरूकस्य मनोरिव मनस्विनः ॥ करात_8_0160गघ
सख्यं कारणनिर्व्यपेक्षमिनताहंकारहीना सतीभावो वीतजनापवाद उचितोक्तित्वं समस्तप्रियम् । करात_8_0161कख
विद्वत्ता विभवान्विता तरुणिमा पारिप्लवत्वोज्झितो राजत्वं विकलङ्कमत्र चरमे काले किलेत्यन्यथा ॥ करात_8_0161गघ
स तादृशोपि राजेन्द्रचन्द्रमाः सन्कि1लाभवत् । करात_8_0162कख
मात्सर्याविष्टवैवश्याद्दोषोल्कावर्षभीषणः ॥ करात_8_0162गघ
औदार्यशौर्यधीधैर्यगुणतारुण्यमत्सरः । करात_8_0163कख
बभूव संख्यातीतानां मानप्राणहरो नृणाम् ॥ करात_8_0163गघ
मानोन्नतैश्च भूयोपि वाक्पारुष्यरुषाहतैः । करात_8_0164कख
लाघवं प्रत्युपालम्भैः पार्थिवोप्यनुभावितः ॥ करात_8_0164गघ
प्रसुप्तानां फणीन्द्राणामिव कोपोद्भवं विना । करात_8_0165कख
तेजो विस्फूर्जितं ज्ञेयं न हि नाम शरीरिणाम् ॥ करात_8_0165गघ
147.
--1) A विस्रम्भ॰.
149.
--1) Emended with C; A क्रौर्यानर्य॰.
162.
--1) Emended; A स किला॰
[page 175]
विविधे भूतसर्गेस्मिन्न च कश्चित्स विद्यते । करात_8_0166कख
वपुर्वंशचरित्रादिं यस्य दोषैर्न दूषितम् ॥ करात_8_0166गघ
जातिः पङ्करुहाद्वपुः कपिलताक्रान्तं शिरः खण्डनप्रभ्रश्यच्छुविशीलतादिविगुणाचारप्रदुष्टं यशः । करात_8_0167कख
विश्वस्रष्टुरिति प्रभूतविषयव्याप्तिस्पृशो दुःसहा दोषा यत्र पुरोस्तु तत्र कतमो निर्दोषतोत्सेकभूः ॥ करात_8_0167गघ
अविचार्येति भूपालः स चकारानुजीविनाम् । करात_8_0168कख
वंशचारित्रदेहादिदोषोद्घोषणमन्वहम् ॥ करात_8_0168गघ
अन्योन्यद्वेषमुत्पाद्य संख्यातीता महाभटाः । करात_8_0169कख
युद्धश्रद्धालुना तेन द्वन्द्वयुद्धेषु घातिताः ॥ करात_8_0169गघ
मासार्धदिनमाहेन्द्रमहाद्यवसरेषु सः । करात_8_0170कख
निनाय योधान्संनद्धानन्योन्यप्रधनैर्धनम् ॥ करात_8_0170गघ
स नाभूदुत्सवः कश्चित्तदा यत्र नृपाङ्गने । करात_8_0171कख
भूमिर्न सिक्ता रक्तेन हाहाकारो न चोद्ययौ ॥ करात_8_0171गघ
नृत्यन्त इव निर्याता गृहेभ्यो वंशशोभिनः । करात_8_0172कख
बान्धवैर्निन्यरे योधा लूनाङ्गाः पार्थिवाङ्गनात् ॥ करात_8_0172गघ
स्निग्धश्यामकचांश्चारुश्मश्रूनाकल्पशोभिनः । करात_8_0173कख
हतान्वीक्ष्य भटान्राजा मुमुदे न तु विव्यथे ॥ करात_8_0173गघ
नार्यो राजगृहं गत्वा प्रत्यायातेषु भर्तृषु । करात_8_0174कख
मेनिरे दिवसं लब्धमनास्था नित्यमन्यथा ॥ करात_8_0174गघ
भवेत्तद्यदहं कुर्यामित्यहंक्रियया वदन् । करात_8_0175कख
साच्व्यमव्याहतवाग्यैस्तैर्भृत्यैरजिग्रहत् ॥ करात_8_0175गघ
प्रवर्धमानांस्तानेव विद्वेषकलुषाशयः । करात_8_0176कख
हृताधिकारान्विदधे बहुशश्च विमानितान् ॥ करात_8_0176गघ
दञ्छकः कम्पनाधीशः प्रवृद्धौ तत्र सक्रुधि । करात_8_0177कख
विद्रुतो विषलाटायां निपत्य निहतः खशैः ॥ करात_8_0177गघ
तेन स्ववर्धितो द्वाराधीश्वरो रक्ककाभिधः । करात_8_0178कख
हृताधिकारो विदधे विभूतिं वीक्ष्य भूयसीम् ॥ करात_8_0178गघ
माणिक्यसैन्यपतिना द्वारेकस्मान्निवारिते । करात_8_0179कख
खिन्नेन विजयक्षेत्रे चक्रे व्रतपरिग्रहः ॥ करात_8_0179गघ
कम्पनाद्यधिकारस्थाः प्रवीरास्तिलकादयः । करात_8_0180कख
काकवंशा मार्दवेन तत्कोपं नानुभाविताः ॥ करात_8_0180गघ
भोगसेनो निरनुगः क्षीणवासा भवन्कृतः । करात_8_0181कख
तेनातिसेवाप्रीतेन राजस्थानाधिकारभाक् ॥ करात_8_0181गघ
यस्येन्द्रद्वादशीयुद्धे सान्द्रसैन्योपि विद्रुतः । करात_8_0182कख
क्षुद्रवद्गग्गचन्द्रोपि रौद्रमालोक्य विक्रमम् ॥ करात_8_0182गघ
येपि सड्डाभिधानस्य पुत्राः सामान्यशस्त्रिणः । करात_8_0183कख
तान्रड्डुच्छुड्डव्याड्डान्स मन्त्रिणः समपादयत् ॥ करात_8_0183गघ
पुत्रौ विजयसिंहस्य तत्सेवात्यक्तदुर्दशौ । करात_8_0184कख
तिलको जनकश्चास्ताम1मात्यश्रेणिमध्यगौ ॥ करात_8_0184गघ
यमैलाभयबाणादिमुख्या द्वारादिनायकाः । करात_8_0185कख
कस्तान्समर्थः संख्यातुं तडित्तरलसंपदः ॥ करात_8_0185गघ
द्वित्राः प्रशस्तकलशादयः पूर्वे तदन्तरे । करात_8_0186कख
प्रापुर्बालद्रुमान्तःस्थजीर्णानोक1हविभ्रमम् ॥ करात_8_0186गघ
कन्दर्पः क्ष्माभुजा दूतैः समानीतोपि नाददे । करात_8_0187कख
तस्यासहनतां वीक्ष्य प्रार्थितोप्यधिकारिताम् ॥ करात_8_0187गघ
आस्थानाचारसंलापव्यवहारादि मण्डले । करात_8_0188कख
नवमेवाभवत्सर्वं तस्मिन्नभिनवे नृपे ॥ करात_8_0188गघ
लक्ष्मीः कार्मणचूर्णाङ्का वेश्येव वशवर्तिनः । करात_8_0189कख
धूरानपि विधायेयं करोत्युन्मार्गवर्तिनः ॥ करात_8_0189गघ
सपिण्डानामपि व्यक्तशूलवीक्षणतत्परा । करात_8_0190कख
प्रेततेव नरेन्द्रश्रीर्जातिस्नेहापकारिणी ॥ करात_8_0190गघ
समस्तसंपत्पूर्णोपि यस्मात्सुस्सलभूपतिः । करात_8_0191कख
दध्यौ भ्रातुरवस्कन्दं राज्यापहरणोद्यतः ॥ करात_8_0191गघ
अकस्मादशृणोच्छ्येनमिव तं श्रीघ्रपातिनम् । करात_8_0192कख
स्थानं वराजवार्ताख्यमुल्लङ्घ्यायातमग्रजः ॥ करात_8_0192गघ
क्षिप्रकारी विनिर्गत्य तमप्राप्तपदं ततः । करात_8_0193कख
निपत्य सैन्यैर्बहुलैः सोपकारमकारयत् ॥ करात_8_0193गघ
विद्रुतस्यास्पदे तस्य नानोपकरणैश्च्युतैः । करात_8_0194कख
ताम्बूलवलीकू1टैश्च सामग्री समभाव्यत ॥ करात_8_0194गघ
184.
--1) Emended with C; A ॰श्चास्तम॰.
186.
--1) Emended; A ॰जीर्णानौकह॰.
194.
--1) Emended; A ताम्बूलवेलाकू॰.
[page 176]
कृतकार्यपरावृत्त्यासावरूढोपि पार्थिवः । करात_8_0195कख
प्रत्यावृत्तं तमशृणोदन्येद्युः क्रूरविक्रमम् ॥ करात_8_0195गघ
गग्गचन्द्रस्तदादेशाद्गत्वा बहलसैनिकः । करात_8_0196कख
चक्रे सुस्सलभूपालबलनिर्दलनं ततः ॥ करात_8_0196गघ
असंख्यैः सौस्सलैर्योधैराहवायासनिःसहैः । करात_8_0197कख
क्लान्तिर्विमानोद्यानेषु द्युनारीणामच्युत ॥ करात_8_0197गघ
भर्तृप्रसादस्यानृण्यं प्राणैर्युधि समर्पितैः । करात_8_0198कख
राजपुत्रौ गतौ तत्र सहदेवयुधिष्ठिरौ ॥ करात_8_0198गघ
वराश्वान्सुस्सलानीकाद्ग1ग्गस्तान्प्राप विद्रुतान् । करात_8_0199कख
चक्रे भूरितुरंगस्य यैर्भूपस्यापि कौतुकम् ॥ करात_8_0199गघ
निविष्टकटकं तं स श्रुत्वा सेल्यपुराध्वना । करात_8_0200कख
क्रमराज्योन्मुखं यान्तं द्रुतमन्वसरन्नृपः ॥ करात_8_0200गघ
अन्विष्यमाणसरणिः प्रयत्नादग्रजन्मना । करात_8_0201कख
प्रविवेश दरद्देशं परिमेयपरिच्छदः ॥ करात_8_0201गघ
दत्तमार्गं तस्य राजा डामरं लोष्टकाभिधम् । करात_8_0202कख
स सेल्यपुरजं हत्वा नगरं प्राविशत्ततः ॥ करात_8_0202गघ
तस्मिन्दूरं गते वैरकलुषोपि स नाददे । करात_8_0203कख
भ्रातृस्नेहेन संरम्भं ग्रहीतुं लोहरं गिरिम् ॥ करात_8_0203गघ
कल्हः कालिञ्ज1राधीशो दौहित्रीं पुत्रवद्गृहे । करात_8_0204कख
यामवर्धयत स्नेहादपुत्रः पितृवर्जिताम् ॥ करात_8_0204गघ
राज्ञो विजयपालस्य सुतां सुस्सलभूपतिः । करात_8_0205कख
उपयेमे स तां श्रीमाननघां मेघमञ्जरीम् ॥ करात_8_0205गघ
तस्य प्रभावाधिष्ठानाच्छिशोरपि न लोहरे । करात_8_0206कख
शक्तिरासीद्विरुद्धानामपि वाधाय वैरिणाम् ॥ करात_8_0206गघ
धीरः सुस्सलदेवोपि मार्गैर्निर्गत्य दुर्गमैः । करात_8_0207कख
आसदद्भूरिभिर्मासैः स्वोर्वीं दुर्गिरिवर्त्मना ॥ करात_8_0207गघ
प्रशान्ते व्यसने तस्मिन्धीरस्योच्चलभूपतेः । करात_8_0208कख
अन्येपि व्यसनाभासा उत्पन्नध्वंसिनोभवन् ॥ करात_8_0208गघ
भीमादेवः समादाय भोजं कलशदेवजम् । करात_8_0209कख
साहायकार्थमानिन्ये दरद्राजं जगद्दलम् ॥ करात_8_0209गघ
सल्हो हर्षमहीभर्तुरवरुद्धात्मजोभवत् । करात_8_0210कख
भ्राता दर्शनपालस्य सञ्जपालस्तु तद्बलम् ॥ करात_8_0210गघ
नीतिज्ञेन ततो राज्ञा साम्नैव दरदीश्वरः । करात_8_0211कख
आक्षेपाद्वारितः प्रायात्प्रत्यावृत्य निजां भुवम् ॥ करात_8_0211गघ
सह्लस्तमन्वगाच्छन्नं भोजोविक्षत्स्वमण्डलम् । करात_8_0212कख
भेजे सुस्सलदेवस्य सञ्जपालोनुजीविताम् ॥ करात_8_0212गघ
गृहीतार्थेन भृत्येन निजेनैव प्रदर्शितः । करात_8_0213कख
भोजः क्षिप्रं नृपात्प्राप निग्रहं तस्करोचितम् ॥ करात_8_0213गघ
देवेश्वरात्मजः पित्थकोपि द्वैराज्यलालसः । करात_8_0214कख
डामरानाश्रिते राज्ञि निर्याते व्यद्र1वद्द्दिशः ॥ करात_8_0214गघ
विचारपरिहारेण धावन्तः सर्वतो जडाः । करात_8_0215कख
तिर्यञ्च इव हास्याय प्रसिद्धिशरणा जनाः ॥ करात_8_0215गघ
मल्लस्य रामला1ख्योहं सूनुरासं दिगन्तरे । करात_8_0216कख
अट्टसूदः कश्चिदेवं चक्रिकाचतुरो वदन् ॥ करात_8_0216गघ
निन्ये प्रवृद्धिं व्यामूढैर्बहुभिर्विप्लवप्रियैः । करात_8_0217कख
धनमानादिदानेन भूमिपैर्भूम्यनन्तरैः ॥ युग्मम्॥ करात_8_0217गघ
ग्रीष्मे प्रविष्टः कश्मीरानेकाकी घर्मपीडितः । करात_8_0218कख
व्यधीयत छिन्ननासः परिज्ञाय नृपानुगैः ॥ करात_8_0218गघ
कटके पर्यटन्राज्ञः स एव ददृशे पुनः । करात_8_0219कख
स्वजात्युचितभक्ष्यादिविक्रयी सस्मितं जनैः ॥ करात_8_0219गघ
मिथैव नीतिकौटिल्यैः क्रियतेभ्युदयश्रमः । करात_8_0220कख
शक्यतेपरथा कर्तुं न दैवस्य मनीषितम् ॥ करात_8_0220गघ
शान्तापि ज्वलति क्वापि क्वचिद्दीप्तापि शाम्यति । करात_8_0221कख
दैववातवशाच्छक्तिः पुंसः कक्षाग्निसंनिभा ॥ करात_8_0221गघ
पलायनैर्वापयाति निश्चला भवितव्यता । करात_8_0222कख
देहिनः पुच्छसंलीना वह्निज्वालेव पक्षिणः ॥ करात_8_0222गघ
199.
--1) Emended; A ॰नीकान्गग्ग॰.
204.
--1) Emended; A कालिन्दर॰. Cf. vii.1256. viii. 618.
214.
--1) Emended with C; A वद्रव॰.
216.
--1) Thus corr. by A3 from A1 मल्लरामाला॰.
217.
--1) A1 writes here 2 instead of युग्मम्.
[page 177]
नाच्छिन्नवह्निविषशस्त्रशरप्रयोगैर्न श्वभ्रपातरभसेन न चाभिचारैः । करात_8_0223कख
शक्या निहन्तुमसवो विधुरैरकाण्डे भोक्तव्यभोगनियतोच्छ्वसितस्य जन्तोः ॥ करात_8_0223गघ
भिक्षाचरः समादिष्टवधो जयमतीगृहात् । करात_8_0224कख
नक्तं वध्यभुवं निन्ये वधकैः पार्थिवाज्जया ॥ करात_8_0224गघ
ग्राव्णि प्रस्फोट्य निक्षिप्तो वितस्तायां समीरणैः । करात_8_0225कख
क्षिप्तस्तटं क्षणं स्पन्दमानवक्षाः कृपालुना ॥ करात_8_0225गघ
द्विजेनैकेन संप्राप्तश्चिरादुद्गतचेतनः । करात_8_0226कख
आसमत्यभिधानाया ज्ञातिर्दिद्देति गौरवात् ॥ करात_8_0226गघ
शाहिपुत्रीभिरुक्ता या दत्तश्चतुरया तया । करात_8_0227कख
नीतो देशान्तरं गूढं बवृधे दक्षिणापथे ॥ तिलकम्1 ॥ करात_8_0227गघ
स वृत्तप्रत्यभिज्ञोथ पुत्रवन्नरवर्मणा । करात_8_0228कख
मालवेन्द्रेण शस्त्रास्त्रविद्याभ्यासमकार्यतः ॥ करात_8_0228गघ
अन्यदीयं घातयित्वा तत्तुल्यवयसं शिशुम् । करात_8_0229कख
रक्षितो जयमन्त्यैव स किलेत्यपरेब्रुवन् ॥ करात_8_0229गघ
देशान्तरागताद्दूतात्तां वार्तामु1पलब्धवान् । करात_8_0230कख
अत एवाभवत्तस्या भूभृद्विरलितादरः ॥ करात_8_0230गघ
बहिरप्रतिभिन्दंस्तत्स धीरो मार्गवर्तिभिः । करात_8_0231कख
चक्रे तदप्रवेशाय संबन्धं पार्थिवैः समम् ॥ करात_8_0231गघ
ईर्ष्यामगोपयन्नार्याः शङ्कामच्छादयन्रिपोः । करात_8_0232कख
स्वयमन्याभिगम्यत्वं करोति हि जडो जनः ॥ करात_8_0232गघ
भिक्षाचरे हते बालं कंचिदादाय तत्समम् । करात_8_0233कख
तन्नाम्ना ख्यातिमनयद्दिद्दैवेत्यपरेब्रुवन् ॥ करात_8_0233गघ
तथ्येन सोस्तु मिथ्या वा प्रतिष्ठां तां तथाप्तवान् । करात_8_0234कख
यथा लघुत्वमानेतुं न दैवेनाप्यशक्यत1 । करात_8_0234गघ
स्वप्नेन्द्रजालमायानामपि निर्विषया इमाः । करात_8_0235कख
कर्मवैचित्र्यजनिताः काश्चिदाश्चर्यविप्रुषः ॥ करात_8_0235गघ
स राजवीजी नाशाय विशां गूढं व्यवर्धत । करात_8_0236कख
पुरग्रामादिदाहाय कक्षान्तरिव पावकः ॥ करात_8_0236गघ
रोहत्यन्तिकसीमनि प्रतिविषावीरु1द्विषक्ष्मारुहः काले प्रावृडुपद्रुताच्छसलिले मूर्च्छत्यगस्त्योदयः । करात_8_0237कख
सर्गच्छेदविधिक्षमानुदयतो दृष्ट्वा किलोपद्रवान्संधत्ते प्रतिकारकल्पनमहो दीर्घावलोकी विधिः ॥ करात_8_0237गघ
अजायत विपन्मज्जज्जगदुद्धरणक्षमः । करात_8_0238कख
तस्मिन्नेव क्षणे यस्मात्सुस्सलक्ष्मापतेः सुतः ॥ करात_8_0238गघ
तज्जन्मकालादारभ्य सर्वतो जयमर्जयन् । करात_8_0239कख
नामान्वर्थं नृपस्तस्य जयसिंह इति व्यधात् ॥ करात_8_0239गघ
शास्तुः सर्वार्थसिद्धाख्या यथा सर्वार्थसिद्धिभिः । करात_8_0240कख
तथा तस्याभिधान्वर्था नात्यजद्रूढिशब्दताम् ॥ करात_8_0240गघ
मुद्रां स कुङ्कुमस्याङ्घेस्तदीयस्याभ्युपागताम् । करात_8_0241कख
विलोक्योच्चलदेवोभूद्विमन्युर्भ्रातरं प्रति ॥ करात_8_0241गघ
बालस्यैवाङ्घ्रिमुद्रास्य वैरं पितृपितृव्ययोः । करात_8_0242कख
निवारयन्ती विदधे सुस्थितं मण्डलद्वयम् ॥ करात_8_0242गघ
स स्वर्गिणः पितुर्नाम्ना ततः सुकृतसिद्धये । करात_8_0243कख
चकारोच्चलभूपालः पैतृके स्थण्डिले मठम् ॥ करात_8_0243गघ
गोभूमिहेमवस्त्रान्नदाता तस्मिन्महोत्सवे । करात_8_0244कख
आश्चर्यकल्पवृक्षत्वं त्यागी सर्वार्थनामगात् ॥ करात_8_0244गघ
प्रसादैः प्रहितैस्तेन महार्घैः श्लाघ्यसंपदा । करात_8_0245कख
महान्तोपि दिगन्तेषु पार्थिवा विस्मयं ययुः ॥ करात_8_0245गघ
भर्तृप्रसादाधिगतां श्रियं नेतुं परार्ध्यताम् । करात_8_0246कख
विहारं समठं देवी जयमत्यपि निर्ममे ॥ करात_8_0246गघ
केषांचित्पूर्वपुण्यानां विरहेण महीभुजः । करात_8_0247कख
हताभीष्टाभिधानोभून्मठो1 नवमठाख्यया ॥ करात_8_0247गघ
सुल्लां स्वसारमुद्दिश्य परस्मिन्स्थण्डिले पितुः । करात_8_0248कख
विहारोपि कृतस्तेन नोचितां ख्यातिमाययौ ॥ करात_8_0248गघ
मृत्योर्मस्तकपातित्वं तस्याकलयतः किल । करात_8_0249कख
न निष्ठां स्वप्रतिष्ठासु संप्रपेदे व्ययस्थितिः ॥ करात_8_0249गघ
227.
--1) A1 writes here 3 instead of तिलकम्.
230.
--1) Emended; A ॰लात्तावत्तमुप॰.
234.
--1) Emended with C; A ॰शङ्कत.
237.
--1) A3 gloss प्रतिविषा वीरुत् यस्या उपविषेत्यादिनामान्तरं कोशे यथा विश्वाविषा प्रतिविषातिविषोपविषारुणा शृङ्गीमहौषधं चेति( ii. 4.99-100).
247.
--1) Emended; A ॰मठे.
[page 178]
कदाचित्क्रमराज्यस्थो द्रष्टुमग्निं स्वयंभुवम् । करात_8_0250कख
ययौ वर्हठचक्राख्यं गिरिग्रामं स भूपतिः ॥ करात_8_0250गघ
तं कम्बलेश्वरग्रामाध्वना यान्तमवेष्टयन् । करात_8_0251कख
अकस्मादेत्य तत्रत्याश्चौराश्चण्डालशस्त्रिणः ॥ करात_8_0251गघ
प्रजिहीर्षुभिरप्याशु तस्मिन्नत्यल्पसैनिके । करात_8_0252कख
न तैः प्रहृतमुत्ते1जोवष्ठम्भस्तम्मितायुधैः ॥ करात_8_0252गघ
अथ हारितमार्गः स गहने गिरिगह्वरे । करात_8_0253कख
भ्रमन्नल्पानुयाय्येकां क्षणदामत्यवाहयत् ॥ करात_8_0253गघ
उच्चचार क्षणे तस्मिन्स्कन्दावारेषु दुःसहा । करात_8_0254कख
नास्ति राजेति दुर्वार्ता सर्वतः क्षोभकारिणी ॥ करात_8_0254गघ
कटकान्निःसृतात्यल्पा वात्येव गिरिगह्वरात् । करात_8_0255कख
सा दुष्प्रवृत्तिर्दीर्घत्वं पुरेरण्य इवासदत् ॥ करात_8_0255गघ
नगराधिकृतास्तस्मिन्क्षणे छुड्डाभिधोभवत् । करात_8_0256कख
शस्त्रिणः कामदेवस्य कुल्यो रड्डादिसोदरः ॥ करात_8_0256गघ
कृत्वा पुरक्षोभशान्तिं शस्त्रुकः स नृपास्पदे । करात_8_0257कख
प्रविश्य भ्रातृभिः सार्धं कार्यशेषमचिन्तयत् ॥ करात_8_0257गघ
नृपं कं कुर्म इत्येवं तान्विचिन्तयतोब्रवीत् । करात_8_0258कख
सुड्डाभिधोपि कायस्थः कुटुम्बिकुटिलाशयः ॥ करात_8_0258गघ
यूयमेव सुहृद्बन्धुभृत्यबाहुल्यदुर्जयाः । करात_8_0259कख
राज्यं कुरुत संप्राप्य राष्ट्रमेवमकण्टकम् ॥ करात_8_0259गघ
तेनैवमुक्तास्ते पापा जातराज्यस्पृहास्ततः । करात_8_0260कख
सिंहासनाधिरोफाय क्षिप्रमासन्समुद्यताः ॥ करात_8_0260गघ
श्रीयशस्करदेवस्य वंश्या एत इति श्रुतिः । करात_8_0261कख
तदन्वयेभूत्सर्वेषां राज्यौत्सुक्यप्रदायिनी ॥ करात_8_0261गघ
अत एवाभजत्क्रोधं तेषां कुसुहृदुक्तिभिः । करात_8_0262कख
सा वासनान्तःसंलीना सदाचारानपेक्षिणाम् ॥ करात_8_0262गघ
कथं न प्रतिभात्वेषा सड्डस्यापि कुपद्धतिः । करात_8_0263कख
भारिकस्य कुले जातो लवटस्य हि सोधमः ॥ करात_8_0263गघ
क्षेमदेवाभिधानस्य पुत्रोप्यल्पनियोगिनः । करात_8_0264कख
क्रूराशयत्वमभजन्महासाहसिकोचितम् ॥ करात_8_0264गघ
चौर्येण स्वर्णभृङ्गारं हृतवान्भूपतेर्गृहात् । करात_8_0265कख
संभावितोपि गाम्भीर्यान्नाज्ञायि स किलेङ्गितैः ॥ करात_8_0265गघ
सासिधेनुर्निरुष्णीषो विहसन्नखिलान्स्मयात् । करात_8_0266कख
राजपुत्र इवात्यल्पं स त्रैलोक्यममन्यत ॥ करात_8_0266गघ
तस्य चिन्ता काचिदासीत्सदा दोलायतोङ्गुलीः । करात_8_0267कख
या राज्यहेतुः क्रूरेण फलेन समभाव्यत ॥ करात_8_0267गघ
तद्गिरा निजसंकल्पादपि ते राज्यलालसाः । करात_8_0268कख
नृपं जीवन्तमाकर्ण्य ततोभूवन्हतस्पृहाः ॥ करात_8_0268गघ
न स्फुरन्न च संमीलन्न वा सुप्त इवानिशम् । करात_8_0269कख
तेषां चेतसि संकल्पस्तदा प्रभृति सोभवत् ॥ करात_8_0269गघ
असुस्थिरादरेणाथ शनकैः पृथिवीभुजा । करात_8_0270कख
निन्यरे मध्यमां वृत्तिं राजस्थानान्निवार्य ते ॥ करात_8_0270गघ
प्रकृत्या रूक्षवाग्राजा सर्वेषामेव सर्वदा । करात_8_0271कख
तेषामप्यकरोदत्रान्तरे मर्मस्पृशः कथाः ॥ करात_8_0271गघ
ते राज्ये हर्षभूभर्तुः पितरि प्रमथं गते । करात_8_0272कख
मातुस्तारुण्यमत्ताया विधवाया गृहेवसन् ॥ करात_8_0272गघ
तैर्मय्यामत्तको नाम शस्त्रभृत्प्रातिवेश्मिकः । करात_8_0273कख
सुहृद्घतोथ विश्वस्तो जननोजारशङ्कया ॥ करात_8_0273गघ
असतीमपि किं नैते न्यगृह्णन्निति भूपतिः । करात_8_0274कख
विचार्य कोपात्तन्मातुर्नासाच्छेदमकारयत् ॥ करात_8_0274गघ
तां कथां स नृपस्तेषां परोक्षमुदघोषयत् । करात_8_0275कख
क्व पुत्रा1श्छिन्ननासाया वदन्नित्यन्वियेष च ॥ करात_8_0275गघ
बृहद्गञ्जादिगञ्जेशं कृत्वा कार्यान्न्यवारयत् । करात_8_0276कख
स कायस्थकृतान्तत्वं भजन्सड्डमपि प्रभुः ॥ करात_8_0276गघ
पीडितस्तेन रौद्रेण निजोथ गणनापतिः । करात_8_0277कख
कोशोत्पत्त्यपहर्तारं तं नृपाय न्यवेदयत् ॥ करात_8_0277गघ
प्रवेशभागिकपदे हृते राज्ञा रुषा ततः । करात_8_0278कख
स क्रूरो रड्डच्छुड्डदीन्प्रैरयत्पूर्वचिन्तिते ॥ करात_8_0278गघ
जिघांसवस्ते नृपतिं प्रसङ्गापेक्षिणः परैः । करात_8_0279कख
समगंसत दुष्प्रज्ञैरथ हंसरथादिभिः ॥ करात_8_0279गघ
252.
--1) Doubtful emendation; A ॰मुद्रोजोवष्टम्भ॰.
275.
--1) Emended; A पुत्रायाच्छिन्न॰.
[page 179]
प्रजिहीर्षुभिरुर्वीशं पीतकोशैः समेत्य तैः । करात_8_0280कख
चतुष्पञ्चानि वर्षाणि नावाप्यवसरः क्वचित् ॥ करात_8_0280गघ
बहुभिर्बहुधा भिन्नैर्बहुकालं विचिन्तितः । करात_8_0281कख
न भेदमगमन्मन्त्रः स चित्रं लोकदुष्कृतैः ॥ करात_8_0281गघ
तवैतां कुरुते शश्वन्नृपो मर्मस्पृशं कथाम् । करात_8_0282कख
इति प्रत्येकमुक्त्वा ते विरागं पार्थिवेभजन् ॥ करात_8_0282गघ
तैरुरःपार्श्वपृष्ठादि गूढैर्वर्मभिरायसैः । करात_8_0283कख
प्रच्छाद्य पार्थिवो1जस्रमनुसस्रे जिघांसुभिः ॥ करात_8_0283गघ
असहो विरहं सोढुं यां प्रसादयितुं न काम् । करात_8_0284कख
राजापि संदधे चेष्टां प्राक्प्राकृतभुजंगवत् ॥ करात_8_0284गघ
स्वभाववैपरीत्येन नाशचिह्नेन स स्थिराम् । करात_8_0285कख
जयमत्या स1हाप्रीतिं तदादाद्वत्सरद्वयम् ॥ करात_8_0285गघ
रक्षां भिक्षाचरस्याहुर्निमित्तं तत्र केचन । करात_8_0286कख
केचित्तु विद्युत्1सदृशीं प्रेम्णां तरलवृत्तिताम् ॥ करात_8_0286गघ
अथ वर्तुलभूभर्तुरात्मजा विज्जलाभिधा । करात_8_0287कख
कृतपाणिग्रहस्यागाद्बाल्लभ्यं वसुधाभुजः ॥ करात_8_0287गघ
संग्रामपाले नृपतौ तस्मिन्नवसरे मृते । करात_8_0288कख
तत्सूनुः सोमपालाख्यः पित्र्यं राज्यं समादधे ॥ करात_8_0288गघ
राज्यार्हमग्रजं बद्ध्वा सोभ्यषिच्यत चाक्रिकैः । करात_8_0289कख
इति कोपाश्नरेन्द्रोभूत्क्रुध्यन्राजपुरीं प्रति ॥ करात_8_0289गघ
लक्ष्मीस्थैर्यप्रतिभुवः पुत्र्याः पाणिमजिग्रहत् । करात_8_0290कख
.............................................॰1 ॥ करात_8_0290गघ
अर्थिचिन्तामणेस्तस्य प्रीणतो निखिलाः प्रजाः । करात_8_0291कख
नानाव्ययोर्जितो रेजे पश्चिमः स महोत्सवः ॥ करात_8_0291गघ
याते जामातरि क्ष्माभृच्चक्रे निखिलतन्त्रिणः । करात_8_0292कख
निर्वृत्ती1न्किमपि क्रुध्यन्दुध्रु2क्षूंस्तु व्यसर्जयत् ॥ करात_8_0292गघ
भोगसेनोपि भूपेन काले तस्मिन्समन्युना । करात_8_0293कख
निवारितो द्वारकार्यात्सवैरः समपद्यत ॥ करात_8_0293गघ
विक्रान्तः स हि कार्यस्थो निर्जिताखिलडामरः । करात_8_0294कख
सुस्सलक्ष्मापतिं जेतुं प्रतस्थे लोहरं पुरा ॥ करात_8_0294गघ
वात्सल्यमिश्र1वैरेण वारितोथ महीभुजा । करात_8_0295कख
तत्परीवादमकरोच्चुक्रोधावेत्य तच्च सः ॥ करात_8_0295गघ
प्रवेशयन्रड्डच्छुड्डमुखान्स समयान्तरम् । करात_8_0296कख
तमादिसुहृदं वीरं तदा राज्ञा विमानितम् ॥ करात_8_0296गघ
विमानिता विशालेच्छाः संहता हतवृत्तयः । करात_8_0297कख
न ते वहिष्कृतास्तेन यमराष्ट्रं जिगीषता ॥ करात_8_0297गघ
तान्भोगसेनविन्यस्तसद्भावान्कुटिलाशयः । करात_8_0298कख
सड्डो निनिन्द वीरत्वात्तं जानन्सरलान्तरम् ॥ करात_8_0298गघ
ऊचे चाद्यैव हित्वापि प्राणान्व्यापाद्यतां नृपः । करात_8_0299कख
भोगसेनोन्यथा भेदं कुर्यादगहनाशयः ॥ करात_8_0299गघ
अन्यथाभून्न सड्डोक्तं भोगसेनो यदब्रवीत् । करात_8_0300कख
किंचिद्रहोस्मि वक्तेति नृपतिं भेदलालसः ॥ करात_8_0300गघ
स तु किं वक्षि न द्वारं तव दद्यामिति ब्रुवन् । करात_8_0301कख
दुध्रुक्षु1पक्षप्रणयं निन्ये तमवमानयन् ॥ करात_8_0301गघ
प्रबोधाधायिनो द्वेष्टि नियतिप्रणयीभवन् । करात_8_0302कख
तपात्ययाहनिद्रान्त इव जन्तुर्गतस्मृतिः ॥ करात_8_0302गघ
तन्त्रिणो यामिका भूत्वा स्वस्मिन्वारे ततोविशन् । करात_8_0303कख
ते राजधानीं संनद्धैः स्वसैन्यैः सह संहताः ॥ करात_8_0303गघ
यामिन्यां यं वयं हन्मस्तं हतेत्यभिधाय च । करात_8_0304कख
प्रावेशयन्न्यस्तचिह्नांश्चण्डालान्मण्डपान्तरम् ॥ करात_8_0304गघ
भुक्तोत्तरं स्थिते राजि ते बाह्ये मण्डपे स्थिताः । करात_8_0305कख
सरोषो नृप इत्युक्त्वा सेवकोत्सारणं व्यधुः ॥ करात_8_0305गघ
राजा च विज्जलावेश्म यियासुर्मण्डपान्तरात् । करात_8_0306कख
दीपिकाभिः कृतालोको निर्ययौ मदनालसः ॥ करात_8_0306गघ
मध्यमं मण्डपं तस्मिन्प्राप्ते स्वल्पैः सहानुगैः । करात_8_0307कख
तत्त्यक्तं मण्डपं सड्डो रुद्ध्वान्यानरुणज्जनान् ॥ करात_8_0307गघ
अन्यैरप्यग्रिमे द्वारे निरुद्धे सर्व एव ते । करात_8_0308कख
जिघांसवः समुत्थाय नृपतिं पर्यवाaरयन् ॥ करात_8_0308गघ
283.
--1) Emended with C; A पार्थिवे.
285.
--1) Emended; A महा॰.
286.
--1) Emended with C; A विद्वत्स॰.
290.
--1) A omits here two without indicating a lacuna. C adds here: तं प्रेष्ठं सर्व्वलोकानां श्रेष्ठं सर्व्वक्षमाभुजां.
292.
--1) Emended with C; A निर्वृतीड्किमपि.
--2) Emended; A ॰दुदुक्षूंस्तु.
295.
--1) Emended with C; A ॰मिश्रं वै॰.
309.
--1) A दुद्रुक्षु॰
[page 180]
विज्ञप्तिदम्भादेकेन रुद्धमग्रे निषेदुषा । करात_8_0309कख
तं द्विजो दिन्नजस्तेजः1 शस्त्र्या कृष्टकचोभिनत् ॥ करात_8_0309गघ
ततः काञ्चनगौराणि तस्याङ्गान्यसिधेनवः । करात_8_0310कख
बह्ण्यः सुमेरुशृङ्गाणि महोरम्य इवाविशन् ॥ करात_8_0310गघ
स द्रोहो द्रोह इत्युक्त्वा केशान्कृष्टान्विमोचयन् । करात_8_0311कख
क्रीडाशस्त्र्याः कषां रुद्धमुष्टिं दन्तैर्व्यपाटयत् ॥ करात_8_0311गघ
सुजनाकरनामा हि भृत्यः कट्टारकं वहन् । करात_8_0312कख
तस्यान्तिकात्पलायिष्ट प्रहरत्सु विरोधिषु ॥ करात_8_0312गघ
अतो बालोचितां लघ्वीं क्षुरिकां स चकर्ष ताम् । करात_8_0313कख
मुष्टावर्गलिता कोशात्सा कृच्छ्रेण विनिर्ययौ ॥ करात_8_0313गघ
निर्यातान्त्रः शत्रुभिस्त्यक्तकेशो बबन्ध तम् । करात_8_0314कख
धम्मिल्लमथ तां शस्त्रीं जानुद्वन्द्वान्तरर्पयन् ॥ करात_8_0314गघ
नदित्वा प्रहरंस्तेजं तादृग्वीर्योपि सोभवत् । करात_8_0315कख
येन क्षितौ निपतितः सर्वमर्मस्विवाहनः ॥ करात_8_0315गघ
अभिनच्च ततो रड्डं प्रहरन्तं च पृष्ठतः । करात_8_0316कख
नदन्सिंह इव व्यड्डं परिवृत्य व्यदारयत् ॥ करात_8_0316गघ
अन्यं च शस्त्रिणं कंचित्सवर्माणमपातयत् । करात_8_0317कख
विवेष्टमानो यः प्राणैरचिरेण व्ययुज्यत ॥ करात_8_0317गघ
लब्धान्तरे प्रवासाय तस्मिन्धावति मण्डपः । करात_8_0318कख
रक्षिभिर्भूमिपालोयमित्यबुद्ध्वा कवाटितः ॥ करात_8_0318गघ
द्वारमन्यत्प्रसर्पन्स क्व प्रयासीति जल्पता । करात_8_0319कख
छुड्डेन रुद्धमार्गेण खड्गपातैरहन्यत ॥ करात_8_0319गघ
भोगसेनं ततोपश्यद्द्वारस्यान्ते समुत्थितम् । करात_8_0320कख
दारुतूलिकया भित्तिमालिखन्तं पराङ्मुखम् ॥ करात_8_0320गघ
भोगसेनेक्षसे कस्मादमुं त्वमिति वादिनम् । करात_8_0321कख
सोव्यक्तं किमपि ह्रीतः प्रधावन्तं जगाद तम् ॥ करात_8_0321गघ
रय्यावट्टाभिधो दीपधरस्त्रिष्ठन्निरायुधः । करात_8_0322कख
अयोदीपिकयारब्धयुद्धस्तैर्विक्षतोपतत् ॥ करात_8_0322गघ
चाम्पेयः सोमपालाख्यराजपुत्रः क्षताहितः । करात_8_0323कख
प्रहारैः प्राप्तवैक्लव्यो न गर्ह्याचारतामगात् ॥ करात_8_0323गघ
पौत्रः श्रीशूरपालस्य राजकापत्यमज्जकः । करात_8_0324कख
विदद्रौ श्वेव संछाद्य शस्त्रीं पुच्छछटोपमाम् ॥ करात_8_0324गघ
ततः प्रधावन्प्रग्रीवमारुरुक्षुः क्षितीश्वरः । करात_8_0325कख
निकृत्तजानुश्चण्डालैरालिलिङ्ग वसुम्धराम् ॥ करात_8_0325गघ
तत्पृष्ठे स्वं क्षिपन्देहं प्रहारैर्जर्जरीकृतः । करात_8_0326कख
शृङ्गारनामा कायस्थो निर्द्रोहो वारितोरिभिः ॥ करात_8_0326गघ
पुनरुत्थातुकामस्य सर्वे शस्त्रावलीर्द्विषः । करात_8_0327कख
न्यपातयंस्तस्य काल्या नीलाब्जवरणस्रजम् ॥ करात_8_0327गघ
तिष्ठेत्कदाचिद्धूर्तोयमविपन्नो विपन्नवत् । करात_8_0328कख
कन्धरामधमः सड्डस्तस्येति स्वयमच्छिनत् ॥ करात_8_0328गघ
कृतं पदापहरणं यस्य सोहमिति ब्रुवन् । करात_8_0329कख
छित्त्वाङ्गुलीश्चकर्षापि रत्नाङ्कामूर्मिकावलीम् ॥ करात_8_0329गघ
एकपादस्थितोपानत्स्रस्तमाल्यैः शिरोरुहैः । करात_8_0330कख
छन्नवक्त्रः स ददृशे सुप्तो दीर्घभुजः क्षितौ ॥ करात_8_0330गघ
पर्याप्तयास्य पर्यन्ते वीरवृत्त्या महौजसः । करात_8_0331कख
निर्दोषतामीषदगान्निस्त्रिंशत्वं जनान्प्रति ॥ करात_8_0331गघ
सेवकः शूरटो नाम पूत्कुर्वन्द्रोहमुच्चकैः । करात_8_0332कख
निर्गत्य भोगसेनेन बहिः क्रोधान्निपातितः ॥ करात_8_0332गघ
प्रस्थितो दयितावासं स दिङ्मोहवशादिव । करात_8_0333कख
पन्थानं पृथिवीनाथः काल्या जग्राह वेश्मनि ॥ करात_8_0333गघ
राज्योद्याने नृपतिमधुपा भोगकिञ्जल्कलोलाश्चेतो नानावसनकुसुमश्रेणिभिः प्रीणयन्तः । करात_8_0334कख
हा धिग्दैवानिलतरलया पात्यमाना नियत्या बल्ल्येवैते किमपि सहसा दृष्टनष्टा भवन्ति ॥ करात_8_0334गघ
तिर्यग्भ्यस्त्रिजगज्जयी परिभवं लङ्केश्वरो लब्धवान्प्रापाशेषनृपोत्तमः कुरुपतिः पादाहतिं मूर्धनि । करात_8_0335कख
इत्यन्ते बहुमानहृत्परिभवः सर्वस्य सामान्यवत्तत्को नाम भवेन्महानहमिति ध्यायन्धृताहंक्रियः ॥ करात_8_0335गघ
परासुमहितैस्त्यक्तं तमनाथमिव प्रभुम् । करात_8_0336कख
नग्रं हुताशसात्कृतुं स्वच्छन्नग्राहिणोनयन् ॥ करात_8_0336गघ
309.
--1) Thus corr. by A1 from ॰स्तेज्जः.
[page 181]
भुजौ कण्ठे गृहीत्वैकः कराभ्यां चरणौ परः । करात_8_0337कख
तं भुग्नग्रीवमालोलकुन्तलं रुधिरोक्षितम् ॥ करात_8_0337गघ
सशूत्कारव्रणं नग्रमनाथमिव पार्थिवम् । करात_8_0338कख
राजधान्या विनिष्कृष्टं न्यधत्तां पित्रृकानने ॥ करात_8_0338गघ
महासरिद्वितस्ताम्भःसंभेदद्वीपभूतले । करात_8_0339कख
अह्नाय वह्निसंस्कारं ते भीतास्तस्य चक्रिरे ॥ करात_8_0339गघ
न हतो नापि निर्दग्धः स केनापि व्यलोक्यत । करात_8_0340कख
उड्डीयेव गतस्त्वाशु नेत्रनिर्विषयोभवत् ॥ करात_8_0340गघ
व्यतीतेन स वर्षैकचत्वारिंशतमायुषा । करात_8_0341कख
सप्ताशीत्यब्दपौषस्य शुक्लषष्ट्यां व्ययुज्यत ॥ करात_8_0341गघ
चक्रेथ सासिकवचो रड्डः शोणितमण्डितः । करात_8_0342कख
श्मशानाश्मनि वेताल इव सिंहासने पदम् ॥ करात_8_0342गघ
.......................................... । करात_8_0343कख
- - - 1बद्धमूलानामाद्यानां तन्न1 दिद्युते ॥ करात_8_0343गघ
तस्यावरोहतः सिंहासनाद्योद्धुम् पुरो युधि । करात_8_0344कख
विक्रामन्तो बन्धुभृत्या युद्धभूमिमभूषयन् ॥ करात_8_0344गघ
तन्त्रिणौ वट्टपट्टाख्यौ युद्ध्वा तद्बान्धवौ चिरम् । करात_8_0345कख
योधाश्च कट्टसूर्याद्याः सिंहद्वारेपतन्हताः ॥ करात_8_0345गघ
रणरङ्गनटो नृत्यन्निव राजगृहाङ्गने । करात_8_0346कख
सखद्गखेटको रड्डः खण्डयन्नहितान्बभौ ॥ करात_8_0346गघ
दीशन्विजयसंदेहमहितानां क्षणे क्षणे । करात_8_0347कख
प्रहारैः सुबहून्भित्त्वा स चिरेणापतद्रणे ॥ करात_8_0347गघ
राजद्रोहोचितं तस्य निहतस्यापि निग्रहम् । करात_8_0348कख
वैशसत्यक्तमर्यादो गर्गः1 कोपादकारयत् ॥ करात_8_0348गघ
दिद्दामठान्तिके व्यड्डः पौरैर्भस्माश्मवर्षिभिः । करात_8_0349कख
अवस्करप्रणालान्तर्मग्नवक्रो व्यपात्यत ॥ करात_8_0349गघ
ते गुल्फदामभिः कृष्टाः स्थाने स्थाने प्रभुद्रुहः । करात_8_0350कख
तत्क्षणं लोकथूत्कारपूजां कृत्योचितां दधुः ॥ करात_8_0350गघ
पलाय्य प्रययुः क्वापि सड्डं हंषरथादयः । करात_8_0351कख
मरणाभ्यधिकां कंचित्कालं सोढुं विपद्व्यथाम् ॥ करात_8_0351गघ
दृष्यन्पराजितं गर्ग1 नष्टे तदनुजे विदन् । करात_8_0352कख
भोगसेनोथ तां वार्तामशृणोत्प्रलयोपमाम् ॥ करात_8_0352गघ
व्यावृत्य प्रत्यवस्थानुकामः पश्यन्पलायिनः । करात_8_0353कख
योधान्स्वैः सहितः कैश्चित्ततः क्वापि भयादगात् ॥ करात_8_0353गघ
इत्थं निहतविध्वस्तनायका द्रोग्धृसंहतिः । करात_8_0354कख
स्वदोर्मात्रसहायेन गर्गचन्द्रेण सा कृता ॥ करात_8_0354गघ
सत्त्वं साहससिद्धिं च नेतिहासेष्वपि क्वचित् । करात_8_0355कख
अश्रौषं तादृशं यादृक्तस्यास्ते स्म प्रतापिनः ॥ करात_8_0355गघ
निशां प्रहरमह्नश्च राज्यं कृत्वा स लब्धवान् । करात_8_0356कख
द्रोहकृच्छङ्खराजाख्यां गतिं कुकृतिनामगात् ॥ करात_8_0356गघ
यशस्करकुले जन्म द्रोग्धृभिस्तैः प्रमाणितम् । करात_8_0357कख
क्षणभङ्ग्यभजद्राज्यं यस्माद्वर्णटदेववत् ॥ करात_8_0357गघ
दावोद्दीपनकूटयन्त्रघटनैः सिंहादिसंहारिणो यान्त्याकस्मिकगण्डशैलपतनैरन्तं किराता वने । करात_8_0358कख
एकेनैव ननु प्रधावति जनः सर्वोपि मृत्योः पथा हन्ताहं1 निहतोयमेष तु मितम् कालं विभेदग्रहः ॥ करात_8_0358गघ
स्वोद्वाहे ललनौघमङ्गलरवो यैर्हर्षुलैः श्रूयते दीनैस्तैर्दयिताविलाप उदयन्नाकर्ण्यतेन्तक्षणे । करात_8_0359कख
ह्योपि घ्नन्नहितं प्रहृष्यति परः स्वं घ्नन्तमन्ते मुदोद्वृत्तं सोप्यवलोकयत्यहह धिङ्मोहोयमान्ध्यावदः ॥ करात_8_0359गघ
सायं विचिन्तितो रात्रौ फलितोन्यत्र वासरे । करात_8_0360कख
दुर्विपाकप्रदाताभूद्द्रोग्धॄणां साहसद्रुमः ॥ करात_8_0360गघ
अथ सिंहासनस्यान्तः कार्यान्ते त्यक्तविग्रहः । करात_8_0361कख
गर्गः प्रक्षालितामर्षश्चक्रन्द स्वामिनं चिरम् ॥ करात_8_0361गघ
तस्मिन्रुदति सर्वोपि पौरलोको भयोज्झितः । करात_8_0362कख
संप्राप्तावसरो भूपं व्यलापीलोकवत्सलम् ॥ करात_8_0362गघ
कारुण्योत्पत्तये दत्त्वा कोशं जीवितकामया । करात_8_0363कख
जयमत्या तदावादि गर्गः कपटशीलया ॥ करात_8_0363गघ
343.
--1) There words written by A1 after verse 342, belong apparently to a verse of which the beginning is lost; the lacuna in the text is not indicated in A. Perhaps, more verses have been lost here.
--2) A तन्निदि॰.
348.
--1) Thus corr. by A1 from गग्गः.
352.
--1) Thus corr. by A1 from गग्गं.
358.
--1) A1 gloss अहं हन्ता.
[page 182]
कुरु मे संविदं सत्त्वमयस्तु सः । करात_8_0364कख
तत्प्रक्रियावचो ज्ञात्वा चितिं अकल्पयत् ॥ करात_8_0364गघ
चिकुरनिचये यत्कौटिल्यं विलोचनयोश्च या तरलतरला यत्काठिन्यं तथा कुचकुम्भयोः । करात_8_0365कख
वसति हृदि तद्यासां पिण्डीभवन्ननु ता इमा गहनहृदया विज्ञायन्ते न कैश्चन योषितः ॥ करात_8_0365गघ
दौःशील्यमप्याचरन्त्यो घातयन्त्योपि वल्लभान् । करात_8_0366कख
हेलया प्रविशन्त्यग्निं न स्त्रीषु प्रत्ययः क्वचित् ॥ करात_8_0366गघ
युग्याधिरूढा सा यान्ती यावन्मार्गे व्यलम्बत । करात_8_0367कख
अग्रतो बिज्जला तावन्निर्गत्य प्राविशच्चिताम् ॥ करात_8_0367गघ
अथ तस्याश्चितारोहं कुर्वन्त्या भूषणार्थिभिः । करात_8_0368कख
लुण्टकैर्लुण्ट्यमानाया व्यया गात्रेषु पप्रथे ॥ करात_8_0368गघ
सच्छत्रचामरे राज्ञयु1 दह्यमाने विलोकयन् । करात_8_0369कख
लोकः सर्वोपि साक्रन्दो दग्धवृष्टिरिवाभवत् ॥ करात_8_0369गघ
औचित्यं तेन च तदा निन्येत्यन्तपवित्रताम् । करात_8_0370कख
सर्वैर्यदर्थ्यमानोपि नोपाविक्षन्नृपासने ॥ करात_8_0370गघ
सुतमुच्चलदेवस्य बालमङ्के निधित्सता । करात_8_0371कख
राज्येभिषेक्तुं ते केचित्तेनान्वैष्य1न्त यत्नतः ॥ करात_8_0371गघ
लोको येष्वद्य केषांचित्तत्त्वमालोक्य सस्मितः । करात_8_0372कख
भिक्षामप्यटितुं जाने नैव जानाति योग्यताम् ॥ करात_8_0372गघ
राज्ञ्यां श्वेताभिधानायां मल्लराजस्य ये1 सुताः । करात_8_0373कख
सल्हणाद्यास्त्रयोभूवन्मध्यमे प्राक्क्षयं गते ॥ करात_8_0373गघ
हन्तुं ज्येष्ठकनिष्ठौ द्वौ शेषौ सल्हणलोठनौ । करात_8_0374कख
अन्विष्टौ शङ्खराजेन भयान्नवमठं गतौ ॥ करात_8_0374गघ
निर्लज्जैर्निहतान्द्रोग्धॄन्विहाय मिलितैः पुनः । करात_8_0375कख
तन्त्र्यश्वारोहसचिवैरानीतः कृतचाक्रिकैः ॥ करात_8_0375गघ
दृष्ट्वा राज्यार्हमप्राप्य कंचिज्ज्यायांस्तयोस्तदा । करात_8_0376कख
गर्गेण राज्ये संरम्भादभ्यषिच्यत सल्हणः ॥ करात_8_0376गघ
हा धिक्चतुqणां यामानामन्तरे नृपतित्रयी । करात_8_0377कख
अहस्त्रियामे तत्रासीद्दृश्या या पुरुषायुषैः ॥ करात_8_0377गघ
ये सायमुच्चलनृपं प्राह्णे रड्डुं सिषेविरे । करात_8_0378कख
मध्याह्ने सल्हणं प्रापुर्दृष्टास्ते राजसेवकाः ॥ करात_8_0378गघ
अथ लोहरकोट्टस्थः सार्धेह्नि गलिते नृपः । करात_8_0379कख
सुस्सलो भ्रातृमरणं श्रुत्वा तूद्भान्तमानसः ॥ करात_8_0379गघ
गर्गेण प्रहितो दूतः स क्रन्दन्स्वं क्षिपन्क्षितौ । करात_8_0380कख
ततस्तं वीतसंदेहं चकारार्तप्रलापिनम् ॥ करात_8_0380गघ
आद्यात्सल्हणवृत्तान्तपर्यन्तां नाशृणोत्कथाम् । करात_8_0381कख
गर्गदूताद्भ्रातृवधं स्वस्याह्वानं च केवलम् ॥ करात_8_0381गघ
अश्रद्दधानस्तं शीघ्रमरिच्छेदं सुदुष्करम् । करात_8_0382कख
तदाह्नानाय गर्गो यं प्राहिणोत्तं चलन्गृहात् ॥ करात_8_0382गघ
आक्रन्दमुखरो भूत्वा तां रात्रिमरुणोदये । करात_8_0383कख
कश्मीराभिमुखो यात्रामसंभृतबलोप्यदात् ॥ करात_8_0383गघ
अन्योथ गर्गदूतस्तं पथि संघटितोभ्यधात् । करात_8_0384कख
कृत्स्नमावेद्य वृत्तान्तं नागन्तव्यमिति ध्रुवम् ॥ करात_8_0384गघ
क्षिप्रं हतेषु द्रोहेषु त्वय्यसंनिहितेनुजः । करात_8_0385कख
कृतस्तु सल्हणो राजा कृत्यमागमनेन किम् ॥ करात_8_0385गघ
श्रुत्वेति गर्गसंदेशं कोपादसहनो नृपः । करात_8_0386कख
अप्रयाणैषिणो भृत्यान्विहस्यैवं वचोब्रवीत् ॥ करात_8_0386गघ
नास्माकं पैतृकं राज्यं यदि रिक्थहरोनुजः । करात_8_0387कख
मज्ज्यायसा मया चैतद्भुजाभ्यामर्जितं पुनः ॥ करात_8_0387गघ
राज्यं स्वीकुर्वतोरन्यो न दाताभूत्तदावयोः । करात_8_0388कख
येनाहृतमिदं पूर्वं स क्रमः क्व गतोधुना ॥ करात_8_0388गघ
इत्युक्त्वावरितैरेव वहन्नासीत्प्रयाणकैः । करात_8_0389कख
दूतांश्च पार्श्वं गर्गस्य स्वीकृत्यै प्राहिणोद्बहून् ॥ करात_8_0389गघ
स काष्ठवाटं संप्राप सल्हणस्य हितैषिणा । करात_8_0390कख
निर्गत्य गर्गचन्द्रेण चक्रे हुष्कपुरे पदम् ॥ करात_8_0390गघ
प्रवृत्तायां विभावर्यां दूतैः कृतगतागतैः । करात_8_0391कख
तस्याङ्गीकृतसामापि गर्गो द्रोग्धाभ्यधीयत ॥ करात_8_0391गघ
369.
--1) Emended; A राज्ञो.
372.
--1) Emended with C; A ॰न्वेष्यन्त.
373.
--1) Thus A4 C R; A1 यं.
[page 183]
कार्यमध्यगतो राजा तथापि प्राहिणोत्तदा । करात_8_0392कख
धात्रेयं भ्रातरं गर्गाभ्यर्णं हितहिताभिधम् ॥ करात_8_0392गघ
भोगसेनः क्षणे तस्मिन्नाययौ दैवमोहितः । करात_8_0393कख
खाशकान्बिल्बवनजान्मध्येकृत्य नृपान्तिकम् ॥ करात_8_0393गघ
सोभ्यर्णं कर्णभूत्याख्यमश्वारोहं महीपतेः । करात_8_0394कख
विसृज्य गर्गं जेष्ट्यामीत्युक्त्वाभूल्लोभनोद्यतः ॥ करात_8_0394गघ
कालापेक्षामपि त्यक्त्वा हन्तुं भ्रातृद्रुहं स तम् । करात_8_0395कख
योग्यं प्रसङ्गमन्विष्यञ्जज्ञे लोकैरसज्जनः ॥ करात_8_0395गघ
यस्य भ्रातृद्रुहः पार्श्वे स त्वमाश्रीयसे कथम् । करात_8_0396कख
गर्गोपि तमुपालेभे दूतैरित्यादि संदिशन्1 ॥ करात_8_0396गघ
स तु मार्गात्पलाय्यायं तमसीति विलम्बकृत् । करात_8_0397कख
दत्तास्कन्दः क्षपापाये तं सानुगमघातयत् ॥ करात_8_0397गघ
पतन्रणं कर्णभूतिर्वीरवृत्त्या व्यरोचत । करात_8_0398कख
तस्य द्वैमातुरो भ्राता तेजःसेनोप्यनूनया ॥ करात_8_0398गघ
तेहःसेनस्तु शूलाग्रे नृपादेशान्न्यवेश्यत । करात_8_0399कख
मरिचो लवराजस्य तनूजोश्वपतेरपि ॥ करात_8_0399गघ
अवष्टम्भेन भूपोभून्निग्रहावग्रहक्षमः । करात_8_0400कख
न येनासितुमप्यास्था तावदासीत्तु तद्बलम् ॥ करात_8_0400गघ
पुरोगोपि कृतः पश्चाद्योतीतेह्नि महीभुजा । करात_8_0401कख
स सञ्जपालस्तत्पार्श्वमथादायाययौ हयान् ॥ करात_8_0401गघ
तेष्वायातेष्ववष्टम्भं यातं किंचिच्च तद्बलम् । करात_8_0402कख
प्राप्तश्च गर्गसेनानीः सूर्याख्योनल्पसैनिकः ॥ करात_8_0402गघ
दुध्रुक्षुर्वीक्ष्य तानाप्तैर्नृपोश्वमधिरोपितः । करात_8_0403कख
उत्सेकशठधीर्वर्म कृच्छ्राच्च परिधापितः ॥ करात_8_0403गघ
गगनं शलभच्छन्नमिव कुर्वन्नथापतत् । करात_8_0404कख
शरासारो रिपुबलात्सर्वतोच्छिन्नसंततिः ॥ करात_8_0404गघ
ओंकारं शरशूत्कारैः कृत्वा द्रोहस्य दुःसस्हाः । करात_8_0405कख
प्राहरन्राजकटके सर्वान्सर्वायुधैर्द्विषः ॥ करात_8_0405गघ
हतविक्षतविध्वस्तसैन्यः साहसिको नृपः । करात_8_0406कख
वेगादपससारैको मध्यान्निर्गत्य वैरिणाम् ॥ करात_8_0406गघ
गर्जत्सिन्धुरथाश्रान्तनत्युन्नतिरलङ्घ्यत । करात_8_0407कख
सवाजिना तेन सेतुर्दुर्लङ्घ्यः पत्रिणामपि ॥ करात_8_0407गघ
सञ्जपालादयो द्वित्राः शेकुस्तमनुवर्तितुम् । करात_8_0408कख
पृष्ठलग्ना निरुन्धन्तः स्थाने स्थाने विरोधिनः ॥ करात_8_0408गघ
वीरानकाभिधं वीरः स खशानां निवेशनम् । करात_8_0409कख
त्रिंशद्विंशैः समं भृत्यैः प्रविष्टस्तत्यजेरिभिः ॥ करात_8_0409गघ
निरम्बरैर्निराहारैस्तिष्ठन्कतिपयैः समम् । करात_8_0410कख
स तत्र चित्रमाक्रम्य निर्भयो दण्डयन्खशान् ॥ करात_8_0410गघ
क्रमेण च हिमापातदुर्लङ्घ्याध्वनि संकटे । करात_8_0411कख
अविपन्नो भाग्ययोगात्प्रययौ लोहरं पुनः ॥ करात_8_0411गघ
पदे पदे प्राप्तमृत्युरायुःशेषेण रक्षितः । करात_8_0412कख
तथाप्यासीत्स कश्मीरप्राप्तिमेव विचिन्तयन् ॥ करात_8_0412गघ
वराकं द्वारसेत्वग्राद्वर्गो हितहितं क्रुधा । करात_8_0413कख
विरुद्धधीर्वितस्तायां बद्धपाण्यङ्घ्रिमक्षिपत् ॥ करात_8_0413गघ
तस्मिन्प्रक्षिप्यमाणेप्सु क्षेमाख्यः स्वं क्षिपन्पुरः । करात_8_0414कख
दासोस्योच्चैःपदारोहमधःपातेपि लब्धवान् ॥ करात_8_0414गघ
राज्यप्रदः क्षतारिशच् गर्गः प्राप्तोन्तिकं ततः । करात_8_0415कख
प्राप सल्हणराजस्य सविशेषमधीशताम् ॥ करात_8_0415गघ
स भूभृन्मन्त्रिविक्रान्तिहीनो राज्यमवाप्तवान् । करात_8_0416कख
चक्रभ्रममिवापश्यत्सर्वतो भ्रान्तमानसः ॥ करात_8_0416गघ
न मन्त्रो न च विक्रान्तिर्न कौटिल्यं न चार्जवम् । करात_8_0417कख
न दातृता न लुब्धत्वं तस्योद्रिक्तं किमप्यभूत् ॥ करात_8_0417गघ
तद्राज्ये राजधान्यन्तर्मध्याह्नेपि मलिम्लुचः1 । करात_8_0418कख
लोकं मुमुषुरन्याध्वसंचारस्य कथैव का ॥ करात_8_0418गघ
पङ्गुरप्यङ्गना कालं क्रान्त्या यत्रात्यवाहयत् । करात_8_0419कख
पुमानप्यभवत्तत्र साध्वसाध्वस्तधीरसौ ॥ करात_8_0419गघ
यामद्य सह्लणोन्येद्युर्भेजे तां लोठनः1 स्त्रियम् । करात_8_0420कख
साधारण्यं गर्तो राज्यभोग इत्यभवत्तयोः ॥ करात_8_0420गघ
पुरुषान्तरविज्ञानविहीनस्य प्रमाद्यतः । करात_8_0421कख
सर्वोपि तस्य तन्त्रज्ञैर्व्यवहारो व्यहस्यत ॥ करात_8_0421गघ
396.
--1) Emended with C; A सन्दिशत्.
418.
--1) Thus A.
420.
--1) Emended with C; A लोष्ठनः.
[page 184]
श्वशुरो लोठनस्योजसू1हस्तेन व्यधीयत । करात_8_0422कख
द्वारे तापसगोष्ठीषु योग्यो विक्रमनिष्ठुरे ॥ करात_8_0422गघ
यः सुस्सलभयोच्छेदमङ्गीकुर्वस्तदागमे । करात_8_0423कख
स्वमन्त्रलक्षजापेन सिद्धिं मन्त्रक्षणेभ्यधात् ॥ करात_8_0423गघ
जिह्मो गर्गाज्ञया राजा तदप्रियमपातयत् । करात_8_0424कख
बद्धाश्मानं वितस्तायां बिम्बं नीलाश्वडामरम् ॥ करात_8_0424गघ
राजानुग्राहको गर्गस्तांस्तान्व्यापादयन्रिपून् । करात_8_0425कख
हालाहाण्डामरान्भूरीन्दत्तभोज्यानघातयत् ॥ करात_8_0425गघ
राज्यकिंचित्करे गर्गायत्तजीवितमृत्यवः । करात_8_0426कख
बाह्याश्चाभ्यन्तरे चासन्नल्पे वा पृथवोपि वा ॥ करात_8_0426गघ
कदाचिल्लहराद्गर्गे प्रविष्टेथ नृपान्तिकम् । करात_8_0427कख
चुक्षोभ नगरे लोकः सर्व एव भयाकुलः ॥ करात_8_0427गघ
तदा ह्युदचरद्वार्ता शूलान्यारोप्य नौषु यत् । करात_8_0428कख
क्रुध्यन्गर्गोयमायातो हन्तुम् सर्वान्नृपाश्रितान् ॥ करात_8_0428गघ
गर्भिणीगर्भपातिन्या तादृश्या भयवार्तया । करात_8_0429कख
द्वित्राण्यहान्यन्वभावि जनैर्ज्वर इवाखिलैः ॥ करात_8_0429गघ
ततस्तिलकसिंहाद्यैरुद्रेकाद्द्रागदीयत । करात_8_0430कख
अनवेक्ष्य नृपादेशमास्कन्दो गर्गमन्दिरे ॥ करात_8_0430गघ
देशश्चात्युल्बणः कृत्स्नो धावति स्म धृतायुधः । करात_8_0431कख
प्रत्यग्रहीत्तानखिलान्गर्गचन्द्रस्त्वविह्वलः ॥ करात_8_0431गघ
निर्लज्जा दिल्हभट्टारलक्ककाद्यास्तुरंगमैः । करात_8_0432कख
भ्राम्यन्तस्तत्रादृश्यन्त गर्गावसथवीथिषु ॥ करात_8_0432गघ
निषिषेध न तान्राजा प्रत्युतास्कन्ददायिनाम् । करात_8_0433कख
लोठनं कुण्ठशक्तीनां तेषां स्फूर्त्यै व्यसर्जयत् ॥ करात_8_0433गघ
तेनापि योधैर्गर्गस्य रुद्धमार्गेण मन्दिरम् । करात_8_0434कख
न रुद्धं नापि निर्दग्धुं पारितं दत्तवह्निना ॥ करात_8_0434गघ
धानुष्कः केशवो नाम मठेशो लोठिकामठे । करात_8_0435कख
अवाधतैव नाराचैस्तद्योधान्घातयन्परम् ॥ करात_8_0435गघ
प्रकाशेन समं राजलोके विरलतां गते । करात_8_0436कख
सायं सानुचरो गर्गो हयारूढो विनिर्ययौ ॥ करात_8_0436गघ
समरैरप्रतिहतो निनाय लहरं व्रजन् । करात_8_0437कख
बद्ध्वोजसूहमस्वस्थमासीनं त्रिपुरेश्वरे ॥ करात_8_0437गघ
तापसेन किमेतेनेत्युक्त्वान्येद्युर्मुमोच तम् । करात_8_0438कख
तं सुस्सलेपि विधुरे नृपतिं नोदपाटयत् ॥ करात_8_0438गघ
क्षणे क्षणेभवद्देशस्ततः प्रभृति सर्वतः । करात_8_0439कख
गर्गागमनसंत्रस्तपौरार्गलितमन्दिरः ॥ करात_8_0439गघ
अथार्तस्य महीभर्तुर्गर्गसंधानमिच्छतः । करात_8_0440कख
महत्तमः सहेलोभूल्लहरे दूत्यमाचरन् ॥ करात_8_0440गघ
तेनाङ्गीकारितो गर्गः कथंचित्कन्यकार्पणम् । करात_8_0441कख
भृत्यास्तु तेन संबन्धं नैच्छन्भूतस्य भूपतेः ॥ करात_8_0441गघ
ततः सुस्सलदेवेन सह संधिं निबद्धवान् । करात_8_0442कख
पश्चात्संप्रार्थ्यमानोपि संबन्धं न व्यधत्त सः ॥ करात_8_0442गघ
मण्डले विशरारुत्वमेवं याते नृपोवधीत्1 । करात_8_0443कख
सड्डं हंसरथं नोनरथं चासादितांश्चरैः ॥ करात_8_0443गघ
तानग्निकणसूच्यादिप्रवेशौ - - - र्जनः1 । करात_8_0444कख
अत्यक्तानसुभिर्घोरामवस्थामन्वबीभ2वत् ॥ करात_8_0444गघ
भोगसेनाङ्गानां मल्लामनुमेने स यन्नृपः । करात_8_0445कख
अनुसर्तुम् पतिं छन्नं वसन्ती1 साधु तद्व्यधात् ॥ करात_8_0445गघ
तादृग्वृग्दृष्ट्वापि वैक्लव्यं शङ्कितेन तदन्तरे । करात_8_0446कख
प्रमिम्ये दिल्हभट्टारो रसदानेन भूभुजा । करात_8_0446गघ
न राजबीजी नोच्चण्डविक्रमो वा बभूव सः । करात_8_0447कख
शमितो गूढदण्डेन यत्तथा तेन पापिना ॥ करात_8_0447गघ
तं या निनिन्दानिष्पन्नपौरुषं तत्स्वसुस्तदा । करात_8_0448कख
तस्या वह्निप्रवेशेन सिद्धं मानवतीव्रतम् ॥ करात_8_0448गघ
सोल्पोपि राज्य1कालोभूदेवमातङ्कदुःसहः । करात_8_0449कख
दीर्घक्षपादृश्यमानदीर्घदुःस्वप्नसंनिभः ॥ करात_8_0449गघ
कालवित्सुस्सलो गर्गाद्बद्धसंधिरपि त्रसन् । करात_8_0450कख
न्ययुङ्क्ताग्रे सञ्जपालं काश्मीरौन्मुख्यभाक्ततः ॥ करात_8_0450गघ
422.
--1) Emended; A ॰स्योजस्सूह॰. Cf.viii.437.
443.
--1) Emended; A नृपोब्रवीत्.
444.
--1) A1 ॰प्रवेशैर्जनः, without indicating the lacuna; C ॰देशैरिह दुर्जनः.
--2) Emended; A ॰भीभवत्.
445.
--1) Thus corr. by later hand from A वसन्तीं.
449.
--1) Emended with R C; A राजका॰.
[page 185]
द्वारेण सह दत्तार्थो लक्ककः सल्हभूभुजा । करात_8_0451कख
वराहमूaं संप्राप्य कथंचित्प्रस्थितिं भजन् ॥ करात_8_0451गघ
गर्गः स्मरन्नवस्कन्दं पश्चादभ्येत्य नाशयन् । करात_8_0452कख
वाराह1मूलेन समं तस्य सैन्यमलुण्ठयत् ॥ करात_8_0452गघ
विदद्रौ स तु तद्योधैर्हतैश्च परिषस्वजे । करात_8_0453कख
अदिव्यैर्मेदिनी दिव्यैर्देहैस्त्वप्सरसां गणः ॥ करात_8_0453गघ
नायके गलिते शुद्धवृत्तैः सद्वंशजैर्मही । करात_8_0454कख
पतितैरुप्पच्छुड्डाद्यैर्भूषिता मौक्तिकैरिव ॥ करात_8_0454गघ
आगच्छता भिन्नभीतिः सञ्जपालेन लक्ककः । करात_8_0455कख
निराश्रयः संप्रपेदे पार्श्वं सुस्सलभूपतेः ॥ करात_8_0455गघ
सोथ भूभृत्सञपाले दूरं क्रान्तरिपौ गते । करात_8_0456कख
आजगामान्तिकं प्राप्तैः प्रेरितः पौरडामरैः ॥ करात_8_0456गघ
संधिं तत्र विधास्यामि सार्धं सुस्सलभूभुजा । करात_8_0457कख
इत्युक्त्वा सल्हणं प्रायात्तदभ्यर्णं सहेलकः ॥ करात_8_0457गघ
काङ्क्षिताभ्युदयं पौरैश्चातकैरिव वारिदम् । करात_8_0458कख
अशिश्रियन्राजवर्जं सर्व एवोच्चलानुजम् ॥ करात_8_0458गघ
गर्गस्य गृहिणी छुड्डाभिधानाथ तदन्तिकम् । करात_8_0459कख
कन्यकाद्वयमादाय परिणेतुमुपाययौ ॥ करात_8_0459गघ
उपयेमे स्वयं राजा राजलक्ष्म्यभिधां तयोः । करात_8_0460कख
गुणलेखां स्नुषात्वेन स्वीचक्रे तद्यवीयसीम् ॥ करात_8_0460गघ
सल्हणे सानुजेभ्येत्य सञ्जपालेन वेष्टिते । करात_8_0461कख
राजापि राजसदसः सिंहद्वारं समासदत् ॥ करात_8_0461गघ
साक्षाद्वि1रोधिभृत्येन द्वारमेकेन पातितम् । करात_8_0462कख
अभून्मोघं तमप्राप्य सार्धं वैरिमनोरथैः ॥ करात_8_0462गघ
ससैन्येर्गलितद्वारराजवेश्मस्थिते रिपौ । करात_8_0463कख
गर्गास्कन्दविशङ्क्यासीच्चकितं सौस्सलं बलम् ॥ करात_8_0463गघ
गर्गे वितीर्णकन्येपि राजसैन्यमविश्वसत् । करात_8_0464कख
तस्थौ स्थानव्यमित्येव तृणस्पन्देपि शङ्कितम् ॥ करात_8_0464गघ
अस्ताभिपाषिणि दिने तादृक्क्रासहते बले । करात_8_0465कख
स्नेहाददहति क्ष्मापे दुर्भेदौकःस्थितान्रिपून् ॥ करात_8_0465गघ
प्रविश्य ग्राव1निर्भुग्नकवाटेन तमोरिणा । करात_8_0466कख
द्वारं विवृत्याङ्गनस्थैः सञ्जपालोग्रहीद्रणम् ॥ करात_8_0466गघ
तस्य निश्चित्य पातंगीं वृत्तिं भूयस्यरिव्रजे । करात_8_0467कख
अनुप्रवेशं विदधे पदातिर्लक्ककाभिधः ॥ करात_8_0467गघ
दरदानयने काष्ठावाटसंकटविक्रमे । करात_8_0468कख
यस्तस्य सदृशो योधः प्रतिबिम्ब इवाभवत् ॥ करात_8_0468गघ
स केशवश्च स मठाधीशस्तमनुसस्रतुः । करात_8_0469कख
शैनेयमारुती पार्थमिव प्रार्थितसैन्धवम् ॥ करात_8_0469गघ
निर्गत्य मण्डपाल्लग्नप्रहारैस्तैः कथंचन । करात_8_0470कख
विवृते प्राङ्गनद्वारे धीरो राजाविशत्स्वयम् ॥ करात_8_0470गघ
निर्विभागे वर्तमाने संगरे सैन्ययोर्द्वयोः । करात_8_0471कख
प्राङ्गने प्रमयं प्रापुर्भूयांस्तत्र शस्त्रिणः ॥ करात_8_0471गघ
सचिवः सल्हराजस्य पतंगग्रामजो द्विजः । करात_8_0472कख
आजौ प्रापाजको नाम स्वःस्त्रीसंभोगभागिताम् ॥ करात_8_0472गघ
कायस्थेनापि रुद्रेण लब्ध्वा गञ्जाधिकारिताम् । करात_8_0473कख
स्वामिप्रसादः साफल्यं निन्ये त्यक्त्वा तनुं रणे ॥ करात_8_0473गघ
सायं वनस्पतिर्लीनैः खगैर्चालितो यथा । करात_8_0474कख
ग्राव्णि प्रविष्टे प्रोड्डीननिःशब्दविहगोभवत् ॥ करात_8_0474गघ
आयोधनोर्वी वाचाला चक्रे चित्रार्पितेव सा । करात_8_0475कख
तथा सुस्सलभूपेन तुरंगस्थेन तर्जिता ॥ करात_8_0475गघ
अनारूढेङ्गनान्तःस्थे तस्मिन्ंसिंहासनं ध्वनिः । करात_8_0476कख
सुस्सलो जयतीत्येवं ढक्कावाद्यम् च शुश्रुवे ॥ करात_8_0476गघ
मल्लराजगृहे तादृङ्नान्यस्याप्युदपद्यत । करात_8_0477कख
अगातां तत्र वैक्लव्यं यादृक्सल्हणलोठनौ ॥ करात_8_0477गघ
आबद्धकवचावश्वारूढावालिङ्ग्य सुस्सलः । करात_8_0478कख
बालौ युवामिति वदन्धूर्तोत्याजयदायुधम् ॥ करात_8_0478गघ
आदिश्य मण्डपेन्यस्मिन्बद्धयोश्च स्थितिं तयोः । करात_8_0479कख
प्राप्तराज्यस्ततो राजा विवेशास्थानमण्डपम् ॥ करात_8_0479गघ
त्र्यहोनांश्चतुरो मासान्भुक्तराज्यं बबन्ध तम् । करात_8_0480कख
सितस्य सोष्टाशीतेब्दे राधस्य त्रितयेहनि ॥ करात_8_0480गघ
452.
--1) Thus A.
462.
--1) Emended with C; A साधाद्वि॰.
466.
--1)Emended; A ग्रामनि॰.
p: 186
तेन सिंहासने क्रान्ते भास्वतेव नभस्तले । करात_8_0481कख
क्षणादेवाखिलो लोकः क्षोभमब्धिरिवात्यजत् ॥ करात_8_0481गघ
विकोशशस्त्रः सन्द्रोहावेक्षणक्षोभतः सदा । करात_8_0482कख
व्याधलोके व्यात्तवक्रो मृगराज इवाभवत् ॥ करात_8_0482गघ
भ्रातृद्रुहां कुलच्छेदमन्विष्यान्विष्य कुर्वता । करात_8_0483कख
न तेन नीतिनिष्ठेन शिशवोप्यवशेषिताः ॥ करात_8_0483गघ
जनस्य वीक्ष्य दौर्जन्यमधृष्टाकारतां वहन् । करात_8_0484कख
स कार्यापेक्षयाप्यासीन्न क्वाप्याहितमार्दवः ॥ करात_8_0484गघ
वस्तुतस्त्वार्द्रहृदयः क्रूरं दमयितुं जनम् । करात_8_0485कख
अवास्तवं तद्भीमत्वाद्भित्तिव्याल इवादधे ॥ करात_8_0485गघ
कालवित्समयत्यागी प्रगल्भः प्रतिभानवान् । करात_8_0486कख
इङ्गितज्ञो दीर्घदृष्टिः स एवान्यो न कोप्यभूत् ॥ करात_8_0486गघ
अधिकः कोपि कोप्यूनः कोपि तस्य समो गुणः । करात_8_0487कख
दोषोथ वा पूर्वजस्य स्वभावैक्येप्यदृश्यत ॥ करात_8_0487गघ
अन्वकारि समानेपि कोपे तत्पूर्वजन्मनः । करात_8_0488कख
कोपेनं विषमालर्कं तदीयेन तु सारघम् ॥ करात_8_0488गघ
न बभूव स वेशादौ सासूयोनुचितं पुनः । करात_8_0489कख
स्थितिभेदभयात्सेहे नोत्सेकमनुजीविनाम् ॥ करात_8_0489गघ
नैच्छत्स द्वन्द्वयुद्धादिसंधानैर्मानिनां वधम् । करात_8_0490कख
तस्मिन्प्रमादान्निर्व्यूढे त्वदीयत कृपाकुलः ॥ करात_8_0490गघ
वाक्पारुष्यं नृपस्यासीदाद्यस्यातङ्कदुःसहम् । करात_8_0491कख
तस्य तु प्रणयप्रायं हिंसाद्यावाधवर्जितम् ॥ करात_8_0491गघ
तस्यार्थगृध्रोरुत्पादो भूयानास्ते स्म संपदाम् । करात_8_0492कख
त्यागो विषयकालादिनैरत्यात्तु1 मितोभवत् ॥ करात_8_0492गघ
नवकर्माश्वबाहुल्यप्रिये तस्मिन्दरिद्रताम् । करात_8_0493कख
तत्यजुः कारवो वाजिविक्रेतारश्च दैशिकाः ॥ करात_8_0493गघ
दुःसहव्यसनोत्पत्तौ जिगीषोः प्रशमैषिणः । करात_8_0494कख
तस्यासीदपरित्याज्यं न किंचिद्वसुवर्षिणः ॥ करात_8_0494गघ
तस्येन्द्रद्वादशी भूरिपरार्ध्याशुकदायिनः । करात_8_0495कख
यथा नृपस्य शुशुभे तथा नान्यस्य कस्यचित् ॥ करात_8_0495गघ
यथा प्रागुच्चलो राजा सुप्राप प्रियसेवकः । करात_8_0496कख
स तथा सेवकैरासीद्भूम्ना दुर्लभदर्शनः ॥ करात_8_0496गघ
नोच्चलादपरस्यासीद्व्यसनं हयवाहने । करात_8_0497कख
नान्यस्य सुस्सलनृपाद्दाक्ष्यं तत्र च पप्रथे ॥ करात_8_0497गघ
शममुत्पन्नमुत्पन्नं निन्ये दुर्भिक्षमुच्चलः । करात_8_0498कख
राज्ये सुस्सलदेवस्य न तत्स्वप्नेप्य1दृश्यत ॥ करात_8_0498गघ
किमन्यदखिलैः सोभूदग्रजादधिको गुणैः । करात_8_0499कख
त्यक्त्वा त्यागार्थनैस्पृह्यसुप्रापत्वानि केवलम् ॥ करात_8_0499गघ
औच्चलेः पालको गर्गो यं राज्ये कर्तुमैहत । करात_8_0500कख
सहस्रमङ्गलस्तेन निरवास्यत स क्रुधा ॥ करात_8_0500गघ
तस्मिन्भद्रावकाशस्थे प्रासनामा तदात्मजः । करात_8_0501कख
काञ्चनोत्कोचदश्चक्रे डामरैः सह चाक्रिकाम् ॥ करात_8_0501गघ
असंत्यजन्नुश्चलकं पितृव्येणार्थितं शिशुम् । करात_8_0502कख
प्रसङ्गे तत्र गर्गोपि प्रातिकूल्यमदर्शयत् ॥ करात_8_0502गघ
प्रहितानां नरेन्द्रेण तृणानामिव शास्त्रिणाम् । करात_8_0503कख
गर्गदावाग्निदग्धानां निःसंख्यानामभूत्क्षयः ॥ करात_8_0503गघ
गर्गस्यालोपि विजयः स देवसरसोद्भवः । करात_8_0504कख
प्रातिलोम्येन नृपतिसैन्यानां कदनं व्यधात् ॥ करात_8_0504गघ
राज्यप्राप्तेर्मासमात्रे दिनैरभ्यधिके गते । करात_8_0505कख
तेनोत्पिञ्जने राज्ञोभून्न धीरस्याकुलं मनः ॥ करात_8_0505गघ
सुरेश्वर्यमरेoर्वीवितस्तासिन्धुसंगमाः । करात_8_0506कख
गर्गेण राज1सैन्यानां कृताः कदनकाङ्क्षिणः ॥ करात_8_0506गघ
संग्रामे तुमुलेमात्यौ शृङ्गारकपिलौ हतौ । करात_8_0507कख
कर्णशूद्रकनामानौ तन्त्रिणौ च सहोदरौ ॥ करात_8_0507गघ
निहतानन्तसुभटसमूहान्तरलक्षितान् । करात_8_0508कख
तादृशानपि निष्क्रष्टुं नासीत्कस्यापि पाटवम् ॥ करात_8_0508गघ
हर्षमित्रः कम्पनेशो भूभर्तुर्मातुलात्मजः । करात_8_0509कख
विजयेन हतानीको विदधे विजयेश्वरे ॥ करात_8_0509गघ
492.
--1) Emended; A ॰नैयत्या तु.
498.
--1) Emended with C; A स्वप्नेदृश्यत.
506.
--1) Emended with C; A राज्यसै॰
[page 187]
पुत्रो मङ्गलराजस्य तिल्हो राजान्यवंशजः । करात_8_0510कख
तत्र त्रिब्बाकरमुखास्तन्त्रिणश्च प्रमिम्यिरे ॥ करात_8_0510गघ
राजानीके सञ्जपालः प्रवीरप्रवरोभवत् । करात_8_0511कख
भूरिसैन्येन गर्गेण नाल्पसैन्योपि यो जितः ॥ करात_8_0511गघ
संस्तभ्य विजयक्षेत्रे लक्ककाद्यैर्विसर्जितैः । करात_8_0512कख
धीरो राजा बलं भग्नं स्वयम् गर्गोन्मुखं ययौ ॥ करात_8_0512गघ
सोन्विष्य गर्गेण हतन्योधान्राशीकृतान्बहून् । करात_8_0513कख
निरदाहयदन्येद्युरसंख्येयैर्श्चिताग्निभिः ॥ करात_8_0513गघ
बलिना भूभुजा गर्गः पीड्यमानः शनैः शनैः । करात_8_0514कख
ततः स्ववसतीर्दग्ध्वा हला1हाभिमुखोभवत् ॥ करात_8_0514गघ
स तत्र रत्नवर्षाख्यं गिरिदुर्गं समाश्रितः । करात_8_0515कख
हृताश्वोनुचरैस्त्यक्तो नृपेणारादवेष्ट्यत ॥ करात_8_0515गघ
अन्वारूढेन तत्रापि सञ्जपालेन विष्टितः । करात_8_0516कख
चरणौ शरणीचक्रे राज्ञो दत्त्वोच्चलात्मजम् ॥ करात_8_0516गघ
अन्तिकस्थं नृपे कर्णकोष्ठजं मल्लकोष्ठकम्1 । करात_8_0517कख
विरुद्धं रुद्धवत्याशु गर्गो विश्वासमाययौ ॥ करात_8_0517गघ
गृहीतप्रणतिस्तस्य नष्टेषु विजयादिषु । करात_8_0518कख
शमितोपप्लवो राजा विवेश नगरं शनैः ॥ करात_8_0518गघ
गत्वाथ लोहरे न्यस्य बद्ध्वा सल्हणलोठनौ । करात_8_0519कख
स कल्हसोमपालाद्यै रेमे संसेवितो नृपैः ॥ करात_8_0519गघ
भूयः प्रविष्टः कश्मीरान्सेव्यः सर्वातिशायिभिः । करात_8_0520कख
गर्गं प्रसादैरनयत्प्रवृद्धिमधिकाधिकैः ॥ करात_8_0520गघ
ग्रीष्मार्कप्रतिमे तस्मिन्ह्लादिनावनुचक्रतुः । करात_8_0521कख
महादेवी कुमारश्च द्रुमच्छायावनानिलौ ॥ करात_8_0521गघ
डामरौ देवसरसोद्भवौय् विजयगोत्रिणौ । करात_8_0522कख
बृहट्टिकिक्कस्तथा सूक्ष्मटिक्को वेलां प्रचक्रतुः ॥ करात_8_0522गघ
सानाथ्यकाङ्क्षिणौ पार्थिवस्य प्रविशतः पुरः । करात_8_0523कख
लोकपुण्ये तस्थतुस्तौ क्रन्दद्भिः स्वानुगैः समम् ॥ करात_8_0523गघ
विजये गर्गसंबन्धात्सदाक्षिण्यो महीपतिः । करात_8_0524कख
सदाचारं परित्यज्य वेत्रिभिस्तावताडयत् ॥ करात_8_0524गघ
तौ भानिनश्च तद्भृत्याः कृष्टशस्त्रास्ततो व्यधुः । करात_8_0525कख
साहसं सुमहत्सैन्ये प्रहरन्तो महीपतेः ॥ करात_8_0525गघ
श्वपाकोभोगदेवाख्यः कृपाण्या प्राहरन्नृपम् । करात_8_0526कख
धीरो गज्जकनामा च करवालेन पृष्ठतः ॥ करात_8_0526गघ
सावशेषतया भूपस्यायुषो मोघतां ययुः । करात_8_0527कख
द्विषत्प्रहृतयो वाहतुरगी तु व्यपद्यत ॥ करात_8_0527गघ
नृपस्यान्तरयन्वैरिप्रहृतिं बाणवंशजः । करात_8_0528कख
निहतस्तत्र शृङ्गारसीहः सादीशसस्यकः ॥ करात_8_0528गघ
सैनिकैस्तैर्बृहट्टिक्काभोगदेवादयो हताः । करात_8_0529कख
सूक्ष्मटिक्कस्तु निस्तीर्णो हेतुर्भाविनि विप्लवे ॥ करात_8_0529गघ
शूले व्यापादिता गज्जकादयो द्रोहसंश्रिताः । करात_8_0530कख
संदेहितासुरित्यासीद्राजा गर्गानुकूल्यभाक् ॥ करात_8_0530गघ
न भवेत्पविपातेपि प्रमथः समयं विना । करात_8_0531कख
प्रसूनमप्यसून्हन्ति जन्तोः प्राप्तावधेः पुनः ॥ करात_8_0531गघ
ज्वालाभिरौर्वदहनस्य पयोधिमध्ये न म्लानतामपि हि यानि मुद्दुः स्पृशन्ति । करात_8_0532कख
तान्येव यान्ति विलयं किल मौक्तिकानि कान्ताकुचेषु युवभावभुवोष्मणापि ॥ करात_8_0532गघ
प्राक्सेवामपि विस्मृत्य परोत्सेकासहिष्णुना । करात_8_0533कख
मण्डलात्सञ्जपालाद्या निरवास्यन्त भूभुजा ॥ करात_8_0533गघ
संबन्धी काकवंश्यानां यशोराजाभिधस्ततः । करात_8_0534कख
सहस्रमङ्गलाभ्यर्णं राजा1 निर्वासितो ययौ ॥ करात_8_0534गघ
तमन्यांश्च विनिर्यातान्देशाद्गृह्णन्समृद्धिमान् । करात_8_0535कख
ऐच्छल्लब्धप्रतिष्ठः स राज्ञः प्रत्यभियोगिताम् ॥ करात_8_0535गघ
तत्पुत्रः कान्दमार्गेण विविक्षुः क्ष्मापसैनिकैः । करात_8_0536कख
यशोराजे क्षते प्रासः प्रत्यावृत्य ययौ भयात् ॥ करात_8_0536गघ
अथानेष्वपि भृत्येषु राज्ञा निर्वासितेषु सः । करात_8_0537कख
मिलितेषु प्रथां यावद्यथावदुपलब्धवान् ॥ करात_8_0537गघ
514.
--1) Emended; A फलाहा॰. Cf. हालालाण्डामरान् viii.425.
517.
--1) Emended; A with diplography मल्लकोष्ठकोष्ठकम्.
534.
--1) Emended with C; A राजा.
[page 188]
उपरागे नवे सज्जे पार्वतीयास्त्रयो नृपाः । करात_8_0538कख
चाम्पेयो जासटो वज्रधरो बब्बापुरा1धिपः ॥ करात_8_0538गघ
राजा सहजपालश्च वर्तुलानामधीश्वरः । करात_8_0539कख
युवराजौ त्रिवर्तोर्वीवल्लाaपुरनरेन्द्रयोः ॥ करात_8_0539गघ
बल्ह आनन्दराजश्च पञ्च संघटिताः क्वचित् । करात_8_0540कख
प्रस्थानार्थं कृतपणाः कुरुक्षेत्रमुपागताः ॥ करात_8_0540गघ
आसमत्याहृतं तावदभ्येत्य नरवर्मणः । करात_8_0541कख
प्रापुर्भिक्षाचरं तेन दत्तपाथेयकाञ्चनम् ॥ कुलकम्॥ करात_8_0541गघ
स जासटेन संबन्धिस्नेहाद्विहितसत्कृतिः । करात_8_0542कख
नीतोन्यैश्च प्रथां भूपैर्बल्लापुरमथाययौ ॥ करात_8_0542गघ
देशाद्विनिर्गतैर्बिम्बप्रमुखैर्वर्धितप्रथे । करात_8_0543कख
तस्मिन्प्राप्ते सहस्रस्य प्रतिष्ठा लघुतामगात् ॥ करात_8_0543गघ
पौत्रोयं हर्षदेवस्य क एते राज्व इत्यथ । करात_8_0544कख
उक्त्वा त्यक्त्वा सहस्रादींस्तमेवाशिश्रियञ्जनाः ॥ करात_8_0544गघ
कृतज्ञभावमुत्सृज्य संबन्धिस्नेहमोहितः । करात_8_0545कख
दर्यको राज1पुत्रस्तं राज्ञा निर्वासितोप्यगात् ॥ करात_8_0545गघ
पुत्रः कुमारपालस्य तत्पितुर्मातुलस्य सः । करात_8_0546कख
वृद्धिं सुस्सलदेवेन पुरा निन्ये हि पुत्रवत् ॥ करात_8_0546गघ
प्रेरितो युवराजेन जासटेन च कन्यकाम् । करात_8_0547कख
वल्लापुरेशः प्रददौ भिक्षवेथ स पद्मकः ॥ करात_8_0547गघ
तद्देशठक्कुरो भूपान्संघटय्याखिलांस्ततः । करात_8_0548कख
तमैच्छद्गयपालाख्यः कर्तुं पैतामहे पदे ॥ करात_8_0548गघ
तां वार्तां श्रुतवान्राजा यावदासीत्समाकुलः । करात_8_0549कख
गयपालो हतस्तावद्गोत्रजैश्छद्मना बली ॥ करात_8_0549गघ
पद्मके तान्प्रतिगते1 योद्धुं प्रधनमध्यगः । करात_8_0550कख
भिक्षाचरचमूधुर्यो दर्यकोपि व्यपद्यत ॥ करात_8_0550गघ
तेन प्रधाननाशेन ततो भिक्षाचरो ययौ । करात_8_0551कख
अकिंचित्करतां मेघ इवावग्रहवारितः ॥ करात_8_0551गघ
आसमत्यां प्रयातायां क्षीणे1 पाथेयकाञ्चने । करात_8_0552कख
श्वशुरोपि ययौ तस्य शनैर्मन्दोपचारताम् ॥ करात_8_0552गघ
चतुष्पञ्चानि वर्षाणि तिष्ठञ्जासटमन्दिरे । करात_8_0553कख
ग्रासाच्छादनमात्रं स ततः क्लेशात्समासदत् ॥ करात_8_0553गघ
ठक्कुरो देङ्गपालोथ चन्द्रभागातटाश्रयः । करात_8_0554कख
दत्त्वा सुतां बप्पिकाख्यां तं निनाय निजान्तिकम् ॥ करात_8_0554गघ
प्राप्तसौख्यो वसंस्ततर कंचित्कालं भयोज्झितः । करात_8_0555कख
स राजबीजी दैन्येन शैशवेन च तत्यजे ॥ करात_8_0555गघ
तदन्तरे साहसिकः प्रासः साहस्रिरुन्मदः । करात_8_0556कख
गतागतानि कुर्वाणः संरम्भमनयन्नृपम् ॥ करात_8_0556गघ
स सिद्धपथमार्गेण विविक्षुर्विप्लवोन्मुखः । करात_8_0557कख
स्वैरेव भृत्यैर्भूभर्तुर्बद्ध्वा पापैः समर्पितः ॥ करात_8_0557गघ
तत्रोत्पिञ्जे परं सत्त्वं सञ्जपालस्य पप्रथे । करात_8_0558कख
खिन्नोपि द्रोहविमुखो यत्स देशान्तरं ययौ ॥ करात_8_0558गघ
तस्मिञ्शूरे कुलीने च किं वाच्यं स दिगन्तरे । करात_8_0559कख
शौर्येणैव यशोराजः पप्रथे यत्तदाद्भुतम् ॥ करात_8_0559गघ
अथ राजा निवार्याद्यान्सहेलादीन्महत्तमान् । करात_8_0560कख
सर्वाधिकारे विदधे कायस्थं गौरकाभिधम् ॥ करात_8_0560गघ
स तापसस्य संबन्धी कस्यचिद्विजयेश्वरे । करात_8_0561कख
सेवया लोहरस्थस्य तस्य वाल्लभ्यमाययौ ॥ करात_8_0561गघ
शमिते पूर्वकायस्थवर्गे तेन ततः क्रमात् । करात_8_0562कख
नीतः सर्वाधिकारित्वं सोन्यामेव स्थितिं व्यधात् ॥ करात_8_0562गघ
अशेषकर्मस्थानेभ्यो वृत्तिं राजोपजीविनाम् । करात_8_0563कख
नि1वार्य कोशे भरणं तेनाकार्यनिशं प्रभोः ॥ करात_8_0563गघ
म्रदिम्ना पाप्मिनस्तस्य नाज्ञायि क्रूरता जनैः । करात_8_0564कख
मधुरिम्णा विषस्येव शक्तिः प्राणापहारिणी ॥ करात_8_0564गघ
न्यधात्कृपणवित्तं स पूर्वसंचितनाशकृत् । करात_8_0565कख
विशुद्धे नृपतेः कोशे हिमे हिममिवाम्बुदः ॥ करात_8_0565गघ
कोशः कृपणवित्तेन प्रविष्टेन हि दूषितः । करात_8_0566कख
भुज्यते भूमिपालानां तस्करैरथ वारिभिः ॥ करात_8_0566गघ
538.
--1) Comp. vii. 588.
545.
--1) A1 with Diplography दर्यको राजको राजपुत्रस्तं.
550.
--1) Emended; A प्रतिगतो.
552.
--1) Emended; A क्षणे.
563.
--1) Emended; A निर्वार्य.
[page 189]
लोभाभ्यासेन भूयोपि संविन्वन्कोशमन्वहम् । करात_8_0567कख
आस्ते स्म लोहरगिरौ प्रहिण्वन्सर्वसंपदः ॥ करात_8_0567गघ
गौरकाश्रयिभिर्वट्टाञ्जकाद्यैर्नियोगिभिः । करात_8_0568कख
विधीयते स्म निःसारा महोत्पातैरिव क्षितिः ॥ करात_8_0568गघ
उच्चलक्ष्मापतौ शान्ते मूर्धारूढशिलोपमे । करात_8_0569कख
अबाधन्त पुनर्लोकं व्याधा इव नियोगिनः ॥ करात_8_0569गघ
प्रशस्तकलशस्यान्ते तद्भ्रातृतनयः परम् । करात_8_0570कख
कायस्थः कनको नाम श्लाघ्यामकृत संपदम् ॥ करात_8_0570गघ
नानादिगन्तरायातो दुर्भिक्षपतितो जनः । करात_8_0571कख
येनाविच्छिन्नसत्त्रेण शान्तव्यापद्व्यधीयत ॥ करात_8_0571गघ
संजातमुच्चलस्यान्ते येषां तत्त्वपरीक्षणम् । करात_8_0572कख
त एव चक्रिरे राज्ञा प्रमत्तेनाधिकारिणः ॥ करात_8_0572गघ
द्वारे तिलकसिंअहः स तादृक्तेन व्यधीयत । करात_8_0573कख
राजस्थाने च जनकः काणस्तस्य सहोदरः ॥ करात_8_0573गघ
प्रतापैर्नृपतेस्तीक्ष्णैः करमाक्रान्तमण्डलः । करात_8_0574कख
जिताद्द्वाराधिपः सोपि स्वीचकारोरशाधिपात् ॥ करात_8_0574गघ
काकवंश्यस्तु तिलकः क्ष्माभुजा दत्तकम्पनः । करात_8_0575कख
निन्ये प्रकम्पम1हितान्प्रकम्पन इव द्रुमान् ॥ करात_8_0575गघ
ग्राम्यशस्त्रभृता शेडराजस्थानाधिकारिणा । करात_8_0576कख
नृपप्रतापैरहिताः सज्जकेनापि निर्जिताः ॥ करात_8_0576गघ
काकवंशाश्रयात्प्रा1प्तराजद्वारेण धीमता । करात_8_0577कख
अट्टमेलकभृत्येनाप्यवापीष्टेन मन्त्रिता ॥ करात_8_0577गघ
एवं स्वाहंक्रियात्यक्तगुणापेक्षेण मन्त्रिणः । करात_8_0578कख
कुर्वतोच्चावचांस्तेन कश्चित्कालोत्यवाह्यत ॥ करात_8_0578गघ
वितस्तापुलिने सोथ कर्तुं प्रारभतोन्नतम् । करात_8_0579कख
स्वस्य श्वश्र्वाश्च पत्न्याश्च नाम्ना सुरगृहत्रयम् ॥ करात_8_0579गघ
उत्पातवह्निना दग्धो निःसंख्यधनदायिना । करात_8_0580कख
तेन दिद्दाविहारोपि नूतनत्वमनीयत ॥ करात_8_0580गघ
पुरीमट्टिलिकां1 जातु स प्रयातोन्तिकस्थितैः । करात_8_0581कख
आप्तैः प्रैर्यत कल्हाद्यैर्गर्गोच्छेदाय भूपतिः ॥ करात_8_0581गघ
गार्गिः कल्याणचन्द्राख्यस्तानतिक्रम्य हि स्फुरन् । करात_8_0582कख
मृगयादिक्षणे तेषामसूयामुदपादयत् ॥ करात_8_0582गघ
सर्वाभ्यधिकसामर्थ्यं तं निग्राह्यं निवेद्य ते । करात_8_0583कख
नित्योपजपनैर्गर्गे विक्रियामनयन्नृपम् ॥ करात_8_0583गघ
बद्ध्वा त्वां लोहरे भूभृदिच्छति क्षेप्तुमित्यथ । करात_8_0584कख
गर्गः शशङ्के भृत्येन राज्ञा चैकेन बोधितः ॥ करात_8_0584गघ
ततः स ससुतस्तत्र पलाय्य स्वभुवं ययौ । करात_8_0585कख
दिनैर्भूपोपि संप्राप्तः प्रविवेश स्वमण्डलम् ॥ करात_8_0585गघ
अन्योन्यशङ्कया भेदं यातयो राजगर्गयोः । करात_8_0586कख
चक्रिकैः कृतसंचारैर्वैरं प्रौढिमनीयत ॥ करात_8_0586गघ
स्यालं गर्गस्य विजयं स्नेहशेषवशंवदः । करात_8_0587कख
समीपात्स त्यजन्राजा पश्चात्तापेन पस्पृशे ॥ करात_8_0587गघ
कारायां गर्गशत्रुर्यस्तेन पूर्वं व्यधीयत । करात_8_0588कख
स मल्लकोष्टकस्तस्मिन्कालेमुच्यत बन्धनात् ॥ करात_8_0588गघ
निबद्धयौनसंबन्धं डामरैरपरैः समम् । करात_8_0589कख
तं कारयित्वा समर्षो निनाय बलितां नृपः ॥ करात_8_0589गघ
शनैर्युद्धाय निर्याते राजसैन्येथ पूर्ववत् । करात_8_0590कख
गर्गेण कदनं चक्रे योधानामरेश्वरे ॥ करात_8_0590गघ
तत्र सर्वातिशायिन्या वीरवृत्त्या नृपाश्रितः । करात_8_0591कख
शमालाडामरः प्राप प्रथां पृथ्वीहरः परम् ॥ करात_8_0591गघ
रणे द्वारपतेर्गर्गनिर्जितस्य पलायने । करात_8_0592कख
शौर्यं तिलकसिंहस्य प्राप सर्वोपहास्यताम् ॥ करात_8_0592गघ
हतशेषाः क्षताः शस्त्रवस्त्रादि त्याजिता भटाः । करात_8_0593कख
तदीया गर्गचन्द्रेण कारुण्यात्केपि रक्षिता ॥ करात_8_0593गघ
वह्निसात्क्रियमाणेषु वीरदेहेषु सर्वतः । करात_8_0594कख
राजसैन्ये चिताग्नीनां गणना कापि नाभवत् ॥ करात_8_0594गघ
कृष्टसैन्येन राञ्जाथ गर्गो निर्दग्धमन्दिरः । करात_8_0595कख
संत्यज्य लहरं प्रायाद्गिरिं धुडावनाभिधम् । करात_8_0595गघ
गिरिमूलोपविष्टस्य भूपतेः सैनिकैः समम् । करात_8_0596कख
तेषु तेष्वकरोन्नित्यं गिरिमार्गेषु संगरम् ॥ करात_8_0596गघ
575.
--1) Emended with C; A प्रकम्पं सहिता॰.
577.
--1) Emended; A ॰श्रयान्प्राप्त॰.
581.
--1) Thus A; cf. viii. 764, 831, 1947(C).
[page 190]
कूटयुद्धैर्नृपानीकं प्रतिरात्र्युपतापयन् । करात_8_0597कख
रणे त्रैलोक्यराजादिप्रमुखांस्तन्त्रिणोवधीत् ॥ करात_8_0597गघ
फाल्गुणे1 हिमसंभारभीमे परिमितानुगः । करात_8_0598कख
स धीरो राज्ञ्यपि रिपौ न धैर्येण व्ययुज्यत ॥ करात_8_0598गघ
धैर्यवान्काकवंश्यस्तु तिलकः कम्पनापतिः । करात_8_0599कख
परं शिखरिशृङ्गस्थं शक्तोभूत्तं प्रधावितुम् ॥ करात_8_0599गघ
पीडितस्तेन संप्रेष्य स्वभार्यातनयोन्तिकम् । करात_8_0600कख
निन्येनुकूलतां भूपं प्रसादच्छादितक्रुधम् ॥ करात_8_0600गघ
गूढमन्युर्नृपः संधिं बद्ध्वा प्रचलितस्ततः । करात_8_0601कख
तं मल्लकोष्ठकं वृद्धिं निनाय न पुनः शमम् ॥ करात_8_0601गघ
सेहेथ लहरे द्वित्रान्मासानविशदे नृपे । करात_8_0602कख
स मल्लकोष्ठकासह्यस्पर्धीं नीचविमाननाम् ॥ करात_8_0602गघ
तन्मध्ये नृपतिर्गूढं बिभेदं तद्बलं नयन् । करात_8_0603कख
तदीयानकरोद्भृत्यान्कर्णादीन्स्वहितावहान् ॥ करात_8_0603गघ
स खिन्नो नीचदायादसमशीर्षिकयाथ तैः । करात_8_0604कख
प्रेरितः पार्थि1वाभ्यर्णं सदारतनयोविशत् ॥ करात_8_0604गघ
स्नातुं प्रवृत्तः पार्श्वस्थं स्नानद्रोण्युपरिस्थितः । करात_8_0605कख
अथैकदा तमाक्षिप्तं शस्त्रमत्याजयन्नृपः ॥ करात_8_0605गघ
कुर्यादास्थामवष्टम्भे कोन्यः पौरुषमर्वितः । करात_8_0606कख
आक्षेपसमये सोपि यत्क्लैव्यं भीरुवद्ययौ ॥ करात_8_0606गघ
उत्खातरोपितनृपः क्व नु सोभिमानः कार्पण्यभागितरलोकसमा क्व वृत्तिः । करात_8_0607कख
यद्वावशं नटयति प्रकटं विधातुरिच्छैव यन्त्रगुणपङ्क्तिरिवात्र जन्तुम् ॥ करात_8_0607गघ
अशकन्युधि ये द्रष्टुमपि तं नास्य ते शठाः । करात_8_0608कख
केपि राजप्रिया बाहू ग्रन्थिवद्धौ तया व्यधुः ॥ करात_8_0608गघ
श्रीसंग्राममठाभ्यर्णमन्दिरस्था नृपे स्वयम् । करात_8_0609कख
संक्रान्ते1 प्राङ्गनं युद्धात्कल्याणाद्या व्यरंसिसुः ॥ करात_8_0609गघ
जीवन्तं पितरं श्रुत्वा विदेहो गर्गनन्दनः । करात_8_0610कख
सान्त्वमानः स्वयं राज्ञा कृच्छ्राच्छस्त्रं समार्पयत्1 ॥ करात_8_0610गघ
गर्गः सदारतनयो राजौकस्येव भूभुजा । करात_8_0611कख
उपाचर्यत दाक्षिण्याद्बद्धो भोगैर्निजोचितैः ॥ करात_8_0611गघ
गार्गिः पलाय्य यातोपि चतुष्को निजमन्दिरात् । करात_8_0612कख
अवर्णभाजा कर्णेन दृष्ट्वा राज्ञः समर्पितः ॥ करात_8_0612गघ
रूढच्छन्नप्रकोपस्य प्रसादस्य महीभुजः । करात_8_0613कख
अन्तःशुद्धिविहीनस्य व्रणस्येव न निश्चयः ॥ करात_8_0613गघ
दरद्राजे मणिधरे दिदृक्षावागते नृपः । करात_8_0614कख
तत्संगमाय निर्यातो गर्गं भृत्यैरघातयत् ॥ करात_8_0614गघ
द्वित्रान्मासान्सोनुभूतकारागारस्थितिर्निशि । करात_8_0615कख
सत्रा त्रिभिः सुतैह् कण्ठद्दरज्जुर्न्यपात्यत ॥ करात_8_0615गघ
निष्ठां बिम्बमुखान्निन्ये यथैव स नृपानुगैः । करात_8_0616कख
तथैव कण्ठबद्धाश्मा सपुत्रोक्षिप्यताम्भसि ॥ करात_8_0616गघ
तं चतुर्नवते वर्षे भाद्रपदे नृपः । करात_8_0617कख
सुखेच्छुः प्रत्युत प्राप दुःखमुद्भूतविप्लवः ॥ करात_8_0617गघ
कल्हे कालिञ्जराधीशे महादेव्याश्च मातरि । करात_8_0618कख
मल्लाभिधायां शान्तायां स ततोभूत्सुदुःखितः ॥ करात_8_0618गघ
तनम्ध्ये नागपालाख्यः सोमपालस्य सोदरः । करात_8_0619कख
तेन प्रतापपालाख्ये हते द्वैमातुरेग्रजे ॥ करात_8_0619गघ
शङ्कितस्तन्निहन्तारं हत्वामात्यं पलायितः । करात_8_0620कख
त्यक्तस्वदेशः शरणं ययौ सुस्सलभूभुजम् ॥ करात_8_0620गघ
क्रुद्धः स कारणात्तस्मात्प्रणयं वशवर्तिनः । करात_8_0621कख
अगृह्णन्सोमपालस्य निश्चिकार्याभिषेणनम् ॥ करात_8_0621गघ
निश्चित्य सर्वोपायानामसाध्यं विधुरं नृपम् । करात_8_0622कख
स भिक्षाचरमानिन्ये तस्य वल्लापुराद्रिपुम् ॥ करात_8_0622गघ
निशम्यानीतदायादं तं प्रकोपाकुलो नृपः । करात_8_0623कख
दत्तास्कन्दोविशत्तीव्रतेजा राजपुरीं ततः ॥ करात_8_0623गघ
दत्त्वा राज्ये नागपालं सोमपाले पलायिते । करात_8_0624कख
सप्त मासान्स तत्रासीत्तांस्तान्संवासयन्रिपून् ॥ करात_8_0624गघ
918.
--1) A फाल्गुणे.
604.
--1) Emended with C; A पार्णिवा॰.
605.
--1) Emended; A ॰क्षिप्तशस्त्रं.
609.
--1) Emended; A सङ्ग्रमि प्रा॰.
610.
--1) Emended with C; A समर्पयत्.
[page 191]
राज्ञां वज्रधरादीनां राजा वज्रधरोपमः । करात_8_0625कख
सेवावसरदानेन प्रसादविवशोभवत् ॥ करात_8_0625गघ
भ्रमतां चन्द्रभागादिसरित्तीरेषु सर्वतः । करात_8_0626कख
तत्सै1न्यानां मुखमपि द्रष्टुं शेकुर्न वैरिणः ॥ करात_8_0626गघ
अग्रगाम्यभवत्तस्य तिलकः कम्पनापतिः । करात_8_0627कख
पृथ्वीहरो डामरश्च मार्गरक्षणदीक्षितः ॥ करात_8_0627गघ
धार्मिको नृपतिर्ब्रह्मपुरीं देवगृहांश्च सः । करात_8_0628कख
मण्डलं द्विषतो रक्षन्प्रपेदे मौलिकं फलम् ॥ करात_8_0628गघ
तस्येन्द्रविभवस्यान्यत्सामग्र्यं वर्ण्यते कियत् । करात_8_0629कख
आययावश्वघासोपि सैन्ये यस्य स्वमण्डलात् ॥ करात_8_0629गघ
तत्र प्रसङ्गे तत्राप्तीभवन्सुजनवर्धनः । करात_8_0630कख
दूरस्थस्यानयद्रूढिं गौरकस्योपरि क्रुधम् ॥ करात_8_0630गघ
राष्ट्रगुप्त्यै स्वयं राज्ञा स्थापितः1 स स्वमण्डले । करात_8_0631कख
अज्ञायि पैशुनाश्रुद्धबुद्धिना निखिलार्थहृत् ॥ करात_8_0631गघ
तत्संबब्धेन जनकं स निन्दन्नगराधिपम् । करात_8_0632कख
मनस्तिलकसिंहस्य तद्भ्रातुरुदवेजयत् ॥ करात_8_0632गघ
हृत्वाधिकारं त्वस्याथ क्रुद्धः पर्णोत्ससंभवम् । करात_8_0633कख
अनन्तात्मजमा1नन्दाभिधं द्वाराधिपं व्यधात् ॥ करात_8_0633गघ
सोमपालादयः श्लाघ्यास्तदा प्रकृतयोभवन् । करात_8_0634कख
राज्ञस्तथा स्थितस्यापि न याः सविधमाययुः ॥ करात_8_0634गघ
स पञ्चनवते वर्षे वैशाख्येथ स्वमण्डलम् । करात_8_0635कख
प्राविशन्नागपालोपि राज्यभ्रष्टस्तमन्वगात् ॥ करात_8_0635गघ
दुःसहातङ्कदूतेन लोभेन क्षोभित1स्ततः । करात_8_0636कख
अदण्डयच्च वास्तव्याननयाच्चाल्पतां व्ययम् ॥ करात_8_0636गघ
निर्वार्य गौरकं कार्यात्कार्यिणस्तत्समाश्रितान् । करात_8_0637कख
तस्य दण्डयतः सर्वे विरागं मन्त्रिणो ययुः ॥ करात_8_0637गघ
अकाण्डे व्यवहारेषु स विपर्यासितेष्वभूत् । करात_8_0638कख
अवसन्नधनो गाढमप्रौढ्यान्नवमन्त्रिणाम् ॥ करात_8_0638गघ
सौवर्णीरिष्टकाः कृत्वा प्राहिणोल्लोहरान्तरे । करात_8_0639कख
काञ्चनाद्रिप्रतीकाशान्स्वर्णराशीनढौकयत् ॥ करात_8_0639गघ
अथ दण्डयितुं गर्गभृत्यान्दण्डाधिकारिणम्1 । करात_8_0640कख
लहरेकृत गर्गस्य मन्त्रिणं गज्जकाभिधम् ॥ करात_8_0640गघ
तं दण्डभीतैर्गर्गस्य सेवकैराश्रितस्ततः । करात_8_0641कख
विश्वस्तमवधीत्क्रुध्यंश्छद्मना मल्लकोष्ठकः ॥ करात_8_0641गघ
लहरे विप्लुते राजा द्वैमातुरमथाग्रजम् । करात_8_0642कख
मल्लकोष्ठस्यार्जुनाख्यं बबन्ध सविधस्थितम् ॥ करात_8_0642गघ
हस्तं च सड्डचन्द्रस्य पुत्रं गोत्रिणमप्यसौ । करात_8_0643कख
बद्ध्वा व्यधाद्बहिकाख्यं तस्य तद्भ्रातरं हितम् ॥ करात_8_0643गघ
पूर्ववैरं स्मरन्सूर्यं सपुत्रं तं परांस्त1था । करात_8_0644कख
बबन्धानन्दचन्द्रादीन्नीत्युलङ्घनमाचरन् ॥ करात_8_0644गघ
निगते लहरं मल्लकोष्ठके विद्रुते ततः । करात_8_0645कख
आरोप्यार्जुनकोष्ठं तं शूले कोपाद्व्यपादयत् ॥ करात_8_0645गघ
निवेश्य सैन्यं तत्राथ प्रविष्टस्य पुरं ययुः । करात_8_0646कख
डामरा निखिलास्तस्य वैरं विश्वस्तघातिनः ॥ करात_8_0646गघ
क्रुध्यन्पृथ्वीहरायापि कृतसेवाथ मन्त्रिभिः । करात_8_0647कख
आदिष्टैः कम्पनेशाद्यैरवस्कन्दमदापयत् ॥ करात_8_0647गघ
कथं चित्सस् तु विस्तीर्णो जयन्तीविषयौकसः । करात_8_0648कख
बन्धोः क्षीराभिधानस्य प्रविवेशोपवेशनम् ॥ करात_8_0648गघ
दिनेवन्तिपुरादीनां पुराणामन्तरेण तम् । करात_8_0649कख
व्रहन्तं विधुरं केचिन्नाशकन्बाधितुं द्विषः ॥ करात_8_0649गघ
तद्वैधुर्यविधानं तत्प्रजासंहारकार्यभूत् । करात_8_0650कख
प्रमादा1द्भूपतेः क्रुद्धवेतालोत्थापनोपमम् ॥ करात_8_0650गघ
क्षीरोथ तीक्ष्णधीर्वृद्धः सह पृथ्वीहरेण सः । करात_8_0651कख
अढौकयच्छमाङ्गासान्तरेष्टादश डामरान् ॥ करात_8_0651गघ
अभेद्यसंधांस्ताञ्जेतुं निर्यातो विजयेश्वरम् । करात_8_0652कख
न्ययङ्क्त भूभृत्संभ्रान्तस्तिलकं कम्पनापतिम् ॥ करात_8_0652गघ
संग्रामैः खण्डशः कुर्वन्स तानतुलविक्रमः । करात_8_0653कख
विद्रावयामास रयैः पुरोवायुरिवाम्बुदान् ॥ करात_8_0653गघ
626.
--1) Emended; A तान्सैन्य॰.
631.
--1) Emended with C; A स्थापितां.
633.
--1) Emended; A अनन्ताधिपमा॰. Cf. viii.713. 1005. 1042.
636.
--1) Emended; A क्षोभतस्ततः.
640.
--1) Emended with C; A ॰कारिणाम्.
644.
--1) Emended with C; A परंस्त॰.
650.
--1) Emended with C; A प्रमाद्भूपतेः.
[page 192]
संमानावसरे तस्य जित्वायातस्य डामरान् । करात_8_0654कख
प्रवेशं प्रत्युत नृपो न प्रादादवमानकृत् ॥ करात_8_0654गघ
स भग्नमानो नगरं प्रविष्टे नृपतौ ततः । करात_8_0655कख
खिन्नः स्ववेश्मन्यवसत्स्वामिकार्ये निरुद्यमः ॥ करात_8_0655गघ
संप्राप्ताः समशीर्षिकां विसदृशैस्तुल्यैर्निरुद्धोदया वैरे विद्विषतां कृता धुरि परं1 संधौ बहिः स्थापिताः । करात_8_0656कख
कार्यान्तेद्भुतकर्मकौशलकृतावज्ञा विरागस्पृशः सर्पाकीर्णमिवाशु वेश्म गृहिणो भृत्यास्त्यजन्ति प्रभुम् ॥ करात_8_0656गघ
त्यक्तकार्यानुसंधाने तस्मिन्सर्वत्र डामराः । करात_8_0657कख
संभृतिं विक्रियां निन्युः कृषिं क्षयधना इव ॥ करात_8_0657गघ
आतङ्कोद्वेजितैर्विप्रैः कृतप्रायैः पुरे पुरे । करात_8_0658कख
वह्नौ गुताग्निभिर्घोरा कुकीर्तिरुदपद्यत ॥ करात_8_0658गघ
उपसर्गेण तुरगाः करभाश्च क्षयं गताः । करात_8_0659कख
न्यवेदयन्मण्डलस्य प्रत्यासन्नमहाभयम् ॥ करात_8_0659गघ
प्रत्यासन्नाशुभा कम्पं भयेन जनता दधे । करात_8_0660कख
आसन्नवज्रपतना वातेनेव द्रुमावलिः ॥ करात_8_0660गघ
अथ षण्णवताब्दस्य प्रारम्भे डामरावलिः । करात_8_0661कख
ऊष्मस्पृष्टा हिमानीव बभूवापतनोन्मुखी ॥ करात_8_0661गघ
प्रथमं देवसरसाद्विल्पवप्रसरस्ततः । करात_8_0662कख
मुखं व्यथावहो गण्ड इव पाकं व्यदर्शयत् ॥ करात_8_0662गघ
एककार्यत्वमानीय टिक्कादीन्गोत्रजान्बली । करात_8_0663कख
स्थामस्थं विजयोभ्येत्य राजानीकमवेष्टयत् ॥ करात_8_0663गघ
तत्र कायस्थपुत्रोपि स्थामस्थानीकनायकः । करात_8_0664कख
संरम्भं नागवट्टाख्यः सेहे तस्य चिरं युधि ॥ करात_8_0664गघ
कथंचिदथ भूपेन प्रार्थितः कम्पनापतिः । करात_8_0665कख
निर्ययौ स्वामिदौरात्म्य1संस्मृतिश्लथसौष्ठवः ॥ करात_8_0665गघ
विजयेन समं तस्य बद्धमूलेन संयुगे । करात_8_0666कख
संदेहं प्राणवृत्तिश्च जयश्रीश्चासकृद्ययौ ॥ करात_8_0666गघ
प्रवृद्धिं मल्लकोष्ठेपि प्रयाते लहरान्तरे । करात_8_0667कख
वैशाखे निर्ययौ राजा ग्रामं थल्योरकाभिधम् । करात_8_0667गघ
सैनिकाः शत्रुभिस्तस्य भ्रामितास्तत्र रात्रिषु ॥ करात_8_0668कख
अरतिं निन्यरे घोरैः स्वप्नैरिव मुमूर्षवः ॥ करात_8_0668गघ
बाहुमात्र1सहायेन सर्वशक्तिमतां वरः । करात_8_0669कख
येन हर्षनरेन्द्रोपि विधुरेणोदपाद्यत ॥ करात_8_0669गघ
भूरीन्वाराञ्जितवतो विक्रमेण महीमिमाम् । करात_8_0670कख
साहसानां न संख्यास्ति जामदग्न्यस्य यस्य वा ॥ करात_8_0670गघ
स संकुचितविक्रान्तिः कालस्य वलवत्तया । करात_8_0671कख
तत्र भ्रग्नबलोकस्माद्व्ययुज्यत जयश्रिया ॥ करात_8_0671गघ
ततः पलायिते तस्मिन्नकस्मादेत्य सज्जकम् । करात_8_0672कख
हाडिग्रामस्थितो वीरं भङ्गं पृथ्वीहरोनयत् ॥ करात_8_0672गघ
पलायितस्यानुसंरंस्तस्य पृष्ठं स निष्ठुरः । करात_8_0673कख
प्रतापी नगराभ्यर्णे दग्ध्वा नागमठं ययौ ॥ करात_8_0673गघ
स चान्ये च ततः क्रूरा डामराः सर्वतोनयन् । करात_8_0674कख
राज्ञो रजाश्रितानां च चार1केभ्यस्तुरंगमान् ॥ करात_8_0674गघ
निस्त्रिंशतां तीव्रकोपस्ततो भूपः समाश्रयन् । करात_8_0675कख
अभाग्यभागिनां योग्यामाललम्बे कुपद्धतिम् ॥ करात_8_0675गघ
नीविं पृथ्वीहरस्याथ हत्वा डामरमनिकम् । करात_8_0676कख
पृष्ठन्यस्तविसं भोज्यमिव रात्रौ व्यसर्जयत् ॥ करात_8_0676गघ
विसृज्य भ्रातरं हम्ब विद्दकस्य तथै1व सः । करात_8_0677कख
अन्येषां प्राहिणोत्पार्श्वं भ्रातॄन्पुत्रांश्च विप्लुतः ॥ करात_8_0677गघ
मातरं जय्यकाख्यस्य सिफिन्नाग्रामवासिनः । करात_8_0678कख
विच्छिन्नकर्णघ्राणां च कृत्वाभ्यर्णं व्यसर्जयत् ॥ करात_8_0678गघ
सपुत्रं सूर्यकं शूलेधिरोप्य नगरे परान् । करात_8_0679कख
भूरीन्वध्यानवध्यांश्च क्रोधाक्रान्तो न्यपातयत् ॥ करात_8_0679गघ
कालस्येवोल्वणस्याथ तस्य सर्वेपि शङ्किताः । करात_8_0680कख
आभ्यन्तराश्च बाह्याश्च विरागं प्रतिपेदिरे ॥ करात_8_0680गघ
येनैवानीतिमार्गेण हारितं हर्षभूभुजा । करात_8_0681कख
निन्दन्नप्यादधे तं स राज्ये व्यवहरन्स्वयम् ॥ करात_8_0681गघ
656.
--1) Thus corr. by A1 from पदं.
665.
--1) Emended; A ॰दौरात्म्यासं॰.
669.
--1) मात्र supplied by A3.
674.
--1) Emended; A चरके॰.
677.
--1) Emended; A तथैव.
[page 193]
प्रविष्टानां युद्धे गहनकविकर्मप्रणयिनां प्रसक्तानां द्यूते नरपतिधुरायां विहरताम् । करात_8_0682कख
तटस्थत्वे वक्तुं स्खलितमसकृत्सोर्हति परं प्रयोगे वैकल्यं स्वयमविकलो यो न भजते ॥ करात_8_0682गघ
तीव्रप्रयत्नो नृपतिस्तत्रापि विहितोद्यमः । करात_8_0683कख
निनाय मल्लकोष्टादीन्किंचिन्मन्दप्रतापताम् ॥ करात_8_0683गघ
अथानिनाय विजयो विषलाटाध्वना शनैः । करात_8_0684कख
नप्तारं हर्षदेवस्य तं भिक्षाचरमन्तिकम् ॥ करात_8_0684गघ
विविक्षन्देवसरसं कम्पनापतिना ततः । करात_8_0685कख
विद्राव्यमाणः श्वभ्राग्रात्प्रधावन्सोपतत्क्षितौ ॥ करात_8_0685गघ
परिज्ञाय हतस्याथ स तस्य विजयी शिरः । करात_8_0686कख
विससर्जान्तिकं राज्ञः फलं जयतरोरिव ॥ करात_8_0686गघ
तदप्यत्यद्भुतं कर्म भजन्भूभृत्कृतघ्नताम् । करात_8_0687कख
न तस्य तुष्टस्तुष्टाव न चकार च सत्क्रियाम् ॥ करात_8_0687गघ
अवजानञ्जघानामुं श्वभ्राख्यः कम्पनापतिः । करात_8_0688कख
तत्र कस्मात्तवोत्सेक इति तं संदिदेश च ॥ करात_8_0688गघ
सर्वप्रकारं तिलकः कृतघ्नं नृपतिं विदन् । करात_8_0689कख
अथ जातविरागः स द्रोहौन्मुख्यं समादधे ॥ करात_8_0689गघ
सतां स्यादनुपालभ्यो भजेद्वैमुख्यमेव चेत् । करात_8_0690कख
द्रोहेच्छया स तु तया ययावग्राह्यनामताम् ॥ करात_8_0690गघ
नेयाशयित्वमथ वोचितकृत्यकृत्त्वं नीतिप्रियाः प्रतिपदं समुदाहरन्तु । करात_8_0691कख
मानोन्नतास्तु विहितस्तुतयः कृतज्ञैस्त्यक्त्वाप्यसून्परहितं घटयन्ति सन्तः ॥ करात_8_0691गघ
पटं वह्निस्पर्शज्वलितमहिदष्टां त्वचमरेः श्रुतिं यातं मन्त्रं पतननिरतां जीर्णवसतिम् । करात_8_0692कख
असेवाज्ञं भूपं व्यसनविमुखं स्निग्धमजहन्न धीरोप्युत्थानोपहतमहिमा शर्म लभते ॥ करात_8_0692गघ
इत्युपायं परित्यज्य न्याय्यं ये प्रभवे क्रुधि । करात_8_0693कख
द्रोग्धारः कथितास्तेभ्यः केन्ये पापीयसां धुरि ॥ करात_8_0693गघ
जन्मन्येकोपकारित्वं पित्रोः सर्वत्र च प्रभोः । करात_8_0694कख
अधिकाः पितृघातिभ्यः पापिनस्तत्प्रभुद्रुहः ॥ करात_8_0694गघ
निहते विजये शाम्यप्रभावेष्वपरेष्वपि । करात_8_0695कख
नाज्ञायि कस्यचित्स्वास्थ्यं तत्त्वज्ञेनान्तरात्मनः ॥ करात_8_0695गघ
कंचित्क्षणं सोपसृतः प्रत्युतोग्रोपतापकृत् । करात_8_0696कख
विप्लवप्रसरो ज्ञातः सर्वैर्हुड इवोन्मदः ॥ करात_8_0696गघ
आनिनीषुस्ततो मल्लकोष्टो1 भिक्षाचरं पुनः । करात_8_0697कख
विषलाटां2 तस्य पार्श्वं सैन्यं व्यसर्जयत् । करात_8_0697गघ
कम्पनेशस्तमायान्तं द्रोग्धाप्यावेदयंस्ततः । करात_8_0698कख
राज्ञा न्यषेधि तद्रोप्षादेवं च समदिश्यत ॥ करात_8_0698गघ
एनं वर्त्मन्यनुद्घाते त्यज हन्यामहं ततः । करात_8_0699कख
पुरोगतं मृगव्यान्तः सृगालमिव वाजिभिः ॥ करात_8_0699गघ
द्वैराज्यकार्यमर्मज्ञभावेपि विधिचोदितः । करात_8_0700कख
कर्तव्ये तत्र शाठ्यं स नृपतिः प्रत्यपद्यत ॥ करात_8_0700गघ
मर्मराजमुखादेवं लब्ध्वा द्रोग्धाथ डामरान् । करात_8_0701कख
तिलकोकारयच्छैलमार्गैर्भिक्षाचरागमम्1 ॥ करात_8_0701गघ
स्थाने स्थाने ततः प्राप ततः कर्णोपकर्णिका । करात_8_0702कख
जनानां या ख्यातिहेतुर्भिक्षो राज्ञस्तु भीतिदा ॥ करात_8_0702गघ
नासंस्कृतं वक्ति शिला भिनत्त्येकेषुणा दश । करात_8_0703कख
अश्रान्तो योजनशतं यात्यायाति च संचरन् ॥ करात_8_0703गघ
इत्यादितादृङ्माहात्म्यभिक्षुस्तुत्यानयज्जनः । करात_8_0704कख
निखिलान्पलितश्वेतलम्बकूर्चोपि कौतुकम् ॥ युग्मम्1॥ करात_8_0704गघ
भविष्यन्निव साम्राज्यस्यैक एकोर्धभागभाक् । करात_8_0705कख
वार्तामव्यवहर्तापि भिक्षोरूचेन्वियेष च ॥ करात_8_0705गघ
सरित्स्नानगृहे स्नान्तो वृद्धाः क्षीणनियोगिनः । करात_8_0706कख
राजवेश्मन्यगणिता नाममात्रनृपात्मजाः ॥ करात_8_0706गघ
स्वभावदुर्जनाः केचिद्योधाश्चोच्चाश्वकाङ्क्षिणः । करात_8_0707कख
कारयन्तोप्युपाध्यायाः शिष्यान्स्फिक्कष1णं नखैः ॥ करात_8_0707गघ
194.
--1) Emended; A ॰कोष्ठं.
--2) Emended; A विषलाटं. Cf. viii. 177. 1074. 1564(C).
701.
--1) Emended; A ॰चरागम्.
704.
--1) A1 writes 2 instead of युग्मम्.
707.
--1) Thus corr. by A3 from A1 शिष्याक्स्फिक्क॰.
[page 194]
वृद्धाः सुरौकोनर्तक्यो देवप्रासादपालकाः । करात_8_0708कख
वणिजो भुक्तनिक्षेपाः पुस्तकश्रुतितत्पराः ॥ करात_8_0708गघ
प्रायोपवेशकुशलाः पारिषद्यद्विजातयः । करात_8_0709कख
शस्त्रिणः कार्षकप्राया नगरोपान्तडामराः ॥ करात_8_0709गघ
सुखयन्तः स्वमन्यांश्च किमप्युत्पिञ्जवार्तया । करात_8_0710कख
एते प्रायेण देशेस्मिन्पार्थिवोपप्लवप्रियाः ॥ कुलकम्॥ करात_8_0710गघ
प्रवर्धमानया भिक्षाचरागमनवार्तया । करात_8_0711कख
वेपमानोभवल्लोको ययौ चिन्तां च भूपतिः ॥ करात_8_0711गघ
पृथ्वीहरस्तरुच्छन्ने गिरिकच्छे वसन्नथ । करात_8_0712कख
राजानीकं बभञ्जाजौ निर्गत्यातुलविक्रमः ॥ करात_8_0712गघ
अनन्तकाकयोर्वश्यावानन्दद्वारनायकौ । करात_8_0713कख
चक्रे तिलकसिंहं च मन्त्रिणस्त्रीन्पलायिनः ॥ करात_8_0713गघ
निहते विजये ज्यैष्ठे शुक्लषष्ट्यां पराभवम् । करात_8_0714कख
तमाषाढस्य नृपतिः प्राप्याभूद्विवशः पुनः ॥ करात_8_0714गघ
उट्टीकितैर्गवां वृक्षमूर्धारोहेण भोगिनाम् । करात_8_0715कख
पिपीलककुलस्याण्डोपसंक्रान्त्यैव वर्षणम् ॥ करात_8_0715गघ
प्रत्यासन्नं स राजाथ दुर्निमित्तैरुपद्रवम् । करात_8_0716कख
विचिन्त्यायातमुचितं कर्तव्यं प्रत्यपद्यत ॥ युग्मम्1। करात_8_0716गघ
तृतीयेह्नि शुचेः शुक्ले ततः प्रास्थापयत्सुतम् । करात_8_0717कख
देवीमन्यत्कुटुम्बं च स कोटं लोहरं पटुः ॥ करात_8_0717गघ
ताननुव्रजतस्तस्य सेतुभङ्गात्परिच्युताः । करात_8_0718कख
लोष्ठद्विजातयो विप्रा वितस्तायां विपेदिरे ॥ करात_8_0718गघ
स तेन दुर्निमित्तेन खिन्नो हुष्कपुरान्तिकम् । करात_8_0719कख
अनुगम्याथ तान्द्वित्रैर्दिनैर्भूयोविशत्पुरम् ॥ करात_8_0719गघ
विना पुत्रेण देव्या च स ततः प्रत्यपद्यत । करात_8_0720कख
प्रतापेन च लक्ष्म्या च परित्यक्त इवान्यताम् ॥ करात_8_0720गघ
स मन्त्रो व्यापदि शुभः प्रत्यभात्तस्य तद्वशात् । करात_8_0721कख
अभ्यन्तरप्रकोपेपि सर्वाभ्युदयभागभूत् ॥ करात_8_0721गघ
स्वयमुत्थापितानर्थः सोपि हर्षनरेन्द्रवत् । करात_8_0722कख
अद्यापि सान्वयो नीत्या तया साम्राज्यभोगभाक् ॥ करात_8_0722गघ
श्रावणे लाहरैर्योधैरानीय बलशालिनाम् । करात_8_0723कख
भिक्षुर्मडवराज्यानां डामराणामथार्प्यत ॥ करात_8_0723गघ
तेपि जन्या इव वरं श्वशुरालयसंनिभम् । करात_8_0724कख
प्रावेशयंस्तं लहरमनुयान्तः ससैनिकाः ॥ करात_8_0724गघ
सभाजयित्वा तान्मल्लकोष्ठमुख्या निजां भुवम् । करात_8_0725कख
व्यसर्जय1न्कम्पनेशप्रमाथाय1 पृथुश्रियः ॥ करात_8_0725गघ
सर्वतः परचक्रेथ पर्यापतति पार्थिवः । करात_8_0726कख
संग्र1हीतुं प्रववृते पदातीनतुलव्ययः ॥ करात_8_0726गघ
तस्मिन्दुर्व्यसने राज्ञि वसुवर्षिणि सर्वतः । करात_8_0727कख
अकारि शस्त्रग्रहणं शिल्पिशाकटिकैरपि ॥ करात_8_0727गघ
नगरे सैन्यपतयः प्रतिमार्गमकारयन् । करात_8_0728कख
तुरगान्न्यस्तसंनाहान्व्यायामसमरोन्मुखाः ॥ करात_8_0728गघ
मयग्रामस्थिते भिक्षावमरेश्वरवासिभिः । करात_8_0729कख
राजसैन्यैः समं युद्धमगृह्णन्नेत्य लाहराः ॥ करात_8_0729गघ
तैर्हिरण्यपुरोपान्ते प्रबन्धारब्धसंगरैः । करात_8_0730कख
श्रीविनायकदेवाद्या राजसेनाधिपा हताः ॥ करात_8_0730गघ
आद्य एव रणे यातां राजानीकाद्विरोधिनः । करात_8_0731कख
लब्ध्वा वराश्वामायाताममन्यन्त नृपश्रियम् ॥ करात_8_0731गघ
राजधान्यन्तिके क्षिप्तिकाख्यायाः सरितस्तटे । करात_8_0732कख
पृथ्वीहरश्चकाराजावशेषसुभटक्षयम् ॥ करात_8_0732गघ
तिलके विजयेशस्थेप्यगृह्णन्नेत्य डामराः । करात_8_0733कख
महासरित्तटे युद्धं खडूवीहोलडौक1सः ॥ करात_8_0733गघ
ते रुद्धनगरा दाहं क्वापि क्वापि च लुण्ठनम् । करात_8_0734कख
वास्तव्यानां विदधिरे विनदन्तो दिवानिशम् ॥ करात_8_0734गघ
निर्यत्सतूर्यपृतनाः प्रविशच्छस्त्रविक्षताः । करात_8_0735कख
क्रन्दद्धताप्तनिवहाः प्रधावद्भग्नसैनिकाः ॥ करात_8_0735गघ
प्रसरत्प्रेक्षिनिवहा व1हदाशुगभारिकाः । करात_8_0736कख
संचार्यमाणसंनाहाः कृष्यमाणतुरंगमाः ॥ करात_8_0736गघ
716.
--1) A1 writes here 2 instead of युग्मम्.
725.
--1) य and माथाय supplied by A3 in space left by A1.
726.
--1) Emended; A संगृहीतुं.
733.
--1) A ॰होलळौ॰.
736.
--1) Emended with C; A व्यहद॰.
[page 195]
आसन्नशान्तसंमर्दप्रसरत्पांसवोनिशम् । करात_8_0737कख
दिने दिने राजपथा उपप्लवविशृङ्खलाः ॥ तिलकम्1॥ करात_8_0737गघ
प्रतिप्रत्यूषमायात्सु सर्वारम्भेण वैरिषु । करात_8_0738कख
अद्य ध्रुवं जितो राजेत्यज्ञायि प्रतिवासरम् ॥ करात_8_0738गघ
धीरः कः सुस्सलादन्यो न यः प्रत्यभियोगिनाम् । करात_8_0739कख
कृच्छ्रेणापि स्वराष्ट्रेण क्रष्टुं धैर्यादपार्यत ॥ करात_8_0739गघ
व्रणपट्टाञ्चनं शल्योद्धारं पथ्यधनार्पणम् । करात_8_0740कख
शस्त्रक्षतानां सततं कारयन्स व्यलोक्यत ॥ करात_8_0740गघ
प्रवासवेतनप्रीतिदायभैषज्यदत्तिभिः । करात_8_0741कख
शस्त्रिलोके नरपतेर्निःसंख्योभूद्धनव्ययः ॥ करात_8_0741गघ
युद्ध एव विपन्नानां क्षतानां च स्ववेश्मसु । करात_8_0742कख
नित्यं नरतुरंगानां सहस्राणि क्षयं ययुः ॥ करात_8_0742गघ
तुरंगबहलैर्हन्यमाना नृपबलैस्ततः । करात_8_0743कख
लाहरा मल्लकोष्ठाद्या मन्दोद्रेकत्वमाययुः ॥ करात_8_0743गघ
भिन्नैराभ्यन्तरैरेव दत्तमन्त्राः सुरेश्वरीम् । करात_8_0744कख
ते निन्युर्भिक्षुमल्पेन तन्मार्गेण युयुत्सवः ॥ करात_8_0744गघ
सेतुना स्वल्पपार्श्वेन धन्विप्रायैः सरोन्तरे । करात_8_0745कख
अवापि तैर्जयो मोचिवाजिभ्यश्च भयं रणे ॥ करात_8_0745गघ
द्रोग्धाथ कम्पनेशः स1 निवसन्विजयेश्वरे । करात_8_0746कख
बलितां डामरान्निन्ये मन्दोद्रेकं स्फुरन्रणे ॥ करात_8_0746गघ
लवन्यलोको मा ज्ञासीदशक्तिं मेथ गच्छतः । करात_8_0747कख
पृष्ठे निपत्य मा कार्षीद्द्यथां चेति विचिन्तयन् ॥ करात_8_0747गघ
स प्रभावं दर्शयितुम् प्राप्तस्य विजयेश्वरम् । करात_8_0748कख
अज्जराजस्य सेनायां व्यावृत्त्य प्रस्थितोभवत् ॥ करात_8_0748गघ
सार्धां शतद्वयीं तस्य योधानां हतवानपि । करात_8_0749कख
संत्यज्य विजयक्षेत्रं द्रोहकृन्नगरं ययौ ॥ करात_8_0749गघ
पथि नान्वसरन्भीत्या भयात्तं डामराः क्वचित् । करात_8_0750कख
नदन्तोद्रिशिरोरूढा मार्गान्सर्वांश्च तत्यजुः ॥ करात_8_0750गघ
त्यक्त्वा मडवराज्यं स प्रविष्टो व्यसनातुरम् । करात_8_0751कख
पूर्वचेष्टां स्मरन्भूपं जहास कृतसत्क्रियम् ॥ करात_8_0751गघ
इतरामात्यवत्स्थामस्थितोथ न निजोचितम् । करात_8_0752कख
रणे प्रादर्शयत्किंचित्साक्षिभूत इव स्थितः ॥ करात_8_0752गघ
ततो मडवराज्यात्ते समस्ता एव डामराः । करात_8_0753कख
अभ्येत्य प्रत्यपद्यन्त1 तां महासरितस्तटीम् ॥ करात_8_0753गघ
उपायाः सामभेदाद्या रिपुचक्रे प्रयोजिताः । करात_8_0754कख
राज्ञो विफलतां जग्मुर्बहिराप्तैः प्रकाशिताः ॥ करात_8_0754गघ
क्रान्ततत्तन्महीपालमण्डलस्यापि भूपतेः । करात_8_0755कख
फलं दोर्विक्रमस्याग्र्यमासीन्नगररक्षणम् ॥ करात_8_0755गघ
अमरेशे द्वारपतिः सार्धं तस्थौ नृपात्मजैः । करात_8_0756कख
राजानवाटिकोपान्ते राजस्थानीयमन्त्रिणः ॥ 1 करात_8_0756गघ
दूरद्रीपान्तरगता इव स्वीचक्रिरे नृपात् । करात_8_0757कख
ते प्रवासधनं भूरि न चायुध्यन्त कुत्रचित् ॥ करात_8_0757गघ
कटका विद्विषां सर्वे पर्यायेण जयाजयौ । करात_8_0758कख
लेभिरे विजयादन्यन्न तु पृथ्वीहरः क्वचित् ॥ करात_8_0758गघ
मधुमत्तेन तेनाजौ वेतालेनेव वल्गता । करात_8_0759कख
प्रायो वरा वराः सर्वे ग्रस्ता नृपचमूभटाः ॥ करात_8_0759गघ
उदयस्येच्छटिकुलोद्भूतस्यैकस्य पप्रथे । करात_8_0760कख
युवदेश्यस्यापि शौर्यमेकस्मिंस्तु तदाहवे ॥ करात_8_0760गघ
पृथ्वीहरस्यापजह्रे द्वन्द्वयुद्धाभिमानिना । करात_8_0761कख
प्रहृत्य कृष्टकूर्चेन कराद्येनासिवल्लरी ॥ करात_8_0761गघ
युद्धे पुरोपकण्ठेषु वर्तमाने शराहताः । करात_8_0762कख
स्त्रीबालाद्या अपि वधं प्रमादात्प्रतिपेदिरे ॥ करात_8_0762गघ
एवं जनक्षये घोरे वर्धमाने किमप्यभूत् । करात_8_0763कख
अनुत्साहान्नृपो गेहादपि निगन्तुमक्षमः ॥ करात_8_0763गघ
तस्मिन्निरुद्धसंचारे सोमपालस्तदन्तरे । करात_8_0764कख
अलुण्ठयच्चाट्ट1लिकां लब्धरन्ध्रो ददाह च ॥ करात_8_0764गघ
सिंहे गजाहवव्यग्रे तद्गुहाग्रपरिग्रहे । करात_8_0765कख
समयो ग्रामगोमायोः पौरुषस्यापरोस्तु कः ॥ करात_8_0765गघ
737.
--1) A1 writes 3 instead of तिलकम्.
746.
--1) Thus corr. by A3 from A1 कम्पनेशस्य.
753.
--1) Thus corr. by A3 from A1 ॰पद्यत.
756.
--1) A1 writes here 2 for युग्मम् which would be in its place after the following verse.
764.
--1) Emended; A ॰चाटलिकां. Cf. viii. 581. 831. 1947(C).
[page 196]
राष्टद्वयोपमर्देन राजा निःसदृशेन सः । करात_8_0766कख
तेन त्रपाविधेयोभूत्स्वमपि द्रष्टुमक्षमः ॥ करात_8_0766गघ
सर्वानौचित्यबहलः सर्वव्यसनदुःसहः । करात_8_0767कख
सर्वदुःखमयः कालस्तस्यावर्तत कोपि सः ॥ करात_8_0767गघ
तथाप्यस्खलिते तस्मिन्हितव्याजाद्धितापहः । करात_8_0768कख
राजानवाटिकाव्रिप्रैः प्रायश्चक्रे विरागिभिः ॥ करात_8_0768गघ
प्रार्थयन्ते स्म ते युद्धे तटस्थास्तव मन्त्रिणः । करात_8_0769कख
गृहीत्वा नीविरेतेभ्यो लोहराद्रौ विसृज्यताम् । करात_8_0769गघ
न चेद्व्याप्य इवैतस्मिन्व्यसने स्थायितां गते । करात_8_0770कख
को दध्यान्न परैर्नीतं प्रत्यासन्नं शरत्फलम् ॥ करात_8_0770गघ
न प्रत्यभैत्सीत्ताटस्थं यत्कालापेक्षया नृपः । करात_8_0771कख
तस्मिंस्तैर्दर्शिते शङ्कां निखिला मन्त्रिणो दधुः ॥ करात_8_0771गघ
शक्तिस्तृणं कुब्जायितुं न यस्य स तदार्थिभिः । करात_8_0772कख
विसूत्रव्यवहारत्वं निन्ये राजा शठद्विजैः ॥ करात_8_0772गघ
कर्मस्थानोपजीव्युग्रपारिषद्यादिसंकुला । करात_8_0773कख
तत्पार्श्वात्प्रययौ वृद्धिमन्या सेनेव वैरिणाम् ॥ करात_8_0773गघ
तत्सान्त्वनक्षणे तैस्तैः प्रमादैरुत्थितैरगात् । करात_8_0774कख
देशो व्याकुलतां कृच्छ्रं लुण्ठिश्चाघटतोत्1कटा ॥ करात_8_0774गघ
अदृष्टपार्थिवास्स्थानैः शठैरव्यवहारिभिः । करात_8_0775कख
ऊचे तैः सान्त्वयन्राजा दुःस्थितस्तत्तदप्रियम् ॥ करात_8_0775गघ
लवन्यविप्लवाद्राज्ञः सोधिको विप्लवोभवत् । करात_8_0776कख
गलरोगः पादरोगादिव तीव्रव्यथावहः ॥ करात_8_0776गघ
काञ्चनोत्कोचदानेन तन्मध्येधिकचक्रिकाम् । करात_8_0777कख
कांश्चित्स्वीकृत्य स प्रायं कथंचिद्विन्यवीवरत्1 ॥ करात_8_0777गघ
विजयो वर्णसोमादिशस्त्रिवंश्यो हठात्पुरम् । करात_8_0778कख
प्रविशन्भिक्षुसेनानीरश्वारोहैरहन्यत ॥ करात_8_0778गघ
तेनातिरभसात्स्थानं भित्त्वा प्रविशता पुरम् । करात_8_0779कख
प्रायशः कृत एवाभूत्तदा राज्यविपर्ययः ॥ करात_8_0779गघ
ईषन्मन्दप्रतापेन लवन्येष्व1पि भूपतेः । करात_8_0780कख
पृथ्वीहरेण संधित्सा भेदेच्छोः संप्रकाशिता ॥ करात_8_0780गघ
तस्मिन्धुर्ये जिगीषूणां संधित्सौ भूभुजा समम् । करात_8_0781कख
द्वयेपि सैनिकाः शान्तं तममन्यन्त विप्लवम् ॥ करात_8_0781गघ
राज्ञा नागमठोपान्तमानेतुं प्रहितांस्ततः । करात_8_0782कख
त्रीनमात्यान्सुविश्वस्तानागच्छंश्छद्मनावधीत् ॥ करात_8_0782गघ
धात्रेयो मम्मको गुङ्गो द्विजो रामश्च वारिकः । करात_8_0783कख
तेषां तिलकसिंहस्य पार्श्वे भृत्यास्त्रयो हताः ॥ करात_8_0783गघ
नीविर्दत्तो गौरकस्तु हतो भूतपतिं स्मरन् । करात_8_0784कख
इष्टे त्वाक्रन्दिनि परैः प्रहृतं करुणोज्झितैः ॥ करात_8_0784गघ
तद्वैशसं श्रुतवतो देशः सर्वो विरागकृत् । करात_8_0785कख
राजधान्यन्तरे राज्ञो दुरुक्तिमुखरोभवत् ॥ करात_8_0785गघ
इषे शुक्लचतुर्दश्यां तद्विपर्यस्तमण्डलम् । करात_8_0786कख
अतिवाहयितुं कष्टं दिनमासीन्महीपतेः ॥ करात_8_0786गघ
अथ संजातवैक्लव्यो नेदमस्तीति चिन्तयन् । करात_8_0787कख
किं कृत्यमित्यसदृशानपि पप्रच्छ भूपतिः ॥ करात_8_0787गघ
विष्समे वर्तमानस्य तस्य कश्चित्स नाभवत् । करात_8_0788कख
अन्तर्जहास1 यो नान्त - - -2 न तुतोष वा ॥ करात_8_0788गघ
तमपि व्यसनापातं तस्य सोढवतस्ततः । करात_8_0789कख
अभजन्त क्रमाद्भृत्याः प्रतिपक्षसमाश्रयम् ॥ करात_8_0789गघ
कम्पनेशस्य बिम्बाख्यो भ्राता द्वैमातुरोहितान् । करात_8_0790कख
समाश्रयद्द्वारकार्यं तद्दत्तं प्रत्यपद्यत ॥ करात_8_0790गघ
गूढं जनकसिंहेन दूतान्प्रेषयतानिशम् । करात_8_0791कख
भिक्षवे भ्रातृतनया वाग्दत्ता निरवर्त्यत ॥ करात_8_0791गघ
असिवाजितनुत्रादि दत्त्वा भिक्षाचरान्तिकम् । करात_8_0792कख
अश्ववारा व्यभाव्यन्त प्रयान्तः प्रतिवासरम् ॥ करात_8_0792गघ
किमन्यद्व्यक्तमेवाह्नि येवसन्पार्थिवान्तिके । करात_8_0793कख
अलक्ष्यन्ताग्रतो भिक्षोस्ते निशायां गतत्रपाः ॥ करात_8_0793गघ
इतो याति ततश्चैति लोको व्यक्तमतन्त्रि1तः । करात_8_0794कख
इति राजनि कुण्ठाज्ञे कोप्यजृम्भत विप्लवः ॥ करात_8_0794गघ
n
ँ 774>.
--1) एँमेन्देद् ड़िथ् छ्;् अँ ँ ॰घटितोत्कटा>.
ँ 777>.
--1) अँ1 हस् Fइरसत् ड़्रित्तेन् ँ ॰द्विन्यवीवृतम> अनद् थेन् इन्दिचतेद् थे अबोवे रेaदिनग् बेत्ड़ेन् थे लिनेस्.
ँ 780>.
--1) छोन्जेच्तुरल् रेaदिनग्;् अँ ँ न वन्येष्वपि>.
ँ 788>.
--1) एँमेन्देद् ड़िथ् छ्;् अँ ँ ॰दासो>.
--2) ठुस् अँ;् छ् ँ नान्तर्बहिर्यो न>.
ँ 794>.
--1) अँ1 हस् Fइरसत् ड़्रित्तेन् ँ ॰तन्द्रितः> अनद् थेन् इन्दिचतेद् थे अबोवे रेaदिनग् इन् मर्गिन्.
197 p
डामरैः शरदुत्पत्तौ नीतायां सर्वतस्ततः । करात_8_0795कख
कान्दिशीकोभवल्लोकः कृत्स्नो धनजनोज्झितः ॥ करात_8_0795गघ
प्रयाते सुस्सलनृपे स्वर्णपूर्णामिमां महीम् । करात_8_0796कख
भिक्षुः कुर्यादिति मृषा लोकस्यासीद्विनिश्चयः ॥ करात_8_0796गघ
क्व दृष्टा त्यागिता भिक्षोः कुतो वा तस्य संपदः । करात_8_0797कख
पराममर्श1 नैवेति गतानुगतिको जनः ॥ करात_8_0797गघ
संदृश्यते परिवृता चिरमम्बरेण रेखा स्वयं न खलु या शशिनो नवस्य । करात_8_0798कख
तस्यां जनः प्रकुरुते नतिमम्बरार्थी धिग्लुब्धतामपसरत्सदसद्विचाराम् ॥ करात_8_0798गघ
विजये राजवर्ग्याणां भुग्नग्रीव इवाभवत् । करात_8_0799कख
भिक्षुपक्षजये लोको हृष्यन्नासीद्विशृङ्खलः ॥ करात_8_0799गघ
द्विजकौलेयकन्यायो राजडामरसंघयोः । करात_8_0800कख
ततोन्योन्यभयभ्रश्यद्वैरयोरुदजृम्भत ॥ करात_8_0800गघ
राजाभ्यन्तरभेदेन राज्ञः स्थैर्येण चारयः । करात_8_0801कख
ऐच्छन्पलायितुं भीता अज्ञातग्न्योन्यनिश्चयाः ॥ करात_8_0801गघ
बान्धवानपि दुध्रुक्षू1नविश्वस्तो विदन्नृपः । करात_8_0802कख
स्थितौ पलयने वापि श्रद्दधे न स्वजीवितम् ॥ करात_8_0802गघ
तं महाव्यसने वासःस्वर्णरत्नादिवर्षणम् । करात_8_0803कख
नाभ्यनन्दन्गृहीतार्था निनिन्दुः शस्त्रिणः परम् ॥ करात_8_0803गघ
नष्टोयं नैष भवितेत्यभीतेर्जल्पतो जनात् । करात_8_0804कख
वचो रोगी भिषक्त्यक्त इव शृण्वन्स विव्यथे ॥ करात_8_0804गघ
अप्यग्रोपस्थितं किंचित्तदादेशेन ढौकयन् । करात_8_0805कख
सविलासं सगर्वं च तमैक्षिष्टानुगव्रजः ॥ करात_8_0805गघ
सोन्य एवाभवत्तस्मिन्क्षणे साहसिकोप्यहो । करात_8_0806कख
स्वगृहादपि निर्गन्तुं नाशकद्यद्भयाकुलः ॥ करात_8_0806गघ
यावदैच्छन्संघभेदाच्चलितुं डामरव्रजाः । करात_8_0807कख
स्वैरेव शस्त्रिभिस्तावन्निन्ये भूभृद्विसूत्रताम् ॥ करात_8_0807गघ
ते कृष्टशस्त्रा द्वाराणि रुन्धन्तो नृपमन्दिरे । करात_8_0808कख
प्रवासवित्ते लब्धव्ये प्रायं चक्रुः पदे पदे ॥ करात_8_0808गघ
ददद्धनं धनेशश्रीर्देयादप्यधिकं नृपः । करात_8_0809कख
तेषामभिमतो नाभूदवमानाभिलाषिणाम् ॥ करात_8_0809गघ
मर्तुं चिच1लिषुस्तीर्थमृणिकैरिव सामयः । करात_8_0810कख
स रुद्ध्वा निखिलैर्देयं दापितोथ गतत्रपैः ॥ करात_8_0810गघ
स्थानपालैरपि प्रायकृद्भिराक्रम्य दापितः । करात_8_0811कख
धनं सुवर्णभाण्डादि चूर्णीकृत्य विशृङ्खलैः ॥ करात_8_0811गघ
सवृद्धबालं नगरं ततः क्षुभ्यत्क्षणे क्षणे । करात_8_0812कख
सोभूदब्धिमिवोद्वृत्तं न संस्थापयितुं क्षमः ॥ करात_8_0812गघ
एकदा प्रातरेवान्यै रुद्धद्वारः स्व1शस्त्रिभिः । करात_8_0813कख
सर्वतः क्षोभमागच्छन्नगरं स व्यलोकयत् ॥ करात_8_0813गघ
ततः क्षोभं शमयितुं जनकं नगराधिपम् । करात_8_0814कख
पुरभ्रमार्थमादिश्य चलितुं क्षणमैक्षत ॥ करात_8_0814गघ
कथंचिद्दानमानाभ्यां तानावर्ज्यापि शस्त्रिणः । करात_8_0815कख
सावरोधः स संनद्धो राजधान्या विनिर्ययौ ॥ करात_8_0815गघ
अङ्ग1नात्तुरगारूढो बहिर्यावन्न निर्ययौ । करात_8_0816कख
राजधान्यन्तरे लुण्ठिस्तावत्प्रारम्भि तस्करैः ॥ करात_8_0816गघ
अरुदन्केपि केप्युच्चैरनदन्केप्यलुण्ठयन् । करात_8_0817कख
तद्भृत्यान्राज्यमुत्सृज्य लुण्ठिस्तावन्व्रजति शस्त्रिणः ॥ करात_8_0817गघ
विशृङ्खलस्त्रपाकोपशङ्काभिः शस्त्रिणां नृपः । करात_8_0818कख
सहस्रैः पञ्चषैरासीद्व्रजन्ननुगतोध्वनिः ॥ करात_8_0818गघ
वर्षे षण्णवते1 कृष्णषष्ट्यां मार्गे विनिर्गतः । करात_8_0819कख
याममात्रावशेषेह्नि सभृत्यो द्रोहविह्वलः ॥ करात_8_0819गघ
निजैर्हरद्भिरश्वादि त्यज्यमानः पदे पदे । करात_8_0820कख
स प्रतापपुरं प्राप क्षपायामल्पसैनिकः ॥ करात_8_0820गघ
तिलकस्य पुरो गत्वा प्राप्तस्याग्रं च विश्वसन् । करात_8_0821कख
तत्र बन्धोरिवास्रूणि चिरं दुःखोल्बणोमुचत् ॥ करात_8_0821गघ
द्रोहं न कुर्यादेवं मे चिन्तयित्वेति सत्वरम् । करात_8_0822कख
वेश्म हुष्कपुरेन्येद्युस्तस्य च प्राविशत्स्वयम् ॥ करात_8_0822गघ
797.
--1) Emended; A ॰ममर्ष.
802.
--1) Emended; A दुद्रुक्षून॰.
810.
--1) Emended with C; A विचलि॰.
813.
--1) Emended; A स शस्त्रिभिः.
816.
--1) Emended; A आङ्गना॰.
819.
--1) Emended with C; A षण्णनवते.
[page 198]
तद्गौरवेण स्नानादि कृत्वैच्छत्सैन्यसंग्रहम् । करात_8_0823कख
प्रविश्य क्रमराज्यं स कर्तुम् भूयो जयो1त्सुकः ॥ करात_8_0823गघ
गूढं युयुत्सून्कल्याणवा1डादीनथ डामरान् । करात_8_0824कख
आनीय स पुरस्तस्य धैर्यभ्रंशमकारयत् ॥ करात_8_0824गघ
गृहात्तेन तया युक्त्या निष्कृष्टः स ततो ययौ । करात_8_0825कख
स्वीकुर्वन्स्वर्णदानेव दस्यून्मार्गविरोधिनः ॥ करात_8_0825गघ
प्रयान्तं तात् एवौज्झीत्तिलकस्तत्सहोदरः । करात_8_0826कख
प्रयाणमेकमानन्दो दाक्षिण्यादन्वगात्तु तम् ॥ करात_8_0826गघ
भृत्यत्यक्तः स दानेन विक्रमेण च तस्करान् । करात_8_0827कख
अगान्मार्गेण शमयन्नायुःशेषेण रक्षितः ॥ करात_8_0827गघ
त्राणं सिंहनखा द्रुमाद्रिगहनस्यारादरण्यस्य ये तेषां बालगलाश्रयादपि भवेत्कालातिवाहः क्रमात् । करात_8_0828कख
ये दन्ताः करिणां रणप्रहरणं तेप्याप्नुयुर्दीव्यतां क्रीडायां करताडनानि न दृढा शौर्यस्य रूढिः क्वचित् ॥ करात_8_0828गघ
जन्तूनां विक्रमत्यागयशःप्रज्ञादयो गुणाः । करात_8_0829कख
भवे चित्रस्वभावेस्मिन्न भवेयुरभङ्गुराः ॥ करात_8_0829गघ
भास्वानप्यौग्र्यमृदुतां भिन्नाव1स्थां दिने दिने । करात_8_0830कख
तां तामायाति जन्तूनां कः प्रभावेषु निश्चयः ॥ करात_8_0830गघ
अशक्नुवन्नट्टलिकामरिप्लुष्टां निरीक्षितुम् । करात_8_0831कख
मन्युनिःशब्दसैन्योद्रिमारुरोह स लोहरम् ॥ करात_8_0831गघ
स्वं कलत्रमपि द्रष्टुं तत्रातित्रपयाक्षमः । करात_8_0832कख
शयनीयविमुक्ताङ्गस्तप्यते स्म दिवानिशम् ॥ करात_8_0832गघ
दत्तदीपादनिर्गच्छन्नन्तर्गेहाद्दिनेष्वपि । करात_8_0833कख
दाक्षिण्याद्दर्शनं प्रादाद्भृत्यानां भोजनक्षणे ॥ करात_8_0833गघ
विलेपनानि नास्प्राक्षीन्नारुरोह तुरंगमान् । करात_8_0834कख
गीतनृत्तादि नैक्षिष्ट सुखगोष्ठीर्न चादधे ॥ करात_8_0834गघ
ताम्यंस्ताटस्थ्यमौखर्यतैक्ष्ण्यद्रोहादि दर्शितम् । करात_8_0835कख
एकेनैकेन च स्मृत्वा स्मृत्वा देव्यै न्यवेदयत् ॥ करात_8_0835गघ
अन्वगात्स्वां भुवं त्यक्त्वा मामेतेन्वगुरित्यपि । करात_8_0836कख
निन्ये वृद्धिं परार्ध्यश्रीः स दाक्षिण्याद्धनार्पणैः ॥ करात_8_0836गघ
काश्मीरेषु गते तस्मिंस्तदैवाखिलमन्त्रिणः । करात_8_0837कख
पुराण1राजधान्यग्रे ससैन्याः समगंसत ॥ करात_8_0837गघ
मन्त्र्यश्चारोहसामन्ततन्त्रिपौरादिसंमतः । करात_8_0838कख
तेषां जनकसिंहोभूदग्रणीर्नगराधिपः ॥ करात_8_0838गघ
स भिक्षोर्मल्लकोष्ठाद्यैराप्तैः कृतगतागतैः । करात_8_0839कख
विश्वासाय सुतभ्रातृसुतौ नीविं प्रदापितः ॥ करात_8_0839गघ
प्रावर्तत भयभ्रश्यत्स्त्रीबालाद्यावृते पुरे । करात_8_0840कख
अराजकाथ रजनी सर्वभूतभयावहा ॥ करात_8_0840गघ
निहताः केपि मुषिताः केपि केप्यरिभिः पुरे । करात_8_0841कख
दग्धागारा व्यधीयन्त दुर्बला राजवर्जिते ॥ करात_8_0841गघ
सैन्यैरन्येद्युरुन्नादैर्निरुद्धाखिलदिक्पथः । करात_8_0842कख
सिन्दूरारुणपुण्ड्राश्वसादिमण्डलमध्यगः ॥ करात_8_0842गघ
विकोशशस्त्रकदलीषण्डदुर्लक्ष्यविग्रहः । करात_8_0843कख
मृगेन्द्र इव लोकस्य भयकौतूहलावहः ॥ करात_8_0843गघ
वीरपट्टाञ्जलश्लिष्टैर्यौवनोद्रेचितैः कचैः । करात_8_0844कख
अबद्धैः शोभितः पृष्ठे जयश्रीबन्धशृङ्खलैः ॥ करात_8_0844गघ
कुण्डलद्योतिना स्निग्धधवलायतदृष्टिना । करात_8_0845कख
प्रत्यग्रश्मश्रुणा चारुनन्दनोल्लेखशोभिना ॥ करात_8_0845गघ
ताम्राधरेण वक्त्रेण श्रीसांनिध्याधिकत्विषा । करात_8_0846कख
प्रत्यग्रश्मश्रुणा चारुचन्दनोल्लेखशोभिना ॥ करात_8_0846गघ
असेर्विकोशस्यान्तःस्थां श्रियमश्वेन वल्गता । करात_8_0847कख
केसरच्छटया चा1पि चामरेणेव वीजयन् ॥ करात_8_0847गघ
पदे पदे निवृत्ताश्वः सामन्तैरुपपादिताम् । करात_8_0848कख
स्वीकुर्वन्नर्हणां भिक्षुः प्राविशन्नगरं ततः ॥ कुलकम्॥ करात_8_0848गघ
तस्यार्भकस्य धात्रीव पृष्ठस्थो मल्लकोष्ठकः । करात_8_0849कख
प्रययावप्रगल्भस्य सर्वकार्योपदेष्टृताम् ॥ करात_8_0849गघ
अयं पितुः प्रियस्तेभूत्त्वमस्याङ्के विवर्धितः । करात_8_0850कख
राज्यस्यायं मूलमिति प्रत्येकं समदर्शयत् ॥ करात_8_0850गघ
823.
--1) Emended; A जनोत्सुकः
824.
--1) A ॰न्कल्याणवाळादी॰.
830.
--1) Emended with C; A भिन्नोवस्थां.
837.
--1) Doubtful emendation; A पुराणि राज॰.
847.
--1) A omits here two akshara without indicating a lacuna; चापि supplied with C.
[page 199]
गृहं जनकसिंहस्य प्राक्कन्यावाप्तयेविशत् । करात_8_0851कख
राज1लक्ष्मीं स संप्राप्तुं राजधानीं ततः परम् ॥ करात_8_0851गघ
दूरनष्टे कुले तेन पुनरुद्रेचिते ययौ । करात_8_0852कख
बद्धास्थो गर्भगेपत्ये स्त्रीजनोनवहास्यताम् ॥ करात_8_0852गघ
वृष्टेन तादृशा भिक्षोरिति वृत्तेन शत्रुषु । करात_8_0853कख
चित्रस्थेष्वपि साशङ्का नोपहास्या जिगीषवः ॥ करात_8_0853गघ
प्रावर्तन्त धनाधीशश्रियः सुस्सलभूपतेः । करात_8_0854कख
कोशेन1 नीतशेषेन विलासा नवभूपतेः ॥ करात_8_0854गघ
वाजिवर्मासिभूयिष्ठां राजलक्ष्मीं विभेजिरे । करात_8_0855कख
राजडामरलुण्ठाकमन्त्रिणो यन्त्रणोज्झिताः ॥ करात_8_0855गघ
पुरे स्वर्ग इवास्वादं भोगानामुपलेभिरे । करात_8_0856कख
दस्यवो ग्रामभोगार्हाः पिशाचा इव गह्वराः ॥ करात_8_0856गघ
अस्थाने न बभौ भूभृद्ग्रामीणैः सर्वतो वसन् । करात_8_0857कख
प्रलम्बकम्बलप्रायविलासावरणैः समम् ॥ करात_8_0857गघ
भिक्षाचरस्यासंभाव्यप्रादुर्भावतया प्रथाम् । करात_8_0858कख
डामरा अवतारोयमित्यन्यां निन्यिरे प्रथाम् ॥ करात_8_0858गघ
राज्यस्यानन्यदृष्टस्य कर्तव्येषु मुमोह सः । करात_8_0859कख
अदृष्टकर्मेव भिषग्भैषज्यस्य पदे पदे ॥ करात_8_0859गघ
शनैर्जनकसिंहेन कृतभ्रातृसुतार्पणम् । करात_8_0860कख
कम्पनाधिपतिर्दत्तकन्योपि तमशिश्रियत् ॥ करात_8_0860गघ
जुङ्गो राजपुरीयस्य राज्ञः कटकवारिकः । करात_8_0861कख
पादाग्राधिकृतोद्राक्षीत्स्वार्थमर्थं न तु प्रभोः ॥ करात_8_0861गघ
सर्वाधिकारिणं राजलक्ष्मीर्बिम्बमशिश्रियत्1 । करात_8_0862कख
राजशब्दस्यैव पात्रमभूद्भिक्षाचरः परम् ॥ करात_8_0862गघ
वेश्यायत्तीकृतैश्वर्यः प्राकृताचारबहगपि । करात_8_0863कख
अन्तरङ्गः सदसतां किंचिद्बिम्बस्तदाभवत् ॥ करात_8_0863गघ
द्वैमातुरो दर्यकस्य भ्राता साश्चर्यशौर्यभूः । करात_8_0864कख
नृपान्तरङ्गज्येष्ठत्वं ज्येष्ठपालोप्यशिश्रियत् ॥ करात_8_0864गघ
मन्त्रिणो भूतभिश्चाद्या1स्तस्य पैतामहा अपि । करात_8_0865कख
लक्ष्मीसरोजिनीभृङ्गा बहवोन्ये जजृम्भिरे ॥ करात_8_0865गघ
मुग्धे राज्ञि प्रमत्तेषु मन्त्रिषूग्रेषु दस्युषु । करात_8_0866कख
उत्थानोपहतं राज्यं नवत्वेपि बभूव तत् ॥ करात_8_0866गघ
स्त्रीभिर्नवनवाभिश्च भोज्यैः प्राज्यैश्च रञ्जितः । करात_8_0867कख
भिक्षुर्नैक्षिष्ट कर्तव्यं मुखानुभवमोहितः ॥ करात_8_0867गघ
स सुखानुभवप्रावृड्निद्रान्धो विजयोद्यमे । करात_8_0868कख
स्वैः प्रेरितः सभामध्ये स्वप्नुमैच्छन्मदालसः ॥ करात_8_0868गघ
दर्पेण सचित्रे वाभ्रं कथयत्यनुकम्पिकाम् । करात_8_0869कख
न स चुक्रोध मुग्धस्तु पितरीवान्वरज्यत ॥ करात_8_0869गघ
निष्प्रतिष्ठैः सेव्यमानो वेश्यो1च्छिष्टैरशिष्टवत् । करात_8_0870कख
अट्टचेटोचिताश्चेष्टा विटैः प्रैर्यत सेवितुम् ॥ करात_8_0870गघ
पानीयरेखाप्रतिमस्थैर्यस्याखिलस्तुंषु । करात_8_0871कख
तस्याप्रमाणवचसः सेवाम् प्रणयिनो जहुः ॥ करात_8_0871गघ
यदूचुः सचिवास्तत्तानन्ववोचन्न भूभृतः । करात_8_0872कख
वचः सुषिरगर्भस्य तस्य प्रणयिनो जहुः ॥ करात_8_0872गघ
सचिवैः स्वगृहान्नीत्वा दत्तभोज्यः स मुग्धधीः । करात_8_0873कख
धनी विपन्नपितृक इव प्रमुषितो विटैः ॥ करात_8_0873गघ
आहारमुष्टीर्बि1म्बस्य गृहे बिम्बनितम्बिनी । करात_8_0874कख
तस्याश्वस्येव2 वडवा रागिणोग्रगताहरत् ॥ करात_8_0874गघ
वञ्चयित्वा दृशौ पत्युर्दर्शितैः स्मेरया तया । करात_8_0875कख
कुचकक्षकटाक्षैः स लुप्तधैर्यो व्यधीयत ॥ करात_8_0875गघ
पृथ्वीहरो मल्लकोष्ठश्चान्योन्योद्भूतमत्सरौ । करात_8_0876कख
क्षोभं व्यधत्तां संरब्धौ राजधान्याः क्षणे क्षणे ॥ करात_8_0876गघ
स्वयं राज्ञा सुतोद्वाहं गृहान्गत्वापि कारितौ । करात_8_0877कख
तावन्योन्यमुपैक्षेतां1 न मन्युं विक्रमोन्मदौ ॥ करात_8_0877गघ
अथ पृथ्वीहरगृहात्कृतोद्वाहः स्वयम् नृपः । करात_8_0878कख
जातामर्षेण सुस्पष्टं मल्लकोष्ठेन तत्यजे ॥ करात_8_0878गघ
द्रुह्यञ्जनककाणोपि संबन्धापेक्षयोज्झितः । करात_8_0879कख
विरागमोजानन्दादीन्निन्ये ब्राह्मणमन्त्रिणः ॥ करात_8_0879गघ
851.
--1) Thus A.
854.
--1) A कोषेण.
862.
--1) Emended with C; A राजा लक्ष्मीबिम्बमशिश्रयन्.
865.
--1) Emended; A भूतविश्चा॰. Cf. vii. 1695. viii. 94.
870.
--1) Emended with C; A वैश्यैच्छ॰.
874.
--1) Emended; A ॰मुष्टिर्वि॰.
--2) Emended with C; A तस्याश्चेव.
877.
--1) Emended; A ॰मुपेक्षेतां.
[page 200]
तटस्थो द्रोग्धृदुर्बुद्धिप्रायभृत्यविधेयधीः । करात_8_0880कख
विसूत्रव्यवहारत्वं निन्द्यत्वं च ययौ नृपः ॥ करात_8_0880गघ
डामरस्वामिके लोके प्राभवत्को न विप्लवः1 । करात_8_0881कख
ब्राह्मण्यो घर्षणं यत्र श्वपाकेभ्योपि लेभिरे ॥ करात_8_0881गघ
अराजकेथ वा भूरिराजके मण्डले तदा । करात_8_0882कख
समस्तव्यवहाराणां स्फुटं तुत्रोट पद्धतिः ॥ करात_8_0882गघ
दीन्नारा भैक्षवे राज्ये निष्प्रचाराः पुरातनाः । करात_8_0883कख
तच्छतेन तु नव्यानामशीतेरभवत्क्रयः ॥ करात_8_0883गघ
राजपुर्यध्वना बिम्बं ससैन्यमाथ पार्थिवः । करात_8_0884कख
लोहरं प्राहिणोत्कर्तुं सुस्सलास्कन्दमुन्मदः ॥ करात_8_0884गघ
तुरुष्कसैन्यमानिन्ये सोमपालेन सोन्वितः । करात_8_0885कख
साहायकाय सल्लारे विस्मये मित्रतां गते ॥ करात_8_0885गघ
संदर्श्य पाशमेतेन बद्ध्वा क्रक्ष्यामि सुस्सलम् । करात_8_0886कख
इत्येक एकोश्वारोहस्तुरुष्काणामकत्थत1 ॥ करात_8_0886गघ
काश्मीरिक1खशम्लेच्छयोधव्यतिकरोभवत् । करात_8_0887कख
न केषां नाम संभाव्यो विश्वोत्पाटनपाटवः ॥ करात_8_0887गघ
भिक्षाचरः प्रयाते तु बिम्बे विगलिताङ्कुशः । करात_8_0888कख
न कासामव्यवस्थानां मूढः स्थानमजायत ॥ करात_8_0888गघ
स निमन्त्र्य निजं नीतो गृहं बिम्बावरुद्धया । करात_8_0889कख
भोगसंभोगदानेन धर्षण्या पर्यतोप्यत ॥ करात_8_0889गघ
कार्यापेक्षापि तस्यासीन्न मन्त्रिस्त्रीसमागमे । करात_8_0890कख
कौलीनभीतेरासन्ननिपातस्य कथैव का ॥ करात_8_0890गघ
आद्यूनानुगुणं1 भोज्यं कुम्भकांस्यादिवादनम् । करात_8_0891कख
तत्र प्राकृतकामीव न स जिह्राय शीलयन् ॥ करात_8_0891गघ
शनैः शनैस्ततो नष्टावष्टम्भस्य महीपतेः । करात_8_0892कख
काले भोज्यमपि प्राप्यं नासीद्गलितसंपदः ॥ करात_8_0892गघ
तादृक्प्रलोभक्रौर्यादिक्रान्तो यः प्रागगर्ह्यत । करात_8_0893कख
स सुस्सलोथ लोकानामभिनन्द्यत्वमाययौ ॥ करात_8_0893गघ
धनमानादिनाशं या विरक्तास्तस्य चक्रिरे । करात_8_0894कख
काङ्क्षन्ति स्म घनोत्कण्ठास्ता एवागमनं प्रजाः ॥ करात_8_0894गघ
प्रत्यक्षदर्शिनोद्यापि साश्चर्या वयमस्य यत् । करात_8_0895कख
ताः प्रजाः कोपिताः केन केन भूयः प्रसादिताः ॥ करात_8_0895गघ
क्षणाद्वैमुख्यमायान्ति सांमुख्यं यान्ति च क्षणात् । करात_8_0896कख
न हेतुं कंचिदीक्षन्ते पशुप्रायाः पृथग्जनाः ॥ करात_8_0896गघ
ते मल्लकोष्ठजनकादयो दूतैर्विसर्जितैः । करात_8_0897कख
त्यक्तराज्यं पुनर्भूपं जयोद्यममजिग्रहन् ॥ करात_8_0897गघ
अक्षोमुवाग्रहारेथ लोकैष्टिक्कस्य लुण्ठिते । करात_8_0898कख
तत्रत्या ब्राह्मणाः प्रायं नृपमुद्दिश्य चक्रिरे ॥ करात_8_0898गघ
तैश्चान्यैश्चाग्रहारैश्च संश्रितैर्विजयेश्वरे । करात_8_0899कख
राजानवाटिकाप्रायो नगरेपि न्यविक्षत ॥ करात_8_0899गघ
ओजानन्दादिभिर्मुख्यद्विजैरुत्तेजितास्ततः । करात_8_0900कख
गोकुलेपि व्यधुः प्रायं त्रिदशालयपर्षदः ॥ करात_8_0900गघ
युग्यार्पितैः सितच्छत्त्रवस्त्रचामरशोभिभिः । करात_8_0901कख
विबुधप्रतिमावृन्दैः सर्वतश्च्छादिताङ्गनः ॥ करात_8_0901गघ
काहलाकांस्यतालादीवाद्यक्षोभितदिङ्मुखः । करात_8_0902कख
अदृष्टपूर्वो ददृशे पारिषद्यसमागमः ॥ करात_8_0902गघ
ते सान्तवमाना भूभर्तुर्दूतैरुत्सेकवादिनः । करात_8_0903कख
न विना लम्बकूर्चं नो गतिरित्यब्रुवन्वचः ॥ करात_8_0903गघ
ते हेलया लम्बकूर्चाख्यया सुस्सलभूपतिम् । करात_8_0904कख
तं निर्दिशन्तोमन्यन्त क्रीडापुत्रकसंनिभम् ॥ करात_8_0904गघ
प्रायं प्रेक्षितुमायातैः पौरैः सह दिने दिने । करात_8_0905कख
अमन्त्रयत कां कां न व्यवस्थां पर्षदां गणः ॥ करात_8_0905गघ
नृपापातभयात्क्षोभं मुहुर्मुहुरुपागतैः । करात_8_0906कख
पारिषद्यैश्च पौरैश्च योद्धुमास्थीयतोद्धतम् ॥ करात_8_0906गघ
वश्यं जनकसिंहस्य नगरं तन्मतेन तत् । करात_8_0907कख
सज्जं सुस्सलदेवस्य कृत्स्नमानयनेभवत् ॥ करात_8_0907गघ
प्रायाद्वारयितुं पूर्वमग्रहारद्विजान्नृपः । करात_8_0908कख
प्रययौ विजयक्षेत्रं तत्रासीच्च हतोद्यमः ॥ करात_8_0908गघ
881.
--1) A1 had first repeated here the second half of verse 878, but has subsequently erased it and written as above.
886.
--1) Conjectural reading; A ॰स्तुरुष्कामकथ्यत; C ॰तुरुष्कैः समकथ्यत.
887.
--1) Emended; A काश्मीरक॰.
892.
--1) Emended with C; A ॰गुणो.
[page 201]
तन्मध्ये निखिलांस्तत्र डामरांस्तिलकोब्रवीत् । करात_8_0909कख
व्यापादयेति तं तच्च सत्त्वैकाग्रो न सोग्रहीत् ॥ करात_8_0909गघ
राज्ञ एव मुखाद्बुद्ध्वा1 लवन्यास्तद्विशश्वसुः । करात_8_0910कख
तस्मिन्पृथ्वीहरमुखास्तत्रसुस्तिलकात्पुनः ॥ करात_8_0910गघ
भागिनेयं प्रयागस्य क्षत्तारं लक्ष्मकाभिधम् । करात_8_0911कख
बन्धु1मैच्छन्नृपोस्निग्धं प्रययौ स तु सुस्सलम् ॥ करात_8_0911गघ
ततः प्रविश्य नगरं संनिपत्याखिलं जनम् । करात_8_0912कख
अकारणविरक्तानां पौराणां प्रददौ सभाम् ॥ करात_8_0912गघ
युक्तमप्युक्तवांस्तत्र हतोक्तिः शठबुद्धिभिः । करात_8_0913कख
पौरैः स चक्रे नास्त्येव भेषजं विप्लवस्पृशाम् ॥ करात_8_0913गघ
अत्रान्तरे सोमपालबिम्बाद्या लोहरे1 स्थितम् । करात_8_0914कख
योद्धुं सुस्सलभूपं ते सर्वे पर्णोत्समाययुः ॥ करात_8_0914गघ
तं च पद्मरथो नाम राजा कालिञ्जरेश्वरः । करात_8_0915कख
मैत्रीं संस्मृत्य कल्हाद्यैराययौ तत्कुलोद्भवः ॥ करात_8_0915गघ
सोथ शुक्लत्रयोदश्यां वैशाखे बलिभिः समम् । करात_8_0916कख
तैर्मानी सुस्सलो रजा संग्रामं प्रत्यपद्यत ॥ करात_8_0916गघ
प्रेक्षकैर्वर्ण्यतेद्यापि स पर्णोप्त्सान्तिके रणः । करात_8_0917कख
तस्याद्भुतोवमानाग्निक्षालनप्रथमक्षणः ॥ करात_8_0917गघ
कुतोप्येत्य निजस्फारस्ततः प्रभृति भूपतिम् । करात_8_0918कख
तमशून्यं पुनश्चक्रे मृगेन्द्र इव काननम् ॥ करात_8_0918गघ
भयस्स्खलितपाशानां कालपाशैः समागमम् । करात_8_0919कख
स चकार तुरुष्काणां क्षणात्पुष्कलविक्रमः ॥ करात_8_0919गघ
मातुलं सोमपालस्य निन्ये कवलतां बली । करात_8_0920कख
रणे तत्कोपवेतालो वितोलासरितस्तटे ॥ करात_8_0920गघ
किमन्यदल्पसैन्यः स बहूनपि स तान्व्यधात् । करात_8_0921कख
हतविद्रुतविध्वस्तान्य1थात्मपरिपन्थिनः ॥ करात_8_0921गघ
काश्मीरिकाणा1मौचित्यं किं नाभूत्स्वामिनो ददुः । करात_8_0922कख
एकस्य ये रणं नष्टाः कुकीर्तिमपरस्य च ॥ करात_8_0922गघ
तुरुष्कैः सह यातेथ सोमपाले गतत्रपाः । करात_8_0923कख
बिम्बं काश्मीरिका1स्त्यक्त्वा राजान्तिकमशिश्रियन् ॥ करात_8_0923गघ
ह्यो धनूंसि शिरांस्यद्य नमयन्तोद्भुताशयाः । करात_8_0924कख
कुलप्रभोः पुरः स्पष्टं न ते धृष्टा ललज्जिरे ॥ करात_8_0924गघ
आगच्छद्भिस्ततः पौरैर्डामरैश्च समं नृपः । करात_8_0925कख
प्रतस्थे दिवसैर्द्वित्रैः कश्मीराभिमुखः पुनः ॥ करात_8_0925गघ
राजपुत्रः साहदेविह् कल्हणो विशतः प्रभोः । करात_8_0926कख
डामरान्क्रमराज्यस्थान्संगृह्याग्रेसरोभवत् ॥ करात_8_0926गघ
य एव प्रथमं राजसैन्याद्भिक्षुमशिश्रियत् । करात_8_0927कख
स एव बिम्बो राजानं तमुत्सृज्य समाययौ ॥ करात_8_0927गघ
अन्ये जनकसिंहस्य संमता मन्त्रितन्त्रिणः । करात_8_0928कख
प्रत्युद्यन्तो व्यलोक्यन्त नृपतिं निरपत्रपाः ॥ करात_8_0928गघ
काण्डिलेत्राभिधग्रामजन्मा शस्त्री सुलक्षणः । करात_8_0929कख
भाङ्गिले कश्चिदभवच्छून्ये क्रान्तोपवेशनः1 ॥ करात_8_0929गघ
भिक्षुर्वितीर्णमार्गं तं सुस्सलान्तिकगामिनः । करात_8_0930कख
लोकस्यात्रान्तरे जेतुं सहपृथ्वीहरो ययौ ॥ करात_8_0930गघ
जितवांस्तं बबन्धेच्छां निहन्तुं सुस्सलोन्मुखम् । करात_8_0931कख
क्रोधाज्जनकसिंहं च वार्तां तां च1 विवेद सः ॥ करात_8_0931गघ
नगरस्थेन तेनाथ पौराश्वारोहतन्त्रिणः । करात_8_0932कख
संघटय्याखिलान्भिक्षोः प्रातिपक्ष्यमगृह्यत ॥ करात_8_0932गघ
जानांस्तेनावृतं राज्यं ततो भिक्षाचरो नृपः । करात_8_0933कख
पृथ्वीहरेणानुयातो नगरं सहसाविशत् ॥ करात_8_0933गघ
सेतौ सदाशिवाग्रस्थे तत्सैन्यैः सह सम्गरम् । करात_8_0934कख
दृप्यञ्जनकसिंहोथ सान्त्वमानोपि सोग्रहीत् ॥ करात_8_0934गघ
दृष्टं जनकसिंहस्य योधानां बल्गतां मदात् । करात_8_0935कख
अविशङ्क्य पराभूतिं मुहूर्तं सुभटायितम् ॥ करात_8_0935गघ
अलकेन समं पृथ्वीहरस्तद्भ्रातृसूनुना । करात_8_0936कख
अन्येन सेतुना तीर्त्वा तस्य सैन्यमनाशयत् ॥ करात_8_0936गघ
तन्त्र्यश्वा1रोहपौरेषु विद्रुतेषु सबान्धवः । करात_8_0937कख
नक्तं जनकसिंहोथ पलाय्य लहरं ययौ ॥ करात_8_0937गघ
910.
--1) Emended; A मुखाद्बुद्ध्वा.
911.
--1) Emended; A बन्धुमै॰.
914.
--1) Emended; A लहरे.
921.
--1) Emended; A ॰ध्वस्तयथा॰.
922.
--1) Emended; A काश्मीरका॰.
923.
--1) Emended; A काश्मीरका॰.
929.
--1) Emended with C; A ॰वेदनः.
931.
--1) Emended with C; A स.
937.
--1) Emended with C; A तन्व्यारोह॰.
[page 202]
भिक्षुपृथ्वीहरौ प्रातस्तत्पृष्ठग्रहणोद्यतौ । करात_8_0938कख
तत्पश्चात्तेश्ववाराद्या धृष्टा भूयोप्यशिश्रियन् ॥ करात_8_0938गघ
क्षिप्त्वा क्षिप्रं स्वकक्ष्यान्तर्विबुधप्रतिमा भयात् । करात_8_0939कख
ते पारिषद्याविप्राद्याः प्रायमुत्सृज्य विद्रुताः ॥ करात_8_0939गघ
शून्यानि सुरयुग्यानि रक्षन्तः केपि भिक्षुणा । करात_8_0940कख
प्रायान्निवृत्ता वयमित्युक्तवन्तो न बाधिताः ॥ करात_8_0940गघ
ह्यो जानके भैक्षवेद्य वल्गत्तुङ्गतुरंगमान् । करात_8_0941कख
दृष्टवन्तो वयम् सैन्ये सादिनोद्यापि साद्भुताः ॥ करात_8_0941गघ
भिक्षुराजप्रदीपेन द्योतितः क्षणभङ्गिना । करात_8_0942कख
पैतृ1व्येणाधिकारेण स्यालस्तिलकसिंहजः ॥ करात_8_0942गघ
गते जनकसिंहेथ प्रतिपक्षानुसारिणाम् । करात_8_0943कख
विधातुं वेश्मभङ्गादि लब्धं भिक्षुमहीभुजा ॥ करात_8_0943गघ
अत्रान्तरे हुष्कपुरे नीतेषु तिलकादिषु । करात_8_0944कख
भङ्गं सुल्हणसिम्बाद्यैः समेतानन्तसैनिकैः ॥ करात_8_0944गघ
अग्रायातैर्मल्लकोष्ठजनकाद्यैः ससैनिकैः । करात_8_0945कख
अपरैरपि सामन्तैर्बलबाहुल्यशालिभिः ॥ करात_8_0945गघ
अन्वीयमानो दिवसैर्द्वित्रैराक्रान्तमण्डलः । करात_8_0946कख
विंशल्लहरमार्गेण विपक्षालक्षितोपतत् ॥ करात_8_0946गघ
नगरापणवीथ्यन्तर्हयारोहमुखान्पु1रः । करात_8_0947कख
द्रोहयोधानुपायातांस्तदैवोज्झितसाध्वसः ॥ करात_8_0947गघ
वेष्टितालम्बकूर्चेन वक्त्रेण भ्रुकुटीभृता । करात_8_0948कख
कोपकम्पिततारेण फुल्लनासापुटस्पृशा ॥ करात_8_0948गघ
कांश्चित्संतर्जयन्निन्दन्नन्यान्भग्नांस्तथापरान् । करात_8_0949कख
तीव्रातपश्यामवपुस्ताम्यन्काल इवोल्बणः ॥ करात_8_0949गघ
आशीर्घोषकृतां पुष्पवर्षिणां पुरवासिनाम् । करात_8_0950कख
पूर्वापकारिणां श्रेणीष्ववज्ञान्यस्तलोचनः ॥ करात_8_0950गघ
स्कन्धमात्रोपरि न्यस्तं कवचं हेलया दधत् । करात_8_0951कख
केशानन्तशिरस्त्रान्तनिःसृतान्धूलिधूसरान् ॥ करात_8_0951गघ
पक्ष्मालां च विभ्राणः सकोशासिस्तुरंगिणाम् । करात_8_0952कख
आकृष्टखड्गमालानामन्तर्वल्गत्तुरंगमः ॥ करात_8_0952गघ
ससिंहनादैरुद्दामैर्भेरीभांकारनिर्भरैः । करात_8_0953कख
बलैर्भरितदिक्कोशः सुस्सलः प्राविशत्पुरम् ॥ कुलकम्॥ करात_8_0953गघ
षड्भिः सद्वादशदिनैर्मासैर्ज्येष्ठे सितेहनि । करात_8_0954कख
स सप्तनवताब्दस्य तृतीये पुनराययौ ॥ करात_8_0954गघ
राजधानीमप्रविष्टो भिक्षुं पूर्वपलायितम् । करात_8_0955कख
अन्विष्यन्क्षिप्तिकातीरे सलवन्यं1 व्यलोकयत् ॥ करात_8_0955गघ
सरित्पारं रिपौ प्राप्ते स सपृथ्वीहरो गतः । करात_8_0956कख
मार्गे लवन्यैर्मिलितैरन्यैः साकं न्यवर्तत ॥ करात_8_0956गघ
तं विद्राव्य रणे राजा बद्ध्वा प्रहृतिविक्षतम् । करात_8_0957कख
सिंहं पृथ्वीहरज्ञातिं राजधानीमथाविशत् ॥ करात_8_0957गघ
उपभोगैः सपत्नस्य तत्कालनिःसृतस्य सा । करात_8_0958कख
अङ्किता मानिनस्तस्य वेश्येवोद्वेगदाभवत् ॥ करात_8_0958गघ
भिक्षुः संत्यज्य कश्मीरान्सह पृथ्वीहरादिभिः । करात_8_0959कख
ग्रामं पुष्याणनाडाख्यं सोमपालाश्रयं ययौ ॥ करात_8_0959गघ
प्रस्थिते1 डामरान्सर्वान्राजा स्वीकृत्य तु व्यधात् । करात_8_0960कख
खेर्यां वट्टात्मजं मल्लं हर्षमित्रं च कम्पने ॥ करात_8_0960गघ
पूर्वापकारं स्मरतो देशकालानपेक्षिणः । करात_8_0961कख
..........................................॰1 ॥ करात_8_0961गघ
भिक्षुसंपर्कजं गन्धमपि सोढुमशक्नुवन् । करात_8_0962कख
भृत्येभ्यः खण्डशः कृत्वा द्वेषात्सिंहासनं ददौ ॥ करात_8_0962गघ
अनयोपार्जितां त्यक्तुमनीशा डामराः श्रियम् । करात_8_0963कख
समन्योश्च नृपाद्भीता नात्यजन्विप्लवोद्यमम् ॥ करात_8_0963गघ
भिक्षुस्तु राज्यभ्रष्टः सुहृदो विषये वसन् । करात_8_0964कख
उत्साहं सोमपालस्य दानमानैः पुनर्ययौ ॥ करात_8_0964गघ
बिम्बः साहायकप्रार्थी विस्मयस्यान्तिकं गतः । करात_8_0965कख
तस्मिन्विरोधिभिर्बद्धे1 रणे धीरस्तनुं जहौ ॥ करात_8_0965गघ
भिक्षाचरो1 बिम्बशून्यो भजन्दुर्नयपात्राम् । करात_8_0966कख
अनैषीदवरुद्धात्वं तत्प्रियां तां गतत्रपः ॥ करात_8_0966गघ
942.
--1) Emended; A पितृव्येणा॰.
947.
--1) Emended; A ॰मुखात्पुरः.
948.
--1) Emended with A वस्त्रेण.
955.
--1) Emended with A सकवन्यो.
960.
--1) Thus A; perhaps to be emended प्रस्थितो.
961.
--1) Here two are missing. A does not indicate the lacuna; C supplements पूर्व्वविद्वेषिणस्तस्य न कृपां प्रतिपेदिरे.
965.
--1) Emended; A ॰र्बद्धैः; C ॰र्बद्धो.
966.
--1) Emended with C; A भिक्षाचरे.
[page 203]
निपत्य स्वल्पसैन्योपि ततः शूरपुरे बली । करात_8_0967कख
जित्वा पृथ्वीहरो बट्टात्मजं व्यद्रा1वयद्रणात् ॥ करात_8_0967गघ
तस्मिन्पलायिते भिक्षुं पुनरानीय सोविशत् । करात_8_0968कख
भुवं मडवराज्यानां दस्यूनां स्वचिकीर्षया ॥ करात_8_0968गघ
तत्रत्यैर्मङ्खजय्याद्यैर्डामरैः स्वीकृतैः समम् । करात_8_0969कख
जगाम विजयक्षेत्रं विजेतुम् कम्पनापतिम् ॥ करात_8_0969गघ
निजस्तेनाहवे हर्षमित्रो निहतसैनिकः । करात_8_0970कख
विजयेश्वरमुत्सृज्य भीतोवन्तिपुरे ययौ ॥ करात_8_0970गघ
विजयक्षेत्रजास्तत्तत्पुरग्रामोद्भवा अपि । करात_8_0971कख
जना भयेन प्राविक्षन्नथ चक्रधरान्तिकम् ॥ करात_8_0971गघ
योषिच्छिशुपशुव्रीहिधनोपेतैरपूर्यत । करात_8_0972कख
स्थानं ततैश्च राज्ञश्च योधैः सायुधवाजिभिः ॥ करात_8_0972गघ
अन्वारूढैरथ स्पष्टं लोकोल्लुण्ठनलालसैः । करात_8_0973कख
ते1 भैक्षवैरवेष्ट्यन्त कटकैर्व्याप्तदिक्कटैः ॥ करात_8_0973गघ
तान्दारुमयवप्रौघद्वारगुप्ते सुरौकसः । करात_8_0974कख
अङ्गने1 तिष्ठतो हन्तुं बन्द्धुं वा नाशकन्द्विषः ॥ करात_8_0974गघ
तदन्तरस्थितं दग्धुं कर्पूराख्यं स्ववैरिणाम् । करात_8_0975कख
कश्चित्कतिस्थलीग्रामजन्मा निर्गुण1डामरः ॥ करात_8_0975गघ
पापो जनकरजाख्यस्तत्राग्निमुगदीदिपत् । करात_8_0976कख
मूढस्तादृगपर्यन्तजन्तुसंहारनिर्घृणः ॥ करात_8_0976गघ
तमापतन्तं ज्वलितं ज्वलनं वीक्ष्य सर्वतः । करात_8_0977कख
भूतग्रामस्य सुमहान्हाहाकारः समुद्ययौ ॥ करात_8_0977गघ
विशत्कृतान्तवाहारिभियेव छिन्नबन्धनैः । करात_8_0978कख
अश्वैरसूचीसंचारा भ्रमद्भिर्जघ्निरे जनाः ॥ करात_8_0978गघ
प्राच्छाद्यत बलज्ज्वालाकरालैर्धूमराशिभिः । करात_8_0979कख
व्योम पिङ्गकचश्मश्रुजालैर्नक्तंचरैरिव ॥ करात_8_0979गघ
निर्धूमस्य विसारिण्यो ज्वाला हव्यभुजो दधुः । करात_8_0980कख
संतापद्रुतहेमाभ्रसुवर्णलहरीभ्रमम् ॥ करात_8_0980गघ
संतापविद्रुतव्योमचारिमौलिपरिच्युताः । करात_8_0981कख
रक्तोष्णीषा इव भ्रेमुर्ज्वालाभङ्गा नभोङ्गने ॥ करात_8_0981गघ
दीर्घदारुग्रन्थिभङ्गजन्मा चटचटारवः । करात_8_0982कख
तापप्रक्वाथ्यमानाभ्रगङ्गाघोष इवोद्ययौ ॥ करात_8_0982गघ
स्फुलिङ्गैः प्लोषवित्रस्तजन्तुजीवितसंनिभैः । करात_8_0983कख
अग्राहि गहनव्योममार्गभ्रमणसंभ्रमः ॥ करात_8_0983गघ
शकुनैः शावसंचारशोकादाक्रन्दिभिर्नभः । करात_8_0984कख
मानुषैर्दह्यमानैश्च भूमिर्मुखरिताभवत् ॥ करात_8_0984गघ
भ्रातॄन्भर्तॄन्पितॄन्पुत्रानालिङ्ग्याक्रन्दनिर्भराः । करात_8_0985कख
भीमीलितदृशो नार्यो निरदह्यन्त वह्निना ॥ करात_8_0985गघ
तदन्तरात्साहसिका ये केचिन्निरयासिषुः । करात_8_0986कख
बहिस्ते निहताः क्रूरैर्डामरैर्मृत्युचोदितैः ॥ करात_8_0986गघ
तावन्तो जन्तवस्तत्र व्यपद्यन्त तदा क्षणात् । करात_8_0987कख
स्विन्ना एव न ये दग्धास्तावतापि कृशानुना ॥ करात_8_0987गघ
अन्तः शान्तेषु सर्वेषु बहिः शान्तेषु हन्तृषु । करात_8_0988कख
क्षणादेव प्रदेशः स निःशब्दः समजायत ॥ करात_8_0988गघ
वह्नेः कहकहाशब्दो ह्रस्वीभूतार्चिषः परम् । करात_8_0989कख
स्विद्यतश्च शवौघस्य श्रुतः सिमसिमाध्वनिः ॥ करात_8_0989गघ
विलीनासृग्वसामेदोनिःष्यन्दाः सरणीशतैः । करात_8_0990कख
प्रसस्रुर्विस्रगन्धश्च योजनानि बहून्यगात् ॥ करात_8_0990गघ
एकः सुश्रवसः कोपाद्वितीयो दस्युविप्लवात् । करात_8_0991कख
ईदृग्घु1तवहाबाधो घोरश्चक्रधरेभवत् ॥ करात_8_0991गघ
भूतग्रामस्य1 संहारः संवर्त इव वह्निना । करात_8_0992कख
तादृक्त्रिपुरदाहे वा खाण्डवे तत्र वाभवत् ॥ करात_8_0992गघ
पुण्येह्नि शुक्लद्वादश्यां नभसः कुकृतं महत् । करात_8_0993कख
तद्भिक्षुः कृतवान्राज्यलक्ष्म्या भाग्यैश्च तत्यजे ॥ करात_8_0993गघ
सकुटुम्बेषु दग्धेषु तदानीं गृहमेधिषु । करात_8_0994कख
पुरग्रामसहस्रेषु गृहाः शून्यत्वमाययुः ॥ करात_8_0994गघ
मङ्खाख्यो डमरश्चिन्वञ्शवान्नौन1गरोद्भवः । करात_8_0995कख
प्रीतिं प्राप्तैस्तदीयार्थैः कापालिक इवाययौ ॥ करात_8_0995गघ
937.
--1) Emended with C; A विद्राव॰.
976.
--1) Emended; A तैर्भैक्षवै॰.
974.
--1) Emended with C, A अङ्गाने.
975.
--1) Emended; A निर्गुटडा॰.
993.
--1) Emended with C; A ईदृग्धुत॰.
992.
--1) Emended; A भूतग्रामसंहार॰; C भूतग्रामादिसं॰.
995.
--1) Emended; A ॰औगरोद्भवः.
[page 204]
अवरूढोथ विजयक्षेत्रं भिक्षाचरस्ततः । करात_8_0996कख
लब्ध्वा नागेश्वरं पापं यातनाभिरमीमरत् ॥ करात_8_0996गघ
गर्ह्यं पैतामहे देशे किं नासीत्तस्य चेष्टितम् । करात_8_0997कख
पितृद्रुहः स तु वधः सर्वप्रीतिकरोभवत् ॥ करात_8_0997गघ
गृहिणी हर्षमित्रस्य पत्यौ त्यक्त्वा पलायिते । करात_8_0998कख
पृथ्वीहरेण संप्राप्ता विजयेशाङ्गनान्तरात् ॥ करात_8_0998गघ
निमित्तभूतमेतादृक्प्रजासंहारवैशसम् । करात_8_0999कख
स्वं निन्दन्सुस्सलो राजा ततो योद्धुं विनिर्ययौ ॥ करात_8_0999गघ
संवेगात्पाप्मनः शीघ्रं निरयक्लेशभुक्तये । करात_8_1000कख
प्राप्तो जनकराजेन वधोवन्तिपुरान्तिके ॥ करात_8_1000गघ
यत्कृते क्रियते कर्म लोकान्तरसुखान्तकम् । करात_8_1001कख
स मूढैः सुलभापायः कायश्चित्रं न गण्यते ॥ करात_8_1001गघ
कम्पनाधिपतिं सिम्बं कृत्वा डामरमण्डलम् । करात_8_1002कख
चकर्ष विजयक्षेत्रादन्यतोपि ततो नृपः ॥ करात_8_1002गघ
शमालां प्रययौ पृथ्वीहरो मडवराज्यतः । करात_8_1003कख
विजित्य मल्लकोष्ठेन1 त्याजितो निजमण्डलम् ॥ करात_8_1003गघ
क्षिप्ताः केचिद्वितस्तायां केचिच्चक्रधराङ्गने । करात_8_1004कख
अक्रियन्ताग्निसात्क्रुष्टुमशक्या बहवः शवाः ॥ करात_8_1004गघ
क्रमराज्येथ कल्याणवाडा1दीन्रिल्ह2णोजयत् । करात_8_1005कख
आनन्दोनन्तजस्तत्र ततो द्वाराधिपोभवत् ॥ करात_8_1005गघ
शूले प्रमापितं सिंहं नयन्पृथ्वीहरो बली । करात_8_1006कख
सार्धं जनकसिंहाद्यैरयुध्यत्क्षिप्तिकातटे ॥ करात_8_1006गघ
तीर्थं प्रस्थाप्यमानेषु विपन्नास्थिष्विहास्त्यहः । करात_8_1007कख
भाद्रे मास्येकमबलाक्रन्दिताक्रान्तदिक्पथम् ॥ करात_8_1007गघ
हतवीराक्रान्द1मुखरे नगरान्तरे । करात_8_1008कख
पृथ्वीहराहवे सर्वैर्दिवसैरन्वकारि तत् ॥ युग्मम्॥ करात_8_1008गघ
अथा1यातो यशोराजस्यालः शूरो दिगन्तरात् । करात_8_1009कख
श्रीवको विदधे राज्ञा खेरीकार्याधिकारभाक् ॥ करात_8_1009गघ
अप्रियं स लवन्यानां तेपि वा तस्य नाचरन् । करात_8_1010कख
कालं तु गूढसौहार्दैरन्योन्यस्यात्यवीवहन् ॥ करात_8_1010गघ
पुनराश्वयुजे राजा शमालां निर्गतस्ततः । करात_8_1011कख
परैर्मनीमुषग्रामे युधि भङ्गमनीयत ॥ करात_8_1011गघ
नित्याभ्यासेन युद्धानां लब्धोत्कर्षो न्यदर्शयत् । करात_8_1012कख
सर्ववीराग्रणीर्भिक्षुस्तत्पूर्वं तत्र विक्रमम् ॥ करात_8_1012गघ
तुक्कद्विजादयो मुख्या भिक्षुपृथ्वीहरादिभिः । करात_8_1013कख
आसारापातविवशा निहताः सौस्सले बले ॥ करात_8_1013गघ
प्रधानवीरभूयिष्ष्ठे सैन्यद्वन्द्वे न कोप्यभूत् । करात_8_1014कख
स वीरश्चरतः संख्ये भिक्षोरैक्षिष्ट यो मुखम् ॥ करात_8_1014गघ
पृथ्वीहरस्य भिक्षोश्च संग्रामे भूरिवार्षिके । करात_8_1015कख
कादम्बरीपताकाख्ये द्वे अश्वे पीतपाण्डुरे ॥ करात_8_1015गघ
अस्तामत्यद्भुते याभ्यामनेकतुरगक्षये । करात_8_1016कख
न विपन्नं प्रहृतिभिर्नान्वभाव्यथ वा क्लमः ॥ करात_8_1016गघ
सैन्यानां संकटे त्राणमश्रान्तिरविकत्थनः । करात_8_1017कख
अभूत्क्लेशसहो वीरो नान्यो भिक्षाचरात्क्वचित् ॥ करात_8_1017गघ
योधानां सौस्सले सैन्ये विद्रवेषु न कश्चन । करात_8_1018कख
त्राणं बभूव तेनैते बहवो बहुधा हताः ॥ करात_8_1018गघ
नवेषु डामरानीकाः केचिद्भङ्गेषु सैनिकाः । करात_8_1019कख
भिक्षाचरगजेन्द्रेण कलभा इव पालिताः ॥ करात_8_1019गघ
नान्यस्योत्थानशीलत्वं दृष्टं पृथ्वीहरात्तदा । करात_8_1020कख
स्वयं यो भैक्षवे द्वारे जजागार प्रतिक्षपम् ॥ करात_8_1020गघ
ततः प्रभृत्यभूद्गोप्ता पुरः पश्चाच्च सर्वदा । करात_8_1021कख
विश्वेदेव इव श्राद्धे युद्धे भिक्षुर्महाभटः ॥ करात_8_1021गघ
आहवे साहसं कुर्वन्सर्वतः सोभ्यधान्निजान् । करात_8_1022कख
एवमस्खलितस्थैर्यमुपपत्तिमसंत्यजन् ॥ करात_8_1022गघ
न मे राज्याय यत्नोयं पर्याप्तं दुर्यशः पुनः । करात_8_1023कख
कृत्ये प्रसक्तुं पूर्वेषां व्यवसायं व्यपोहितुम् ॥ करात_8_1023गघ
अनाथा इव ते नाथा विशां व्यापादनक्षणे । करात_8_1024कख
ज्ञात्वा नष्टं कुलं नाथवद्भ्यो नूनं स्पृहां दधुः ॥ करात_8_1024गघ
1003.
--1) Emended with C; A मल्लन.
1005.
--1) ॰वाळादी॰.
--2) Emended with C; A.. ॰दीन्रल्हणो॰.
1008.
--1) Emended; A ॰बलाक्रान्तमु॰.
1009.
--1) Emended; A अथ यातो.
[page 205]
इति मत्वा सोढकष्टश्चेष्टे1 सुदृढनिश्चयः । करात_8_1025कख
दूयमानोस्मि दायाददुःखदायी दिने दिने ॥ करात_8_1025गघ
नास्त्येवाप्रा1प्तकालस्य विपत्तिरिति जानतः । करात_8_1026कख
कस्य साहसवैमुख्यमुत्पद्येत यशोर्थिनः ॥ करात_8_1026गघ
किं कार्यगतिकौटिल्यैरुक्तैस्तान्यथ वा कथम् । करात_8_1027कख
न वदामः प्रतिज्ञाय स्वयमार्षेध्वनि स्थितिम् ॥ करात_8_1027गघ
सोत्कर्षपौरुषाद्भिक्षोरशङ्किषत डामराः । करात_8_1028कख
ततो दायादविच्छेदं नास्याकृषत जातु चित् ॥ करात_8_1028गघ
प्राग्राज्याधिगमाद्राज्ञामन्येषां राजवीजिनः । करात_8_1029कख
चिन्तयन्तो व्यवहृतिं व्युत्पद्यन्ते शनैः शनैः ॥ करात_8_1029गघ
पितुः पितामहस्याथ न दृष्टं तेन किंचन । करात_8_1030कख
अत एवाभजन्मोहं राज्यं संप्राप्तवान्पुरा ॥ करात_8_1030गघ
तत्स भूयोपि चेदप्स्य1त्कैव वार्ता विपाटने । करात_8_1031कख
सापेक्षं वीक्षितुं जाने न दैवेनाप्यशक्यत ॥ चक्कलकम्॥ करात_8_1031गघ
जानंल्लवन्यकौटिल्यं प्रमादात्स हतेहिते । करात_8_1032कख
प्राप्नुयां राज्यमित्याशां बद्ध्वाहान्यत्यवाहयत् ॥ करात_8_1032गघ
दस्यूनां सुस्सलो राजा मेने तस्स्वहितं मतम् । करात_8_1033कख
जिगीषु1र्नीतिविक्रान्त्योः प्रयुक्तौ लिप्सुर1न्तरम् ॥ करात_8_1033गघ
युद्धे स्वान्स स्मरन्वैरं नापासीत्तेन तेभजन् । करात_8_1034कख
नास्मिन्विश्वासमेतस्माद्धेतोर्नास्याभवज्जयः ॥ करात_8_1034गघ
इत्थं नानामतैः पक्षप्रतिपक्षैरुपेक्षितम् । करात_8_1035कख
राष्ट्रं निखिलमेवागात्सर्वतः शोचनीयताम् ॥ करात_8_1035गघ
यत्संबन्धाद्विटपिनिवहैर्निग्रहव्यग्रवन्यव्याधप्रत्तानलपरिभवः कोपि निन्वन्वभावि । करात_8_1036कख
हा धिग्दन्ती विघटनपरः सोपि माद्यन्नमीषां लभ्यं श्रेयो विधिविधुरतैर्नान्यतो न स्वतोपि ॥ करात_8_1036गघ
द्वैराज्ये प्रभवत्येवमकाण्डपतितैर्हिमैः । करात_8_1037कख
विवशं सुस्सलक्ष्माभृदजयद्भैक्षवं बलम् ॥ करात_8_1037गघ
पुष्याण1नाडं भूयोपि भिक्षुपृथ्वीहरौ गतौ । करात_8_1038कख
अन्यैर्लवन्यैर्भूभर्तुर्नतिर्दत्तकरैः कृता ॥ करात_8_1038गघ
सिम्बोपि कम्पनाधीशो व्यधाद्विजितडामरः । करात_8_1039कख
सर्वां मडवराज्योर्वी वीरः शमितविप्लवाम् ॥ करात_8_1039गघ
तावत्यापि विपक्षाणां शान्त्या शीतलतां गतः । करात_8_1040कख
पूर्ववैरं स्वपक्ष्याणां प्रादुश्चक्रेथ भूपतिः ॥ करात_8_1040गघ
जिघांसौ कथिते राज्यन्युल्हणेन पलायितः । करात_8_1041कख
मल्लकोष्ठः सोपि कोपाद्राज्ञा राष्ट्रात्प्रवासितः ॥ करात_8_1041गघ
अनन्तात्मजमानन्दं बद्ध्वा द्वाराधिकारिणम् । करात_8_1042कख
व्यधत्त सैन्धवं प्रज्जिनामानं राजबीजिनम् ॥ करात_8_1042गघ
गतोथ विजयक्षेत्रं सिम्बेन सहितोविशत् । करात_8_1043कख
नगरं तं च विश्वस्तं बद्ध्वा कारागृहेक्षिपत् ॥ करात_8_1043गघ
अनुस्मृतिमहावात्याप्रेरितोमर्षपावकः । करात_8_1044कख
आचचाम क्षमावारि तस्य भृत्यान्दिधक्षतः ॥ करात_8_1044गघ
सिंहथक्कनसिंहाभ्यामनुजाभ्यां सहावधीत् । करात_8_1045कख
शूलेधिरोप्य सिम्बं स रोषावेशविलुप्तधीः ॥ करात_8_1045गघ
कम्पने श्रीवकं चक्रे सुज्जिं प्रज्जेः सहोदरम् । करात_8_1046कख
बद्ध्वा जनकसिंहं च राजस्थाने न्ययोजयत् ॥ करात_8_1046गघ
आप्ताश्च मन्त्रिणश्चासंस्तस्य वैदेशिकास्ततः । करात_8_1047कख
स्वदेशजस्तु सोभूद्यो लोहरस्थं तमन्वगात् ॥ करात_8_1047गघ
अथ सर्वेपि साशङ्कास्तं त्यक्त्वाध्यश्रयन्रिपून् । करात_8_1048कख
शतैकीयः कश्चिदासीद्राजधान्यां नृपाश्रितः ॥ करात_8_1048गघ
तेनाप्रतिसमाधेयो भूयः शान्तेप्युपद्रवे । करात_8_1049कख
इत्थमुत्थापितोनर्थो न पुनर्यः शमं ययौ ॥ करात_8_1049गघ
एकाक्षेपे परेपि स्युर्यत्र भृत्या विशङ्किताः । करात_8_1050कख
तत्रापराधे प्राज्ञस्य राज्ञोवज्ञैव शस्यते ॥ करात_8_1050गघ
माघेथ मल्लकोष्टाद्यैरा1हूताः पुनराययुः । करात_8_1051कख
ते शूरपुरमार्गेण भिक्षुपृथ्वीहरादयः ॥ करात_8_1051गघ
वितस्तापरिखाक्षिप्ता भूरगम्या द्विषामियम् । करात_8_1052कख
इति प्रायान्नवमठं त्यक्त्वा राजगृहं नृपः ॥ करात_8_1052गघ
1025.
--1) A1 gloss स्वयं.
1026.
--1) Emended with C; A नास्त्येवप्राप्त॰.
1032.
--1) Emended; A चेदाप्स्योत्कैव.
--2) A1 writes here 4 instead of चक्कलकम्.
1033.
--1) Doubtful emendation; A जिगीषोर्नी॰ and प्रयुक्तो लिप्तरन्तरम्; C जिगीषोर्नी॰ and प्रयत्नो लिप्यनन्तरः.
1038.
--1) A पुष्यान॰.
1048.
--1) Emended; A त्यक्ताधिश्र॰.
1051.
--1) Emended; A ॰कोष्टाद्ये आदूताः.
[page 206]
वर्षेष्टानवर्ते चैत्रे डामरेषु युयुत्सुषु । करात_8_1053कख
अभ्येत्य मल्लकोष्ठेन प्रागेवाग्राहि संगरः ॥ करात_8_1053गघ
सोश्ववारैः सह रणं चकार नगरान्तरे । करात_8_1054कख
नृपावरोधैः सौधाग्रादालोकितमथाकुलैः ॥ करात_8_1054गघ
भिक्षुणा क्षिप्तिकारीरे स्कन्दावारं न्यबध्यत । करात_8_1055कख
................................................1 ॥ करात_8_1055गघ
नृपोद्यानाद्द्रुमान्निन्युरिन्धनाय महानसे । करात_8_1056कख
दूर्वाङ्कुरान्मन्दुराभ्यो वाहभोज्याय डामराः ॥ करात_8_1056गघ
पृथ्वीहरस्तु संगृह्णन्दस्यून्मडवराज्यजान् । करात_8_1057कख
चकार विजयक्षेत्रे यावत्कटकसंग्रहम् ॥ करात_8_1057गघ
तावत्प्रज्जिमुखान्मल्लकोष्ठयुद्धाय भूपतिः । करात_8_1058कख
आदिश्यादाद1वस्कन्दं वैशाखे साहसोन्मुखः ॥ करात_8_1058गघ
अकस्मात्पतिते तस्मिन्हतावष्टम्भविक्षताः1 । करात_8_1059कख
प्रययुः सेतुमुल्लङ्घ्य जीवाश्वस्ताः कथंचन ॥ करात_8_1059गघ
नगरं मल्लकोष्ठाजिव्यग्रे प्रज्जावथाविशत् । करात_8_1060कख
पृथ्वीहरानुजः सुज्जिं निर्जित्य मनुजेश्वरः ॥ करात_8_1060गघ
परं पारं वितस्तायां सेतुच्छेदादनाप्नुवन् । करात_8_1061कख
अर्वाचि तीरे स गृहान्दग्ध्वागा1त्क्षिप्तिकां ततः ॥ करात_8_1061गघ
लवन्यैर्नगरं प्राप्तं मत्वा सुस्सलभूपतिः । करात_8_1062कख
आययौ विजयक्षेत्रात्सैन्यमुत्थाप्य विह्वलः ॥ करात_8_1062गघ
अहंपूर्विकयारातिशङ्कार्तैश्च निजैर्बलैः । करात_8_1063कख
पीडितस्तस्य गम्भीरासिन्धुसेतुरभज्यत ॥ करात_8_1063गघ
स कृष्णषष्ट्यां ज्यैष्ठस्य तस्यासंख्यश्चमूचयः । करात_8_1064कख
यथाग्निना चक्रधरे तथा तत्राम्भसा मृतः ॥ करात_8_1064गघ
भुजमुद्यम्य शमयन्सैन्यानां संभ्रमं नृपः । करात_8_1065कख
त्रस्तैर्भ्रष्टैस्तथा पृष्ठे पतितः सरिदन्तरे ॥ करात_8_1065गघ
अनभ्यस्ताम्बुतरणैराश्लोष्य व्रुषितोसकृत् । करात_8_1066कख
तरदायुधविद्धाङ्गः स निस्तीर्णः कथंचन ॥ करात_8_1066गघ
अनुत्तीर्णं बलं त्यक्त्वा पारे सामन्तसंकुलम् । करात_8_1067कख
सहस्रांशेन सैन्यस्य तीर्णेनानुगतो ययौ ॥ करात_8_1067गघ
संत्यक्तानन्तसैन्योपि सोवष्टम्भमयो नृपः । करात_8_1068कख
प्रविश्य नगरं मल्लकोष्ठमुख्यान्रणेग्रहीत् ॥ करात_8_1068गघ
विजयस्याथ जननी सिल्लाख्या स्वामिनोज्झितम् । करात_8_1069कख
निनाय देवसरसं सैन्यं तद्विजयेश्वरात् ॥ करात_8_1069गघ
साथ पृथ्वीहरेणैत्य हता तत्रोपवेशने । करात_8_1070कख
टिक्कश्च दत्तो भूपालसैन्यं विद्रावितं च तत् ॥ करात_8_1070गघ
परं व्यायामविद्याविद्विद्रुते निखिले बले । करात_8_1071कख
द्विजः कल्याणराजाख्यः समरेभिमुखो हतः ॥ करात_8_1071गघ
मन्त्रिडामरसामन्तसंकुलात्सौस्सलाद्बलात् । करात_8_1072कख
पृथ्वीहरेणागृह्यन्त बद्ध्वा वृन्दानि शस्त्रिणाम् ॥ करात_8_1072गघ
अन्वगात्स वितस्तान्तं यावत्तान्विद्रुतान्बलात् । करात_8_1073कख
ओजानन्दद्विजादींश्च बद्ध्वा शूले व्यपादयत् ॥ करात_8_1073गघ
मन्त्रिणो जनकश्रीवकाद्या राजात्मजास्तथा । करात_8_1074कख
तीर्त्वाद्रिं विषलाटायां शरणं प्रययुः खशान् ॥ करात_8_1074गघ
इत्थं पृथ्वीहरो लब्धजयः संगृह्य डामरान् । करात_8_1075कख
जिगीर्षुर्भिक्षुणा साकं नगरोपान्तमाययौ ॥ करात_8_1075गघ
भूयोपि मानुषाश्वौघसंहर्ता सर्वतस्ततः । करात_8_1076कख
रणः प्रववृते प्राग्वत्पुरे रुद्धस्य भूपतेः ॥ करात_8_1076गघ
निर्निरोधः पथानेन नृपावसथ इथभूत् । करात_8_1077कख
सैन्ये मडवराज्यानां स्वयं पृथ्वीहरोग्रणीः ॥ करात_8_1077गघ
तत्तत्सामन्तकुलजैर्वीरैः काश्मीरकैर्भटैः । करात_8_1078कख
समेतं डामरकुलं दुर्जयं सर्वतोभवत् ॥ करात_8_1078गघ
काश्मीरकाः शोभकाद्याः काकवंश्याः सहस्रशः । करात_8_1079कख
प्रख्याता भैक्षवे पक्षे रत्नाद्याश्चापरेस्फुरन् ॥ करात_8_1079गघ
नदतः स्वबलाद्वाद्यं तुमुलं शृण्वतोमिषत् । करात_8_1080कख
पृथ्वीहरेणागण्यन्त वाद्यभाण्डानि कौतुकात् ॥ करात_8_1080गघ
हित्वा भूर्यथ तूर्यादि परिच्छेत्तुं स कौतुकी । करात_8_1081कख
श्वपाकदुन्दुभीभाण्डशतानि द्वादशाशकत् ॥ करात_8_1081गघ
1055.
--1) Here two seem to be lost; A does not indicate the lacuna. C adds रामेण वानरी सेना यथा पाथोनिधेस्तटे.
1058.
--1) Emended; A ॰श्यादाववस्कन्दं.
1059.
--1) Emended with C; A ॰विक्षितः.
1061.
--1) Emended with C; A ॰न्दग्ध्वाग्रात्क्षि॰.
[page 207]
तथा विनष्टसैन्योपि त्रिंशद्विंशैर्नृपात्मजैः । करात_8_1082कख
मितैः स्वदेशजैश्चारीन्प्रतिजग्राह सुस्सलः ॥ करात_8_1082गघ
राजन्याविच्छटिकुलोद्भूतावुदयधान्यकौ । करात_8_1083कख
चम्पावल्लापुराधीशावुदयब्रह्मजज्जलौ ॥ करात_8_1083गघ
ओजो1 मल्हणहंसानां धुर्यो हरिहडौकसः । करात_8_1084कख
क्षत्रिकाभिञ्जिकास्थानसव्यराजादयस्तथा ॥ करात_8_1084गघ
बिडालपुत्रा नीलाद्या भावुकान्वयसंभवाः । करात_8_1085कख
रामपालः सहजिको युवा तस्य च नन्दनः ॥ करात_8_1085गघ
नानावंश्याः परेप्युग्रसंग्रामव्यग्रताजुषः । करात_8_1086कख
पुरोपरोधसंनद्धानरुन्धन्सर्वतो रिपून् ॥ करात_8_1086गघ
तनूजनिर्विशेषेन रिल्हणेन महीभुजः । करात_8_1087कख
रणाग्रेसरताग्राहि विजयाद्यैश्च सादिभिः ॥ करात_8_1087गघ
स्वयमुद्यमिना राज्ञा वर्मणेव निजौ भुजौ । करात_8_1088कख
सुज्जिप्रज्जी पाल्यमानावभूतां रणकर्मठौ ॥ करात_8_1088गघ
ताभ्यां साधारणीकुर्वन्राज्योत्पत्तिं महीपतिः । करात_8_1089कख
स महाव्यसने तस्मिन्सम्यगूढधुरोभवत् ॥ करात_8_1089गघ
तत्पक्षा भागिकशरद्भासिमुम्मुनिमुङ्गटाः1 । करात_8_1090कख
कलशाद्याश्च कुशला विपक्षक्षोभणेभवन् ॥ करात_8_1090गघ
भूभर्तुष्टक्कविषये लवराजस्य नन्दनः । करात_8_1091कख
आसीत्कमलियश्चाल्य संग्रामाग्रेसरः प्रभोः ॥ करात_8_1091गघ
प्रहारं बलिनस्तस्य चामरध्ग्वजशोभिनः । करात_8_1092कख
प्रभिन्नस्येव नागस्य हयारोहा न सेहिरे ॥ करात_8_1092गघ
अनुजः सङ्गिकः पृथ्वीपालो भ्रातुः सुतोस्य च । करात_8_1093कख
पाञ्चालाः1 फल्गु2नस्येव पार्श्वरक्षित्वमाययुः ॥ करात_8_1093गघ
एतावद्भिर्भृत्यरत्नै राष्ट्रेपि कुपितेजयत् । करात_8_1094कख
भूरिस्वर्णार्पणोपात्तैर्वाजिभिश्च महीपतिः ॥ करात_8_1094गघ
तत्र तत्राहवे सोपि बभ्रामासंभ्रमो नृपः । करात_8_1095कख
उत्सवे गृहमेधीव मण्डपे मण्डपे स्वयम् ॥ करात_8_1095गघ
तस्य हि व्यसनं त्रासहेतुः प्राभूदुपक्रमे । करात_8_1096कख
प्रवृद्धिं प्राप्तमभवद्धैर्यादाय्यथ धीमतः ॥ करात_8_1096गघ
क्लैव्यकृद्भयमापाते मध्यपाते न तादृशम् । करात_8_1097कख
करक्षिप्तं यथा शीतं मज्जने न तथा पयः ॥ करात_8_1097गघ
वैरिसैन्यतमो यत्र यत्र ज्योत्स्नेव निर्ययौ । करात_8_1098कख
सितासिता च भूभर्तुस्तत्र तत्रास्य वाहिनी ॥ करात_8_1098गघ
एकदा कृतसंकेतास्तुल्यमाहवमेलके । करात_8_1099कख
महासरितमुत्तीर्य डामरा नगरेपतन् ॥ करात_8_1099गघ
असीमनगरस्थानविभ्जक्तकटको नृपः । करात_8_1100कख
परिमेयाश्ववारस्तान्विशतः स्वयमाद्रवत् ॥ करात_8_1100गघ
नाभजड्डामरानीकस्तेन विद्रावितो धृतिम् । करात_8_1101कख
हेमन्तमरुता कीर्णपर्णराशिरिवेरितः ॥ करात_8_1101गघ
त्र्यानन्दः काककुलजो लोष्टशाह्यनलादयः । करात_8_1102कख
अन्ये च डामरानीके ख्याता भूभृद्भटैर्हताः ॥ करात_8_1102गघ
लग्नाभिघातानानीताaन्राज्ञः क्रूरस्य दृक्पथम् । करात_8_1103कख
बहून्निजघ्नुश्चण्डाला इव राजोपजीविनः ॥ करात_8_1103गघ
भयाद्गोपाद्रिमारूढा अपरे भैक्षवास्ततः । करात_8_1104कख
आसन्नमृत्यवोभूवन्कटकैर्वेष्टिता द्विषाम्1 ॥ करात_8_1104गघ
यो मार्गो दुर्गमः पत्रिणोपि त्रातुं ततः स तान् । करात_8_1105कख
तत्र व्यापारयामास भिक्षुर्मानी तुरंगमान् ॥ करात_8_1105गघ
कथंचित्पत्रिणा विद्धग्रीवस्तस्याग्रहीन्मुहुः । करात_8_1106कख
पार्श्वे पृथ्वीहरो रूढिं द्वित्राश्चान्ये महाभटाः ॥ करात_8_1106गघ
वेलाद्रिभिरिवोद्वृत्तैः सिन्धौ तैर्द्विषतां बले । करात_8_1107कख
रुद्धे गोपाचलं त्यक्त्वा तेन्यानारुरुहुर्गिरीन् ॥ करात_8_1107गघ
अथोदतिष्ठद्वा1मेन राजनीकस्य वाहिनी । करात_8_1108कख
मल्लकोष्ठस्य पत्त्यश्वक्षोभिताशेषदिक्तटा ॥ करात_8_1108गघ
अरिपृष्ठग्रहव्यग्रैस्तिष्ठन्स्वैर्वर्जितो बलैः । करात_8_1109कख
तदाज्ञाय्यखिलैरेष हतो राजेत्यसंशयम् ॥ करात_8_1109गघ
आपातं सुस्सलो राजा यावत्तस्याविसोढवान् । करात_8_1110कख
तावत्सावरजः प्रज्जि1राजगाम रणाङ्गनम् ॥ करात_8_1110गघ
1084.
--1) Thus A1 in margin; A1 तेजो in text.
2090.
--1) Thus A; perhaps to be emended मुङ्गजाः; cf. vii. 589.
1093.
--1) Emended (i.e. पाञ्चालाड्); A पाञ्चालौ.
--2) Thus A; parhaps read with C फाल्गुन॰.
1104.
--1) Thus A3; A1 दिशाम्.
1108.
--1) Emended; A ॰तिष्ठ -- मेन; C ॰तिष्ठत् सुस्सेन.
1110.
--1) Emended with C; A प्राज्जि॰.
[page 208]
आषाढबहुलाष्टम्यां स हयारोहमेलकः । करात_8_1111कख
निजशस्त्रध्वनिपत्तसाधुवादो महानभूत् ॥ करात_8_1111गघ
ताभ्यां स शमिते युद्धे ससूनुः ससमीरणः । करात_8_1112कख
दावो नभोनभस्याभ्यामिव प्रापाम्बुवृष्टिभिः1 ॥ करात_8_1112गघ
संग्रामबहले काले तादृगन्यो न कोप्यभूत् । करात_8_1113कख
यादृक्स दिवसो वीर्यशौटीर्यनिकषोपलः ॥ करात_8_1113गघ
अनीकिनी लाहरी सा विलम्बेना1ययाविति । करात_8_1114कख
तेषामुत्पाटनेच्छूनां नाभवद्घस्तमेलकः ॥ करात_8_1114गघ
अन्योन्यस्य परिज्ञाता दिवसे तत्र संकटे । करात_8_1115कख
भिक्षोर्भूमिभृता शक्तिर्भूमिभर्तुश्च भिक्षुणा ॥ करात_8_1115गघ
ततो मडवराज्यांस्त्तान्योद्धुं तत्रैव निदर्शन् । करात_8_1116कख
क्षिप्तिकारोधसा युद्धमेत्य पृथ्वीहरोग्रहीत् ॥ करात_8_1116गघ
दिगन्तरादयायातो यशोराजो महीभुजा । करात_8_1117कख
मण्डलेश्वरतां निन्ये रिपून्प्रतिजिहीर्षुणा ॥ करात_8_1117गघ
खेरीकार्ये पुरा तस्य लवन्या वृष्टविक्रमाः । करात_8_1118कख
रणेषु मुखमालोक्य शतशः प्रचकम्पिरे ॥ करात_8_1118गघ
कुङ्कुमालेपनच्छत्त्रहयादिप्रतिपत्तिदः । करात_8_1119कख
सर्वेषामभिनन्द्यत्वं तं राजा स्वमिवानयत् ॥ करात_8_1119गघ
दीर्घोपप्लवयाप्येन दुःस्थितः स्वास्थ्यलिप्सया । करात_8_1120कख
जनो बबन्ध तत्रास्थां नववैद्य इवातुरः ॥ करात_8_1120गघ
ज्यायांसं पञ्चचन्द्राख्यं शेषाणां गर्गजन्मनाम् । करात_8_1121कख
नृपतिर्मल्लकोष्ठस्य प्रातिपक्ष्ये1 न्ययोजयत् ॥ करात_8_1121गघ
शिशुश्हुडाख्यया मात्रा पालितः स शनैः शनैः । करात_8_1122कख
आश्रीयमाणोनुचरैः पित्र्यैः किंचित्प्रथां ययौ ॥ करात_8_1122गघ
यशोराजानुयातेन राञ्जा जन्येषु निर्जिताः । करात_8_1123कख
केचित्तत्प1क्षमभजन्भग्नाः केचिच्च डामराः ॥ करात_8_1123गघ
सभिक्षुः प्रययौ पृथ्वीहरः स्वमुपवेशनम् । करात_8_1124कख
मल्लकोष्ठोन्मुखो राजा निर्जगामामरेश्वरम् ॥ करात_8_1124गघ
अत्रान्तरे मल्लकोष्ठो विसृज्य निशि तस्करान् । करात_8_1125कख
सदाशिवान्तिके शून्यां राजधानीमदाहयत् ॥ करात_8_1125गघ
पृथ्वीहरेण भूयोपि योद्धुमागच्छतासकृत् । करात_8_1126कख
प्रज्जिसुज्जमुखा युद्धमकुर्वन्क्षिप्तिकातटे ॥ करात_8_1126गघ
वारं वारं लवन्यः स नगरे निर्दहन्गृहान् । करात_8_1127कख
प्रायः शून्यत्वमनयद्वितस्तातीरमुत्तमम् ॥ करात_8_1127गघ
तत्र तत्र रणान्कुर्वन्प्राणसंदेहदायिनः । करात_8_1128कख
आचक्रामाथ नृपतिर्लहरं बहलैर्बलैः ॥ करात_8_1128गघ
निःसेतुम् तरतः सिन्धुं वृत्तिभङ्गाद्ययुर्जले । करात_8_1129कख
मन्दिरं कन्दराजाद्यास्तदीयाः समवर्तिनः ॥ करात_8_1129गघ
दरद्देशं ययौ मल्लकोष्ठो राज्ञा निराकृतः । करात_8_1130कख
सपुत्राप्यभजच्छुड्डा प्रारोहं लहरान्तरे ॥ करात_8_1130गघ
आनिन्यिरे ज्यय्यकेन लवन्येन नृपान्तिकम् । करात_8_1131कख
विषलाटान्तरात्तेथ जनकश्रीवकादयः ॥ करात_8_1131गघ
लहरारब्ध्यतिक्रान्तनिदाघः शरदागमे । करात_8_1132कख
शमालां निर्ययौ राजा यशोराजान्वितस्ततः ॥ करात_8_1132गघ
भग्नं पृथ्वीहरत्रासात्सैन्यं रक्षन्मनीमुषे । करात_8_1133कख
आजौ सज्जात्मजो डोम्बनामा राजसुतो हतः ॥ करात_8_1133गघ
युद्धं सुवर्णसानूरग्रामशूरपुरादिषु । करात_8_1134कख
कुर्वञ्शश्वन्नृपः प्राप पर्यायेण जयाजयौ ॥ करात_8_1134गघ
श्रीकल्याणपुराद्भङ्गं नीते पृथ्वीहरादिभिः । करात_8_1135कख
श्रीवके नागवट्टाद्या युधि प्रापुः प्रमापणम् ॥ करात_8_1135गघ
पौषे सुवर्णसानूरानिहन्तुं मातुरन्तक1म् । करात_8_1136कख
टिक्कं स देवसरसं व्यसृजद्गर्गवल्लभाम् ॥ करात_8_1136गघ
स्वेन राज्ञश्च सैन्येन सहिता सा जिताहिता । करात_8_1137कख
अकस्मात्तत्र टिक्केन निपत्य निहता युधि ॥ करात_8_1137गघ
स स्त्रीवधं व्यधात्पाती द्वितीयम1पि निर्घृणः । करात_8_1138कख
विशेषः कोथ वातिर्यङ्म्लेच्छतस्कररक्षसाम् ॥ करात_8_1138गघ
अबलां स्वामिनीं हन्यमानां त्यक्त्वा पलायिताः1 । करात_8_1139कख
चित्रं पशूपमाः शस्त्रं स्वीचक्रुर्लाहराः पुनः ॥ करात_8_1139गघ
1112.
--1) The text of this verse appears to be defective.
1114.
--1) A विलम्भेन.
1121.
--1) Emended with C; A प्रातिपक्षे.
1123.
--1) Emended with C; A ॰त्तान्पक्ष॰.
1136.
--1) Conjectural reading; A मातुरन्तिकम्. Cf. viii. 1069 ff. and 1138.
1138.
--1) Emended with C; A द्वितीयामपि.
1139.
--1) Emended with C; A ॰यितः.
[page 209]
ईषत्प्रगागतं शय्यां भूय एवोल्वणं नृपः । करात_8_1140कख
ज्ञात्वा मडवराज्यं स प्रययौ विजयेश्वरम् ॥ करात_8_1140गघ
मल्लराजतनूजानां निजा जिह्वैव दुर्जना । करात_8_1141कख
बभूव प्रभविष्णुत्वे व्यापदापातदूतिका ॥ करात_8_1141गघ
प्रायश्चाद्यतने काले भृत्यास्तितउवृत्तयः । करात_8_1142कख
दर्शयन्ति समुत्सार्य सारं दोषतुषग्रहम् ॥ करात_8_1142गघ
आ बाल्यात्संस्तुताश्लीलवचःपरुषभाषितैः । करात_8_1143कख
निर्गौरवैर्यशोराजो राज्ञि तस्मिन्व्यरज्यत ॥ करात_8_1143गघ
स दुर्जातिर्महासैन्ययुतोवन्तिपुरस्थितः । करात_8_1144कख
अभजत्तत उत्थाय प्रतिपक्षसम्प्रश्रयम् ॥ करात_8_1144गघ
वैरिपक्षगते तस्मिन्बलैः सर्वोत्तमैः समम् । करात_8_1145कख
विह्वलो विजयक्षेत्रात्पलायिष्ट महीपतिः ॥ करात_8_1145गघ
धिग्राज्यं यत्कृते सोपि सेहे प्राणान्निरक्षिषु । करात_8_1146कख
मुष्णाद्भिश्चौरचण्डालप्रायैः परिभवं पथि ॥ करात_8_1146गघ
माघे पलाय्य नगरं प्रविष्टः स वयाभिधे । करात_8_1147कख
भृत्ये द्रोग्धर्यशङ्किष्ट स्वेषामपि तनूरुहाम् ॥ करात_8_1147गघ
काश्मीर1के जनेशेषे निराशो2 नितरां ततः । करात_8_1148कख
अङ्कन्यस्तोत्तमाङ्गोभूत्प्रज्जिपक्षे क्षमापतिः ॥ करात_8_1148गघ
मुद्रिता रुद्रपालादिपूर्वराजात्मजप्रथा । करात_8_1149कख
प्रज्जिना विक्रमत्यागनयाद्रोहादिभिर्गुणैः ॥ करात_8_1149गघ
तेनैव वर्धितामुत्र देशे विशदकीर्तिना । करात_8_1150कख
कालदौरात्म्यलुठिता प्रतिष्ठा शस्त्रशास्त्रयोः ॥ करात_8_1150गघ
अमन्त्रयत संगम्य यशोराजस्तु भिक्षुणा । करात_8_1151कख
नेच्छन्ति डामरा राज्यं तव विक्रमशङ्किताः ॥ करात_8_1151गघ
उत्पाद्य पुनरुत्पिञ्जं साधिष्ठानबला वयम् । करात_8_1152कख
राज्यं स्वयं ग्रहीष्यामो यास्यामो वा दिगन्तरम् ॥ करात_8_1152गघ
इति तैर्मन्त्रिते छुड्डां1 हतां श्रुत्वा दरत्पुरात् । करात_8_1153कख
आगत्य मल्लकोष्ठोपि प्राविशत्स्वोपवेशनम् ॥ करात_8_1153गघ
वर्षोथ दुस्तरः ख्यात एकान्नशतसंख्यया । करात_8_1154कख
सर्वभूतान्तकृल्लोके प्रावर्तत सुदारुणः ॥ करात_8_1154गघ
वसन्ते डामराः सर्वे प्राम्वन्मार्गैर्निजैर्निजैः । करात_8_1155कख
आगत्य भूयो भूपालं नगरस्थमवेष्ठयन् ॥ करात_8_1155गघ
धीरः सुस्सलदेवोपि पुनरासीद्दिवानिशम् । करात_8_1156कख
निःसीमसमरस्तोमारम्भसंरम्भभाजनम् ॥ करात_8_1156गघ
दाहलुण्ठनसंग्रामकर्मशौण्डैः स डामरैः । करात_8_1157कख
प्राग्विप्लवेभ्योप्यधिको विप्लवः पर्यवधत1 ॥ करात_8_1157गघ
महासरित्पथे निर्निरोधे तस्थुर्विविक्षवः । करात_8_1158कख
नगरं ते यशोराजभिक्षुपृथ्वीहरादयः ॥ करात_8_1158गघ
ततः कतिषुचिद्युद्धाहेषु यातेषु संगरे । करात_8_1159कख
निजेनैव यशोराजः परकीयभ्रमाद्धतः ॥ करात_8_1159गघ
कय्यात्मजेन हि समं विजयाख्येन सादिना । करात_8_1160कख
सौस्सलेन तु संग्रामे परावृत्तीः प्रदर्शयन् ॥ करात_8_1160गघ
विप्रलब्धैः सवर्णाश्वकवचावेक्षणान्निजैः । करात_8_1161कख
शूलायुधिभिरुद्दामैः शूलाघातैरहन्यत ॥ करात_8_1161गघ
भिक्षो राज्यं समर्थोयं दातुं हन्तुं ततश्च नः । करात_8_1162कख
भीत्या तैर्डामरैरेव स घातित इति श्रुतिः ॥ करात_8_1162गघ
यथैव तेन विश्वस्तः स्वामी द्रोहेण वञ्चितः । करात_8_1163कख
तथैव प्राप विश्वस्तः क्षिप्रमेव वधं मृधे ॥ करात_8_1163गघ
पृथ्वीहरस्तत्र तत्र योधयित्वाथ डामरान् । करात_8_1164कख
क्षिप्तिकारोधसा भूयोभ्येत्य संग्राममग्रहीत् ॥ करात_8_1164गघ
तत्रादिष्ठानयोधानां भिक्षुप्रक्षोपजीविनाम् । करात_8_1165कख
पौरुषं स्वपरोत्कर्षपरिभावि व्यभाव्यत ॥ करात_8_1165गघ
वह्निदानमहायोधसंहाराद्यैरुपद्रवैः । करात_8_1166कख
एकमेकमहस्तत्रानेहस्यासीद्भयावहम् ॥ करात_8_1166गघ
अतपत्तरणिस्तीक्ष्णमभीक्ष्णं भूरकम्पत । करात_8_1167कख
ववुर्द्रुमाद्रीन्भञ्जन्तो महोत्पातप्रभञ्जनाः ॥ करात_8_1167गघ
पवनोत्थापितैः पांसुकूटैर्दध्रे मदो1द्धतैः । करात_8_1168कख
व्योम्नि प्रोत्तम्भनस्तस्म्भभङ्गिर्निर्घातदारिते ॥ करात_8_1168गघ
1148.
--1) A काश्मीरिके.
--2) Emended; A निराशे.
1153.
--1) Emended with C; A ॰न्त्रितैच्छुड्डां.
1157.
--1) Thus corr. by A3 from A1 -- -- -- -- भूत्.
1168.
--1) Thus A; C महोद्धतैः.
[page 210]
ज्यैष्ठस्य शुक्लैकादश्यां प्रवृत्तेथ महारणे । करात_8_1169कख
काष्ठीले डामरा वह्निमेकस्मिन्प्रददुर्गृहे ॥ करात_8_1169गघ
सोग्निर्वा मारुतोद्भूतः प्रसरन्वैद्युतोथ वा । करात_8_1170कख
जज्वालैकपदे कृत्स्नं नगरं निरवग्रहः ॥ करात_8_1170गघ
दृष्टस्तदानीमेतावद्गजव्यूह इवापतन्1 । करात_8_1171कख
माक्षिकस्वामिनो धूमो बृहत्सेतौ यदुत्थितः ॥ करात_8_1171गघ
अथेन्द्रदेवीभवनविहारं सहसागमत् । करात_8_1172कख
ततो नगरमुज्ज्वालं क्षणात्सर्वमदृश्यत ॥ करात_8_1172गघ
न भूमिर्न दिशो न द्यौर्धूमध्वान्ते व्यभाव्यत । करात_8_1173कख
हुडुक्कामुखचर्माभो दृश्यादृश्ययोभवद्रविः ॥ करात_8_1173गघ
धूमान्धकारसंच्छन्नास्ततः प्रज्वलताग्निना । करात_8_1174कख
अपुनर्दर्शनायेव मुहुराविष्कृता गृहाः ॥ करात_8_1174गघ
वितस्तादृश्यतोज्ज्वालवेश्माश्लिष्टतटद्वया । करात_8_1175कख
रक्ताक्तोभयधारेव कृतान्तस्यासिवल्लरी ॥ करात_8_1175गघ
ब्रह्माण्डोर्ध्वकवाटान्तसंस्पर्शात्पतितोन्नतैः । करात_8_1176कख
ज्वालाकलापैः संवृद्धैर्हेमच्छत्त्रवनायितम् ॥ करात_8_1176गघ
उच्चावचैर्युतो ज्वालाशृङ्गैर्हेमाद्रिसंनिभः । करात_8_1177कख
वह्निर्धूमच्छलान्मूर्ध्नि बभाराम्बुधरावलिम् ॥ करात_8_1177गघ
आविर्भवन्तो1 ज्वालाभ्यो गृहाश्चक्रुर्मुहुर्मुहुः । करात_8_1178कख
अदग्धा एत1 इत्याशां विमुग्धगृहमेधिनाम् ॥ करात_8_1178गघ
ज्वलितैस्1तापितजला वितस्ता पतितैर्गृहैः । करात_8_1179कख
और्वोष्मवेदनाक्लेशं विवेद सरितां प्रभोः ॥ करात_8_1179गघ
दीप्तपक्षैः खगैः साकं ज्वलिता बालपल्लवाः । करात_8_1180कख
उद्यानद्रुमषण्डानां व्योमोड्डयनमादधुः ॥ करात_8_1180गघ
सुधासिताः सुरगृहा ज्वालासंवलिता व्यधुः । करात_8_1181कख
क्षयसंध्याम्बुदाश्लिष्टहिमाद्रिशिखरभ्रमम् ॥ करात_8_1181गघ
मज्जनावासनौसेतुकदम्बैः प्लोषशङ्कया । करात_8_1182कख
अपास्तैर्नगरस्यान्तर्ययुर्नद्योपि शून्यताम् ॥ करात_8_1182गघ
किमन्यन्मठदेवौकोगृहाट्टादिविवर्जितम् । करात_8_1183कख
नगरं क्षणमात्रेण दग्धारण्यमजायत ॥ करात_8_1183गघ
लोष्टावशेषे नगरे धूमश्यामो निरास्पदः । करात_8_1184कख
उच्चैरेको बृहद्बुद्धो दृष्टो दग्धद्रुमोपमः ॥ करात_8_1184गघ
सैन्येषु ज्वलितावासत्राणाय चलितेष्वथ । करात_8_1185कख
शतमात्रेण योधानां युतो भूभृदजायत ॥ करात_8_1185गघ
पारं गन्तुं वितस्तायाश्छिन्नसेतुं तमक्षमम् । करात_8_1186कख
लब्धरन्ध्रा द्विषोनन्ता निहन्तुं पर्यवारयत ॥ करात_8_1186गघ
पुरं दग्धं स्वमुत्सन्नं1 प्रजा नष्टाश्च चिन्तयन् । करात_8_1187कख
आसन्नं मरणं राजा निर्विण्णो वह्वमन्यत ॥ करात_8_1187गघ
प्रस्थास्नुमथ तं प्रत्यङ्मुखमाशङ्क्य विद्रुतम् । करात_8_1188कख
संज्ञितोन्यैः कमलियः क्व देवेत्यब्रवीद्वचः ॥ करात_8_1188गघ
संरम्भस्मितविद्योति चन्दनोल्लेखमाननम् । करात_8_1189कख
परिवर्त्य निरुद्धाश्वो धीरः स तमभाषत ॥ करात_8_1189गघ
तदद्य करवै भूमेः कृते हम्मीरसंगरे । करात_8_1190कख
चकार राजा भिज्जो यत्सोभिमानी पितामहः ॥ करात_8_1190गघ
कुतस्त्यो1प्येष दायादो यद्भ्रातास्माकमस्मि वा । करात_8_1191कख
स हर्षदेवोपश्यन्नः कार्यशेषं पलायितः ॥ करात_8_1191गघ
को नाम मानिनां पङ्क्तौ प्रविष्टोन्ते निजां भुवम् । करात_8_1192कख
असिक्तां स्वाङ्गरक्ताक्तां1 व्याघ्रः कृत्तिमिवोज्झति ॥ करात_8_1192गघ
इत्युक्त्वोदञ्चयन्वल्गामुत्क्षिप्ताग्रमुखं हयम् । करात_8_1193कख
संस्प्र1ष्टुमिच्छुः पाणिभ्यां कृपाणमुदनामयत् ॥ करात_8_1193गघ
ततो निगृह्य1 वल्गायां वाजिनं लवराजजः । करात_8_1194कख
ऊचे भृत्येषु सत्स्वग्रे प्रवेशार्हा न भूभुजः ॥ करात_8_1194गघ
प्रहारविक्लवस्तिष्ठन्गृहादेकोभ्युपाययौ । करात_8_1195कख
संकटे तत्र भूभर्तुः पृथ्वीपालोन्तिकं परम् ॥ करात_8_1195गघ
कौलपुत्र्यं स्तुवंस्तस्य वात्सल्यादेष भूपतिः । करात_8_1196कख
स्वस्यात्तनिष्क्रयां1 मेने सेवाविष्कृत्युपक्रियाम् ॥ करात_8_1196गघ
1172.
--1) Thus corr. by A1 from ॰पतत्.
1178.
--1) Emended with C; A ॰भवन्त्यो.
--2) Emended; A यत.
1179.
--1) Emended with C; A ज्वल्वितै॰.
1187.
--1) Emended; A सम्प्रष्टुमिच्छुः; cf. viii. 1528.
1194.
--1) Emended with C; A निर्गृह्य.
1196.
--1) Emended with C; A स्वस्थात्तन्निष्क्रियां.
[page 211]
अथ स्थितास्त्रिभिर्व्यूहैरहितास्तेकिरञ्शरान् । करात_8_1197कख
हन्तुं वामेन ते योधाः सर्वे वाहनदुर्मदाः1 ॥ करात_8_1197गघ
स प्रेरयंश्च तुरगं दैवात्तस्य च तादृशः । करात_8_1198कख
सहस्राण्यपि भूरीणि व्यधीयन्त विरोधिनाम्1 ॥ करात_8_1198गघ
अल्पसैन्यो द्विषत्खड्गमण्डलप्रतिबिम्बितः । करात_8_1199कख
नृपः साहायकायातविश्वरूपं इवाबभौ ॥ करात_8_1199गघ
कलविङ्कानिव श्येनः कुरङ्गानिव केसरी । करात_8_1200कख
एको व्यद्रावयद्भूरीनरीन्सुस्सलभूपतिः ॥ करात_8_1200गघ
निपत्य पत्तीन्रुन्धानान्खुराग्राण्यपि वाजिनाम् । करात_8_1201कख
प्राहरंस्ते हयारोहा व्यूहव्याहतरंहसः ॥ करात_8_1201गघ
बिम्बितज्वलनज्वालाः सर्व एव महाभटाः । करात_8_1202कख
हन्तव्याश्च हताश्चासन्नस्रस्रोतोरुणा इव ॥ करात_8_1202गघ
स द्विषां कदनं कृत्वा दिनस्यान्ते न्यवर्तत । करात_8_1203कख
बाष्पायमाणोस्तकाशं1 हव्याशेनोज्झितं पुरम् ॥ करात_8_1203गघ
तादृशेप्यजिते तस्मिञ्जयाशागौरवं द्विषः । करात_8_1204कख
स चौज्झीद्रमणीयस्य विनाशाज्जीवितादरम् ॥ करात_8_1204गघ
जाग्रन्स्वपंश्चलंस्तिष्ठन्स्नन्नश्नन्नथ सोरिभिः । करात_8_1205कख
निर्गच्छन्नित्यमाहूतो न कैरुद्बाष्पमीक्षतः ॥ करात_8_1205गघ
वह्निर्दगग्धसर्वान्नसंभारे मण्डलेखिले । करात_8_1206कख
दुःसहः सहसैवाथ घोरो दुर्भिक्ष आययौ ॥ करात_8_1206गघ
दीर्घविप्लवसंक्षीणसंचया डामरैर्बहिः । करात_8_1207कख
उत्तब्धोत्पत्तयो रुद्धसंचारा दग्धमन्दिराः ॥ करात_8_1207गघ
अनाप्नुवन्तो विधुरो राज्ञि राजकुलाद्धनम् । करात_8_1208कख
दुर्भिक्षे तत्र सामन्ता अपि क्षिप्रं वि1पेदिरे ॥ करात_8_1208गघ
वह्निनिष्ठ्यूतशेषाणि वेश्मान्यन्नाभिलाषिभिः । करात_8_1209कख
बुभुक्षार्तैर्जनैर्दत्तो ददाहाग्निर्दिने दिने ॥ करात_8_1209गघ
सरिताम् सेतवो वारिसंसेकोच्छूनविग्रहैः । करात_8_1210कख
दुर्गन्धाः कुणपै रुद्धघ्राणैस्तीर्णास्तदा जनैः ॥ करात_8_1210गघ
निर्मासनरकङ्कालकपालशकलाकुला1 । करात_8_1211कख
उवाह सर्वतः श्वेता क्षितिः कापालिकव्रतम् ॥ करात_8_1211गघ
कृच्छ्रसंचारिणोर्कांशुश्यामक्षामोच्चविग्रहाः । करात_8_1212कख
व्यभाव्यन्त बुभुक्षार्ता दग्धस्थाणुनिभा जनाः ॥ करात_8_1212गघ
अथ प्रबन्धयुद्धेन दिनैह् क्वापीषुणा क्षतः । करात_8_1213कख
पृथ्वीहरो मृत इति श्रुतिर्मिथ्यैव पप्रथे ॥ करात_8_1213गघ
गाढप्रहारविवशे तस्मिन्प्रच्छादिते जनैः । करात_8_1214कख
तां वार्तां श्रुतवान्राजा ननन्दायुद्ध चोद्धतम् ॥ करात_8_1214गघ
धीरेव पुंश्चली व्याजौत्सुक्यसंदर्शनेन तम् । करात_8_1215कख
जयश्रीर्लोभयन्त्यासीन्न तु भेजे समुत्सुकम् ॥ करात_8_1215गघ
एकान्तवामहृदयो विधिरानुकूल्यं मिथ्या प्रदर्श्य विशिनष्ट्यनुबन्धि दुःखम् । करात_8_1216कख
अन्धीकरोति भृशमभ्रमगं ज्वलन्तं भास्वन्महौषधिभिदे प्रकटय्य वज्रम् ॥ करात_8_1216गघ
दीर्घदुःखानुभूत्यन्ते यदीयागमनोत्सवम् । करात_8_1217कख
तपःफलमिव क्ष्माभृत्काङ्क्षन्नासीन्मनोरथैः ॥ करात_8_1217गघ
वात्सल्येनान्वितं प्रेम गौरवेण प्रियं वचः । करात_8_1218कख
औचित्येन च दाक्षिण्यं सापत्यमिव या दधे ॥ करात_8_1218गघ
तस्योपकरणीभूतविभूतिर्गृहिणी प्रिया । करात_8_1219कख
तस्मिन्काले महादेवी विपेदे मेघमञ्जरी ॥ तिलकम्1॥ करात_8_1219गघ
विनोदशून्यनिर्विण्णलोकयात्रं जगद्विदन् । करात_8_1220कख
प्राणै राज्येन वा कृत्यं न स किंचिन्निरैक्षत ॥ करात_8_1220गघ
सा भर्तुर्व्यसनोदन्तैः कृशा काश्मीरसंमुखी । करात_8_1221कख
औत्सुक्याद्दत्तयात्रासीच्छ्रान्ता फुल्लपुरान्तिके ॥ करात_8_1221गघ
पूर्वं तद्दर्शनाशाया दुर्वार्तायास्ततोतिथिः । करात_8_1222कख
भवन्नतोधिकं राजा दुःखावेगेन पस्पृशे ॥ करात_8_1222गघ
राज्ञीमज्ञातपारुष्यतयादूषितभक्तयः । करात_8_1223कख
अनुसस्रुश्चतस्रस्ताः परिवारवरस्त्रियः ॥ करात_8_1223गघ
अप्रत्यक्षे क्षयेप्यस्या भक्त्युद्रिक्तत्वमत्यजन् । करात_8_1224कख
तेजो नामाभवत्सूदो वन्द्यो भृत्यान्तरेधिकम् ॥ करात_8_1224गघ
स ह्यसंनिहितोन्यस्मिन्नह्न्यायातो निजं शिरः । करात_8_1225कख
तच्चिंतोपान्तरूढेन भङ्क्त्वा ग्राव्णाविशन्नदीम् ॥ करात_8_1225गघ
1197 -- 1198.
--1) The text in these two verses appears to be corrupt or incomplete.
1203.
--1) Thus A.
1208.
--1) Emended; A प्रपे॰.
1211.
--1) Emended with C; A ॰कुलाः.
1219.
--1) A1 writes here 3 insetead of तिलकम्.
1220.
--1) ण्ण supplied by A3 in space left by A1.
[page 212]
आहवाह्वानसंरम्भैः शोकविस्मृतिकारिणः । करात_8_1226कख
राञ्जो द्विषः कार्यवशादुपकारित्वमाययुः ॥ करात_8_1226गघ
स राज्यमथ निक्षेप्तुकामो निर्विण्णमानसः । करात_8_1227कख
व्युत्क्रान्तशैशवं पुत्रमानिन्ये लोहराचलात् ॥ करात_8_1227गघ
मण्डलेश्वरतां प्रज्जेर्भ्रातृव्यं भागिकाभिधम् । करात_8_1228कख
नीत्वा च गुप्तिमकरोल्लेहरे कोशदेशयोः ॥ करात_8_1228गघ
वराहमूलं संप्राप्तमग्रायातः प्रियं सुतम् । करात_8_1229कख
आश्लिष्य विषयो राजा बभूवानन्दशोकयोः ॥ करात_8_1229गघ
राजसूनुस्त्रिभिर्वर्षैः पत्यायातः स्वमण्डलम् । करात_8_1230कख
स पश्यन्पितरं चान्तरसुस्थितमतप्यत ॥ करात_8_1230गघ
खेदनम्राननो लोष्टावशेषं सोविशत्पुरम् । करात_8_1231कख
अम्बुलम्बोम्बुदो दावनिर्दग्धमिव काननम् ॥ करात_8_1231गघ
राज्येभ्यषिञ्चदाषाढस्याद्येह्नि जनकोथ तम् । करात_8_1232कख
अवादीद्राज्यतन्त्रं च कृत्स्नमुक्त्वास्रुगद्गदः ॥ करात_8_1232गघ
भ्रान्ताः पितृपितृव्यास्ते न यां बोढुमशक्नुवन् । करात_8_1233कख
धुरमुद्वह तां वीर त्वयि भारोयमर्पितः ॥ करात_8_1233गघ
साम्राज्यप्रक्रियामात्रपात्रं पुत्रं नृपो व्यधात् । करात_8_1234कख
न त्वार्पिपदधीकारं तस्मिन्दैवविमोहितः ॥ करात_8_1234गघ
अभिषेकविश्रावेव राजसूनोः शमं ययुः । करात_8_1235कख
पुरोपरोधावग्राहव्याधिचौराद्युपद्रवाः ॥ करात_8_1235गघ
संपन्नसस्या च तथा देवी संववृते मही । करात_8_1236कख
दुर्भिक्षं श्रावणे मासि यथावत्प्रशमं ययौ ॥ करात_8_1236गघ
अत्रान्तरे सिंहदेवो रणे कुर्वन्नरिक्षयम् । करात_8_1237कख
कर्णेजपैर्जनयितुर्द्रोग्धायमिति सूचितः ॥ करात_8_1237गघ
कोपादविमृशं1स्तत्त्वं स बन्2द्धुं तं व्यसर्जयत् । करात_8_1238कख
कय्यात्मजं राजसूनुस्तत्तु प्रागेव बुद्धवान् ॥ करात_8_1238गघ
कोपस्मितोत्कटस्याग्रे स तस्याप्रतिभोभवत् । करात_8_1239कख
निनाय रक्षामात्रेण पार्थिवाज्ञाममोघताम् ॥ करात_8_1239गघ
अभुक्तवान्मनस्तापात्प्रत्ययोत्पत्तये पितुः । करात_8_1240कख
साकं तेन सुतोन्येद्युर्गन्तुं प्रावर्ततान्तिकम् ॥ करात_8_1240गघ
आक्षेप्तुं शङ्कितोशक्य इति मत्वा स मन्त्रिभिः । करात_8_1241कख
मार्गान्न्यवर्तयत तं पिता मिथ्या प्रसादयन् ॥ करात_8_1241गघ
अन्तस्तु निश्चिकायेति प्रविश्यातर्कितागमः । करात_8_1242कख
बद्ध्वैनं स्थापयिष्यामि कारायामिति सोनिशम् ॥ करात_8_1242गघ
धिग्राज्यं यत्कृते पुत्राः पितरश्चेतरेतरम् । करात_8_1243कख
शङ्कमाना न कुत्रापि सुखं रात्रिषु शेरते ॥ करात_8_1243गघ
पुत्रपुत्रीसुहृद्भृत्या येषां शङ्कनिकेतनम् । करात_8_1244कख
विस्रम्भ1भूर्भूपतीनां कस्तेषामिति वेत्ति कः ॥ करात_8_1244गघ
साह्याभिधानप्रख्यातकुग्रामोपान्तवासिनः । करात_8_1245कख
खलपालस्य तनयः स्थानकाख्यस्य कस्यचित् ॥ करात_8_1245गघ
शैशवे पाशुपाल्येन वर्धितो डामरोद्भवैः । करात_8_1246कख
गृहीतशस्त्रस्तन्नित्यं क्रमाट्टिक्कस्य लब्धवान् ॥ करात_8_1246गघ
प्रथमाब्दात्प्रभृत्यात्तदूत्यो भूर्भर्तुराप्तताम् । करात_8_1247कख
प्रययावुत्पलो नाम वैरिविच्छेदमिच्छतः ॥ करात_8_1247गघ
स हि भिक्षाचरं टिक्कमथ व्यापादयेत्यमुम् । करात_8_1248कख
जगादङ्गीकृतैश्चर्यदानष्टिक्कोपवेशने ॥ करात_8_1248गघ
कृतप्रतिश्रवं तस्मिन्नर्थे तं च महर्द्धिभिः । करात_8_1249कख
दानैरुपाचरद्गञ्जपतिनाम्नाप्ययोजयत् ॥ करात_8_1249गघ
भोगलोभप्रभुद्रोहचिन्तादोलायमानधीः । करात_8_1250कख
स कार्यं परिहार्यं वा न कृत्यं निश्चिकाय तत् ॥ करात_8_1250गघ
प्रासोष्टापत्यमत्रान्तस्तद्वधूः कार्यतो नृपः । करात_8_1251कख
तत्तच्च प्रा1हिणोत्तस्यै पितेव प्रवोचितम् ॥ करात_8_1251गघ
सा तस्यात्युपचारस्य कारणं परिशङ्किता । करात_8_1252कख
पतिं पप्रच्छ निर्बन्धात्सोपि तस्यै व्यवर्णयत् ॥ करात_8_1252गघ
न कार्यः स्वामिनो द्रोहः कृते वास्मिन्स सुस्सलः । करात_8_1253कख
त्वामेव शनकैर्हन्याद्द्रोग्धायमिति चिन्तयन् ॥ करात_8_1253गघ
वरं स एव विश्वास्य व्यापाद्यस्तत्र चेद्वधः । करात_8_1254कख
भवेत्ते स्वामिपुत्रादिकुटुम्बं स्याद्विभूतिभाक् ॥ करात_8_1254गघ
1238.
--1) A ॰विमृषं॰.
--2) Emended; A बन्धुं.
1244.
--1) Thus A.
1261.
--1) Emended with C; A प्रहिणो॰.
[page 213]
भार्ययेति प्रेर्यमाणः स निश्चयविपर्यये । करात_8_1255कख
टिक्कं विदितवृत्तान्तं कृत्वा बद्धोद्मः कृतः ॥ करात_8_1255गघ
गतागतानि कुर्वाणे दुध्रुक्षावथ पार्थिवः । करात_8_1256कख
स पुत्र इव विश्वासं ययौ दैवविमोहितः ॥ करात_8_1256गघ
विपर्यस्ता मतिः पुत्रे विश्वासो वैरिसंश्रिते । करात_8_1257कख
जायते क्षीणभाग्यानां को नाम न विपर्ययः ॥ करात_8_1257गघ
वैधेयैः स्वार्थलोभान्धैर्यद्वानर्थसमागमः । करात_8_1258कख
सरघोप1द्रवः क्षौद्रलुब्धैरिव न चिन्त्यते ॥ करात_8_1258गघ
तं पीडितं प्रज्जिना च राज्ञा चावनतिं ततः । करात_8_1259कख
उत्पलोकारयट्टिक्कं नीविं चादापयत्सुतम् ॥ करात_8_1259गघ
राजाथ देवसरसं जितं संत्यज्य कारिके । करात_8_1260कख
वाष्ट्काख्यमगाद्ग्रामं खेरीविषयवर्तिनम् ॥ करात_8_1260गघ
स कल्याणपुराभ्यर्णे रणैस्तैस्तैर्विलक्षताम् । करात_8_1261कख
भिक्षुकोष्ठेश्वरमुखानपि निन्ये महाभटान् ॥ करात_8_1261गघ
मध्याद्भिक्षाचरादीनां सुज्जिः1 काककुलोद्भवम् । करात_8_1262कख
जीवग्राहं महावीरं युधि जग्राह शोभकम् ॥ करात_8_1262गघ
भवकीयस्य कृत्वादौ विजयस्य पराभवम् । करात_8_1263कख
भूभुजा तद्गृहा दग्धाः कल्याणपुरवर्तिनः ॥ करात_8_1263गघ
दग्धे वडोसके1 भिक्षाचरो नष्टाश्रयो व्यधात् । करात_8_1264कख
त्यक्त्वा तां क्ष्मां शमालायां ग्रामे काकरुहे स्थितिम्2 ॥ करात_8_1264गघ
अनुजो भवकीयस्य विजयस्य भयान्नृपम् । करात_8_1265कख
संश्रितस्तेन तूग्रेण बद्ध्वा कारागृहेर्पितः ॥ करात_8_1265गघ
भूरिसैन्यानुगं शूरपुरे विन्यस्य रिल्हणम् । करात_8_1266कख
आस्कन्दाशङ्किनीं राजा चक्रे राजपुरीमपि ॥ करात_8_1266गघ
इत्थमुद्दण्डया वृत्त्या खण्डितोच्चण्डडामरः । करात_8_1267कख
स्तोकावशेषं सोपश्यत्कर्तव्यमरिनिर्जयम् ॥ करात_8_1267गघ
भिक्षाचरो लवन्याश्च शक्तिक्षयमुपागताः । करात_8_1268कख
विदेशगमनं भीता रिपौ बलिनि मेनिरे ॥ करात_8_1268गघ
किमप्यभाग्यावतारैर्भिक्षुपक्षजुषां यतः । करात_8_1269कख
जीवतामप्यनुल्लासान्निर्जीवत्वमिवाययौ ॥ करात_8_1269गघ
स सोमपालकौटिल्यं स्मरन्कुर्यां हिमात्यये । करात_8_1270कख
श्मशानोर्वीं राजपुरीमिति ध्यायन्न्यवर्तत ॥ करात_8_1270गघ
शान्तप्रायस्वदेशोर्वीविप्लवस्य महीपतेः । करात_8_1271कख
तस्यार्णवान्तक्रमणप्रतीतिः समभाव्यत1 ॥ करात_8_1271गघ
शतैकीयो योवशिष्टो विप्लवक्षपिते जने । करात_8_1272कख
वर्षं वर्षं स तद्राज्ये युगदीर्घं त्वमन्यत ॥ करात_8_1272गघ
असुखत्रासदारिद्रप्रियनाशादिवैशसैः । करात_8_1273कख
स राज्यकालः सर्वस्य परितापावहो ह्यभूत् ॥ करात_8_1273गघ
नरः पौरुषनैष्ठुर्यशठत्वेन करोति किम् । करात_8_1274कख
विधातृवृत्तिवैचित्र्य1पराधीनासु सिद्धिषु ॥ करात_8_1274गघ
पुरोभूतं कंचित्परिहरति राशिं तम इव व्यतीते कस्मिंश्चिद्धरिरिव विवृत्यास्यति दृशम् । करात_8_1275कख
स्वमुल्लङ्घ्यासन्नं क्वचन नृपतिं दर्दुर इव क्रमेत्स्रष्टुर्दृष्टः स्फुटमिति गतीनामनियमः ॥ करात_8_1275गघ
विश्वासनिहतान्निन्दन्नुच्चलादीन्पुरावसत् । करात_8_1276कख
नित्यं विकोशशस्त्रो यः पुराविद्भ्यो निशम्य च ॥ करात_8_1276गघ
विदूर1थादिवृत्तान्तं नादात्केलिक्षणे ब्रुवन् । करात_8_1277कख
स्त्रीषु संभुज्यमानासु2 विश्वासविशदां दृशम् ॥ करात_8_1277गघ
स बन्धाविव निर्बन्धाद्विशश्वास यदुत्पले । करात_8_1278कख
तत्र संभाव्यते केन दैवादन्यो विमोहकृत् ॥ करात_8_1278गघ
टिक्कादयो भूमिपतेः सुज्जेर्वान्यतरे1 हते । करात_8_1279कख
त्वां तुल्यकार्यकर्तारं विद्म इत्यूचुरुत्पलम् ॥ करात_8_1279गघ
सुज्जिर्न व्यश्वसीत्तस्मिन्स जिघांसुस्तु भूभुजम् । करात_8_1280कख
तत्र तत्राभवत्सज्जः प्रसङ्गं नासदत्पुनः ॥ करात_8_1280गघ
प्रतिश्रुतविलम्बेन समन्योरथ भूपतेः । करात_8_1281कख
प्रत्ययोत्पत्तये देवसरसान्नीविमात्मजम् ॥ करात_8_1281गघ
1258.
--1) A2 gloss सरघा मधुमक्षिका( Amara. ii. 5. 26).
1262.
--1) Emended; A सुज्जिं.
1264.
--1) वळोसके; perhaps read बडोत्सके. Cf. वाडौत्सः viii. 1306.
--2) Emended with C; A स्थितं.
1271.
--1) The last two have become in A partly illegible by an ink blot and have been repeated in the margin by the same hand which supplemented the gloss to i. 110.
1274.
--1) Emended with C; A ॰वैचित्य॰.
1277.
--1) Emended with C; A विडूरया॰.
--2) Emended; A ॰मानास्वविश्वास॰.
1272.
--1) Emended; A ॰न्यतमे.
[page 214]
व्याघ्रप्रशस्तराजादींस्तीक्ष्णांश्चात्मसमा1न्परम् । करात_8_1282कख
आदाय कार्यमेतैर्मे सिध्येदित्युक्तवान्नृपम् ॥ करात_8_1282गघ
उच्चित्योच्चित्य सेनाभ्यो गृहीतैः सहासक्षमैः । करात_8_1283कख
शतैः समं त्रिचतुरैः पत्तीनामेकदा ययौ ॥ तिलकम्1॥ करात_8_1283गघ
समयान्वेषिणो हन्तुस्तस्यासन्नस्य सर्वदा । करात_8_1284कख
प्रियाहारादिदानेन हन्तान्तःप्रीतिकार्यभूत् ॥ करात_8_1284गघ
तुरंगं मन्दुराचक्रवर्त्याख्यं नगरस्थितम् । करात_8_1285कख
अस्वस्थमुल्लाघयितुं तुरगव्यसनी नृपः ॥ करात_8_1285गघ
स लक्ष्मक1प्रतीहारकय्यात्मजमुखान्निजान् । करात_8_1286कख
पार्श्वाद्विसृष्टवा2नासीत्क्षणे तस्मिन्मितानुगः ॥ करात_8_1286गघ
शृङ्गारो लक्ष्मकापत्यं निशम्याप्तैर्निवेदितम् । करात_8_1287कख
व्यधाच्छ्रुतिपथे राज्ञस्तदुत्पलचिकीर्षितम् ॥ करात_8_1287गघ
विरुद्धे बन्धुधीर्दृष्टहिंसारम्भेपि संभवेत् । करात_8_1288कख
आसन्नजीवितान्तस्य जन्तोः सूनापशोरिव ॥ करात_8_1288गघ
स शापो गान्धर्यास्तदपि सरुषो भाषितमृषेस्त उत्पाताश्चक्षुः स्वमपि तदभौमं प्रकटयत्1 । करात_8_1289कख
कुलान्तं तत्त्राणाक्षमकृत वैकुण्ठमपि तद्विदन्नप्यन्यत्वं क इव भवितव्यस्य कुरुताम् ॥ करात_8_1289गघ
मिथ्यैतदित्यधिक्षिप्य क्षितिपालः प्रदर्शयन् । करात_8_1290कख
तमङ्गुल्योत्पलादींस्तानग्रस्थानेवमब्रवीत् ॥ करात_8_1290गघ
द्रोग्धुः सुतोभवद्योगादनिच्छन्स्वास्थ्यमेष मे । करात_8_1291कख
त्वां दुष्टमुत्पलाचष्टे स्वेनान्यैर्वाथ चोदितः ॥ करात_8_1291गघ
ते छादयन्तः स्मेरास्या धार्ष्ठेन भयवैकृतम् । करात_8_1292कख
वक्ति देवो यदस्माभिर्वाच्यमित्येवमूचिरे ॥ करात_8_1292गघ
निर्यातेष्वथ तेष्वीषत्साशङ्क इव निश्चलान् । करात_8_1293कख
द्वाःस्थेनाकारयद्द्वित्रानन्तिके मुख्यशस्त्रिणः ॥ करात_8_1293गघ
उन्मनाश्च किमप्यासीद्विनिःश्वस्य स चिन्तयन् । करात_8_1294कख
सास्रुश्च न रतिं लेभे नृत्तगीतादिदर्शने ॥ करात_8_1294गघ
मेने वैदेशिकप्रायानाप्तानपि धृतभ्रमः । करात_8_1295कख
पुण्यक्षये पिपतिषुर्वैमानिक इवाम्बरात् ॥ करात_8_1295गघ
राजन्तरङ्गाः साशङ्काः प्रभौ शाठ्येन मोहिते । करात_8_1296कख
पूत्कारमैच्छन्दातारमन्यं केचिदचेतनाः ॥ करात_8_1296गघ
अयमेव स कालस्य बलात्कवलनग्रहः । करात_8_1297कख
विदन्तोपि यदायान्ति जन्तवः कृत्यमूढताम् ॥ करात_8_1297गघ
सर्वान्तरक्षणेष्वस्तचक्षुषो दिवसद्वयम् । करात_8_1298कख
उत्पलाद्याश्च साशङ्काः कथमप्यावाहयन् ॥ करात_8_1298गघ
रहः क्षणपार्थिनस्तांस्तृतीयेह्न्यब्रवीन्नृपः । करात_8_1299कख
स्नात्वा प्रत्यूषे तद्यूयं भोक्तुं यात मुहुर्गृहम् ॥ करात_8_1299गघ
देवतार्चनपर्यन्तमवसायाह्निकं विधिम् । करात_8_1300कख
आजुहावोत्पलं दूतैर्मध्याह्नेथ रहःस्थितः ॥ करात_8_1300गघ
कार्यसिद्धिं श्रद्दधानो वैजन्याद्राजसद्मनः । करात_8_1301कख
राज्ञोभ्यर्णम् स साशङ्कं द्वाःस्थ1रुद्धानुगोविशत् ॥ करात_8_1301गघ
प्रावेशयद्द्वारि रुद्धं व्याघ्रं तदनुजं1 नृपः । करात_8_1302कख
शेषाणामपि भृत्यानामादिदेश बहिःस्थितिम् ॥ करात_8_1302गघ
बिलम्बमानेष्वाप्तेषु केषुचित्सरुषो वचः । करात_8_1303कख
सत्यं तस्योद्ययावास्तां सोत्र द्रोग्धा य इत्यपि ॥ करात_8_1303गघ
ताम्बूलदायकः प्रौढवयास्तेनावशेषितः । करात_8_1304कख
सांधिविग्रहिको विद्वान्राहिलश्चान्तिके परम् ॥ करात_8_1304गघ
दूतौ टिक्कस्यार्घदेवतिष्य1वैश्याभिधावुभौ । करात_8_1305कख
तत्र प्रसङ्गादासातामज्ञातोत्पलसंविदौ ॥ करात_8_1305गघ
वाडौत्सः1 सुख2राजाख्यो डामरो भिक्षुसंमतः । करात_8_1306कख
प्रयास्यति प्रभोर्दृष्ट्वा पादौ तत्कार्यसिद्धये ॥ करात_8_1306गघ
इत्युक्तवांस्तेष्वहःसु तं नृपं नातिदूरगम् । करात_8_1307कख
ससैन्यं डामरं1 चक्रे स्वस्य त्राणार्थमुत्पलः ॥ करात_8_1307गघ
तथा चैनं तस्थिवांसं कृत्यमस्त्यमुनेति च । करात_8_1308कख
उक्त्वा प्रशस्तराजं तं पार्श्वं प्रावेशयद्द्रुतम् ॥ करात_8_1308गघ
प्रविष्टो निर्जनं बाह्यमाकलय्य स मण्डलम् । करात_8_1309कख
अलक्ष्यमाणव्यापारो द्वारमर्गलितं व्यधात् ॥ करात_8_1309गघ
1282.
--1) Emended; A ॰त्मसरान्परान्.
1283.
--1) A1 writes here 3 instead of तिलकम्.
1286.
--1) Thus A1; A3 पक्ष्मक॰.
--2) वा supplied by A3 in space left by A1.
1289.
--1) Emended; A प्रकटयन्.
1309.
--1) Emended; A द्वास्थ.
1305.
--1) Emended; A ॰स्याघदेवतिष्ठवैश्य॰; Cf. viii. 1543.
1306.
--1) A वाळौत्सः perhaps read वाडोत्सः. Cf. वडोसके viii. 1264.
--2) A सु X ख॰.
1307.
--1) A डमरं.
[page 215]
स्नानार्द्रकेशं शीतालुतया प्रावारवेष्टितम् । करात_8_1310कख
कृत्वा कृत्स्नं वपुः कृष्टशस्त्रीकं विष्टरोपरि ॥ करात_8_1310गघ
आसीनं वीक्ष्य नृपतिं प्रसङ्गो नेदृशो भवेत् । करात_8_1311कख
विज्ञप्तिं कुरु भूर्भर्तुरित्यूचे व्याघ्र उत्पलम् ॥ करात_8_1311गघ
स तया संज्ञया व्यग्रः पादप्रणतिकैतवात् । करात_8_1312कख
राज्ञोग्रमेत्य तच्छस्त्रीं विष्टरस्थामपाहरत् ॥ करात_8_1312गघ
विकोशां1 चाकरोत्पश्यंस्तां तथोद्भ्रान्तलोचनः । करात_8_1313कख
प्राह स्म हा धिक्किं द्रोह इति यावद्वचो नृपः ॥ करात_8_1313गघ
प्राहरत्प्रथमं तावत्सव्ये पार्श्वे तथैव सः । करात_8_1314कख
तस्य प्रशस्तराजेन मूर्धनि प्रहृतं ततः ॥ युग्मम्1॥ करात_8_1314गघ
व्याघ्रेणाथ क्षतं वक्षस्ताभ्यामेवासकृत्तदा । करात_8_1315कख
प्रहृतं तत्र स पुनः प्राहरन्न द्विरुत्पलः ॥ करात_8_1315गघ
पूर्वयैव प्रहृत्या हि छिन्नपार्श्वास्थिमालया । करात_8_1316कख
मेने कृष्टान्त्रतन्त्रीकं स तं प्रोषितजीवितम् ॥ करात_8_1316गघ
गत्वा तमोरिं पूत्कर्तुमिच्छन्व्याघ्रेण राहिलः । करात_8_1317कख
पृष्ठे कृताहतिर्द्वित्रा नालिका नोज्झितोसुभिः ॥ करात_8_1317गघ
ताम्बूलदायकस्त्यक्त्वा कङ्को1लाद्यज्जको व्रजन् । करात_8_1318कख
दीनो निजेभ्यः कारुण्यादुत्पलेनैव रक्षितः ॥ करात_8_1318गघ
अन्तः समुत्थिते क्षोभे वाह्यमण्डपवर्तिभिः । करात_8_1319कख
टिक्ककाद्यैः कृता लुण्ठिर्द्रोहगृह्यैरुदायुधैः ॥ करात_8_1319गघ
उत्पलो निहतो राञ्जेत्यवेत्य कटकस्थितैः । करात_8_1320कख
बहिःस्थान्हन्यमानान्स्वान्समाश्वासयितुं ततः ॥ करात_8_1320गघ
रक्तार्द्रशस्त्रं संदर्श्य तमोरेर्वपुरुत्पलः । करात_8_1321कख
ऊचे मया हतो राजा न त्याज्या तच्चमूरिति ॥ करात_8_1321गघ
तच्छ्रुत्वा दुःश्रवं राजभृत्याः क्वापि भयाद्ययुः । करात_8_1322कख
द्रोहानुगास्त्वङ्गनान्तर्लब्धोल्लासा व्यधुः स्थितिम् ॥ करात_8_1322गघ
निर्यान्तो मण्डपत्तीक्ष्णा निजघ्नुर्नागकाभिधम् । करात_8_1323कख
द्वारात्प्रविष्टं निष्कृष्टकृपाणीकं नृपानुगम् ॥ करात_8_1323गघ
भूपालशय्यापा1लस्य त्रैलोक्याख्यस्य सेवकः । करात_8_1324कख
निन्दन्द्रोहं टिक्ककाद्यैर्द्वाःस्थश्चैको विपा2दितः ॥ करात_8_1324गघ
उत्कृष्टं नष्टसत्त्वानां मध्ये राजानुजीविनाम् । करात_8_1325कख
सखेटकांसि धावन्तं भावुकान्वयभूषणम् ॥ करात_8_1325गघ
दृष्ट्वा सहजपालाख्यं पार्श्वद्वारेण निर्ययुः । करात_8_1326कख
तीक्ष्णः स त्वपतद्भूमौ तद्भृत्यप्रहृतिक्षतः ॥ करात_8_1326गघ
जाते कुकीर्तिकालुष्यपात्रे राजात्मजव्रजे । करात_8_1327कख
वैलक्ष्यक्षालनं सिद्धं तस्य स्वक्षतजैः परम् ॥ करात_8_1327गघ
हतो1 दौशिकसंवादिदेहो राजात्मभ्रजमात् । करात_8_1328कख
विद्वान्द्विजन्मा नोनाख्यस्तीक्ष्णपक्षैः पुरो गतः ॥ करात_8_1328गघ
अक्षतान्व्रजतो वीक्ष्य तीक्ष्णान्ग्रामान्तरोन्मुखान् । करात_8_1329कख
चित्रार्पिता इवव् क्रोधान्नाधावन्केपि शस्त्रिणः ॥ करात_8_1329गघ
राजवंश्या महीपालप्रीतिपात्रमथोययुः । करात_8_1330कख
स्थागयन्तोङ्गनं स्थूलकाया जनविवर्जितम् ॥ करात_8_1330गघ
तांस्तान्कापुरुषान्हर्षदेवोदन्तात्प्रभृत्यलम् । करात_8_1331कख
स्मृत्वा च कीर्तयित्वा च कृतभारग्रहा इव ॥ करात_8_1331गघ
जाता दुष्कृतसंस्पर्शात्खेदात्कर्तुं न शक्नुमः । करात_8_1332कख
पापात्पापीयसां येषां नामग्रहणसाहसम् ॥ करात_8_1332गघ
अङ्गनान्मण्डपारूढिं मन्वानाः पौरुषं महत् । करात_8_1333कख
पापिनः केपि तन्मुख्या ददृशुः स्वामिनं हतम् ॥ करात_8_1333गघ
अदरेणास्रसंस्कारलेशावेशप्रकम्पिना । करात_8_1334कख
वदन्तं दन्तदष्टेन स्वान्तस्थान्तेनुतप्तताम् ॥ करात_8_1334गघ
वञ्चितः कथमेषोहमिति नामेति चिन्तया । करात_8_1335कख
निस्पन्दे जीवितान्तेपि तथैव दधतं दृशौ ॥ करात_8_1335गघ
श्यामायमानं वाष्पेण1 व्रणवक्त्रैरुदञ्चता । करात_8_1336कख
अन्तःप्रशान्तामर्षाग्निशेषधूमलतात्विषा ॥ करात_8_1336गघ
आननस्यास्फुटीभूतचन्दनोल्लेखकुङ्कुमम् । करात_8_1337कख
सक्तया लिखितस्येव घनक्षतजलाक्षया ॥ करात_8_1337गघ
श्राश्यानास्रजटीभूतकेशं नग्नं भुवि च्युतम् । करात_8_1338कख
पर्यस्ततपाणिचरणं स्कन्धाग्रालम्बिकन्धरम्1 ॥ करात_8_1338गघ
1313.
--1) Emended with C; A विकोशं.
1314.
--1) A1 writes here 2 instead of युग्मम्.
1318.
--1) Emended; A कङ्काला॰.
1324.
--1) Conjectural reading; A ॰शक्यापालस्य.
--2) Emended; A ॰र्द्वास्थश्चैको.
--3) Emended; A व्यपादितः.
1328.
--1) Emended; A हतदैशि॰.
1336.
--1) The first of this verse has been first omitted and subsequently supplied by A1 in margin.
1338.
--1) A कन्दरस्.
[page 216]
तं वीक्ष्य नोचितं किंचिदारेरुस्ते नराधमाः । करात_8_1339कख
वैजन्यस्य फलं भुङ्क्ष्वेत्यविगादधिचिक्षिपुः ॥ करात_8_1339गघ
बद्ध्वा तुरंगे युग्ये वा न तैर्नीतश्चिताग्निसात् । करात_8_1340कख
कर्तुं न वा पारितः स प्राणात्राणाय धावितैः ॥ करात_8_1340गघ
आस्तां विलम्बसाध्यं वा कर्मैतद्भ्राष्ट्रदारुसात् । करात_8_1341कख
सज्जापि चाग्निसाद्देहमपि कश्चिन्न नाकरोत् ॥ करात_8_1341गघ
राजवाजिनमेकैकं तेध्यारुह्य पलायिताः । करात_8_1342कख
निर्लुण्ठितस्तु कटको व्रजन्ग्रामेषु डामरैः ॥ करात_8_1342गघ
न पुत्रः पितरं पुत्रं पिता वा प्रत्यपालयत् । करात_8_1343कख
मृतं हतं लुण्ठितं वा प्रचलन्सहिमेध्वनि ॥ करात_8_1343गघ
न कोपि शस्त्रभृत्सोभूत्स्मृत्वा मानोन्नतिं पथि । करात_8_1344कख
परैराक्षिप्यमाणो यः शस्त्रं वस्त्रं च नात्यजत् ॥ करात_8_1344गघ
लवराजयशोराजद्विजौ व्यायामवेदिनौ । करात_8_1345कख
कान्दश्च राजा निहता वीरवृत्त्या त्रयः परम् ॥ करात_8_1345गघ
अदूरादुत्पलाद्यास्तु कटकं वीक्ष्य विद्रुतम् । करात_8_1346कख
प्रविष्टा वाष्टुवं1 छित्त्वा शिरो निन्युर्महीपतेः ॥ करात_8_1346गघ
गतेषु देवसरसं तेषु छिन्नशिरा नृपः । करात_8_1347कख
हतश्चौर इव प्राप ग्राम्याणां प्रेक्षणीयताम् ॥ करात_8_1347गघ
एवं द्रोहैस्तृतीयाब्दामावास्यायां स फाल्गुने । करात_8_1348कख
पञ्चपञ्चाशतं वर्षानायुषोतीतवान्हतः ॥ करात_8_1348गघ
विलासशयनस्थस्य सिंहदेवस्य सा श्रुतौ । करात_8_1349कख
प्रेमाख्येनैत्य दुर्वार्ता धात्रेनेण1 व्यधीयत ॥ करात_8_1349गघ
संभाव्यते योनुभावः1 सशस्त्रस्याप्रियश्रुतौ । करात_8_1350कख
हृतशस्त्रोपि तं प्राप स तदा पितृवत्सलः ॥ करात_8_1350गघ
मोहलुप्तस्मृतिः स्मृत्वा चिरादुद्गतचेतनः । करात_8_1351कख
तत्तद्दुःखाहतधृतिर्विललाप स्फुटास्फुटम् ॥ करात_8_1351गघ
मदर्थं कुर्वता राज्यं प्रयत्नादपकण्टकम् । करात_8_1352कख
अधमे किं महाराज त्वयात्मा परिभावितः ॥ करात_8_1352गघ
अहेतोः पश्यतः शत्रूनन्ते वैरविशुद्धये । करात_8_1353कख
अपि ते मानिनोगच्छंस्तात संभावनाभुवम् ॥ करात_8_1353गघ
त्वया निषेधिते वैरे पिता भ्राता च ते दिवि । करात_8_1354कख
निर्मन्युः संप्रति त्वं तु वर्तसे मन्युदुःस्थितः ॥ करात_8_1354गघ
अनरण्यकृपद्रोणजामद1ग्न्यादिषु स्पृहाम् । करात_8_1355कख
कुल्यक्षालितवैरेषु मा कार्षीः कांचन क्षणम् ॥ करात_8_1355गघ
शोच्यस्त्वदाश्रयो मन्युरहं शोधयिता नृप । करात_8_1356कख
दूये न तत्र यातं यत्त्रैलोक्यमभियोज्यताम् ॥ करात_8_1356गघ
वात्सल्योत्पुलकस्मेरं स्निग्धोक्तिमधुरं मुखम् । करात_8_1357कख
मद्दर्शने यदासीत्ते तन्मे पर इवाधुना ॥ करात_8_1357गघ
इति चान्यच्च विलपन्गाम्भीर्यालक्ष्यवैकृतः । करात_8_1358कख
ह्रीशोकभयमूकान्स ददर्शाप्तान्पितुः पुरः ॥ करात_8_1358गघ
अशिक्षयत यन्मन्युर्दाक्षिण्यं निरुरोध तत् । करात_8_1359कख
तथाप्येवं स तानूचे किंचिदाक्षेपकर्कशम् ॥ करात_8_1359गघ
कोशैः सद्वंशतां वीक्ष्य कुर्वतः1 सत्क्रियां गताः । करात_8_1360कख
धिग्भवन्तश्च शस्त्रं च तातस्यान्ते विपर्ययम् ॥ करात_8_1360गघ
यन्मत्पितृव्ये निहते1 कृतमुच्छिष्टजीविभिः । करात_8_1361कख
मान्यानां भवतां सिद्धिम् हा धिक्तदपि नाधुना ॥ करात_8_1361गघ
इत्युपालम्भमानस्तान्द्वित्रैरन्तिकमागतैः । करात_8_1362कख
द्वित्रैरमात्यैः कर्तव्यश्रुतयेवहितः कृतः ॥ करात_8_1362गघ
प्रस्थानं लोहरे केचिदूचुः संत्यज्य मण्डलम् । करात_8_1363कख
त्वरां च तत्र रात्र्यन्ते वदन्तो भैक्षवं भयम् ॥ करात_8_1363गघ
गर्गात्मजं पञ्चचन्द्रमालम्ब्य1 मन्त्रिणां नृपः । करात_8_1364कख
द्वैराज्याचरणायान्ये धीरप्राया बभाषिरे ॥ करात_8_1364गघ
न हि स्वगृहवद्भिक्षोर् विविक्षोर्नगरान्तरम् । करात_8_1365कख
अज्ञायि प्रत्यवस्थानं केनाप्यसति सुस्सले ॥ करात_8_1365गघ
आत्मन्यसंभावनया तादृशां1 मन्त्रिणां नृपः । करात_8_1366कख
सान्तःखेदं श्वो विधेयं द्रक्ष्यथेत्यब्रवीद्वचः ॥ करात_8_1366गघ
कालापेक्षापरिव्यक्तपितृव्यापत्तिदुःस्थितः । करात_8_1367कख
स कोशादिष्वथादिक्षद्रक्षिणस्त्राणदीक्षितम् ॥ करात_8_1367गघ
1346.
--1) Thus A; cf. बाष्टुकं viii. 1459.
1349.
--1) Emended; A धात्रीयेन.
1350.
--1) नुभाव supplied by A3 in space left by A1.
1355.
--1) Thus A.
1360.
--1) Emended; A कुरुतः.
1361.
--1) Emended with C; A न हते.
1364.
--1) Emended; A ॰लम्भ्य.
1366.
--1) तादृशां supplied by A3 in space left by A1.
[page 217]
इतश्चेतश्च बम्ब्व्ह्रम्यमाणैः प्रोद्यत्प्लुतस्वरम् । करात_8_1368कख
अन्योन्याख्यायिभिर्लोकैः पुरं मुखरतामगात् ॥ करात_8_1368गघ
मत्तवेतालमालेव कालरात्याकुलेव च । करात_8_1369कख
बभूव सा यामवती सर्वभूतभयावहा ॥ करात_8_1369गघ
दीपैर्निर्वातनिष्कम्पैश्चिन्तास्पन्दैश्च मन्त्रिभिः । करात_8_1370कख
तिष्ठन्परिवृतो राजा त्वन्तरेवमचिन्तयत् ॥ करात_8_1370गघ
निर्द्वारे सतमस्युग्रमारुते शून्यवेश्मनि । करात_8_1371कख
तातोपि निहतः शून्ये मयि जीवत्यनाथवत् ॥ करात_8_1371गघ
कष्टमेतादृशासह्यवैशसक्षालनावधि । करात_8_1372कख
कथं गोष्ठीषु शक्ष्यामि द्रष्टुं मानवतां मुखम् ॥ करात_8_1372गघ
विरोधिवशवर्तिभ्यो देशेभ्यः सैन्यनायकाः1 । करात_8_1373कख
सहिमैरेव दुर्लङ्घ्यैः कथमेष्यन्ति वर्त्मभिः ॥ करात_8_1373गघ
इत्थं विमृशत1स्तस्य सत्तत्तीव्राभिषङ्गिनः । करात_8_1374कख
ययौ भीतिमतो भीमा कथंचित्सा निशीथिनी2 ॥ करात_8_1374गघ
प्रातश्चतुष्किकां पौरसमाश्वासाय निर्गतः । करात_8_1375कख
नष्टं कटकमन्वेष्टुं सोश्वासरूढान्व्यसर्जयत् ॥ करात_8_1375गघ
मार्गानसूचीसंचारैर्विवरोज्झितान् । करात_8_1376कख
आश्लिष्टवसुधा मेघाः कर्तुं प्रारेभिरे ततः ॥ करात_8_1376गघ
नामाप्यलब्ध्वा सैन्यस्य मोघसैन्येषु1 दूरतः । करात_8_1377कख
निवृत्तेषु नियुक्तेषु विमृश्य2 नृपतिः क्षणम् ॥ करात_8_1377गघ
यद्यद्येनाहृतं तत्तत्परित्यक्तं मयाधुना । करात_8_1378कख
दत्तं चारीञ्श्रितवतामभयं सागसामपि ॥ करात_8_1378गघ
इत्याज्ञां भ्रमयामास पटहोद्घोषणैः पुरे । करात_8_1379कख
साशीर्घोषास्ततः पौरास्तत्रारज्यन्त सर्वतः ॥ तिलकम्1॥ करात_8_1379गघ
अनन्तरनृपाचारवैधर्म्योकारकल्पया । करात_8_1380कख
तया सोनघया वृत्त्या फलं सद्योनुभावितः ॥ करात_8_1380गघ
शतादप्यूनसंख्यैर्यः स्थितवाननुगैः समम् । करात_8_1381कख
अनुरागहृतैर्लोकैस्तत्कालं पर्यवार्यत ॥ करात_8_1381गघ
प्रियोक्त्यावेदनं प्रीतिदायोपायः प्रभोः पुरः । करात_8_1382कख
भजंल्लोकस्याग्र्यमन्त्रिपदवीं लक्ष्मकोग्रहीत् ॥ करात_8_1382गघ
राज्यं शय्यां नयत्येवं प्राज्ञे राज्ञि नयक्रमैः । करात_8_1383कख
याति मध्यं दिने भिक्षुर्विविक्षुः पुरमाययौ ॥ करात_8_1383गघ
तस्य डामरपौराश्ववारलुण्ठाकसंकुलः । करात_8_1384कख
अदृष्टपूर्वो ददृशे सैन्यव्यतिकरस्तदा ॥ करात_8_1384गघ
हतं श्रुत्वा रिपुं राज्योत्सुकः स नगरं व्रजन् । करात_8_1385कख
राजा काकात्मजेनेति तिलकेनाभ्यधीयत ॥ करात_8_1385गघ
हतः समस्तविद्वेष्यः स दैवाद्यदि सुस्सलः । करात_8_1386कख
कथं प्रकृतयो जह्युर्गुणवन्तं तदात्मजम् ॥ करात_8_1386गघ
पुरप्रवेशे का राजंस्तस्मादेकमहस्त्वरा । करात_8_1387कख
एहि पद्मपुरं यामो मार्गं रोद्धुं विरोधिनाम् ॥ करात_8_1387गघ
आगच्छन्तो नष्टसैन्याः सुज्जिमुख्या महाभटाः । करात_8_1388कख
निहता यदि वा रुद्धास्तत्र सायुधवाहनाः ॥ करात_8_1388गघ
प्रविष्टोसि ततो न्यस्तशस्त्रो द्वित्रैर्दिनैर्ध्रुवम् । करात_8_1389कख
नगरं नगरौकोभिः स्वयमभ्यर्थितागमः ॥ करात_8_1389गघ
अलमेतैर्जरन्मन्त्रैर्वदन्त इति चक्रिरे । करात_8_1390कख
स च कोष्ठेश्वराद्याश्च विलम्बं कारितो निजैः ॥ करात_8_1390गघ
राज्यं विदद्भिः संप्राप्तं1 तांस्ताञ्शासनपट्टकान् । करात_8_1391कख
द्रुतमर्थयमानैश्च स्मेरास्तस्यावधीरणाम् ॥ करात_8_1391गघ
अतो बहुहिमापातविवशाशेषसैनिकः । करात_8_1392कख
आसदन्नगरोपान्तं समयेन स तावता ॥ करात_8_1392गघ
एतस्मिन्नन्तरे लब्धे निःसैन्यस्य ससैनिकः । करात_8_1393कख
गर्गात्मजः पञ्चचन्द्रो नृपतेः पार्श्वमाययौ ॥ करात_8_1393गघ
हतस्वामिपरित्यागमन्युक्षालनकाङ्क्षिभिः । करात_8_1394कख
राजपुत्रैः समं सोथ वीरो योद्धुं विनिर्ययौ ॥ करात_8_1394गघ
असंभावनसंग्रामान्वीक्ष्य तान्भिक्षुसैनिकाः । करात_8_1395कख
यावत्प्रारेभिरे योद्धुं तावत्किमपि सर्वतः ॥ करात_8_1395गघ
क्षणेनैव ययुर्भङ्गं तांस्तान्वीक्ष्य हतानिजान् । करात_8_1396कख
न संस्तम्भयितुं शेकुः स्वचमूश्च पलायिनीः ॥ करात_8_1396गघ
1373.
--1) Emended; A ॰नायकः.
1374.
--1) A विमृषत॰.
--2) A निषीथिनी.
1377.
--1) Thus A; perhaps read मोघदैन्येषु.
--2) A विमृष्य.
1372.
--1) A1 writes here 3 instead of तिलकम्.
1392.
--1) Emended; A संप्राप्तांस्तांस्ता॰.
[page 218]
सेनानाथाश्च ये मुख्या भिक्षुपृथ्वीहरादयः । करात_8_1397कख
अदृष्टपूर्वं संत्रासं तेप्यशस्त्रिवदाययुः ॥ करात_8_1397गघ
विद्रवन्तोनुयाताः स्युस्ते चेद्दूरं नृपानुगैः । करात_8_1398कख
तन्नू1नमवशिष्येत क्षणादेव न किंचन ॥ करात_8_1398गघ
वैमुख्यं तेषु यातेषु चिरात्सांमुख्यमाययौ । करात_8_1399कख
नवभूभृत्प्रभावेण नगरे विधुरे विधिः ॥ करात_8_1399गघ
अन्यथा कलितो लोकैरन्यथा दैवयोगतः । करात_8_1400कख
इत्थं राज्ञोर्द्वयोरासीद्विजयावजयक्रमः ॥ करात_8_1400गघ
कंचिन्निपातवति बद्धपदं क्षणेन कंचित्परं पिपतिषु नयति प्ररूढिम् । करात_8_1401कख
संकल्पनिर्विषयचिन्नतरानुभाव ओघोम्भसामिव तटं पुरुषं विधाता ॥ करात_8_1401गघ
अथ तत्तद्भयस्थानशान्तः सुज्जिर्दिनात्यये । करात_8_1402कख
दावव्याप्ताद्रिनिष्क्रान्तो निःसहोहिरिवाययौ ॥ करात_8_1402गघ
मेधाचक्र1पुरग्रामस्थितः श्रुत्वा हतं नृपम् । करात_8_1403कख
स हि सम्मन्त्र्य रात्र्यन्तर्नोत्तस्थाववसत्परम् ॥ करात_8_1403गघ
रिल्हणादीन्स्थिताञ्शूरपुरादौ सैन्यनायकान् । करात_8_1404कख
प्रतीक्षमाणस्तैः साकं निर्बाधं नगरेविशत् ॥ करात_8_1404गघ
तमिस्रायां प्रत्यभिज्ञाकृते तेषामनश्वरान् । करात_8_1405कख
स्वावासपृष्ठे ज्वलतो दीपानस्थापयत्ततः ॥ करात_8_1405गघ
वैमत्यात्ते तु पत्तीनां विद्रुतानां पृथक्पृथक् । करात_8_1406कख
निशि क्वापि परिभ्रष्टा न तत्कटकमाययुः ॥ करात_8_1406गघ
प्रत्यूषे प्रचलंस्तैस्तैः पृष्ठलग्नैः स डामरैः । करात_8_1407कख
न मुहूर्तमपि त्यक्तः प्रहरद्भिरितस्ततः ॥ करात_8_1407गघ
वृद्धस्त्रीबालभूयिष्ठान्सहप्रस्थायिनो जनान् । करात_8_1408कख
ययौ रक्षन्पुरः कृत्वा पशुपालः पशूनिव ॥ करात_8_1408गघ
पञ्चाशत्या हरारोहैः सह व्यावृत्य तिष्ठता । करात_8_1409कख
कंचित्क्षणं तेन रक्षा तेषां कर्तुमशक्यत ॥ करात_8_1409गघ
द्राक्षाषण्डद्रुमव्यूहसंबाधेध्वन्यसाध्वसैः । करात_8_1410कख
बाध्यमानोरिभिर्लोकं सोत्याक्षीत्तु पदे पदे ॥ करात_8_1410गघ
हतस्य स्वामिनः स्वामिसूनोश्च व्यसनस्थितेः । करात_8_1411कख
आनृण्याकाङ्क्षिणा तेन तत्र ह्यात्मैव रक्षितः ॥ करात_8_1411गघ
येषां प्राणपरित्वागे निश्चयं बध्नतामपि । करात_8_1412कख
न योग्यकालापेक्षास्ति किं तैर्हिंस्रपशूपमैः ॥ करात_8_1412गघ
हन्तुं तं नष्टमायान्तं रुद्ध्वा पद्मपुरान्तिकम् । करात_8_1413कख
अवसण्डामराः क्रूराः खडूवीविषयौकसः ॥ करात_8_1413गघ
खेरीतलालशाग्रामादुत्थाय पृथुसैनिकः । करात_8_1414कख
व्रजंस्तेनाययौ तत्र प्रसङ्गे श्रीवकः पथा ॥ करात_8_1414गघ
तमनष्टानुगं सुज्जिरसाविति विशङ्किताः । करात_8_1415कख
निपत्य ते विदधिरे हललुण्ठितसैनिकम् ॥ करात_8_1415गघ
मेरुश्च सज्जनश्चाश्ववारौ तत्राहवे हतौ । करात_8_1416कख
क्षतो वट्टात्मजो मल्लो दिवसैर्यो व्यपद्यत ॥ करात_8_1416गघ
उदीप1विहितश्वभ्रवहत्सलिलसंकटम् । करात_8_1417कख
उदीपपूरबालाख्यं स्थानं तत्र क्षणेभवत् ॥ करात_8_1417गघ
युद्ध्वा युद्ध्वा प्रचलतस्तत्र पद्मपुराद्बहिः । करात_8_1418कख
रुद्धसैन्यस्य विशिखः श्रीवकस्याविशद्गलम् ॥ करात_8_1418गघ
प्रहारविवशो नासौ सुज्जिर्ज्ञात्वेति डामरैः । करात_8_1419कख
स निर्लुण्ट्य परित्यक्तः पूर्वमैत्र्यनुरोधतः ॥ करात_8_1419गघ
लुण्ठित1श्रीबकानीककोशभारग्रहानतैः । करात_8_1420कख
तैः कैश्चिच्चलितैरासीत्सुज्जेर्मार्गोनुपद्रवः ॥ करात_8_1420गघ
प्रस्थिते पथिकेकस्माद्यन्त्रेषूत्सादयन्वने । करात_8_1421कख
आयुःशेषो मृगेन्द्रस्य विदध्यादध्वशोधनम् ॥ करात_8_1421गघ
निःशब्दसैन्यो निर्यातः सुज्जिः पद्मपुरान्तरे । करात_8_1422कख
उदीपश्वभ्रसविधं संप्राप्तोज्ञायि डामरैः ॥ करात_8_1422गघ
पदातिकोश1शस्त्रादि मुष्णतः सोनवेक्ष्य2 तान् । करात_8_1423कख
तीर्त्वा अवभ्रं वाजिगम्यां साश्ववारो भुवं ययौ ॥ करात_8_1423गघ
ततः परं प्रशान्तारिभयं दूराद्विरोधिनः । करात_8_1424कख
भ्रूभङ्गतर्जनीकम्परूक्षालापैरतर्जयत् ॥ करात_8_1424गघ
1398.
--1) Emended with C; A तान्नून॰.
1403.
--1) Emended; A मेघाचक्रं पुर॰.
1417.
--1) A2 had written in margin a gloss of which only इति भाषया is now legible.
1420.
--1) Emended; A लुण्ठितः श्री॰.
1423.
--1) ॰कोष॰.
--2) Emended with C; A सोनवीक्ष्य.
[page 219]
संत्रस्तैश्छत्त्रमात्रं तैस्त्यक्तमादाय च द्रुतम् । करात_8_1425कख
प्रविश्य नगरं सास्रुर्नृपतेः पार्श्वमाययौ ॥ करात_8_1425गघ
ज्यायसि भ्रातरीवाग्रं तस्मिन्प्राप्ते जहौ नृपः । करात_8_1426कख
दुःखोष्णैरस्रुभिः सार्धं वैरिव्यापातसाध्वसम् ॥ करात_8_1426गघ
महत्तमोनन्तसूनुरानन्दस्तत्र वासरे । करात_8_1427कख
लोचनोड्डारकग्रामे डामरैः प्रचलन्हतः ॥ करात_8_1427गघ
तत्तन्मङ्गल्यदण्डादिदुःसहायासकारणात् । करात_8_1428कख
स विपत्पतितो नाभूत्कस्यापि करुणावहः ॥ करात_8_1428गघ
भासाभिधः सुज्जिभृत्यो लोकपुण्यात्पलायितः । करात_8_1429कख
श्रान्तोवन्तिपुरेविक्षदवन्तिस्वामिनोङ्गनम् ॥ करात_8_1429गघ
कम्पनोद्ग्रा1हकः क्षेमानन्दः स च तदन्तरे । करात_8_1430कख
अमर्षणैरवेष्ट्येतां2 डामरैर्होलडोद्भवैः ॥ करात_8_1430गघ
इन्दुराजोपि सेनानीः कुलराजकुलोद्भवः । करात_8_1431कख
टिक्कं तद्वेष्टितो ध्यानोड्डारे1 व्याजादशिश्रियत् ॥ करात_8_1431गघ
पिञ्चदेवादयोन्येपि बहवः सैन्यनायकाः । करात_8_1432कख
अतिष्ठन्क्रमराज्यान्तर्डामरैः कृतवेष्टनाः ॥ करात_8_1432गघ
पाते वनस्पतेः शावा इव तन्नीडचिच्युताः । करात_8_1433कख
इत्थं हताः क्षताश्चा1संस्तत्र तत्र नृपानुगाः ॥ करात_8_1433गघ
निष्पादत्रा हिमप्लुष्टचरणा नग्नविग्रहाः । करात_8_1434कख
क्षुत्क्षामा बहवोभूवन्मार्गेषु गलितासवः ॥ करात_8_1434गघ
न व्यलोक्यत मार्गेषु तदा नगरगामिषु । करात_8_1435कख
पलालच्छन्नदेहेभ्यो मानुषेभ्यः परः क्वचित् ॥ करात_8_1435गघ
घासं विलासवासस्त्वं तेपि चित्ररथादयः । करात_8_1436कख
निन्युर्यैरचिरेणैव महामात्यैर्भविष्यते ॥ करात_8_1436गघ
द्वितीयेपि दिने रुद्धसंचाराः पत्त्रिणामपि । करात_8_1437कख
तुषारवर्षिणो मेघा न मुहूर्तं व्यरंसिषुः ॥ करात_8_1437गघ
वनपूर्वाभिधग्रामस्थितस्य कटकाद्भटान् । करात_8_1438कख
भिक्षोर्निक्षिप्य धन्योथ सिंहदेवमशिश्रियत्1 ॥ करात_8_1438गघ
निशम्य कृतसत्कारं नृपं तदनुयायिनाम् । करात_8_1439कख
सर्वेपि भैक्षवास्तस्थुः सैनिका नगरोन्मुखाः ॥ करात_8_1439गघ
मन्दप्रतापे दायादेः संप्राप्तावसरास्ततः । करात_8_1440कख
राज्ञ्यश्चतस्रो राजानमनुसर्तुं विनिर्ययुः ॥ करात_8_1440गघ
परापातभयाच्छीतापाताच्च विवशैर्जनैः । करात_8_1441कख
न ता नेतु1मशक्यन्त दूरस्थं पितृकाननम् ॥ करात_8_1441गघ
चक्रिरे स्कन्दभवनोपान्ते देहांश्चिताग्निसात् । करात_8_1442कख
ते सत्वरं ततस्तासामदूरे राजसद्मनः ॥ करात_8_1442गघ
राज्ञी चम्पोद्भवा देवलेखा तरललेखया । करात_8_1443कख
स्वस्रा सहाविशद्वह्निं रूपोल्लेखावधिर्विधेः ॥ करात_8_1443गघ
गुणोज्ज्वला जज्जला --1 मृता वल्लापुरोद्भवा । करात_8_1444कख
गग्गात्मजा राजलक्ष्मीरपि वह्नौ व्यलीयत ॥ करात_8_1444गघ
मत्वा हिमव्यपायान्तं राज्यरोधं निजप्रभाः । करात_8_1445कख
डामरा नवभूभर्तुर्हिमराजाभिधां व्यधुः ॥ करात_8_1445गघ
ददर्श सौस्सलं मुण्डमथ भिक्षुरुपागतम् । करात_8_1446कख
गाढामर्षाग्निसंदीप्तैर्दृक्पातैर्निर्दहन्निव ॥ करात_8_1446गघ
कोष्ठेश्वरज्येष्ठपालादयस्तत्सत्क्रियोद्यताः । करात_8_1447कख
असहासन्नतां वैराद्भजता तेन वारिताः ॥ करात_8_1447गघ
नगरं हिमवृष्ट्यन्ते स यियासुर्युयुत्सया । करात_8_1448कख
ताटस्थ्येनाहिताकृष्टान्भृत्याञ्ज्ञात्वाब्रवीद्वचः ॥ करात_8_1448गघ
प्रसह्य प्राप्नुयां राज्यमिति पृथ्वीहरे सति । करात_8_1449कख
हते तु तस्मिन्दायदेविपन्नः1 स्यां पतिर्भुवः ॥ करात_8_1449गघ
इत्यचिन्तयमेतत्तु दैवात्संजातमन्यथा । करात_8_1450कख
राज्यस्याशापि विरता हते प्रत्युत यद्रिपौ ॥ करात_8_1450गघ
किं राज्येनाथ वा कृत्यं भोगमात्रोपयोगिना । करात_8_1451कख
जिगीषोरुचितं कस्य ममेवान्यस्य सेत्स्यति ॥ करात_8_1451गघ
मुण्डं न्यपातयद्भूमौ यः पूर्वेषां पुरा मम । करात_8_1452कख
सिंहद्वारे मदीरेद्य तन्मुण्डं वर्तते लुठनत् ॥ करात_8_1452गघ
दश मासान्मदाद्यानां सुखच्छेदं व्यधत्त यः । करात_8_1453कख
तत्तद्दुखं स तु मया दशाब्दाननुभावितः ॥ करात_8_1453गघ
1430.
--1) Doubtful emendation; A नोद्ग्राहकः.
--2) Emended with C; A ॰रवेष्ट्येत.
1431.
--1) Emended; A ॰ड्डारं.
1433.
--1) A क्षताश्चाश्चाश्चासंस्तत्र with diplography.
1438.
--1) Emended; A ॰शिश्रयत्.
1441.
--1) Thus A1; corr. by later hand into तानेनु॰.
1444.
--1) One akshara wanting; the lacuna not indicated in A; C supplements सा.
1449.
--1) Emended; A विपन्नां; C ॰दायादे विपन्न.
[page 220]
एवं निर्व्यूढकर्तव्यता नेष्याम्यवन्ध्यताम् । करात_8_1454कख
उपशान्तमनस्तापः सुस्थित्या शेषमायुषः ॥ करात_8_1454गघ
इत्याद्युक्त्वा गतष्टिक्काभ्यर्णं तं प्रणतं व्यधात् । करात_8_1455कख
प्रीत्या स हेमघटिकश्वेतच्छत्त्रादिभाजनम् ॥ करात_8_1455गघ
तद्विस्रम्भेण राज्याशापिशाच्योदितया पुनः । करात_8_1456कख
गृहीतोभ्येत्य शीता1र्तस्तस्थावन्तर्विचिन्तयन् ॥ करात_8_1456गघ
अत्यन्तानुचितं चान्यल्लवन्यैः संव्धित्सुभिः । करात_8_1457कख
रक्षितं रक्षिणो न्यस्य हतक्ष्माभृत्कलेवरम् ॥ करात_8_1457गघ
विपक्षाश्रयणेप्यस्मिन्स्वामिनोन्ते किमीदृशी । करात_8_1458कख
दशा शरीरस्येत्यन्तः कृतज्ञत्वेन चिन्तयन् ॥ करात_8_1458गघ
दिदृक्षाव्याजतः सज्जकाख्यो नगरशस्त्रभृत् । करात_8_1459कख
आयातो वाष्टुकं1 गोप्तॄन्युद्धैर्जित्वाग्निसद्य्वधात् ॥ तिलकम्2॥ करात_8_1459गघ
स चतुर्नवताद्वर्षादारभ्यासादितच्छलैः । करात_8_1460कख
ब्भूतैरधिष्ठितस्त्रिष्ठन्प्रजासंहारकार्यभूत् ॥ करात_8_1460गघ
देवताधिष्ठिताविष्टदेहिवाक्यादिति श्रुतिः । करात_8_1461कख
भावितद्वधसंवादजनितप्रत्ययोद्ययौ ॥ करात_8_1461गघ
तदीयानन्यथात्वेन छेत्ता भ्रमयिता च यः । करात_8_1462कख
तन्मुण्डस्यास्य स पुमांल्लब्धः सुप्तो मृतस्तथा ॥ तिलकम्1॥ करात_8_1462गघ
भिक्षुः कापुरुषाचारहतौचित्यो व्यसर्जयत् । करात_8_1463कख
प्राचण्ड्यख्यातये मुण्डमथ राजपुरीं रिपोः ॥ करात_8_1463गघ
उच्चलात्मजया तत्र देव्या सौभाग्यलेखया । करात_8_1464कख
नेतॄन्पितृव्यमुण्डस्य जिघांसन्त्या निहानुगैः ॥ करात_8_1464गघ
राजपुर्यामाकुलत्वं नीतायामाससाद तत् । करात_8_1465कख
तद्भर्तुः सोमपालस्य दूरस्थस्यान्तिकं चिरात् ॥ युग्मम्1॥ करात_8_1465गघ
आदीनस्य1 मधुक्षैव्यग्राम्यधर्मादिकर्मसु । करात_8_1466कख
तिरश्च इव शोच्यस्य नेयबुद्धेः खशप्रभोः ॥ करात_8_1466गघ
सभ्यैरुच्चावचं तत्र कर्तव्यं परिचिन्तितम् । करात_8_1467कख
स्वोचितं व्यञ्जितौचित्यानौचित्यं निरवग्रहैः ॥ करात_8_1467गघ
नागपालस्तु सौभ्रात्रं लब्ध्वा भ्रातुः स्थितोन्तिके । करात_8_1468कख
सेहे मुण्डावशेषस्य नोपकर्तुर्विमाननाम् ॥ करात_8_1468गघ
सुदीर्घदर्शिनोप्यन्ते कश्मीरेभ्यः पराभवम् । करात_8_1469कख
विशङ्क्योचुः सर्वथेदं सत्कार्यं वः शिरः प्रभोः ॥ करात_8_1469गघ
क्रियते येन1 नियतेरन्यथात्वं सनाथताम् । करात_8_1470कख
विनिहस्य हरेर्दृष्टाः कुर्वन्तो यत्र जम्बुकाः ॥ करात_8_1470गघ
तद्गोपालपुरे कालागुरुचन्दनदारुभिः । करात_8_1471कख
काष्ठैर्निष्ठां शिरो निन्ये वीतिहोत्रेथ शत्रुभिः ॥ करात_8_1471गघ
यथा प्राप्तिभ्रंशा धरणिपतिभावस्य विविधा यथा ह्रासोल्लासा अपि समरसीमासु बहुशः । करात_8_1472कख
यथा तत्तद्दीर्घव्यसनविनिपातानुभवनं तथा दृष्टस्तस्य प्रमयसमयोप्यद्भुततरः ॥ करात_8_1472गघ
कस्यापरस्य तस्येव लेभिरे वह्निसत्क्रियाम् । करात_8_1473कख
एकत्रेतरगा1त्राणि मुण्डमन्यत्र मण्डले ॥ करात_8_1473गघ
टिक्कादयोथ नगरं यान्तोवन्तिपुराध्वना । करात_8_1474कख
तत्र हन्तुं व्यलम्बन्त भासादीन्पूर्ववेष्टितान् ॥ करात_8_1474गघ
युद्धाग्न्युद्दीपनग्रावप्रहारच्छेदकारिभिः । करात_8_1475कख
न ते जेतुमशक्यन्त तैः प्रयत्नैरपि ॥ करात_8_1475गघ
स्थितैर्महाश्मप्राकारगुप्ते सुरगृहाङ्गने । करात_8_1476कख
तैर्हन्यमानास्ते स्थातुं गन्तुं वा नाभवन्क्षमाः ॥ करात_8_1476गघ
एवं प्राप्तविलम्बेषु तेषु लब्धान्तरः सुधीः । करात_8_1477कख
स्वीचकार प्रदानेन खडूवीडामरान्नृपः ॥ करात_8_1477गघ
गृहीतनीविना तेषां सुज्जिः प्रायोजि सत्वरम् । करात_8_1478कख
तेन भास्सादिमोक्षाय पञ्चचन्द्रादिभिः समम् ॥ करात_8_1478गघ
प्रापावन्तिपुरं यावन्न स तावत्तदग्रगान् । करात_8_1479कख
कय्यात्मजादीनालोक्य भङ्गं टिक्कादयो ययुः ॥ करात_8_1479गघ
देवागाराद्विनिर्याता भासाद्यास्ते च विद्विषाम् । करात_8_1480कख
भग्नानामनुगान्हत्वा सुज्जेरन्तिकमाययुः ॥ करात_8_1480गघ
1456.
--1) Emended with C; A शीर्तार्त॰.
1459.
--1) Thus A; cf. वाष्टुवं वीi.1346.
--2) A1 writes here 3 instead of तिलकम्.
1462.
--1) A1 writes here 3 instead of तिलकम्.
1465.
--1) A1 writes here 2 instead of युग्मम्.
1466.
--1) Emended; A आदीनास्थ.
1470.
--1) Emended with C; A ये.
1473.
--1) Emended with C; A एकत्रेतगा॰.
[page 221]
लब्धप्रतापे नगरं प्रविष्टे कम्पनापतौ । करात_8_1481कख
आययाविन्दुराजोपि टिक्कं संत्यज्य सानुगः ॥ करात_8_1481गघ
चक्रे चित्ररथश्रीवभासादीनपि भूपतिः । करात_8_1482कख
पादाग्रद्वारखेर्यादिकर्मस्थानाधिकारिणः ॥ करात_8_1482गघ
यथापूर्वमधीकारानजहत्सुज्जिरप्यभूत् । करात_8_1483कख
प्रतीहारमुखप्रेक्षी का कथेतरमन्त्रिणाम् ॥ करात_8_1483गघ
प्रतीहारोपि निःशीमडामरग्रामसंमतः । करात_8_1484कख
तद्भेदचक्रिकां कुर्वन्नगाद्राज्ञः प्रतीक्ष्यताम् ॥ करात_8_1484गघ
स नासीदसुहृद्व्यूहे कोपि तत्प्रेरणेन यः । करात_8_1485कख
नाशिश्रिय1न्नृपं नो वा बभूवाश्रयणोन्मुखः ॥ करात_8_1485गघ
निह्नुतेशित्वसदृशस्फूर्तिर्धूर्तो महीपतिः । करात_8_1486कख
आहारमप्यनासाद्य तन्मतं न न्यषेवत ॥ करात_8_1486गघ
इत्थं नगरमात्रान्तर्लब्धपादप्रसारिकः । करात_8_1487कख
सोवर्तिष्ट समासन्नफलं कन्दलयन्नयम् ॥ करात_8_1487गघ
संघटय्याखिलान्भिक्षुर्डा1मरान्विजयेश्वरे । करात_8_1488कख
अथाध्यष्टा2दधिष्ठानं जिघृक्षुः शिशिरात्यये ॥ करात_8_1488गघ
दृष्टपूर्वं स्वचमूचक्रैक्यं वीक्ष्य डामराः । करात_8_1489कख
भिक्षोर्हस्तगतं राज्यं मत्वाशङ्किषताथ ते ॥ करात_8_1489गघ
एकैकस्यैष1 धीशौर्यम्नित्रामित्रादि दृष्टवान् । करात_8_1490कख
नोत्तिष्ठेत्प्राप्तराज्यः किमास्कन्देषु गृहान्तरात् ॥ करात_8_1490गघ
इति संमन्त्र्य ते राज्यं सोमपालाय दित्सवः । करात_8_1491कख
दूतान्निगूढं प्राहिण्वन्सो1पि दूतं व्यसर्जयत् ॥ करात_8_1491गघ
आकाराचारवैक्लव्यैः पशुतुल्यस्य तस्य तैः । करात_8_1492कख
राज्यभोगा अभङ्गा नो भविष्यन्तीत्यचिन्तयत ॥ करात_8_1492गघ
भोगलोभोज्झितौचित्यदस्युसंघचिकीर्षितम् । करात_8_1493कख
देशेत्र पापत्पापीयो1 दैवान्न समपादि तत् ॥ करात_8_1493गघ
दास्येप्ययोग्यो यो राज्ये स इत्यास्तां त्रपान्यतः । करात_8_1494कख
शक्येत पातुं देशोयं किमीषदपि तादृशा ॥ करात_8_1494गघ
शीलान्पलालपुरुषोवति यः कृशानुदग्धाननश्चटकपेटकभीतिदानैः । करात_8_1495कख
त्रातुं स काननतरून्विहितोi विदध्यात्किं तत्र भञ्जनकृतां वनकुञ्जराणाम् ॥ करात_8_1495गघ
भिक्षोर्निर्दिष्टतां दिष्टवृद्धिव्याजात्ततो भजन् । करात_8_1496कख
तद्दूतो डामरान्गूढं नीविदानोद्यतान्व्यधात् ॥ करात_8_1496गघ
वैशाख्येथ कृतारम्भस्तदा संभावितत्वरः । करात_8_1497कख
निर्गत्य नगरात्सुज्जिर्गम्भीरमाययौ ॥ करात_8_1497गघ
तस्याभियोगः श्लाव्योभूद्योद्धुं यत्समवायिनः । करात_8_1498कख
एकाकी तावतो वीरानूरीकृत्य स निर्ययौ ॥ करात_8_1498गघ
अन्तःपाते साहसानां नाद्भुतं तद्विधेर्वशात् । करात_8_1499कख
जीयते लक्षमेकेन लक्षेणैकोथ वा युधि ॥ करात_8_1499गघ
पारं तरीतुं निःसेतोः सरितोपारयन्नसौ । करात_8_1500कख
पारे परस्मिन्नहितानपश्यच्छरवर्षिणः ॥ करात_8_1500गघ
द्वित्रा निशाः स ते चासंस्तस्याः स्न्धोस्तटत्वये । करात_8_1501कख
रुद्धाः संनाहिनोन्योन्यरन्ध्रावेक्षण1दीक्षिताः ॥ करात_8_1501गघ
अथावन्तिपुरान्नौभिरानीताभिरबन्धयत् । करात_8_1502कख
सेतुं साश्वेतरत्सुज्जिरारुह्य तरणीं स्वयम् ॥ करात_8_1502गघ
तरन्तमेव तं दृष्ट्वा योधैः कतिपयैः समम् । करात_8_1503कख
द्विषच्चमूर्मरुल्लोका द्रुमालैiवाभवच्चला ॥ करात_8_1503गघ
दृष्टं मुहूर्तादेतावदारूढः स च यत्तटम् । करात_8_1504कख
बद्धश्च सेतुस्तीर्णाश्च योधा भग्नाश्च विद्विषः ॥ करात_8_1504गघ
न खड्ग्गी न हयारोहो नापि शूली न चापभृत् । करात_8_1505कख
व्यावृत्य प्रेक्षितुं1 कश्चिदशकद्विद्रुताद्बलात् ॥ करात_8_1505गघ
निबद्धवध्रशैथिल्याल्लोलपल्ययने हये । करात_8_1506कख
कोष्ठेश्वरस्याश्ववारा व्यलम्बन्तान्तरे क्षणम् ॥ करात_8_1506गघ
निर्यन्त्र्य1 तेपि पर्याणं सुज्जौ पश्चात्प्रधाविते । करात_8_1507कख
वात्योद्भूतं रजश्चक्रमिव क्षिप्रं तिरोदधुः ॥ करात_8_1507गघ
हतलुण्ठितविध्वस्तध्वजिनीका विरोधिनः । करात_8_1508कख
ध्यानोड्डारादिषु ग्रामेष्वमिलन्खण्डशो गताः ॥ करात_8_1508गघ
1485.
--1) Emended with C; A नाशिश्रयन्नृपं.
1488.
--1) Emended; A भिक्षून्डा॰.
--2) Emended; A अथाधिष्ठव्द॰; C अथातिष्ठद॰.
1490.
--1) Conjectural reading; A एकैकस्यौषधीशौर्य॰.
1493.
--1) Emended; पापीये.
1501.
--1) Emended with C; A ॰वीक्षण॰.
1505.
--1) Emended with C; A प्रेक्षितुः.
1507.
--1) Emended; A निर्यन्त्य; C निर्यत्य.
[page 222]
विजयेशाग्रगं तीर्त्वा वितस्तासेतुमग्रगः1 । करात_8_1509कख
भासोपि दस्यून्विदधे पलायनपरायणान् ॥ करात_8_1509गघ
उषित्वा विजयक्षेत्रे तदान्येद्युरुपागते । करात_8_1510कख
कम्पनेशे1 ययुस्त्यक्त्वा ध्यानोड्डारं विरोधिनः ॥ करात_8_1510गघ
तत्र स्थित्वा दिनैः कैश्चित्स देवसरसोन्मुखः । करात_8_1511कख
शिश्रिये भेदनिर्यातैरेत्य टिक्कस्य गोत्रिभिः ॥ करात_8_1511गघ
जयराजयशोराजौ तन्मुख्यौ भोजकात्मजौ । करात_8_1512कख
प्रविश्य देवसरसं व्यधाट्टिक्कोपवेशने ॥ करात_8_1512गघ
ययुर्विनष्टसंघातास्तस्मिन्पश्चात्प्रधाविते । करात_8_1513कख
भिक्ष्वादयः शूरपुरं स्वोर्वीं कोष्ठेश्वरादयः ॥ करात_8_1513गघ
गर्हा महाभये सोमपालदूतः पलायितः । करात_8_1514कख
दास्याः सुतेन प्रहितः कुत्रास्मीति प्रभोर्व्यधात् ॥ करात_8_1514गघ
स हि तादृङ्महारम्भक्षोभसाद्योन्नतीच्छुताम् । करात_8_1515कख
तस्य सिंहीस्पृहाक्रान्तगोमायुवदमन्यत ॥ करात_8_1515गघ
प्रमादात्स्वामिनो राज्यं चिरं नष्टं मितैर्दिनैः । करात_8_1516कख
सुज्जिः प्रसाद्य प्रददावेवं स स्वामिसूनवे ॥ करात_8_1516गघ
शमालादीनपि व्यूढान्दानोपायेन डामरान् । करात_8_1517कख
पौरांश्च भिक्ष्वाश्रयिणो राजाभ्येतुं प्रचक्रमे ॥ करात_8_1517गघ
राज्ञः परीक्ष्य सामर्थ्यमथ कुर्मो यथोचितम् । करात_8_1518कख
इति सर्वाभिसारेण तं संमन्त्र्य रणं दधुः ॥ करात_8_1518गघ
रजोजवनिकाल1क्ष्यभटौघनटताण्डवः । करात_8_1519कख
दामोदरेभूत्संग्रामः स वीरग्रामघस्मरः ॥ करात_8_1519गघ
कोष्ठेश्वरवशं यातं रक्षता पितरं क्षतम् । करात_8_1520कख
लब्धाः सहजपालेन श्लाघाः प्रकृतिभिः समम् ॥ करात_8_1520गघ
श्रमस्तत्रावैशेषोभूद्राज्ञो भिक्षाचरस्य च । करात_8_1521कख
भिक्षुस्त्वहन्यसंवेद्यं विवेदात्मपराजयम् ॥ करात_8_1521गघ
ततः प्रभृति यः प्रातः स न सायमदृश्यत । करात_8_1522कख
योद्य वा न परेद्युः स सैनिको भैक्षवे बले ॥ करात_8_1522गघ
एवं त्यक्त्वा परान्पौरडामरेषु नृपान्तिकम् । करात_8_1523कख
प्रयात्सु लाभसत्कारानुचितान्प्राप्नुवत्सु च ॥ करात_8_1523गघ
काप्यहंपूर्विकोत्तस्थौ मनुजेश्वरकोष्ठयोः । करात_8_1524कख
प्रयातुं पार्थिवाभ्यर्णं लाभसौख्याभिलाषिणोः ॥ करात_8_1524गघ
ज्ञात्वाथ तत्काकरुहाद्गृहीतस्वपरिच्छदः । करात_8_1525कख
देशान्तरोन्मुखो भिक्षुराषाढे मास्यवाचलत् ॥ करात_8_1525गघ
अनुयाद्भिः स दाक्षिण्यशेषाद्विहितसान्त्वनैः । करात_8_1526कख
तदाद्यैर्डामरैः क्रुध्यन्न निरोद्धुमपार्यत ॥ करात_8_1526गघ
अकरोत्स्वैरिणीसूनुतया शीलबहिष्कृतः । करात_8_1527कख
अतिरूपेषु दारेषु तस्य कोष्ठेश्वरः स्पृहाम् ॥ करात_8_1527गघ
सटां हरेः फणारत्नमहेर्ज्वालां हविर्भुजः । करात_8_1528कख
बालां च तस्य संस्प्रष्टुं1 कोप्रशान्तस्य शक्नुयात् ॥ करात_8_1528गघ
समं सौस्सलिना बद्धसंधिराश्रयकाङ्क्षिणः । करात_8_1529कख
सोमपालः स्वविषये नादात्तस्य प्रतिश्रयम् ॥ करात_8_1529गघ
उद्वेजितः प्राणहरैः प्रयत्नैस्तस्य सर्वतः । करात_8_1530कख
तद्देश1दुर्गममहीसीमान्तं सुल्हरीं ययौ ॥ करात_8_1530गघ
त्रिगर्तेषु दया शीलं चम्पायां मद्रमण्डले । करात_8_1531कख
त्यागो दार्वाभिसारेषु मैत्री नामर्त्यधर्मिणाम् ॥ करात_8_1531गघ
पीडयेत्त्यक्तभीर्भूभृद्दूरस्थे त्वयि डामरान् । करात_8_1532कख
त्वामेवाभ्यर्थ्य राजानं ततः कुर्युः क्रमेण ते ॥ करात_8_1532गघ
क्ष्मां तद्व्रजामोर्थयितुं सांप्ररं नरवर्मणः । करात_8_1533कख
मन्त्रिभिर्युक्तमित्युक्तमपि मन्त्रं न चाग्रहीत् ॥ करात_8_1533गघ
वसाल्पपरिवारोस्मद्गृह इत्यथ गृह्णतः । करात_8_1534कख
श्वशुरप्रार्थनां तस्य भृत्याः पार्श्वादवाचलन् ॥ करात_8_1534गघ
प्रावर्तताथ नगरे विशद्भिर्विभवोज्ज्वलैः । करात_8_1535कख
सुलग्नसुलभे काले वरयात्रेव डामरैः ॥ करात_8_1535गघ
वीक्ष्याश्वच्छत्त्रतुरगैरेकैकं पार्थिवाधिकम् । करात_8_1536कख
सुस्सलक्ष्मापतेर्धैर्ये नैष्टुर्यं तुष्टुवुर्जनाः ॥ करात_8_1536गघ
औदार्याकारतारुण्यवेषसौन्दर्यमन्दिरम् । करात_8_1537कख
कोष्ठेश्वरोधिकं स्त्रीणां प्रययौ प्रेक्षणीयताम् ॥ करात_8_1537गघ
1509.
--1) Thus corr. by A1 from ॰ममतः.
1510.
--1) Emended; A कम्पनेशं.
1519.
--1) Emended with C; A ॰जवनिकां लक्ष्य॰.
1528.
--1) Emended with C; A संप्रष्टुं; cf. viii. 1193.
1530.
--1) Emended with C; A तदेश॰.
[page 223]
प्रशान्तविप्लवे देशे ययावुत्सववाद्यताम् । करात_8_1538कख
विशद्भूरिलवन्यौघतूर्यघोषो1 दिवानिशम् ॥ करात_8_1538गघ
क्षीराद्या लक्ष्मकेणापि सर्वे मडवराज्यतः । करात_8_1539कख
आनीताः पार्थिवाभ्यर्णं सैन्यार्णवभयंकराः ॥ करात_8_1539गघ
अपि भूपालवाल्लभ्यादभूद्राजोपजीविनाम् । करात_8_1540कख
प्रतीहारगृहद्वारप्रवेशो वड्डमानकृत् ॥ करात_8_1540गघ
लवन्यलुण्ठितग्रामतया दुर्भिक्षदुःसहः । करात_8_1541कख
व्ययोत्तरङ्गः कालोभूत्स राज्ञो धनदश्रियः ॥ करात_8_1541गघ
डामरेभ्यो नृपः पारात्1संगृह्णन्कृतवेतनः । करात_8_1542कख
निनायाभ्यन्तरं वृद्धिं बाह्यं चापचयं जनम् ॥ करात_8_1542गघ
तिष्यवैश्यार्घदेवा1द्या ज्ञातयो जनकद्रुहाम् । करात_8_1543कख
राजद्रोहोचितां राज्ञा विपत्तिमनुभाविताः ॥ करात_8_1543गघ
मासैश्चतुर्भिः स पितृप्रमयाहादनन्तरम् । करात_8_1544कख
अनन्यशासनं राष्ट्रं स्वमेव समपादयत् ॥ करात_8_1544गघ
नि1र्धाम नगरं पौराः सर्वसामर्थ्यवर्जिताः । करात_8_1545कख
अनन्तै राष्ट्रमाकीर्णं डामरैः पार्थिवोपमैः ॥ करात_8_1545गघ
बद्धमूलो नातिदूरे सर्वभारसहो रिपुः । करात_8_1546कख
सबाह्याभ्यन्तरा मन्त्रिसामन्ता वैरिसंश्रिताः ॥ करात_8_1546गघ
मन्त्रोपदेशो1 वृद्धस्य नैकस्यापि नृपास्पदे । करात_8_1547कख
अधर्मबहलाः सर्वे भृत्या द्रोहैकवृत्तयः ॥ करात_8_1547गघ
राज्यारम्भे बभूवेयं या सामग्र्यस्य भूपतेः । करात_8_1548कख
सा स्मर्तव्यान्तराज्ञतुं प्रत्युदन्तं विवेक्तृभिः ॥ करात_8_1548गघ
प्राप्तप्रसङ्गात्तदिदं गुणग्रामोपवर्णनम् । करात_8_1549कख
वक्ष्यमाणं सुबहुशोप्यत्र लेशात्प्रदर्श्यते ॥ करात_8_1549गघ
पूर्वापरानुसंधानवन्ध्यैर्दृष्टान्तवत्1कथाः । करात_8_1550कख
नाबुद्ध्वातिगभीराणां शक्या रसयितुं गुणाः ॥ करात_8_1550गघ
प्रत्यक्षस्य गुणान्राज्ञो विचिन्वन्तो यथास्थितान् । करात_8_1551कख
अनीर्ष्यस्य भविष्यामो विवेकस्यानृणा वयम् ॥ करात_8_1551गघ
स्थितस्य तत्त्वविज्ञाने नान्यस्य हि पटुर्जनः । करात_8_1552कख
अमानुषानुभावस्य राज्ञः किं पुनरीदृशः ॥ करात_8_1552गघ
हितानां दाराणां सदृशसुखदुःखस्य सुहृदः कवेः सोल्लेखस्य प्रियसकललोकस्य नृपतेः । करात_8_1553कख
स्थितानां कोप्यत्र व्यवहितविवेकः स्वकुकृतेरसामान्यं ज्ञातुं सुभगमनुभावं न कुशलः ॥ करात_8_1553गघ
भवेत्प्राप्तप्रसरणा परिणामेथ वा मतिः । करात_8_1554कख
कथं सर्वस्याद्भुतायां निष्ठायां गुणदोषयोः ॥ करात_8_1554गघ
सन्त्येवास्यापि विषमाः स्वबहवा दोषतां जनः । करात_8_1555कख
येषां विपाकभव्यत्वमजानन्गणयत्ययम् ॥ करात_8_1555गघ
विकासः केषांचिन्नयनविषमैर्विद्युदुदयैः परेषामुद्भूतिः श्रवणकटुभिर्दीर्घरसितैः । करात_8_1556कख
न चेष्टा काप्यन्योपकृतिपरिहीनां जलमुचो जडो वर्षादन्यं गणयति गुणं नास्य तु जनः ॥ करात_8_1556गघ
गुणांल्लोकोत्तराञ्शृण्वन्नस्यानुभवगोचरान् । करात_8_1557कख
भविता पूर्वभूपालकृत्ये सप्रत्ययो जनः ॥ करात_8_1557गघ
अनुच्चलन्नपि स्थानाद्भूभ1ङ्गेन चकार सः । करात_8_1558कख
विलोलांल्लोमकम्पेन दिङ्नाग इव भूधरान् ॥ करात_8_1558गघ
विरुदद्वाहिनीवृन्दा गूढं यद्भयसंभवम् । करात_8_1559कख
वहन्ति तापं भूपाला और्वाग्निमिव सिन्धवः ॥ करात_8_1559गघ
भूमिभृद्भास्वतस्तस्य तेजसाप्यायितो गतः । करात_8_1560कख
पूर्वराजयशश्चन्द्रो भुवनेष्वप्रकाशताम् ॥ करात_8_1560गघ
यो यस्तं पश्यति स्वात्मसंमुखं स स सर्वतः । करात_8_1561कख
जानात्यवक्रोल्लिखितं देवबिम्बमिवेश्वरम् ॥ करात_8_1561गघ
स्थिरप्रसादो दत्ते यत्तदादत्ते न स क्वचित् । करात_8_1562कख
भयं पुनः प्रणमतां दत्तं हरति विद्विषाम् ॥ करात_8_1562गघ
कृष्टासेः प्रतिबिम्बं स्वं हित्वा नान्योस्य संमुखः । करात_8_1563कख
नापरः प्रतिशब्दाच्च गर्जतः प्रतिगर्जति ॥ करात_8_1563गघ
तस्य नातिशितं कोपे प्रसादे निशितं पुनः । करात_8_1564कख
धत्ते तीक्ष्णैकधारस्य तरवारेस्तुलां वचः ॥ करात_8_1564गघ
1538.
--1) Doubtful emendation; A ॰घोषा; G ॰विप्लवो देशो and ॰घोषादिवा॰.
1540.
--1) Thus A; C पौरान्सं॰.
1543.
--1) Cf. दूतौ ढिक्कस्यावदेवतिष्ठवैश्या॰ (A)viii. 1305.
1545.
--1) Thus A1; R C निवासन॰, as apparently corr. by later hand in A.
1547.
--1) Conjectural emendation; A मत्तोपदेशवृद्धस्य.
1550.
--1) दृष्टान्त supplied by A3 in space left by A1.
1558.
--1) Emended with C; A ॰द्भॄभङ्गेन.
[page 224]
तस्याकुजन्मनो नित्याम्लानलक्ष्मीविकासिनः । करात_8_1565कख
प्रभवन्त्याश्रिताः कल्पशाखिनः पल्लवा इव ॥ करात_8_1565गघ
राज्ञि गाम्भीर्यदुर्लक्ष्यमाहात्म्यप्रभविषुताम् । करात_8_1566कख
विवेद मन्त्रिणां लोकः सिषेवे तांश्च सर्वतः ॥ करात_8_1566गघ
प्ररूढास्तु प्रतीहारो न विषेहेन्यमन्त्रिणाम् । करात_8_1567कख
पार्श्वद्रुमाणामेषाख्यौषधिस्तम्भ इवोद्गतिम् ॥ करात_8_1567गघ
तस्योत्पाटयतः सर्वांस्तृणानीवावहेलया । करात_8_1568कख
स्फूर्जञ्जनकसिंहोभूदशक्योन्मूलनः परम् ॥ करात_8_1568गघ
आ बाल्यात्संस्तुतो राज्ञः स कृत्स्नव्यवहारवित् । करात_8_1569कख
अधृष्यस्तरुणीभूततनयो ह्यास्त सर्वतः ॥ करात_8_1569गघ
अद्वैधं यौनसंबन्धादिच्छतस्तत्सुतो मदात् । करात_8_1570कख
छुड्डाभिधस्तस्य ततः कृतावज्ञोतनोत्त्रपाम् ॥ करात_8_1570गघ
रन्ध्रान्वेषी स तद्रोषादुपजापैः क्षणे क्षणे । करात_8_1571कख
ससूनौ जनके यत्नान्नृपं1 द्वेषमजिग्रहत् ॥ करात_8_1571गघ
राज्ञस्तुल्यवयःस्थौ हि जननीगाढसंस्तवात् । करात_8_1572कख
राज्यकाले हि सोत्सेकावास्तां तदवकाशदौ ॥ करात_8_1572गघ
तुरंगयोग्योपस्कारस्नानाहारादि राजवत् । करात_8_1573कख
अकालज्ञावकुरुतां राजधान्यन्तरेव तौ ॥ करात_8_1573गघ
सह स्ववृद्धैः समशीर्षिका प्रभोर्न युज्यते प्राप्तसमुन्नतेः क्वचित् । करात_8_1574कख
श्रितोन्नतेर्दर्दुरवृन्दलङ्घनं सरोजषण्डस्य महाविडम्बना ॥ करात_8_1574गघ
तद्भित्तिलाभसंरूढपैशुनालेख्यकल्पनाः । करात_8_1575कख
तद्वर्गेप्यखिले चक्रुस्तद्द्विषः कलुषं नृपम् ॥ करात_8_1575गघ
अथ राजा विजयिनं सत्कर्तुं कम्पनापतिम् । करात_8_1576कख
कृतज्ञः श्रावणे मासि जगाम विजयेश्वरम् ॥ करात_8_1576गघ
अत्रान्तरे पिञ्जदेवादागच्छन्गिरिगह्वरे । करात_8_1577कख
प्राप शूरपुरद्रङ्गाधीश्वरादुत्पलो वधम् ॥ करात_8_1577गघ
पुष्याणनाडादुत्पिञ्जकृतये पुनराग्तः । करात_8_1578कख
द्रङ्गाधिपेन गुटिकान्वेषिणा स ह्यवाप्यत ॥ करात_8_1578गघ
क्षितौ निपतितः पार्श्वप्राप्तमेकं द्विषद्भटम् । करात_8_1579कख
मुमूर्षुर्विशिखाविद्धजानुमर्मापि सोवधीत् ॥ करात_8_1579गघ
प्रत्यावृत्तस्य सत्कृत्य कम्पनेशं महीपतेः । करात_8_1580कख
द्वर्यवन्तिपुरस्थस्य1 द्रङ्गेशोरिशिरो व्यधात् ॥ करात_8_1580गघ
स दृढद्राढिकामुष्टिरसुहृन्मुण्डमुद्गरः । करात_8_1581कख
चक्रे तस्य दृढामर्षशोकशङ्कुविपाटनम्1 ॥ करात_8_1581गघ
आद्यायामेव यात्रायां जातारातिक्षयो जनैः । करात_8_1582कख
स निःशेषयिताशेषकण्टकानामगण्यत ॥ करात_8_1582गघ
तस्मिन्प्रविष्टे नगरं विद्रुताः केपि सागसः । करात_8_1583कख
प्रापुर्जनकसिंहाद्याः केपि कारागृहस्थितिम् ॥ करात_8_1583गघ
कैश्चित्1पलायितैः शङ्कां ग्राहिताः पृथिवीपतेः । करात_8_1584कख
ततः कोष्ठेश्वरमुखाः प्रातिलोम्यं प्रपेदिरे ॥ करात_8_1584गघ
शमालां निर्गतः श्रीमान्कार्तिकेथ कृती नृपः । करात_8_1585कख
तत्र तत्रासुहृद्ग्रामं संग्रामोग्रमबाधत ॥ करात_8_1585गघ
यत्र सुस्सलभूपाद्याः प्रापुर्भग्नप्रतापताम् । करात_8_1586कख
तं हाडिग्राममदहत्सुज्जिरूर्जितविक्रमः ॥ करात_8_1586गघ
महीभुजा पीड्यमानैराहूतः कोष्ठकादिभिः । करात_8_1587कख
अथ भिक्षाचरो राज्यगृध्रुर्भूयोप्युपाययौ ॥ करात_8_1587गघ
एकेनाह्ना योजनानि प्रोल्लङ्घ्य दश पञ्च च । करात_8_1588कख
शिलिकाकोट्टनामानं गिरिग्राममवाप सः ॥ करात_8_1588गघ
क्षुत्पिपासाक्लमारातिभीतिमार्गभ्रमोद्भवम् । करात_8_1589कख
क्लेशं नाजीगणन्मानी धावितः स जिगीषया ॥ करात_8_1589गघ
कार्यमायाति वैमुख्यं जिगीषोर्विधुरे विधौ । करात_8_1590कख
प्रस्थितस्य पुरोवाते रथस्येव ध्वजंशुकम् ॥ करात_8_1590गघ
आरम्भमात्रमपि कस्यचिदेव सिद्ध्यै कश्चित्प्रयत्नपरमोप्यफलप्रयासः । करात_8_1591कख
मन्थाद्रिणामृतमवाप्युदधेर्मुहूर्तात्सक्तिं चिराद्विदधता न हिमाद्रिजेन ॥ करात_8_1591गघ
1571.
--1) Emended; A नृपो.
1580.
--1) Emended with C; A ॰पुरस्स्थस्य.
1581.
--1) Emended; A विपादनम्.
1584.
--1) Emended with C; A कैश्चित्प॰.
[page 225]
भ्रष्टा सरित्स्ववसतेर्जलधिप्रवेशे वेलोर्मिवेल्लनवशेन विवर्तमाना । करात_8_1592कख
मिथ्यैव यच्छति धियं पुनरुद्गतेति नोत्थानमस्ति तु विधिव्यपरोपितानाम् ॥ करात_8_1592गघ
तस्य तावन्महायत्नकठोरस्योदयक्षणे । करात_8_1593कख
सिद्धेर्विबन्धो विधिना विधुरेण व्यधीयत ॥ करात_8_1593गघ
आयातं तमबुद्ध्वा तु1 तस्मिन्नेव क्षणेश्रयत् । करात_8_1594कख
पृथ्वीहरानुजः प्राप्तभङ्गः कृत्ताङ्गुलिर्नृपम् ॥ करात_8_1594गघ
कोष्ठेश्वरः स चावेत्य संप्राप्तं तमतिष्ठताम् । करात_8_1595कख
कृत्याक्षमौ ततः सर्पाविव मन्त्रनियन्त्रितौ ॥ करात_8_1595गघ
ताभ्यां स्थानेथ सोन्यस्मिंस्त्याजितोध्वपरिश्रमम् । करात_8_1596कख
कार्कोटद्रङ्गमार्गेण निर्गतः सुल्हरीं ययौ ॥ करात_8_1596गघ
आसीच्च तत्र प्रोच्चण्डदर्पकण्डूलदोर्द्रुमः । करात_8_1597कख
ऊष्मायमाणः कश्मीराक्रान्तिसंततचिन्तया ॥ करात_8_1597गघ
उदीपसलिलस्येव तस्य रन्ध्रगवेषिणः । करात_8_1598कख
पुरं प्रविष्टो राजापि प्रतीकारमचिन्तयत् ॥ करात_8_1598गघ
अद्वितीयस्त्वमात्येषु प्रतीहारो मदोग्रताम् । करात_8_1599कख
सुज्जेरसहमानोभूच्छलान्वेषणतत्परः ॥ करात_8_1599गघ
आययावथ विस्रम्भावष्टम्भं वल्गतः प्रभोः । करात_8_1600कख
धन्याग्रजः पूतमूर्तिर्जाह्नवीजलमज्जनात् ॥ करात_8_1600गघ
तदाद्याः संस्तुता राज्ञश्चिरसंभावितास्ततः । करात_8_1601कख
अनाप्नुवन्तोधीकारान्पर्यतप्यन्त चिन्तया ॥ करात_8_1601गघ
कुर्वाणे कार्यतस्तस्मिन्भरं पित्र्येषु मन्त्रिषु । करात_8_1602कख
कालप्रतीक्षाक्षमतामूहु1स्ते गहनाशयाः ॥ करात_8_1602गघ
प्रतीहारस्तु दुर्लक्ष्यसुज्जिनिर्लोठनोद्यतः । करात_8_1603कख
अप्रियानपि तान्प्रीत्या जग्राहोग्रोपयोगिनः ॥ करात_8_1603गघ
व्यतीतेष्वथ मासेषु केषुचिद्दैवयोगतः । करात_8_1604कख
अकस्मादभवद्भूभृत्स्फीतलूतामयातुरः ॥ करात_8_1604गघ
विस्फोटशोफातीसारवह्निमान्द्याद्युपद्रवैः । करात_8_1605कख
संदिग्धाभ्युदये तस्मिन्देशः पर्याकुलोभवत् ॥ करात_8_1605गघ
इत्थं स्थितः कुलस्यैक1भर्तुः स्वामी बली रिपुः । करात_8_1606कख
तत्पक्षा डामरा राष्ट्रं दुष्टमेव व्यचिन्तयन् ॥ करात_8_1606गघ
आयत्यां च तदात्वे च हितकृत्यं विचारयन् । करात_8_1607कख
राज्ञः श्रीगुणलेखाया जातमेकसुतं शिशुम् ॥ करात_8_1607गघ
पञ्चाब्ददेश्यम् पर्माण्डिं सुज्जिर्भूमिपतिं तदा । करात_8_1608कख
चिकीर्षुर्मन्त्रयामास मातुलेनास्य गार्गिणा1 ॥ करात_8_1608गघ
इत्थं भूतस्य दुध्रुक्षुः ससूनुः सुज्जिरद्य ते । करात_8_1609कख
पञ्चचन्द्रादिभिः सार्धं युक्त्या मन्त्रयतेनिशम् ॥ करात_8_1609गघ
लब्धरन्ध्रः प्रतीहारो धन्याद्याश्च तदीरिताः । करात_8_1610कख
इत्यवोचंस्ततो भूपं स तथेत्यग्रहीच्च तत् ॥ करात_8_1610गघ
पूर्वप्रजासृज1 इवाद्भुतवस्तुतत्त्व2व्यावर्णनेन कुतुकं जनयन्ति तज्ज्ञाः । करात_8_1611कख
बाला इवाप्लमतिहार्यधियश्च सन्ति प्रायो नृपा नियमशून्यमनोनुभावाः ॥ करात_8_1611गघ
शौचस्थाने कृतवसतिभिः स्त्रीव्यवायालये वा निःशस्त्रो यश्छलनकुशलैर्मानसं संप्रविश्य । करात_8_1612कख
नीतो भूतैरिव विवशतां निर्भरं गर्भचेष्टैर्भद्रं भूपात्कथमिव ततः स्यादवष्टब्धचेष्टात् ॥ करात_8_1612गघ
निर्हेतु प्रहसन्विटः प्रविशति क्षोणीपतेरन्तिकं प्रीत्युत्फुल्लदृगेष किं किमिति तं पृच्छत्यनच्छाशयम् । करात_8_1613कख
ब्रूते किंचिदसौ कचानथ कषन्सर्वंकषं मानिनां मानप्राणगुणेषु यत्सरभसं दम्भोलिपातायते ॥ करात_8_1613गघ
सविभ्रमगतागतः किमपि भाषमाणः श्रुतौ प्रभोर्वलितलोचनं जगदवज्ञयालोकयन् । करात_8_1614कख
निजस्य मुखविक्रियाप्रणयताडनाद्यैर्विदन्ननुग्रहमिवाहितं नृपतिवल्लभो दुःसहः ॥ करात_8_1614गघ
अपि जातु स दृश्येत निःसंक्षोभमतिर्नृपः । करात_8_1615कख
यो यन्त्रपुत्रक इव व्यक्तं धूर्तैर्न नर्त्यते ॥ करात_8_1615गघ
1594.
--1) Here one akshara is wanting in A; तु supplemented with C.
1602.
--1) Emended; A ॰क्षमतां मुहुस्ते.
1606.
--1) Thus corr. by A1 from कुलेस्यै॰.
1608.
--1) Emended; A गर्गिणा.
1619.
--1) Emended; A ॰स्रज.
--2) Emended with C; A ॰तत्त्वं व्या॰.
[page 226]
यतो भृत्यान्तराज्ञानाज्जातः सर्वस्वसंक्षयः । करात_8_1616कख
तत्प्रजादुष्कृतै राज्ञां हा धिङ्नाद्यापि शाम्यति ॥ करात_8_1616गघ
सुज्जिरारोग्यमन्वेष्टुमागच्छन्पूर्ववत्प्रभोः । करात_8_1617कख
विन्यस्तरक्षिणः पश्यन्नविश्वासमखिद्यत ॥ करात_8_1617गघ
दाक्षिण्यं वसमतां यातमाशये प्रतिबिम्बितम् । करात_8_1618कख
दर्पणस्येव राज्ञः स विभाव्याभूत्पराङ्मुखः । करात_8_1618गघ
तस्मिन्राजगृहे खेदान्मन्दीकृतगतागते । करात_8_1619कख
नृपतेस्तद्गतां प्रीतिं निःशेषां जह्रिरे खलाः1 ॥ करात_8_1619गघ
भृत्यः सुज्जेश्चित्ररथोप्यास्थानद्विजभूः शठः । करात_8_1620कख
प्रातिलोम्यावहैर्भर्तुर्मन्त्रैरासीच्छ्रियोन्तकृत् ॥ करात_8_1620गघ
नीरोगे राज्ञि दृष्टः स दिष्टवृद्ध्यै नृपास्पदे । करात_8_1621कख
वसुवर्षी विनिर्याय प्रार्थनार्थी गृहान्ययौ ॥ करात_8_1621गघ
न तं प्रासादयद्राजा विशालबलवाहनः । करात_8_1622कख
आक्रम्यो1सौ कथं नः2 स्यादित्युपायं त्वचिन्तयत् ॥ करात_8_1622गघ
त्यज्येत हृतकार्योसौ निराशैरनुजीविभिः । करात_8_1623कख
मत्वेति तदधीकारानन्येभ्यस्तूर्णमार्पयत् ॥ करात_8_1623गघ
राजस्थानात्स्रजं धन्य1मुदयं कम्पनादपि । करात_8_1624कख
अजिग्रहन्नरपतिः खेरीकार्यं च रिल्हणम् ॥ करात_8_1624गघ
हु1ताधिकारे प्रव्यक्तवैकृते नृपतौ ततः । करात_8_1625कख
अल्पावशेषानुचरः सुज्जिरासीद्विशङ्कितः ॥ करात_8_1625गघ
विमानितः पुराद्गङ्गायात्रामुच्चिश्य मानवान् । करात_8_1626कख
शोथ सुस्सलभूभर्तुरस्थीन्यादाय निर्ययौ ॥ करात_8_1626गघ
औत्सुक्यात्प्रार्थनाकाङ्क्षी राजधान्यन्तिके न सः । करात_8_1627कख
निर्गच्छन्राजपुरुषैर्न राज्ञा वान्वरुध्यत ॥ करात_8_1627गघ
तन्न्निर्वासनगर्वस्य स्थापनायानुयात्रिके । करात_8_1628कख
प्रतीहारस्तस्य गुप्त्यै कोशादेः स्वात्मजं व्यधात् ॥ करात_8_1628गघ
निग्रहानुग्रहावस्मदायत्ताविति रक्षिणम् । करात_8_1629कख
पुत्रं प्रादाल्लक्ष्मको स1 इति ध्यायन्स विव्यथे ॥ करात_8_1629गघ
निवृत्तो लक्ष्मको द्वारात्पर्णोत्सं शनकैर्गतः । करात_8_1630कख
अवारोपयद्रोहो भागिकं लोहराचलात् ॥ करात_8_1630गघ
प्रतीहारविसृष्टाय धात्रेयाय महीभुजः । करात_8_1631कख
प्रेमाभिधाय तत्कोट्टाधीकारं च समार्पयत्1 ॥ करात_8_1631गघ
उत्खाय लोहरत्यागाच्छङ्काशङ्कुं महीपतेः । करात_8_1632कख
स ग्रीष्मविषमं कामं राजपुर्यामलङ्घयत् ॥ करात_8_1632गघ
अमात्यकन्दुकव्रातपातनोत्पातन1क्षमः । करात_8_1633कख
आयत्तडामरः प्राप प्रथां कामपि लक्ष्मकः ॥ करात_8_1633गघ
द्वारेथाकारयत्सुज्जिप्रतिमल्लविधित्सया । करात_8_1634कख
कृष्यमाणो राजवंशपौरुषं राजमङ्गलम् ॥ करात_8_1634गघ
अनन्यदेशजः सुज्जेः1 शूरो मत्कोश2पोषितः । करात_8_1635कख
कीर्तिमेष हरेद्दध्या2वितीर्ष्याकलुषो हि सः ॥ करात_8_1635गघ
खड्गग्राहिसहायः स क्षुण्णः पर्यटितुं पथि । करात_8_1636कख
निःसुखश्चेपहास्यश्च तेन कार्यार्पणात्कृतः ॥ करात_8_1636गघ
कर्तुं पदव्यां योग्यानामयोग्यान्प्रभवेन्न कः । करात_8_1637कख
तेषां गुणैस्तान्संयोक्तुं न शक्यं कारणैरपि ॥ करात_8_1637गघ
पदे श्रीखण्डस्यानुचितमुचिते वर्ष्मणि निजे वृषाङ्कः प्रक्षेप्तुं प्रभवति रभसात् । करात_8_1638कख
न तत्स्वेच्छायत्तत्रिजगदुदयापायघटनोप्यसौ तद्गन्धेन स्फुटमिह पटुः1 संघटयितुम् ॥ करात_8_1638गघ
तस्मिन्सुज्जिप्रतिस्पर्धामप्रौढे वोढुमक्षमे । करात_8_1639कख
दूतानसृजदानेतुं सञ्जपालं दिगन्तरात् ॥ करात_8_1639गघ
निर्वीरे मण्डले द्वेष्योप्यवापत्कार्यगौरवात् । करात_8_1640कख
कोष्ठेश्वरो नरपतेर्नितरामन्तरङ्गताम् ॥ करात_8_1640गघ
प्रीतिदायैस्तोष्यमाणस्तैस्तैस्तुष्टेन भूभुजा । करात_8_1641कख
विस्रब्धो नगरे तस्थौ सोपि लूतामयातुरः ॥ करात_8_1641गघ
1619.
--1) Emended; A जह्रिरेखिलाः.
1622.
--1) Emended; A आक्रम्यासौ.
--2) Thus corr. in A from न.
1624.
--1) Emended; A धान्य॰.
1625.
--1) Emended; A हिता॰.
1629.
--1) Conjectural reading; A कोप; R C ॰कोथ.
1632.
--1) Emended; A समर्पयत्.
1633.
--1) Thus A1; A2 ॰पातनोत्थापनक्षमः.
1635.
--1) Thus A1; A3 सुज्जिः.
--2) Thus corr. by A3 from A1 मत्केश॰.
--3) Thus corr. by A3 from A1 स्पर्धामेष वहे -- -- विती॰.
1638.
--1) पटुः supplied by A3 in space left by A1.
[page 227]
एवं दमकदम्बैक्यं राज्ञि कुर्वति कार्यतः । करात_8_1642कख
चालकैः सोमपालाद्यैः सुज्जिर्निन्येथ वैकृतम् ॥ करात_8_1642गघ
प्रतिज्ञाय लतामात्रसाध्यं कश्मीरनिर्जयम् । करात_8_1643कख
सोमपालाय तद्राज्यं सोङ्गीचक्रेवमानितः ॥ करात_8_1643गघ
प्रतिशुश्राव तस्मै च भागिनेयीं स कन्यकाम् । करात_8_1644कख
धीमानत्रान्तरे सामदाने प्रयुयुजे नृपः ॥ करात_8_1644गघ
द्वौ तावल्पाशयौ राजकन्ययोः स्वीक्रियां तदा । करात_8_1645कख
रभसाद्यावकुर्वाणावदत्तामन्तरं द्विषाम् ॥ करात_8_1645गघ
उपायैर्जयसिंहस्य शकुनैश्च निरीक्षितैः । करात_8_1646कख
प्रेरितः सोमपालोथ सुज्जेर्मन्दादरोभवत् ॥ करात_8_1646गघ
स्वयमेत्य प्रतीहारस्तत्र राजपुरीपतिम् । करात_8_1647कख
सीमान्तर्भुवमानिन्ये कन्यकोद्वाहसिद्धये ॥ करात_8_1647गघ
जातां कल्हनिकाख्यायां महादेव्यां महीपतेः । करात_8_1648कख
उपयेमे नृपसुतां सोमोम्बापुत्रिकाभिधाम् ॥ करात_8_1648गघ
याते तस्मिन्कृतोद्वाहे नागलेखाभिधां सुधीः । करात_8_1649कख
तत्स्वस्रेयीं1 प्रतीहारो भूभुजे प्रत्यपादयत् ॥ करात_8_1649गघ
इत्थं राष्ट्रद्वये बद्धसंधौ निरवकाशताम् । करात_8_1650कख
प्राप्तः प्रतस्थे हेमन्ते सुज्जिस्त्रिपथगोन्मुखः ॥ करात_8_1650गघ
जालंधरे संघटितो ज्येष्ठपालो निनाय तम् । करात_8_1651कख
गाढावमाननिर्नष्टसौष्ठवं भिक्षुपक्षताम् ॥ करात_8_1651गघ
त्वयि भिक्षाचरे चैकसैन्यनायकतां गते । करात_8_1652कख
नोपेन्द्रो वा महेन्द्रो वा समर्थौ प्रत्यवस्थितौ ॥ करात_8_1652गघ
राज्यप्रदस्य ते यश्च चक्रे राजा विमाननाम् । करात_8_1653कख
तस्थुषो यश्च विषये प्रतिकुर्मस्तयोर्द्वयोः ॥ करात_8_1653गघ
इति संप्रेरितस्तेन देङ्गपालान्तिकस्थितेः । करात_8_1654कख
यियासुः सोन्तिकं भिक्षोर्भागिकेन न्यषिध्यत ॥ करात_8_1654गघ
अनिक्षिप्तवतोस्थीनि स्वामिनो जाह्नवीजले1 । करात_8_1655कख
न युक्तमेतत्ते कृत्यमित्यावेगादशासि2 च ॥ करात_8_1655गघ
स्नात्वा द्युनद्यामेष्यामि पार्श्वं व इति निश्चयम् । करात_8_1656कख
स पीतकोशः कृत्वास्य ययौ प्रस्तुतसिद्धये ॥ करात_8_1656गघ
प्रतीहारकरन्यस्तसर्वभारस्तु भूपतिः । करात_8_1657कख
मन्दाक्रान्तितया राज्यमसुस्थितममन्यत ॥ करात_8_1657गघ
यो यो हि व्यग्रहीत्तं तम् संधाय सविधस्थितः । करात_8_1658कख
तमन्वहं प्रतीहारः सानुग्रहमिवैक्षत ॥ करात_8_1658गघ
प्रगल्भमाने शास्त्येव1मुदयः कम्पनापतिः । करात_8_1659कख
अवधीच्छद्मना दृप्तं प्रकटं कालियात्मजम् ॥ करात_8_1659गघ
अविश्वासोल्वणान्सर्वलावन्यानथ लक्ष्मकः । करात_8_1660कख
निर्मर्यादान्कम्पनेशमीषत्सान्त्वमजिग्रहत् ॥ करात_8_1660गघ
स्नात्वाभ्येप्यति गङ्गायां यावत्सुज्जिर्विसूत्रताम् । करात_8_1661कख
यावत्कथं मया नेया कश्मीरा इति चिन्तयन् ॥ करात_8_1661गघ
तावन्मात्रान्तरव्याप्त्या राज्ञो विज्ञाय डामरान् । करात_8_1662कख
भिन्नान्भिक्षाचरोविक्षद्विषलाटां हिमागमे ॥ करात_8_1662गघ
मण्डलस्यान्तरे तस्य विविक्षो रुद्धडामरः । करात_8_1663कख
प्रतीहारो हिमर्तुश्च निषेद्धा समपद्यत ॥ करात_8_1663गघ
स टिक्केन पितृद्रोहादेकान्तद्वेषिणा रिपोः । करात_8_1664कख
आनीतः संमतैर्दत्ताप्यायः सर्वैश्च डामरैः ॥ करात_8_1664गघ
प्रतीक्षमाणो राज्याप्तिहेतुं सुज्जिसमागमम् । करात_8_1665कख
निर्भयष्टिक्कजामातुर्भागिकस्य खशप्रभोः ॥ करात_8_1665गघ
बाणशालाभिधे दुर्गे वसन्नल्पोच्छ्रितावपि । करात_8_1666कख
दूतैर्विभेदमनयत्सर्वडामरमण्डलम् ॥ करात_8_1666गघ
प्रमोदं सुहृदां त्रासं द्विषां च विसृजन्पुरः । करात_8_1667कख
व्यावर्तताथ गङ्गायाः सुज्जिर्विहितमज्जनः ॥ करात_8_1667गघ
पूर्वविप्रकृते भिक्षावस्मिंश्चाभेदमागते । करात_8_1668कख
यथामुष्य महीभर्तुस्तथास्माकं भयं भवेत् ॥ करात_8_1668गघ
ध्यात्वेति सिंहदेवेन प्रार्थितो व्याजमादधे । करात_8_1669कख
सुज्जिस्वीकरणोद्योगे सोमपालो भयाकुलः ॥ करात_8_1669गघ
सुज्जिर्जालंधरं प्राप्तः प्रातर्भिक्षाचरान्तिकम् । करात_8_1670कख
यावद्यास्यति तं सायं तद्दूतस्तावदासदत् ॥ करात_8_1670गघ
1649.
--1) Emended with C; A स्वस्रेयी.
1655.
--1) These two have been written by A1.
--2) Emended with C; A ॰शाधि.
1689.
--1) Thus A; perhaps read शास्त्यैवमु॰.
[page 228]
प्रेरितो ज्येष्ठपालेन निषिद्धो भागिकेन च । करात_8_1671कख
विरराम स तस्योक्त्या विपक्षाश्रयणग्रहात् ॥ करात_8_1671गघ
ऋणं देशान्तरोपात्तं तव भूपोपनेष्यति । करात_8_1672कख
स्वं च दास्यत्यधीकारं मन्मुखप्रहितार्थनः ॥ करात_8_1672गघ
इति दूतमुखेनोक्तः सोमपालेन चान्वहम् । करात_8_1673कख
विपक्षौत्सुक्यमुत्सार्य तद्देशाभिमुखो ययौ ॥ करात_8_1673गघ
उदयः कम्पनाधीशो वैशाखे तीर्णसंकटः । करात_8_1674कख
खशान्वितेन संग्रामं प्रत्यपद्यत भिक्षुणा ॥ करात_8_1674गघ
प्राक्तस्थुष्यल्पपृतने जाते पृथुबले ततः । करात_8_1675कख
तस्मिन् कोट्टान्तरं भिक्षुः प्राविशत्प्राप्तवेष्टनः ॥ करात_8_1675गघ
राजाथ विजयक्षेत्रं निर्यातः प्रत्यपूरयत् । करात_8_1676कख
कम्पनेशस्य कटकं तास्ताः संप्रेषयंश्च1मूः ॥ करात_8_1676गघ
यन्त्रोपलशरासारविविधायुधवर्षिणी । करात_8_1677कख
दुर्गस्थितैर्नृपचमूः प्रत्ययोध्यश्मवर्षिभिः ॥ करात_8_1677गघ
पतत्स्वश्मसु भिक्षोश्च नामलक्ष्मसु पत्रिषु । करात_8_1678कख
ग्रहीतुं दुर्गजान्राजसेना दीर्घापि नाशकत् ॥ करात_8_1678गघ
दिनैरभ्यधिके मासमात्रे यातेग्रहीत्ततः । करात_8_1679कख
विदार्य मूलं दुर्गस्य धन्यः1 खाताम्बु संभृतम् ॥ करात_8_1679गघ
दुगभाजो बलासाध्या राज्ञ्युपायपरे धियम् । करात_8_1680कख
जाततद्वैरिवाधेच्छा धनलुब्धामदर्शयन् ॥ करात_8_1680गघ
विससर्ज प्रतीहारमथ तद्वस्तुसिद्धये । करात_8_1681कख
राजा1 डामरसामन्तमन्त्रिराजात्मजैः समम् ॥ करात_8_1681गघ
कोष्ठेश्वरत्रिल्लकाद्याः कृच्छ्र1स्थस्य विमोक्षणम् । करात_8_1682कख
करिष्यामो वयं भिक्षोरिति बुद्ध्या तमन्वयुः ॥ करात_8_1682गघ
पश्यन्संकटशैलाग्रादधः कोट्टं मितोन्नति । करात_8_1683कख
जितं मेने प्रतीहारो वीक्ष्यानन्ताः स्ववाहिनीः ॥ करात_8_1683गघ
पूर्वस्थितैः प्रतीहारानुगैश्चान्यत्र वासरे । करात_8_1684कख
अयोधि सर्वसैन्यस्य बलात्कोट्टं जिघृक्षुभिः ॥ करात_8_1684गघ
ते तावन्तोप्यश्मवृष्ट्या तथा तैः प्रतिचक्रिरे । करात_8_1685कख
नास्तीदं विक्रमेणेति यथागृह्णन्विनिश्चयम् ॥ करात_8_1685गघ
वीरदेहद्रुमाग्रेभ्यो न्यपतन्नश्मभिर्हताः । करात_8_1686कख
निर्यदस्रैघसरघाः शीर्षभ्रमरगोलकाः ॥ करात_8_1686गघ
कोष्ठेश्वरस्य मूढत्वं तत्र किंचन । करात_8_1687कख
स्वस्य भिक्षोर्लवन्यानामन्येषां च विनाशकृत् ॥ करात_8_1687गघ
नास्त्यत्र मत्समो वीर इत्येतावत्प्रसिद्धये । करात_8_1688कख
स ह्ययुद्धोद्धतं भिक्षोर्यत्प्राणक्षयकार्यभूत् ॥ करात_8_1688गघ
दुध्रुक्षूणां खशानां स संकटे धैर्यमादधे । करात_8_1689कख
कोष्ठेश्वरोस्मि चाभिन्नौ तद्वश्या डामराः परे ॥ करात_8_1689गघ
यदेतद्दृश्यते भूरि सैन्यमस्मद्धिताय तत् । करात_8_1690कख
पर्यवस्येदिति वदन्समभाव्यन्यथा च तत् ॥ करात_8_1690गघ
विस्रम्भभूरमुष्यारिर्यत्र कोष्ठेश्वरोप्यसौ । करात_8_1691कख
अन्येषु तत्र कैवास्थेत्यथ ते निश्चयं दधुः ॥ करात_8_1691गघ
भूभृत्पितृद्रुहः कार्यवशेन स्वोपवेशने । करात_8_1692कख
अङ्गीकृताधिकारस्तु धीमांष्टिक्कस्य लक्ष्मकः ॥ करात_8_1692गघ
कह्शाधीशं महाग्रामस्वर्णादित्यागसंश्रयात् । करात_8_1693कख
स्वीकृत्य भिक्षुदुदुध्रुक्षा1बद्धकक्ष्यमकारयत् ॥ करात_8_1693गघ
आनन्दाख्यः खशाधीशस्यालः कृतगतागतः । करात_8_1694कख
नीत्वा टिक्कं प्रतीहाराभ्यर्णं भूयोप्यरोपयत् ॥ करात_8_1694गघ
प्रतीहारस्य टिक्केन सहैक्यं वीक्ष्य डामरैः । करात_8_1695कख
निःसंशयं हतोज्ञायि भिक्षुः कोष्ठेश्वरादिभिः ॥ करात_8_1695गघ
संरब्धास्तद्विमोक्षाय प्राहिण्य्वंस्ते खशान्तिकम् । करात_8_1696कख
दूतानूरीकृतस्वर्णदाना भूरिधनैः समम् ॥ करात_8_1696गघ
खशस्तु दध्या1वुत्कोचं गृहीत्वास्माभिरुद्धितः । करात_8_1697कख
जानाति रक्षितान्प्राणान्भिक्षुः कोष्ठेश्वरादिभिः ॥ करात_8_1697गघ
समन्युः प्राप्तराज्योथ देङ्गपालोथ दूरगः । करात_8_1698कख
हन्यान्मां जयसिंहस्तद्रक्ष्यः पक्ष्यः प्रयत्नतः ॥ करात_8_1698गघ
मत्वेति तेन प्रत्युक्ता भिक्षुं1 शौचस्थितं गृहात् । करात_8_1699कख
विपाद्यातः फलहकं निर्गच्छेत्यूचिरेपि ते ॥ करात_8_1699गघ
1676.
--1) Emended; A संप्रैषयच्चमूः.
1679.
--1) Emended; A धान्यः; C धान्यखा॰; cf.viii.1624.
1681.
--1) Emended; A राज्ञां.
1682.
--1) Thus corr. by A2 from A1 कृच्छ्रात्तस्य.
1693.
--1) Emended; A ॰दुधुक्षु॰.
1697.
--1) Emended with R; A दद्यावु॰.
1699.
--1) Emended; A भिक्षुशौ॰.
[page 229]
स त्वमेध्योपलिप्राङ्गः श्वेवावस्करवर्त्मना । करात_8_1700कख
यात इत्ययशो लोके ध्यायन्मानी न निर्ययौ ॥ करात_8_1700गघ
कोष्ठेश्वरोव्यक्तकृत्यः सैन्यक्षोभेछयाक्षिपन् । करात_8_1701कख
रूक्षं कालविदा प्राह्णे प्रतीहारेण सान्त्वितः ॥ करात_8_1701गघ
नीवौ खशाद्यैर्दत्तायामा प्रत्यूषादगृह्यत । करात_8_1702कख
व्यवसायः प्रतीहारमुख्यैर्भिक्षुप्रमापणे ॥ करात_8_1702गघ
गच्छद्भिरागच्छद्भिश्च राजा दूतैः प्रतिक्षणम् । करात_8_1703कख
अन्विष्यन्विजयक्षेत्रे वार्ता पर्याकुलोभवत् ॥ करात_8_1703गघ
तावद्भिराहवैस्तैस्तैः साहसे दश वत्सरान् । करात_8_1704कख
कृतयत्नस्य1 साध्योभून्न यो वृद्धमहीभुजः ॥ करात_8_1704गघ
डिम्बो राजानुगा डिम्बास्तस्य भिक्षोः प्रमापणम् । करात_8_1705कख
साध्यमेते हि मन्यन्ते हन्त किं केन संगतम् ॥ करात_8_1705गघ
विहस्य मीयते वित्तं खशैरेत्य क्षणादमी । करात_8_1706कख
भग्ना नूनं प्रयास्यन्ति मुषिताश्चाखिलाः परैः ॥ करात_8_1706गघ
पृथग्भूतः कोष्टकोयं त्रिल्लकोस्यैव बान्धवः । करात_8_1707कख
एते भिक्षाचरोच्छिष्टपुष्टा आभ्यन्तरा अपि ॥ करात_8_1707गघ
को नूतनोत्र संप्राप्तो यो राज्ञः साधयेद्धितम् । करात_8_1708कख
सामग्री नूनमायाता सेयमस्यैव सिद्धये ॥ करात_8_1708गघ
इत्यूचुः शिबिरे यावज्जनास्तावदवेष्ट्यत । करात_8_1709कख
कटकैर्मन्त्रिणां दुर्गं विकोशायुधवाहिभिः ॥ करात_8_1709गघ
एकाकी चिरसंक्लिष्टो हन्तव्यस्तत्कृतेखिलैः । करात_8_1710कख
हा धिक्परिकरो बद्धो निर्लज्जैः सर्वशस्त्रिभिः ॥ करात_8_1710गघ
त एवेत्यूचुरासीच्च कचच्छस्त्रोर्मिनिर्मलः । करात_8_1711कख
स्फुरद्योधाक्षिशफरो निःशब्दः सैन्यसागरः ॥ करात_8_1711गघ
व्योम्नोड्डीयेत वा सैन्यं लङ्घयेद्वा मृगप्लुतेः । करात_8_1712कख
दुष्टाभ्रवृष्टिरिव वा निखिलांस्ताडयेत्समम् ॥ करात_8_1712गघ
साश्चर्यशौर्यः पर्यन्ते स्वीकुर्वन्भिक्षुरायुधम् । करात_8_1713कख
संभ्रान्तश्चकितश्चासीदित्यन्तश्चिन्तयञ्जनः ॥ करात_8_1713गघ
एतावन्मन्त्रिणां सिद्धमथ प्रत्यूहसंभवः । करात_8_1714कख
तच्छान्तिः कार्यसिद्धिश्च प्रतापैर्नृपतेरभूत् ॥ करात_8_1714गघ
सैन्ये भिक्षाचरापातं पश्यत्यूर्ध्वार्पितेक्षणे । करात_8_1715कख
कोट्टान्निष्कृष्टशस्त्रीकः पुमानेको विनिर्ययौ ॥ करात_8_1715गघ
रुदतीभिः परीतस्य नारीभिस्तस्य चिक्षिपुः । करात_8_1716कख
पृष्ठे केपि वपुर्लोलकौसुम्भाधरवाससः ॥ करात_8_1716गघ
बद्धः पलायमानोत्र सोयं भिक्षुरिति ब्रुवन् । करात_8_1717कख
उन्मुखः स जनोश्रौषीट्टिक्कं तमथ निर्गतम् ॥ करात_8_1717गघ
स हि1 भिक्षोः कृतद्रोहतुमुले प्रस्तुतो2 वधम् । करात_8_1718कख
तस्माद्राजानुगेभ्यो वा स्वस्याशङ्क्य विनिर्ययौ ॥ करात_8_1718गघ
अद्रोहोस्मीति लोकस्य प्रत्ययाय चकर्ष च । करात_8_1719कख
कृपाणीमुदरं हन्तुं रक्ष्यमाणो निजानुगैः ॥ करात_8_1719गघ
सानुगस्त्यक्तमार्गां स विलङ्घ्य नृपवाहिनीम् । करात_8_1720कख
अद्रिप्रस्रवणोपान्ते नातिदूरेब्न्ह्युपाविशत् ॥ करात_8_1720गघ
उद्ध्वसंश्चिरसंप्राप्तैरम्भोभिर्दुर्गनिर्गतः । करात_8_1721कख
मायां प्रयोक्तुं प्रारेभे प्रेरितः सोन्यडामरैः ॥ करात_8_1721गघ
संजातं लम्बमानार्कमहस्तद्रक्ष्यतां क्षणम् । करात_8_1722कख
भिक्षुः क्षपायामास्कन्दमपनेष्यन्ति डामराः ॥ करात_8_1722गघ
इति तद्वाचिकात्तीक्ष्णा नीविभिर्मन्त्रिणां समम् । करात_8_1723कख
खशैस्त्यजद्भिर्वृषदो न्यरुध्य1न्तारुरुक्षवः ॥ करात_8_1723गघ
ततः किलकिलारावमुखरैः करतालिकाः । करात_8_1724कख
योधैर्ददद्भिः सचिवा व्यगृह्यन्ताकुलाशयाः ॥ करात_8_1724गघ
मुक्ताः स्वामिद्रुहः कृच्छ्रगता राज्यं प्रसाधितुम् । करात_8_1725कख
द्विषतो मन्त्रिभिः स्वा1र्थो दत्त्वार्थान्को नु साधितः ॥ करात_8_1725गघ
राजकार्ये च भानौ च लम्बमानेथ लक्ष्मकः । करात_8_1726कख
किमेतदिति तं नीविं खशस्यालमभाषत ॥ करात_8_1726गघ
सोभ्यधात्कुम्भदास्यापि रोद्धुं शक्यं चिकीर्षितम् । करात_8_1727कख
खशानां प्रत्यवस्थाता कथं तत्रास्म्यसंनिधिः ॥ करात_8_1727गघ
स हन्तुं वैपरीत्यं तं खशानां त्वं व्रजेत्यथ । करात_8_1728कख
उक्त्वा व्यसृजदानन्दं जहसे चान्यमन्त्रिभिः ॥ करात_8_1728गघ
1704.
--1) Emended; A ॰यन्त्रस्य.
1718.
--1) Emended; A सह.
--2) Thus A; perhaps read कृतद्रोहस्तुमुले प्रस्तुते.
1723.
--1) Emended with C; A न्यरुधन्ता॰.
1725.
--1) Emended; A स्वार्त्या.
[page 230]
सुदूरदर्शिना राज्ञा विषलाटाध्वपाततः । करात_8_1729कख
देङ्गपालगृहा -- -- 1दारम्भः समभाव्यत ॥ करात_8_1729गघ
अतः प्रधानकोद्देशस्यालः समम1गृह्यत । करात_8_1730कख
प्रागेवार्थैरेतदर्थं ग्रथ्नता दीर्घवागुराम् ॥ करात_8_1730गघ
संक्षोभावसरे क्षत्ता ततो निःसंभ्रमोभवत् । करात_8_1731कख
शिक्षितं पक्षिणमिव त्यक्तं प्राप्यं विवेद तम् ॥ करात_8_1731गघ
स तानूचे न हास्यं मे नष्टे कार्येत्र साहसम् । करात_8_1732कख
सर्वनाशे हतेमुष्मिन्खशस्यालेपि किं भवेत् ॥ करात_8_1732गघ
अकुण्ठया भाग्यशक्त्या राज्ञः स्यालः खशस्य सः । करात_8_1733कख
सर्वान्नियन्त्र्य दुर्गाग्रात्तीक्ष्णादीनाजुहाव तान् ॥ करात_8_1733गघ
दस्यूनामसवः कण्ठे संदेहं मन्त्रिणां धियः । करात_8_1734कख
स्वःस्त्रीणां प्रीतयः काष्ठां तीक्ष्णाश्चारुरुहुर्गिरिम् ॥ करात_8_1734गघ
स चर्मकौपीनपटीबन्धस्तत्स्वाभिधाङ्कितैः । करात_8_1735कख
इषुभिः स्वामिवत्स्वस्य ख्यापनं सर्वतो युधि ॥ करात_8_1735गघ
स ताम्बूलाधारः सक्तिः सा केशश्मश्रुयोजने । करात_8_1736कख
याभूदनुमुमूर्षूणां भिक्षुराजो1पजीविनाम् ॥ करात_8_1736गघ
निश्चितान्ते ततस्तस्मिन्स तेषां संन्य1वर्तत । करात_8_1737कख
कोष्ठेश्वरादिशिबिरं तूर्णं शरणमीयुषाम् ॥ तिलकम्2॥ करात_8_1737गघ
एकैकशो लक्ष्मकेण युक्त्या स्वैः प्रेरितैर्भटैः । करात_8_1738कख
टिक्कः स्वं वीक्ष्य वलितं निचकर्ताङ्गुलिं भयात् ॥ करात_8_1738गघ
खशैरस्मिन्नवसरे स पलायनशङ्किभिः । करात_8_1739कख
रक्ष्यमाणस्तेष्वहःसु मनस्तापादभुक्तवान् ॥ करात_8_1739गघ
वीरस्ताम्यन्विलम्बेन तीक्ष्णानामाहवोत्सुकः । करात_8_1740कख
तस्थौ भिक्षाचरः स्वान्तमक्षवत्या विनोदयन् ॥ करात_8_1740गघ
हर्म्यप्राङ्गनमायाते तीक्ष्णलोके युयुत्सया । करात_8_1741कख
उत्तिष्ठता तेन दायः स्तोकशेषः समाप्यत ॥ करात_8_1741गघ
दीव्यतः1 कान्तया साकं कामिनः सुहृदागमे । करात_8_1742कख
प्रत्युत्थास्नोiरिव क्षोभो नान्तस्तस्य व्यजृम्भत ॥ करात_8_1742गघ
किमद्यापि वधेन स्याद्बहूनामिति चिन्तयन् । करात_8_1743कख
स विहाय शरावापं सासिधेनुर्विनिर्ययौ ॥ करात_8_1743गघ
सुदीर्घचिन्तागलितायामश्यामलिभिः कचैः । करात_8_1744कख
चञ्चच्चित्रपताकाङ्कमिव वीरपटाञ्चलैः ॥ करात_8_1744गघ
गण्डताण्डविताच्छिद्रशङ्खताडङ्करोचिषा । करात_8_1745कख
चन्दनोल्लेखकान्त्या च द्योतिताहंक्रियास्मितम् ॥ करात_8_1745गघ
वितीर्णं चित्रचार्यन्ते विपर्यस्ताङ्घ्रिताडनम् । करात_8_1746कख
द्योतयन्तमिवालातैः शस्त्रीनेत्राधरांशुकैः ॥ करात_8_1746गघ
कौसुम्भाधरवासोग्रबद्धधौताधराञ्चलैः । करात_8_1747कख
लोलैर्वीरहरिं बद्धसटाटोपमिवांसयोः ॥ करात_8_1747गघ
दृङ्मनपाणिपादैक्यचारुप्रचुरचारिभिः । करात_8_1748कख
चरन्तं मण्डलैश्चित्रैर्लघुचित्रस्थिरक्रमैः ॥ करात_8_1748गघ
औचित्यस्योचितां चर्य1मलंकारमहंकृतेः । करात_8_1749कख
अभिमानविभूतीनां नित्योत्सेकमनत्ययम् ॥ करात_8_1749गघ
अलक्षितक्षिप्रपातं स सर्वोप्युन्मुखो जनः । करात_8_1750कख
विचरन्तं तमैक्षिष्ट भिक्षुमग्रे विरोधिनाम् ॥ करात_8_1750गघ
राजबीजी मधोर्नप्ता तं प्रवीरः कुमारियः । करात_8_1751कख
भ्रातापि ज्येष्टपालस्य निर्यातो रक्तिकोन्वगात् ॥ करात_8_1751गघ
हर्म्यैर्निम्नोन्नतैस्तैर्विशतः परिपन्थिनः । करात_8_1752कख
रुरोधैकः शरासारैर्गार्गिको भिक्षुसंश्रितः ॥ करात_8_1752गघ
ते धावन्तो व्य1भाव्यन्त शरैस्तच्चापनिर्गतैः । करात_8_1753कख
वर्षोपलैः पुरोवातप्रेरितैरिव दन्तिनः ॥ करात_8_1753गघ
स रोद्धा प्रतियोधानां पापैः क्षिप्ताश्मभिः खशैः । करात_8_1754कख
क्षताङ्गो भग्नचापश्च चिरेण विमुखीकृतः ॥ करात_8_1754गघ
तस्मिन्प्रचलिते मार्गैः प्रविश्योच्चावचैर्भटाः । करात_8_1755कख
ते च भिक्षाचरादीनां सर्वे गोचरमाययुः ॥ करात_8_1755गघ
भिक्षोरेकं क्षणालक्ष्यधैर्यं पार्श्वधृतायुधम् । करात_8_1756कख
अधावत्तूर्णमादाय शूलमेको वृहद्भटः ॥ करात_8_1756गघ
1729.
--1) A1 omits here two aksharas without indicating the lacuna; C देङ्गपालगृहादस्मादारम्भः; perhaps read ॰गृहाभ्यर्णादारम्भः.
1730.
--1) Thus A; C स समगृह्यत.
1736.
--1) Emended with C; A राज्ञोपजी॰.
1737.
--1) Emended; A तेषां सन्यव॰.
--2) A1 writes here 3 instead of तिलकम्.
1742.
--1) Emended with C; A दीव्यन्तः.
1749.
--1) चर्Fया.
[page 231]
तस्य प्रहरतः शूलं भिक्षुराश्रितवत्सलः । करात_8_1757कख
क्षिप्त्वापहस्तेनावेगात्केशाञ्जग्राह धावितः ॥ करात_8_1757गघ
प्रजहार कृपाण्या च निर्यत्प्राणे पतिष्यति । करात_8_1758कख
तस्मिन्प्राह1रतां भूयस्तौ कुमारियरक्तिकौ ॥ करात_8_1758गघ
निर्विभागैर्हते तस्मिन्विविधायुधवाहिभिः । करात_8_1759कख
विरोधियोधैः संनद्धैस्त्रयो युयुधिरेथ ते ॥ करात_8_1759गघ
अजायन्त विविक्ताश्च शस्त्रसंत्रासिताहिताः । करात_8_1760कख
कोटराजगरापास्तसरघौघा इव द्रुमाः ॥ करात_8_1760गघ
अशक्नुवन्तस्तान्हन्तुं खड्गशूरादिभिर्द्विषः । करात_8_1761कख
अपसृत्य शरासारैस्ततो दूरादवाकिरन् ॥ करात_8_1761गघ
भिक्षाचरमृगेन्द्रस्य भञ्जतः शरपञ्जरान् । करात_8_1762कख
ततो हर्म्यात्खशैर्मुक्ताः पुष्टाः पाषाणवृष्टयः ॥ करात_8_1762गघ
धावतस्तस्य घोराश्मवृष्टिकुट्टितवर्ष्मणः । करात_8_1763कख
निममज्ज यकृत्पिण्डं भञ्जन्पार्श्वे शिलीमुखः ॥ करात_8_1763गघ
क्रान्त्वा त्रीणि पदान्याशु स पपात दिशन्क्षितेः । करात_8_1764कख
ततश्चिरप्ररूढं तु कम्पं विद्विषतां हरन् ॥ करात_8_1764गघ
कुमारियोपि बाणेन विद्धवङ्क्षणवर्त्मना । करात_8_1765कख
व्रणितोप्यपतद्भर्तुः पादोपान्तेप1जीवितः ॥ करात_8_1765गघ
रक्तिक1स्तु शरेणैव विद्धो मर्माणि विह्वलः । करात_8_1766कख
सजीवितोपि निर्जीव इव भूमावुपाविशत् ॥ करात_8_1766गघ
महाकुलीनैः सहितो हतो भिक्षुरशोभत । करात_8_1767कख
वज्रावभुग्नः शिखरी पुष्पितैरिव पादपैः ॥ करात_8_1767गघ
इयतो राजचक्रस्य मध्ये हर्षनृपात्मनः1 । करात_8_1768कख
नावमानस्य मानस्य त्वभूद्भिक्षोः2 परं पदम् ॥ करात_8_1768गघ
विधाता नित्यविधुरस्तेनान्तेप्यभिमानितः । करात_8_1769कख
अकुण्ठेन ध्रुवं चक्रे गृहीतात्मपराजयः ॥ करात_8_1769गघ
को वराको महर्द्धीनां सोग्रे पूर्वमहीभृताम् । करात_8_1770कख
उदात्तेनान्त1कृत्येन ते त्वस्याग्रे न किंचन ॥ करात_8_1770गघ
अहोपुरुषिकाग्रस्तैरारोहद्भिर्द्विषद्भटैः । करात_8_1771कख
तदवस्थस्तदार्तोपि शस्त्र्यायुद्ध कुमारियः ॥ करात_8_1771गघ
स्फुरन्योद्धव्यमित्येव स प्रहारावशस्तथा । करात_8_1772कख
विज्ञाततत्त्वैररिभिर्वितत्य बहुशो हतः ॥ करात_8_1772गघ
विपन्नेस्मिन्नलं मूढाः प्रहारैरिति निन्दिताः । करात_8_1773कख
खशैः प्रजह्रुर्बहुशो हते भिक्षौ द्विषद्भटाः ॥ करात_8_1773गघ
अविधेयायुधस्त्रीव्रव्रणवेदनयाधमैः । करात_8_1774कख
कैश्चिन्निर्जीवितप्रायो रक्तिकः शस्त्रिभिर्हतः ॥ करात_8_1774गघ
वयसस्त्रिंशतिं वर्षान्नव मासांश्च भुक्तवान् । करात_8_1775कख
स षष्ठाब्दासितज्यैष्ठ1दशम्यां नृपतिर्हतः ॥ करात_8_1775गघ
निदानं विप्लवे दीर्घे सर्वनाशेपि कारणम् । करात_8_1776कख
येषां बभूव तेप्येवं तुष्टुवुः सत्त्वविस्मिताः1 ॥ करात_8_1776गघ
नेत्रस्पन्दं भ्रुवोः कम्पं स्मेरास्यत्वं च नामुचत् । करात_8_1777कख
सजीवमिव तन्मुण्डं कियतीरपि नालिकाः ॥ करात_8_1777गघ
एकं व्योम्न्यविशच्चित्रभानुं भूमौ पुनः परम् । करात_8_1778कख
तद्देहमप्सरःसङ्गं धराम्बु1 च विदज्जडम् ॥ करात_8_1778गघ
सचिवा विजयक्षेत्रस्थितस्याग्रे महीपतेः । करात_8_1779कख
तेषां त्रयाणां मुण्डानि ततोन्येद्युरुपाहरन् ॥ करात_8_1779गघ
श्रीसुधारत्नदन्त्यश्वशशाङ्कादिप्रकाशने । करात_8_1780कख
दृष्टचित्रस्वभावोब्धिर्यथायं पार्थिवस्तथा ॥ करात_8_1780गघ
तत्र तत्राद्भुतं भावं दर्शयन्भुवनाद्भुतम् । करात_8_1781कख
परिच्छेद्यानुभावत्वं न केषामपि गच्छति ॥ युग्मम्1॥ करात_8_1781गघ
नादृप्यन्निहतोसाध्यः पितुर्मे योप्यभूदिति । करात_8_1782कख
न जहर्ष विनष्टोयं राजकण्टक इत्यपि ॥ करात_8_1782गघ
नाकुप्यन्म1त्पितुर्मुण्डमेष भ्रमितवानिति । करात_8_1783कख
वीक्ष्य भिक्षोः शिरोव्याजभावौदार्यस्त्व2चिन्तयत् ॥ युग्मम्2॥ करात_8_1783गघ
आकारस्यास्य संभाव्यं सत्त्वं न द्वेषवैकृतम् । करात_8_1784कख
वैशद्यं स्फटिकस्येव नार्कालोकोपतप्तता1 ॥ करात_8_1784गघ
1758.
--1) Emended; A प्रह॰.
1765.
--1) Emended; A पादोपान्तो.
1766.
--1) Emended with C; A भक्तिकस्तु.
1668.
--1) Thus A; C ॰त्मजः.
--2) Perhaps read ॰द्भिक्षुः.
1770.
--1) Thus A; R C ॰नात्तकृत्येन.
17775.
--1)
[page 232]
उत्कर्षात्प्रभृति व्यक्तममुं यावन्महीभुजम् । करात_8_1785कख
हा धिक्स्वमृत्युना दृष्टं नेह देहविसर्जनम् ॥ करात_8_1785गघ
प्रसादवित्ता येप्यासन्पूर्वमस्यौर्वाभुजः । करात_8_1786कख
तटस्था इव वीक्षन्ते तेद्य मुण्डावशेषताम् ॥ करात_8_1786गघ
इति क्षितीशोसामान्यसौजन्योन्तर्विचारयन् । करात_8_1787कख
आदिदेश रिपोः शीघ्रं तादृशास्यान्तसत्क्रियाम् ॥ करात_8_1787गघ
निद्राच्छेदे च निशि च1 ध्यायंस्तस्योदयात्य2यौ । करात_8_1788कख
भवस्वभाववैचित्र्यं मुहुर्मुहुरचिन्तयत् ॥ करात_8_1788गघ
अपि वर्षसहस्रेण देशे दायाददुःस्थितिः । करात_8_1789कख
नूनं न भविता भूय इति लोकोप्यमन्यत ॥ करात_8_1789गघ
दग्ध्वा तृणं तनु घनं प्रतनोति शष्पं वृष्टिं सुजत्युपचितोष्म दिनं1 प्रदर्श्य । करात_8_1790कख
वैचित्र्यसंस्पृशि विधेर्नियमेन कृत्ये न प्रत्ययः क्वचन नञ्चलनिश्चयस्य ॥ करात_8_1790गघ
कृत्यं निर्वर्त्य विश्रान्त्यै धीरस्यावध्रतो मनः । करात_8_1791कख
विधिर्विधत्ते दीर्घान्यकार्यभारसमर्पणम् ॥ करात_8_1791गघ
आरोढुं प्रथमस्य दीर्घदमन1प्रत्तक्लमस्याङ्घ्रिणा नो संत्ययत एव पादकटको यावद्द्वितीयोखिलः । करात_8_1792कख
वाहस्यासनरक्षिणः कलयतो भारावतारात्सुखान्यारोहेण परेण तावदसहाधिष्ठियते पृष्ठभूः ॥ करात_8_1792गघ
एवमेव क्षपामात्रं राज्ये निःशत्रुतां गते । करात_8_1793कख
शोकमूको नृपस्याग्रं प्राविशल्लेखहारकः ॥ करात_8_1793गघ
पृष्टः सभ्यैः स संभ्रान्तैर्यस्मिन्नेवाह्नि भूपतेः । करात_8_1794कख
यातो भिक्षाचरः शान्तिमरातिर्दत्तदुःस्थितिः ॥ करात_8_1794गघ
भ्रातरौ लोहरगिरौ बद्धौ द्वैमातुरौ पुरा । करात_8_1795कख
न्यस्तौ सुस्सलभूपेन यौ तौ सल्ह1णलोठनौ ॥ करात_8_1795गघ
ज्येष्ठे मृते कोट्टभृत्यैः कनिष्ठं लोठनं हठात् । करात_8_1796कख
तमिहाद्य त्रियामायामभिषिक्तमभाषत ॥ करात_8_1796गघ
सुतभ्रातृसुतैर्दृप्तैः राज्यर्हैः सह पञ्चभिः । करात_8_1797कख
निर्यातं बन्धनादूचे कोशेषु स तमीश्वरम् ॥ करात_8_1797गघ
दूयेत मुह्येदाक्रनदेत्प्रसारितभुजः पतेत् । करात_8_1798कख
स्वप्याद्विसूत्रो निःस्पन्ददृक्त्वं गच्छेदथ ध्रुवम् ॥ करात_8_1798गघ
दीर्घदौःस्थशमक्षिप्रमृदूकृतमना नृपः । करात_8_1799कख
असौ तत्कालनिपतद्दुर्वार्तावज्रचूर्णितः ॥ करात_8_1799गघ
इति संभाव्य दिक्पालैरपि साकूतमीक्षितः । करात_8_1800कख
नाकाराचारचेष्टाभिः प्रागवस्थां जहौ नृपः ॥ करात_8_1800गघ
न ह्यनन्याभिभूतेन सर्वतोसह्यवर्तिना । करात_8_1801कख
तादृशा वैशसेनान्यः सृष्टपूर्वो हि भूपतिः ॥ करात_8_1801गघ
पित्रास्य यद्बलान्नष्टं राज्यं भूयः प्रसाधितम् । करात_8_1802कख
अनेनापि हताराaति विहितं पैतृकं पदम् ॥ करात_8_1802गघ
हारितौ दुर्गकोशौ1 तौ नष्टनामापि दारकः । करात_8_1803कख
दायादशेषो यत्रैको निर्धनो वीतबान्धवः ॥ करात_8_1803गघ
धनमानान्तकृद्भूरिवर्षान्व्यसनमादधे । करात_8_1804कख
उपप्लवप्रिये देशे तत्रैकस्मिन्हतेहिते ॥ करात_8_1804गघ
मित्रदुर्गार्थसंपन्नाः प्रोद्भूताः षड्विरोधिनः । करात_8_1805कख
भिन्नप्रकृतिकं कोशशून्यमेतच्च1 मण्डलम् ॥ करात_8_1805गघ
तादृङ्निकषनिस्तीर्णमाहात्म्यस्य महीपतेः । करात_8_1806कख
धैर्येण स्पर्धितुं जाने राघवोपि सलाघवः ॥ करात_8_1806गघ
प्राप्कोषितं हि साम्राज्यदाने निर्वासने च तम् । करात_8_1807कख
तुल्यानुभावमस्मार्षीत्पितैवं गणयन्गुणान् ॥ करात_8_1807गघ
आहूतस्याभिषेकाय विसृष्टस्य वनाय वा । करात_8_1808कख
न मया लक्षितस्तस्य स्वल्पोप्याकारविप्लवः ॥ करात_8_1808गघ
कान्तेषु काननान्तेषु सकान्तं सानुजं च तम् । करात_8_1809कख
भूयः श्रियं प्रतिश्रुत्य स्थातुं सावधि सोभ्यधात् ॥ करात_8_1809गघ
एकक्षणानुभूतेस्मिन्संघट्टे सुखदुःखयोः । करात_8_1810कख
ईदृक्तत्तद्दशाभेदादनयोरन्तरं महत् ॥ करात_8_1810गघ
नियतं निरुपादानां शक्तिं दर्शयितुं जने । करात_8_1811कख
नानोपकरणग्रामं संनद्धोस्याच्छिनद्विधिः ॥ करात_8_1811गघ
1788.
--1) च omitted in A; supplemented with C.
--2) Emended with C; A यान्ययौ.
1790.
--1) Thus corr. by A1 from ॰तोष्म चिरं.
1792.
--1) Emended; A दीर्घमदन॰.
1795.
--1) Emended; A सुल्हण॰.
1803.
--1) A ॰कोषौ.
1805.
--1) Emended; A ॰मेतं च.
[page 233]
अत्यद्भुतानि कृत्यानि वस्क्ष्यमाणानि भूपतेः । करात_8_1812कख
कोमुष्य बहु मन्येत सामग्र्ये सति संपदाम् ॥ करात_8_1812गघ
धैर्याब्धिना कार्यशेषं ज्ञातुं राज्ञा सविस्तरम् । करात_8_1813कख
पृष्टोथ कोट्ट1वृत्तान्तमाचख्यौ लेखहारकः ॥ करात_8_1813गघ
उत्सृज्य भागिके कोट्टं प्रयाते मण्डलेश्वस्रः । करात_8_1814कख
लुप्तोद्योगोभवदुप्तौ प्रेमा संपत्प्रमत्तधीः ॥ करात_8_1814गघ
मण्डनाभ्यवहारस्त्रीभोगैकाग्रो मदोग्रया । करात_8_1815कख
स वृत्त्या भृत्यवैमुख्याधात्र्याभव्यं व्यवाहरत् ॥ करात_8_1815गघ
कुल्यानुकम्पिना दृष्ट्युत्पाट1नादेः स वारितः । करात_8_1816कख
देवेन2 नादाद्बद्धानां कांचिद्रक्षाक्षमां क्रियाम् ॥ करात_8_1816गघ
मायाव्युदयनो नाम कायस्थः स्थूलवाञ्छितः । करात_8_1817कख
माञिकश्च प्रतीहारो बद्धमूलस्य मन्त्रिणः ॥ करात_8_1817गघ
पुत्रो भीमाकरस्येन्दाकरश्चात्रान्तरे समम् । करात_8_1818कख
दुध्रुक्षवस्तत्र तत्र वधं प्रेम्णो व्यचिन्तयन्1 ॥ करात_8_1818गघ
अलब्धो हन्तुमप्राप्तावसरैस्तैः कदाचन । करात_8_1819कख
कोट्टादट्टालिकां कार्यवशादवरुरोह सः ॥ करात_8_1819गघ
कश्मीरेभ्यो नृपेणाल्पावशेषप्राणवृत्तिना । करात_8_1820कख
प्रैषि शासनमेतादृगिति प्रत्ययसिद्धये ॥ करात_8_1820गघ
कौट्टौकसामशेषाणां गूढलेखान्विधाय ते । करात_8_1821कख
निबद्धसंविदः पूर्वमभिषेच्यस्य भार्यया ॥ करात_8_1821गघ
दृष्ट्वा दुर्गान्निर्निगडं कृत्वा च निशि लोठनम् । करात_8_1822कख
सिंहराजस्वामिविष्णुप्रासादाग्रेभ्यषेचयन्1 ॥ तिलकम्1॥ करात_8_1822गघ
शरदाख्या वधूरेका कापि सुस्सलभूपतेः । करात_8_1823कख
तत्र स्थिताभवत्क्षुद्रा तेषामनुमतप्रदा ॥ करात_8_1823गघ
तदार्पितैरयोयन्त्राभञ्जनैरर्गलानि ते । करात_8_1824कख
कोशान्निवार्य प्रयाप्तं कोशरत्नादि जह्रिरे ॥ करात_8_1824गघ
सभृत्यैः सप्तभिस्तत्तत्साहसं सुमहत्कृतम् । करात_8_1825कख
दानेन त्याजिताa या सा1 चण्डालैः प्रतिकूलता ॥ करात_8_1825गघ
भेरीतूर्यादिनिर्घोषैर्निर्निद्राः कोट्टवासिनः । करात_8_1826कख
कृता राजोचिताकल्पमपश्यन्नथ लोठनम् ॥ करात_8_1826गघ
अदृष्टपूर्वतादृक्षोदात्तवेषः स विस्मयम् । करात_8_1827कख
निन्ये जनान्नृपामात्ययोगो दीपैः प्रकाशितः ॥ करात_8_1827गघ
प्रेम्णः पार्श्वस्थितस्याभ्यामानयोद्दारकोन्तिकम् । करात_8_1828कख
ससैन्यौ स्वभुवश्चर्मपासिकाख्यौ च टक्कुरौ ॥ करात_8_1828गघ
तदास्थयाहितास्कन्दभङ्गस्तेषामशेषतः । करात_8_1829कख
रात्रिशेषश्च चन्द्रांशुस्पर्शपाण्डुरशीर्यत ॥ करात_8_1829गघ
प्रातः प्रेमाथ दुर्वार्ताश्रवणेनोष्णदारुणः । करात_8_1830कख
संताप्यमानश्चेष्णांशुकरौ रोद्धुमुपाययौ ॥ करात_8_1830गघ
तं प्रतोलीतलप्राप्तं निर्यातैर्वैरिसैनिकैः । करात_8_1831कख
पराङ्मुखीकृतं वीक्ष्य चलितोस्म्यन्तिकं प्रभोः ॥ करात_8_1831गघ
श्रुत्वेति भूभृत्त्वरया लुल्लं लोहरमन्त्रिणम् । करात_8_1832कख
विससर्जोदयद्वारपतिमानन्दवर्धनम् ॥ करात_8_1832गघ
भूमिज्ञौ तौ हि कोट्टस्य विवेदानन्यदेशजौ । करात_8_1833कख
सोल्पान्नत्वादिरन्ध्राणां लक्षणाद्ग्रहणक्षमौ ॥ करात_8_1833गघ
प्रविष्टश्च पुरं दृष्ट्वा प्रीतिदायार्थिभिः शिरः । करात_8_1834कख
भ्राम्यमाणं भटैर्भिक्षोराक्षिप्यैतानदाहयत् ॥ करात_8_1834गघ
राजादेशादसंरुद्धैः स्त्रीभूयिष्टैरसौ जनैः । करात_8_1835कख
नप्ता पैतामहे देशे द्यह्यमानोन्वशोच्यत ॥ करात_8_1835गघ
काले ग्रीष्मोदयोद्रिक्तभानौ सुविषमे नृपः । करात_8_1836कख
सिद्धिमश्रद्दधानोपि प्रहिणोति स्म रिल्हणम् ॥ करात_8_1836गघ
स शौर्य1स्वामिभक्त्यर्थनैस्पृह्यादिगुणोज्ज्वलः । करात_8_1837कख
तेन ह्यमोघप्रारम्भः समभावि जिगीषुणा ॥ करात_8_1837गघ
भवितव्यतया दत्तव्यामोहः प्रेरितोथ वा । करात_8_1838कख
शठामात्यैरभूभृत्स व्यक्तायुक्तमन्त्रितः ॥ करात_8_1838गघ
हीनोर्थदुर्गामाथैर्वैक्लव्यस्य वैरिणः । करात_8_1839कख
अनुमेने कृतारब्धीन्भृत्यान्ग्रीष्मोल्बणे क्षणे ॥ करात_8_1839गघ
उदयः कम्पनाधीशो राज्जोग्रे पर्यशिष्यत । करात_8_1840कख
सर्वामात्यः प्रतीहारमन्वगच्छन्पुनः परे ॥ करात_8_1840गघ
1813.
--1) A कोट॰.
1816.
--1) Emended with C; A दृष्ट्युपात्पट॰.
--2) Emended with C; A देवेनादाद्व॰ with haplography.
1818.
--1) Emended; A ॰चिन्तयत्.
1822.
--1) ॰षेचयत्.
--2) A1 3.
1825.
--1) Emendation doubtful; A ॰तायामा.
1837.
--1) Emended with C; A चौर्य॰.
[page 234]
राजात्मजहयारोहडामरामात्यमिश्रया । करात_8_1841कख
दैर्घ्यं तत्सेनयावापि सर्व1सामग्र्युदग्रया ॥ करात_8_1841गघ
सवेष्टयन्नट्टलिकानिविष्टकटको दिशः । करात_8_1842कख
संग्रहीतुं प्रववृते सर्वोपायैर्रोधिनः ॥ करात_8_1842गघ
लुल्लादयः फुल्लपुरे कोट्टोपान्ताश्रये स्थिताः । करात_8_1843कख
भयभेदाहवव्यग्रान्प्रकम्पमनयन्रिपून् ॥ करात_8_1843गघ
तुस्सलक्ष्मापतिर्बद्धे1 लोठने तत्सुतामदात् । करात_8_1844कख
यस्य्मै प्राप्पद्मलेखाख्यां बहुस्थलधराभुजे ॥ करात_8_1844गघ
साहायकाय प्राप्तस्य तस्य सैन्यैर्द्विषच्चमूः । करात_8_1845कख
शूराभिधस्य युद्धेषु प्रत्यग्राहि प्रतिक्षणम् ॥ करात_8_1845गघ
तेषूपरुद्धराष्ट्रेषु भयदोलायमानधीः । करात_8_1846कख
अङ्गीचक्रे नरपतेर्नतिं दण्डं च लोठनः ॥ करात_8_1846गघ
एतावत्सिद्धमफलारब्धीनामत्र दुःसहे । करात_8_1847कख
काले व्यावृत्तिरस्माकमुचितास्मिन्नलाघवा1 ॥ करात_8_1847गघ
शारदारम्भसुभगे क्रमात्काले बलोर्जिताः । करात_8_1848कख
अथारब्धिं विदास्यामः सर्वारम्भेण शोभनाम् ॥ करात_8_1848गघ
1इत्यन्वहं लक्ष्मकेण प्रहितं नादधे नृपः । करात_8_1849कख
अन्ये च मन्त्रिणो मन्त्रं शाद्यादभर्य्णवर्तिनः ॥ तिलकम्2 करात_8_1849गघ
सर्वाधिकार्युदयनः प्रतिश्तुत्य धनं बहु । करात_8_1850कख
साहायकार्थमानिन्ये सोमपालमपि प्रभोः ॥ करात_8_1850गघ
अपाङ्क्तेयः स संबन्धबद्धोपि धनलुब्धधीः । करात_8_1851कख
द्रुह्यति स्म महाव्यापन्निमग्नाय महीभुजे ॥ करात_8_1851गघ
बह्वर्थदो लोठनश्चेत्किं मे संबन्ध्यपेक्षया । करात_8_1852कख
अन्यथा भवतामस्मीत्यन्या1न्वक्ष्यामि कैतवात् ॥ करात_8_1852गघ
दम्भमित्यभिसंधाय सोमपालोभ्य्तुपाययौ । करात_8_1853कख
समर्थने हेतुरासीत्सुज्जेर्व्याजे कियानपि ॥ युग्मम्1॥ करात_8_1853गघ
स हि भिक्षाचरौन्मुख्यान्निवार्यानायितो यदा । करात_8_1854कख
सोमपालमुखेनोर्वीभुजा राजविसर्जितः ॥ करात_8_1854गघ
दूतः प्रार्थयमानस्य तस्यार्था1न्प्राक्प्रतिश्रुतान् । करात_8_1855कख
ऋणिकस्योत्तमार्णेभ्यः प्रदातुमनुबध्नतः ॥ करात_8_1855गघ
तदा भिक्षाचरं जानन्हतकल्पमनेन नः । करात_8_1856कख
व्यसनप्रशमे कोर्थ इत्यवज्ञां प्रकाशयन् ॥ करात_8_1856गघ
मदेन न ददौ किंचित्सोथ भिक्षाचरं हतम् । करात_8_1857कख
श्रुत्वा निरुपयोगं स्वं राज्ञो ज्ञात्वा सशोकताम् ॥ करात_8_1857गघ
यावदेकाहमभजल्लोहरव्यसने भयम् । करात_8_1858कख
तावन्निशम्य संप्राप्तोत्सेको भूयोपि मन्युभाक् ॥ करात_8_1858गघ
लोठनं बद्धसंधिं वः करिष्यामीति भूभुजः । करात_8_1859कख
उक्त्वा दूतं लोठनेन दापयिष्यामि काञ्चनम् । करात_8_1859गघ
युष्मभ्यं कथयित्वेति सोमपालं चिकीर्षितुम् । करात_8_1860कख
बलितामबलत्वं च सर्वेषां स्वार्थसिद्धये ॥ करात_8_1860गघ
समं सोमेन तत्सैन्यमध्य1प्रस्थित्यलक्षितैः । करात_8_1861कख
मितैरनुगतो भृत्यैर्वोरमूलकमासदत् ॥ कुलकम्॥ करात_8_1861गघ
यद्वानौचित्यदुष्पांसुवर्षदूषितकीर्तिना । करात_8_1862कख
भोगलुब्धतया तेन हता विततसत्त्वता ॥ करात_8_1862गघ
तुषारशर्कराशुक्लजलपानाददुर्जरम् । करात_8_1863कख
त्यक्तुं भोज्यं मृदु स्निग्धं काश्मीरं न शशाक सः ॥ करात_8_1863गघ
सतुषं शुष्कसक्त्वादि बहिर्भोक्तुमपारयन् । करात_8_1864कख
यैस्तैरुपायैः कश्मीरान्प्रविविक्षुरतोभवत् ॥ करात_8_1864गघ
काश्मीरकाः कार्यशेषमदृष्ट्वा ग्रीष्मशोषिताः । करात_8_1865कख
आकर्ण्य च तदापातमाकुलत्वमशि1श्रियन् ॥ करात_8_1865गघ
भुञ्जानैर्भृष्टमांसानि पिब1द्भिः पुष्पगन्धि च । करात_8_1866कख
प्रतीहाराग्रतो हारि मार्द्वीकं लघु शीतलम् ॥ करात_8_1866गघ
आनेष्यामो जवात्सुज्जिमाकृष्य श्मश्रु संयुगे । करात_8_1867कख
इत्थं विकत्थनैस्तैस्तैराहोपुरुषिकाः कृताः ॥ करात_8_1867गघ
काश्मीरकैर्मितैर्युक्तं खशैः सैन्धवकैरपि । करात_8_1868कख
अभिषेणयितुं शेकुर्न तेत्यु1द्यमिनोपि तम् ॥ करात_8_1868गघ
भ्रातृव्याय च मुख्याय भूभुजां च करार्पणम् । करात_8_1869कख
विदध्यां जयसिंहाय वरमित्यभिमानिनाम् ॥ करात_8_1869गघ
1841.
--1) Emended with C; A सर्वे.
1842.
--1) Emended; A सर्वोपायवि॰.
1844.
--1) Emended; A ॰र्बद्धो.
1847.
--1) Emended; A ॰लाघव; C ॰लाघवः.
1849.
--1) Emended; A प्रत्य॰.
--2) Emended with C; A ॰स्मीत्यान्व॰, with haplography.
1853.
--1) A1 2.
1855.
--1) Emended; A ॰मानस्यार्थान्प्रा॰, omitting two aksharas; C ॰मानस्य तानर्थान्प्र॰.
1861.
--1) Emended; A ॰मन्यप्र॰.
1865.
--1) Emended; A ॰शिश्रियन्.
1866.
--1) A पिबद्भिः.
1868.
--1) Emended; A तेप्युद्य॰.
[page 235]
बह्वर्थमर्थ्यमानेन लोठनेन तिरस्कृतः । करात_8_1870कख
सोमपालः प्रियं किम्चिद्राजपक्षे न्यदर्शयत् ॥ करात_8_1870गघ
मयि श्वशुरसैन्यानां व्यग्राणां वैरिविग्रहे । करात_8_1871कख
सज्जे हिताय त्वं रन्ध्रमन्विष्यसि किमाश्रितः ॥ करात_8_1871गघ
इति निर्भर्त्सितस्तेन सुज्जिः स्वाहंक्रियोचितः । करात_8_1872कख
सर्वानुल्लङ्घ्य संनद्धो राजसैन्यग्रहेभवत् ॥ करात_8_1872गघ
जरठा1षाढसंजातशीतज्वरमहाभयः । करात_8_1873कख
वरूथिनीमथोत्थाप्य विदद्रौ निशि लक्ष्मकः ॥ करात_8_1873गघ
विसृष्टदूताः कटकं नष्टं वक्तुं प्रभोर्द्रुतम् । करात_8_1874कख
केचिदन्वसरन्सुज्जिं सैनिकास्ते जिघांसवः ॥ करात_8_1874गघ
पारेणैकेन भूपालसैन्यमन्येन वैरिणः । करात_8_1875कख
वर्त्मनः श्वभ्रदुर्गस्य तुल्यमेव प्रतस्थिरे ॥ करात_8_1875गघ
शारम्बरपथं वैरिवश्यम् त्यक्त्वा प्रियासवः । करात_8_1876कख
स्वोर्वीं कालेनका1ख्येन संकटेन तदन्तिके ॥ करात_8_1876गघ
तस्मिन्नहन्यस्खलिता वनिकावासनामानि । करात_8_1877कख
ग्रामे सैन्या न्यविक्षन्त1 लोकैरुच्चावचैः समम् ॥ युग्मम्2॥ करात_8_1877गघ
अनुप्रस्थायिनोभ्यर्णग्रामकेषपि बुबुडुः । करात_8_1878कख
भुक्त्वा पीत्वाथ ते निन्युर्निशार्धमकुतोभयाः ॥ करात_8_1878गघ
अथापातं विद्विषद्भिः स्वस्य श्रावयितुं द्रुतम् । करात_8_1879कख
क्षोभभृत्सुज्जिरभ्येत्य तूर्यघोषमकारयत् ॥ करात_8_1879गघ
क्षणदाशेष एवाशु पलायां चक्रिरे ततः । करात_8_1880कख
तैस्तैः शैलपथैः सेना निरवष्टम्भनायकाः ॥ करात_8_1880गघ
चित्राम्बराणि मुष्णद्भिः प्राह्णेत्यज्यन्त मन्त्रिणः । करात_8_1881कख
भूप्रकम्पैर्गण्डशैला नाना1धातुद्रवैरिव ॥ करात_8_1881गघ
लुण्ट्यमानाश्चमूस्त्रातुं नादधे कश्चिदायुधम् । करात_8_1882कख
तदा तु येन वा तेन स्वात्मना ना1न्यस्तु रक्षितः ॥ करात_8_1882गघ
उत्प्लुत्य लङ्घयन्तोद्रीन्केपि शोणाधरांशुकाः । करात_8_1883कख
रक्तस्फिजो गतौ प्रापुर्मर्कटा इव पाटवम् ॥ करात_8_1883गघ
केप्यम्बरपरित्यागविकचद्गौरविग्रहाः । करात_8_1884कख
हरितालशिलाखण्डा इव वातेरिता ययुः ॥ करात_8_1884गघ
शूलवेणुवनाकीर्णैः शैलैरकृशविग्रहाः । करात_8_1885कख
केपि श्वासोत्थपूत्काराः करिपोता इवाव्रजन् ॥ करात_8_1885गघ
किं नामोदीरणैर्मन्त्री स नासीत्तत्र कश्चन । करात_8_1886कख
तिरश्चेव1 विपर्यस्तधैर्यैर्येन पलायितम् ॥ करात_8_1886गघ
भृत्यस्कन्धा1धिरूढोथ गच्छन्मूढः प्रधावितु2म् । करात_8_1887कख
प्रतीहारो द्विषद्योधैर्दूरात्कैश्चिद्व्यलोक्यत ॥ करात_8_1887गघ
निरंशुकः स सूर्यांशुकचत्केयूरकुण्डलः । करात_8_1888कख
प्रतिज्ञायानुसस्रे तैः सर्वप्राणप्रधावितैः ॥ करात_8_1888गघ
अश्माहतेन भृत्येन त्यक्तः स्कन्धाद्दृषत्क्षतः । करात_8_1889कख
स निस्पन्दवपुस्तिष्ठंस्तैरग्राहि महाजवैः ॥ करात_8_1889गघ
नवबन्धनशोकार्तशारिकाकृश1विग्रहः । करात_8_1890कख
स --ल्ग2लिरिव व्यञ्जद्द्वि3षः संकुचितेक्षणः ॥ करात_8_1890गघ
बद्धस्य मे मानधनप्रहर्तुर्वैशसान्तरम् । करात_8_1891कख
इतोधिकं ध्रुवं सुज्जिर्विदध्यादिति चिन्तयन् ॥ करात_8_1891गघ
स्कन्धेधिरोप्य निःशेषीकृतप्रावारभूषणः । करात_8_1892कख
नदद्भिः सोपहासं तैः सुज्जेरग्रं व्यनीयत ॥ तिलकम्1॥ करात_8_1892गघ
प्रच्छाद्य सत्त्ववान्वक्रं सोंशुकेनैष निर्चितः । करात_8_1893कख
बृहद्राज इवेत्युक्त्वा तस्मै स्वान्यंशुकान्यदात् ॥ करात_8_1893गघ
प्रावारिताम्बरं कृत्वा हयारूढं च तं पुनः । करात_8_1894कख
धैर्येणायोजयत्स्निग्धैर्वचोभिः परिसान्त्वयन् ॥ करात_8_1894गघ
निर्लुण्ठिततुरंगासिकोशैः परिवृतः खशैः । करात_8_1895कख
ततो गृहीत्वा तं श्रीमान्सोमपालान्तिकं ययौ ॥ करात_8_1895गघ
इमा व्योमाङ्गनाक्रीडत्तडित्तरलविभ्रमाः । करात_8_1896कख
भाग्यमेवानुयायिन्यः स्थायिन्यः कस्य संपदः ॥ करात_8_1896गघ
आराधनधिया स्वैरं यस्याग्रेभोजि भृत्यवत् । करात_8_1897कख
गात्राणि कुङ्कुमालेपैरुपाच1र्यन्त च स्वयम् ॥ करात_8_1897गघ
1873.
--1) Emended; A जरढा॰.
1876.
--1) नका written by A3 in space left by A1.
1877.
--1) Emended; A न्यविक्ष्यन्त.
--2) 2.
1881.
--1) Emended with C; A नानातुधातु॰.
1882.
--1) Conjectural reading; A स्वत्मनान्यस्तु.
1883.
--1) Emended; A तिरश्चेर्य.
1887.
--1) A ॰स्कन्दा॰.
--2) Thus corr. by A1 from प्रधायितुम्.
1890.
--1) A ॰कृषवि॰.
--2) Thus A without indicating the lacuna; parhaps read गल्गलिरिव.
--2) Thus A1. apparently corr. from व्यञ्जन्मिषः; doubtful.
1897.
--1) Emended with C; A ॰रुपचर्यन्त.
[page 236]
सोमपालादिभिः प्रह्वैः स मासैरेव पञ्चषैः । करात_8_1898कख
तेषामग्रे तथाभूतस्तिष्ठंल्लोकैर्व्यभाव्यत ॥ करात_8_1898गघ
लुल्लोपि पलितश्वेतोपान्तश्यामाननः परैः । करात_8_1899कख
वनौका इव बद्धोभूच्छोकमूको वनान्तरे ॥ करात_8_1899गघ
अर्पितं सुज्जिना सोमपालः स्वीकृत्य लक्ष्मकम् । करात_8_1900कख
आनन्गृहीतान्कश्मीरान्निजराष्ट्रं न्यवर्तत ॥ करात_8_1900गघ
लोठनस्यान्तिकादेत्य स शूरैर्माञिकादिभिः । करात_8_1901कख
प्रतिश्रुत्य प्रभूतार्थैः प्रतीहारमयाच्यत ॥ करात_8_1901गघ
कश्मीरा हि प्रतीहारशिक्षापक्षानुयायिभिः । करात_8_1902कख
तदा न कैरमन्यन्त संप्राप्या डामराण्डजैः ॥ करात_8_1902गघ
लुब्धेना1पि प्रतीहारायत्तं राष्ट्रं जिघृक्षुणा । करात_8_1903कख
भूरि चादित्सुना वित्तं राज्ञोकारि न तेन तत् ॥ करात_8_1903गघ
भग्नमानेष्वमात्येषु प्राप्तेषु नगरं नृपः । करात_8_1904कख
हारिते च प्रतीहारे न धैर्यात्पर्यहीयत ॥ करात_8_1904गघ
यैः सैन्यसारैर्द्वैराज्यं पुरा भिक्षाचरोकरोत् । करात_8_1905कख
यैश्चाप्युत्कुपिते राष्ट्रे वृत्त्यावर्तिष्ट सुस्सलः ॥ करात_8_1905गघ
भूभृता संगृहीतानां शीतज्वररुजा ततः । करात_8_1906कख
तेषां दश सहस्राणि योधानां निधनं ययुः ॥ करात_8_1906गघ
विरराम तदा देशे न मुहूर्तमपि क्वचित् । करात_8_1907कख
बान्धवाक्रन्दतुमुलं प्रेतवाद्यमहर्निशम् ॥ करात_8_1907गघ
वोरघर्मघृणिश्रान्ताशेषव्यवहृतिस्थितिः । करात_8_1908कख
सोनुत्साहहतः कालो नष्टराज्य इवाभवत् ॥ करात_8_1908गघ
नानादिगन्तरायातैः प्राप्तैः काश्मीरकैरपि । करात_8_1909कख
लोहरेथ प्रवृद्धर्द्धि राजद्वारमजायत ॥ करात_8_1909गघ
काकतालीयसंप्राप्तलोकोत्तरनृपश्रियः । करात_8_1910कख
अकुण्ठा लोठनस्यासीत्स्फूर्तिर्वित्तपतेरिव ॥ करात_8_1910गघ
तस्याकारपरिक्लेशवैशसाभिन्नवृत्तयः । करात_8_1911कख
भोगेष्वबाह्या भ्रातृव्यभृत्यपुत्रादयोभवन् ॥ करात_8_1911गघ
नास्थानवर्षी स्थाने वा बद्धमुष्टिर्विभूतिमान् । करात_8_1912कख
स वयःपाकनिष्कर्मव्यवहारो व्यभाव्यत ॥ करात_8_1912गघ
छाया निरङ्कुशगतिः स्वयमातपस्तु छायान्वितः शतश एव निजप्रसङ्गम् । करात_8_1913कख
दुःखं सुखेन पृथगेवमनन्तदुःखानुवेधविधुरा तु सुखस्य वृत्तिः । करात_8_1913गघ
तादृगभ्युदयावाप्तेर्मारे न्यूनेधिके गते । करात_8_1914कख
एकसूनोः सुतो दिल्हो लोठनस्य व्यपद्यत ॥ करात_8_1914गघ
तमेकपुत्रा शोचन्ती शोकशङ्कुहताशया । करात_8_1915कख
ततः प्रपेदे प्रलयं मल्ला लोठनवल्लभा ॥ करात_8_1915गघ
पत्न्यामभिन्नभावायां गुणज्येष्ठे तथात्मजे । करात_8_1916कख
विपन्ने स तथा लक्ष्म्या न कृत्यं किंचिदैक्षत ॥ करात_8_1916गघ
निःस्नेहत्वस्य भूपालसुलभस्य विजृम्भितम् । करात_8_1917कख
मोहनी वा श्रियः शक्तिर्यदज्ञासीत्पुनः सुखम् ॥ करात_8_1917गघ
अकारयन्निर्धनोपि तथा बृद्धस्य कालवित् । करात_8_1918कख
लक्षैः षट्त्रिंशता मोक्षं लक्ष्मकस्य क्ष्मापतिः ॥ करात_8_1918गघ
दिष्टवृद्धिपरिक्षिप्तपुष्पवृष्टौ जनैः पथि । करात_8_1919कख
तस्मिन्प्राप्ते न कोज्ञासीद्राज्ञा प्रत्याहतां श्रियम् ॥ करात_8_1919गघ
स लक्ष्मीमहिमक्षिप्रविस्मृताभिभवप्रथः । करात_8_1920कख
प्रभवन्पुनरेवासीन्निग्रहानुग्रहक्षमः ॥ करात_8_1920गघ
धनप्रलोभनिर्नष्टसर्वाव1ष्टम्भपाटवः । करात_8_1921कख
सुज्जिः साचिव्यमव्याजं भेजे लोठनभूपतेः ॥ करात_8_1921गघ
दत्तवान्भागिकसुतामविश्वासमपाहरत् । करात_8_1922कख
स तस्याद्यप्रियापायदुःस्थितिव्यथया समम् ॥ करात_8_1922गघ
अभर्थ्य पार्थिवं पद्मरथं चानीतवान्कृती । करात_8_1923कख
तस्य सोमलदेव्याख्यामुद्वाहाय तदात्मजाम् ॥ करात_8_1923गघ
एवं प्रधानसंबन्धैर्बद्धमूलं विधाय तम् । करात_8_1924कख
सोव्याहतस्य साचिव्यग्रहस्यानृण्यमाययौ ॥ करात_8_1924गघ
अचिन्तयच्च कश्मीरप्रवेशं डामरादिभिः । करात_8_1925कख
बहुशः प्रार्थ्यमानेन प्रेरितो नवभूभुजा ॥ करात_8_1925गघ
इत्थंभूतं कृतैक्यं च समं सीमान्तभूमिपैः । करात_8_1926कख
अथ छलयितुं शत्रुं नीतिं प्रायुङ्क्त सौस्सलिः ॥ करात_8_1926गघ
1903.
--1) Emended, A लब्धेन.
1925.
--1) य omitted in A; supplied with C.
[page 237]
तत्रोदयद्वारपतिस्तस्यारम्भे गभीरधीः । करात_8_1927कख
अलुप्तसत्त्वः स्तुत्यत्वं सारेतरविदामगात् ॥ करात_8_1927गघ
तत्रत्यः स हि निर्नष्टसर्वस्वोप्यर्थितोहितैः । करात_8_1928कख
दानमानादिभिः स्वामिकृत्ये नित्योदितो1भवत् ॥ करात_8_1928गघ
वनप्रस्थाभिधे स्थाने लोहरादूरगे स्थितः । करात_8_1929कख
अखिन्नोच्छिन्नसंग्रामैर्भेदं निन्ये द्विषद्बलम् ॥ करात_8_1929गघ
कटाक्षिताभिप्रायेस्मिन्मिथ्या तथ्येन वा दधुः । करात_8_1930कख
भयं लोठनभूपालान्माञिकेन्दारका1दयः ॥ करात_8_1930गघ
हन्तव्यांश्चाक्रिकानस्मान्सुज्जौ न्यस्ताशयो नृपः । करात_8_1931कख
वेत्ति तत्प्रेरणेनासौ तदाशङ्किषतेति ते ॥ करात_8_1931गघ
संजातं सहजाख्यायां राज्ञ्यां सुस्सलभूपतेः । करात_8_1932कख
कुर्मो मल्लार्जुनं भूपं लोहरेस्मिन्हिताय वः ॥ करात_8_1932गघ
तत्प्रेमाणमिवाकस्मादभिसंधत्त1 लोठनम् । करात_8_1933कख
संदिदेशाथ तान्धीमाञ्जयसिंहो महीपतिः ॥ करात_8_1933गघ
व्याजेन राज्ञा संदिष्टं तत्कोट्टं स्त्रीचिकीर्षुणा । करात_8_1934कख
प्रतिश्रुतमविश्वस्तैस्तस्मिंस्तैश्च तथैव तत् ॥ करात_8_1934गघ
मल्लार्जुनं लोठनोथ ज्ञात्वा प्रारब्धचाक्रिकम् । करात_8_1935कख
तदाद्यान्भ्रातृसूनूंस्तांश्चाक्रिकानप्यबन्धयत् ॥ करात_8_1935गघ
अवरुद्धातनू1जेन शङ्कां सौस्सलिना भजन् । करात_8_1936कख
परं विग्रहराजेन प्रातिहार्यमजिग्रहत् ॥ करात_8_1936गघ
राजा व्याजात्पितृव्येण बद्धसंधिरुपायवित् । करात_8_1937कख
तत्वरे हारितं राज्यं तैस्तैः स्वीकर्तुमुद्यमैः ॥ करात_8_1937गघ
विसृज्य शूरं निष्कम्पराज्यः सुज्जेः परिश्रमात् । करात_8_1938कख
मासान्कांश्चिदसंक्षोभो वृत्त्यावर्तिष्ट लोठनः ॥ करात_8_1938गघ
सुज्जिः पद्मरथापत्यं प्राक्कन्यामानिनाय याम् । करात_8_1939कख
अनूढाया विवाहाय तस्या1 मातरमागताम् ॥ करात_8_1939गघ
आकर्ण्य तेजलादीनां1 प्रसङ्गेस्मिन्सगौरवाम् । करात_8_1940कख
सामात्यो2 दर्पितपुरं कृतप्रत्युद्गतो ययौ ॥ करात_8_1940गघ
माञिकाद्यैरथ प्राप्तरन्ध्रैर्गत्य बन्धनात् । करात_8_1941कख
मल्लार्जुनः कोट्ट1राज्ये संहतैरभ्यषिच्यत ॥ करात_8_1941गघ
ठक्कुरैः प्राग्वदानीतैः प्रतोलीतलमागतान् । करात_8_1942कख
भृत्यांस्ते सिंहभूभर्तुः प्रविविक्षून्न्यवारयन्1 ॥ करात_8_1942गघ
षष्ठेब्न्दे लोठनः शुक्लत्रयोदश्यां स फाल्गुने1 । करात_8_1943कख
यथ्जायुज्यत राज्येन तथैवाशु व्ययुज्यत ॥ करात_8_1943गघ
अनूढां कन्यकां मूढः संपदं चाव्ययीकृताम् । करात_8_1944कख
प्राप्तां परस्य भोग्यत्वं भाग्यहीनः शुशोच सः ॥ करात_8_1944गघ
अटित्वाट्टालिकादिभ्यो देशेभ्यो नष्टशक्तिना । करात_8_1945कख
तेन सुज्जिबलात्कोशशेषः कश्चिदवाप्यत ॥ करात_8_1945गघ
पूर्वाहूतान्सिंहभूभृद्भृत्यान्न्यक्कृत्य माञिकः । करात_8_1946कख
निनायाप्रतिमल्लत्वं मल्लार्जुनमहीभुजम् ॥ करात_8_1946गघ
तेनातिव्ययिना नव्यवयसा भूभुजा कृतम् । करात_8_1947कख
मौक्तिकैः पूगविच्छेदे ताम्बूलार्पणमेकदा ॥ करात_8_1947गघ
वर्षतो विषयौत्सुक्याद्घाटकं कुट्टनादिषु । करात_8_1948कख
त्यागित्वं तस्य तत्त्वज्ञैः सदोषमुदधोष्यत ॥ करात_8_1948गघ
प्रजोपतापोपचितः कोशः सुस्सलभूपतेः । करात_8_1949कख
तेनातिव्ययिना स्वैरमनुरूपव्ययः कृतः ॥ करात_8_1949गघ
गणिकाचारणद्रोग्धृविटचेटादिपेटकम् । करात_8_1950कख
साधून्विधूय सोपुष्णाद्दर्पोष्णः1 कुर्म2तिर्यतः ॥ करात_8_1950गघ
सपत्नसादहितदाद्यादि वा वह्निसाद्भवेत् । करात_8_1951कख
द्रविणं क्षोणिपालानां जनतोपद्रवार्जितम् ॥ करात_8_1951गघ
प्रजापीडनजं वित्तं जयपीडमहीभुजः । करात_8_1952कख
दास्याः पुत्रैरुत्पलाद्यैर्विलुप्तं नप्तुरन्तकैः1 ॥ करात_8_1952गघ
लोकसंक्लेशनोद्भूतः कोशः शंकरवर्मणः । करात_8_1953कख
प्रभाकरादिभिः स्वैरं जायाजारैरभुज्यत ॥ करात_8_1953गघ
1928.
--1) Thus A; perhaps read नित्योद्यतो॰.
1930.
--1) Thus corr. by A1 from ॰केन्दाकादयः. Perhaps read ॰केन्दाकरा॰; cf. viii. 1818.
1933.
--1) Emended with C; A ॰सन्धात्त.
1936.
--1) Emended; A सामान्यो.
1941.
--1) Emended; A कोष्ठराज्ये.
1942.
--1) Emended A ॰वारयत्.
1943.
--1) A फाल्गुणे.
1945
--1) Thus A1; A2 ॰त्याटिल्लिकां; cf. viii. 581.
1950.
--1) Thus A1 in margin; in text ॰ष्णाद्घर्मोष्णः.
--2) Thus corr. by A1 from कुपति॰.
1952.
--1) Emended with C; A1 नप्तरक्तकैः; the reading नप्तृनर्तकैः, given by A2 in margin, has been struck out.
[page 238]
अनङ्गवशगाः पङ्गोरङ्गना वृजिनार्जितम् । करात_8_1954कख
ददुः सुगन्धादित्याय धनं संभोगभागिने ॥ करात_8_1954गघ
राज्ञो यशस्करस्यार्थान्व्ययीचक्रेतिसंचितान् । करात_8_1955कख
अङ्गनानङ्गवैवश्यादालिङितजनंगमा ॥ करात_8_1955गघ
पूर्वराजार्जितं पार्वगुप्तिः प्राप्य धनं मृतः । करात_8_1956कख
दाता जायौपपत्येन तुङ्गादीनामजायत ॥ करात_8_1956गघ
संग्रामराजः श्रीलेखामुखाब्जमधुपैर्धनी । करात_8_1957कख
मुषितो व्यड्डसूहाद्यैर्निविडोपार्जनस्पृहः ॥ करात_8_1957गघ
अप्रत्यवेक्षाक्षपितप्रजस्य जगदूर्जिता । करात_8_1958कख
अन्तेनन्तमहीभर्तुर्विभूतिर्भस्मसादभूत् ॥ करात_8_1958गघ
पुत्रेणापात्रसान्नार्या जारसात्तरसा कृतः । करात_8_1959कख
कुकलाकौशलोद्भूतः कोशः1 कलशभूपतेः ॥ करात_8_1959गघ
सह गेहैः समं स्त्रीभिः सत्रा पुत्रैरभूद्धनम् । करात_8_1960कख
अश्रान्तार्जनतर्षस्य हर्षदेवस्य वह्निसात् ॥ करात_8_1960गघ
चन्द्रापीडोच्चलावन्तिवर्माद्यैर्धर्मनिष्ठुरैः । करात_8_1961कख
निष्ठा न्याय्यस्य कोशस्य नावाप्यनुचिता क्वचित् ॥ करात_8_1961गघ
चौरचाक्रिकसीमान्तभूभृद्वेश्याविटादयः । करात_8_1962कख
लुण्ढिं प्रारेभिरे पुष्टां नवे मल्लार्जुनोदये ॥ करात_8_1962गघ
वञ्चयित्वाप्यसीन्भूभृत्ताम्यन्विघटितेप्सितः । करात_8_1963कख
अथ चित्ररथं तूर्णमास्कन्दाय व्यसर्जयत् ॥ करात_8_1963गघ
द्वारपादाग्रयोस्तुल्याधिकारेण प्रवर्धितः । करात_8_1964कख
सोनन्तसामन्तयुतः पदं फुल्लपुरे व्यधात् ॥ करात_8_1964गघ
उत्सेहिरे न वितता अपि दुर्गसमाश्रयात् । करात_8_1965कख
मल्लार्जुनचमूर्जन्ये जेतुं तदनुजीविनः ॥ करात_8_1965गघ
भेदाय कोट्टमारूढस्तद्भृत्यो राजसंमतः । करात_8_1966कख
मल्लार्जुनानुगै रात्रौ हतः संवर्धनाभिधः ॥ करात_8_1966गघ
युद्धासाध्येपि तिष्ठन्तः कोट्टे भयविधेयताम् । करात_8_1967कख
कोष्ठेश्वरेन्वगायाते तत्रामित्राः प्रपेदिरे ॥ करात_8_1967गघ
प्रतिश्रुतकरो बद्धसंधिः स व्यसृजततः । करात_8_1968कख
सभाजनाय जननीं तेषां मल्लार्जुनोन्तिकम् ॥ करात_8_1968गघ
सा वैधव्य1विविक्तेन वेषेणै2श्वर्यशोभिना । करात_8_1969कख
कोष्ठेश्वरादीन्सोत्कण्ठाश्चक्रे चपलचेतसः ॥ करात_8_1969गघ
तस्यां गृहीतविस्रम्भं व्यावृत्तायां तदान्तिकात् । करात_8_1970कख
द्वारेशाय ददावूरीकृतं मल्लार्जुनः करम् ॥ करात_8_1970गघ
आकृष्टो राजजननीचक्षूरागेण कोष्ठकः । करात_8_1971कख
दिदृक्षाकपटात्कोट्टमारुरोह मितानुगः ॥ करात_8_1971गघ
अव1रूढेन सहितस्तेन चित्ररथस्ततः । करात_8_1972कख
संभूतप्राभृतो भूमिभर्तुः सविधमाययौ ॥ करात_8_1972गघ
राजा तु संमन्त्र्य ततः प्रायुङ्क्ताहृतिशालिना । करात_8_1973कख
उअदयद्वारपतिना नीतिं जेतुमरीन्पुनः ॥ करात_8_1973गघ
वीतास्कन्दो लोठनेपि गते पद्मरथान्तिकम् । करात_8_1974कख
लेभेभिनवभूपालः किंचित्पादप्रसारिकाम् ॥ करात_8_1974गघ
उदूढवान्सोमलाख्यां तां पद्मरथकन्यकाम् । करात_8_1975कख
उपयेमे धृतायामो नागपालात्मजामपि ॥ करात_8_1975गघ
तस्मादहंक्रियामूढ्जाल्लेभिरे गूढकैतवाः । करात_8_1976कख
भूभुजः सोमपालाद्या भृत्यभावेन वेतनम् ॥ करात_8_1976गघ
कविगायनजल्पाकयोधचारणचेष्टितैः । करात_8_1977कख
बहवो मुमुषुर्धूर्तास्तेपि तं राजबीजिनः ॥ करात_8_1977गघ
स बाल्यान्निष्परीपाकप्रज्ञो दृष्टो रटन्बहु । करात_8_1978कख
जज्ञे वाक्प्रौढिमात्रेण बा1लिशैः कुशलाशयः ॥ करात_8_1978गघ
केतोरिवाभद्रहेतोः प्रदीप्तं वदनं विना । करात_8_1979कख
अनिष्ठुराकृतेर्वृष्टं तस्यान्यत्र न सौषट्ःअवम् ॥ करात_8_1979गघ
अत्रान्तरे नृपः सुज्जिं संजग्राहोग्रविक्रमम् । करात_8_1980कख
माभून्मल्लार्जुनेनापि श्रितोसाविति चिन्तयन् ॥ करात_8_1980गघ
निर्वासने प्रवेशे च प्रभुः सुज्जेस्ततोधिकम् । करात_8_1981कख
तात्कालिकीं प्रतीहारः शक्तिं कांचिददर्शयत् ॥ करात_8_1981गघ
स कम्पनाद्यधीकारस्रजं राजविसर्जिताम् । करात_8_1982कख
वितरन्सुज्जये राजस्थानकार्यस्रजं विना ॥ करात_8_1982गघ
निस्तोषाय गृहायातसोमपालानुरोधतः । करात_8_1983कख
प्रसीदन्वामहस्तेन निजजूटस्रजं मदात् ॥ करात_8_1983गघ
1959.
--1) A कोषः.
--2) Emended; A वैधव्यं वि॰.
--2) Emended; A वेषेणैश्व॰.
1972.
--1) Emended; A अर्धरूढेन.
1978.
--1) A वालिशैः.
[page 239]
आकृष्य प्रददौ तस्य तत्प्राप्तिपरितोषिणः । करात_8_1984कख
आप्यायसान्द्रया वृष्ट्या यत्संपद्वीरुधो व्यधात् ॥ चक्कलकम्1॥ करात_8_1984गघ
भर्त्रे हिताय सौहार्दं विधूयोदयधन्ययोः । करात_8_1985कख
अभजद्रिल्हणः सुज्जेः प्रवेशे प्रतिलोमताम् ॥ करात_8_1985गघ
प्रत्युद्गमेन संमान्य सुज्जिं प्रावेशयन्नृपः । करात_8_1986कख
देशान्निरास्थद्धन्यादीन्मानसान्न तु तद्गिरा ॥ करात_8_1986गघ
कृतागाः क्ष्मापतौ लब्धक्षणे तीक्ष्णैर्जिघांसति । करात_8_1987कख
कोष्ठेश्वरः पलयिष्ट ज्ञातोदन्तस्तदन्तिकात् ॥ करात_8_1987गघ
आस्कन्दायागते राज्ञि गृहीतमनुजेश्वरे । करात_8_1988कख
स्वपक्षभेदोपहतः सोथ देशान्तरं ययौ ॥ करात_8_1988गघ
लोठनस्तु जिनग्राह कांश्चिदालम्ब्य ठक्कुरान् । करात_8_1989कख
बप्पनीलाभिधे स्थाने वसन्मल्लार्जुनं बलात् ॥ करात_8_1989गघ
तत्र दृष्टमसंभाव्यमेवास्य खलु पौरुषम् । करात_8_1990कख
परिभ्रष्टोपि यद्बद्धपदं तमजयत्सदा ॥ करात_8_1990गघ
जहार तुरगांल्लुण्ठि चकाराट्टिलकापणे । करात_8_1991कख
मार्गद्रङ्गादिभङ्गं च -- -- 1 सर्वत्र सोकरोत् ॥ करात_8_1991गघ
राजराजाभिधानेन डामरेणार्थितस्ततः । करात_8_1992कख
कश्मीरराज्यसंप्राप्यै क्रमराज्यमगाहत ॥ करात_8_1992गघ
तदवेत्य समीपस्थे हते चित्ररथेन सः । करात_8_1993कख
तस्मिंल्लवन्ये प्रययौ बप्पनीलभुवं पुनः ॥ करात_8_1993गघ
तस्मिन्नास्कन्दमसकृद्ददत्यट्टलिकामपि । करात_8_1994कख
अवरोद्धुमशकोभूत्कोट्टे मल्लार्जुनो वसन्1 ॥ करात_8_1994गघ
भ्रातृव्येण पितृव्यस्य दापयित्वा धनं बहु । करात_8_1995कख
ततः कोष्ठेश्वरो यात्रासज्जः संधिं न्यबन्धयत् ॥ करात_8_1995गघ
लोहरे विहितस्थैर्यो1 गृहीत्वा लोठनं ततः । करात_8_1996कख
कश्मीरोर्व्यां पपातासौ विजिघृक्षुः2 क्षमाभुजा ॥ करात_8_1996गघ
गिरीनुल्लङ्घ्य कार्कोटद्रङ्गे विहितवान्पदम् । करात_8_1997कख
निपत्य मार्गेनुद्घाते यावदन्यैश्च डानरैः ॥ करात_8_1997गघ
नावाप योगं निर्गत्य क्षिप्रकारी क्षमापतिः । करात_8_1998कख
सर्वोद्योगेन तं तावदुत्थानोपहतं व्यधात् ॥ करात_8_1998गघ
अत्रान्तरे प्रतीहारः प्रापास्तमपपीडया1 । करात_8_1999कख
न संपत्स्वल्पपुण्यानामनपायित्वमायुषः ॥ करात_8_1999गघ
उत्सारणप्रियतया परिरुद्धसर्वद्वारं गृहे निरनुरोधतया वसन्तः । करात_8_2000कख
संपल्लघूकृतधियोप्रतिघप्रवृत्तेर्धिग्जानते न रभसान्नियतेर्निपातम् ॥ करात_8_2000गघ
कुर्वाणोत्सारणं तस्य गृहजा सततं नृणाम् । करात_8_2001कख
नाज्ञासीत्सुखसुप्तस्य पृष्ठे पतितमन्तकम् ॥ करात_8_2001गघ
ज्वरितः स हि निष्ठ्यूतज्वरः स्वपिति विज्वरः । करात_8_2002कख
विदित्वेति न विज्ञातः स्वपन्नेव मृतस्तदा ॥ करात_8_2002गघ
सलोठने कोष्ठकेथ प्रयाते नृपतिः पुनः । करात_8_2003कख
न स मल्लार्जुनो नापि कोष्ठको न स लोठनः ॥ करात_8_2003गघ
छद्मनोदयनं पार्श्वस्थितं मल्लार्जुनोवधीत् । करात_8_2004कख
तस्मै चुक्रोध माध्यस्थ्ये स्थापितस्तेन कोष्ठकः ॥ करात_8_2004गघ
अनुनिन्ये न तं खिन्नं स संभृतबलस्ततः । करात_8_2005कख
अभिषेणयितुं क्रोधादधावत्सहलोठनम् ॥ करात_8_2005गघ
कोष्ठको मल्लकोष्ठाद्यैर्मितैर्युक्तोपि सादिभिः । करात_8_2006कख
तीर्त्वा परोष्णीं तत्सेनां निर्ममाथाप्रमाथिनीम् ॥ करात_8_2006गघ
हतेषु तेषु संग्रामे खशसैन्धवकादिषु । करात_8_2007कख
वधं प्राप्तः सिंहभूभृद्द्वेषान्न स नृपो हतः ॥ करात_8_2007गघ
आरूढः कोट्ट1मूर्धानं मानमूर्ध्नः परिच्युतः । करात_8_2008कख
भग्नप्रतापो भूयोपि समधत्त स कोष्ठकम् ॥ करात_8_2008गघ
विसृज्य लोठनं तिष्ठन्निर्वैरमगमत्पुनः । करात_8_2009कख
अनिर्वाहितदेयेन तेन द्वैधं स डामरः ॥ करात_8_2009गघ
बद्ध्वाधिकारिणः शुल्कं गृह्यताकारि राजवत् । करात_8_2010कख
तेन स्वनाम्ना भाण्डेषु द्रङ्गे सिन्दूरमुद्रणम्1 ॥ करात_8_2010गघ
जतुसंहतयोः काचकलशीदलयोरिव । करात_8_2011कख
क्षणे क्षणे संधिभङ्गस्तयोः समुदपद्यत ॥ करात_8_2011गघ
1984.
--1) A1 4.
1991.
--1) A1 indicates here a lacuna of two aksharas; C तदा.
1994.
--1) Emended; A ॰वसन्.
1996.
--1) Emended; A ॰स्थैर्ये.
--2) Emended with C; A ॰विजिगृक्षुः.
1999.
--1) Emended with C; A ॰हारप्रापास्तमपीडया.
2004.
--1) Emended with C; A कोष्ठभू॰.
2010.
--1) Emended; A ॰मुद्रणाम्.
[page 240]
निर्व्यूढशून्यैर्वाग्रौक्ष्यैर्विरागं लोहरेश्वरः । करात_8_2012कख
निन्ये लवन्यं सोप्येनं स्पर्धाबन्धैरनङ्कुशैः ॥ करात_8_2012गघ
डामरेण ततो दत्त्वास्कन्दं तत्कटकान्तरम् । करात_8_2013कख
परार्ध्यायुधधुर्याश्वहरणात्सु--1रं कृतम् ॥ करात_8_2013गघ
दत्त्वा द्व -- -- 1 रायत्यां विषमैर्हठपौरुषैः । करात_8_2014कख
एवं तं कोष्ठको मूढः सुखोच्छेदं व्यधाद्द्विषाम् ॥ करात_8_2014गघ
तनयादानसंबन्धाच्छ्वशुरं मुख्यमन्त्रिणाम् । करात_8_2015कख
अत्रान्तरे नृपो हन्तुं माञिकं स व्यचिन्तयत् ॥ करात_8_2015गघ
आसीत्कठोरतारुण्यतरङ्गितमनोभवः । करात_8_2016कख
सुव्यक्तं स हि तन्मातुरौपपत्येन संमतः ॥ करात_8_2016गघ
आहारावसरे तीक्ष्णाः कृतसंज्ञाः क्षमाभुजा । करात_8_2017कख
दत्तप्रहरणाः प्राणैर्भुञ्जानं तं व्ययोजयन् ॥ करात_8_2017गघ
धुन्वन्नसिपटं बद्धवीरपट्टो रटन्बहु । करात_8_2018कख
निर्लुण्ठयन्स तत्सेनां तां तामारभटीं त्व्यधात् ॥ करात_8_2018गघ
अवाशिष्यत न द्रोहमध्यादिन्दाकरोप्य1हो । करात_8_2019कख
राज्ञा विषमितस्तेन रसदानेन स स्वयम् ॥ करात_8_2019गघ
दैवतोत्सारितारातिस्ततः सिंहमहीपतिः । करात_8_2020कख
संदधे कोष्ठकं सुज्जिं प्राहिणोद्विजयाय च ॥ करात_8_2020गघ
मार्गस्य याममात्रेण गम्यस्यान्तिकमाप सः । करात_8_2021कख
यावत्तुरंगहरणात्कोष्ठकेनाकुलीकृतः ॥ करात_8_2021गघ
अन्तर्भेदाकुलस्तावत्प्रत्यवस्थातुमक्षमः । करात_8_2022कख
गृहीतकोशः संत्यज्य कोट्टं1 मल्लार्जुनो ययौ ॥ करात_8_2022गघ
राज्यभ्रष्टः स निर्लुण्ठ्यमानो मार्गेषु तस्करैः । करात_8_2023कख
अवनाहोन्मुखो रक्षन्कोशशेषं कथंचन ॥ करात_8_2023गघ
भ्रष्टमष्टादशशरद्देश्यश्चा1ष्टमवत्सरे । करात_8_2024कख
राज्यात्तेन द्वितीयस्यां वैशाखस्यासि2तेहनि ॥ करात_8_2024गघ
दाता शिखामृतरुचेरमृतं विलब्ध -- -- 1 ण्यकृत्समिति लूनशिराः कृतश्च । करात_8_2025कख
ईशेन यत्र तदकार्युपकर्तुरस्तु तत्रापरः क इव संनिहितद्विजिह्वः ॥ करात_8_2025गघ
मुक्ता इमा इति जलं नलिनेषु लीनं ज्ञातृत्वमेतदिति जाड्यमिनेषु लग्नम् । करात_8_2026कख
यज्ज्ञायते किमपि हन्त विमोहनी सा शक्तिः श्रियः स्फुरति कापि तदाश्रयायाः ॥ करात_8_2026गघ
घ्नन्त्यद्भुतप्रहरणा विपिनेषु केपि घ्राणेन केचन दृशाथ रसज्ञयान्ये । करात_8_2027कख
ते केपि सन्ति तु नरेन्द्रगृहेषु हिंस्रा वाचैव ये विरचयन्ति किलोपघातम् ॥ करात_8_2027गघ
ज्योतीरसाश्मन इवाश्रितमीश्वरस्य निर्दग्धुमिन्धनमिवाग्रगतं न शक्ताः । करात_8_2028कख
पश्चाद्भवेद्यदि स तत्प्रसृतावकाशाः कुर्युः खला रविकरा इव भस्मशेषम् ॥ करात_8_2028गघ
कापिलं हर्षटं कोट्टं नीतवान्मण्डलेशिताम् । करात_8_2029कख
उदयैः कोटभृत्यानां संग्रहं कम्पनाधिपः ॥ करात_8_2029गघ
कुर्वञ्शय्यां पुनर्नेतुम् मण्डलं तद्व्यलम्बत । करात_8_2030कख
दिनानि कतिचित्तत्र यावत्प्रकृतिदुर्जनैः ॥ करात_8_2030गघ
विटैरसूयाविषमैः प्रसादावसरो नृपः । करात_8_2031कख
तावत्कलुषताम् तस्मिन्नु1पजापैरनीयत ॥ तिलकम्2॥ करात_8_2031गघ
राजा भवन्परः कोस्तु स्वविचारदृढक्रियः । करात_8_2032कख
एषोपि शिशुवद्भूभृद्यत्र धूर्तैः प्रनर्त्यते ॥ करात_8_2032गघ
शैशवे बालिश1प्रायैः संस्तुतैर्जाड्यमर्पितम् । करात_8_2033कख
प्रौढावपि न वा यायाद्राज्ञः कार्ष्ण्यं मणेरिव ॥ करात_8_2033गघ
भृत्यान्तरापरिज्ञानमात्रेण जगतीभुजाम् । करात_8_2034कख
निरागसो वज्रपातः कष्ठं राष्ट्रस्य जायते ॥ करात_8_2034गघ
2013.
--1) A1 indicates here a lacuna of one of akshara; C सुस्थिरं.
2014.
--1) Thus or त्व-- -- A2; दत्त्वाभयं तैरायत्यां.
2019.
--1) Cf. viii. 1818. 1930.
2022.
--1) Emended; A कोद्दे.
2024.
--1) Thus A; text evidently corrupt; perhaps read ॰द्देश्यस्याष्टम॰.
--2) Thus corr. by later hand from A1 ॰स्याहितेहनि.
2025.
--1) Thus A1; C विलुब्धकार्पण्यकृ॰; perhaps read विलुब्धकारुण्यकृ॰.
2031.
--1) A1 writes here 4 instead of तिलकम्(?).
2033.
--1) A वालि॰.
--2) Thus corr. by A3 from A1 कार्श्यं.
[page 241]
कृत्ये व्यवसितेसाध्ये दास्यः स्याल्लक्ष्मकादिवत् । करात_8_2035कख
सुज्जिः प्रायोजिराजाप्तैर्निर्जेतुमिति लोहरम् ॥ करात_8_2035गघ
निर्व्यूढाद्भुतकार्येथ तस्मिन्ब्रह्मास्त्रतुल्यया । करात_8_2036कख
अमोघया प्रहह्नुस्ते पापाः पैशुनविद्यया ॥ करात_8_2036गघ
गाम्भीर्यालक्ष्यविकृतैः प्रीत्यालापैर्महीपतेः । करात_8_2037कख
प्रत्यायातः कलुषतां नाज्ञासीत्कम्पनापतिः ॥ करात_8_2037गघ
प्रकृत्या तस्य निर्द्रोहतया शङ्कास्य तादृशम् । करात_8_2038कख
प्रियं कृतवतश्च स्यादविश्वासोथ वा कथम् ॥ करात_8_2038गघ
प्रीतिरासीन्न नृपतेस्तत्कृत्यैरुचितैरपि । करात_8_2039कख
अप्रियप्रमदालापैर्विरक्तस्येव कामिनः ॥ करात_8_2039गघ
जित्वा राष्ट्रद्वयं प्रादां हारितं नृपतेरिति । करात_8_2040कख
बहुमानेन दर्पाच्च स्वच्छन्दं स व्यवाहरत् ॥ करात_8_2040गघ
पौरानगारहरणाद्यपकारैरङ्कुशाः । करात_8_2041कख
तद्बन्धवो बाधमाना विरागमनयञ्जनम् ॥ करात_8_2041गघ
निजागःस्मरणात्कोष्ठेश्वरी न व्यश्वसीन्नृपे । करात_8_2042कख
न पितृव्येपि भूपालकोपाविष्कृतविक्रिये ॥ करात_8_2042गघ
कोशं प्रजोपतापेन संचिन्वन्सुज्जिना समम् । करात_8_2043कख
संबन्धकृच्चित्ररथो नाभूदभिमतः प्रभोः ॥ करात_8_2043गघ
धन्योदयौ1 नृपः सुज्जिदाक्षिण्यालक्ष्यसौहृदः । करात_8_2044कख
अपुष्णाद्द्रविणैर्गूढं राज1पुर्यां कृतस्थिती ॥ करात_8_2044गघ
तौ चावालगतां1 शीतज्वरनष्टपरिच्छिदौ । करात_8_2045कख
मल्लार्जुनस्य साम्राज्यभ्रंशेपि विपुलश्रियः ॥ करात_8_2045गघ
सुज्जिद्वेषात्पुरा दूतैराहूतो लक्ष्मकेण यः । करात_8_2046कख
आगच्छत्सञ्जपालः स प्राप राजपुरीं तदा ॥ करात_8_2046गघ
सुज्जिचित्ररथाभ्यां तं रुद्धचेष्टेन भूभुजा । करात_8_2047कख
अविसृष्टप्रवेशाज्ञं दूतैर्मल्लार्जुनोभजत् ॥ करात_8_2047गघ
तन्निमित्तं स केनापि सामन्तेन सहाध्वनि । करात_8_2048कख
संजातकलहे शस्त्रक्षतो लक्ष्म्या व्ययुज्यत ॥ करात_8_2048गघ
तथाभूतमपि स्वर्णं भूर्युरीकृत्य नाशकत् । करात_8_2049कख
यत्तन्मल्लार्जुनो नेतुं कार्यज्ञैस्तदपूज्यत ॥ करात_8_2049गघ
सोस्वतन्त्रेण राज्ञा च सौजन्याद्रिल्हणेन च । करात_8_2050कख
दूतैः प्रच्छन्नमाहूतो रभसादाययौ ततः ॥ करात_8_2050गघ
न न्यघ्नन्नत्र1 चेद्धन्युर्माममुत्रेति चिन्तयन् । करात_8_2051कख
अमित्रविषमे मार्गे पु2रं साहसिकोविशत् ॥ करात_8_2051गघ
स कन्यकुब्जगौडादिमण्डलेषु महीभुजाम् । करात_8_2052कख
स्पर्धया लब्धसत्कारो भूपतेर्मन्त्रियन्त्रिताम् ॥ करात_8_2052गघ
अनवाप्य निजे देशे सत्प्रियां दुःखितोभवत् । करात_8_2053कख
राजधान्यन्तिकैः पौरैः प्रसृतास्रु व्यलोक्यत ॥ करात_8_2053गघ
भूलालोगणयित्वाथ मन्त्रिणो दत्तदर्शनः । करात_8_2054कख
भेजे स्वहस्तताम्बूलदानप्रक्रिययैव तम् ॥ करात_8_2054गघ
निष्किंचनोपि सन्ख्यातिमात्रेणानुगतो जनैः । करात_8_2055कख
यातायातं नृपगृहे कुर्वञ्शत्रूनकम्पयत् ॥ करात_8_2055गघ
व्याहारव्यवहारादि व्यालोक्यालौकिकाकृतेः । करात_8_2056कख
पुरुषान्तरवित्सुज्जिस्तस्य स्वैरमवेपत ॥ करात_8_2056गघ
दध्यौ सोथ ध्रुवं राष्ट्रेखर्वसर्वंकषक्रियम् । करात_8_2057कख
नैवमेवाद्भुतं भूतमेतदृक्शान्तिमेष्यति ॥ करात_8_2057गघ
तांस्तान्देशान्तरे वीरानुत्सिक्तान्दृष्टवान्स च । करात_8_2058कख
तं पर्यालोच्य विश्रान्तिं सोत्सेकानाममन्यत ॥ करात_8_2058गघ
भवितव्यतया दर्पेणाथ नीतः स्वतन्त्रताम् । करात_8_2059कख
परिवादावहं सुज्जिस्ततो वत्तद्व्यवाहरत् ॥ करात_8_2059गघ
स्वानुगैर्लुण्ठितं रूक्षमाचक्षाणं रुषा द्विजम् । करात_8_2060कख
प्रासैर्मडवराज्यस्थः स सृगालमिवावधीत् ॥ करात_8_2060गघ
बाह्ये कुकर्मणा तेन विप्लाव्य जनमागतम् । करात_8_2061कख
तं प्रत्युग्रक्रियं लोको विरागं नगरेप्यगात् ॥ करात_8_2061गघ
अत्रान्तरे बन्धुमेकं व्यधुः कमलियादयः । करात_8_2062कख
अगण्यप्रायमुत्सेकादुत्तमप्रक्रियास्पदम् ॥ करात_8_2062गघ
मयि सत्यपरोपि स्यात्किमनुग्राहकः स्मयात् । करात_8_2063कख
अकारि चारणप्रायस्तादृक्कोपीति सुज्जिना ॥ करात_8_2063गघ
2033.
--1) Emended; A धन्योदयो.
2044.
--1) Emended; A राज्यपुर्यो.
2045.
--1) Doubtful emendation; A चावालगतौ; G चारालगतौ.
2051.
--1) न्न supplied with C; A न्यध्र -- त्र.
[page 242]
संजातयौनसंबन्धबन्धः कमलियादिभिः । करात_8_2064कख
अथास्याक्षिगतोत्यर्थं सामर्थ्याद्रिल्हणोप्यभूत् ॥ करात_8_2064गघ
अल्पेन हेतुनोद्भूतं द्वैतं तेषां च तस्य च । करात_8_2065कख
खलपैशुनसेकैस्तत्प्रापाशु शतशाखताम् ॥ करात_8_2065गघ
प्रकृत्योत्सिक्तमुत्सेकावहैः समुददीदिपत्1 । करात_8_2066कख
दुर्मन्त्रैर्विग्रहैकाग्र्ये साहदेविस्तमुल्हणः ॥ करात_8_2066गघ
असम्ना1नां सहास्माभिः क्षमते तमशीर्षिकाम् । करात_8_2067कख
कृतघ्नोयमिति स्वैरं मन्युं राज्ञ्यपि सोग्रहीत् ॥ करात_8_2067गघ
बिभ्यत्तु भूपतिस्तस्माद्रिल्हणं बाह्यभृत्यवत् । करात_8_2068कख
मन्त्रस्वैरकथाद्येषु विस्रम्भेषु व्यवर्जयत् ॥ करात_8_2068गघ
स तु धूर्तत्वदुर्लक्ष्यतादृक्षस्वामिवैकृतः । करात_8_2069कख
स्वेषां धैर्यं परेषां तु संत्रासं माययातनोत् ॥ करात_8_2069गघ
समग्रशक्तिराकाङ्क्ष्यसंस्तवः पक्षयोर्द्वयोः । करात_8_2070कख
तस्य तु प्रययौ सञ्जपालो दानेन मित्रताम् ॥ करात_8_2070गघ
संनद्धयोः प्रविशतोरन्योन्यस्पर्धया तयोः । करात_8_2071कख
क्षणे क्षणे राजधानी ययौ संभ्रमलोलताम् ॥ करात_8_2071गघ
सुज्जिः सभूपानाक्षेप्तुं प्रतिपक्षान्युयुत्सया । करात_8_2072कख
महीमानोत्सवास्थाने संक्षोभमुदपादयत् ॥ करात_8_2072गघ
कृकाटिकान्यस्तहस्तो द्वाःस्थेनावेदितो हि सः । करात_8_2073कख
तं निर्भर्त्स्य शिलाक्षेपं क्रोधरूक्षाक्षरोकरोत् ॥ करात_8_2073गघ
लिखितैरिव तान्सर्वैः सोड्ःउं रक्षणमीशितुः । करात_8_2074कख
मिथ्या तथ्यमिवोदीर्य संग्रथ्नद्भिः समर्थताम् ॥ करात_8_2074गघ
उपावेशयदभ्यर्णे भूपतिः परिसन्त्व्य तम् । करात_8_2075कख
सत्यस्मिन्नास्ति नः किंचिदित्यन्तस्तु व्यचिन्तयत् ॥ करात_8_2075गघ
चक्रे मडवराज्यस्थैरथ प्रायो द्विजातिभिः । करात_8_2076कख
न सुज्जेः कम्पनेशत्वमिच्छाम इति वादिभिः ॥ करात_8_2076गघ
अन्विष्य विद्विषः शङ्कां मन्त्रविन्निशि रिल्हणः । करात_8_2077कख
संनद्धसैन्यमानिन्ये पञ्चचन्द्रं तदप्रियम् ॥ करात_8_2077गघ
शशङ्के सञ्जपालाच्च तस्माच्च बहुसैनिकात् । करात_8_2078कख
सुज्जिरन्यानगणयन्नबुद्धास्य च तद्रिपुः ॥ करात_8_2078गघ
आस्कन्दभीत्या निर्गत्य हयारोहैः समं गृहात् । करात_8_2079कख
व्यूढानीको निरुद्धातो जजागाराथ सोध्वनि ॥ करात_8_2079गघ
भूपतिप्रातिलोम्येन वर्तमानस्तदाभवत् । करात_8_2080कख
कोष्ठेश्वरोपि संनद्धः सुज्जिना बद्धसौहृदः ॥ करात_8_2080गघ
स्थितमप्रातिलोम्येन सोवधीन्मनुजेश्वरम् । करात_8_2081कख
इति द्वेष्योपि नितरां द्वेष्यतां नृपतेरगात् ॥ करात_8_2081गघ
तथा स्थिते निशीथिन्यामाचख्यु1स्तस्य विद्विषः । करात_8_2082कख
दुध्रुक्षाहेतुतां राज्ञः स्वगुप्त्यै तेन या कृता ॥ करात_8_2082गघ
अतथ्यं तथ्यवद्वस्तु तथ्यं वातथ्यवन्नृपः । करात_8_2083कख
यः पश्येन्मूढवत्सोर्थैस्त्यक्तोनर्थैः कदर्थ्यते ॥ करात_8_2083गघ
रत्नज्योतिर्हुतवहधिया त्यज्यते दृष्टिपातः श्यावाक्षाणामितरविषयः स्वस्य संभाव्यते च । करात_8_2084कख
वस्त्वेकैकं यदिह न मृषा तन्मृषा यन्मृषा तत्तथ्येनेत्थं किमिव न जनैर्दृश्यते तत्त्वशून्यैः ॥ करात_8_2084गघ
राजाथ तद्वधादन्यदजानन्दौस्थ्यभेषजम् । करात_8_2085कख
न्ययुङ्क्त तस्य तीक्ष्णत्वे न सञ्जपालं महौजसः ॥ करात_8_2085गघ
स कापुरुषवद्धीरः प्रहर्तुं छद्मनाक्षमः । करात_8_2086कख
काङ्क्षन्नाक्षिप्य तं हन्तुं तत्र तत्रैक्षत क्षणम् ॥ करात_8_2086गघ
मायाप्रयोगानन्योन्यमुद्दिश्य स्पृशतोर्द्वयोः । करात_8_2087कख
क्षणे क्षणेभजद्राष्ट्रं त्रासोल्लासविलोलताम् ॥ करात_8_2087गघ
प्रत्याशङ्क्योदयं रात्रौ सुज्जौ जाग्रति पूर्ववत् । करात_8_2088कख
अव्यग्रयामिकग्रामं राजधामाप्यजायत ॥ करात_8_2088गघ
राष्ट्रन्निर्वासने रिल्हणस्य सुज्जेरभीप्सिते । करात_8_2089कख
पार्थिवोप्यनुमन्ताभूदनीशः प्रत्यवस्थितौ ॥ करात_8_2089गघ
स निर्यि1यासुरामन्त्र्य तत्खेदात्क्षुभिताः प्रजाः । करात_8_2090कख
संदर्श्य द्वारपतिना राज्ञो युक्त्या समर्थितः ॥ करात_8_2090गघ
संमन्त्र्य नृपतिं मैत्रीप्रार्थिना सुज्जिना समम् । करात_8_2091कख
पीत्वा कोशं सञ्जपालः प्राप्तो रात्रौ व्यजिज्ञपत् ॥ करात_8_2091गघ
2066.
--1) Thus corr. by A3 from A1 समुददीपित्.
2037.
--1) Emended; A आसन॰.
2082.
--1) Emended with C; A ॰ चाख्युः.
2090.
--1) Emended with C; A निर्यायासु॰.
[page 243]
प्रेरणादुल्हणादीनां स्वोत्सेकाच्चैष वर्तते । करात_8_2092कख
राजन्सुज्जेरभिप्रायः1 स्पर्धिनोन्याननिच्छतः ॥ करात_8_2092गघ
निर्द्रोहस्योपकर्तुश्च मते स्याद्यदि मे नृपः । करात_8_2093कख
निर्वास्य रिल्हणं वित्ररथं बद्ध्वा महाधनम् ॥ करात_8_2093गघ
लोहरारब्धिनिर्नष्टानश्वान्कोशं च भूपतेः । करात_8_2094कख
नयेयं संभृतो हन्यां दुर्वृत्तमपि कोष्ठकम् ॥ करात_8_2094गघ
कार्योपरोधान्निर्बन्धः संबन्धेष्वेव नास्ति मे । करात_8_2095कख
दाक्षिण्यं स्वामिनः कृत्ये यस्य प्राणास्तृणोपमाः ॥ करात_8_2095गघ
मध्येथ प्रतिराजादिनिर्जयस्वीकृतोद्यमे । करात_8_2096कख
युवाविश्रान्तचित्तोयं नृपश्रीभोगभाग्भवेत् ॥ करात_8_2096गघ
साहायकाय द्वारेशमुल्हणाश्रये । करात_8_2097कख
कार्यत्राते च मामीशमाकारयितुमिच्छति ॥ करात_8_2097गघ
ब्रूते च मामुल्हणश्च त्वं चाहं चाविभेदिनः । करात_8_2098कख
मिलिता यत्र तत्रास्ति गण्यः को नु नृपास्पदे ॥ करात_8_2098गघ
इहस्था नवदायादमेकमानीय कंचन । करात_8_2099कख
निदध्मोस्य पदे राज्ञो नानुतिष्ठेदिदं यदि ॥ करात_8_2099गघ
गुणान्प्रसरणत्रासाद्बन्धायेव गिरा सृजन् । करात_8_2100कख
द्विजांशुभङ्ग्या राजाथ विनिश्वस्ताव्रवीद्वचः ॥ करात_8_2100गघ
यथाह स तथैवैतन्न द्रोहो नासमर्थता । करात_8_2101कख
नौदासीन्यमथैतस्मिन्संभाव्यमभिमानिनि ॥ करात_8_2101गघ
निष्प्रतिद्वन्द्वभावोस्य दुरुच्छेदो भवेदिति । करात_8_2102कख
इयमप्यन्यतस्तावदस्त्वपायधियः कथा ॥ करात_8_2102गघ
किं तु दूये यदाको1पप्राथम्यात्तथ्यतोपि वा । करात_8_2103कख
निर्द्रोहस्य वधो ध्यातो योस्यासौ कार्य एव तत् ॥ करात_8_2103गघ
अर्थोयमल्पसत्त्वानामग्रेस्माभिर्हि मन्त्रितः । करात_8_2104कख
नूनं तेनोपलभ्येत तानावर्जयता धनैः ॥ करात_8_2104गघ
पुण्यैरपरिहार्यैः स्वैर्जाद्यैर्वा मादृशाममी । करात_8_2105कख
जानतामपि जायन्ते निर्गुणा भोगभागिनः ॥ करात_8_2105गघ
बालि1शान्गृह्णतां प्रायश्चित्तमेतन्महीभुजाम् । करात_8_2106कख
तन्मौर्ख्यस्य फलं मूढैरेतैर्यदनुभूयते ॥ करात_8_2106गघ
दुर्गमो भूमिभृन्मार्गो विटैर्हट्टवृषैरिव । करात_8_2107कख
... ... ... ... ... ... ... ... ... ... ...1 ॥ करात_8_2107गघ
तन्वाना व्रतवैमुख्यं रसनालौल्यशालिनः । करात_8_2108कख
परपिण्डोपहर्तारः खलाः कौलेयका अपि ॥ करात_8_2108गघ
इत्थं खलोपतापेन प्रयुक्तं तद्भयात्पुनः । करात_8_2109कख
असंहार्यं कुकर्मेदं पश्चात्तापाय नो भवेत् ॥ करात_8_2109गघ
इत्युदीर्य नृपः सुज्जेः सज्जो व्यापादसिद्धये । करात_8_2110कख
तमजागारयच्छश्वज्जागरं चाग्रहीत्स्वयम् ॥ करात_8_2110गघ
बिभ्रन्मन्त्रस्रुतेः शङ्कां जिघांसुः सुज्जिरित्यपि। करात_8_2111कख
तथ्यं भृत्यवचो जानंस्तस्थौ दौःस्थ्येन पार्थिवः ॥ करात_8_2111गघ
गत्वा स्वयं गृहान्यौनसंबन्धं कुरुतं1 युवाम् । करात_8_2112कख
इत्युक्त्वा रिल्हणेनाथ स सुज्जिं समयोजयत् ॥ करात_8_2112गघ
विश्वास्यापि तथा हन्तुं तं प्रसङ्गमनाप्नुवन् । करात_8_2113कख
उदताम्यद्दिवारात्रं तल्पोपर्यवशं लुठन् ॥ करात_8_2113गघ
सञ्जपाले गृहाद्बन्धुनाशदुःखिन्यनागते । करात_8_2114कख
आशङ्क्य साहसासिद्धिमधिकं पर्यतप्यत ॥ करात_8_2114गघ
निपत्य वीरशयने सुस्सलक्ष्मापसत्क्रियाम् । करात_8_2115कख
भ्रातरो यस्य कल्याणराजाद्या व्यस्मरन्युधि ॥ करात_8_2115गघ
सेनानीः कुलराजः स ख्यातो व्यायामविद्यया । करात_8_2116कख
प्राणैरानृण्यमिच्छंस्तमपृच्छच्छोककारणम् ॥ युग्मम्1॥ करात_8_2116गघ
स संस्थापयितुं हन्तुं वाप्यशक्यं न्यवेदयत् । करात_8_2117कख
तस्याप्रतिसमाधेयं कम्पनाधीश्वराद्भयम् ॥ करात_8_2117गघ
कियदेतन्निजप्राणमात्रलभ्यं महीभुजाम् । करात_8_2118कख
इत्याभाष्य स जग्राह साहसाध्यवसायताम् ॥ करात_8_2118गघ
दिनद्वयमनायातो गृहेभ्यः कम्पनापतिः । करात_8_2119कख
न प्रातिभाव्यमभजत्तस्य मृत्योः श्रियोथ वा ॥ करात_8_2119गघ
विस्रम्भभृत्यः शृङ्गारनामा चाप्यब्रवीत्प्रभोः । करात_8_2120कख
तं दृष्टवांस्तृतीयेह्नि शयनेवगणं स्थितम् ॥ करात_8_2120गघ
2092.
--1) Emended; A ,,प्रायस्पर्धिनो॰.
2100.
--1) Emended with C; A स्रजन्.
2103.
--1) Emended; A य आकोप॰; G sec. manu यतः को॰.
2106.
--1) A वालि॰.
2107.
--1) Here two are missing; C supplements क्व स नीतिज्ञविज्ञेयः क्व च ते खलबुद्धयः.
2112.
--1) Emended; A कुरुतां.
<2116>.
--1) A1 2.
[page 244]
शोभोपयोगिनो भर्तुर्नित्यं सततसेवकाः । करात_8_2121कख
कर्तुं साहसाचिव्यं विदूरेण तु पार्यते ॥ करात_8_2121गघ
करे पिनाको मकराङ्कशत्रोः शोभाविशेषाय सदानुषक्तः । करात_8_2122कख
पुराहवे कार्मुककर्म तस्य तत्कालमाप्तेन तु मन्दरेण ॥ करात_8_2122गघ
ताम्बूलहारकव्याजात्ततो राजा व्यसर्जयत् । करात_8_2123कख
कुलराजं तमव्याजधैर्यासंलक्ष्यविक्रियम् ॥ करात_8_2123गघ
ध्रुवं मृत्युः पुनर्नाहमागन्ता तत्ततोस्य कः । करात_8_2124कख
आर1ब्धेति स निन्ये न ताम्बूलं स्वर्णभाजने ॥ करात_8_2124गघ
व्यसनप्रशमं राज्ञः स्वदेहत्यागतोनु1गाः । करात_8_2125कख
एवं कर्तुं यतन्तेन्ये निर्व्यूढौ स्खलिताः पुनः ॥ करात_8_2125गघ
सगणोवगणो वास्तु निहतो नियतं मया । करात_8_2126कख
जागर्त्वतः परं देव इत्युदीर्य विनिर्ययौ ॥ करात_8_2126गघ
गतस्य साहसासिद्धौ निहतो नियतं मया । करात_8_2127कख
... ... ... ... ... ... ... ... ... ... ... 1 ॥ करात_8_2127गघ
व्रजन्स्वामिहितं कृत्वा पुनः पश्चान्निनाय सः । करात_8_2128कख
शस्त्रिणौ द्वौ मिषाच्छस्त्र्यौ बन्धस्थाने परामृशन्1 ॥ करात_8_2128गघ
स्वयं गृहीत्वा ताम्बूलं राज्ञा प्रहित इत्यथ । करात_8_2129कख
द्वाः1स्थेनावेदितः सुज्जेः पार्श्वं रुद्धानुगोविशत् ॥ करात_8_2129गघ
ददर्शोच्चावचैस्तं च मितैः परिजनैर्युतम् । करात_8_2130कख
यूथनाथमिवात्यल्पैर्द्विपैररहितान्तिकम् ॥ करात_8_2130गघ
गृहीतवन्दितस्वामिताम्बूलः सस्मितं स तम् । करात_8_2131कख
पृष्ट्वा1 कृत्यादि नृपतेः सत्कृत्य व्यसृजत्क्षणात् ॥ करात_8_2131गघ
जनप्रवेशाशङ्की स त्वरमाणस्तमब्रवीत् । करात_8_2132कख
कृतागाः कोपि कैवर्तशस्त्रभृन्मत्वमाश्रितः ॥ करात_8_2132गघ
तस्याक्षेपपरान्भृत्यान्स्वान्निवार्याधुना तव । करात_8_2133कख
संमन्या वयमित्यग्रेलक्षयन्प्रकृतिक्षणम् ॥ करात_8_2133गघ
सोत्सेकामिव तां वाचं स दर्पादवधीरयन् । करात_8_2134कख
तस्य रूक्षाक्षरं नाहं कुर्यामित्यब्रवीद्वचः ॥ करात_8_2134गघ
स रोषादिव निर्गच्छन्मान्योसाविति वादिभिः । करात_8_2135कख
तं सान्त्वयित्वा तद्भृत्यै रुद्ध्वा व्यावर्तितः पुनः ॥ करात_8_2135गघ
तेनावादि ततः कर्तुं विज्ञप्तिं वस्तुनोमुतः । करात_8_2136कख
सज्जयोरादिश द्वारप्रवेशं भृत्ययोर्मम ॥ करात_8_2136गघ
अवशेनेव तेनाथ वीक्ष्य तौ संप्रवेशितौ । करात_8_2137कख
सहायलाभाद्दुध्रुक्षुः प्रजिहीर्षुरवर्तत ॥ करात_8_2137गघ
याताद्य कुर्यां प्रातर्वो विधेयमिति तान्वदन् । करात_8_2138कख
दत्तपृष्ठो निदिद्रासुस्तल्पे सुज्जिर्जहौ वपुः ॥ करात_8_2138गघ
मत्वाथ किंचिद्व्यावृत्तो निष्कृष्टक्षुरिको जवात् । करात_8_2139कख
प्राहरत्कुल1राजोस्य वामे पार्श्वे कृतत्वरः ॥ करात_8_2139गघ
तस्य धिक्कुर्वतो द्रोहमधावत्क्षुरिकां प्रति । करात_8_2140कख
यावत्पाणिः प्रहरणं तावत्सर्वेपि ते व्यधुः ॥ करात_8_2140गघ
विमर्शः1 पश्यतां यावदाशङ्क्ये तत्र नोद्ययौ । करात_8_2141कख
स तावदेव सुचिरापेतश्वास इवाभवत् ॥ करात_8_2141गघ
भयत्यक्ताभिमानेषु विद्रुतेष्वनुजीविषु । करात_8_2142कख
चकर्ष शस्त्रं तत्रैकः पिञ्चदेवः परं तदा ॥ करात_8_2142गघ
प्रहरंस्तैस्त्रिभिस्तुल्यप्रतिप्रहृतिभिः क्षतः । करात_8_2143कख
भ्राम्यन्स्रुतासृक्तस्मात्स मण्डपान्निरवास्यत ॥ करात_8_2143गघ
स्थितान्दत्तार्गले धाम्नि रुद्धद्वारतमोरयः । करात_8_2144कख
जिघांसवः सुज्जिभृत्यास्ततस्तान्पर्यवारयन् ॥ करात_8_2144गघ
तमोरिप्रतिकुर्वाणा भज्यमानेरिभिर्व्यधुः । करात_8_2145कख
ते द्वारे तूलशय्यां तां प्रोत्सार्य शवमुद्धृतम् ॥ करात_8_2145गघ
खड्गेषुशूलपरशुक्षुरिकाश्माभिवर्षिणः । करात_8_2146कख
तान्समभ्र1मयन्मार्गैरनेकैस्ते विविक्षवः ॥ करात_8_2146गघ
नैराश्यहेतोर्विशतां तेषां संकटवर्तिभिः । करात_8_2147कख
पृष्टाच्छित्वा शिरः सुज्जेरङ्गनेक्षिप्यताथ तैः ॥ करात_8_2147गघ
अस्रनिःसरणाभीक्ष्णशुक्लेक्षणपुटश्रुतिः । करात_8_2148कख
उत्तरौष्ठकचच्छन्नसन्नघ्राणपुटद्वयम् ॥ करात_8_2148गघ
2124.
--1) Thus emended in C; A आरेभेति.
2125.
--1) Emended; A ॰तोन्वगाः.
2127.
--1) Here two are missing; C supplements इति चिन्तयतस्तस्य मन आसीद्विशृङ्खलं.
2128.
--1) Emended; A ॰मृषन्.
2129.
--1) A विमर्षः.
2146.
--1) Emended; A तान्स सम्भ्रम॰
[page 245]
अक्ष्णोर्बम्भ्रम्यमाणस्य लोकस्य प्रतिबिम्बकैः । करात_8_2149कख
संभाव्यमानसंस्पन्दस्तोकप्रव्यक्ततारकम् ॥ करात_8_2149गघ
स्थपुटस्याक्रमच्छेदाद्गलमांसस्य संधिषु । करात_8_2150कख
हरिद्रार्द्रैरिवाश्यानमेदोग्रन्थिभिरुल्बणम् ॥ करात_8_2150गघ
धूलिध्वस्तकचश्मश्रु तदेतदिति निश्चयम् । करात_8_2151कख
परं भालतलस्थेन ददत्कुङ्कुमविन्दुना ॥ करात_8_2151गघ
तद्वीक्ष्य तिर्यक्पतनव्यक्तसंध्यन्तरद्विजम् । करात_8_2152कख
उच्चलत्तुमुलाक्रन्दा भृत्याः क्वापि विदुद्रुवुः ॥ कुलकम्॥ करात_8_2152गघ
तीक्ष्णान्प्रयुज्य क्ष्मापस्तु तिष्ठन्व्याकुलधीस्तदा । करात_8_2153कख
बहिर्वीक्ष्य जनक्षोभं साहसं निश्चिकाय तम् ॥ करात_8_2153गघ
सुज्जौ हते क्षते कार्यमेतदिति द्रुतम् । करात_8_2154कख
संनह्य सैन्यस्यादिक्षत्स तन्मन्दिरचेष्टनम् ॥ करात_8_2154गघ
मिथैव सुज्जिर्निस्त्रीर्ण इति श्रुतवता जनात् । करात_8_2155कख
स्वयमग्राहि भूपेन ततः समरसंभ्रमः ॥ करात_8_2155गघ
निःसंशयं हतं ज्ञात्वा सुज्जिं राजोपजीविनः । करात_8_2156कख
तत्र स्थितं शिवरथं सर्वद्वेष्यमबन्धयन् ॥ करात_8_2156गघ
हिल्लात्मजन्मनः सुज्जिभ्रातृस्यालस्य कौशलम् । करात_8_2157कख
कलशस्या1द्य निर्वर्ण्य वाणीयं पुण्यभागिनी ॥ करात_8_2157गघ
आक्षिप्यमाणैर्भिक्ष्वाद्यैरन्ते वीरोचितं कृतम् । करात_8_2158कख
तेन त्वसंशथस्येन सदाचारान्न विच्युतम् ॥ करात_8_2158गघ
राजौकस्येव तां वार्तां श्रुत्वा स ह्यपलायितः । करात_8_2159कख
हतस्य स्वामिनोभ्यर्णं जिहासुर्जीवितं ययौ ॥ करात_8_2159गघ
द्वारं पदप्रहृतिभिर्भञ्जन्तं राजसैनिकाः । करात_8_2160कख
अपसार्य कथंचित्तं तीक्ष्णाः कृच्छ्रादरक्षिषु ॥ करात_8_2160गघ
प्रविष्टेस्मिन्ननिर्व्यूढपीडिते मण्डपान्तरम् । करात_8_2161कख
लब्धप्राणा नृपाभ्यर्णं कुलराजादयो ययुः ॥ करात_8_2161गघ
हठप्रविष्टो हतवान्स तत्रैकं महाभटम् । करात_8_2162कख
शरैरेव हतो दूरात्कथंचित्परिपन्थिभिः ॥ करात_8_2162गघ
आयातं क्षुभिते देशे सञ्जपालं महीपतिः । करात_8_2163कख
रिल्हणं चोल्हणं हन्तुं प्राहिणोद्विहितत्वरः ॥ करात_8_2163गघ
यातो मार्गात्पलाय्यायं परिशङ्क्येति रिल्हणः । करात_8_2164कख
क्षिप्तिकातटपर्ययन्तमटित्वा यावदाययौ ॥ करात_8_2164गघ
पूर्वायातः सञ्जपालो गृहद्वाराद्विनिर्यतः । करात_8_2165कख
उल्हणस्य पथो रुन्धन्सुबहून्प्रहरन्रणे ॥ करात_8_2165गघ
तावदेकस्य खड्गेन निकृत्ते दोष्णि दक्षिणे । करात_8_2166कख
त्वङ्मात्रशेषे छिन्नास्थिस्नायुग्रन्थिरजायत ॥ तिलकम्1॥ करात_8_2166गघ
अगण्यप्रायतां प्राप्ते वंशे यत्कौशलादसौ । करात_8_2167कख
दिगन्तरेषु स्वस्मिंश्च देशे प्राप प्रथां पुनः ॥ करात_8_2167गघ
फलकाले समासन्ने शौर्यप्रतिभुवाभजत् । करात_8_2168कख
स तेन दोष्णा वैकल्यं धिगिच्छां विधुरां विधेः ॥ करात_8_2168गघ
स प्राग्वदुदयावाप्तौ भवेदविकलो यदि । करात_8_2169कख
फलेन तस्य जानीयादिच्छां लोकोयमग्भुताम् ॥ करात_8_2169गघ
पीतामृतस्य क्षतविग्रहत्वं न प्राभविष्यद्यदि नाम राहोः । करात_8_2170कख
अज्ञास्यादिच्छां तदमुष्य लोकः सामर्थ्यभाजः सुचिरप्ररूढाम् ॥ करात_8_2170गघ
वृष्टः शीलाभिधो वृद्धः पितृव्यः साहदेविना । करात_8_2171कख
सस्पृहं निहतः साधु -- --1 जातव्रणार्तिना ॥ करात_8_2171गघ
तस्यार्त्या विशतो वेश्म जज्जलाख्योग्रगो हतः । करात_8_2172कख
मान्योनुगो गेहे रिल्हणोग्निमदापयत् ॥ करात_8_2172गघ
बालं तनयमालोक्य निषण्नस्याङ्गनस्थितेः । करात_8_2173कख
तस्यानिर्गच्छतो गेहे रिल्हणोग्निमदापयत् ॥ करात_8_2173गघ
आनीयमानो धूमान्धो बद्ध्वा मुख्यैः स सैनिकैः । करात_8_2174कख
गृहद्वारे हतः कैश्चित्प्राकृतैर्व्रणविक्लवः ॥ करात_8_2174गघ
तस्य प्रधानप्रकृतिक्षयहेतोर्महीपतिः । करात_8_2175कख
मुण्डमप्यवलोक्यासीदशान्तक्रोधविक्रियः ॥ करात_8_2175गघ
व्यापाद्यमानाः साकोपं भूपतिप्रेरितैर्भटैः । करात_8_2176कख
उच्चावचाः सुज्जिभृत्याः कृत्यं सत्त्वोचितं व्यधुः ॥ करात_8_2176गघ
2157.
--1) Emended with C; A कल -- -- स्याद्य.
2166.
--1) A1 3.
2171.
--1) Before or after साधु two aksharas
are missing; the lacuna not indicated in A; C supplements सम्यग्जा॰.
[page 246]
अनुजो लक्ष्मकः सुज्जेर्बद्ध्वा नीतः स विक्रियाम् । करात_8_2177कख
नृपं वीक्ष्यादयैः कैश्चिद्राजधान्यङ्गने हतः ॥ करात_8_2177गघ
भ्राता पितृव्यजस्तस्य संगटाख्यो नृपाङ्गने । करात_8_2178कख
अटन्नट इव प्राणानौचित्येनामुचत्कृती ॥ करात_8_2178गघ
प्रविष्टः शरणं बाणवंश्यैः पापैः प्रमापितः । करात_8_2179कख
उन्मत्तो मुम्मुनिस्तस्य भ्राता कैश्चित्स्वमन्दिरे ॥ करात_8_2179गघ
सुज्जिस्यालस्तु शृङ्गारवृत्त्या भङ्गुरया हतः । करात_8_2180कख
महाकुलीनो विचस्न्नौचित्येन च चित्रियः ॥ करात_8_2180गघ
सङ्गिकाख्यः प्रतीहारो व्रणितः शनकैर्हतः । करात_8_2181कख
अन्येपि संश्रिताः सुज्जेस्तत्र तत्र प्रमिम्यिरे ॥ करात_8_2181गघ
जात्यवाजिजवप्राप्तप्राणाः कोष्ठेश्वरान्तिकम् । करात_8_2182कख
आसाद्य वीरपालाद्या द्वित्रा मृत्युभयं जहुः ॥ करात_8_2182गघ
व्रजञ्शरदियो1 दुष्टोत्थानरुद्धतुरंगमः । करात_8_2183कख
प्रपेदे संगटभ्राता बन्धनं सुभटामठे ॥ करात_8_2183गघ
सूनुश्च सज्जलः सुज्जेः श्वेतिकश्चाग्रजात्मजः । करात_8_2184कख
उल्हणस्य तनूजश्च कारागारं प्रपेदिरे ॥ करात_8_2184गघ
इत्थं राजन्यमात्ये1 च प्राप्ते पिशुनवश्यताम् । करात_8_2185कख
नवमेब्दे शुचेः शुक्लपञ्चम्यां विप्लवोभवत् ॥ करात_8_2185गघ
कार्ये क्वापि विपर्यस्तसत्त्वं संस्मृत्य मन्त्रिणम् । करात_8_2186कख
तमद्यापि नृपस्तादृग्भृत्योपेतोनुतप्यते ॥ करात_8_2186गघ
वेतालोत्थापनाच्छ्वभ्रलङ्घनाद्विषचर्वणात् । करात_8_2187कख
व्यालाश्लेषाच्च विषमं सत्यं राजोपसेवनम् ॥ करात_8_2187गघ
अनात्मायत्तनिस्तीर्णगुणानां चक्रवर्तिनाम् । करात_8_2188कख
शकटानामिवाग्रस्थो विश्वस्तः को न भज्यते ॥ करात_8_2188गघ
अयुक्तं नृपतिः सुज्जिवधं मेने प्रजाः पुनः । करात_8_2189कख
युक्तं ज्ञात्वा तमुद्रिक्तशक्तितां विविदुः प्रभोः1 ॥ करात_8_2189गघ
भेजे राजा सञ्जपालं कम्पनाधिपतिं ददत् । करात_8_2190कख
कुलराजे च नगराधीकारित्वं समार्पयत्1 ॥ करात_8_2190गघ
त्यक्त्वा मल्लार्जुनं1 धन्योदयौ नगरमागतौ । करात_8_2191कख
प्राग्वत्पुनर्जजृम्भाते प्रियौ विश्वंभराभुजः ॥ करात_8_2191गघ
इतराश्रयविच्छेदा वीतपारिप्लवस्थितिः । करात_8_2192कख
श्रीः सर्वाकारमकरोत्स्थिरं चित्ररथे पदम् ॥ करात_8_2192गघ
अद्भुतैश्वर्यधुर्योपि राष्ट्रं दण्डेन पीडयन् । करात_8_2193कख
शमं नेतुमशक्योभूत्स भूपस्याप्यनङ्कुशः ॥ करात_8_2193गघ
गन्धर्वानाभिधे ग्रामे टिक्कं हत्वा व्यसर्जयत् । करात_8_2194कख
पारेविशोकं कोट्टेशस्तच्छिरः पार्थिवान्तिकम् ॥ करात_8_2194गघ
निसर्गद्वेषिणा प्राप्तप्रतापे नितरां नृपे । करात_8_2195कख
तदानीं तप्यमानेन दूतेनाप्यायितोसकृत् ॥ करात_8_2195गघ
कोष्ठेश्वरेण रभसादल्पैः परिजनैर्युतः । करात_8_2196कख
निशि लोठनदेवः स हाडिग्रामं ततोविशत् ॥ करात_8_2196गघ
महाकथितकन्योन्यैः संरब्धे राज्ञि सर्वतः । करात_8_2197कख
बद्धसंधिर्लवन्यस्तं विससर्ज यथागतम् ॥ करात_8_2197गघ
उच्चलादिवदादातुं राज्यं स रभसं भजन् । करात_8_2198कख
निर्व्यूढिशून्यदार्द्योगान्मूढो लोकस्य हास्यताम् ॥ करात_8_2198गघ
तीक्ष्णप्रयुक्तिभिः सैन्यभेदैरन्यैश्च कोष्ठकम् । करात_8_2199कख
उपायैर्नृपतिस्तैस्तैस्ततो हन्तुं व्यचिन्तयत् ॥ करात_8_2199गघ
प्रतिद्वन्द्वीव तीक्ष्णानां पाटिताक्षः क्षमाभुजम्1 । करात_8_2200कख
न संप्रा2सादयत्क्रुद्धः प्रतियोद्धुं त्वचिन्तयत् ॥ करात_8_2200गघ
स्वैः स्वैः प्रदेशैरादिश्य प्रवेष्टुं पृतनापतीन् । करात_8_2201कख
स्वयमुच्चावचैः सैन्यैरवचस्कन्द तं पुनः ॥ करात_8_2201गघ
स भूपं रभसायातं ज्ञात्वाल्पपृतनं बली । करात_8_2202कख
प्राप्तश्छलयितुं तस्थौ प्रतापैः परिहारितः ॥ करात_8_2202गघ
लग्ने रणे चित्ररथः पृथुसैन्योपि दैवतः । करात_8_2203कख
तस्य सैन्यैकदेशेन निन्ये जयविपर्ययम् ॥ करात_8_2203गघ
भङ्गेना1मङ्गलोंकारकल्पेन किल तेन सः । करात_8_2204कख
ततः प्रभृत्यभूद्भ्रश्यदवष्टम्भो दिने दिने ॥ करात_8_2204गघ
रिल्हणादीन्योधयित्वा व्यूढव्यस्ताखिलानुगः । करात_8_2205कख
लवन्यो न्यपतत्सायं कम्पनाधिपतेर्बले1 ॥ करात_8_2205गघ
2183.
--1) C शरदि यो.
2185.
--1) Emended with C; A ॰मन्ये.
2189.
--1) Conjectural emendation of G.(sec. manu); A प्रजाः.
2190.
--1) Emended; A ॰भुजाम्.
--2) Emended; A संप्रसाद॰.
2204.
--1) Doubtful emendation; A भङ्गनामङ्गलों॰; C अङ्गनामङ्गलौङ्कार॰.
2205.
--1) Emended; A ॰र्बली.
[page 247]
ऊनैः शतादपि भटैर्युतो विद्रुतसैनिकः । करात_8_2206कख
सेहे1 तत्सैन्यरोषं स गजक्षोभमिवाचलः ॥ करात_8_2206गघ
किं वाच्यः स नरव्याघ्रः प्रवृद्धिं याति संगरे । करात_8_2207कख
निजवर्मतनुत्रादि यस्य मानि1 न वर्ष्मणि ॥ करात_8_2207गघ
मन्दीकृतारिसंरम्भमवष्टम्भेन तादृशा । करात_8_2208कख
तं त्रिल्लकादयः प्रापुर्लवन्याः सैन्यशालिनः ॥ करात_8_2208गघ
तैः सजातीयदाक्षिण्यात्तटस्थैरपि संकटे । करात_8_2209कख
तस्येषदुपयोगोभूत्स्ववीर्यापास्तविद्विषः ॥ करात_8_2209गघ
काले संनहनं रात्रिजागरः सामतो बलैः । करात_8_2210कख
समये ग्रहणत्यागतत्तद्युक्तिविकपनम् ॥ करात_8_2210गघ
लब्धभूम्यपरित्यागो जिगीषोरीदृशैर्गुणैः । करात_8_2211कख
चलेयुररयोप्यस्य का वैर्याक्रमणे स्तुतिः ॥ करात_8_2211गघ
अविश्वसन्भिन्नभृत्यस्तादृक्संरम्भपीडितः । करात_8_2212कख
पलायनोन्मुखः शैलात्कोष्ठकोथ व्यगाहत ॥ करात_8_2212गघ
मार्गेष्वकालप्रालेयपातरुद्धेषु वाजिनाम् । करात_8_2213कख
गन्तुं तस्योद्यमं जघ्नुः पृष्टलग्ना विरोधिनः ॥ करात_8_2213गघ
अवमानोपतप्तोथ परिमेयपरिच्छदः । करात_8_2214कख
स ययौ जाह्नवीं स्नातुं राज्ञा राष्ट्रादपाकृतः ॥ करात_8_2214गघ
सोमपालोथ भूपालनाम्ना पुत्रेण खेदितः । करात_8_2215कख
दीर्घद्वैराज्यदुःखार्तः शरणं नृपतिं ययौ ॥ करात_8_2215गघ
पुत्रौ दत्तवतो नीविं नागपालस्य तस्य च । करात_8_2216कख
अभयं प्रतिशुश्राव भूभृदाश्रितवत्सलः ॥ करात_8_2216गघ
बृहद्राजस्य जिह्मोयं दौस्थ्यहेतुरभूदिति । करात_8_2217कख
स तदापदि नास्मार्षीदव्याजौदार्यधुर्यधीः ॥ करात_8_2217गघ
साहायकाय स्वं सैन्यं दत्तवांस्तं महीपतिः । करात_8_2218कख
भूयः प्रतिष्ठामनयद्दर्पप्रशमनाद्द्विषाम् ॥ करात_8_2218गघ
स्नात्वा द्युनद्यां व्यावृत्तः कोष्ठकोत्रान्तरे पुनः । करात_8_2219कख
मल्लार्जुनं गृहीत्वाभूद्वैराज्योत्थापनोद्यतः ॥ करात_8_2219गघ
अकोपरागे प्राप्तः स कुरुक्षेत्रमवाप तम् । करात_8_2220कख
लवन्यं कार्यतस्त्यक्तपूर्ववैरो नृपात्मजः ॥ करात_8_2220गघ
आहूतो लोठनः पूर्वमायातस्तेन डामरम् । करात_8_2221कख
निशम्य तं संघटितं1 खिन्नः प्रायाद्यथागतम् ॥ करात_8_2221गघ
विजयेशाग्रतः पीतकोशोपि नृपतिद्विषः । करात_8_2222कख
प्रविविक्षूनुपैक्षिष्ट सोमपालो दुराशयः ॥ करात_8_2222गघ
आराधनाय भूभर्तुस्तत्पुत्रः कोष्ठकं पुनः । करात_8_2223कख
प्राप्तं स्वविषयैस्तैस्तैष्ठक्कुरैर्निरलुण्ठयत् ॥ करात_8_2223गघ
अत्रान्तरे चित्ररथं सं1वृद्धायासदुर्ग्रहम् । करात_8_2224कख
अनिच्छन्तोवन्तिपुरे प्रायं चक्रुर्द्विजातयः ॥ करात_8_2224गघ
उपेक्ष्यमाणास्ते दर्पात्तेनागणितभूभुजा । करात_8_2225कख
ज्वलितो ज्वलने देहान्वहवो जुहुवुः शुचा ॥ करात_8_2225गघ
चरके धर्मधेनूनामुत्तब्धेपि तदाश्रितैः । करात_8_2226कख
वह्निं गोपालकोप्येकः कारुण्यप्रवणोविशत् ॥ करात_8_2226गघ
भट्टस्योद्भटवंशस्य पृथ्वीराजस्य नन्दनः । करात_8_2227कख
युवा विजयराजाख्यः सानुजो गाढदुर्गतः ॥ करात_8_2227गघ
देशान्तरं जिगमिषुर्विषमं वीक्ष्य तत्र तत् । करात_8_2228कख
व्याजहारानुजन्मानं कारुण्यास्रुकणान्किरन् ॥ करात_8_2228गघ
उपेक्ष्यमाणा दाक्षिण्यस्तम्भितेन महीभुजा । करात_8_2229कख
विशः सचिवपाशेन विवशाः पश्य नाशिताः ॥ करात_8_2229गघ
छन्दानुवृत्त्यामात्या1नां यत्र क्ष्माभृदुपेक्षते । करात_8_2230कख
कस्तत्रान्यस्तु दीनानामापच्छमयिता विशाम् ॥ करात_8_2230गघ
यद्वा न्यायोयमन्योन्यस्पर्धया यदुपप्नुतम् । करात_8_2231कख
शमिता दण्डयेच्छाम्यं शमितारं परोथ वा ॥ करात_8_2231गघ
विशृङ्खलं नयेच्छय्यां दार्ढ्यसारं विघट्टनैः । करात_8_2232कख
कदाचिल्लोहमश्मानमश्मा लोहं कदाचन ॥ करात_8_2232गघ
दोषेणैकेन न द्वेष्यो राजा सर्वगुणोज्ज्वलः । करात_8_2233कख
वधाच्चिन्नरथस्यान्यद्विधेयं नावभाति मे ॥ करात_8_2233गघ
धर्मः सर्वोपकार्येकक्षुद्रक्षपणमुच्यते । करात_8_2234कख
जघानाजगरं सोपि जन्तूनामन्तकं जिनः ॥ करात_8_2234गघ
2206.
--1) Emended; A सह.
2221.
--1) Emended; A सङ्घटितुं.
2224.
--1) Emended with C; A सवृद्धायास॰.
2230.
--1) Emended with C; A apparently ॰मान्यानां.
[page 248]
दुर्वृत्तदमने1स्माभिः कृते तेजस्विनो जनात् । करात_8_2235कख
भूयोप्यधिकृतो बिभ्यन्न कश्चित्पीडयेत्प्रजाः ॥ करात_8_2235गघ
कायस्यास्य परित्यागादनन्ता जन्तवो यदि । करात_8_2236कख
सुखिनः स्युरसौ भ्रातर्वणिज्या ज्यायसी न किम् ॥ करात_8_2236गघ
संशुश्रुवांसं स तथेत्यथ तं कोशपीथिनम् । करात_8_2237कख
विधायानुससारैत्य हन्तुं चित्ररथं तदा ॥ करात_8_2237गघ
कालेस्मिन्धर्मदौर्बल्यकलुषेपि कलेः किल । करात_8_2238कख
प्रभावो भूमिदेवानां द्योततेद्याप्यभङ्गुरः ॥ करात_8_2238गघ
ब्राह्मणैरपरिक्षीणपूर्णपुण्यो न कश्चन । करात_8_2239कख
धैर्यमारभते भ्रष्टदुष्टोत्पाटनपाटवैः ॥ करात_8_2239गघ
द्विजानुद्वेजयन्सुज्जिर्द्विजादेवासदद्वधम् । करात_8_2240कख
विप्रेणैव हतश्चित्ररथो विप्रावमानकृत् ॥ करात_8_2240गघ
द्विजोत्थापितयाक्रान्तचित्तोसौ कृत्यया ध्रुवम् । करात_8_2241कख
दध्यौ तस्य वधं प्राणान्विना कारणमुत्सृजन् ॥ करात_8_2241गघ
कृशानुसादकृषत विप्रा देहान्यदैव ते । करात_8_2242कख
तद्वेषस्तुल्यसंघर्षे तदैवासीद्धतानुगः ॥ करात_8_2242गघ
अनासादयतश्चित्ररथं पृथुबलान्वितम् । करात_8_2243कख
गणरात्रमभूद्धन्तुर्दिवारात्रं प्रजागरः ॥ करात_8_2243गघ
स ह्यपर्यन्तसामन्तसीमन्तितपथो व्रजन् । करात_8_2244कख
अभूददृश्यो दृश्यश्च जनसंवाधमध्यगः ॥ करात_8_2244गघ
तेन साश्चर्यनैश्चल्यनिष्ठुरेणैकदा जवात् । करात_8_2245कख
सोनुसस्रे व्यतिक्रान्तनिःश्रेणिर्नृपवेश्मनि ॥ करात_8_2245गघ
विलम्बितस्य स्तम्भा1ग्रे कृपाण्या मूर्ध्न्यथास्य सः । करात_8_2246कख
सामन्तमध्यगस्यैव प्राहरत्तीव्रसाहसः ॥ करात_8_2246गघ
मुमूर्षोरिव तत्रास्य वैह्वल्यगलितस्मृतेः । करात_8_2247कख
उद्भ्रान्तचक्षुषो वर्चश्च्यवनं समपद्यत ॥ करात_8_2247गघ
प्रमापितोयं राज्ञेति ज्ञात्वा सत्त्ववहिष्कृताः । करात_8_2248कख
वित्रस्तास्तं तथाभूतमत्यजन्ननुजीविनः ॥ करात_8_2248गघ
तं वीतजीवितं ज्ञात्वा न तीक्ष्णः प्राहरत्पुनः । करात_8_2249कख
प्राप्तं द्वितीयनिःश्रेण्या भ्रातरं निषिषेध च ॥ करात_8_2249गघ
न पलायिष्ट निर्विघ्नसर्वमार्गोपि घातितः । करात_8_2250कख
राज्ञा चित्ररथः शश्वदित्युच्चैः प्रोच्चकार सः ॥ करात_8_2250गघ
प्रनष्टं1 भृष्टमांसादिराज्यभोगपुरःसरैः । करात_8_2251कख
सर्वैः कापुरुषैस्त्रासादथ चित्ररथानुगैः ॥ करात_8_2251गघ
ज्यायांल्लोठरथस्तस्य भ्राता भीत्या पलायितः । करात_8_2252कख
शरणं नर्तकीमेकां ययौ वक्त्रार्पितस्तनः ॥ करात_8_2252गघ
तादृक्प्रवेशितश्चित्ररथोभ्यर्णं महीभुजा । करात_8_2253कख
मा भैषीः1 प्राहरत्कस्त्वामित्युक्त्वाश्वासितः स्वयम् ॥ करात_8_2253गघ
नृपाज्ञया को निहन्ता द्वारेशस्येति वादिभिः । करात_8_2254कख
तीक्ष्णोन्विष्टो भटैः सोहमित्युक्त्वा स्वं न्यदर्शयत् ॥ करात_8_2254गघ
धीरो योधान्स्वधैर्यात्तलङ्घनश्लाघ्यविक्रमः । करात_8_2255कख
त्रिंशद्विंशान्स हत्वाथ प्रहृत्य चरणे हतः ॥ करात_8_2255गघ
परित्राणाय साधूनां विनाशाय च दृष्कृताम् । करात_8_2256कख
धर्मसंस्थापनार्थाय संभवामि युगे युगे1 ॥ करात_8_2256गघ
लब्धा लिखिततत्कृत्यकारणा पत्रिका करात् । करात_8_2257कख
तस्यान्तसमयाशंसा श्लोकेनानेन पावनी ॥ करात_8_2257गघ
अरुच्युन्माददीनत्वयुतश्चित्ररथस्ततः । करात_8_2258कख
रूढव्रणोपि लालाटसंधिवेधादजायत ॥ करात_8_2258गघ
स मासान्प्रञ्चषान्याप्य निराप्यायकृशाकृतिः । करात_8_2259कख
विवेष्टमानोवर्तिष्ट शयनीयतलेन्वहम् ॥ करात_8_2259गघ
मल्लार्जुनं पुरस्कृत्य कोष्ठकोi विप्लवोन्मुखः । करात_8_2260कख
तन्मध्ये तरुसंबाधं गिरिदुर्गमगाहत ॥ करात_8_2260गघ
मा1 मामभ्रमयं भ्राम्यन्स्वयूथ्यग्रसनोद्यमात् । करात_8_2261कख
अविस्मृतापदं लोकं पुनर्द्वैराज्यशङ्किनम् ॥ करात_8_2261गघ
अकाण्डाम्बुदजाद्येन पीडिताङ्ग इवाभजत् । करात_8_2262कख
परचक्रोदयेनाशु लोकः शिथिलशक्तिताम् ॥ करात_8_2262गघ
तरुदुर्गं तदकृशक्रोश1व्याप्यथ सर्वतः । करात_8_2263कख
व्याप्तोपान्तवनग्रामैः सचिवैः स न्यरोधयत् ॥ करात_8_2263गघ
2235.
--1) Misread in C दुर्वृत्तहसने॰.
2246.
--1) Emended; A स्तम्बाग्रे.
2251.
--1) Emended with C; A प्र--.
2253.
--1) Emended with C; A भैषीन्प्रा॰.
2256.
--1) Compare fore this verse iv. 8.
2261.
--1) The text od the first is corrupt; perhaps read स समभ्रमयद्भ्रा॰.
2263.
--1) A ॰क्रोष॰.
[page 249]
सञ्जपाले यवनकैः स्कन्धा1वारं निबध्नति । करात_8_2264कख
अनुचक्रुर्द्विषोस्पन्दान्निवातस्तिमितांस्तरून् ॥ करात_8_2264गघ
धन्योपि शिलिकाकोट्टपर्यस्तकटकोभवत् । करात_8_2265कख
गन्धद्वेषी गजरिपुः सिन्धुर1स्येव वैरिणः ॥ करात_8_2265गघ
आवासितबलो राज्ञा गोवासे रिल्हणोकरोत् । करात_8_2266कख
अटवीं पर्यटन्घूकानिवार्को ब्रुडितानरीन् ॥ करात_8_2266गघ
तीव्रशक्तेर्नृपस्यैवमारम्भैः स्तम्भितोभजत् । करात_8_2267कख
कोष्ठेश्वरस्त्रिचतुरान्मासान्संचारशून्यताम् ॥ करात_8_2267गघ
क्लिष्टे देशान्तरे राष्ट्रानन्तरैर्न्यक्कृतो नृपैः । करात_8_2268कख
भिन्नस्ववर्गो भूभर्तृभृत्यव्यर्थीकृतोद्यमः ॥ करात_8_2268गघ
वालि1शत्वादकुशलो ज्ञातुं वृत्तिं महीभुजाम् । करात_8_2269कख
स विस्मृतागाः संधातुमैच्छच्छिन्नपदो नृपम् ॥ करात_8_2269गघ
उज्जिहीर्षोः प्रभोर्मन्युं वाच्यम् तद्वञ्चनाद्विदन् । करात_8_2270कख
भक्त्येकाग्रः सञ्जपालस्तस्येच्छां तामपूरयत् ॥ करात_8_2270गघ
तथार्तोपि रिपुं राज्ञः संधित्सुर्न्यग्रहीन्न सः । करात_8_2271कख
पृथ्वीहरप्रसूतानां निर्द्रोहत्वं न कौतुकम् ॥ करात_8_2271गघ
तेन प्रहिण्वता राजवैरिणं स्वकराङ्गुलिम् । करात_8_2272कख
छिन्दतापि महीभर्तुर्मन्युश्छेत्तुं न पारितः ॥ करात_8_2272गघ
कण्ठबद्धशिरःशाटः शीर्षेणोपानहं वहन् । करात_8_2273कख
भुक्तोवेलोपि भूपालं कर्तुं नाशकदक्रुधम् ॥ करात_8_2273गघ
अस्वीकृततद्वित्रभूभृल्लाञ्छनः स हि राजवत् । करात_8_2274कख
तत्तत्प्रत्युक्तभूपाज्ञः सर्वं गर्वाद्व्यवाहरत् ॥ करात_8_2274गघ
शुश्राव बद्धं तनम्ध्ये यातं मल्लार्जुनं नृपः । करात_8_2275कख
अनुबध्नाति भव्यानामुदयेभ्युदयान्तरम् ॥ करात_8_2275गघ
नीयमानः स हि स्कन्ध1मधिरोप्यानुजीविभिः । करात_8_2276कख
अजाङ्घिकतया मार्गोल्लङ्घनायास2निःसहः ॥ करात_8_2276गघ
ततस्ततो भयस्थानान्निस्तीर्णो लोहराश्रितम् । करात_8_2277कख
सावर्णिकाभिधं ग्रामं प्राप्तो विन्यस्तरक्षिणा ॥ करात_8_2277गघ
निरुद्धो जग्गिकाख्येन ठक्कुरेण महीपतिः । करात_8_2278कख
प्रियंकरं तं च भृत्यं शुश्रावान्तिकमागतम् ॥ करात_8_2278गघ
बद्धप्रायोरिणा दुर्गान्निर्गतः स कथंचन । करात_8_2279कख
बद्धस्तेन पुनः शक्तिः1 कस्य भाव्यर्थ2लङ्घने ॥ करात_8_2279गघ
गङ्गा द्युमार्गलुठिता जठरात्कथंचिदेकस्य संहृतवतो निसृता महर्षेः । करात_8_2280कख
ग्रस्तापरेण कृतसागरगर्तपूर्तिः शक्तो न कोपि भवितव्यविलङ्घनायाम् ॥ करात_8_2280गघ
जग्गिके1 बद्धसंप्राप्तिपर्यन्तोपान्तरक्षिणि । करात_8_2281कख
राज्ञोदयद्वारपतिः प्रायोजि प्राज्यबुद्धिना ॥ करात_8_2281गघ
तं विना धैर्यगाम्भीर्यशौर्यधुर्यं महाधियम् । करात_8_2282कख
संकटे न ह्यवष्टम्भो राज्ञाज्ञाय्यन्यमन्त्रिणाम् ॥ करात_8_2282गघ
स ह्यतिक्रम्य साबाधान्मार्गानुभयवेतनैः । करात_8_2283कख
तमोरिस्थितमद्राक्षीत्तं क्षमापतिविद्विषम् ॥ करात_8_2283गघ
निष्ठाशून्येन धैर्यसंभावनावहः । करात_8_2284कख
स्तुवन्त तं बहिः प्राप्तं तत्तदुक्त्वाब्रवीत्पुनः ॥ करात_8_2284गघ
सर्वतो ज्यायसीं भर्तृभक्तिं यो बहु मन्यते । करात_8_2285कख
भवान्धुर्यो मतिमतामाहृतो लोभनातुरैः ॥ करात_8_2285गघ
कृता रक्षामणिसमं सहायं त्वादृशं विना । करात_8_2286कख
हानिर्मे दुर्नरेन्द्रस्य बाल्ये राज्ये बहुच्छलैः ॥ करात_8_2286गघ
दुष्प्रेक्ष्यमाणां भवत्येव नियमाद्राजभास्वताम् । करात_8_2287कख
भाग्यान्तहेमन्तदिने जननेत्रविलङ्घ्यता ॥ करात_8_2287गघ
शोभते रुधिराताम्रमण्डलाग्रो यथोदये । करात_8_2288कख
तथा वोस्तमये भास्वानिव वन्ध्यः स भूपतिः ॥ करात_8_2288गघ
धन्योवतारो यस्यासीत्क्षुभ्यत्पौराङ्गनाजनः । करात_8_2289कख
उदयेस्तमयेप्युग्रे रागव्यग्राप्सरोगणः ॥ करात_8_2289गघ
पदे प्रयोगं लब्ध्वार्थं किंचित्कृत्वा कुलीनवत् । करात_8_2290कख
अहं कविरिव प्रौढः प्राप्तो निर्व्यूढिमूढताम् ॥ करात_8_2290गघ
सत्यंकारोधुना भूत्वा विधत्तां स्वान्तसुस्थितिम् । करात_8_2291कख
साध्यत्वानतिवृत्तेन वरेणैकेन मे भवान् ॥ करात_8_2291गघ
2264.
--1) A. स्कन्दा॰.
2265.
--1) A सिन्दुरस्येव.
2269.
--1) A वालि॰.
2276.
--1) Emended; A स्कन्दम॰.
--2) Emended; ॰ल्लङ्घनाय स नि॰.
2279.
--1) Emended; A शक्ति.
--2) Emended; A भावार्थ.
2281.
--1) Doubtful; A जग्गके; cf. viii. 2278.
[page 250]
इत्युक्त्वा प्रत्ययोत्पत्त्यै संस्प्रष्टुं स्फाटिकं ततः । करात_8_2292कख
सपीठं पुरतो द्वारपतेर्लिङ्गमुपानयत् ॥ करात_8_2292गघ
अच्छलाहवसंमर्दप्रासशूलेषुवर्षिणः । करात_8_2293कख
योधान्योद्धुम् वरं भावं1 मानवान्नूनमिच्छति ॥ करात_8_2293गघ
इति संभाव्य संस्पृष्टशिवलिङ्गः स वाञ्छितम् । करात_8_2294कख
वरं तस्योररीचक्रे स च भूयो जगाद तम् ॥ करात_8_2294गघ
आकृष्टदृष्टिरहतः क्ष्माभुजोन्तिकमक्षतः । करात_8_2295कख
यथेदृगेव प्राप्तोषि तथा त्वामर्थयेधुना ॥ करात_8_2295गघ
कार्पण्योपहतं तस्य वचः श्रुत्वा त्रपाजडाः । करात_8_2296कख
सर्वेप्युर्वीमुखास्तस्थुर्वृष्ट्यार्द्राः पल्लवा इव ॥ करात_8_2296गघ
अन्तक्षणस्ततो भिक्षो स्मर्यमाणः सचेतसाम् । करात_8_2297कख
विकासहेतुतां प्राप स्वस्थस्य मनसः पुनः ॥ करात_8_2297गघ
मनुष्यवाह्यमारूढः पत्त्रं निन्ये स निस्त्रपः । करात_8_2298कख
तेन स्वपालितांलोकानपि पश्यन्नविक्रियम् ॥ करात_8_2298गघ
अहीनाहारनिद्रादिवैवश्यः पशुवत्पथि । करात_8_2299कख
कृष्यमाणः स केनापि न विकल्पेन पस्पृशे ॥ करात_8_2299गघ
पश्यन्नानीयमानं तं गोप्तृभिस्तादृशं जनः1 । करात_8_2300कख
दयार्द्रहृदयश्चासीन्नाभ्यनन्दच्च भूभुजम् ॥ करात_8_2300गघ
उवाच चानुकम्प्येस्मिञ्जन्मज्येष्ठस्य भूपतेः । करात_8_2301कख
नैतावद्भाति नैर्घृण्यमनुजे पितृवर्जिते ॥ करात_8_2301गघ
असेचनकमेतस्य मेचकाब्जदृशो वपुः । करात_8_2302कख
क्लेशगर्ह्यमनिस्त्रिंशचेताः कः कर्तुमर्हति ॥ करात_8_2302गघ
पूर्वापरानुसंधानवन्ध्यस्तं दृष्ट्यांस्तदा । करात_8_2303कख
विस्मृतागा नृपं तत्तदित्युपालभताध्वनि ॥ करात_8_2303गघ
गणना काथ वा बालबालि1शादौ विधीयते । करात_8_2304कख
न चित्तवृत्तेरैकाग्र्यं महतामपि सर्वदा ॥ करात_8_2304गघ
श्रोतॄणां द्यूतपाञ्चालीकेशकृष्ट्यादि शृण्वताम् । करात_8_2305कख
पाण्डवेभ्योधिकः क्रोधो धार्तराष्ट्रेषु जायते ॥ करात_8_2305गघ
कुरूणां क्षतजापाने भग्नोरोर्मूर्धताडने । करात_8_2306कख
श्रुते पाण्डवविद्वेषस्तेषामेव च दृश्यते ॥ करात_8_2306गघ
परावरज्ञः कार्याणां न कश्चिन्मध्यमं विना । करात_8_2307कख
तटस्थेनुभवाभेदस्तत्र तत्र कथं भवेत् ॥ करात_8_2307गघ
स पौरान्रोद्ययन्नङ्के छिन्नाङ्गुल्यङ्कमुद्वहन् । करात_8_2308कख
युग्याधिरूढो मृत्पात्रं सायं नगरमासदत् ॥ करात_8_2308गघ
न्यधत्ताश्वयुजाशुक्लपञ्चदश्यां महीपतिः । करात_8_2309कख
एकादशेशब्दे तं रक्षियुतं नवमठान्तरे ॥ करात_8_2309गघ
त्यक्ताहारस्य च निशाः पञ्चषास्तस्य ताम्यतः । करात_8_2310कख
पार्श्वं जगाम कारुण्याच्चरणस्पर्शनार्थिनः ॥ करात_8_2310गघ
अवादीदर्थितं तस्मै प्रतिश्रुश्रुवुषेभ्यम् । करात_8_2311कख
द्रोहावेकान्ततो वध्यौ स चित्ररथकोष्ठकौ ॥ करात_8_2311गघ
राजा निर्जग्मुषः स्वोर्वीं कोष्ठकस्याथ बन्धनम् । करात_8_2312कख
विधित्सुः पञ्चषानाप्तान्रिह्लणादीनचूचुरत् ॥ करात_8_2312गघ
सर्वेषु गलितौजःसु स्वयं राज्ञ्युद्यमस्पृशि । करात_8_2313कख
अथ तं रिल्हणो दोर्भ्यां झषं ग्राह इवाग्रहीत् ॥ करात_8_2313गघ
हृतशस्त्रः स बलिनस्तस्य दोष्पञ्जरान्तरे । करात_8_2314कख
तस्थावचेष्टो निद्रान्धो भूतेनेवासनीकृतः ॥ करात_8_2314गघ
भ्रातृव्यो भिःख1राजाख्यः कुलराजस्य कोपनः । करात_8_2315कख
भूभृद्भक्त्या कृपाण्यास्य निर्विभेद कृकाटिकाम् ॥ करात_8_2315गघ
परश्वधेन मूर्ध्न्येनं पृथ्वीपालश्च ताडयन् । करात_8_2316कख
राजबीजी स च क्रोधान्न्यषिध्यत महीभुजा ॥ करात_8_2316गघ
कृकाटिकास्थिसंजातमर्मवेधोपचेष्टितः । करात_8_2317कख
विवेष्टमानोवर्तिष्ट क्षितौ स रुधिरोक्षितः ॥ करात_8_2317गघ
महाबलैः कमलियप्रमुखैस्तस्य सोदरः । करात_8_2318कख
चतुष्कः पातितोप्युर्व्यां गण्डशैल इव द्विपैः ॥ करात_8_2318गघ
विलोक्य वैकल्यहतौ बद्धौ तौ स्वामिनौ1 तथा । करात_8_2319कख
कृष्टासिधेनुरुत्तस्थौ द्विजन्मा मल्लकाभिधः ॥ करात_8_2319गघ
उच्चावचेषु प्रहरन्स भूपालोपजीविषु । करात_8_2320कख
अतर्क्यमाणस्तुमुलं राज्ञैवालक्ष्यतापतत् ॥ करात_8_2320गघ
2293.
--1) A माऽयं.
2300.
--1) Emended; A जनाः.
2304.
--1) A ॰वालि॰.
2315.
--1) A भि X ख॰.
2319.
--1) Emended with C; A स्वामिनो.
[page 251]
नृपान्तिकादापततस्तांस्तान्घ्नन्तं महाभटान् । करात_8_2321कख
अधावत्सासिधेनुस्तं कुलराजो महौजसम् ॥ करात_8_2321गघ
प्रतिप्रहृतिषु क्षिप्रापतत्पाणिमपारयन् । करात_8_2322कख
निहन्तुं संरुरोधेव भित्तौ व्यायामवित्स तम् ॥ करात_8_2322गघ
अपयातुमवस्थातुं प्रहर्तुं वाप्यशक्नुवन् । करात_8_2323कख
तस्थौ च बहुसंधानः संस्तभ्यैन1मविक्षतम् ॥ करात_8_2323गघ
चरणास्फालनोत्फालदोःशब्दमुखरोन्तिकम् । करात_8_2324कख
धाविते पद्मराजेथ मल्लकोक्षिपदीक्षणम् ॥ करात_8_2324गघ
प्राहरत्कुलराजोस्य लब्धरन्ध्रोथ वक्षसि । करात_8_2325कख
प्रहृत्य गच्छतः पाणेः स तस्याङ्गुष्ठमक्षिणोत् ॥ करात_8_2325गघ
तौ बिज्जराजे1 दर्पोष्णनिबिडे प्रहरत्युभौ । करात_8_2326कख
तस्मिन्प्रतिप्रहरति क्षिप्रं प्राहरतां ततः ॥ करात_8_2326गघ
स त्रीनप्यभियोक्तॄंस्त्यक्त्वा दृक्पथमागतम् । करात_8_2327कख
चतुष्किकाद्वारगतं राजानं समुपाद्रवत् ॥ करात_8_2327गघ
लक्षीभूते नृपे शीघ्रमनुधावन्ससंभ्रमम् । करात_8_2328कख
चकार कुलराजस्तं स्फिगस्थिक्षतिनिर्जवम् ॥ करात_8_2328गघ
ततः सर्वैर्वृतो योधैः क्लीबाकीबान्स सत्वरम् । करात_8_2329कख
हत्वाभजद्वीरशय्यां रक्तस्यन्दोत्तरच्छदाम् ॥ करात_8_2329गघ
जीवद्व्यापद्गतस्वामिवीक्षितः श्लाघ्यविक्रमः । करात_8_2330कख
स एवास्पृहणीयान्तक्षणो वीरेष्वगण्यत ॥ करात_8_2330गघ
बहिः कोष्ठकभृत्येषु विद्रुतेष्वदरिद्रताम् । करात_8_2331कख
परं जनकचन्द्राख्यो धैर्येणोवाह डामरः ॥ करात_8_2331गघ
निरायुधो राजभृत्याद्भृत्वैकस्मात्परश्वधम् । करात_8_2332कख
स ह्ययुद्धाग्रदूतत्वं नयन्भूरीन्यमान्तिके ॥ करात_8_2332गघ
यियासोस्तस्य चण्डांशुमण्डलं परशुः करे । करात_8_2333कख
सुष्म्णासंविभागार्थी शशिखण्ड इवाविशत् ॥ करात_8_2333गघ
नाद्राक्ष्म नाश्रौष्म वापि बद्धे भर्तरि यत्तदा । करात_8_2334कख
कोष्ठकस्य वधूरन्वतिष्ठन्मानवती सती । करात_8_2334गघ
जीवन्भूयोपि लभेत त्वया स पतिरित्यसौ । करात_8_2335कख
बधूनामवधीर्योक्तिं प्राविशद्यद्दुताशनम् ॥ करात_8_2335गघ
सप्तर्षियोषिदाश्लेषतर्षकिल्विषदूषितः । करात_8_2336कख
तस्याः सतीलोकगायाः पादाभ्यां पावितोनलः ॥ करात_8_2336गघ
वसन्तस्य सुता धन्योदयभ्रातुः पुपोष सा । करात_8_2337कख
शुचिवंशाभिमानेन न डामरवधूव्रतम् ॥ करात_8_2337गघ
लवन्यललनाः कुर्युर्वैधव्येपि धनेच्छया । करात_8_2338कख
ग्रामकार्यिकुटुम्ब्यादीन्नितम्बाभोगभागिनः ॥ करात_8_2338गघ
मतिव्यामोहनिर्व्यूढवैक्लव्यस्याभिमानिनः । करात_8_2339कख
तयानुगाभ्यां च कृतं कोष्ठकस्योच्चकैः ॥ करात_8_2339गघ
रूढव्रणोपि क्रिमिसाद्भूतः कैरपि किल्विषैः । करात_8_2340कख
निष्प्राणो गणरात्रेण कारायां कोष्ठकोभवत् ॥ करात_8_2340गघ
अथ चित्ररथः शोषकृशः कलुषितं नृपम् । करात_8_2341कख
श्रुत्वा मल्लार्जुनेनाभूद्भयादत्यन्तदुःस्थितः ॥ करात_8_2341गघ
पत्नी तस्यैकभार्यस्य प्रिया सूर्यमती सती । करात_8_2342कख
परलोकातिथिः पूर्वं विभवप्रतिभूरभूत् ॥ करात_8_2342गघ
देहे याप्यहताप्याये गेहे गतपरिग्रहे । करात_8_2343कख
पत्यौ वैमत्यकलुषे नेषदप्येष पिप्रिये ॥ करात_8_2343गघ
तीर्थस्थितस्य न स्यान्मे सागसोप्यप्रियं नृपात् । करात_8_2344कख
इति संचिन्त्य स प्रायान्मिषान्मर्तुं सुरेश्वरीम् ॥ करात_8_2344गघ
अथ नानार्थभूयिष्ठां धाधीशाधिकश्रियः । करात_8_2345कख
स्थानात्ततस्ततस्तस्य पार्थिवोपाहरच्छ्रियम् ॥ करात_8_2345गघ
कनकांशुकसंनाहवाजिरत्नायुधादिभिः । करात_8_2346कख
स्वा स्वा प्रकाशिता लक्ष्मीः स्पर्धयेवाधिकाधिका ॥ करात_8_2346गघ
लोहरद्रोहधर्मोष्मशोषितो राजपादपः । करात_8_2347कख
तल्लक्ष्मीशैलतटिनीसेकेनाप्यायितोभवत् ॥ करात_8_2347गघ
विप्लवे चिरनष्टेपि श्रीकल्याणपुरं न यः । करात_8_2348कख
वनवासोचितत्रासः शाल्वः सौभमि1वात्यजत् ॥ करात_8_2348गघ
श्वेतच्छत्त्रांशुपृक्तेव चिन्तापाण्डुरवर्तत । करात_8_2349कख
बन्दीकृता नरेन्द्रश्रीर्निर्निद्रा यस्य मन्दिरे ॥ करात_8_2349गघ
2323.
--1) Emended with C; संष्तम्भ्यैनं.
2326.
--1) Emended; A बिज्जराजो.
2348.
--1) Emended; A साल्वः सौ-- मिवा॰; C सालूरोऽन्धुमिवा॰.
[page 252]
राज्ञा प्रयुक्तं विज्ञाय विजयः स भवोद्भवः । करात_8_2350कख
तीक्ष्णमानन्दनामानमवधीत्तेन चावधि ॥ तिलकम्1॥ करात_8_2350गघ
इत्थं स पप्रथे तादृक्प्रजापालनशालिनः । करात_8_2351कख
सर्वोत्साहमयोनेहा जयसिंहमहीभुजः ॥ करात_8_2351गघ
तीर्थस्थिते चित्ररथे पादाग्रग्रहणैषिणौ । करात_8_2352कख
शृङ्गारजनकावास्तां तद्भृत्यौ व्यक्तचक्रिकौ ॥ करात_8_2352गघ
प्रचुरोत्कोचदानेन स्वीकृत्य नृपतिं ययौ । करात_8_2353कख
शृङ्गारो भग्नजनकः स्वामिश्रीभोगभागिताम् ॥ करात_8_2353गघ
चिरप्रचलितं द्वारमुदये निदधे पुनः । करात_8_2354कख
मेघकालः सरित्परं प्रतीर इव पार्थिवः ॥ करात_8_2354गघ
अवश्यभोग्यदुष्कर्मदत्तमर्मव्यथश्चिरम् । करात_8_2355कख
कथाशेषोभवच्चित्ररथो मासैरथाष्टभिः ॥ करात_8_2355गघ
हास्यावहोप्यविकृतो विकृतोनपास्यो दुर्गन्धिरप्यतिजडोपि गृहीतवाक्यः । करात_8_2356कख
पूर्वानुभावजयिनो भवति प्रभावाद्यस्य स्तुमस्तमतिसंस्तवमप्रतर्क्यम् ॥ करात_8_2356गघ
निन्द्यैराद्यूतनाद्यैर्यश्चेष्टितैः प्रागभीष्टताम् । करात_8_2357कख
बाल्ये दुर्ललितस्वागाद्भूभर्तुश्चित्रचेतसः ॥ करात_8_2357गघ
विसृज्यमानः संप्राप्तसाम्राज्येन दिवानिशम् । करात_8_2358कख
क्लमात्स्वीकृत्य ताम्बूलं तेन चित्ररथान्तिकम् ॥ करात_8_2358गघ
दूत्यैः कृत्यान्तरज्ञत्वं प्राप्तवाचाप्ततां गतः । करात_8_2359कख
तदन्ते घटयन्राज्ञस्तद्भृत्यान्कोशदर्शकान् ॥ करात_8_2359गघ
तदा सर्वोन्नताशेषमन्त्रिशून्ये नृपास्पदे । करात_8_2360कख
सज्जकस्यात्मजः प्राप शृङ्गारो मुख्यमन्त्रिताम् ॥ चक्कलकम्1॥ करात_8_2360गघ
तस्य वैधेयताभ्यस्तकुदृष्टेरपि दुष्कृतम्1 । करात_8_2361कख
नायुः2 पात्रार्पणात्तुच्छत्वागित्वेनापि संपदः ॥ करात_8_2361गघ
योषित्कशिपुभोग्येन धन्यंमन्योपि सोभवत् । करात_8_2362कख
धान्यदानवदान्य1त्वं गुरूणामाजगाम यत् ॥ करात_8_2362गघ
पीठं कृतवतो रूप्यं1 संयोज्य रजतैर्निजैः । करात_8_2363कख
विद्यमानं सुरेश्वर्यां सायुज्यं तस्य युज्यते ॥ करात_8_2363गघ
उर्वीशैरपि नार्वाग्भिर्योनुगन्तुमशक्यत । करात_8_2364कख
आषाढ्यामाद्यसंभारो निबिडद्रविणव्ययः ॥ करात_8_2364गघ
नन्दिक्षेत्रे स तत्राद्यैः प्रणीतश्चप्पकादिभिः । करात_8_2365कख
तेन कालानुसारेण पोषितः पञ्चषाः समाः ॥ करात_8_2365गघ
नर्माङ्गतायां निःसारो ज्ञातो यः सोधिकारभाक् । करात_8_2366कख
अचिन्त्यकृत्यकार्यासीत्स्वामिस्नेहप्रभावतः ॥ करात_8_2366गघ
केलीसज्जैर्युवतिकरजैः कण्ठभूषादशायां यस्याज्ञायि त्रुटनमसकृत्क्ष्माधरेष्वासकृष्टौ । करात_8_2367कख
सोप्यादिष्टस्त्रिपुररिपुणा प्राप भङ्गं च भोगी शक्त्याधायी क्वचन न परो भर्तुराज्ञाप्रभावात् ॥ करात_8_2367गघ
तं च रिल्हणधन्यौ च समाश्रित्येतरेतरम् । करात_8_2368कख
कार्यं जनकशृङ्गारावुत्कोचेनापजह्रतुः ॥ करात_8_2368गघ
कदाचिज्जनकं बद्ध्वा सार्धं भूषणमौक्तिकैः । करात_8_2369कख
सपुत्रदारं शृङ्गारो1 बाष्पबिन्दूनमोचयत् ॥ करात_8_2369गघ
स तं च जातु निर्विद्य मानहीनमकारयत् । करात_8_2370कख
रूक्षरक्ष्या1र्पितोत्कचधनाभ्यर्थितमैथुनः ॥ करात_8_2370गघ
अङ्गुष्ठनखनिर्घर्षनर्तितानामिकोर्मिकः । करात_8_2371कख
वदन्वामोत्तरौष्ठाग्रोदञ्चनैः कुञ्चितेक्षणः1 ॥ करात_8_2371गघ
भ्रूभङ्गोद्वेलित1वलीनिम्नोन्नतललाटभूः । करात_8_2372कख
पुनरेकस्तयोर्लब्धकार्यो लोकमहासयत् ॥ तिलकम्2॥ करात_8_2372गघ
अव्यक्ताक्षरवाग्रौक्ष्यमीलिताक्षो रटन्बहु । करात_8_2373कख
हसन्सकरतालं च संपद्यन्यो व्यभाव्यत ॥ करात_8_2373गघ
सोल्लेखप्रतिभोन्नीततत्त्वानां1 हास्यवस्तुनि । करात_8_2374कख
कथाशरीरं पर्याप्तं नेदृ2शां किमचेतसाम् ॥ करात_8_2374गघ
सर्वस्मिन्वस्तुतोवाचि काले विगतयोग्यते । करात_8_2375कख
जाने तृणनृणां तुल्ये शृङ्गारोर्हत्यगर्ह्यताम् ॥ करात_8_2375गघ
यः सर्वकषनिष्कम्पशेमुषीकः क्षमापतिः । करात_8_2376कख
धुर्यतां धर्मचर्याभिर्गतः सुकृतशालिनाम् ॥ करात_8_2376गघ
2350.
--1) A4 3.
--1) A1 4
--1) Emended; A दुष्कृताम्.
--2) Thus A; R G C नातः.
2362.
--1) A ॰ददन्य.
2363.
--1) Emended with C; A रुप्यं.
2369.
--1) Emended; A शृङ्गारं.
2370.
--1) Thus A; C emends रूक्षरक्षा॰.
2371.
--1) Emended; A कु-- तेक्षणः; C कुरुते क्षणः.
2372.
--1) Thus A; perhaps read with C ॰द्वेल्लित॰.
--2) A1 3.
2374.
--1) Emended; A ॰त्त्वरां.
--2) Emended; A न दृशां.
[page 253]
लब्धबोधिरिवारेर्यश्चक्रे व्यापद्युपक्रियाम् । करात_8_2377कख
दावप्रदस्य दग्धाङ्गोल्लाघत्वमिव चन्दनः ॥ करात_8_2377गघ
गुरुसूरिद्विजानाथप्रभृत्युचितायापि यः । करात_8_2378कख
प्रतिपत्त्या संविभेजे संविभाग्यकुटुम्बकम् ॥ करात_8_2378गघ
प्रासादान्विजयेशादिदेवव्रातस्य शुद्धधीः । करात_8_2379कख
सुधादानेन निन्ये च धन्यः कैलासतुल्यताम् ॥ करात_8_2379गघ
मठदेवगृहारामह्रदकुल्यादियोजने । करात_8_2380कख
जीर्णोद्धृतिव्यसनिनस्तस्य चिन्ता निरन्तरा ॥ करात_8_2380गघ
सकृद्दर्शितविद्वेषकार्यः सब्रह्मचारिणाम्1 । करात_8_2381कख
स क्रौर्यधाम पर्याप्तमीदृगप्युच्यते जडैः ॥ करात_8_2381गघ
विश्वाप्यायनसप्तसिन्धुभरणब्रह्मादिसंप्रीणनप्रायं कृत्यमुदात्तमेकसमयोपात्तेन दुष्कर्मणा । करात_8_2382कख
स्वःसिन्धोर्लघुतां गतं सगर1जश्रेणीचितास्पर्शना -- 2ता येन जनाः श्मशानमिव सा योग्या किलास्थ्नां स्हितौ ॥ करात_8_2382गघ
तदन्तरे1 शिवरथो द्विजः प्रचुरचक्रिकः । करात_8_2383कख
कायस्थपाशः पाशेन गलं बद्ध्वा व्यपद्यत ॥ करात_8_2383गघ
इत्थं पृथ्वीपतिः कृत्वा तत्तत्कण्टकपाटनम् । करात_8_2384कख
अपेतविघ्नं सौजन्यनिघ्नो व्यधित मण्डलम् ॥ करात_8_2384गघ
विपक्षावरणापायप्रायेण पृथ्वीभुजः । करात_8_2385कख
तैक्ष्ण्यमायान्ति जीमूतमुक्ता रविकरा इव ॥ करात_8_2385गघ
परिणाममनोज्ञत्वं राजरत्नं त्वयं नृपः । करात_8_2386कख
माधुर्याधिक्यमुत्पाको द्राक्षाद्रुम इवाययौ ॥ करात_8_2386गघ
प्रावर्तयत सातत्यात्क्रतून्विततदक्षिणान् । करात_8_2387कख
विवाहतीर्थयात्रादीन्महितांश्च महोत्सवान् ॥ करात_8_2387गघ
संविभेजे स्वसंभारैः स क्रिया धर्मचारिणाम् । करात_8_2388कख
तेजोभिः कुलशैलानामोषधीरिव चन्द्रमाः ॥ करात_8_2388गघ
प्रतिज्ञातं सुतोद्वाहप्रतिष्ठादौ पुरौकसाम् । करात_8_2389कख
तेनौपयिकसामग्रीदानमव्यग्रचेतसा ॥ करात_8_2389गघ
दारूणामाकराः कशवृ1द्धये ये धराभुजाम् । करात_8_2390कख
नवीचक्रे पुरं सर्वं स्वाधीनान्स विधाय तान् ॥ करात_8_2390गघ
मज्जतो राजकार्येषु तत्त्वविद्भिर्हरार्चने । करात_8_2391कख
विस्मितैर्वीक्ष्यते तस्य काष्ठा मुनेरिव ॥ करात_8_2391गघ
प्राह्णादारभ्य साहाह्नपर्यन्तः चास्य दृश्यते ॥ करात_8_2392कख
न तत्कृत्यं गता यत्र नाध्यक्षत्वं विचक्षणाः । करात_8_2392गघ
अविचारान्धतमसे विद्या व्यद्योततान्तरा । करात_8_2393कख
जयापीडादिमेघश्रीसौदामन्या विलोलया ॥ करात_8_2393गघ
तेन श्रियं तु विश्राण्य स्थास्नुं रत्नप्रभामिव । करात_8_2394कख
गुणवैचित्र्यचित्रस्य प्रकाशोनश्वरः कृतः ॥ करात_8_2394गघ
तूरयो येन -- -- --1 विक्षतक्षेत्रसंपदाम् । करात_8_2395कख
ग्रामाणामाग्रहार्थेन्दु2 सान्वयाः स्वामिनः कृताः ॥ करात_8_2395गघ
विदुषां विततोत्सेधसौधास्तद्विहिता गृहाः । करात_8_2396कख
व्याप्ताः सप्तर्षिभिर्द्रष्टुमुत्कर्षमिव मूर्धसु ॥ करात_8_2396गघ
प्रतिभाप्रभवे प्रज्ञोपज्ञे च पथि पान्यता । करात_8_2397कख
सार्थवाहं तमालम्ब्य विर्दोषा विदुषां स्थिता ॥ करात_8_2397गघ
आसीद्यथार्यराजस्य शयानस्याप्यतिप्रियः1 । करात_8_2398कख
कामं लिङ्गाभिषेकाम्भःसंक्षोभप्रभवो ध्वनिः ॥ करात_8_2398गघ
निद्राणस्य तथा वेणुवीणादिपरिहारिणः । करात_8_2399कख
दयितं तस्य निर्द्वेषविद्वज्जल्पविकल्पनम् ॥ करात_8_2399गघ
काले श्रीललितादित्यावन्तिवर्मादिभूभुजाम् । करात_8_2400कख
सिद्धं न यत्प्रतिष्ठादि निष्ठां तदधुना गतम् ॥ करात_8_2400गघ
मठदेवगृहेष्वेव1 स्वकालप्रभवेषु यत् । करात_8_2401कख
सर्वेष्वेव कृता तेन निर्व्यपाया व्यवस्थितिः ॥ करात_8_2401गघ
रत्नदेव्या दृढारूढभर्तृवल्लभताभुवः । करात_8_2402कख
सर्वप्रतिष्ठाप्रष्ठत्वं विहारः प्रथमं गतः ॥ करात_8_2402गघ
रिल्हणोथ गुणग्रामबान्धवो धर्मपद्धतौ । करात_8_2403कख
बभूव पूर्वपथिकः समस्तामात्यसंततेः ॥ करात_8_2403गघ
2384.
--1) A ॰कार्यसन्नह्यचारिणा, evidently corrupt; emendation doubtful.
2382.
--1) Conjectural reading; A सरगज॰; C सुरगज॰.
--2) Thus A; perhaps read ॰स्पर्शनात्पूता; C ॰नात् जाता.
2383.
--1) Emended; A ॰न्तरं.
2390.
--1) A कोष॰.
2392.
--1) A सायाह्ण॰.
2395.
--1) A1 indicates a lacuna of three aksharas; C supplements संग्रामे.
--2) Emended with G (sec. manu); A ॰ग्रहा X कन्दु.
2328.
--1) Emended; A ॰व्यतिश्रियः; cf. the passage ii. 126, to which evidently reference is made here.
1401.
--1) Perhaps read ॰ष्वेकं.
[page 254]
तपोधनांल्ल1ब्धवर्णान्धर्मवृद्धांश्च शुद्दधीः । करात_8_2404कख
विस्रम्भभवनस्योपि शक्तस्त्यक्तुं न यः कश्चित् ॥ करात_8_2404गघ
कृष्णाजिनोभयमुखीदानमुख्यैः सुकर्मभिः । करात_8_2405कख
धर्मकन्याविवाहैश्च यस्याशून्यत्वमायुषः ॥ करात_8_2405गघ
सर्वेषामाहिताग्नीनां निष्प्रत्यूहा महात्मना । करात_8_2406कख
सर्वयागोपकरणैर्येन विश्राणितैः क्रियाः ॥ करात_8_2406गघ
भोगान्बुभुजिरे भव्यान्सत्त्रे सूत्रितविस्मये । करात_8_2407कख
यस्य वर्णाश्चतुःषष्टिः कुदृष्ट्यस्पृष्टचेतसः ॥ करात_8_2407गघ
अग्रहारगणोदग्रैर्विततैर्मठसेतुभिः । करात_8_2408कख
पुरे परिष्कृते येन द्वयोः प्रवरसेनयोः ॥ करात_8_2408गघ
आद्ये प्रवरभूभर्तुः पत्तने प्रत्तविस्मयः । करात_8_2409कख
प्राप्तः प्रतिष्ठाप्रष्ठत्वं यत्कृतो रिल्हणेश्वरः ॥ करात_8_2409गघ
लोकान्तरगतां कान्तां कृतिनोद्दिश्य सुस्सलाम् । करात_8_2410कख
1लेरकप्रपास्थाने विहारस्तेन कारितः ॥ करात_8_2410गघ
मार्जार्यास्तिर्यगुचितस्नेहविस्मृत्यपोहतः । करात_8_2411कख
मृतामनुमृतायास्तन्नाम्ना यः ख्यातिमागतः ॥ करात_8_2411गघ
तद्भर्तुरीर्ष्याकालुष्ये तस्या दूराग्रगा पुरः । करात_8_2412कख
प्रदेशे मानुषीवासीत्प्रिया क्रीडाविडालिका ॥ करात_8_2412गघ
तीर्थप्रस्थानदिवसादारभ्यास्था विराविणी । करात_8_2413कख
उत्सृ1जन्त्याहृतं भोज्यं सा शुचा जीवितं जहौ ॥ करात_8_2413गघ
आरोहति परां काष्ठां प्रतिष्ठाविधाध्वना । करात_8_2414कख
दिद्दा नृपतिपत्नीषु मन्त्रिस्त्रीषु तु सुस्सला ॥ करात_8_2414गघ
श्रीचङ्कुणविहारं या यातं नामावशेषताम् । करात_8_2415कख
अश्मप्रासादवेश्मादिकर्मणा निर्ममेधुना ॥ करात_8_2415गघ
अरघट्टप्रबन्धान्धुच्छात्त्रशालादिकर्मभिः । करात_8_2416कख
तस्याः संपूर्णतां पुण्यप्राकारा निखिला गता ॥ करात_8_2416गघ
पूर्वराजकुलाखण्डस्थण्डिलव्यापिनाखिलम् । करात_8_2417कख
तद्विहारेण नगरं नीतं नेत्राभिरामताम् ॥ करात_8_2417गघ
प्रापि प्रतिष्ठयेवाशु यक्ष्मक्षपितया तया । करात_8_2418कख
विपत्तिः श्रीसुरेश्वर्यां प्राज्यसायुज्यदूतिका ॥ करात_8_2418गघ
मठाग्रहारा धन्येन बल्लभाभिधया कृताः । करात_8_2419कख
नाभीष्टं लेभिरे नाम ख्यातिः पुण्यैर्विना कुतः ॥ करात_8_2419गघ
अग्रहारमठांस्तद्वदुदयः कम्पनापतिः । करात_8_2420कख
कृत्वापि स्वाभिधामेव तत्संबद्धां सदाशृणोत् ॥ करात_8_2420गघ
उदयद्वारपतिना सह ब्रह्मपुरीगणैः । करात_8_2421कख
कृते प्रष्टे मठे शोभां लेभे पद्मसरस्तटः ॥ करात_8_2421गघ
शृङ्गारतन्त्रपतिना श्रीद्वारेप्यजन्मना । करात_8_2422कख
प्रत्यष्टापि मठोद्यानदीर्घिकाद्यनघात्मना ॥ करात_8_2422गघ
स्नानकोष्ठमठब्रह्मपुरीसेत्वादिकर्मणा । करात_8_2423कख
सोलंचकारालंकारो बृहद्गञ्जाधिपो धराम् ॥ करात_8_2423गघ
बुधः सस्दौषधीशान्तिहेतोर्जातः कलावतः । करात_8_2424कख
यः कविर्दानवत्त्वं च ख्यातस्त्यागेन योजयत् ॥ करात_8_2424गघ
नृसिंहसेवी निर्हिंसहिरण्यकशिपुप्रदः1 । करात_8_2425कख
वराजसमये दत्तगौश्च योपूर्ववैष्णवः ॥ करात_8_2425गघ
भट्टारकमठाभ्यर्णे पूर्णवार्धाविव प्रहिः । करात_8_2426कख
मठः शृङ्गारभट्टस्य ख्यात्यानौचित्ययोज्झितः ॥ करात_8_2426गघ
सांधिविग्रहिको दार्वाभिसारोर्वीभुजोकरोत् । करात_8_2427कख
अष्टमूर्तेर्जट्टनामा प्रतिष्ठां पुण्यकर्मठः ॥ करात_8_2427गघ
पुष्पाकरप्रणयभूः सुभगा विभूतिरेकस्य हन्त करवीरतरेर्द्रुमेषु । करात_8_2428कख
पुष्पाणि यस्य सफलीकुरुते स्वयं तत्प्रादुर्भवत्किमपि लिङ्गमनङ्गशत्रोः ॥ करात_8_2428गघ
विभूत्या संविभक्तेषु भूभुजाखिलमन्त्रिषु । करात_8_2429कख
उत्कर्ष1कोटिं भुट्टाख्यः परं जल्हानुजोर्हति ॥ करात_8_2429गघ
स्वयंभूः प्रकटीभूय पूजां स्वीकुरुते स्वयम् । करात_8_2430कख
ज्येष्ठरुद्रो वसिष्ठस्य यस्य वा बालकेश्वरः ॥ करात_8_2430गघ
सविहारमठोदग्रवेश्मभिः कलुषोज्झितम्1 । करात_8_2431कख
तेन तत्र कृतं भट्टपुराख्यं पुटभेदनम् ॥ करात_8_2431गघ
2404.
--1) Emended with C; A तपोधनाल्ल॰.
2410.
--1) Thus A; cf. vii. 1239, where बलेरकप्रपा॰.
2413.
--1) Emended with C; A उत्सज॰.
2414.
--1) Emended; A ॰धुना.
2425.
--1) Doubtful emendation; A ॰कशिपुदः. withput indicating the lacuna; C ॰कशिपुच्छिदः.
2429.
--1) Emended; A षोज्झितः.
[page 255]
नगरेपि हरः प्रत्यष्ठापि भुट्टेश्वराभिधः । करात_8_2432कख
सरश्च मडवाग्रामे धर्मविभ्रमदर्पणः ॥ करात_8_2432गघ
नीत्वा प्रतिष्ठां वैकुण्ठमठादि स्वविहारभूः । करात_8_2433कख
रत्नादेव्या दृढं चक्रे स्वार्थग्रथनसुस्थिरा ॥ करात_8_2433गघ
रत्नापुरे बहुद्वारमहार्धे निरघो मठः । करात_8_2434कख
धत्ते सुकृतसंहस्य स्फीनवीतंसविभ्रमम् ॥ करात_8_2434गघ
मृत्युंजयो राजतेस्याः सुधाधौतान्भजन्गृहान् । करात_8_2435कख
जनस्यानित्यतोच्छित्त्यै श्वेतद्वीपं सृजन्निव ॥ करात_8_2435गघ
गोकुलानां विधातारो गोकुले विहिते तया । करात_8_2436कख
गणिताः शूरवर्माद्याः सतृणाभ्यवहारिणः ॥ करात_8_2436गघ
गवामव्याहतस्वैरसंचारचरकाञ्चिते । करात_8_2437कख
तत्र वैतस्ततोयाढ्ये यदपोढामयं वपुः ॥ करात_8_2437गघ
मुकुन्दस्तत्र साश्चर्यसौन्दर्यौदार्यमन्दिरम् । करात_8_2438कख
अश्वा गोवर्धनधरः सिद्धो ना विश्वकर्मणः1 ॥ करात_8_2438गघ
मठ -- -- -- कृत्वा सा नन्दिक्षेत्रेकरोत्क्षितिम् । करात_8_2439कख
-- -- जयवनाद्येषु स्थानेषु च मनोरमान्1 ॥ करात_8_2439गघ
दा1र्वाभिसारे2प्युर्वीसुन्दरौदार्यमन्दिरम् । करात_8_2440कख
स्वनामाङ्कं पुरं चक्रे तया शक्रपुरोपमम् ॥ करात_8_2440गघ
उद्दिश्योपरतान्मान्यमहत्तरमुखानपि । करात_8_2441कख
प्रतिष्ठा विविधाश्चक्रे सा राज्ञ्याश्रितवत्सला ॥ करात_8_2441गघ
एवं सर्वाङ्गमामुक्तालंकृतेरथ स क्षितेः । करात_8_2442कख
विशेषकामं भूभर्तृवृषा स्वमकरोन्मठम् ॥ करात_8_2442गघ
अनुत्सिक्तेन यो दत्तभूरिग्रामो महीभुजा । करात_8_2443कख
तज्ज्ञैरारोपितः ख्यातिं मुख्यः सिंहपुराख्यया ॥ करात_8_2443गघ
व्यधात्कारपथेशस्य दौहित्रः सिन्धुजान्द्विजान् । करात_8_2444कख
निविडान्द्रविडांश्चात्र प्राक्सिद्धच्छन्नमध्यगान् ॥ करात_8_2444गघ
किं वा मठादिनिर्माणस्तुत्या तस्य व्यधत्त यः । करात_8_2445कख
भूयः सग्राम1नगरं कृत्स्नं कश्मीरमण्डलम् ॥ करात_8_2445गघ
जीर्णारण्यसधर्मायं कालदौरात्म्यतो भवन् । करात_8_2446कख
देशो धनजनावासैस्तेन भूयोपि योजितः ॥ करात_8_2446गघ
आरम्भात्प्रभृति क्ष्मापे दीक्षितेभीष्टदत्तिषु । करात_8_2447कख
शिल्पिप्रायैरपि प्रायो मठदेवगृहाः कृताः ॥ करात_8_2447गघ
सत्कोशांशुकरत्नादौ निरसूयेन भूभुजा । करात_8_2448कख
साधारणीकृते पौरास्तांस्तांश्चक्रुर्महोत्सवान् ॥ करात_8_2448गघ
अकाण्डतुहिनापातोदीपाद्यैरप्युपद्रवैः । करात_8_2449कख
नष्टेषु शालिषु क्षीणं1 सुभिक्षं तत्र न क्षणे ॥ करात_8_2449गघ
अद्भुतं चाभवद्वाचः श्रुता यन्निशि रक्षसाम् । करात_8_2450कख
केत्वाद्युत्पातजातं राज्ञा निन्येन्तका1न्तिकम् ॥ करात_8_2450गघ
कोष्ठेश्वरानुजश्छुड्डनामा विहितविप्लवः । करात_8_2451कख
आहवैर्गूढदण्डैश्च राज्ञा निन्येन्तका1न्तिकम् ॥ करात_8_2451गघ
चक्रे विक्रमराजादीन्भूपानुन्मथ्य पार्थिवः । करात_8_2452कख
प्रयोहं गुल्हणादीनां राज्ञां वल्लापुरादिषु ॥ करात_8_2452गघ
प्रजेशान्1कान्यकुब्जादावजर्येण नृपार्यमा । करात_8_2453कख
स व्यधाद्भव्यभूभोगवैभवानभिमानिनः ॥ करात_8_2453गघ
विद्योतमाने निश्चाद्यैस्तत्रैवमेकदा । करात_8_2454कख
भेजे जीवितदारिद्र्यं दरद्राजो यशोधरः ॥ करात_8_2454गघ
स भूम्यनन्तरोप्यन्तराज्ञो राज्ञोतिसेवया । करात_8_2455कख
विपत्तौ प्रकृतिक्रान्तसंतानश्चिन्त्यतामगात् ॥ करात_8_2455गघ
निकृत्यास्य निजामात्यो विड्डसीहाभिधो यतः । करात_8_2456कख
संभुज्य दयितां राज्यमप्रौढतनयेग्रहात् ॥ करात_8_2456गघ
वशीकृत्य शनैर्देशं नाममात्रनृपं शिशुम्1 । करात_8_2457कख
उच्छेत्तुमैच्छद्यावत्तं स जिघृक्षुः स्वयं क्षितिम् ॥ करात_8_2457गघ
अन्योमात्यः पुरस्कृत्य यशोधरसुतं परम् । करात_8_2458कख
तावत्तेन समं भेजे पर्युकाख्यो विपर्ययम् ॥ युग्मम्1॥ करात_8_2458गघ
2438-- 2439.
--1) The last two of verse 2438 and the following verse are found in the above, mutilated form in A at the foot of fol. 290, having been added subsequently by A1; C reads: मठप्रतिष्ठां कृत्वा सा नन्दिक्षेत्रेऽकरोत् स्थितिं । विहारान् यवनाद्येषु स्थानेषु च मनोरमान्.
2440.
--1) The first two of this verse have been subsequently added by A1 at the top of fol. 291.
--2) Emended; A दार्वासारे; C दार्वागारेष्वप्यू॰.
2445.
--1) Emended; A सङ्ग्राम.
2449.
--1) Thus A1 originally; corr. by A1 to शालिष्वक्षीणं.
2451.
--1) Emended with C; A निन्येन्तिका॰.
2453.
--1) A प्रजेशा X का॰.
2458.
--1) A1 2.
2457.
--1) Emended; A ॰मात्रशिशुं नृपम्;
[page 256]
काश्मीरान्पृष्ठतः कृत्वा द्वैराज्यं तत्र कुर्वति । करात_8_2459कख
उत्सृज्य सञ्जपालादीन्सर्वकार्यभरक्षमान् ॥ करात_8_2459गघ
देवाकप्रतिपत्त्यान्याभिधमौग्ध्यनिरुद्धधीः । करात_8_2460कख
सर्वाधिकाराद्यारोपान्मन्यमानोभिमानिताम् ॥ करात_8_2460गघ
पर्युकाजर्यतः साञ्जे1रप्रौढमनुजं निजम् । करात_8_2461कख
प्रहिण्वतोनुमन्त्रित्वं मन्त्रज्ञोप्यभजन्नृपः ॥ तिलकम्2॥ करात_8_2461गघ
अपूर्वमण्डलारब्धावाटोपाद्धामशालिनः । करात_8_2462कख
क्व सर्वंकषनिष्कम्पप्रतिभाः कार्यवेदिनः ॥ करात_8_2462गघ
क्व बालबा1लिशप्रायो नष्टव्यवहृतिर्जनः । करात_8_2463कख
धिक्परीपाकविषमं स्वाच्छन्द्यं मेदिनीभुजाम् ॥ युग्मम्2॥ करात_8_2463गघ
कार्यापेक्षविपक्षैः स्वैरिच्छन्त्युद्रिक्तताच्छिदाम् । करात_8_2464कख
सैन्यक्ष्मादुर्गकोशादेर्न -- 1शन्त्यन्तरज्ञताम् ॥ करात_8_2464गघ
प्रक्रियामात्रतो मन्त्रं गृह्णन्ति क्षित्यनन्तराः । करात_8_2465कख
कृतसाहायकैरेव चिन्त्या मित्रमुखा द्विषः ॥ करात_8_2465गघ
युक्त्यारब्धविधौ तत्र वैरिसाहायकग्रहे । करात_8_2466कख
क्व वैधेया बकप्रायाः1 कार्यसंदर्भवेदिनः ॥ करात_8_2466गघ
दरद्राजद्रुमोन्योन्यभेद1कूलक्षयाच्च्युतः । करात_8_2467कख
क्रष्टुं नाशक्यताप्रौढैः स्रोतोभिरिव मध्यगः ॥ करात_8_2467गघ
पर्युकात्संकटे कार्ये तं तमुत्कोचमिच्छतः । करात_8_2468कख
स दुग्धघातमादातुमप्यासीदलसक्रमः ॥ करात_8_2468गघ
पर्युकेण समं विड्डसीहः संधिं निबद्धवान् । करात_8_2469कख
यथागतं गते सौज्जौ1 कश्मीरेन्द्रेग्रहीद्रुषम् ॥ करात_8_2469गघ
सर्वाधिकारप्रवगाचिरसंचारभूरुहः । करात_8_2470कख
प्रसङ्गे तत्र शृङ्गारो मृत्युसौहित्यकार्यभूत् ॥ करात_8_2470गघ
आ लक्ष्मकान्तात्सर्वाधिकारोस्थादद्वितीयया । करात_8_2471कख
वृत्त्या ततस्तु शतधा निर्झराम्भ1 इवाभवत् ॥ करात_8_2471गघ
अन्येप्यमात्याः सांमत्याद्भर्तुर्माहात्म्यभागिनः । करात_8_2472कख
प्रमयं समये तस्मिन्दैवात्किमपि लेभिरे ॥ करात_8_2472गघ
प्रशंसामानृशंसस्य किं विदध्मो धराभुजः । करात_8_2473कख
मृतामात्यार्भका1पत्यं निधत्ते यः पितुः पदे ॥ करात_8_2473गघ
प्रवर्तिता त्वमात्यानां भृत्यैः पद्धतिरद्भुता । करात_8_2474कख
निर्वैलक्ष्याः प्रभोर्लक्ष्मीं जह्रुः स्वगृहिणीमिव ॥ करात_8_2474गघ
भूभर्तुः प्राभृतीकृत्य मृतस्य स्वामिनः श्रियम् । करात_8_2475कख
संतानस्य विभूत्यर्थं कृत्वा कार्यं हि तेहरन् ॥ करात_8_2475गघ
गञ्जाधिपे विश्वनाम्नि विपन्ने रक्षिता परम् । करात_8_2476कख
एकेन सहजाख्येन सहायानां महार्घता ॥ करात_8_2476गघ
नाध्यारुरोहाधिकारं पार्थिवेनार्थितोपि यः । करात_8_2477कख
स्वामिसूनोष्टिष्टनाम्नो बुद्ध्यै साहायकं व्यधात् ॥ करात_8_2477गघ
निष्ठायामप्रतिष्ठत्वं दृष्ट्वापि प्रभविष्णुभिः । करात_8_2478कख
धिक्परंपरया भृत्याः प्रावर्ध्यन्तेधिकाधिकम् ॥ करात_8_2478गघ
आसीदाचमनोपयोगि कलशे स्रष्टुर्जगल्लङ्घनक्लान्ताङ्घ्रिक्लमहार्यथासुररिपोस्त्रैस्रोतसं यत्पयः । करात_8_2479कख
शंभुस्तन्निदधे स्वमूर्धनि जडेप्येकप्रयुक्तादृतौ स्युः सर्वेप्यवशा गतानुगतया गाढादराः स्वामिनः ॥ करात_8_2479गघ
सुज्जिनि1र्वासनप्राप्तप्ररोहो दुर्नयद्रुमः । करात_8_2480कख
साज्जिजाद्धकृताप्यायः क्रमेणासीत्फलोन्मुखः ॥ करात_8_2480गघ
द्वित्राः समाः समन्युः स विड्डसीहस्ततोभवत् । करात_8_2481कख
अकुण्ठराज्याद्युत्कण्ठं दूतैरकृत लोठनम् ॥ करात_8_2481गघ
दूरादख1ण्डितोत्थानः शूरमाश्रित्य भूपतिम् । करात_8_2482कख
जीव2न्कृषिवणिज्यादिकर्मणा स सबान्धवः ॥ करात_8_2482गघ
दरदां मन्त्रिणां जातज्ञातेयैरभियोगभाक् । करात_8_2483कख
चक्रेलंकारचक्राद्यैर्डामरैः सह चक्रिकाम् ॥ युग्मम्1॥ करात_8_2483गघ
सो1प्यद्रिदुर्गस्वाम्यस्य प्रथमप्रस्हितौ सुहृत् । करात_8_2484कख
क्षुद्रो जनकभद्राख्यः पार्श्वं लिप्सोर्व्यपद्यत ॥ करात_8_2484गघ
कर्णाढकादावभवत्स्थाने स्थाने विलोक्य तम् । करात_8_2485कख
प्रस्थितं कस्यचिद्द्रोहे बुद्धिः कस्यापि साधुता ॥ करात_8_2485गघ
2461.
--1) Emended; A सज्जे॰.
--2) A1 3.
2463.
--1) A ॰वालि॰.
--2) Thus A; perhaps read विशन्त्यन्त॰; C न शंसन्त्य॰.
2466.
--1) Emended; A apparently वैधेयान्बकप्रायान्कार्य॰, as read in R. C.
2467.
--1) Emended; A ॰न्योन्यं भेद॰.
2469.
--1) Emended; A सज्जौ.
2491.
--1) Emended with G (sec. manu); A निर्भरा.
2473.
--1) Emended with C; A ॰मात्यर्भका॰.
2480.
--1) Emended; A सुज्जिर्नि॰.
2482.
--1) A दूरा -- खण्डि॰.
--2) Emended; A जीवत्कृषि॰.
2483.
--1) A1 2.
2484.
--1) Doubtful emendation; A साप्यद्रि॰.
[page 257]
तं तथा विपुलारम्भमपि शाद्यादसंभ्रमम् । करात_8_2486कख
प्रविविक्षुमुपैक्षिष्ट कौसीद्यानुद्यमो नृपः ॥ करात_8_2486गघ
पोषिते प्रेषितश्रीकैरुत्पिञ्जे विप्लवैषिभिः । करात_8_2487कख
अथोदयद्रारपतिः प्रैषि विश्वंभराभुजा ॥ करात_8_2487गघ
संगृह्णता चमूस्तेन1 पुरे शंकरवर्मणः । करात_8_2488कख
प्राप्तोलंकारचक्रस्य पार्श्वमश्रावि लोठनः ॥ करात_8_2488गघ
अपि विग्रहराजाख्यः सूनुः सुस्सलभूपतेः । करात_8_2489कख
भोजः सल्हण1जन्मा च श्रुतौ तेन सहागतौ2 ॥ करात_8_2489गघ
अथोपह -- -- त्था1न एव तेषां स सत्वरः । करात_8_2490कख
मार्गं बहुदिनोल्लङ्घ्यमेकेनाह्ना व्यलङ्घयत् ॥ करात_8_2490गघ
सयूथ्यकन्थाग्रथनासिद्धेर्यातो विधेयताम् । करात_8_2491कख
तदास्कन्दहतस्पन्दः स पलायिष्ट डामरः ॥ करात_8_2491गघ
सिन्धोर्मधुमतीमुक्ताश्रिया अन्तः1स्थितं ततः । करात_8_2492कख
शिरःशिलाभिधं कोट्टमथ तैरधिशिश्रिये ॥ करात_8_2492गघ
गहने ब्रुडितः कोट्टे स्थितः किं वा स इत्यसौ । करात_8_2493कख
न निश्चिकाय द्वारेशो भ्राम्यन्दीर्घासु भूमिषु ॥ करात_8_2493गघ
अथोपालब्धतस्द्दुर्गारोहणेस्मिन्नशङ्क्यत । करात_8_2494कख
दैवेनापि न भूभर्तुः प्रभावो निष्पराभवः ॥ करात_8_2494गघ
उत्थानोन्मुख्यतां सर्वेप्युत्पिञ्जे तत्र दस्यवः । करात_8_2495कख
पाल्वलास्तिमयो वर्षपृथक्कृत इवाभजन्1 ॥ करात_8_2495गघ
तैस्त्रिल्लकादिभिर्गूढवैकृतैरथ लोठनः1 । करात_8_2496कख
पार्थ्वीहरिः2 पुनश्चक्रे मायाचतुरचाक्रिकः3 ॥ करात_8_2496गघ
पुरग्रामादिदग्धारमसाध्यमथ धावताम् । करात_8_2497कख
पदे पदे कृच्छ्रगतं स्वपक्ष्यास्तमरक्षिषु ॥ करात_8_2497गघ
दिक्चक्रे नियतेर्भ्राम्यन्दृश्यादृश्यः स सर्वतः । करात_8_2498कख
कल्पात्ययोदयी ब्रह्मपुत्रः केतुरिवाभवत् ॥ करात_8_2498गघ
श्रान्तैरमात्यैर्निर्बन्धे संधौ कालानुरोधतः । करात_8_2499कख
मेने मडवराज्योर्वी हारितेवाखिला जनैः ॥ करात_8_2499गघ
असंवृत्तप्रतीकारतयारोहत्सु वैरिषु । करात_8_2500कख
तदन्तरेथ संमन्त्र्य धन्यं प्रास्थापयन्नृपः ॥ करात_8_2500गघ
तत्स्कन्धा1रोपिते कार्ये व्रीडां गच्छेत्तटस्थताम् । करात_8_2501कख
विपर्यासमथ द्वाराधीश इत्यभ्यधाज्जनः ॥ करात_8_2501गघ
भिक्षुर्मल्लार्जुनस्त्वासीदेक एव त्रयस्त्वयी । करात_8_2502कख
संहता हन्त दुःसाधा दध्युश्चेत्यखिलाः प्रजाः ॥ करात_8_2502गघ
द्वाराधिपस्त्वहेवाकव्यवहारो महीपतेः । करात_8_2503कख
सिद्धिं स्वस्याप्रसिद्ध्यापि वाञ्छन्हृद्योद्यमोभवत् ॥ करात_8_2503गघ
एकाकी यः किल न भजते मूढतां भर्तृकार्ये नौदासीन्यं श्रयति च रुषा वह्वधीने च तस्मिन् । करात_8_2504कख
निर्हेवाकव्यवहृतितया साध्यसिद्धिं किलेच्छंस्तादृङ्मन्त्री प्रभवति परं नाल्पपुण्यस्य राज्ञः ॥ करात_8_2504गघ
पञ्चचन्द्रे मृते तस्यानुजं राजोपवेशने । करात_8_2505कख
न्यधाद्यं षष्ठचन्द्राख्यं सोप्यारब्धै विनिर्ययौ ॥ करात_8_2505गघ
द्विबाहुकादयो मुख -- -- --ः1 सह गायकैः । करात_8_2506कख
धन्यमेवान्वयुर्बाह्याश्चान्ये राजोपजीविनः ॥ करात_8_2506गघ
धन्यादिषु तिलग्रामं कोटसिन्धुतटाश्रयम् । करात_8_2507कख
अथ -- -- --1द्वारेशो द्रङ्गस्थः पृष्ठपद्धतीः ॥ करात_8_2507गघ
हठप्रवेशायोग्याजिमुख्यहेवाकवर्जितः । करात_8_2508कख
शोषयन्द्विषतो धैर्यगम्भीरं स व्यवाहरत् ॥ करात_8_2508गघ
कुठारिकादिभिः कारुवृन्दैर्मन्दिरपद्धतीः । करात_8_2509कख
धन्यो मधुमतीतीरे नगरस्पर्धिनीर्व्यधात् ॥ करात_8_2509गघ
निर्ध्वान्तं द्रुमसंबाधं सनिकेता वनस्थलीः । करात_8_2510कख
कटकं सर्वभोगाढ्यं शक्तः परिवृढोकरोत् ॥ करात_8_2510गघ
देशे भूरितुषारोग्रहिमर्तौ भाग्यसंपदा । करात_8_2511कख
भूभर्तुरभियोग्यैव भूरभूद्भानुभूषिता ॥ करात_8_2511गघ
भुवनाद्भुतसंभारप्रेषणं विजयैषिणः । करात_8_2512कख
द्वैराज्यमीलिताज्ञेपि काले राज्ञो न खण्डितम् ॥ करात_8_2512गघ
2488.
--1) Emended; A च मूर्तेन.
2489.
--1) Emended; A सुल्हण॰.
--2) Emended with C; A ॰गता.
2490.
--1) Thus A; perhaps read अथोपहत्या उत्थान; cf. viii.2513; C अथोपचित उत्थान.
2492.
--1) Conjectural reading; A ॰श्रियरन्तस्थितं; G(sec. manu) ॰श्रिय अन्ते स्थितं.
2495.
--1) Doubtful emendation; A ॰भवन्.
2496.
--1) Comp. for this name viii. 2799.2912.3313.
--2) Emended; A पा -- हरिः; cf. viii. 2748. 2759. 2793. 2838.
--3) Emended; A ॰क्रिकैः.
2501.
--1) A तत्स्कन्दा॰.
2506.
--1) A does not indicate the lacuna; C मुख्याश्चारणैः.
2507.
--1) Thus A; perhaps read with C श्रयत्स्वगच्छद्वा॰.
[page 258]
उथान एवोपहतिं1 भये यास्यत्यगात्परम् । करात_8_2513कख
भारोढिपीडितग्राम्याक्रन्दः क्षान्तिचरू2पमाम् ॥ करात_8_2513गघ
दीर्घप्रवासनिर्वेदाच्चलितान्द1र्शयन्नुषम् । करात_8_2514कख
स्थास्नूंश्च तोषयन्दायैः स्थैर्यं निन्ये नृपश्चमूः ॥ करात_8_2514गघ
इत्थं त्रिचतुरान्मासांस्तिष्ठद्भिरपि निष्ठुरैः । करात_8_2515कख
नैवादातुमशक्यन्त कटकैः कोट्टसंशयाः1 ॥ करात_8_2515गघ
तेषां हि वीवधासारनिरोधादीनि दृप्यताम् । करात_8_2516कख
अप्रियाणि न जातानि दैन्यदायीनि कानि चित् ॥ करात_8_2516गघ
चिकीर्षवस्तुषारान्ते स्वविभूतिप्रकाशनम् । करात_8_2517कख
तस्थुरङ्कुरितोल्लासाः पर्वता इव डामराः ॥ करात_8_2517गघ
कृषिं कृषीबलैर्वेदपाठमुत्सृज्य च द्विजैः । करात_8_2518कख
उत्पिञ्जसज्जैर्ग्रामेषु सर्वतः शस्त्रमादधे ॥ करात_8_2518गघ
प्रतीक्षमाणाः प्रालेयप्रलयं मार्गभूभृताम् । करात_8_2519कख
दारदास्तुरगानीकैः सज्जैस्तस्थुर्जिगीषवः ॥ करात_8_2519गघ
मिहि1कासंहतेः कालतूलतल्पाकृतेर्दधत् । करात_8_2520कख
पातभीतिं जनो राजसेना शश्वदवेपत ॥ करात_8_2520गघ
इत्थं प्रत्यर्थिसामर्थ्यपरमार्थापरीक्षणात् । करात_8_2521कख
क्ष्माभृन्मिथ्यैवमारेभे संदेहं च जयेभजत् ॥ करात_8_2521गघ
वैदग्ध्यदिग्धमनसामयमेक एव कोप्यस्ति वञ्चनविधेरुचितः प्रकारः । करात_8_2522कख
येनात्मना किल विशङ्कितशक्तयस्ते मुग्धेपि वैरिणि विचारहतोद्यमाः स्युः ॥ करात_8_2522गघ
प्रवादमात्रसाराद्यस्त्रसेत्परिकरादरेः । करात_8_2523कख
स्वयैव तस्य विघ्न्येत सिद्धिश्चिन्तान्धया धिया ॥ करात_8_2523गघ
विध्येदाशु शिलीमुखैः प्रवितरेत्पत्त्रैरवस्कन्दनं बध्नीयात्तदिदं गुणैः परिकरैर्मिथ्या प्रसिद्धैरिती । करात_8_2524कख
स्याच्चेदम्बुरुहं द्विपस्य भयकृच्चिन्तासहैः साहसं प्रयूहेत ततो निजैरपघनैरप्येतदुन्मूलने ॥ करात_8_2524गघ
लोठनाद्यैर्हि कर्णाहा1न्निस्तीर्णैस्तैः कथंचन । करात_8_2525कख
प्राप्तोलंकारचक्रेग्रे राज्यमज्ञायि निर्जितम् ॥ करात_8_2525गघ
मिथैव ग्रथिता कन्था स्वयूथ्यैः कथमन्यथा । करात_8_2526कख
तस्मिन्नमन्दमास्कन्दं धावन्द्वाराधिपो ददौ ॥ करात_8_2526गघ
प्रत्यवस्थित्यसामर्थ्यात्ततः कोट्टं व्यसर्जयत् । करात_8_2527कख
स राजबीजिनस्तांश्च परेद्युः स्वयमन्वगात् ॥ करात_8_2527गघ
कोट्टाद्रिः सलिलस्यान्तः कृशोधः1 पृष्ठदैर्घ्यभाक् । करात_8_2528कख
स तैर्वैसारिण2ग्रासव्यग्रो बक इवैक्ष्यत ॥ करात_8_2528गघ
निःसामर्थ्यं तद्विलोक्य गजागारमिवागजम् । करात_8_2529कख
तत्यजुर्विजयाशंसां भयं चोदवहन्हृदि ॥ करात_8_2529गघ
ततः शरैर्दृष1द्वैषैर्बाध्याश्चेतो विरोधिनः । करात_8_2530कख
अर्णसो रक्षणमितो रक्ष्या यन्त्रोपला इतः ॥ करात_8_2530गघ
इत्थं स तैरभिदधद्धैर्यादा1दाय डामरः । करात_8_2531कख
मेने स्वगुप्तिमात्रार्थी न युद्धे बद्धनिश्चयः ॥ युग्मम्2॥ करात_8_2531गघ
ततः कन्दलितास्कन्दे तिलग्रामे द्विषद्बले । करात_8_2532कख
प्रतीकाराक्षमे दस्यौ ते चिन्ताक्षामतां दधुः ॥ करात_8_2532गघ
विस्रवाविस्रुतप्रज्ञासौष्ठवो लोठनः पुनः । करात_8_2533कख
डामरं कृत्यसंपूर्णमगूढं तमगर्हत ॥ करात_8_2533गघ
भोज1स्तूद्विजितं यन्नो द्रोहो रोहेदिति ब्रुवन् । करात_8_2534कख
रुद्ध्वा पितृव्यं तं व्याजस्तुत्या नित्यमुपाचरत् ॥ करात_8_2534गघ
विमुखे लोठनेकुण्ठशाद्यस्तस्य तु सान्त्वनैः1 । करात_8_2535कख
मेने मन्त्रज्ञतां किंचित्सोवर्तिष्ट2 च संविदि ॥ करात_8_2535गघ
हन्यान्मां भूभृदित्येष यातेष्वेतेषु संत्यजेत् । करात_8_2536कख
नास्मानुक्त्वेत्यरौत्सीत्स पितृव्यं गमनार्थनात् ॥ करात_8_2536गघ
त्वय्यास्मासु च सर्वेषु वेष्टितेषूत्कटा द्विषः । करात_8_2537कख
पृष्ठकोपमसंभाव्य कुतश्चिन्निश्चलोद्यमाः ॥ करात_8_2537गघ
2513.
--1) Doubtful emendation; A एवौपह -- एवोपहतभये.
--2) Emended; A ॰क्रन्दं क्षान्ति॰(the letter क्ष is of unusual shape and resembles श्श); C क्षान्तिचमू॰.
2514.
--1) Emended; A चलितां; another possible emendation would be चलिता दर्शयत्रुषम् । स्थास्नूश्च.
2515.
--1) Emended; A संशयाः.
2520.
--1) Emended with G (sec. manu); A हिमिका॰.
2525.
--1) Thus A; cf. कर्णाटका॰ viii. 2485.
2528.
--1) Emended; A कृषोधः.
--2) Emended with C; A तैर्वेसारण॰.
2530.
--1) Emended; A शरैर्द्विषद्व॰.
2531.
--1) Emended; A तैरभिदद्धैर्या॰; C तैरभिरुद्धैर्य्यावदा॰.
--2) A1. 2.
2534.
--1) Emended; A भोजं; R भोजो.
2535.
--1)Emended; A सान्त्वनेः; C सान्त्वने.
--2) Doubtful emendation; A ॰त्सवर्तिष्ट च; C ॰त्सनवर्तिष्ट सं॰.
[page 259]
यद्यद्विदध्युः सिद्ध्येत्तदेकं त्यज मामितः । करात_8_2538कख
अन्यांल्लवन्यानानीय दरदो वा जवेन1 वः ॥ करात_8_2538गघ
बन्धनं त्वपनेष्यामि युक्तमित्युक्तवांश्च तम् । करात_8_2539कख
डामरं विदधे किंचिदिव सांमत्यमाश्रितम् ॥ करात_8_2539गघ
विमोक्ष्यामि क्षपायां त्वामद्य श्वो1 वेति तं ब्रुवन् । करात_8_2540कख
स त्वसंक्षी2णदाक्षिण्यो विप्रलेभे प्रतिक्षणम् ॥ करात_8_2540गघ
अध्वरोधे सुदूरस्थैर्यथावदकृतेरिभिः । करात_8_2541कख
बाह्यग्रामाहृतैरन्नैस्ते स्वहान्यत्यवाहयन् ॥ करात_8_2541गघ
दुरुदर्कमथाशङ्क्य समयं ते व्यजिज्ञपन् । करात_8_2542कख
धन्यादयोहितैः संधिर्विधेय इति भूपतिम् ॥ करात_8_2542गघ
तैस्तैर्निमित्तैः संधानमविधेयं विदन्नृपः । करात_8_2543कख
तानादिदेश कर्तव्यं कोट्टाट्टालकवेष्ठनम् ॥ करात_8_2543गघ
संदिदेश च दायादा वञ्चेरन्ख्यातिमागताः । करात_8_2544कख
निजास्पदे ताञ्जहति दत्तोत्कोचेथ डामरे ॥ करात_8_2544गघ
भूत्वा कठोरे1प्यारम्भानिष्ठा निः2सौष्ठवा ध्रुवम् । करात_8_2545कख
क्रियातिपत्त्युपालम्भैर्यास्यामोनुशयं3 विशाम् ॥ करात_8_2545गघ
नात्यक्षद्धर्षदेवश्चेत्सप्ताहान्युद्यमं ततः । करात_8_2546कख
दुग्धप्रवाहं प्राप्स्यत्स1 श्रुत्वेत्यन्योपि तप्यते ॥ करात_8_2546गघ
प्राप्तव्यं प्राप्तवान्सर्वो निजैः कृत्यैः शुभाशुभैः । करात_8_2547कख
क्रियातिपत्तिर्लोकेत्र1 त्रैलोक्यं तु मुखेर्प्यते ॥ करात_8_2547गघ
पादेषु पक्षेषु च सत्सु नोर्व्यां न व्योम्नि वा पक्षपिपीलिकस्य । करात_8_2548कख
पङ्खन्धवच्चङ्क्रमणं तु गर्ते1 किं संपदा स्यान्नियमे गतीनाम् ॥ करात_8_2548गघ
सहस्रपादस्य गत्रेनिमित्तमनूरुभावेप्यरुणः प्रजातः । करात_8_2549कख
तस्याभविष्यद्यदि पादयुग्मं ततोधिकं तत्किमिवाकरिष्यत् ॥ करात_8_2549गघ
उपेक्ष्य साक्षितां तस्मात्कृत्स्नं कोट्टं विवेष्ट्यताम् । करात_8_2550कख
प्रयातु तत्रैवास्माकं तेषां च पुरुषायुषाम् ॥ करात_8_2550गघ
अविश्रान्तो वातो दहन इव सोयं जनयति प्रसक्तिं सातत्याद्दलयति कुलाद्रीनपि जलम् । करात_8_2551कख
प्रसूते कृत्येषु व्यवसितिरनिर्व्यूढसुदृढा फलावाप्तिं लोके प्रतिकलमसंभाव्यविभवाम् ॥ करात_8_2551गघ
क्रूरां नरपतेराज्ञां श्रुत्वा धन्यादयस्ततः । करात_8_2552कख
कोट्टप्रतोलीं कूलं तं त्यक्त्वाप्यारुरुहुर्जवात् ॥ करात_8_2552गघ
कथं युद्धं विधास्यन्ति कथं स्थास्यन्ति वेति तान् । करात_8_2553कख
शरान्किरन्तः कोट्टस्था यावर्प्रैक्ष1न्त कौतुकात् ॥ करात_8_2553गघ
अधः सो1प्यूर्ध्वगान्युद्धरिनिष्पीड्य निविडैर्व्यधात् । करात_8_2554कख
धन्यः प्रदेशं तावत्तं निकेतैः पत्तनोपमम् ॥ युग्मम्2॥ करात_8_2554गघ
अविश्रान्तैस्ततः संख्यैरसंख्येयश्चमूक्षयः । करात_8_2555कख
प्रतिक्षणं प्रववृते सन्ययोरुभयोरपि ॥ करात_8_2555गघ
परेद्युः शारदां दृष्ट्वा संप्राप्तो गर्गनन्दनः । करात_8_2556कख
संक्रन्दनपुरीपौरवृद्धिं योधैर्ह1तैर्व्यधात् ॥ करात_8_2556गघ
अलंकाराभिधो बाह्यराजस्थानाधिकारभाक् । करात_8_2557कख
अधृष्योमानुषैर्युद्धैर्विरुद्धान्बहुधावधीत् ॥ करात_8_2557गघ
क्व भूधरचरैः स्पर्धा वसुधातलचारिणाम् । करात_8_2558कख
तथापि पृतनायन्त्रानन्त्यं चिन्त्यमचिन्त्यकृत् ॥ करात_8_2558गघ
अल्पीयांसः कोट्टनिष्ठा भूयिष्ठाः कटकाश्रयाः । करात_8_2559कख
अतः पूर्वे बहून्घ्नन्तोप्यासन्कृत्याल्पया क्षताः ॥ करात_8_2559गघ
श्लिष्टद्वाराररिपटं द्वित्रैः पीडितमाहवैः । करात_8_2560कख
मीलिताक्षमिव त्रासात्ततो दुर्गमजायत ॥ करात_8_2560गघ
गोप्तृभेदान्तरद्वैधमुखच्छिद्रानुसारिणः । करात_8_2561कख
धन्यादीन्वीक्ष्य विश्वासं कोट्टस्था नोपलेभिरे ॥ करात_8_2561गघ
निद्राच्छेदार्थमन्योन्यं क्रोशन्तो नास्वपन्निशि । करात_8_2562कख
स्वपन्तोह्नि तु निःशब्दशून्यं कोट्टमदीदृशन् ॥ करात_8_2562गघ
2538.
--1) Emended with G(sec. manu); A वा -- येन; C यवेन.
2540.
--1) Emended with C; A ह्यो.
--2) Emended with C; सत्त्वसङ्क्षी॰.
2545.
--1) A कठो -- प्या॰; C कठोरोऽप्या॰.
--2) Could be read in A also ॰निष्टान्नि॰.
--3) A ॰स्यामो -- शयं.
2548.
--1) Emended with G (sec. manu); A गर्भे.
2553.
--1) Emended; A ॰त्प्रैक्ष्यन्त.
2554.
--1) Thus A; perhaps read अधःस्थो.
--2) A1 2.
2556.
--1) Emended with G (sec. manu); A ॰पौरयोधैर्वृद्धिं हतै॰.
[page 260]
निशासु तत्तत्पृतना यामतूर्यरवैरपि । करात_8_2563कख
चटकाः कोटरगता मेघशब्दैरिवात्रसन् ॥ करात_8_2563गघ
अहर्निशं भ्रमन्तीभिर्नौभिः संरुद्धपाथसः । करात_8_2564कख
तान्समभ्र1मयन्सर्वप्रकारं राजसैनिकाः ॥ करात_8_2564गघ
ते रुद्धपाथसस्तर्षशोषं1 कंचिद्दिषेहिरे । करात_8_2565कख
निःसंचारास्तु संक्षीणे भोक्तव्ये क्लैव्यमाययुः ॥ करात_8_2565गघ
बुभुक्षवः क्ष्मापयोग्यान्भोगान्भोग्येर्जितांस्ततः । करात_8_2566कख
कदन्नरिनृपदायादा अशनाशंसनं1 व्यधुः ॥ करात_8_2566गघ
दूरे स्पर्धास्तु निस्तीर्णाः क्षुधितास्तेधिकं व्यधुः । करात_8_2567कख
भूर्भर्तुर्भोगभागिभ्यो भृत्येभ्योप्यन्वहं स्पृहाम् ॥ करात_8_2567गघ
व्यूहेष्वस्मासु पर्याप्तमकार्यमिति भाषिणम् । करात_8_2568कख
भोजं व्यधान्मध्यशृङ्गे दुर्गस्याथ स तं पृथक् ॥ करात_8_2568गघ
एकस्य वार्द्धकाद्वेश्यापुत्रत्वादपरस्य च । करात_8_2569कख
जानन्नयोग्यतां मेने द्वैराज्यार्हं तमेव सः ॥ करात_8_2569गघ
विनामुं चानयोः सम्यक्संरम्भेरन्न वैरिणः । करात_8_2570कख
इति मिथ्या प्रथां निन्ये तद्विनिःसरणं बहिः ॥ करात_8_2570गघ
कान्तालंकारचक्रस्य काङ्क्षन्ती क्षयमित्वरी । करात_8_2571कख
चक्षूरागात्षष्ठचन्द्रे सान्द्रस्नेहार्द्रतां गता ॥ करात_8_2571गघ
बहिराभ्यन्तरं भेदं नयन्ती मन्त्रमाययौ । करात_8_2572कख
साल्हणेः कर्णसरणिं सर्वमन्विष्यतोन्वहम् ॥ युग्मम्1॥ करात_8_2572गघ
रागध्वान्तान्वितधियः प्रतिभेदभयेन सः । करात_8_2573कख
तस्य प्रका1शयन्नेनां गन्तुं तु प्रार्थनां व्यधात् ॥ करात_8_2573गघ
क्षमावाञ्शिक्षितोपेक्षो मैत्रीस्थैर्ये मुदं भजन् । करात_8_2574कख
नागः सागस्यपि दधे बोधिसत्त्व इव क्रुधम् ॥ करात_8_2574गघ
प्रियामन्युः सरागेण मृथुहेतुर्महानपि । करात_8_2575कख
हृदि विस्मर्यते पृष्ठे शरभेणेव वारणः ॥ करात_8_2575गघ
अथ प्रस्थापितो भोजः सुप्तारिशिबिरा1न्तरात् । करात_8_2576कख
यातप्रायोप्यलंकारतनयेनानुयायिना ॥ करात_8_2576गघ
द्रोहेच्छया भयाद्वापि ध्वस्तसत्त्वेन सत्वरम् । करात_8_2577कख
व्यावृत्यारोपितो भूयः कोट्टस्थस्यान्तिकं पितुः ॥ युग्मम्1॥ करात_8_2577गघ
निर्भर्त्स्य1 पुत्रं गन्तासि श्वो निशीत्यभिधाय तम् । करात_8_2578कख
छन्नमस्थापयत्सोह्नि यात इत्यखिलान्वदन् ॥ करात_8_2578गघ
प्रोच्चल्यानिश्चयादेकः प्रायाद्वौ श्वः प्रयास्यतः । करात_8_2579कख
बोधितैरथ धन्याद्यैरजागार्यखिलैर्निशि ॥ करात_8_2579गघ
प्रस्थास्नुः स निशीथेथ कोट्टाट्टालाद्व्यलोकयत् । करात_8_2580कख
जाग्रतः कटके सर्वान्परितो दीपितानले ॥ करात_8_2580गघ
प्रकाश्य वह्निना दुर्गं प्रतोलीनिर्गतो यथा । करात_8_2581कख
पिपीलकोप्यलक्ष्यत्वं नोन्मुखानां द्विषां व्रजेत् ॥ करात_8_2581गघ
ज्वालाप्रकाशचा1ञ्चल्याद्विलोला इव रक्षिताः । करात_8_2582कख
न्यषेधन्मूर्धकम्पेन साल्हणिं साहसाद्गृहाः ॥ करात_8_2582गघ
तद्गन्तुमक्षमं1 क्षिप्रं क्षपाप्राह्णे स डामरः । करात_8_2583कख
अधोवातीतरच्छ्वभ्रमालिङ्गितवटाकरम् ॥ करात_8_2583गघ
क्षेमराजाभिधानेन डामरेशेन सोन्वितः । करात_8_2584कख
शिलां वितर्दिकातुल्यामध्यास्त श्वभ्रमध्यगाम् ॥ करात_8_2584गघ
आरुह्यासनमात्रे तां पर्याप्तां पातभीतितः । करात_8_2585कख
निर्निद्रौ पञ्चरात्रीस्तावत्यवाहयतामुभौ ॥ करात_8_2585गघ
निर्वर्तितप्राणयात्रौ करस्थैः सक्तुपिण्डकैः । करात_8_2586कख
तत एव व्यजहतां विष्ठां नीडादिवाण्डजौ ॥ करात_8_2586गघ
अव्यक्तव्याकृती चित्रासूत्रिताविव तौ स्थितौ । करात_8_2587कख
वीक्ष्यारिकटके लक्ष्मीं पृष्ठाद्विस्मयमीयतुः ॥ करात_8_2587गघ
तयोराश्रीयत स्फीतशीतविस्मृतिकारिणा । करात_8_2588कख
जयसिंहप्रतापाग्निसंतापेनोपकारिता ॥ करात_8_2588गघ
षष्ठेह्नि तत्र निःशेषीभूतभोक्तव्ययोरथ । करात_8_2589कख
क्षतक्षार इवारम्भि तुषारं वर्षितुं घनैः ॥ करात_8_2589गघ
अगृह्यतोचिते दन्तवीणावाद्योद्यमे तथा । करात_8_2590कख
शीतासादितसादेन पाणि1पादेन सुप्तता ॥ करात_8_2590गघ
2534.
--1) Emended with C; A तान्ससम्भ्रम॰.
2565.
--1) The letter श is indistinctly written; C ॰दोषं; R ॰रोषं.
2566.
--1) Emended; A ॰सनैर्व्यधुः.
2572.
--1) A1 2.
2573.
--1) Emended with C; A प्राका॰.
2576.
--1) A ॰शिविरा॰.
2577.
--1) A1 2.
2578.
--1) Emended with C; A निभर्त्स्य..
2582.
--1) Emended; A ॰प्रकाशं चाञ्च॰.
2583.
--1) Emended; A ॰क्षमः.
2590.
--1) Emended with C; A पादिपादेन.
[page 261]
तावचिन्तयतामद्य क्षुच्छीतामिहतौ ध्रुवम् । करात_8_2591कख
पतिष्यावोरिकटके पाशबद्धाविवाण्डजौ ॥ करात_8_2591गघ
कं पूत्कुर्वः कस्य वावां विदितौ यो विनिर्हरेत् । करात_8_2592कख
ततः पङ्कान्तरामग्नौ यूथपः कलभीविव ॥ करात_8_2592गघ
विषमस्थावथेत्थं तौ नक्तमभ्यर्थ्य डामरः । करात_8_2593कख
आरोप्य रज्ज्वावसथे शून्ये स्थापयति स्म सः ॥ करात_8_2593गघ
कृतशीतप्रतीकारौ पलालानलसेवनैः । करात_8_2594कख
दुःखं व्यस्मरतां तत्र निद्रया चिरलब्धया ॥ करात_8_2594गघ
ततोप्यभ्यधिका व्यापद्भेजे लोठनविग्रहौ । करात_8_2595कख
अचक्षुष्यौ जनात्स्निग्धां गिरिमप्यापतुर्न यौ ॥ करात_8_2595गघ
यवकोद्रवपूपादि तयोः सतुषमश्नतोः । करात_8_2596कख
गात्रैर्वस्त्रैश्च वैवर्ण्यं शुद्धिवन्ध्यतया दधे ॥ करात_8_2596गघ
धन्योलंकारचक्रस्य क्षीणभोज्य1स्य सर्वतः । करात_8_2597कख
स्वीचकारान्नदानेन तुल्यौ होलयशस्करौ ॥ करात_8_2597गघ
ततः स दूतैर्विक्रेतुमङ्गीचक्रे नृपद्विषः । करात_8_2598कख
बुभुक्षाक्षुभितो भृत्यभेदभीतश्च डामरः ॥ करात_8_2598गघ
दुस्तरव्यापदुद्रेकद्रुतसत्त्वतयात्यजत् । करात_8_2599कख
पापोपलिप्तच्चित्तमधर्माकीर्तिसाध्वसम् ॥ करात_8_2599गघ
भूपतेर्विद्विषच्छेषस्थापनात्स्वस्य रक्षणम् । करात_8_2600कख
ख्यातिशुद्धै चिकीर्षुश्च कुशकाशावलम्बनम् ॥ करात_8_2600गघ
भृत्यस्योदयनाख्यस्य धिया प्रच्छादितं तथा । करात_8_2601कख
ररक्ष साल्हणिं भोजं द्वौ तु दातुं स तत्वरे ॥ करात_8_2601गघ
तं विना च तयोर्भूपाद्दण्डं जानन्नसांप्रतम् । करात_8_2602कख
अबाधं स्वस्य चाशेषकृत्यं युक्तममन्यत ॥ करात_8_2602गघ
भोज्याभा1वकृतां तस्य व्यापदं तच्च मन्त्रितम् । करात_8_2603कख
तदा नाज्ञासिषुर्धन्यादयः संधिं विधित्सवः ॥ करात_8_2603गघ
मिषाच्चिचलिषा तेषां कस्माच्चिदभवत्ततः । करात_8_2604कख
किं पुनस्तेन दायादद्वये दातुं प्रतिश्रुते ॥ करात_8_2604गघ
देयाविश्राणनानीकोत्थानादिपणसिद्धये । करात_8_2605कख
भ्रातृव्यमनयद्धन्यः कल्याणमवकल्यताम् ॥ करात_8_2605गघ
प्रबन्धं निर्बध्नन्नरिमुपचरञ्छादितरुषं महाहिं संमृह्णन्नयकुटिलचेष्टं व्यवहरन् । करात_8_2606कख
स भूमिः सिद्धीनां दधदुचितकर्तव्यपरतां भवेद्योनिर्व्यूढावपि सुदृढसंरम्भरभसः ॥ करात_8_2606गघ
दुःखैर्दीर्घप्रवासोत्थैरपसारितसौष्ठवाः । करात_8_2607कख
तदा संरम्भशैथिल्यं भूभृद्भृत्याः प्रपेदिरे ॥ करात_8_2607गघ
स सत्यं सचिवोप्राप्यः संग्रहीतुं प्रगल्भते । करात_8_2608कख
कथाशरीरमिव योनिर्व्यूढौ कार्यमाकुलम् ॥ करात_8_2608गघ
संधिं निबद्धं विज्ञाय सैनिकाः स्वगृहोन्मुखाः । करात_8_2609कख
उपेक्ष्य स्वामिदाक्षिण्यं क्षणादेवप्रतिस्थिरे ॥ करात_8_2609गघ
तद्विक्रीतमवाप्यान्नं लवन्यः कार्यमन्थरः । करात_8_2610कख
धन्याद्याः स्वल्पसैन्यत्वादासन्कृच्छ्रगतासवः ॥ करात_8_2610गघ
प्रतोलीकी1लितदृशः प्रार्थितागमनाशया । करात_8_2611कख
तदहः सोभियोक्तॄंस्तानददत्तावतापयत् ॥ करात_8_2611गघ
रथाङ्गाक्रन्दिनी रात्रिस्तेषां कृच्छ्रेण धियः । करात_8_2612कख
विना जीवितसंन्यासमन्यत्कार्यमपश्यताम् ॥ करात_8_2612गघ
प्रयत्नसंभृते कृत्ये नष्टे मन्दतया धियः । करात_8_2613कख
अस्मत्संभावनादूरीकृतवाक्यादरं प्रभुम् ॥ करात_8_2613गघ
नष्टानुशोचनव्याजात्तत्तद्युक्त्युपहासिनः । करात_8_2614कख
सदयं नो ध्रुवं दुःस्थीकरिष्यन्त्यन्यमन्त्रिणः ॥ करात_8_2614गघ
सद्यो यात्रातारतम्यात्ताभ्यन्तो नस्त्रपार्षणम् । करात_8_2615कख
कार्यनिष्ठामपश्यन्तः1 कुर्युर्वेत्यपरेब्रुवन् ॥ करात_8_2615गघ
मायामेतां विहितवांस्तैः संमन्त्र्य नृपाहितैः । करात_8_2616कख
सिद्धसाध्योधुना दस्युर्हसन्नस्मान्ध्रुवं स्थितः ॥ करात_8_2616गघ
अल्पेतरांस्तु संकल्पानेवं तेषां वितन्वताम् । करात_8_2617कख
दत्तानन्ततनुज्यानिःप्रभाता सा विभावरी ॥ कुलकम्॥ करात_8_2617गघ
प्राह्णेथ राजस्थानीयोलंकारः साहसोत्सुकः । करात_8_2618कख
डामरं कोट्टमारुह्य निन्ये नयभयैर्वशम् ॥ करात_8_2618गघ
एकाहं गमने सोढविलम्बस्तत्र वासरे । करात_8_2619कख
लोठनं1 क्षीणदाक्षिण्यः स गच्छेत्यब्रवीत्स्फुटम् ॥ करात_8_2619गघ
2595.
--1) Emended; A जनान्स्निग्धां.
2597.
--1) Emended; A ॰भोजस्य.
2603.
--1) Emended; A भोज्यभाव॰.
2612.
--1) Emended with G (sec. manu); A ॰केलित॰.
2615.
--1) Emended with C; A ॰पश्यन्त.
2619.
--1) Emended; A लोठने.
[page 262]
उपन्यास्यं1स्ततस्तस्य म्लानिप्रक्षालनक्षमम् । करात_8_2620कख
मानिनः केपि कर्तव्यं कीर्तिव्ययनिबर्हणम् ॥ करात_8_2620गघ
कालः सोयं सकलजनतालोचनध्वान्तदायी नित्यालोकप्रकटनपटुः किंतु सत्क्षत्रियाणाम् । करात_8_2621कख
अभ्रश्यामाद्भुतमसिलता स्वर्वधूसंगतापि व्यक्तं सक्तिं दिशति रभसान्मण्डलेनोष्णभानोः । करात_8_2621गघ
संप्राप्नुवन्ति ननु मण्डलमेकमेव क्ष्मापा जये समरसीम्नि वपुस्तु हित्वा । करात_8_2622कख
चण्डांशुमण्डलमथाभिमतानि कामं प्रेमार्द्रनिर्जरवधूक्रुचमण्डलानि ॥ करात_8_2622गघ
नास्मिन्संततवेष्टनोल्बणतलैस्तल्पैरुदेति व्यथा ग्रन्थिभ्यश्चलितैर्न चालमसुभिर्मर्मव्यथा जन्यते । करात_8_2623कख
क्रन्दद्बन्धुजनार्तनादचकितस्वान्तं न वा स्थीयते नन्वेतन्मरणं सुखस्य सुभगा काप्येव संप्राप्तिभूः ॥ करात_8_2623गघ
मार्गैः खड्गलतावितानगहनैर्यातः पिता ते दिवं भ्रातृभ्यामसिधेनुकण्टकवने भ्रान्त्वार्जिता सद्गतिः । करात_8_2624कख
वंशक्षुण्णमिमं निषेव्य रभसादध्वानमुन्नद्धया वृत्त्या व्योम्नि विशार्कमण्डलमिह स्वान्तं च तेजस्विनाम् ॥ करात_8_2624गघ
साम्राज्यं विधिनोपनीतमसकृत्क्लैव्येन यद्धारितं तत्रापि प्रशमोचिते वयसि यत्संचेष्टितं बालवत् । करात_8_2625कख
प्रायश्चित्तममुष्य लब्धमधुना तद्वेधसापादितं मा भूद्राज्यमिवैतदप्यसुलभं कर्तव्यमूकस्य ते ॥ करात_8_2625गघ
राज्यं प्राप्तमपि प्रनष्टमसमोच्छिष्टाशनैर्यापितः कालः सर्वजनक्षयस्य विषये याता स्थितिर्हेतुताम् । करात_8_2626कख
इत्यासीत्किमिवोचितं प्रभवतो भिक्षाचरक्ष्मापतेर्निर्व्यूढं तु तदस्य देहविरतौ येनैष सर्वोन्नतः ॥ करात_8_2626गघ
स तथोत्तेजितोप्योजो नाददे तेजसोज्झितः । करात_8_2627कख
न ज्वलत्यग्निसङ्गेपि निर्वीर्यं वानरेन्धनम् ॥ करात_8_2627गघ
शान्ताहंत1स्तु संवृत्तनिद्राभङ्ग इवार्भकः । करात_8_2628कख
ऐच्छदुद्यद्भयोद्वेगो रोदितुं प्रसृताधरम् ॥ करात_8_2628गघ
डामरेणार्पितं नेतुम् प्रवृत्तास्तं नृपाश्रिताः । करात_8_2629कख
तादृशं वीक्ष्य कारुण्याद्धैर्याधानार्थमभ्यधुः ॥ करात_8_2629गघ
मा विषीद न देवस्य1 दयाचन्द्रोदयोज्ज्वले । करात_8_2630कख
हृदि प्ररोहति स्वैरं विकारतिमिरान्धता ॥ करात_8_2630गघ
स सौजन्यसुधासिन्धुः स स्थिरत्वसुराचलः । करात_8_2631कख
स प्रपन्नार्तिसंतापच्छेदचन्दनपादपः ॥ करात_8_2631गघ
पुण्यां शुद्धां च संलक्ष्य शरदीव द्युवाहिनीम् । करात_8_2632कख
मूर्तिं तस्योल्बणं चेतः समाधास्यत एव ते ॥ करात_8_2632गघ
निष्कलङ्कैर्वशपूर्वैर्निर्विशेषं सभाजयन् । करात_8_2633कख
चारित्रं लाघवभुवो ह्रियस्त्वां सोपनेष्यति ॥ करात_8_2633गघ
अपकर्तॄन्विपन्मग्नान्दयमानः परानपि । करात_8_2634कख
क्षमापरीक्षाहेतुत्वात्स वेत्ति ह्युपकारिणः ॥ करात_8_2634गघ
उक्त्वेति हृष्टस्तैर्लोलस्थूलकूर्चो गृहात्ततः । करात_8_2635कख
व्यालम्बकम्बलो गोष्ठाद्वृद्धोक्ष इव निर्ययौ ॥ करात_8_2635गघ
निर्भूषणं म्लानजीर्णवस्त्रशस्त्रं निरीक्ष्य तम् । करात_8_2636कख
युग्याधिरूढमायान्तं धन्यो ह्रीनम्रतां दधे ॥ करात_8_2636गघ
दीर्घास्पन्देक्षणं रूक्षघनकूर्चास1विग्रहम् । करात_8_2637कख
व्यलोकयदथोलूकमिव नष्टं गुहागृहात् ॥ करात_8_2637गघ
रेजे शैलश्चलद्भिस्तैः शिबिरो1द्दीपितानलः । करात_8_2638कख
भूपप्रतापस्वर्णस्य कषाश्मत्वमिवागतः ॥ करात_8_2638गघ
स्कन्धा1वारे गते वर्षत्तुषारं प्रसभं नभः । करात_8_2639कख
अमर्त्यभावे भूभर्तुर्विशां चिच्छेद संशयम् ॥ करात_8_2639गघ
प्राक्चेत्1पतेद्धिमं तावन्म्रियेरन्व्रुडिताः क्षणात् । करात_8_2640कख
पिष्ठातकान्तर्गर्ताटाः प्रविष्टा इव सैनिकाः ॥ करात_8_2640गघ
एवमेकान्नविंशेब्दे दशम्यां शुक्लफाल्गुने1 । करात_8_2641कख
न्यूनाब्दषष्टिदेशीयोव् निबद्धो लोठनः पुनः ॥ करात_8_2641गघ
दीर्घप्रवासादायातं सत्कर्तुं कटकं पुनः । करात_8_2642कख
निर्ममो हर्म्यमुत्तुङ्गमारुरोह महीपतिः ॥ करात_8_2642गघ
2620.
--1) Emended; A उपन्यस्यंस्त॰.
2628.
--1) A2 gloss शान्ता अहन्ता अहंभावो यस्य.
2630.
--1) Emended; A दैवस्य.
2637.
--1) Emended; A ॰कूर्चं स॰.
2638.
--1) A ॰शिविरो॰.
2639.
--1) A स्कन्दावारे.
2640.
--1) Emended with G
[page 263]
यथोचितं दानमानसंभाषणविलोकनैः । करात_8_2643कख
संतोष्य व्यसृजत्सैन्यं धन्यादीन्प्रैक्षतागतान् ॥ करात_8_2643गघ
तेषां पुनश्च दोर्द्वन्द्वमूले क्षिप्रकरं भटैः । करात_8_2644कख
न्यस्तेनानासिकं वासःप्रान्तेनाच्छादिताननम् ॥ करात_8_2644गघ
निर्भूषणश्रोत्रपालिप्रविष्टैः श्मश्रुलोमभिः । करात_8_2645कख
1लक्षरूक्षैः प्रव्यक्तकार्श्यक्लेशं कपोलयोः ॥ करात_8_2645गघ
उच्चावचोक्तिमुखरे पौरलोकेन्तरान्तरा । करात_8_2646कख
व्यापारयन्तं नेत्रान्तौ दीनस्तिमिततारकौ ॥ करात_8_2646गघ
कातर्यदैन्यभीक्लान्तिक्षुदलक्ष्मीकटाक्षितम् । करात_8_2647कख
वेपमानविनिद्राङ्गं मां शीतेनार्दितामिव ॥ करात_8_2647गघ
भ्रान्तामिव क्ष्मां पर्यस्तानिवाद्रीन्पतितामिव1 । करात_8_2648कख
विदन्तं च दिवं शोष -- -- -- --2रदच्छदम् ॥ करात_8_2648गघ
दैविको वान्त1रायोस्तु ध्वान्तं वोग्रं प्रवर्तताम् । करात_8_2649कख
राजौकोभ्यर्णतां यातं वाता वा जरयन्त्विदम् ॥ करात_8_2649गघ
सर्वापकारकृद्राज्ञः स्थास्यामि पुरतः कथम् । करात_8_2650कख
पदानि संनिरुन्धानं निर्ध्यायेति पदे पदे ॥ अन्तर्युगलम्॥ करात_8_2650गघ
बहुलोकावृततया स्तोकसंलक्ष्यमैक्षत । करात_8_2651कख
प्रतीहारैरथावेद्यमानं लोठनमङ्गने ॥ कुलकम्॥ करात_8_2651गघ
भ्रूसंज्ञया वितीर्णज्ञो राज्ञा तामारुरोह सः । करात_8_2652कख
सभां पारिप्लवाम्भोजामिव प्रेक्षकलोचनैः ॥ करात_8_2652गघ
दृष्ट्या निर्दिष्टपार्श्वोर्वीस्थितिः पृथ्वीभुजस्ततः । करात_8_2653कख
अस्प्राक्षीत्क्षितिनिक्षिप्तजानुर्मूर्ध्नाङ्घ्रिपङ्कजे ॥ करात_8_2653गघ
हस्ताम्बुजाभ्यामालम्ब्य ललाटतटमानतम् । करात_8_2654कख
सम्राट्संभ्रमनम्रस्य तस्योदनमयच्छिरः ॥ करात_8_2654गघ
रत्नौषधीजुषोः स्पर्शः पाण्योस्तापं स चेतसः । करात_8_2655कख
दौर्भाग्यमहरद्देहाच्चा1स्य श्रीखण्डशीतलः ॥ करात_8_2655गघ
पुण्यानुभावात्कारुण्यभाजो भूभर्तुरञ्जसा । करात_8_2656कख
विस्रम्भसंभावनया स क्षणात्पस्पृशे हृदि ॥ करात_8_2656गघ
मा भैषीरिति दृप्तोक्तिः सुखं संप्राप्स्यसीति वाक् । करात_8_2657कख
अगाम्भीर्येण भग्नेव मन्युर्न त्वयि सोधुना1 ॥ करात_8_2657गघ
इत्युक्ते पूर्ववैराणां भवेदुद्घाटनं कृतम् । करात_8_2658कख
बान्धवो नस्त्वमित्यस्मिन्परीहास इव क्षणे ॥ करात_8_2658गघ
क्लिष्टोसीति स्वप्रत्तापप्रभावाभाषणं भवेत् । करात_8_2659कख
ध्यात्वेति भूभृद्दृष्ट्वास्य नाप्यायं तु गिराकरोत् ॥ तिलकम्॥ करात_8_2659गघ
अभयार्थनया पादौ स्प्रष्टुं नमयतः शिरः । करात_8_2660कख
संस्पर्शं मौलिषु पुनर्विग्रहस्याङ्घ्रिणाकरोत् ॥ करात_8_2660गघ
का योग्यता सत्क्रियायां ममेति वदता बलात् । करात_8_2661कख
अजिग्रहत्पितृव्येण ताम्बूलं स्वकरार्पितम् ॥ करात_8_2661गघ
नम्रं द्वारेशमूचेभूच्छ्रमो व इति सस्मितम् । करात_8_2662कख
धन्यं षष्ठं च पस्पर्श प्रष्ठं सव्येन बाहुना ॥ करात_8_2662गघ
दाक्ष्यदाक्षिण्यगाम्भीर्यविनयाद्यैर्विभाव्य तम् । करात_8_2663कख
भूभृद्गुणैः परीतं स्वं लोठनोमन्यतावरम् ॥ करात_8_2663गघ
आदिश्य सान्त्वनं धन्यमु1खेनाथ त्रपानतम् । करात_8_2664कख
पितृव्यं प्राहिणोद्वेश्म भ्राजिष्णु विनयाञ्जलिः ॥ करात_8_2664गघ
अभियोगे य एवास्य नीतौ विन्यस्यतो दृशम् । करात_8_2665कख
मुखरागः स एवाभूत्फलावाप्तावविप्लुतः ॥ करात_8_2665गघ
नायाति वाडवशिखिक्वथनेन तापं शैत्यं हिमाद्रिपयसा विशता न चाब्धिः । करात_8_2666कख
कश्चिद्गभीरमनसां सततं विषादकाले प्रमोदसमये च समोनुभावः ॥ करात_8_2666गघ
प्रीतिस्थैर्यैर्ज्ञातियोग्यैश्चोपचारैरकृत्रिमैः1 । करात_8_2667कख
क्रमाद्राजाहरल्लज्जां पौरुषभ्रंशजीवयोः ॥ करात_8_2667गघ
दायादोष्टद्वयादेव राष्ट्रे कृष्टेपि मन्त्रवित् । करात_8_2668कख
भोजेनो1त्पिञ्जसर्पस्य दन्तं सोन्तरचिन्तयत् ॥ करात_8_2668गघ
प्रवासायासभीत्या स्वैस्त्यक्तसंरम्भसंभ्रमैः । करात_8_2669कख
जिगीषुर्विद्विषच्छेषैश्चक्रे यन्निष्प्रजागरः ॥ करात_8_2669गघ
साल्हणिः1 स तु निस्ती1र्णः श्वभ्राच्छून्यगृहे वसन् । करात_8_2670कख
पितृव्यविग्रहोदन्तमुपलेभे न कंचन ॥ करात_8_2670गघ
2645.
--1) A वलक्ष॰.
2648.
--1) Emended with C; A ॰पतितानिव.
--2) Thus A; C supplements शोषबहुशुष्करद॰.
2649.
--1) Emended with C; A दैविकोन्तरा॰.
2655.
--1) Emended; A धन्यं मु॰.
2667.
--1) Emended; A ॰कृत्रिमः.
2668.
--1) Conjectural reading; A भोजनोत्पञ्ज॰.
2670.
--1) Emended; A विस्तीर्णः.
[page 264]
राजगृह्यम् त्वलंकारं डामरान्तिकमागतम् । करात_8_2671कख
पृष्ठाद्वीक्ष्याभवद्रोहद्द्रोहसंभावनस्तदा ॥ करात_8_2671गघ
ददर्श च क्रमाद्दूरतया दुर्लक्ष्यविस्तृति1 । करात_8_2672कख
स्कन्धा2वारं बद्धमालं मार्गे नगरगामिनि ॥ करात_8_2672गघ
अज्ञातेन विदूरत्वात्पितृव्येणाश्रितं ततः । करात_8_2673कख
युग्यं चासौ धन्यषष्ठयुग्ययोरन्तरैक्षत ॥ करात_8_2673गघ
अचिन्तयच्च को हेतुः कटकप्रस्थितेरितः । करात_8_2674कख
युग्यारूढश्च कोथ स्यात्तृतीयो धन्यषष्ठयोः ॥ करात_8_2674गघ
पृष्टस्तेना1वदत्कश्चित्पामरोथ प्रमोदभाक् । करात_8_2675कख
संधिर्निबद्धो नगरं गतौ लोठनविग्रहौ ॥ करात_8_2675गघ
संदेहौजहतद्रोहो1 भयमुन्मुखतां भजेत्2 । करात_8_2676कख
ज्जातिस्नेहेन तस्यासीन्मुहूर्तमपहस्तितम् ॥ करात_8_2676गघ
सैन्ये गते शून्यतया मिलितैर्विहगैः सरित् । करात_8_2677कख
रुवद्भिस्तेन तौ नीतौ क्रन्दन्तीव व्यकल्प्यत1 ॥ करात_8_2677गघ
लवन्य एव मे दध्याद्ध्यात्वेहस्थमवेत्य ते । करात_8_2678कख
पुनर्नयेयुर्धन्याद्याः क्रमाद्दध्यावथेति सः ॥ करात_8_2678गघ
स्वं नेतुं पार्थिवचमूं प्रत्यावृत्तां निनादिनीम् । करात_8_2679कख
श्रुतेन्तरान्तरा घोषे निर्झराणामशङ्कत ॥ करात_8_2679गघ
अथाजायत जीमूतवितीर्णतिमिरं जगत् । करात_8_2680कख
वन्ध्यं मध्यंदिनेनेव निशीथव्यथितश्रिया ॥ करात_8_2680गघ
राधमासावधि दधुस्ततः प्रभृति वारिदाः । करात_8_2681कख
दीक्षां क्षोण्यां तुषारौधसत्त्रासूत्रणकर्मणि ॥ करात_8_2681गघ
विस्रब्धघात्यभव्योहं निर्ब्रह्मण्यो ह्रियोज्झितः । करात_8_2682कख
निन्दन्स्वमिति भोजाग्रे ततो दस्युरुपाविशत् ॥ करात_8_2682गघ
समयापेक्षयाक्षोभो मन्युं संस्तभ्य1 साल्हणिः । करात_8_2683कख
सान्त्वयन्निव नास्त्यागस्तवात्रेति जगाद तम् ॥ करात_8_2683गघ
ऊचे च संश्रितापत्यज्ञात्याद्यापद्रतं त्वया । करात_8_2684कख
त्रातुमेतत्कृतं तत्र गर्हा नार्हसि कस्यचित् ॥ करात_8_2684गघ
तत्र द्रोहस्पृहा स्याच्चेन्नानृशंस्यं भवेन्मयि । करात_8_2685कख
परवत्ताभवत्तस्मादियं कालानुरोधतः ॥ करात_8_2685गघ
राज्ञश्च हर्षभूभर्तृवंश्या इव न वा वयम् । करात_8_2686कख
उच्छेद्याः किं तु संयम्या राजधर्मानुरोधिनः । करात_8_2686गघ
स्वस्याख्यातिस्तयोर्बाधा राज्ञश्चामार्गगामिता । करात_8_2687कख
शेषं मां1 रक्षता हन्त निषिद्धा धीमता त्वया ॥ करात_8_2687गघ
इत्युक्तवन्तं तं त्यक्तलज्जाभार इवावदत् । करात_8_2688कख
साक्षी त्वमेवं1 सर्वत्र ममेति सततं स्तुवन् ॥ करात_8_2688गघ
क्षणेन च प्रहिणु मामधुनेत्यभिधायिनम् । करात_8_2689कख
तमेव हिमवृष्ट्यन्ते कर्तास्मीत्युक्तवान्ययौ ॥ करात_8_2689गघ
तवयि दस्युर्वि1पर्यस्येन्मन्युं जानन्नभोजनम् । करात_8_2690कख
भोजस्तत्रेति केनापि कथितो व्यधिताशनम् ॥ करात_8_2690गघ
स्पृशंश्चान्नं चिरात्प्राप्तमिदं विक्रीय ताविति1 । करात_8_2691कख
ध्यायञ्ज्ञात्योर्देहमांसं तयोर्भुक्तममन्यत ॥ करात_8_2691गघ
दस्युस्तु हिमवृष्ट्यन्ते त्वां प्रहेष्यामि निश्चयात् । करात_8_2692कख
श्वो वाद्य वेति1 कथयन्द्वौ मासौ न मुमोच तम् ॥ करात_8_2692गघ
मां ज्ञात्वेह स्थितं राज्ञः1 कृतारब्धेर्हिमात्यये । करात_8_2693कख
विक्रीणात्येष मत्वेति भोजोधाद्गमने त्वराम् ॥ करात_8_2693गघ
मिषं यं यं निषेधाय गमानायोदपादयत् । करात_8_2694कख
दस्युस्तं तं समुच्छेद्य सापराधं व्यधत्त तम् ॥ करात_8_2694गघ
ते1जोनाम्नो बलहरात्संजातो2 भाद्रमातुरः । करात_8_2695कख
3अभ्यधाद्बाल्यमाशास्य लम्बकम्बलकावृतः ॥ करात_8_2695गघ
तेजोविस्फूर्जितां त1त्तद्वीरोत्कर्षकषोपले । करात_8_2696कख
द्वैराज्ये सौस्सले सैन्ये पोङ्क्तिपावनतां गतः ॥ करात_8_2696गघ
पितुराप्ततया राज्ञा वर्धितस्तदनन्तरम् । करात_8_2697कख
एवेनकादिविषयाधीकारित्वं क्रमाद्भजन् ॥ करात_8_2697गघ
2671.
--1) Emended; A राजा गृहे त्वलङकरडामर॰; cf. viii. 2925. 2618.
2672.
--1) Emended; A ॰विस्मृति.
--2) A स्कन्दा॰.
2675.
--1) Emended; A पृष्ठसेना॰.
2676.
--1) Thus A; the text of this appears to be corrupt; perhaps read संदेहं जहतो द्रोहभयमु॰.
--2) भजेत् corr. by A1 from व्रजेत्.
2677.
--1) Emended; A व्यकल्पयत.
2683.
--1) Emended with C; A संस्तम्भ्य.
2687.
--1) Emended; A शेषं मां; C स्वां सभां.
2688.
--1) Emended with G; A तमेव.
2690.
--1) Emended; A दस्यून्विप॰.
2691.
--1) Conjectural reading; A विक्रीयतामिति; cf. for the context viii. 2598 fig.
2692.
--1) Emended with C; A देति.
2693.
--1) Emended; A राज्ञा.
2695.
--1) Emended; A ओजो॰; cf. viii. 2862 and the vv. ll. तेजो, ओजो viii. 1084.
--2) Emended; A ॰जातं.
--3) The text of this is corrupt.
2696.
--1) Emended with G; A ॰जिंतांस्तत्त॰.
[page 265]
विमुखे राज्ञि नागेन खूयाश्रमभुवा कृते । करात_8_2698कख
तं राजवदनो नाम विजिघृक्षू ररक्ष तम् ॥ चक्कलकम्॥ करात_8_2698गघ
आनृशंस्थं भृत्यभावादलवन्यतयास्य च । करात_8_2699कख
प्रत्यवस्थित्यसामर्थ्यं राज्ञि सर्वे शशङ्किरे ॥ करात_8_2699गघ
अतोलंकारचक्रेण कुर्वतो1त्यर्थमर्थनाम् । करात_8_2700कख
द्वैराज्येच्छो राजबीजी तदा न स समर्प्यत ॥ युगलकम्॥ करात_8_2700गघ
नीतः प्रत्यक्षतां दूरस्थितेप्युदयने स तम् । करात_8_2701कख
विमृष्टव्ति दध्रुक्षुस्त्यक्तुमेनं न सोशकत् ॥ करात_8_2701गघ
राज्ञा कर्तुं विनियमं भोजस्य प्रहितो धनैः । करात_8_2702कख
प्राप1 द्रङ्गामलंकारो विषयाधिकृतस्ततः ॥ करात_8_2702गघ
तत्पार्श्वमुद्यतं गन्तुं मां समु1त्सृज्य यासि चेत् । करात_8_2703कख
त्यक्ष्यामि तदसूनेवमूचे भोजस्तु डामरम् ॥ करात_8_2703गघ
श्वस्त्वां प्रभाते द्रक्ष्यामीत्येतावत्तत्र जल्पति । करात_8_2704कख
कोट्टादनुक्त्वैव निशस्तुर्ययामे विनिर्ययौ ॥ करात_8_2704गघ
घनवर्षेप्यमर्षेण मार्गान्वेषी गवेषणम् । करात_8_2705कख
यावच्चक्रे क्षपान्ते तं तावच्छुश्राव निर्गतम् ॥ करात_8_2705गघ
असाध्यप्रतिषेधोथ तमह्न्यनुजगम सः । करात_8_2706कख
प्रस्थितं शारदादेवीस्थानं यावन्मितानुगः ॥ करात_8_2706गघ
एकसार्थगतौ ज्ञाती विना तौ ज्ञातियोषिताम् । करात_8_2707कख
दाक्षिण्यादक्षमः स्थातुमग्रे सागा भवन्निव ॥ करात_8_2707गघ
प्रवयाः पञ्चषान्वारान्व्यधादारब्धिमेष तु । करात_8_2708कख
युवाप्यकल्यः कौलीनमिति स्वस्य च चिन्तयन् ॥ करात_8_2708गघ
दुराण्डगमने खण्डितेच्छः संश्रित्य दारदान् । करात_8_2709कख
संयुयुत्सुर्मधुमतीरोधसा मार्गमग्रहीत् ॥ तिलकम्॥ करात_8_2709गघ
क्वापि श्यानाश्मसूच्यश्रिमृत्युदंष्ट्राङ्कुरोत्कटान् । करात_8_2710कख
क्वचिद्रुद्धप्रकाशाभ्रकालपाशान्धकारितान् ॥ करात_8_2710गघ
प्रभ्रश्यद्धिमसंघातगजव्यूहोल्बणान्क्वचित् । करात_8_2711कख
क्वापि निर्झरफूत्कारनाराचक्षतविग्रहान् ॥ करात_8_2711गघ
क्वचित्सुस्पर्शपवनस्पष्टस्फुटदसृग्धरान् । करात_8_2712कख
क्वाप्यातपक्षतहिमज्योतिर्निहत1दृक्पथान् ॥ करात_8_2712गघ
दूरावरोहं1 प्रसृते स्फुटमप्रसृते विदन् । करात_8_2713कख
ऊर्ध्वावरोहमसकृन्मन्यमानोप्यधोगतेः ॥ करात_8_2713गघ
तुषारकालविषमान्षट्सप्तान्पथि वासरान् । करात_8_2714कख
उल्लङ्घ्य स दर्द्राष्ट्रसीमान्तग्राममासदत् ॥ कुलकम्॥ करात_8_2714गघ
मूढार्पितात्मसामग्रीहताकिंचन्यलाघवम् । करात_8_2715कख
तं दुग्धघाट्ट1कोट्टेशः प्रणम्यानयदर्च्यताम् ॥ करात_8_2715गघ
दूरस्थितो विड्डसीहस्तद्दूतोक्ततदागमः1 । करात_8_2716कख
प्रक्रियां प्राहिणोच्छत्त्रवादित्राद्यां2 नृपोचिताम् ॥ करात_8_2716गघ
आदिष्टदिष्टवृद्धिश्च राष्ट्रे कोट्टाधिपेन सः । करात_8_2717कख
अवारयत्स्वकोशस्य स्वामित्वं राजबीजिनः ॥ करात_8_2717गघ
राजायमानो भोजोथ राजवासगतोर्चितुम्1 । करात_8_2718कख
आनिन्ये राजवदनापत्येनाभ्येत्य पस्क्ष्यताम् ॥ करात_8_2718गघ
स पित्रैकान्ततो राज्ञो भिन्नेन प्रहितोन्तिकम् । करात_8_2719कख
तेनाज्ञाय्यरिनीत्युग्रपाशाग्रस्थापनोपमः ॥ करात_8_2719गघ
कार्यगौरवविश्वासभावव्यतिकरोचितम् । करात_8_2720कख
सस्ंदिश्य प्राहिणोत्तं स न स्वीकुर्वन्न चोत्सृजन् ॥ करात_8_2720गघ
किमाप्तोहं किमेकान्तभिन्नो राज्ञः शनैरिति । करात_8_2721कख
मां ज्ञास्यसीति तं दूतैः स राजवदनोवदत् ॥ करात_8_2721गघ
तस्य दार्ढ्यं दर्शयितुं गोत्रिवैरिमिषान्नृपे । करात_8_2722कख
ब्रुवाणेथ विदोषत्वं नागाद्यैरग्रहीद्रणम्1 ॥ करात_8_2722गघ
सामग्र्यूनः1 शनैः स्थैर्यं ततः साम्यमथ क्रमात् । करात_8_2723कख
आधिक्यं चादधे तेषां विग्रहैर्धैर्यनिष्ठुरः ॥ करात_8_2723गघ
तथा प्रतिष्ठां स माप तस्यापूर्वस्य भूमिजाः । करात_8_2724कख
दास्यमेत्य यथा व्रीडां नागुर्नागस्य बान्धवाः ॥ करात_8_2724गघ
स हि त्यागक्षमास्तम्भालोभादिगुणभूषितः । करात_8_2725कख
अभिगम्योभवन्नित्याभ्यस्तभूतिरिवोन्मिषन् ॥ करात_8_2725गघ
2700.
--1) Emended; A कुर्वतात्य॰.
2702.
--1) Emended; A प्राप्य.
2703.
--1) Conjectural reading; A गन्तुं मामुत्सृज्य; C मासमुत्सृज्य.
2712.
--1) Emended; A ॰रोहे.
2715.
--1) Emended; A ॰गतोचिनुम्; C `अतोचितं; G ॰गतोचिताम्.
2722.
--1) Emended; A ॰द्रोणे.
2723.
--1) Conjectural reading; A सामग्री नः.
[page 266]
स्थैर्यं पृथ्वीहरादीनां साश्रयाणां न कौतुकम् । करात_8_2726कख
आडम्बरो निरालम्बस्यास्य स्तुत्यस्तु विस्तृतः ॥ करात_8_2726गघ
ग्रथयन्पृथुलान्व्यूहांश्चौराटविकघोषिकैः । करात_8_2727कख
क्रान्तग्रामोथ तस्थौ स भोजादीन्प्रतिपालयन् ॥ करात_8_2727गघ
जहुरन्योन्यसंघर्षसेर्ष्यामात्यमतेन वा1 । करात_8_2728कख
ततो लुण्ठिप्रियत्वाद्वा नीतिमन्येपि डामराः ॥ करात_8_2728गघ
उद्घातध्वंसितां विलवेच्छा लोठनबन्धने । करात_8_2729कख
योधात्तेषां तदानीं सा जगाम शतशाखताम् ॥ करात_8_2729गघ
त्रिल्लको जयराजश्च राज्ञा संवर्धितावपि । करात_8_2730कख
अकार्ष्टां नैव तपसा विवशौ चक्रमीलनात् ॥ करात_8_2730गघ
यो घूकानामिव श्वभ्रमामयानामिव क्षयः । करात_8_2731कख
दैत्यानामिव पातालं यादसामिव सागरः ॥ करात_8_2731गघ
आश्रयः सर्वदस्यूनां त्रिल्लोको माययोल्वणः । करात_8_2732कख
स देवसरसाधीशं संबध्नन्विप्लवं व्यधात् ॥ युग्मम्॥ करात_8_2732गघ
काङ्क्षन्तोथ तदाक्षेपं क्षोणीत्राणार्थिनो द्विजाः । करात_8_2733कख
प्रायं नृपतिमुद्दिश्य चक्रिरे विजयेश्वरे ॥ करात_8_2733गघ
अकालदस्युनिर्माथं जानतोभ्य1र्थनां न ते । करात_8_2734कख
राज्ञोगृह्णंस्ततः सोभूद्दाक्षिण्यात्तत्सभानुगः ॥ करात_8_2734गघ
प्रस्थातुं पार्थिवे सज्जे ज्यायान्यो विप्लुतेष्वभूत् । करात_8_2735कख
स जातोत्पातपिटको जयराजो व्यपद्यत ॥ करात_8_2735गघ
भाग्यवानेकतोजातदस्युवैविक्त्यमीशिता । करात_8_2736कख
ततो मडवराज्यं स विप्रप्रीत्यै विनिर्ययौ ॥ करात_8_2736गघ
अमात्यदत्तवैमत्यैः स्वशाद्यम1ठरैरथ । करात_8_2737कख
द्विजैर्निषिद्धोलंकारो मन्त्रैi राज्ञोज्झितोन्तिकात् ॥ करात_8_2737गघ
स व्यवस्थापने दुःस्थदस्यूनां सोद्यमः सदा । करात_8_2738कख
सेर्ष्याणां प्रत्यभात्तेषां तद्दोषपरिपोषकः ॥ करात_8_2738गघ
त्रिल्लकोन्मूलनं कुर्यां कृत्वा द्वैराज्यभञ्जनम् । करात_8_2739कख
प्रतिज्ञायेति नृपतिर्विप्रान्प्रायान्न्यवीवरत् ॥ करात_8_2739गघ
त्रस्तोथ त्रिल्लकस्तैस्तैरप्रियैरुदवेजयत् । करात_8_2740कख
अनुद्भिन्नमुखो गूढामयो रोगान्तरैरिव ॥ करात_8_2740गघ
जयराजानुजं राज्ञा यशोराजं निवेशितम् । करात_8_2741कख
तन्मतेनावचस्कन्द भ्रातृव्यं राजकाभिधः ॥ करात_8_2741गघ
त्रातुं तं देवसरसं दृप्तारात्याश्रितं गतः । करात_8_2742कख
सञ्जपालोल्पसैन्यत्वात्संदिग्धविजयोभवत् ॥ करात_8_2742गघ
ज्ञातोदन्तस्ततोभ्येत्य रिल्हणो रणमुल्बणम् । करात_8_2743कख
जयलक्ष्मीकटाक्षाणां प्रथमातिथितामगात् ॥ करात_8_2743गघ
म्नन्दरेणाथ तेनारिवारिराशौ विलिडिते । करात_8_2744कख
कल्योभूत्सञ्जपालाब्द1स्तुच्छारातिजलाहृतौ ॥ करात_8_2744गघ
जितेपि राजके स्वोर्व्यां विनानुग्राहकं क्षमः । करात_8_2745कख
न बभूव यशोराजः शून्ये बाल इवासितुम् ॥ करात_8_2745गघ
प्रतीक्ष1माणो द्वैराज्यपर्याप्तिं क्ष्माभुजेकरोत् । करात_8_2746कख
त्रिल्लकः कालहरणं तैस्तैर्मायानतिक्रमैः ॥ करात_8_2746गघ
यथाकालं ततो गूढोपोढान्मण्डलकण्टकान् । करात_8_2747कख
स्वपक्षसूचीविशिखान्दिक्षु श्वाविदाक्षिपत् ॥ करात_8_2747गघ
अथ पार्थीहरिर्योभूच्चतुष्को लोष्ट1कानुजः । करात_8_2748कख
राज्ञा भ्रात्रा समं बद्धः कारागारात्पलायितः ॥ करात_8_2748गघ
स तेन निजजामात्रा रक्षितः स्वोपवेशने । करात_8_2749कख
असंख्यडामरयुतः शमालां संप्रवेशितः ॥ युग्मम्॥ करात_8_2749गघ
आकर्ण्य कुररस्वेव1 निनादं तस्य भेजिरे । करात_8_2750कख
व्यक्ततां दस्यवो गूढा ह्रदस्थाः शफरा इव ॥ करात_8_2750गघ
दृप्यन्तं राजवदनं षष्ठचन्द्रोथ गग्गजः1 । करात_8_2751कख
रुरोध प्रलयोद्वृत्तं वेलाद्रिरिव वारिधिम् ॥ करात_8_2751गघ
वर्धमानक्षीयमाणसंहती तौ त्यजायताम् । करात_8_2752कख
घर्मे सजम्बालहिमौ तुषाराद्रितटाविव ॥ करात_8_2752गघ
षस्ष्ठस्य जयचन्द्रश्च श्रीचन्द्रश्चानुजौ ततः । करात_8_2753कख
दूरविप्रकृतौ राजमन्दिरावाप्तवेतनौ ॥ करात_8_2753गघ
ज्ञातनिवृत्त्यपर्याप्ती धुर्यकार्यवशप्रियात् । करात_8_2754कख
प्रतीक्ष्यादग्रजाद्राज्ञः शङ्कितावशुभागमम् ॥ करात_8_2754गघ
2728.
--1) Emended; A वः.
2734.
--1) Emended; A जानते॰.
2727.
--1) Doubtful emendation; A स्वशाठ्यं मठ॰.
2744.
--1) Emended; A ॰पालाब्धिस्तुच्छा॰.
2746.
--1) Emended; A प्रतीक्ष्यमाणो.
2748.
--1) Emended; A ॰ष्कः कोष्ठका॰; comp. for the name of 's son, vii. 2912. 2799. 2496. 3313.
2750.
--1) A2 gloss कुररस्येति कुररः नद् दूर् इति भाषया कश्मीरेषु प्रसिद्धः.
2751.
--1) Thus corr. by A2 from गर्गजः.
[page 267]
कटकाद्विद्रुतौ राजवदनान्तिकमागतौ । करात_8_2755कख
श्वशुर्यावपि भूभर्तुरागतौ प्रतियोगिताम्1 ॥ करात_8_2755गघ
शैलप्रस्थानपथिकैरसंख्यैरथ खाशकैः । करात_8_2756कख
स पूर्वराजकोशार्थी भूतेश्वरमलुण्ठयत् ॥ करात_8_2756गघ
तस्कराक्रान्त्यशरणं बलवन्निहताबलम् । करात_8_2757कख
अराजकमिवाशेषं राष्ट्रं कष्टां दशामगात् ॥ करात_8_2757गघ
उदयं कम्पनाधीशं1 रिल्हणं च ततो नृपः । करात_8_2758कख
चतुष्कयुद्धमादिश्य नगरं विवशोविशत् ॥ करात_8_2758गघ
पार्थ्वीहरिस्तु दुःसाधो महाव्याधिरिवौषधैः । करात_8_2759कख
स्तम्भितोभूत्तयोः सैन्यैः संहन्तुं न त्वशक्यत ॥ करात_8_2759गघ
कालापेक्षां स्वपक्ष्याणां दुर्बुद्धिं वानुरुन्धतः । करात_8_2760कख
आसीन्मन्दप्रतापत्वं रिल्हणस्यापि तत्क्षणम् ॥ करात_8_2760गघ
विड्डसीहस्तु विज्ञातभोजोदन्तो व्यसर्जयत् । करात_8_2761कख
दूतानानेतुमुर्वीशान्सुवहूनुत्तरापथे ॥ करात_8_2761गघ
अपि वित्तेशवनितारहोवैयात्यवेदिभिः । करात_8_2762कख
अपि किंमानुषपुरीगीतोद्गारिदरीगृहैः ॥ करात_8_2762गघ
अप्यौष्ण्याद्वालुकाम्भोधेः शीतावेदिभिरेकतः । करात_8_2763कख
अपि शृङ्गानिलैः प्रीतान्कुर्वाणैरुत्तरान्कुरून् ॥ करात_8_2763गघ
हिमाद्रिकच्छैर्म्लेच्छेशाः प्रधावन्तोधिशिश्रियुः । करात_8_2764कख
दिशस्तुरंगै रुन्धन्तःस्कन्धा1वारं दरत्पतेः ॥ तिलकम्॥ करात_8_2764गघ
राज्ञां संघटनं यावद्व्यधादेवं दरन्नृपः । करात_8_2765कख
दिग्भ्यो भोजान्तिकं तावत्तत्सामन्ताः प्रपेदिरे ॥ करात_8_2765गघ
स पिप्रिये तानज्ञातालापान्वीक्ष्य गिरिव्रजात् । करात_8_2766कख
प्रीतिप्ररूढप्रणयानवरूढान्कपीनिव ॥ करात_8_2766गघ
जयचन्द्रादयो राजवदनप्रहिता अपि । करात_8_2767कख
कीराः काश्मीरकाः1 पार्श्वमभजन्राजबीजिनः ॥ करात_8_2767गघ
अभ्यर्णस्थान्बलहरप्रमुखांश्च विदूरगान् । करात_8_2768कख
अपुष्णात्साल्हणिः स्वर्णैः परां कोशेशतां भजन् ॥ करात_8_2768गघ
ततः सुजनितोत्पिञ्जतया निश्चेद्यचक्रिकः । करात_8_2769कख
भोजेन राजवदनः समगंस्तापसाध्वसम् ॥ करात_8_2769गघ
तयोरकृतकर्तव्यविशेषेणेतरेतरम् । करात_8_2770कख
जातसौष्ठवयोः क्षिप्रमविश्वासो व्यशीर्यत ॥ करात_8_2770गघ
अभ्यमित्रीणतां तस्यानिच्छतो दरदं विना । करात_8_2771कख
मदात्साहायकायैच्छन्मितानेव स तान्हयान् ॥ करात_8_2771गघ
स्युश्चेत्सोढाग्रिमाटोपाः कटकस्यास्य नो द्विषः । करात_8_2772कख
तत्साम्यमुन्मिषेद्यद्वा भङ्गो भूयोपि योगभित् ॥ करात_8_2772गघ
तस्मात्सर्वाभिसारेण रणमेकं ममेच्छतः । करात_8_2773कख
विजयावजयावाप्तिरेकाहान्तरिता मता ॥ करात_8_2773गघ
व्याजहारेपि यद्भोजस्तदेषोथ हसन्स्मयात् । करात_8_2774कख
निन्ये तद्दारदं सैन्यमुपेक्ष्यागामिन1श्चिमूः ॥ तिलकम्॥ करात_8_2774गघ
संकटान्ते वितीर्णानुयात्रस्तेषां प्रसर्पताम् । करात_8_2775कख
स राजबीजी शुश्राव दरद्राजमथागतम् ॥ करात_8_2775गघ
तत्संगमाय व्यावृत्ते तस्मिन्कोट्टान्तिकं पुनः । करात_8_2776कख
प्रावेशयद्बलहरो मातृग्रामं स तद्बलम् ॥ करात_8_2776गघ
विशस्ततो वीक्ष्य वाहैर्भ्रान्तवातमृगा इव । करात_8_2777कख
निसर्गधीरधिर्गार्गिर्न धैर्यात्पर्यहीयत ॥ करात_8_2777गघ
तस्य सर्वेपि नीलाश्वडामराः स्वे च सैनिकाः । करात_8_2778कख
विपक्षैः सह बद्धैक्याः सैन्यान्दुध्रुक्षवो ययुः ॥ करात_8_2778गघ
स तथा विषमस्थोपि प्रस्थित्यै प्रार्थितो निजैः । करात_8_2779कख
म्लानाननः प्रभुं द्रष्टुं न क्षमोस्मीत्यभाषत ॥ करात_8_2779गघ
स सूर्यवर्मचन्द्रस्य न जातः कश्चि1दन्वये । करात_8_2780कख
उपयोगाय यो नागान्मल्लाभिजनजन्मनाम् ॥ करात_8_2780गघ
भोजं सभाजयित्वाथ विड्डसीहः सपार्थिवः । करात_8_2781कख
सारैः समं स्वसामन्तैर्विजयाय व्यसर्जयत् ॥ करात_8_2781गघ
ततो म्लेच्छगणाकीर्णा व्रजन्संवाहयंश्चमूः । करात_8_2782कख
प्रयाणमात्रान्तरितः पृष्ठे तस्य बभूव च ॥ करात_8_2782गघ
प्रादुष्कृतजगत्क्षोभे बले तत्रानुयायिनि । करात_8_2783कख
उत्साहात्साल्हणिर्मेने कृत्स्नां हस्तगतां महीम् ॥ करात_8_2783गघ
2755.
--1) Emended; A प्रतियोग्यताम्.
2758.
--1) Emended; A कम्पनाधीशरि॰.
2764.
--1) A स्कन्दा॰.
2767.
--1) Emended; A काश्मीरिका.
2774.
--1) Emended; A ॰गमिनी॰.
2780.
--1) Emended; A कैश्चि॰
[page 268]
वाजिभिस्तर्जिते1 म्लेच्छराजैश्च बलमूर्जितम् । करात_8_2784कख
स्थाने समुद्रधाराख्ये विबन्धाथ तत्पदम् ॥ करात_8_2784गघ
स राजवदनस्तादृग्दुर्जयाग्र्यबलोज्ज्वलः । करात_8_2785कख
मृत्युदन्तान्तरे दिष्टं षष्ठचन्द्रममन्यत ॥ करात_8_2785गघ
ततः प्रावृट्प1योवाहकृतोदीपपरिप्लुता । करात_8_2786कख
संजायते स्म वसुधा बलन्नीलोत्पलोपमाम् ॥ करात_8_2786गघ
धरित्रीपानपात्रेम्भःसीधु1पूर्णे दधुर्द्रुमाः । करात_8_2787कख
मग्ना लक्ष्यशिखामात्रा बलन्नीलोत्पलोपमाम् ॥ करात_8_2787गघ
षष्ठस्य संकटं जानभूभृच्छेषैर्बलैः समम् । करात_8_2788कख
अथोदयद्वारपतिं तं च धन्यं व्यसर्जयत् ॥ करात_8_2788गघ
वाहिनीरुद्धमार्गौ तौ पदवीमनुसस्रतुः । करात_8_2789कख
मार्गे धनंजयस्येव शैनेयपवनात्मजौ ॥ करात_8_2789गघ
लम्बाब्बुदेम्बेरे दूरं वारिपूर्णे च भूतले । करात_8_2790कख
स्यूतेव विद्युद्ददृशे भिन्नद्योतननिःस्वना ॥ करात_8_2790गघ
शोभाभावोदितागर्हपरिवर्हावहिष्कृतः । करात_8_2791कख
तत्राविभक्तकटकः पार्थिवः समजायत ॥ करात_8_2791गघ
अनास्थो राजवदने सत्त्वावष्टम्भयोः पुरा । करात_8_2792कख
अत्रापरो न निक्षेप्यो राजबीजीति दारदान् ॥ करात_8_2792गघ
त्रिल्लकः संदिशन्दूतैर्वृद्धिं पार्थ्वीहरिं नयन् । करात_8_2793कख
तयोरेकस्य सामर्थ्यादैच्छत्तं हस्तपातिनम् ॥ युग्मम्॥ करात_8_2793गघ
अभित्तिलिखितालेख्यकल्पं बलहरस्य तत् । करात_8_2794कख
तादृग्विलोक्य सामर्थ्यमथ राज्ञश्च सर्वतः ॥ करात_8_2794गघ
विभक्ताशेषसैन्यस्य तत्र तत्रारिसंकटे । करात_8_2795कख
ज्ञात्वाप्रतिसमाधेयच्छिद्रमुन्मुद्रदुर्नयः ॥ करात_8_2795गघ
अकृशश्वाविदाचारश्चिरं स्वाङ्गैः स गोपितम् । करात_8_2796कख
बहिर्दुर्धर्षमत्याक्षीद्द्वितीयमपि कण्टकम् ॥ तिलकम्॥ करात_8_2796गघ
ध्वान्तेम्बुधरजालान्ध्यमहावाते रजोभरः । करात_8_2797कख
स्वपक्षभेदयोर्ज्ञातकर्णेजपमहोद्यमः ॥ करात_8_2797गघ
कुलच्छेदकृतो राज्ञस्तत्र तत्रातिसंकटे । करात_8_2798कख
अशान्तजागरोथर्थमनर्थपरिपोषकः ॥ करात_8_2798गघ
सोथ शूरपुरेकस्माद्बहुभिः सह डामरैः । करात_8_2799कख
तेन संपूरितः पृथ्वीहरजो प्रावृट्पूर्णस्य लक्ष्यताम् ॥ तिलकम् ॥ करात_8_2799गघ
तस्य संघटतः कन्यां प्रयातं वैकृतं चिरात् । करात_8_2800कख
पालीभङ्गे तटस्येव प्रावृट्पूर्णस्य लक्ष्यताम् ॥ करात_8_2800गघ
निद्राणोपेन्द्रजठरप्रसादनिसृतं जगत् । करात_8_2801कख
समेतमिव तत्सैन्यं प्रत्यभाज्जलदागमे ॥ करात_8_2801गघ
यावद्भिः पार्यते नेदृक्संख्यातुमपि तद्बलम् । करात_8_2802कख
भर्तव्यकल्पैः सुस्वल्पयोधमध्यगतैरपि ॥ करात_8_2802गघ
तावद्भिरनुगैः पिञ्चदेवद्रङ्गाधिपो युधि । करात_8_2803कख
तद्योधान्याम्यहरितः1 सरितश्चातिथीन्व्यधात् ॥ युग्मम्॥ करात_8_2803गघ
तटोज्ज्वलैश्चिताचक्रैर्विम्बितैस्तटिनीजले । करात_8_2804कख
मृतानामपि संस्कारः क्रियमाण इवाभवत् ॥ करात_8_2804गघ
इति विस्मृतमृत्युः स कुर्वन्नेकाहमाहवम् । करात_8_2805कख
कथंचिदाप्तैरन्येद्युर्भग्नसारोपसारितः ॥ करात_8_2805गघ
पुरे स शून्ये सैन्यानि संगृह्णंस्तत्र सर्वतः । करात_8_2806कख
द्वित्रैरहोभिर्नगरं सुखग्राह्यममन्यत ॥ करात_8_2806गघ
इच्छां पद्मपुरास्कन्दे मन्दत्वं त्रिल्ल्लोकनयत् । करात_8_2807कख
पृष्ठस्थयोर्यशोराजकम्पनाधीशयोर्भयात् ॥ करात_8_2807गघ
न भृत्यैस्तद्विधः सिद्धश्चास्यैकस्मिन्नसंमते । करात_8_2808कख
विधेयान्यलवन्यस्य डामरे होलडौक1सि ॥ करात_8_2808गघ
द्वैराज्ये सुस्सलस्यापि नैवादृश्यत तादृशः । करात_8_2809कख
अनर्थो यादृगुत्तस्थौ तत्सुतस्य समन्ततः ॥ करात_8_2809गघ
चतुष्कमवधीर्याथ राञ्जा पादगदोपमम् । करात_8_2810कख
रिल्हणः प्रैषि तं1 ग्रीवागण्डतुल्यं व्यपोहितुम् ॥ करात_8_2810गघ
प्रस्थितस्तत्प्रमाथाय शमालैः सोन्वबध्यत । करात_8_2811कख
व्रजन्प्राग्ज्योतिषं हन्तुं पार्थः संशप्तकैरिव ॥ करात_8_2811गघ
अधावच्चाभ्यमित्रीणस्तान्व्यावृत्य निपातयन् । करात_8_2812कख
पद्माकरोन्मुखः पृष्ठलग्नान्भृङ्गानिव द्विपः ॥ करात_8_2812गघ
2784.
--1) Doubtful emendation; A ॰स्तर्जितो.
2786.
--1) Emended with C; A प्रावृड्पयो॰.
2787.
--1) A ॰शीधु॰.
2799.
--1) Thus A; comp. for this name viii. 2496. 2748. 2912. 3313.
2803.
--1) Emended with C; A ॰हरित.
2808.
--1) A होलळौकसि.
2810.
--1) Emended with G; A रिल्हणप्रेषितं.
[page 269]
रणश्रान्तेन गमिता त्रियामा तेन रामशे1 । करात_8_2813कख
गर्जत्2कुल्यार्पितारातिपृतनानादसंस्क्रिये ॥ करात_8_2813गघ
तं1 कल्याणपुरं प्राह्णे विशन्तं सोग्रमागतः । करात_8_2814कख
रुरोधाभ्येत्य भूयोपि बलैर्मरितदिङ्मुखः ॥ करात_8_2814गघ
आपतत्रेव चारातिपदातीन्संमुखागतान् । करात_8_2815कख
दृष्टनष्टान्व्यधाच्छागानिवाग्रेजगलो गिलन् ॥ करात_8_2815गघ
उद्वृत्तमारुतस्येव तस्यापाते पदातिभिः । करात_8_2816कख
तत्यजे रिल्हणः पर्णैर्हेमन्त इव पादपः ॥ करात_8_2816गघ
पश्यतस्तस्य ते विद्रवन्तो जिह्मा न जिह्रियुः । करात_8_2817कख
देहस्पृहापारमित्यै कस्यौचित्यमनत्ययम् ॥ करात_8_2817गघ
आप्तैरथापसृत्य स्वैरर्थितो रिल्हणोब्रवीत् । करात_8_2818कख
नयन्प्रजासृजा साम्यं1 स्वामिभक्तिस्मृतेः स्मितम् ॥ करात_8_2818गघ
ही1 -- -- वाविशेषेपि जन्तोर्जन्तोर्यदीशिता । करात_8_2819कख
भृत्यभावेपि यो लुप्तकृत्यो धिक्तस्य जीवितम् ॥ करात_8_2819गघ
जातं वक्त्रसरः श्मश्रुराजिनीलाब्जभा1जनम् । करात_8_2820कख
जराकैरवगौरं च राज्ञः पादान्प्रपद्य यान् ॥ करात_8_2820गघ
म्लायत्सु तेषु भ्रूभङ्गभृङ्गभ्राजिष्णुभिर्भवेत् । करात_8_2821कख
कथं लक्ष्मीविलासैस्तदखण्डैरविडम्बितम् ॥ युग्मम्॥ करात_8_2821गघ
एषा कापुरुषासेव्या धीराणां नैव पद्धतिः । करात_8_2822कख
यदायासलवत्रासात्सौख्यवैमुख्यभागिता ॥ करात_8_2822गघ
वस्त्रापासन एव शीतजनितस्त्रासोथ तीर्थाम्बुभिः स्नाने ह्लादसुकोपलब्धिरसभब्रह्मानुभावोपमा । करात_8_2823कख
वैह्वल्यं1 समरे वपुर्विजहतामेवं किलोपक्रमे कैव2ल्याख्यसुखोपलम्भपरमा पश्चात्पुनर्निर्वृतिः ॥ करात_8_2823गघ
एवमुक्त्वा परानीकमेकाकी स व्यगाहत । करात_8_2824कख
गृह्णञ्शरान्हरिप्रोथश्वाससंदिग्धशूत्कृतान् ॥ करात_8_2824गघ
स्वर्णत्सरुप्रभा1जालहरितालोज्ज्वलोभजत् । करात_8_2825कख
खड्गप्रट्टनटस्तस्य रणरङ्गोत्तरङ्गताम् ॥ करात_8_2825गघ
तत्खड्गस्य घ्नतः खड्गाञ्जीवैर्जालच्छलाद्भुवम् । करात_8_2826कख
उत्थाय लग्नं शत्रूणां तृणैस्तृणमणेरिव ॥ करात_8_2826गघ
आजौ तमनुजग्मुस्ते यैरगण्यन्त वैरिणः । करात_8_2827कख
तिर्यञ्चोलक्ष्यतां यातास्तेषां प्राणास्तृणान्यपि ॥ करात_8_2827गघ
संप्रविष्टो मुखान्मृत्योः कैश्चिन्मार्गैः स निर्गतः । करात_8_2828कख
तिमेः संमीलितास्यस्य श्रोत्ररन्ध्रैरिवोदकम् ॥ करात_8_2828गघ
शश्वत्कुर्वन्परावृत्तीः श्रमशान्त्यै विनिर्गतः । करात_8_2829कख
प्रक्षीणभूयिष्ठबलो लब्धोत्सेको रिपावभूत् ॥ करात_8_2829गघ
पृष्ठतोथ पपाताथ चतुष्कः पुष्कलैर्बलैः । करात_8_2830कख
साहायकागतं प्राक्स यं स्वं कंचिदमन्वत ॥ करात_8_2830गघ
तस्योभयमुखस्यारिसैन्यस्याहेरिवेक्षणात् । करात_8_2831कख
न संरम्भः1 शिखण्डीव परं ताण्डवितोभवत् ॥ करात_8_2831गघ
तौ व्यूहावश्च पर्यायैर्मुखपृष्टं प्रदर्शयन् । करात_8_2832कख
सोक्षिणोद्युधि मन्थाद्रिर्मथनेब्धितटाविव ॥ करात_8_2832गघ
कीलनिश्चलयोर्भ्राम्यन्नसकृद्वान्तरे द्वयोः । करात_8_2833कख
कुविन्द इव -- -- --1 तुरंगमत्वरा2न्वितः ॥ करात_8_2833गघ
भासः प्रत्यग्रहीत्तस्य तमेकपृतनारयम्1 । करात_8_2834कख
एकतोम्भोभरं द्वीपस्येव कूलविलोद्गमः ॥ करात_8_2834गघ
तेन वैरिचमूश्चक्रे लुलितायुधकुण्डला । करात_8_2835कख
क्रीडता चण्डवेगेन पुरुषायितुमक्षमा ॥ करात_8_2835गघ
त्रासपाण्डून्द्विषां वक्त्रकुम्भान्स्वेदाम्भसाचितान् । करात_8_2836कख
स कुर्वन्भूभुजं1 जाने भूयो राज्येभ्यषेचयत् ॥ करात_8_2836गघ
स च पार्थ्वीहरिश्चास्तामन्योन्यस्य क्षपाक्षणे । करात_8_2837कख
सज्जौ मान्त्रिकवेतालाविव रन्ध्रगवेषिणौ ॥ करात_8_2837गघ
साहायकागतान्साक्षीकृत्य1 क्ष्मापतिसैनिकान् । करात_8_2838कख
अन्येद्युः सोकरोच्छत्रुं वनमार्गावगाहिनम् ॥ करात_8_2838गघ
पर्यस्तशौचान्संचिन्त्य त्रिल्लकादीनथाययौ । करात_8_2839कख
सञ्जपालस्तृतीयस्मिन्दिवसे रिल्हणान्तिकम् ॥ करात_8_2839गघ
2813.
--1) Should probablry be रामुषे; cf. ii. 55.
--2) Emended; A गर्जन्कुल्या॰.
2814.
--1) Emended; A तत्कल्या॰.
2818.
--1) Thus A; perhaps read with G (sec. manu) प्रजासृजश्चास्यं.
2819.
--1) Thus A; C ह्रीप्रभावाविशेषे.
2820.
--1) Emended; A ॰भोजनम्.
2823.
--1) Thus corr. by a later hand from A1 वैह्वल्ये.
--2) Conjectural reading; A वैकल्या॰.
2825.
--1) Emended with C; A ॰प्रजाजाल॰.
2832.
--1) Emended; A संरम्भे.
2833.
--1) Thus A; C supplements पुरण्योस्तुरंग॰.
--2) Emended with C; A ॰गमतुरान्वितः.
2838.
--1) Emended with C; A पूतनादयम्.
2836.
--1) Emended with C; A ॰भुजाम्.
2838.
--1) Emended; A साक्षीकृतक्ष्मा॰.
[page 270]
नृपप्रतापग्रपितः स ताभ्यां पर्यशोष्यत । करात_8_2840कख
वनान्तः शुचिशुक्लाभ्यां घुणक्षीण इव द्रुमः ॥ करात_8_2840गघ
चितानल इवासारैर्युद्धैः शममनाश्रितः । करात_8_2841कख
उदयेन शनैर्निन्ये चतुष्कोपि मितोष्मताम् ॥ करात_8_2841गघ
दारदं -- बलं1 दृप्यद्धे2मसंनाहवाहिभिः । करात_8_2842कख
हयैरवरुरोहाद्रिकुहरादाहवोन्मुखम् ॥ करात_8_2842गघ
तुरुष्कलोकेनाक्रान्तान्देशांस्तद्वशमीयुषः । करात_8_2843कख
शङ्कमानैर्जनैर्ज्ञाता कृत्स्ना म्लेच्छावृतेव भूः ॥ करात_8_2843गघ
प्रयाणमात्रान्तरिते धन्ये द्वारपत्रावपि । करात_8_2844कख
साहसं निःसहायस्य त1त्खड्गैरग्रतोभवत् ॥ करात_8_2844गघ
ज्वलत्कनकसंनाहं तत्सैन्यं स द्विषोरुधत् । करात_8_2845कख
कचज्ज्वालावलिं दावं सनिर्झर इवाचलः ॥ करात_8_2845गघ
विधूय जयचन्द्रादीनग्रप्रस्थानरोधिनः । करात_8_2846कख
बलबाहुल्यदृप्तास्ते व्यगाहन्ताद्दवावनिम् ॥ करात_8_2846गघ
तेषां हयसहस्राणि त्रिम्शद्विंशत्तुरंगमैः । करात_8_2847कख
रंहसा प्रतिजग्राह निजग्राह च गर्गजः ॥ करात_8_2847गघ
तस्यासुहृद्भिर्ददृशे पौरुषं तदमानुषम् । करात_8_2848कख
एकैकस्याग्रतो यत्स वैश्वरूप्यमिवादधे ॥ करात_8_2848गघ
अश्ववङ्काग्रविन्यस्तवक्त्रास्ते विद्रुताः क्षणात् । करात_8_2849कख
जगाहिरे कापुरुषा गिरीन्किंपुरुषा इव ॥ करात_8_2849गघ
अभूमिज्ञतया शाद्याच्चैष जातः पराभवः । करात_8_2850कख
श्वस्तदस्मान्पुरस्कृत्य जयं प्रत्याहरिष्यथ ॥ करात_8_2850गघ
इत्युक्ता राजवदनजयचन्द्रादिभिर्निशि । करात_8_2851कख
तथेति मिथ्याकथयन्दारदा विद्रवोन्मुखाः ॥ युग्मम्॥ करात_8_2851गघ
प्रवेश्य धन्यद्वारेशौ दूरं बलहरो बली । करात_8_2852कख
ऐच्छत्सन्नभिसंधातुं रुद्ध्वा पाश्चात्यपद्धतीः ॥ करात_8_2852गघ
स्कन्धा1वारेण सार्धं च दरदां राजबीजिनम्2 । करात_8_2853कख
विधातुं विदधे बुद्धिं तं ततस्तारमूलके ॥ करात_8_2853गघ
चिकीर्षति ततस्तस्मिन्मत्तेष्वन्धेषु दस्युषु । करात_8_2854कख
उत्सेहे साल्हणिः कृत्स्नं राज्यं निश्चित्य1 निर्जितम् ॥ करात_8_2854गघ
जयाभावेप्यनन्तेदृक्सामन्तसहितस्त1तः । करात_8_2855कख
भव्योस्मि भवितेत्येवं विचिन्त्योत्सिषचे च सः ॥ करात_8_2855गघ
पद्मोन्माथाद्द्विरदनैरप्रियैः पद्मबन्धोरिन्दौ स्पर्धिन्युदयति वपुः खण्डशः स्वं म्रियेत । करात_8_2856कख
तापस्त्यज्येत च रुचिरता1भागिभिः सूर्यकान्तैर्भद्राभद्रं व्यसनसमये संभवेदप्रतर्क्यम् ॥ करात_8_2856गघ
यो डामरतया भिक्षोः शश्वत्कृच्छ्रेप्युपेक्षणम् । करात_8_2857कख
टिक्कादीनां च कौटुम्ब्याद्भूभर्तुर्द्रोग्धृमूर्धनि ॥ करात_8_2857गघ
अलवन्यतयानन्यसामान्याश्चर्यवर्धनात् । करात_8_2858कख
ततः कृच्छ्रोपयोगाच्च विश्वासस्येव मूर्धनि ॥ करात_8_2858गघ
तौ नागराजवदनौ व्यसनावसरे तदा । करात_8_2859कख
चित्रं स्वकार्यतात्पर्याद्भुतादरतां गतौ ॥ तिलकम्॥ करात_8_2859गघ
स्वयं विधेयं नागोन्यकृतं तं वीक्ष्य विप्लवम् । करात_8_2860कख
अदूरमर्थमन्येन कृतं कविरिवाशुचत् ॥ करात_8_2860गघ
क्ष्माभृद्विपक्षं स्वं पक्षीकर्तुं कॢप्ताननं ततः । करात_8_2861कख
संत्यज्य2 राजवदनं मां भजस्वेत्यभाषत ॥ करात_8_2861गघ
संप्राप्तं वः प्रतीक्षध्वं1 तेजोब2लहरात्मजम् । करात_8_2862कख
युग्याधिरूढं किं नरी3सेवतां यामिको यथा ॥ करात_8_2862गघ
इति ते संदिशनतं च व्यसजन्स विहाय तम् । करात_8_2863कख
काम्धेनुसमं नागं छागाश्लेषाद्विधि-- यत्1 ॥ करात_8_2863गघ
सर्वः स्वकार्यतात्पर्यात्प्रवर्तेत प्रियाप्रिये । करात_8_2864कख
स्नेहवैरेन्यदीये तु न किंचिदधिगच्छति ॥ करात_8_2864गघ
ज्योतिस्तर्जितकान्ति दन्तयुगलं वाच्यं सुधादीधितेर्दानास्वादधिया प्रिया मधुलिहां कुम्भस्थली कुम्भिनः । करात_8_2865कख
वासस्वैuष1 विरोधभाक्सरसिजस्येत्यत्र नेन्दो रतिस्तस्याप्यायकृतो हितोयमिति नाप्यस्य द्विरेफा द्विषः ॥ करात_8_2865गघ
2842.
--1) Thus A; C तद्बलं.
--2) Emended with C; A दृप्येद्धेम॰.
2844.
--1) Doubtful emendation of C; A तत्स्याळ् गेरग्र॰.
2853.
--1) A स्कन्दा॰.
--2) Emended; A रुचिरमाभा॰.
2861.
--1) Emended with C; A सात्याज्य.
2862.
--1) Emended with C; A प्रतीक्ष्यध्वं.
--2) Cf. भोजोनाम्नो बलहरात्संजातो viii. 2695 and note.
--2) Thus A; perhapts read नाडीसे॰.
2863.
--1) The text of this verse is evidently corrupt; A as above. C reads व्यहसन् संदिहाय सं । कामधेनुसमं छागाश्रेषो विधिर्न यत्.
2865.
--1) Doubtful; A वा -- स्यैष; C सूरस्यैष.
[page 271]
प्रतिष्ठालोठनं कर्तुं ततो बलहरस्य सः । करात_8_2866कख
आजन्म वैरं संरेभे तेन भूभृद्धितेच्छया ॥ करात_8_2866गघ
स तथा दारदान्भग्नानभिन्नो भूभुजैष वः । करात_8_2867कख
सभोजान्राजाजवदनो हन्यादित्यभ्यधान्निजैः ॥ करात_8_2867गघ
दरद्राजानकानीतनेतारौ कम्पनापती । करात_8_2868कख
प्रख्यातक्षेमवदनमत्ता -- --1भिधावुभौ ॥ करात_8_2868गघ
त्रस्यन्नोजसनामा च कोट्टेशो मन्त्रितं रहः । करात_8_2869कख
ब्रुवाणास्तद्व्यहस्यन्त भोजेनान्तरवेदिना ॥ करात_8_2869गघ
स्फाटिकेनेव सैन्येन तेनाग्रे रुद्धमप्यथ । करात_8_2870कख
सिधक्षु1 राजार्कमहो विड्डसीहेन्ध2नेपतत् ॥ करात_8_2870गघ
पार्थिवानर्थदुश्चिन्तामययक्ष्मपरिक्षतः । करात_8_2871कख
स यत्कृष्णक्षपाक्षीणसोमसाम्यं समाययौ ॥ करात_8_2871गघ
रोगग्रस्ते रणप्रष्ठे पृष्ठगोप्तरि भर्तरि । करात_8_2872कख
तथाभियोज्ये स्थाने च भयजर्जरतां गते ॥ करात_8_2872गघ
आहारस्थं बलहरं विहाय निखिलास्ततः । करात_8_2873कख
पलायिषत1 तेन्येद्युर्विगाह्य हरिभिर्गिरीन् ॥ युग्मम्॥ करात_8_2873गघ
दृष्ट्वा बहुमतं प्रातरागन्तारः पुनर्वयम् । करात_8_2874कख
कथयित्वेति संप्रार्थ्य साल्हणिं सह तेनयन् ॥ करात_8_2874गघ
प्राक्पीतकोशो1 वैवश्यात्स तेषामनुगोभवत् । करात_8_2875कख
भ्रष्टकार्यस्तु वैह्वल्यं श्वभ्रे मज्जन्निवादधे ॥ करात_8_2875गघ
मुहुः सर्वशिरोद्रिक्त1रक्तपूर्णमिव ज्वलत्2 । करात_8_2876कख
अवरोहदनच्छाम्बुसोपानाश्मनिभं मुहुः ॥ करात_8_2876गघ
ज्ञातेन पतितेनेव मुहुर्व्योम्ना महीसमम् । करात_8_2877कख
व्रजतस्तस्य वैलक्ष्यादलक्ष्याक्षमभून्मुखम् ॥ करात_8_2877गघ
दध्यौ च धिङ्नो ये शश्वत्प्रबहवं वयमीदृशम् । करात_8_2878कख
राज्ञो दृष्ट्वाप्यनात्मज्ञा जानीमो मर्त्यधर्मताम् ॥ करात_8_2878गघ
प्रतिभाप्रौढनिर्भाततत्त्वानां नान्यथा शिरः । करात_8_2879कख
महाकवीनामेतादृक्प्रतापानलवर्णने ॥ करात_8_2879गघ
राज्ञः प्रतापशिखिनः कणाः क्षोणौ न सन्ति चेत् । करात_8_2880कख
तत्कस्माद्वयमायाताः पदन्यासेप्यधीरताम् ॥ करात_8_2880गघ
अनेकशोङ्गैर्वीराणां पीतधाराम्बुडम्बरे । करात_8_2881कख
शोषाः प्रादुष्कृतो न स्यात्तज्ज्वालासंज्वरं विना ॥ करात_8_2881गघ
किमन्तरेण तद्धूममालान्ध्यं प्रोन्मिषदृशः । करात_8_2882कख
मार्गामार्गविभागस्य परिज्ञाने विमूढता ॥ करात_8_2882गघ
मधुमत्यास्तटेन्यस्मिन्विवर्ज्य दरदः स्थितान् । करात_8_2883कख
वीचीजवनिकाच्छन्नः सोवाप्याथ तटेवसत् ॥ करात_8_2883गघ
क्रमादुत्खातखेदस्तैर्नीत्वा स्वशिबिरा1न्तरम् । करात_8_2884कख
तत्रैष्यतेति संधातुं रोहद्द्रोहस्पृ2हातुरैः ॥ करात_8_2884गघ
नृपं तेषां ह्यगण्यार्थवर्षिणं नयनैपुणात् । करात_8_2885कख
उपजीवितुमिच्छाभूत्तद्रक्षणवणिज्यया ॥ करात_8_2885गघ
नानेहा विग्रहस्यायं प्रत्यासन्नो हिमागमः । करात_8_2886कख
मधुमासि विधास्यामः पुनरारब्धिमुत्तमाम् ॥ करात_8_2886गघ
कालक्षेपेक्षमत्वं चेद्भुट्टराष्ट्राध्वनाधुना । करात_8_2887कख
त्वान्तर्निदध्मो बलिनस्त्रिल्लकस्योपवेशने ॥ करात_8_2887गघ
राजानं राजवदनः श्रितस्तैरित्यसावतः । करात_8_2888कख
उक्त्वैष्यत स्वराष्ट्रान्तर्युक्त्या बन्द्धुं नराधमैः ॥ तिलकम् ॥ करात_8_2888गघ
अपि राजपुरीयाणां कौटिल्यं तैर्हि जीयते । करात_8_2889कख
दैर्घ्यं निदाघघस्रा1णां वियोगदिवसैरिव ॥ करात_8_2889गघ
तथा यातमुपालेभे दूतैर्बलहरोथ तम् । करात_8_2890कख
प्रहौ निहितवांस्त्वस्मीति त्रोटितवटाकरः ॥ करात_8_2890गघ
उत्साहादाहवस्थोपि स तथा गार्गिम1ग्निमम् । करात_8_2891कख
आयान्तं च नृपानीकमुसाहाम्न2 व्यचिन्तयत् ॥ करात_8_2891गघ
अकस्माद्विद्रुतदरद्राजभोजादिवार्तया । करात_8_2892कख
न व्यदीर्यत यद्धैर्यपर्याप्तेस्तत्किलाङ्कनम् ॥ करात_8_2892गघ
आडम्बरालम्बनस्य भेदेप्यच्छिन्नविग्रहः । करात_8_2893कख
यदयुद्धोद्धतं सिध्येत्तत्कस्यामानुषं विना ॥ करात_8_2893गघ
2868.
--1) Thus A; the akshara before the lacuna could be read also शु; C ॰वदनमधुभद्राभिधा॰.
2870.
--1) Emended with C; A दिदक्षु.
--2) Emended; A विड्डसूहेन्धने॰.
2873.
--1) Emended; A पलायिततेन्ये॰.
2875.
--1) A ॰कोषो.
2876.
--1) Doubtful emendation; A सर्वशिरोदृक्त॰.
--2) Emended; A ॰ज्वलन्.
2884.
--1) A स्वशिविरा॰.
--2) Emended; A रोहद्दोहः स्पृहा॰.
2889.
--1) Emended; A ॰दस्राणां.
2891.
--1) Emended with C; A गर्गिम॰.
--2) Doubtful emendation; A ॰कमु -- जान्न; C ॰नीकं दृष्ट्वापि नव्य॰.
[page 272]
कालानुरोधात्संधितुसू धन्यद्वाराधिपावथ । करात_8_2894कख
सोयोजयद्विलम्बेन भोजप्रत्यागमाशया ॥ करात_8_2894गघ
ततोलंकारचक्रः स नेतुं साल्हणिमाययौ । करात_8_2895कख
ज्ञातेयाद्दारदाने1त्य प्रार्थिता परिपन्थिनी ॥ करात_8_2895गघ
बुद्ध्वा तदनुबन्धेपि द्रोहनिर्बन्धिनीः सभाः । करात_8_2896कख
अग्रहीन्मार्गसेत्वग्रे निधनाद्व्यवसायिताम् ॥ करात_8_2896गघ
भृत्यैः सह युवप्रायैर्वीक्ष्य तं मर्तुमुद्यतम् । करात_8_2897कख
दरातुरं दरद्राजसैन्यं तद्दैन्यमाययौ ॥ करात_8_2897गघ
व्यपोहन्ती बलहरी बाहुभिः कलहं सरित् । करात_8_2898कख
कल्लोलास्फालनोल्लापैर्निनिन्देव दरद्बलम् ॥ करात_8_2898गघ
ह्रेषितः स्वावरोधैश्च सेर्ष्यैश्च म्लेच्छपार्थिवैः । करात_8_2899कख
सैन्यैः कदनभीतैश्च विड्डसेहोथ तं जहौ ॥ करात_8_2899गघ
पुरःसरैर्भग्नसेतुपालैः पारं परं ततः । करात_8_2900कख
विद्राव्य तानि1 स प्राप भिन्दंस्तूर्यरवैर्दिशः ॥ करात_8_2900गघ
असामर्थ्ये वरूथिन्याः1 स्वस्य चार्थितसंधिना । करात_8_2901कख
आनीतो विड्डसीहेन दूतः प्रोक्तोथ भूपतेः ॥ करात_8_2901गघ
अमानुषानुभावेन तावत्त्वत्स्वा1मिना भवेत् । करात_8_2902कख
प्रातिसीमिकसामन्तबुद्ध्या स्पर्धासु धीवरः ॥ करात_8_2902गघ
अश्रद्धेयानुसंधान एव यान्तौ1 यमान्तिकम् । करात_8_2903कख
जयराजोस्मि वामुष्य प्रभावावेदकौ दिवि ॥ करात_8_2903गघ
तेन दिव्यानुभावेन निर्जयोपि जयो मम । करात_8_2904कख
पान्थस्य कूलविभ्रंशात्तीर्थे पतनमुन्नतिः ॥ करात_8_2904गघ
अथाग्रतः पुरे स्थित्वा कंचित्कालं निजेविशत् । करात_8_2905कख
यमराष्ट्रमसत्कीर्तिलसद्वन्दनमालिकम्1 ॥ करात_8_2905गघ
अबुद्ध्वा भोजमायान्तं संधिं तत्रैव वासरे । करात_8_2906कख
सार्धं द्वारेशधन्याभ्यां स राजवदनोप्यगात् ॥ करात_8_2906गघ
अश्वागतं तं व्यावृत्य षष्ठं प्रष्ठं मनस्विनाम् । करात_8_2907कख
आदाय तावथा1भ्यर्णं प्राविक्षातां क्षमापतेः ॥ करात_8_2907गघ
अहंकाराद्विमोहाद्वाविमर्शेन1 बहिष्कृतौ । करात_8_2908कख
उपेक्षामक्षते भोजेभजता2 राजबीजिनि ॥ करात_8_2908गघ
आहूतस्तु हठोत्कण्ठाभाजापि प्रभुणासकृत् । करात_8_2909कख
अनिःशेषीकृतारातिर्न व्यावर्तत रिल्हणः ॥ करात_8_2909गघ
प्रभोः पुरस्तात्कार्यन्ते तेन स्थातुमशक्यत । करात_8_2910कख
प्रसादाकाङ्क्षिणा सूदेनेव भोक्तुं न हि क्वचित् ॥ करात_8_2910गघ
द्विधा कृता येन युद्धे पृथ्वीहरसुतद्वयी । करात_8_2911कख
मगधेन्द्राकृतिर्भीमेनेव कार्याक्षमाभवत् ॥ करात_8_2911गघ
मातृकुक्षिमिव स्वोर्वीं तेनाजौ लोष्ठकः1 कृतः । करात_8_2912कख
खाण्डवे खन्डितः सर्प इव गाण्डीविनाविशत् ॥ करात_8_2912गघ
भजं1श्चतुष्कः संकोचं दुर्भेदं त्रिल्लकालयम् । करात_8_2913कख
स्वकायकर्परं दर्पोज्झितः कूर्म इवाविशत् ॥ करात_8_2913गघ
निःशेषीकृतकार्यः स शौर्येणैव महीपतेः । करात_8_2914कख
पार्श्वं पादनखज्योतिःपट्टबन्धाप्तये ययौ ॥ करात_8_2914गघ
प्रतापैर्नृपतेरित्थं विप्लवः शोषितोप्यभूत् । करात_8_2915कख
अमात्यमतिदोषेण भूयः प्रादुष्कृताङ्कुरः ॥ करात_8_2915गघ
दण्डार्हो राजवदनो दानेनाप्यायितो यतः । करात_8_2916कख
निर्भयं भोजमायान्तं प्रतिजग्राह तं पुनः ॥ करात_8_2916गघ
उत्कोचपरिणामात्तं सोथ स्थापयति स्म तम् । करात_8_2917कख
दिन्नाग्रामाभिधे स्थाने खाशकानां निवेशने ॥ करात_8_2917गघ
इत्येनमब्रवीच्छ्वश्चेदायास्यो नानुगामिनः । करात_8_2918कख
मितानुयायी द्वारेशः प्रायास्यद्गोचरान्मम ॥ करात_8_2918गघ
सोत्कम्पः साहसस्रोतःपा1तेनीयत नौरिव । करात_8_2919कख
त्रिल्लकेनापि स स्थैर्यं नीतिरज्जुप्रसारणात् ॥ करात_8_2919गघ
व्यसनोल्लासवैवश्यं विशां पत्युर्व्यचिन्तयत् । करात_8_2920कख
येनाव्यवस्थाप्राथम्यं स जाल्मः पुनरग्रहीत् ॥ करात_8_2920गघ
अलंकारादिभिः स्वास्थ्ये स्थाप्यमानोपि मन्त्रिभिः । करात_8_2921कख
अत्यजन्नैव1 कौटिल्यमजितात्मेव1 दुर्ग्रहम् ॥ करात_8_2921गघ
2895.
--1) Emended; A ॰हारादावेत्य; the text is corrupt.
2900.
--1) Emended; A विद्रावितानि.
2901.
--1) Emended; A वरूथिन्या.
2902.
--1) Emended; A ताव -- त्स्वामिना.
2903.
--1) Emended with C; A यान्तो.
2905.
--1) Emended; A ॰मालिकाम्.
2907.
--1) The later corresponding to थ cannot be read with certainty in A; C तावताभ्यर्णं.
2908.
--1) A ॰विमर्षेण.
--2) Emended; A भजते.
2912.
--1) Comp. note to लोठन: viii. 2496.
2913.
--1) Emended with C; A भजंञ्च॰.
2919.
--1) Emended with C; A ॰स्रोतपाते॰.
2921.
--1) Emended; A अत्यजन्नेव and ॰जितात्मैव.
[page 273]
गदं वैद्य इवापाकं तमवज्ञाय पार्थिवः । करात_8_2922कख
पक्वगण्डानिवारेभे रिपून्पाटयितुं परान् ॥ करात_8_2922गघ
आगन्तव्यं त्वया पश्चाद्यात्स्वस्मासु प्रकम्पताम् । करात_8_2923कख
भोजमुक्त्वेत्यलंकारचक्रोगा1द्विप्लवोद्यतः ॥ करात_8_2923गघ
तं जयानन्दवाडा1ख्यो दस्युरानन्दवाडनः1 । करात_8_2924कख
अन्वयुर्विक्रमोदग्राः परेपि क्रमराज्यजाः ॥ करात_8_2924गघ
अग्रस्थितो राजगृह्योलंकारः स्वल्पसैनिकः । करात_8_2925कख
वालुकासेतुकल्पस्तैर्ज1ज्ञे सिन्धुरथैरिव ॥ करात_8_2925गघ
स तु रामचरा1द्याजिक्षोभसंभावनां विशाम् । करात_8_2926कख
उदपादयदेकाकी कुर्वन्बहुभिराहवम् ॥ करात_8_2926गघ
आपानरभसक्षुभ्यद्रक्षःसंभ्रमदक्षिणम् । करात_8_2927कख
रणं जगाम गञ्जात्वमञ्जसास्नपरिस्रुतः ॥ करात_8_2927गघ
स तूलकूटमिव तत्कटकं विकटं द्विषाम् । करात_8_2928कख
किमन्यत्प्रैरयत्क्वापि प्रभञ्जन इवाञ्जसा ॥ करात_8_2928गघ
ग्रासाय गृध्रकङ्कादिपत्त्रि1व्रातस्य तत्यजे । करात_8_2929कख
आनन्दवाड1सूनुः स हत्वा तेनेषुणा रणे ॥ करात_8_2929गघ
भोजस्योत्थातुकामस्य जिघृक्षोः क्ष्माभुजश्च तत् । करात_8_2930कख
पङ्कप्रधावत्क्रकरव्याधन्यायो व्यवर्धत ॥ करात_8_2930गघ
अनड्डयनसामर्थ्यः श्राम्यति क्रकरो यथा । करात_8_2931कख
धावन्पङ्के प्तन्व्याधोप्यनुधावत्यथान्वहम् ॥ करात_8_2931गघ
प्रसङ्गे साहसस्यैवं भोजः क्लैव्यमगात्सदा । करात_8_2932कख
तं प्राप्तु1मिच्छुर्भूपोपि मतिमोहं मुहुर्मुहुः ॥ युग्मम्॥ करात_8_2932गघ
दिन्नाग्रामस्थिते भोजे स राजवदनोप्यगात् । करात_8_2933कख
पुनः किं चौरचण्डालाः श्रेयसीत्युक्तिमीशितुः ॥ करात_8_2933गघ
डामरा भग्नसंघाता भूयः पूर्वाधिकां ततः । करात_8_2934कख
कन्यां ते ग्रन्थयामासुर्मुहुर्यां शौर्यशालिनः ॥ करात_8_2934गघ
ते द्वारपतिमायातं सोढुं शेकुर्न केवलम् । करात_8_2935कख
अशक्यैराहवैर्यावत्तात्पर्यादुदवेजयन् ॥ करात_8_2935गघ
तेषां त्राणार्थमन्येषामुत्थानार्थमथाययौ । करात_8_2936कख
कृष्टोलंकारचक्रेण नीविं दत्त्वा स साल्हणिः ॥ करात_8_2936गघ
तेषां परेद्युः पार्श्वं स यियासुरसकृद्यदा । करात_8_2937कख
हायाश्रमं श्रान्तसैन्यो द्वारेशोबुद्ध तं तदा ॥ करात_8_2937गघ
अजानन्निव तेषां स व्याजसंधिं निबद्धवान् । करात_8_2938कख
मिषात्कुतोप्यगात्तिर्यक्स्थितं सत्ता1रमूलकम् ॥ करात_8_2938गघ
तस्मिंस्तत्र स्थिते दूरात्कुतस्त्यामपि पूत्कृतिम् । करात_8_2939कख
श्रुत्वा भोजोवदत्सायं किमपि व्याकुलीभवन् ॥ करात_8_2939गघ
निजैर्विहस्यमानोपि त्रासात्तस्मादहेतुकात् । करात_8_2940कख
व्यरंसीत्संभ्रमान्नासौ चक्रे सज्जांस्तु वाजिनः ॥ करात_8_2940गघ
त्रस्तोलंकारचक्रोथ दशग्राम्यग्रतो द्रुतम् । करात_8_2941कख
क्व राजपुत्र इत्येवं कथयित्वा पलायितः ॥ करात_8_2941गघ
उदतिष्ठत्ततो ग्राममध्यात्तूर्यध्वनिर्महान् । करात_8_2942कख
आस्कन्दावेदकः सेनानिनादश्च क्षपामुखे ॥ करात_8_2942गघ
अलक्षितो ध्वान्तमध्ये भेजे भोजः पलायनम् । करात_8_2943कख
श्वः कर्तव्येष्वलंकारचक्रो युद्धाय संदधे ॥ करात_8_2943गघ
दत्तो द्वाराधिपेनाग्निर्गिरिवर्त्म प्रकाशयन् । करात_8_2944कख
ध्वान्तध्वस्तात्मनां1 तेषां तदाभूदपकारकः ॥ करात_8_2944गघ
द्वाराधिपस्य क्षाम्यन्तः1 संधिं भोजप्रतीक्षया । करात_8_2945कख
श्रुत्वा तमथ वृत्तान्तं भङ्गं ते डामरा ययुः ॥ करात_8_2945गघ
असंत्यजन्नपत्यादिबन्धं धीरोच्चलाश्रयात् । करात_8_2946कख
आजिं स भोजोलंकारचक्रेणामङ्गलावहम् ॥ करात_8_2946गघ
................................................1 । करात_8_2947कख
भोजस्तत्राप्यभूत्तर्षान्नाहारादिसुखान्वितः ॥ करात_8_2947गघ
बाणाग्निजस्त्रिपुरनिर्दहने प्रतापः पाथोनिधेः प्रमथने वडवाग्निजन्मा । करात_8_2948कख
आसाद्य मन्दरनगेन समागमं हि न कापि पन्नगपतेः सुखसख्यमासीत् ॥ करात_8_2948गघ
2923.
--1) Emended with C; A ॰चक्रेगाद्वि॰.
2924.
--1) A ॰वाळ्हाख्यो and वाळ्हजः.
2925.
--1) Emended with G (sec. manu); A ॰कल्पस्तं जज्ञे.
2926.
--1) Conjectural reading; A राम -- राद्या॰; C शत्रुभिराद्या॰.
2929.
--1) Emended; A ॰पतिव्रातस्य; C ॰पातित्रा॰.
--2) A आनन्दावाळ्ह॰.
2932.
--1) Emended; A तत्प्रामु॰.
2938.
--1) Emended; A सन्ता॰. lost here; A does not indicate the lacuna; C supplements संरम्भात्कर्त्तुमारेभे सामर्थ्यान्न च चक्षमे.
[page 274]
क्षुत्पिपासश्रमं हन्तुम् प्राप्तः स्वविषयावनौ । करात_8_2949कख
अलंकारात्मजैर्भूयो बन्द्धुं भोजोभ्यलष्यत ॥ करात_8_2949गघ
पितुर्मतेन बुद्ध्या वा स्वया तत्तद्विधित्सतः । करात_8_2950कख
सोभिसंधाय निर्यातः प्रापाथ विषयान्तरम् ॥ करात_8_2950गघ
ततो बलहरेणैव कृत्यं निश्चित्य कार्यवित् । करात_8_2951कख
अनास्थोन्यलवन्येषु दिन्नाग्रामं पुनर्ययौ ॥ करात_8_2951गघ
द्वाराधिपोहितोद्धारधीरोप्यत्रान्तरेक्षमः । करात_8_2952कख
चक्षूरोगेण भग्नाभियोगोकस्माद्व्यधीयत ॥ करात_8_2952गघ
भोजाय दातुमैच्छद्यो डामरस्ते सुते ददौ । करात_8_2953कख
पर्माण्डये गुल्हणाय राजजाय च निर्जितः ॥ करात_8_2953गघ
रोगोच्छण्डतया दण्डप्रयोगावसरे कृते । करात_8_2954कख
तत्र साम प्रयुज्यैव द्वारेशो विवशोविशत् ॥ करात_8_2954गघ
अभियोगक्षणे तस्मिन्ययौ भारसहः क्षयम् । करात_8_2955कख
द्रुनामकामयक्षामः षष्ठचन्द्रोपि गर्गजः ॥ करात_8_2955गघ
तत्रामयाविन्येवात्तोद्रेकौ तदनुजौ निजौ1 । करात_8_2956कख
चक्राते वसुधां दुःस्थानास्कन्दाद्यैरुपद्रवैः ॥ करात_8_2956गघ
त्रिल्लकः प्रबलैरन्यैः सहाभेदं प्रवर्धयन् । करात_8_2957कख
नाग्रहीद्विग्रहैकाग्रः सान्त्वनामपि भूपतेः ॥ करात_8_2957गघ
षष्ठे निष्ठां गते रोगमग्रे द्वारपतावपि । करात_8_2958कख
नियुक्तः क्ष्माभुजा धन्यो1 निरगात्तारमूलकम् ॥ करात_8_2958गघ
भोजश्च्युतोमुतोन्येषां बलिनां गोचरे पतेत् । करात_8_2959कख
प्राप्तप्रतिष्ठो निस्तीर्णो देशाद्वासाध्यतां व्रजेत् ॥ करात_8_2959गघ
इति संचिन्त्य सामाद्यैरुपायैस्तं जिघृक्षुणा । करात_8_2960कख
क्ष्माभुजामन्दसंरम्भो विदधे सोभियोगभाक् ॥ युग्मम्॥ करात_8_2960गघ
अज्ञातोर्कवैषम्या दुर्नीतिः सा महीभुजम्1 । करात_8_2961कख
व्यावृत्याबाधताच्छिन्नपुच्छाकृष्टेव पन्नगी ॥ करात_8_2961गघ
बलिनं राजवदनं नृपं चावेत्य निर्बलम् । करात_8_2962कख
आभ्यन्तराश्च बाह्याश्च विक्रियां यत्क्रमाद्ययुः ॥ करात_8_2962गघ
छिद्रान्तराणि सुलभानि सदैव हन्त पातालरन्ध्रसरणेरिव दण्डनीतेः । करात_8_2963कख
बह्वीभवन्प्रसरमन्तरसंप्रविष्टो यात्यप्रतर्क्यनियमात्पतनं भजेद्वा ॥ करात_8_2963गघ
भोजत्यागोर्थिनो राज्ञा क्षीणार्थोसौ व्रजेदितः । करात_8_2964कख
उक्त्वेत्यमुं बलहरस्तस्य वृत्तिमकारयत् ॥ करात_8_2964गघ
तां लब्धप्रसरां मायां राजपक्षे विलोक्य सः । करात_8_2965कख
युक्त्यन्तराणि संलेभे प्रयोक्तुं नीतिकौशलात् ॥ करात_8_2965गघ
तां लब्धप्रसरां मायां राजपक्षे विलोक्य सः । करात_8_2966कख
कुर्ग्वन्गतागतं धन्यो जनस्यावाप हास्यताम् ॥ करात_8_2966गघ
शश्वद्व्या1वर्तमानस्य राजकार्यस्य नावधिम् । करात_8_2967कख
अरघट्टघटीयन्त्रगुणस्येवाससाद सः ॥ करात_8_2967गघ
तस्य चक्र इवोद्भ्रान्ते कर्तव्ये तैक्ष्ण्यभागपि । करात_8_2968कख
भेत्तुं प्ररोढुं वाप्यासीन्नयो बाण इवाक्षमः ॥ करात_8_2968गघ
नीतराजद्वयो व्यग्रः शेषस्यैकस्य विग्रहे । करात_8_2969कख
चतुरङ्ग इव क्रीडन्विवशोभूद्विशां पतिः ॥ करात_8_2969गघ
बद्धलक्ष्यः प्रदानार्थं ततश्च छद्मना परान् । करात_8_2970कख
भञ्जतो वाजिपत्त्यादि नाप्यासीन्नाप्यजीगणत् ॥ करात_8_2970गघ
दस्युषु स्यूत1सङ्गेषु शीतापायप्रतीक्षिषु । करात_8_2971कख
नागाद्बलहरः स्वेषामुन्मूलनमशङ्कत ॥ करात_8_2971गघ
सामर्थ्याशिथिलामित्रभावे सूत्रितविप्रिये । करात_8_2972कख
तस्मिन्धावति धन्ये च शश्वत्सोवेपताकुलः ॥ करात_8_2972गघ
संमन्त्र्य सार्धं भोजेन धन्यं समदिशत्ततः । करात_8_2973कख
बद्ध्वार्पयत नागं मे भोजं दास्यामि वस्ततः ॥ करात_8_2973गघ
भूरिकार्यकृतं स्वस्य बन्धनार्थावहां1 रिपोः । करात_8_2974कख
धन्यो व्यसनवैवश्याद्धियं नाबुद्ध तस्य ताम् ॥ करात_8_2974गघ
पार्थिवाः स्वार्थसंसिद्धित्वराविरतसत्त्वया । करात_8_2975कख
धियाविशुद्धं यत्किंचित्कुर्वन्तीति न नूतनम् ॥ करात_8_2975गघ
काकुत्स्थो1पि प्रियाप्रार्थी व्यग्रः सुग्रीवसंग्रहे । करात_8_2976कख
वीरोविधेयं स्वार्थान्ध्याद्वधं व्यधित बालिनः ॥ करात_8_2976गघ
2942.
--1) A बन्धुं.
2956.
--1) Emended; A तमनुजं निजम्; cf. षष्ठस्य जयचन्द्रश्च श्रीचन्द्रश्चानुजौ viii 2753.
2958.
--1) Emended; A धन्ये.
2962.
--1) Emended; A ॰भुजाम्.
2969.
--1) Emended; A द्व्यवर्त॰.
1972.
--1) A1 has written first द्यूतसङ्गेषु and subsequently indicated the reading स्यूत॰.
2974.
--1) Emended; A ॰वहं.
2976.
--1) Emended with C; A काकुस्थोपि.
[page 275]
संहृत्य सत्यनित्यत्वं राज्यगर्वाशुद्धधीः । करात_8_2977कख
आचार्यं पाण्डवो राजा धर्मनिघ्नोप्यघातयत् ॥ करात_8_2977गघ
आ भिक्षुविग्रहान्नित्यद्रोग्धुर्नागस्य विग्रहः । करात_8_2978कख
स्वार्थापेक्षी तटस्यास्य तत्कालं न विगर्हितः ॥ करात_8_2978गघ
अगृहीत्वा तु भूभर्त्रा कंचिद्भोजार्पणे पणम् । करात_8_2979कख
सोवाष्ट1म्भीत्यभूत्तस्मिन्मन्युर्मतिमतां मनाक् ॥ करात_8_2979गघ
यथा तत्कृत्यमायत्यां हितं जातं तथैव चेत् । करात_8_2980कख
विचार्याकारि राज्ञा तच्छेमुषीयममानुषी ॥ करात_8_2980गघ
विभिन्न इव भोजस्तु नागं समदिशद्यथा । करात_8_2981कख
दित्सुर्बलहरो1 राज्ञे त्वदर्पणपणेन माम् ॥ करात_8_2981गघ
बन्धमश्रद्दधानोस्य राज्ञस्त्रासादसौ श्रयेत् । करात_8_2982कख
स विदन्नथ माध्यस्थ्यमिति तं हि तथावदत् ॥ करात_8_2982गघ
षष्ठचन्द्रे गते निष्ठां जयचन्द्रेण पार्थिवः । करात_8_2983कख
संगृहीतेन तं नागं पार्श्वं प्रावेशयत्ततः ॥ करात_8_2983गघ
पक्षीखृतः क्ष्माभुजायं हन्यादस्मान्भयादिति । करात_8_2984कख
चलन्तमपि तं भोजस्तन्मन्त्रिणम1बोधयत् ॥ करात_8_2984गघ
तथेति जानन्नपि तं कृष्टोस्म्येतैर1नीशताम् । करात_8_2985कख
यातः किमपि हन्तेति दूतैर्नागोप्यभाषत ॥ करात_8_2985गघ
नियतं नियतिस्रोतोगर्भे जन्तोर्निमज्जतः । करात_8_2986कख
कथ्यमानं तटस्थेन श्रोतुं न श्रवणौ क्षमौ ॥ करात_8_2986गघ
नागे बद्धे तत्कुटुम्बैर्भीतैरेत्य समाश्रितः । करात_8_2987कख
मायाशाली बलहरो दुर्दर्शः समपद्यत ॥ करात_8_2987गघ
भोजनिष्1क्रयविक्रेयं तमादाय ययौ ततः । करात_8_2988कख
रिल्हणेन समं धन्यो धावन्बलहरा2न्तिकम्() ॥ करात_8_2988गघ
सान्तर्हासोमोहयत्तौ1 प्राङ्नागं दत्त मे ततः । करात_8_2989कख
भोजं दास्यामि व इति ब्रुवन्भ्रामयति स्म सः ॥ करात_8_2989गघ
बद्धमूलतया दूरं दुर्धर्षो योद्धुमागतम् । करात_8_2990कख
सर्वं तच्च तयोः सैन्यं निन्ये कृत्यविधेयताम् ॥ करात_8_2990गघ
वर्षयुद्धापकर्षादि -- खि1न्नौ तौ ततोभ्यधात्2 । करात_8_2991कख
इतोपसृतयोः कुर्यां युवयोर्मतमित्यसौ । करात_8_2991गघ
एकप्रयुaaणान्तरिते स्थितयोः पथि चाकरोत् ॥ करात_8_2992कख
कार्यान्तःपातवैवश्ये तयोर्मतिविमोहनम् । करात_8_2992गघ
काचिद्बलहरस्यासीत्पर्याप्तिर्धैर्यसत्त्वयोः । करात_8_2993कख
निश्चोद्याद्यतने काले वीराणां विरलैव या ॥ करात_8_2993गघ
तथा हारितमार्गाय साहसात्पार्श्वमीयुषे । करात_8_2994कख
द्रुह्यति स्म न धन्याय लोभाद्भोजाय नापि यः ॥ करात_8_2994गघ
मतिमोहेन1 नागं चेद्दद्युर्मे सचिवास्ततः । करात_8_2995कख
कुर्यां तं स्वपदेभ्यर्थ्य चकारेति च चेतसि ॥ करात_8_2995गघ
नागासांनिध्यलब्धर्द्धिदार्ढ्यार्थं गूढवैकृतः । करात_8_2996कख
भ्रातृव्योपातयन्नागं धन्याद्यैर्लोष्ठकाभिधः ॥ करात_8_2996गघ
सचिवैर्निहते नागे निर्हेत्वहितमोहितैः । करात_8_2997कख
दुर्मन्त्रितं नरपतेः स्वैः परैश्च व्यगर्ह्यत ॥ करात_8_2997गघ
स्वजातीयवधक्रोधाद्विरुद्धैः सर्वडामरैः । करात_8_2998कख
नागानुगैश्चाश्रितोभूत्ततो बलहरो बली ॥ करात_8_2998गघ
देहिनो व्यसनापातवैवश्याद्भमतोपथि । करात_8_2999कख
अकार्यं कुर्वतः कार्यं सिद्धः संसाधयेद्विधिः ॥ करात_8_2999गघ
उद्यद्दुःसहवित्ततानवतया बद्धावधाने मनस्युन्मार्गभ्रमणेवशस्य रभसाच्छ्वभ्रे परिभ्राम्यतः । करात_8_3000कख
अन्योपाहितकोशपृष्ठलुठनात्संदर्शिताङ्गक्षतेर्जन्तोर्हन्त तनोति दुर्गतिशमं रम्यानुलोम्यो विधिः ॥ करात_8_3000गघ
तथा निरनुसंधानं नागं धीसचिवैर्हतम् । करात_8_3001कख
नाबुद्ध भोजः संजातत्रासस्त्वेवं व्यकल्पयत् ॥ करात_8_3001गघ
लब्धवर्णस्य नावर्णावहं कर्मेदमीशितुः । करात_8_3002कख
अलब्धपणबन्धस्य वाञ्छिताप्त्यै विशङ्क्यते ॥ करात_8_3002गघ
1यश्च युद्धमिति व्यग्रं2 हर्षादाद्यामवापि यः । करात_8_3003कख
भोजमन्यकरस्थोयमशक्यो ह्यन्यथा मम ॥ करात_8_3003गघ
2979.
--1) Emended; A सोवष्टम्भी॰.
2982.
--1) Emended; A ॰एबलहरे.
2984.
--1) Thus A; perhaps read ॰न्मन्त्रितमबो॰.
<2985>.
--1) Emended; A ॰स्मीत्येतैर॰.
2988.
--1) Emended with C; A भोजोनि॰.
--2) Emended with C; A ॰न्बलहरोन्तिकम्.
2989.
--1) Emended; A मोहयन्तौ.
2991.
--1) Thus corr. by A1 from ॰व्यधात्.
2995.
--1) A1 has written मतिमोहे; न supplied apparently by A2.
3003.
--1) The text of this verse is evidently corrupt; emendation doubtful.
--2) Perhaps read युद्धमतिव्यघ्रं.
[page 276]
उक्त्वेति मोहयन्धन्यमुख्या -- -- स्मि1 संदिशेत्2 । करात_8_3004कख
इति मां राजवदनः स्थितस्तन्नूनमन्यथा ॥ युग्मम्॥ करात_8_3004गघ
आ भिक्षुविप्लवाद्द्रोहसुभिक्षस्यानुबन्धिनः । करात_8_3005कख
किं राजवदनोप्येष लोभात्संभाव्यते न भूः ॥ करात_8_3005गघ
अथाविशङ्किनस्त्रासव्युदासायास्य खाशकाः । करात_8_3006कख
रक्तार्द्रकृत्तिस्रस्ताङ्घ्रि कोशपानं प्रचक्रिरे ॥ करात_8_3006गघ
प्रादुष्कृतभियः क्षिप्ररक्षिणोमुष्य तिष्ठतः । करात_8_3007कख
विश्वासार्थं बलहरो विरलः पार्श्वमाययौ ॥ करात_8_3007गघ
अमात्यातिजाड्येन नष्टे कृत्येथ कृत्यवित् । करात_8_3008कख
स्वयमुत्तम्भने नीतः संरेभेसंभ्रमो नृपः ॥ करात_8_3008गघ
चैत्रः पादपमण्डलस्य तटिनीतोयस्य वर्षागमः सत्कारो गुणगौरवस्य नयनप्रेम्णोन्तिकासेवनम् । करात_8_3009कख
ऐश्वर्यस्य महोद्यमो जयविधेर्गाढाविषादग्रहः कर्तव्यस्य च सिंहदेवनृपतिर्म्लानौ न तत्त्वावहः ॥ करात_8_3009गघ
प्रवाहेणेव कृत्यस्य हठेन हरतोन्तरे । करात_8_3010कख
प्रातिलोम्यं श्रितवता पारं गन्तुं न पार्यते ॥ करात_8_3010गघ
अतो धूर्तो नृपो मुग्ध इति ज्ञातोरिभिर्मुधा । करात_8_3011कख
मौग्ध्यं रदर्शयंस्तेषां यततेस्माभिसंधये ॥ करात_8_3011गघ
स हि यत्तत्प्रदानेन भजन्भोजान्तिकस्थितीन् । करात_8_3012कख
तस्याशिश्वासपात्रत्वं मन्त्रस्तस्याभितोनयत् ॥ करात_8_3012गघ
गन्धेन वासितोत्सङ्गाः कुरङ्गार्यङ्गजन्मना । करात_8_3013कख
प्रज्वलन्त्यो विभाव्यन्ते तटिन्योपि कवाटिभिः ॥ करात_8_3013गघ
नीडस्यान्तः सरन्ध्रस्य सर्वतो हि भयं स्पृशन् । करात_8_3014कख
जाले द्वाराग्रबद्धे च निर्गमे पतनं विदन् ॥ करात_8_3014गघ
ताम्येद्यथा खगो भोजस्तथान्तःस्थेष्वविश्वसन् । करात_8_3015कख
बहिर्भूपेन रुद्ध्वाध्वा प्रस्थानेप्यभजद्भयम् ॥ युग्मम्॥ करात_8_3015गघ
तदा स दौस्थ्यातिथितां प्राप्तः प्रैक्षत न क्षणम् । करात_8_3016कख
मनोविनोदनं किंचित्कृत्यं लोकद्वयोचितम् ॥ करात_8_3016गघ
उग्राभिषङ्गमनुषङ्गि परस्य दुःखं हन्ताश्लथं व्यथयति प्रसभार्द्रभावम् । करात_8_3017कख
बद्धः सरोजकुहरे विरहार्तनादैश्चक्राभिधस्य मधुपोधिकमेति दैन्यम् ॥ करात_8_3017गघ
रणे पूर्णव्रणाश्यानशोणितो लूनकुन्तलः । करात_8_3018कख
फेणोद्गार्याननः क्रन्दंस्तेनैकः प्रेक्ष्यत द्विजः ॥ करात_8_3018गघ
स पृष्टो विप्लुतैर्नी1तं सर्वस्वं तथा । करात_8_3019कख
स्वं डामरैर्निवेद्यैनं निनिन्द त्रातुमक्षमम् ॥ करात_8_3019गघ
स्वदौस्थ्यार्तमनास्तस्य दुःखेन व्यथ्तोन्वहम् । करात_8_3020कख
घट्टितार्द्रव्रण इव प्राह स्मेति स सान्त्वयन् ॥ करात_8_3020गघ
गर्हार्होस्मि न ते ब्रह्मन्योनुग्राह्योहमीदृशः । करात_8_3021कख
विषमे वर्तमानश्चेत्यथ सोपि तमब्रवीत् ॥ करात_8_3021गघ
दुर्ग्रहेणामुना ब्रूहि कोर्थः पार्थिवपुत्र ते । करात_8_3022कख
सारासार1विदो यूनः कूले जातस्य मानिनः ॥ करात_8_3022गघ
प्राणान्सस्ंदेहमारोप्य प्रणम्य प्राकृताशयान् । करात_8_3023कख
पीडयित्वा विशः क्लेशैः कार्यं किमिव पश्यसि ॥ करात_8_3023गघ
यश्च ते प्रतिभात्येव जेतव्यो विदितो न किम् । करात_8_3024कख
अग्निशौचः स सारङ्गः परशौर्याग्निमज्जने ॥ करात_8_3024गघ
यत्र शस्त्रशलाकापि विकला तद्विधीयते । करात_8_3025कख
इन्दीवरदलद्रोण्या घटनं स्फाटिकाश्मनः ॥ करात_8_3025गघ
पृथ्वीहरावतारादिप्रत्यनीकिजितः परे । करात_8_3026कख
के नामास्य न संघर्षे क्षुद्रप्राया दरिद्रति ॥ करात_8_3026गघ
किं दृप्या1 एव बुद्ध्वापि कृत्यं द्वैराज्यजीविनाम् । करात_8_3027कख
भृत्याशयाः फणिग्राहिगृहीता इव भोगिनः ॥ करात_8_3027गघ
जातैः क्ष्मावलयोद्वहे फणिकुले धिग्भो1गिडिम्बैर्मुदा2 व्यालग्राहिविकासितास्यकुहरैर्ग्रासस्य3 हा गृह्यते । करात_8_3028कख
एतान्भिक्षयितुं न तु प्रथयितुं ते जीविकायै जनत्रासार्थं ननु कारयन्ति हि दृतेर्निर्मज्जनोन्मज्जनम् ॥ करात_8_3028गघ
इत्युक्तवन्तं तं सान्त्वयित्वा भोजो व्यसर्जयत् । करात_8_3029कख
तदैव1 चाशु व्याकोशविवेकः समपद्यत ॥ करात_8_3029गघ
3004.
--1) Thus A; C ॰मुख्यान्मुग्धोऽस्मि सन्दिशेत्.
--2) Perhaps read संदिशन्.
3019.
--1) Emended with C; A ॰नीतः.
3022.
--1) सारसा no longer legible in A; found in R G C.
3027.
--1) Emended; A दृप्य.
3028.
--1) Emended with G (sec. manu); A ॰कलैर्धिर्भोगि.
--2) Emended with G (sec. manu); A ॰कासितस्य कुहरैर्ग्रामस्य.
3029.
--1) Emended; A तदेव.
[page 277]
भव्यात्मत्वं प्रशममहिमोल्लासते हन्त हेतुर्भावानां तु ध्रुवमपरथा मार्दवं क्रूरता वा । करात_8_3030कख
स्पृष्टं1 पादैरमृतमहसः स्यात्कठोरं हिमांशोर्याति ग्रावाप्यहह रभसादार्द्रतां चन्द्रेaकान्तः ॥ करात_8_3030गघ
राजन्याभिजने जातोप्यलज्जत्वमशिक्षितः । करात_8_3031कख
सोन्तरं स्वस्य राज्ञश्च मुहुर्महदचिन्तयत् ॥ करात_8_3031गघ
गुणैः शौर्यनयत्यागसत्यसत्त्वादिभिः प्रभोः । करात_8_3032कख
पूर्वेप्युर्वीभुजः खर्वाः क्षुद्राः स्पर्धासु के वयम् ॥ करात_8_3032गघ
तस्य प्रभावदीप्तेपि समये क्षान्तिशीतला । करात_8_3033कख
शक्तिः क्षयजडत्वेपि मुग्धानां नो महोष्मता ॥ करात_8_3033गघ
क्ष्वेडाग्नितापनिविडोरगसंगमेपि तुङ्गस्य चन्दनतरोरपि शीतलत्वम् । करात_8_3034कख
काले हिमर्तुपरिपिञ्जरसंज्वरेपि निम्नस्य कूपकुहरस्य महोष्मयोगः ॥ करात_8_3034गघ
कुतोपि पर्ययात्कार्यं सुप्तं नृपममुं विना । करात_8_3035कख
प्राप्य कस्य पुनः प्राप्यमप्यशुद्ध्या न बाधितम्1 ॥ करात_8_3035गघ
भ्रष्टं निर्झरवारि शुभ्रमचलैः स्त्रीयेन भूयः क्वचिल्लभ्यं लभ्यमथाभ्रतः कलुषतादृष्टं प्रकृष्टं न तत् । करात_8_3036कख
निर्यन्निर्भरनिम्नगाम्बु नभसः प्राप्येत नित्यं दधत्प्रालेयत्वमुपेत्य शुद्धिमधिकां नाद्रेर्हिमाद्रेर्नगैः ॥ करात_8_3036गघ
तदर्थमेव ग्रथितो योनर्थोग्रथितात्मनः । करात_8_3037कख
स तेन स्वस्थतां नेतुमर्थितो न स्पृशेद्रुषम् ॥ करात_8_3037गघ
प्लोषाय योस्य दववह्निमदादमुष्मिन्स्वस्थे स तेन शिखिना ग्लपितः समीपम् । करात_8_3038कख
अभ्येति चन्दनतरोर्दववह्निदाहशान्त्यै यदि प्रियकृदेष न तस्य किं स्यात् ॥ करात_8_3038गघ
समग्र1दुर्गतावर्हदपकर्तेव भूपतिम् । करात_8_3039कख
लोकनाथं तमुद्धर्तुं धीरं धन्यः पुनः पुनः ॥ करात_8_3039गघ
राजप्रसादनोपायान्वेषी बलहरान्तिकम् । करात_8_3040कख
राजदूतमथायान्तमेकदै1कं व्यलोकयत् ॥ करात_8_3040गघ
दरद्देशं व्रजन्दृष्टवान्प्राक्प्रज्ञातम1न्तिकम् । करात_8_3041कख
स नमन्तं तमानीय ततः स्मेर इवाब्रवीत् ॥ करात_8_3041गघ
राज्ञः किमन्यसंधानैः संधिं बध्ना1त्वसौ मया । करात_8_3042कख
प्राज्ञ्जैर्हि भिषजा भोज्यमातुराय समर्प्यते ॥ करात_8_3042गघ
ततस्याश्रद्दधानस्य नर्मस्मेरस्य जानतः । करात_8_3043कख
प्रत्ययोत्पादनं तैस्तैरालापैः किंचन व्यधात् ॥ करात_8_3043गघ
निर्दम्भभाषितैरूढविस्रम्भः स कथान्तरे । करात_8_3044कख
अथाभिगम्य राजानं स्तुवन्भोजमभाषत ॥ करात_8_3044गघ
राजपुत्राभिजातस्य पादच्छायास्य लभ्यते । करात_8_3045कख
स्वर्णाद्रेरिव कल्याणप्रकृतेः पुण्यभागिभिः ॥ करात_8_3045गघ
अनुवृत्त्यातिमृद्व्यापि तस्यापोह्येत1 वैकृतम् । करात_8_3046कख
ज्योत्स्नयेव शरद्भानुपरितापौष्ण्यमम्भसः ॥ करात_8_3046गघ
अपि स्मरसि चार1त्वे नियुक्तोस्मि महीभुजा । करात_8_3047कख
विशतस्ते दरद्देशमभूवं पुरतः पुरा ॥ करात_8_3047गघ
ततो निवृत्तो वृत्तान्तं मुख्यमाख्याय तावकम् । करात_8_3048कख
कालं क्षेप्तुं कथां1 दैर्घ्यं नयन्मध्ये तमभ्यधाम्2 ॥ करात_8_3048गघ
क्षुत्तृड1ध्वक्लमश्रान्तान्देव त्वामवलोक्य माम् । करात_8_3049कख
निन्दतः स्वानुगान्भोजो2 निर्भर्त्स्यैवं तदाब्रवीत् ॥ करात_8_3049गघ
स दैवतमिवास्माकं कुलालंकरणं प्रभोः । करात_8_3050कख
वयं त्वसुकृतो यस्य नाप्नुमः पादसेवनम् ॥ करात_8_3050गघ
गण्याः पर्यन्तनिःसारास्तत्संबन्धादिमे वयम् । करात_8_3051कख
चन्दनभ्रान्तिकृत्काष्ठं यत्स्यात्तद्गन्धवासितम् ॥ करात_8_3051गघ
तच्छ्रुत्वैव दयार्द्रत्वं त्वयि यातः स लक्षितः । करात_8_3052कख
पृच्छन्पितेव किं गर्भरूपो वक्तीति मां पुनः ॥ करात_8_3052गघ
तन्निशम्यैव भोजस्य द्रवीभूतमभून्मनः । करात_8_3053कख
सोन्तर्बाष्पोप्य2पश्यत्तं सान्त्वयन्तमिवाग्रतः ॥ करात_8_3053गघ
3030.
--1) Emended with C; A स्पष्टं.
3035.
--1) Emended; A चाधितुम्.
3039.
--1) Emended with G (sec. manu); A समग्रोदु॰.
3040.
--1) Emended with G (sec. manu); A ॰मेकमेकं.
3041.
--1) Emended; A ॰न्दृष्टवाक्प्रज्ञान्तम्॰; C ॰वाक्प्रज्ञातुम॰.
3042.
--1) Emended with C; A सन्धिबन्धात्त्वसौ.
3046.
--1) Emended; A ॰पोह्यत.
3047.
--1) Emended; A चारुत्वे.
3048.
--1) Emended; A कथादैर्घ्यं.
--2) Emended; A तमभ्यधात्.
3049.
--1) Doubtful emendation of C; A क्षुन्दन्नध्व॰.
--3) Emended; A भोजं.
3053.
--1) प्य omitted in A; supplied with C.
[page 278]
सुव्यक्तमात्रासंबोधमुग्धत्वेन विहीयते । करात_8_3054कख
तत्त्ववित्कारणाज्ञा1नादन्तःकरणवेदनम् ॥ करात_8_3054गघ
अश्रद्दधानस्तामिच्छां भोजस्याकृच्छ्रवर्तिनः । करात_8_3055कख
प्रतिदूतीकृते तस्मिन्धन्यो न प्रत्ययं दधे ॥ करात_8_3055गघ
दोविताभूद्यथा नागवृत्तान्ते न भवेत्तथा । करात_8_3056कख
महीभुजं मोहयितुं मायया दीव्यते मया ॥ करात_8_3056गघ
मा भूद्भिन्नोयमित्येवमुक्त्वा बलहरं रहः । करात_8_3057कख
व्याजार्जवेन भोजस्तु संधिबन्धाय तत्वरे ॥ युग्मम्॥ करात_8_3057गघ
तत्कालयोग्यसाचिव्यश्चक्रिकाचतुरस्तथा । करात_8_3058कख
तेनाशु दौशिकापत्यमेको दूत्ये न्ययोज्यत ॥ करात_8_3058गघ
स बालकतया नित्यस्वतन्त्रश्चक्रिकां स्वयम् । करात_8_3059कख
आचरेदिति नाशङ्कां भोजे बलहरोभजत् ॥ करात_8_3059गघ
पार्थिवः प्रार्थितः संधिदूतमाप्तं प्रतीक्षते । करात_8_3060कख
प्रत्यागतेन तेनेति ततो भोजोभ्यधीयत ॥ करात_8_3060गघ
तत्रासंनिहितान्याप्तः स्त्रीत्वादप्रतिभामपि । करात_8_3061कख
धात्रीं नोनाभिधानां स्वां राज्ञोभ्यर्णं व्यसर्जयत् ॥ करात_8_3061गघ
मृतेन पित्रा मात्रा च हीनं1 तमनुयातया । करात_8_3062कख
मातृकृत्यं ययात्रासीछैशवे माननीयया ॥ करात_8_3062गघ
पत्युः प्रीत्यै विसंधानध्वंसाकल्पादिकल्पनात् । करात_8_3063कख
सखीकृत्यं सपत्नीनां यया शान्तेर्ष्यया कृतम् ॥ करात_8_3063गघ
ह्रासोल्लासे1 हि कार्याणां योग्यकृत्याप्तनिश्चयात् । करात_8_3064कख
न यां सुक्षत्रियां क्ष्माभृत्संभ्रान्तां जातु वीक्षते ॥ करात_8_3064गघ
श्वशुरेण प्रजाभिश्च कृतं राज्ञोभिषेचने । करात_8_3065कख
आशास्यं या1 महादेवीपट्टबन्धं समादधे ॥ करात_8_3065गघ
अपत्यप्रियताभोगलोभभर्तृप्रसादनैः । करात_8_3066कख
प्रेर्यमाणाप्यकार्येषु बुद्धिर्यस्या न धावति ॥ करात_8_3066गघ
स्वत्रान्यत्र च संधाने जाते भर्तुरभिन्नधीः । करात_8_3067कख
भाग्योदयेष्वनुत्सिक्ता या चाखण्डितसद्व्रता ॥ करात_8_3067गघ
आ बाल्याद्भावविद्भर्तुः कुसृत्यनुसृतौ न सा । करात_8_3068कख
कार्यमध्यं विगाहेन मानाभिजनरक्षिणी ॥ करात_8_3068गघ
इति कल्हणिकादेव्या माध्यस्थ्ये स धियं व्यधात् । करात_8_3069कख
प्रस्थानपदयात्रां सा सीमा1न्तप्रापणावधिः ॥ कुलकम्॥ करात_8_3069गघ
गुप्त्यै लग्नकवित्तादि परार्ध्यं मध्यपातिनाम्1 । करात_8_3070कख
पाथेयार्थं पृथुस्वर्णभाजि कोशादि चात्मनः ॥ करात_8_3070गघ
प्रापया1मास किं चाष्टौ प्रकृष्टाभिजनोद्भवान् । करात_8_3071कख
पालनार्थं राजपुत्रान्देवी यत्2सर्वसंविदम् ॥ युगलकम्॥ करात_8_3071गघ
वाचकं तद्गृहीत्वा तामागमत्पार्थिवेन सः । करात_8_3072कख
धात्रीं स कारयन्धन्यो बद्धेच्छासिद्धिनिश्चयाम् ॥ करात_8_3072गघ
विहितप्रत्ययस्तस्याः सद्यः स्यात्तु महीपतिः । करात_8_3073कख
राजधर्मस्य च वसन्नासीद्दोलाकुलाशयः ॥ करात_8_3073गघ
स हि दध्यौ निर्विरोधो वैराग्येणाथ मायया । करात_8_3074कख
संकटान्मोचितव्योसौ1 यायात्कालेन विक्रियाम् ॥ करात_8_3074गघ
अनिःशेषितजीमूतजालमाविर्भवन्रविः । करात_8_3075कख
अनूनक्लेशशेषं च विवेको न स्फुरेच्चिरम् ॥ करात_8_3075गघ
मुग्धान्नि1रनुसंधाननागबाधादवेत्य नः । करात_8_3076कख
स्वार्थस्य सिद्धये माया तेनेयं निरमायि वा ॥ करात_8_3076गघ
लब्धलक्षेपरिक्षीणे शक्ते1 यूनि गणाश्रिते । करात_8_3077कख
क्षत्रधर्मस्थिते नेदृग्विवेकः क्वापि लक्ष्यते ॥ करात_8_3077गघ
अवल्लि कुङ्कुमं पुष्पमपुष्पं क्षीरिणः फलम् । करात_8_3078कख
अकालपर्ययापेक्षं वैराग्यं वा महात्मनाम् ॥ करात_8_3078गघ
न त्याज्यो राजपुत्रोसावेवं मायानिधिर्यदि । करात_8_3079कख
एवंविवर्तश्चेत्तस्मिन्नदृष्टे किं दृशोः फलम् ॥ करात_8_3079गघ
राज्ञी राजात्मजाश्चैते प्रतिष्ठाभङ्गशंसिनः । करात_8_3080कख
ऋजुप्रभावात्सुस्पष्टमन्यत्कार्यं न मन्यते ॥ करात_8_3080गघ
अटन्ती1 कुटिलं स्पष्टं सरित्स1र्वैर्न लक्ष्यते । करात_8_3081कख
कान्ताकुन्तलविष्यन्दी तोयबिन्दुरिव क्रमः ॥ करात_8_3081गघ
3054.
--1) Emended with G (sec. manu); A ॰कारणज्ञा॰.
3062.
--1) Emended; A हीने.
3064.
--1) Emended; A ॰ल्लासो.
3065.
--1) Emended; A वा.
3069.
--1) Emended; A सीमन्ताप्रा॰.
3070.
--1) Emended; A ॰पातिनम्.
3071.
--1) Emended with C; A प्राप्नुयामास.
--2) Emended with G (sec. manu); A ॰न्देवीवत्स॰.
3074.
--1) Doubtful emendation; A ॰तव्यासौ.
3076.
--1) Emended; A मुiग्धानिर॰.
3077.
--1) Emended; A शक्तो.
3081.
--1) Emended with C; A1 has first written अ -- लं and then supplied टि over the lacuna.
--2) Emended with C; A शरत्स॰.
[page 279]
इति ध्यात्वा राजधर्मं सत्यप्रज्ञोचितं व्यधात् । करात_8_3082कख
धन्यरिल्हणयोः कार्यं श्रुतावन्यान्विसर्जयन् ॥ करात_8_3082गघ
स्वस्यैवार्थस्य दार्ढ्याय साल्हणि1स्त्वां दिदृक्षते । करात_8_3083कख
समागमायेत्युक्त्वाथ धन्यो दूतैरनीयत ॥ करात_8_3083गघ
मा भैषीदेष संधित्सुः1 सैन्यादिति मितानुगः । करात_8_3084कख
अवर्तिष्ट तटिन्याः स द्वीपान्तस्तत्प्रतीक्षया ॥ करात_8_3084गघ
सरित्सा जानुदघ्नाम्भा भूत्वा घर्मद्रुते हिमे । करात_8_3085कख
गगनालिङ्गिभिर्भीमा तरङ्गैः समपद्यत ॥ करात_8_3085गघ
अवाप्ता चेर्ष्ययालङ्घ्यभावं यान्त्यपि दन्तिनाम् । करात_8_3086कख
रुद्धः सिन्ध्वाभवत्सोथ द्विषां रन्ध्रैषिणां वशे ॥ करात_8_3086गघ
सिन्धोरुभयतस्तोयैर्व्याप्ततीरभुवोन्तरे । करात_8_3087कख
ते दिण्डीरोपमां1 प्रापुः पिण्डिताः पाण्डुवाससः ॥ करात_8_3087गघ
खाश1कानां सहस्राणि भोजस्य पतितं2 बले । करात_8_3088कख
स्थितवन्ति निहन्तुं तं तथास्थितमचिन्तयन्3 ॥ करात_8_3088गघ
दृग्भ्यां संभ्रमदीनाभ्यामघशान्तये स्पृशन्निव । करात_8_3089कख
कर्णे सल्हणसूनुस्तान्संतर्ज्यावृजिनो1ब्रवीत् ॥ करात_8_3089गघ
निर्दम्भस्य विस्रम्भाद्धावतो विहिते वधे1 । करात_8_3090कख
निरत्ययो निपातः स्यान्नियतं निरये पुनः ॥ करात_8_3090गघ
हतेस्मिन्बहुभृत्यस्य न च शक्तिश्चयः प्रभोः । करात_8_3091कख
नैकपक्षक्षये तार्क्ष्यरंहः संहारमर्हति ॥ करात_8_3091गघ
अपि वा वाच्यता राजामेवं विस्रब्धबाध1नात् । करात_8_3092कख
तुल्यस्तुल्येन कर्तव्यं किमनुध्याय बध्यते ॥ करात_8_3092गघ
यथायं वृत्तयेनन्यकर्मा भूपं1 निषेवते । करात_8_3093कख
तथा ममापि यत्नोयं तत्सेवासादने यतः ॥ करात_8_3093गघ
युक्तमित्यादि तेनोक्ता अपि निश्चलनिश्चयाः । करात_8_3094कख
ते न्यषिध्यन्त निर्बन्धात्प्रतिज्ञायात्मनो वधम् ॥ करात_8_3094गघ
रात्रौ तथैवादरिद्राश्छिद्रं तद्रक्षितुं ततः । करात_8_3095कख
कारिताः कोशपानं ते तमर्थं सोपि बोधितः ॥ करात_8_3095गघ
तेनावेदितनिर्व्याजतया धीरो महीपतिः । करात_8_3096कख
अनुध्यायाथ संदिग्धं संधिसिद्धिममुन्धधीः ॥ करात_8_3096गघ
अज्ञातनिश्चयः सिद्धेर्विनान्तःकरणं परैः । करात_8_3097कख
अथ प्रास्थापयद्देवीं सामात्यां1 तारमूलकम् ॥ करात_8_3097गघ
राजधर्मविधेयत्वादवार्यक्रूरशङ्किनी । करात_8_3098कख
प्रस्थानप्रार्थनां भर्तुः सा स्वीकृत्य ततोब्रवीत् ॥ करात_8_3098गघ
असामान्येष्वमात्येषु कुसृत्यालोकनात्सकृत् । करात_8_3099कख
आर्यपुत्र विचार्योस्ति1 विस्रम्भः किं विरोधिनाम् ॥ करात_8_3099गघ
यद्वा निर्मानुषोन्मेषं1 शेमुषीत्वं विगाहितुम् । करात_8_3100कख
प्रथते नु कथंकारं मूर्तत्वं मर्त्यधर्मिणाम् ॥ करात_8_3100गघ
देहोपकरणत्वं ते प्राणैर्मम विचिन्त्यते । करात_8_3101कख
सतीधर्मस्तु सहते राजधर्मस्य नोचितम् ॥ करात_8_3101गघ
व्यञ्जितास्यसदाचारं कलिकृत्यं द्विषि त्वयि । करात_8_3102कख
प्रारब्धो देव भोजेन हिमाद्रौ हिमविक्रयः ॥ करात_8_3102गघ
न गृह्णाति शमं वेत्ति स्वस्यान्यस्य न चान्तरम् । करात_8_3103कख
निर्व्यूढमददोषोद्य प्रायेण प्राकृतो जनः ॥ करात_8_3103गघ
पुत्रमन्त्र्यविरोधादिबुद्ध्यशुद्ध्या प्रधावति । करात_8_3104कख
साध्वाचारोपि भूपालः क्रुध्यन्वि1स्रब्धबाधने ॥ करात_8_3104गघ
समयालङ्घनामोघगिरा देवेन पीयते । करात_8_3105कख
लोकत्रयैकपात्रेस्मिन्यशो नूनं मया सह ॥ करात_8_3105गघ
त्रातव्यसंक्षयोपेक्ष्यप्राणायास्त्वन्यदाशयः । करात_8_3106कख
ममैवास्वादयन्त्यादादात्मंभरिपुरास्थितिः1 ॥ करात_8_3106गघ
इत्युक्त्वा विरतां सत्यसंधः साध्वीं धरापतिः । करात_8_3107कख
शान्तशङ्कामकृत्वा तां समामन्त्र्य1 न्ययोजयत् ॥ करात_8_3107गघ
भङ्गं सर्वानयं त्रातुं प्रयोक्तुं वेतनं नृपः । करात_8_3108कख
संरम्भे किमयं ध्यायत्यन्तः सर्वेप्यचिन्तयत् ॥ करात_8_3108गघ
3083.
--1) Emended; A ॰णिस्तां.
3084.
--1) Emended; A भैषीरेष सन्धित्स्व.
3087.
--1) Emended with C; A ॰रोपमतां.
3088.
--1) Emended; A खश॰.
--2) Emended; A पतिते.
--3) Emended; A ॰चिन्तयत्.
3089.
--1) Emended; A ॰तर्ज्य वृजिनो॰.
3090.
--1) Emended; A विधेः.
3092.
--1) Emended; A ॰बोधनात्.
3093.
--1) Emended; A रूपं.
3097.
--1) The akshara त्यां could also be read न्यां; thus C.
3099.
--1) Doubtful emendation; A विचार्योसि.
3100.
--1) Conjectural emendation.
3107.
--1) Conjectural reanding; A has written originally -- -- -- -- न्ययो॰ and subsequently filled up the lacuna with माता मन्त्र्या; G (sec. manu) सोनामन्त्र्य.
[page 280]
उपायेषु प्रयुक्तेषु देवीसंप्रेषणावधि । करात_8_3109कख
नान्यदस्य प्रयोक्तव्यं यदवाशिष्यत क्वचित् ॥ करात_8_3109गघ
सवपक्षभेदाद्भूभर्तुः सबलत्वाबलत्वयोः । करात_8_3110कख
परीक्षकत्व्वाद्ये केचिन्माध्यस्थ्येनावसन्क्वचित् ॥ करात_8_3110गघ
तेप्यल्पे वा महान्तो वा क्षीणदाक्षिण्यशृङ्खलाः । करात_8_3111कख
भोजगृह्यैः सहाबध्नन्कन्थां सर्वेपि डामराः ॥ करात_8_3111गघ
ते ह्यच्छिन्नतटस्थत्वाद्वैराज्येस्माभिरीदृशः । करात_8_3112कख
भोजः संजात इत्याशु माध्यस्थ्यं परिजह्रिरे ॥ करात_8_3112गघ
त्रिल्लको भोजसविधं तनूजं प्राहिणोद्द्रुतम् । करात_8_3113कख
प्रावेशयच्छमालां च चतुष्कं पुष्कलैर्बलैः ॥ करात_8_3113गघ
ये भिक्षुविप्लवेप्यासन्नाजदाक्षिण्यरक्षिणः । करात_8_3114कख
विरोधिसविधं प्रापुस्तेपि नीलाश्वडामराः । करात_8_3114गघ
लहराद्देवसरसाद्धोलडात1श्च डामराः । करात_8_3115कख
त्रयो नीलाश्वतश्चैका डामरी पर्यशिष्यत ॥ करात_8_3115गघ
न व्यरंसीद्धिमं तत्तल्लवन्ये साल्हणेर्बले1 । करात_8_3116कख
पतत्प्रावृट्प्रमत्तौ1घघोषोम्भोधाविवोद्गतः ॥ करात_8_3116गघ
भोजस्तु देवीमायान्तीं1 श्रुत्वा बलहरं ततः2 । करात_8_3117कख
ध्रुवं संधित्सया बद्ध इति सुव्यक्तमभ्यधात् ॥ करात_8_3117गघ
एतावन्ति दिनान्यासीत्पुंसो भ्रमयिता पुमान् । करात_8_3118कख
संबन्धिनीनां माध्यस्थ्ये स्वकुल्यात्कोन्यथा भवेत् ॥ करात_8_3118गघ
कुलचूडामणिः प्रेम्णा स यत्रैवं प्रवर्तते । करात_8_3119कख
किं स्यादगण्यप्रायाणां कार्कश्यं तत्र मादृशाम् ॥ करात_8_3119गघ
यच्च मायामिमां ब्रूथ तत्तथास्त्वस्मि वञ्चितः । करात_8_3120कख
विश्वास्यैव भविष्यामि नाकीर्तीनां निकेतनम् ॥ करात_8_3120गघ
मा च भूद्विजयाशा वः समेता निखिला इति । करात_8_3121कख
अद्राक्ष्म चेदृशान्व्यूहानवारुक्षाम1 वोन्नतेः ॥ करात_8_3121गघ
युक्तियुक्तमिदं चान्यच्चोक्तवान्बहु निश्चयात् । करात_8_3122कख
नाशक्यतान्यथा कर्तुं भोजो बलहरादिभिः ॥ करात_8_3122गघ
द्वित्राहान्तरितेमित्रप्रमाथेपरथा कथम् । करात_8_3123कख
फलकालेसि संवृत्तमिति तं चावदन्नृपाः ॥ करात_8_3123गघ
तारमूलस्थितौ1 राज्ञ्यां ससैन्यौ धन्य2रिल्हणौ । करात_8_3124कख
राजपुत्रैः सह ततः पाञ्चिग्रामवापतुः ॥ करात_8_3124गघ
प्राप्ताववेत्य तौ नद्यास्तीरेवाचि कृतस्थिती । करात_8_3125कख
परस्मिन्कूलगहने भोजोप्येतावुपाविशत् ॥ करात_8_3125गघ
अश्रान्तं विशतो दिङ्मुखेभ्यस्तत्कटकं भटान् । करात_8_3126कख
पश्यन्तः केपि संधिं न श्रद्दधुर्नृपतेर्बले ॥ करात_8_3126गघ
हठप्रविष्टान्निर्यातुमक्षमानल्पसैनिकान् । करात_8_3127कख
धन्यादीन्राजवदनो हन्तुं शश्वदचिन्तयत् ॥ करात_8_3127गघ
छित्त्वा सुय्यपुरात्सेतुं राज्ञः सैन्यं जिघांसवः । करात_8_3128कख
महापद्मसरोनौषु निभृतं केचनावसन् ॥ करात_8_3128गघ
अन्ये तत्साहसोदन्तान्वेषिणः पतनोन्मुखाः । करात_8_3129कख
स्वैः स्वैर्मार्गैस्तत्र तत्र तस्थुर्भूभृदसंमताः ॥ करात_8_3129गघ
आस्कन्दं भाङ्गिलेयाद्याः पुरे शंकरवर्मणः । करात_8_3130कख
शमाला1क्षिप्तिकावाप्तिं डामराः समचिन्तयन् ॥ करात_8_3130गघ
प्राप्यं महासरित्कूलं त्रिल्लकाद्यैरगण्यत । करात_8_3131कख
नीलाश्वडामरैर्वीशा1 कार्या च नगरान्तरे ॥ करात_8_3131गघ
किमन्यद्राजगृह्ग्याणां समं सर्वे जिघांसवः । करात_8_3132कख
कारण्डवानां योयान्तर्वेष्टितानामिवाभवन्1 ॥ करात_8_3132गघ
संदिग्धशिक्षितं कार्यं सर्वतः समतां तदा । करात_8_3133कख
प्राप वृष्टेरवग्राहग्रहयोगान्तरस्थितेः ॥ करात_8_3133गघ
पदे पदे राजचमूपथायोत्थानमिच्छतः । करात_8_3134कख
छिन्दन्बलहरस्येच्छां भोजो व्यग्रत्वमग्रहीत् ॥ करात_8_3134गघ
क्षणे क्षणे विसंधानध्यायिना तेन कश्चन । करात_8_3135कख
बध्यमानास्वन्त1रायः संविधासु वयधीयत ॥ करात_8_3135गघ
घटनामुद्ययौ यो यो विरोधः कटकद्वयात् । करात_8_3136कख
सत्त्वैकाग्रः स्वयं भोजस्तं तं त्वरितमच्छिनत् ॥ करात_8_3136गघ
3115.
--1) A ॰द्धोलळ्हातश्च.
3116.
--1) Emended; A साल्हणे बले.
--2) Emended with C; A ॰प्रमत्तोघ॰.
3117.
--1) Doubtful emendation; A दीदीमायान्तौ.
--2) Emended A ॰हरस्ततः.
3121.
--1) Doubtful emendation; A चेदृशां व्यूहानवरुक्ष्याम; C चेदृशं व्यूहमवरोक्ष्यामि.
3124.
--1) Doubtful emendation; A ॰स्थिते राज्ञ्यां; C ॰स्थिते राज्ञि.
--2) Emended with C; A धैन्य॰.
3130.
--1) A1 gloss श्वाल्.
3139.
--1) Thus A; C ॰रैरीर्ष्या.
3132.
--1) Emended with C; A ॰भवत्.
3135.
--1) Emended; A बध्यमानस्वान्त॰.
[page 281]
दूत्ये च कल्यकत्वे वा येरुवन्राजरञ्जकः । करात_8_3137कख
भयेन प्रययुस्ते यद्वैकल्यं कार्यसंकटे ॥ करात_8_3137गघ
1कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्घोषितं तन्नम्राङ्गतया2 वदन्ति करुणं3 यस्मात्त्रपावान्भवेत्4 । करात_8_3138कख
श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न5 मर्मान्त6कृद्ये केचिन्ननु7 शाद्यमौग्ध्यनिधयस्ते भूभुजो रञ्जकाः ॥ करात_8_3138गघ
भण्डस्ताण्डवमण्डपे कटुकथावीथी1षु कन्थाकविर्गोष्ठश्वा स्व्गृहाङ्गने शिखरिभूगर्ते2 खटाकुः स्फुटम् । करात_8_3139कख
पिण्ंडीशूरतया विटश्च पटुतां भूभृद्गृहे गाहते गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते ॥ करात_8_3139गघ
शूरोद्रेकविपर्यसाच्छान्तोष्मक्ष्माभृतस्ततः । करात_8_3140कख
वासरः शरणीचक्रे तुङ्ग1स्योत्तुङ्ङमञ्जसा ॥ करात_8_3140गघ
भानुर्दत्तपदोनूरोर्भ्रातुर्गोवलयान्तरे । करात_8_3141कख
क्ष्माभृच्छिरोर्पितकरो रक्तमण्डलतां दधे ॥ करात_8_3141गघ
अहस्त्रियामामुखयो -- --1 मध्यस्थया दधे । करात_8_3142कख
संध्यया वन्दनीयत्वं जनस्य2 व्यञ्जिताञ्जलेः ॥ करात_8_3142गघ
कवाटिदन्तैर्विस्फोटाश्चन्द्रकान्तैः सिरोद्गमः । करात_8_3143कख
श्वयथुः पयसां पत्या दधे राज्ञ्युदयोन्मुखे ॥ करात_8_3143गघ
सदैन्येष्वरविन्देषु हीनद्वन्द्वोपजीवनैः । करात_8_3144कख
कवाटिनां घटेष्वेव षट्पदैर्घटितं पदम् ॥ करात_8_3144गघ
अदृष्टकार्यपर्यन्तास्ततस्ते विषमस्थिताः । करात_8_3145कख
सरित्तटे सकटकाः पर्यतप्यन्त मन्त्रिणः ॥ करात_8_3145गघ
न किंचित्प्रत्यभात्स1र्वं लघु भ्रान्तं च जानताम् । करात_8_3146कख
ओघेन ह्रियमाणानामिवैषामवलम्बनम् ॥ करात_8_3146गघ
तीरे परस्मिन्सरितो वसन्बलहरः पुनः । करात_8_3147कख
रुद्धः कन्दलितास्कन्दबुद्धिः1 साल्हणिना2सकृत् ॥ करात_8_3147गघ
कार्यातिपातादायातं मन्त्रिणां तन्मितं बलम् । करात_8_3148कख
तस्य प्रवर्धमानस्य सुखोच्छेदं बभूव यत् ॥ करात_8_3148गघ
तितस्तासिन्धुसंभेदयात्रायां नगरे यथा । करात_8_3149कख
तथा तथापतन्रा1त्रौ लोकोश्रान्तो व्यवर्तत ॥ करात_8_3149गघ
लेखैर्डामरसंहारखण्डनाय विसर्जितैः । करात_8_3150कख
सान्यैरग्रथिता बाह्यैर्नानाग्रैः राजवीजिनः ॥ करात_8_3150गघ
शाद्यान्वितैरनुसरैस्तुमुलोत्पादनैरपि । करात_8_3151कख
धीरो धैर्यान्निश्रयाद्वा स्वैः स क्रष्टुं न पारितः ॥ करात_8_3151गघ
सामन्तानामागतानामविस्रम्भादसंभ्रमम् । करात_8_3152कख
न्यक्कृतोयं निपत्याशु कुर्यादत्याहितं रुषा ॥ करात_8_3152गघ
कृते च कदनोंकारेनेन -- --1समुन्मिषेत् । करात_8_3153कख
द्विजानामिव दस्यूनां समूहस्तेन सर्वतः ॥ करात_8_3153गघ
इति निर्धाय दुध्रु1क्षुरिव भोजः क्षपात्यये । करात_8_3154कख
कुर्मः साहसमित्युक्त्वा निन्ये बलहरं समम् ॥ तिलकम्॥ करात_8_3154गघ
एषां मदर्थाया1तानां सामन्तानां सभोजनः2 । करात_8_3155कख
दाक्षिण्यादिति नाभोजि तेनाप्यभिजनस्पृशा ॥ करात_8_3155गघ
तथा स्वमत्या1वैमत्यं तमज्ञात्वा तु मन्त्रिणः । करात_8_3156कख
निष्प्रत्ययास्तेन जातममन्यन्त नयात्ययम् ॥ करात_8_3156गघ
पक्षिपक्षस्फुटास्फालशफरस्फुरितेप्यधात् । करात_8_3157कख
तेषामासविधास्कन्दः1 प्रधावदहितभ्रमम् ॥ करात_8_3157गघ
कूले परस्मिन्कूलिल्न्याः स्वाभिसंधाननिर्वृतैः । करात_8_3158कख
समभाव्यत तैर्नान्यो रथाङ्गेभ्योभिषङ्गभाक् ॥ करात_8_3158गघ
मरुत्काकुत्स्थ1दूतस्य कपेस्तीर्णाम्बुधेः पिता । करात_8_3159कख
ततान तेषां दूतानां सरित्पारगतौ -- --2 ॥ करात_8_3159गघ
3138.
--1) This verse and the following are found in Vallabhadeva's , 462-463 (ed. Peterson and ).
--2) न्नम्राङ्गतया supplied by A3 in space left by A1.
--3) Thus corr. by A1 from करुणां.
--4) Thus corr. by A3 from A1 त्रपावाभ॰.
--5) Thus in ; A प्युग्रेण.
--6) Thus corr. by A3 from A1 कर्मा.
--7) न्ननु supplied by A5 in space left by A1.
3139.
--1) Emended; A कटुकथावीचीषु; . चटुकथावीथीषु.
--2) Thus A1 in margin and ; A1 in text भूगर्भे.
3140.
--1) तुङ्ग supplied by A3 in space left by A1.
3142.
--1) Thus A1; C supplements ॰योरपि.
--2) Emended with C; A जनयन्व्यञ्जि॰.
3146.
--1) Emended; A ॰भात्स्वं.
3147.
--1) Emended with C; A ॰स्कन्दोबुद्धिः.
--2) Emended with C; A साल्हणना॰.
3149.
--1) Emended A ॰पतद्रात्रौ.
3183.
--1) नेन supplied by A3; A1 indicated originally a lacuna of four akshara; C supplements सर्वं.
3154.
--1) A दुद्रु॰.
3155.
--1) Doubtful emendation; A समत्यावै॰.
3157.
--1) Emended; A ॰स्कन्दप्र॰.
3159.
--1) Emended with C; A काकुस्थ॰.
--3) Thus A; C fills up the lacuna with बलम्.
[page 282]
कीर्णकर्णज्वरांश्चारीन्पीत्कृतैस्तीरभूरुहाम् । करात_8_3160कख
आश्रित्योन्निद्रकेणेत्थं निन्युस्ते तां निशीथिनीम् ॥ करात_8_3160गघ
क्षपान्ते क्ष्माधरोत्तंसहेमतामरसभ्रमम् । करात_8_3161कख
उद्गच्छतो रवेर्यावच्चिच्छिदुर्न करच्छटाः ॥ करात_8_3161गघ
चक्राह्वविरहालोकसशोकानामिवागलत् । करात_8_3162कख
कुट्मलाक्षिपुटाद्यावन्नैशं नाम्भश्च वीरुधाम् ॥ करात_8_3162गघ
मितपत्तियुत्तस्तावत्तरुकच्छाद्विनिर्गतः । करात_8_3163कख
-- -- --1स्त्वरयन्युद्ध2वाहान्मूर्ध्न्यङ्घ्रिणा स्पृशन्3 ॥ करात_8_3163गघ
रोद्धुकामाण्डामरीयान्वीरान्दृष्टेर्विलोकितैः । करात_8_3164कख
सर्वतो धावतः कुर्वन्योधान्प्रतिहतौजसः ॥ करात_8_3164गघ
पारश्वधी चारुवेषो युवा संमुखमापतन् । करात_8_3165कख
युग्याधिरूढस्तैः प्रैक्षि संप्राप्तः सरितस्तटम् ॥ कुलकम्॥ करात_8_3165गघ
अदृष्टपूर्वं तं दृष्ट्वा श्रीखण्डोल्लिखितालकम् । करात_8_3166कख
कुड्कुमालेपिनं चैते भोजोयमिति मेनिरे ॥ करात_8_3166गघ
अतिवाह्य निशां राजवदनं तं विमोहयन् । करात_8_3167कख
प्रातश्च तरसामन्त्र्य स तथा संमुखोह्यभूत् ॥ करात_8_3167गघ
प्रविष्टयुग्यं तोयान्तः पाराद्धावितवाजिनः । करात_8_3168कख
धन्यादयस्तमभ्येत्य मुदिताः पर्यवारयन् ॥ करात_8_3168गघ
उदभूत्तुमुलः शब्दस्ततः कटकयोर्द्वयोः । करात_8_3169कख
एकत्राक्रन्द1मुखरः परत्रानन्दनिर्भरः ॥ करात_8_3169गघ
नादमाकर्ण्य संग्रामबुद्ध्या दिग्भ्यः प्रधावितैः । करात_8_3170कख
तं परैर्मि1लितं वीक्ष्य मूर्ध्नताद्धत डामरैः ॥ करात_8_3170गघ
तस्याभिनन्दनालापप्रमुखा 1प्रक्रियाभवत् । करात_8_3171कख
अदैन्यशुद्धधान्यादिष्वनुज्झितनिजक्रमा ॥ करात_8_3171गघ
प्लवमानं पवित्रेयं पृथिवी स्थैर्यशालिना । करात_8_3172कख
अथेत्थं स्तुवता तत्तत्स धन्येनाभ्यधीयत ॥ करात_8_3172गघ
राजपुत्र पवित्रेयं पृथिवी स्थैर्यशालिना । करात_8_3173कख
त्वया स्तुवता तत्तत्सस् धन्येनाभ्यधीयत ॥ करात_8_3173गघ
गवां जयति सर्वासां निर्विकारतया वसन् । करात_8_3174कख
विक्रियोपहतं गौस्ते क्षीरं --1 क्षीरवारिधेः ॥ करात_8_3174गघ
कस्य पुंस्कोकिलस्येव त्वां विनाधममध्यतः । करात_8_3175कख
निर्गत्य निजकुल्यानां सिद्धं मध्यावगाहनम् ॥ करात_8_3175गघ
सदाचारस्य भवता प्रथमं प्रहते पथि । करात_8_3176कख
न तच्चित्रं संचरामश्चरमं चेत्ततोधिकम् ॥ करात_8_3176गघ
इत्यादिप्रसृतालापदत्तोल्लापदत्तोल्लापोधिरोह्य1 सः । करात_8_3177कख
जयोत्तरङ्गं तुरगं स्तुवद्भिस्तैरनीयत ॥ करात_8_3177गघ
लवन्याः कतिचित्क्रोशन्वि1क्रोशन्तस्तदा ययुः । करात_8_3178कख
स्वकुल्यैर्नीयमानं तं काका इव पिकान्तिकम् ॥ करात_8_3178गघ
स एवमेकविंशेब्दे ज्यैष्ठस्य1 दशमेहनि । करात_8_3179कख
त्रयस्त्रिंशद्वर्षदेश्यः समगृह्यत भूभुजा ॥ करात_8_3179गघ
राज्ञी कृतप्रणामं तं प्रियं पुत्रमिवागतम् । करात_8_3180कख
अभ्यनन्दच्छ्रान्तभृत्यमस्याहारमकल्पयत् ॥ करात_8_3180गघ
इन्दुवंशाविसंवादिगुणग्राममवेक्ष्य तम् । करात_8_3181कख
प्रागदृष्टवती मेने वञ्चिते सा विलोचने ॥ करात_8_3181गघ
गुणैरशाद्यदाक्षिण्यमाधुर्याद्यैरकृत्रिमैः । करात_8_3182कख
तस्य विशदशीलं स क्षमापतिममन्यत ॥ करात_8_3182गघ
मुखरा1गो मनोवृत्तेर्द्वारौज्ज्वल्यं गृहश्रियः । करात_8_3183कख
भर्तृस्वभावस्याचारो योषितामनुमापकः ॥ करात_8_3183गघ
दिनक्षयव्यञ्जिताध्वक्लमं1 प्रस्थातुमुत्सुकम् । करात_8_3184कख
राज्ञोभ्यर्णं विशेत्येनं2 दाक्षिण्यात्कोपि नाब्रवीत् ॥ करात_8_3184गघ
कथंचिद्रुद्धमाध्यस्थवैमत्यैः सचिवैरथ । करात_8_3185कख
स त्वादिक्षन्नरपतिराशान्तेर्ष्योभ्यधीयत1 ॥ करात_8_3185गघ
राज्ञोभ्यर्णं विशे1त्युक्तेरुपोद्घातोपमं वचः । करात_8_3186कख
तत्तस्य श्रोत्रशुष्कुल्यां -- --1 शङ्कुक्रियां व्यधात् ॥ करात_8_3186गघ
3163.
--1) Thus A; C स वीरस्त्वर॰.
--2) Emended with C; A ॰न्य्युद्ध्यवा॰.
--3) The latter न् cannot be read with certainty; C ॰स्पृशत्.
3169.
--1) Emended; A ॰क्रान्ति॰.
3170.
--1) Thus corr. by A1 from डामरैर्नि॰.
3171.
--1) Emended with G (sec. manu); A ॰मुखापक्रि॰.
3172.
--1) Emended with C; A ॰स्तम्भ्य.
3174.
--1) Thus A; C supplements तं.
3177.
--1) Emended; A ॰दन्तोल्लापोधिरोह.
3178.
--1) Emended; A ॰त्क्रोशाद्वि॰.
3179.
--1) Emended with C; A ज्येष्ठस्य.
3181.
--1) Emended; A इन्द्रवंशा॰.
3183.
--1) Emended; A मुखरागमनो॰.
3184.
--1) Emended with C; A ॰क्लमां.
--3) Emended; A इन्द्रवंशा॰.
3183.
--1) Emended; A मुखरागमनो॰.
3184.
--1) Emended with C; A ॰क्लमां.
--2) Emended; A विशत्येनं.
3185.
--1) Doubtful emendation; A स त्वादिक्षुर्नरपतिराशान्तेभ्योभ्य॰.
3186.
--1) Emended; A विशत्यु॰.
--2) Thus A; C supplements तदा.
[page 283]
चिरात्ताडितमर्मेव समाश्वास्यैक्षताथ सः । करात_8_3187कख
मध्यस्थानां स्थितं स्थैर्यं1 दाक्षिण्यादोष्ठयोः परम् ॥ करात_8_3187गघ
प्राणान्मुमुक्षोस्ते रूक्षभाषिणस्तस्य सान्त्वनैः । करात_8_3188कख
मन्दत्वं विक्रियां निन्युर्विनयानतमौलयः ॥ करात_8_3188गघ
आचारं चैनमस्निग्धमपि न्याय्यं वचस्विनम् । करात_8_3189कख
न कोपि प्रतिवाक्येन शक्यं जेतुममन्यत ॥ करात_8_3189गघ
अथ स्वान्तस्थितस्वामिवैवश्यं दर्शयन्निव । करात_8_3190कख
दशनांशुवनैर्धन्यो वीरः स्निग्धमभाषत ॥ करात_8_3190गघ
पद्धतिं राजधर्माणां सदाचारे स्थितां च ते । करात_8_3191कख
जानतोपि कथं मोहः क्रमायातेषु वस्तुषु ॥ करात_8_3191गघ
किं संधिः सोभिधीयेत यत्र संधेयदर्शनम् । करात_8_3192कख
अकृत्वा गम्यत इति प्राङ्नो कथमजीगणः ॥ करात_8_3192गघ
अनद्यतनभूभर्तृसुलभं1 भूभुजं2 तव । करात_8_3193कख
ज्ञात्वा सत्त्वोज्ज्वलं ज्ञातिधर्मजातप्रवर्तनम् ॥ करात_8_3193गघ
नास्य दम्भस्मयस्तम्भापी1तिस्थैर्यखलोक्तयः । करात_8_3194कख
आदरादर्शवैशद्ये निःश्वासस्यापि काः श्रियः ॥ करात_8_3194गघ
अस्योपजीवनाद्या श्रीः साम्राज्यासादनान्न सा1 । करात_8_3195कख
प्रकाशो बिम्बितो2 योर्काद्दीपात्स्याज्ज्वलतः स किम् ॥ करात_8_3195गघ
निर्वाणगोष्ठीनिष्ठत्वं शमिनामाश्रयेषु यत् । करात_8_3196कख
तत्पर्षद्यस्य राजर्षेः -- --1न्वृन्दानुबन्धिनः ॥ करात_8_3196गघ
एवं स्वगृहसंप्राप्यप्रायोनिःश्रेयसस्य ते । करात_8_3197कख
स्थानैः श्रियः समाप्याथ किं स्यादन्यैर्महीधरैः ॥ करात_8_3197गघ
मुग्धा न केचन परे गणिताः फणिभ्यः कालानुकूलनिजकुण्डजलत्यजो1 ये । करात_8_3198कख
श्लिष्यन्ति चन्दनरूञ्शिशिरान्निदाघे माघेप्यशीतमनवं2 विवरं विशन्ति ॥ करात_8_3198गघ
प्राणोपकरणं राज्ञो राज्ञी राजात्मजाश्च ये । करात_8_3199कख
तद्धिते यदनौचित्यं तेषामौचित्यमेव तत् ॥ करात_8_3199गघ
त्यक्तोष्मवैकृतं पाथ इव कथितशीतलम् । करात_8_3200कख
अनुतापेन ते कृत्यं भूयो वैरस्यमेष्यति ॥ करात_8_3200गघ
तथा समर्थां सामर्थ्याद1प्रत्याख्याय भारतीम् । करात_8_3201कख
कुण्ठशाद्यलवस्तस्थौ प्रस्थानार्थं स मन्थरः ॥ करात_8_3201गघ
पथि संग्रथितस्तोत्रान्वास्तव्यान्वीक्ष्य सर्वतः । करात_8_3202कख
अजायताथ संरूढकृत्यसाधुत्वदार्ढ्ग्यधीः ॥ करात_8_3202गघ
पदातिचरणक्षुण्णरेणुव्याजाददृश्यत । करात_8_3203कख
वसुंधरातलं बद्धसंधीव नभसा समम् ॥ करात_8_3203गघ
दध्यौ -- -- -- --1 भोजः कच्चित्संप्राप्नुयां नृपम् । करात_8_3204कख
कच्चिदमुष्य विघ्न्येत दर्शनं विप्रलम्बकैः ॥ करात_8_3204गघ
आराधान -- -- 1 धाम्नि नान्तरान्तरितो विटैः । करात_8_3205कख
स्वामिनां क इवाप्नोति गुणाविष्करणक्षणम् ॥ करात_8_3205गघ
शीतोपचारकरणाद्दयितो भवेयमौर्वार्दितस्य जलधेः प्रसृतं धियेति । करात_8_3206कख
स्रोतो हिमाद्रिपयसो विनिपात एव ग्रासीकृतं तिमिभिराहत -- -- --1 स्यात् ॥ करात_8_3206गघ
इत्यादिचिन्तास्तैमित्यात्पुरक्षोभाद्यलक्षयन् । करात_8_3207कख
सैन्यस्य रुद्धाश्वतयाबुद्धासन्नं1 नृपास्पदम् ॥ करात_8_3207गघ
नातिप्रांशुं नातिकृशं सूर्यांशुश्यामलाननम् । करात_8_3208कख
सरोजकर्णिकागौरं शिथिलश्लथविग्रहम् ॥ करात_8_3208गघ
ककुद्मत्ककुदोत्सेधिस्कन्धमायतवक्षसम् । करात_8_3209कख
श्मश्रुणानतिदीर्घेण व्यक्तगण्डगलोन्नतिम् ॥ करात_8_3209गघ
उन्नसं पक्वबिम्बोष्ठं विस्तीर्णानुल्बणालिकम् । करात_8_3210कख
तिर्यग्विप्रेक्ष्य -- -- --1 धीरमन्थरगामिनम् ॥ करात_8_3210गघ
समाहितांशुकोष्णीष -- --1 श्रीखण्डव -- --2म् । करात_8_3211कख
सीमन्त -- --3 चुम्बिन्या रेखया चन्द्रगौरया ॥ करात_8_3211गघ
3187.
--1) Emended with C; A स्थौर्यं.
3193.
--1) Emended; A सुलभे.
--2) Emended; A भूभुजां.
3194.
--1) Emended with G (sec. manu); A ॰स्तम्भप्री॰.
3195.
--1) Emended with C; A सः.
--2) Emended with C; A बिम्बतो.
3196.
--1) Thus A; parhaps read राजर्षेर्विद्वद्वृन्दा॰; C र्षेर्ज्जनान् वृन्दा॰.
3198.
--1) Emended with C; A ॰जल -- जो.
--2) Emended with C; A ॰शीतम -- वं.
3201.
--1) Doubtful emendation; A समर्थासमर्थ्या -- प्रत्या॰; C ॰सामथ्यान्न प्रत्या॰.
3204.
--1) Thus A; C supplements विज्ञतरो.
3205.
--1) Thus A; C आराधयन् प्रभुं धाम्नि.
3206.
--1) Thus A; C ॰हतमेव तत् स्यात्.
3207.
--1) Emended; A ॰सन्ननृपास्पदम्.
3210.
--1) Thus A; C ॰प्रेक्ष्यमाणास्यं.
3211.
--1) Thus A; C ॰ष्णीषमौलिं.
--2) Thus A; C श्रीखण्डवर्द्धनं.
--2) Thus A; C सीमन्तस्थानचु॰.
[page 284]
अश्वारूड्ःअं हर्म्यस्थसचिवैः परिवारितः1 । करात_8_3212कख
-- -- -- -- --2मायान्तं तमवैक्षत पार्थिवः3 ॥ कुलकम्॥ करात_8_3212गघ
प्रीतिविस्फारितदृशा राज्ञा पृष्ठस्ततः सभाम् । करात_8_3213कख
सोध्यारुरोह संबाधां कौतुकोत्कन्धरैर्जनैः ॥ करात_8_3213गघ
स्पृष्ट्वा पादौ निषण्णोग्रे नृपस्यानीय पाणिना । करात_8_3214कख
खड्गधेनुं पाणिबद्धामासनाग्रे समार्पयत्1 ॥ करात_8_3214गघ
पाणिं सफणिवल्लीकं विवृताग्राङ्गुलिद्वयम् । करात_8_3215कख
ततोस्य चिबुकोपान्ते विन्यस्यन्पार्थिवोब्रवीत् ॥ करात_8_3215गघ
न विगृह्य गृहीतोसि नाधुनापि निब1ध्यसे । करात_8_3216कख
तदङ्ग कस्माद्गृह्णीमः शस्त्रमेतत्त्वयार्पितम् ॥ करात_8_3216गघ
व्यजिज्ञपत्स भूपालं देव शस्त्रस्य धारणम् । करात_8_3217कख
स्वामिसंरक्षणं स्वस्य परित्राणस्य कारणम् ॥ करात_8_3217गघ
देवे निजप्रतापाग्निगुप्तसप्तसरित्पतौ । करात_8_3218कख
सेवावकाशो विरलः स्वशस्त्रस्यापि दृश्यते ॥ करात_8_3218गघ
लोकान्तरेपि शरणं चरणाश्रयणं प्रभोः । करात_8_3219कख
तत्रात्र लोके किं कार्यं त्राणोपकरणैः परैः ॥ करात_8_3219गघ
राजा जगाद तं सत्त्वस्पर्धाबन्धेधुना भवान् । करात_8_3220कख
निर्व्यूढकृत्यो वादीव कृत्यं नो वर्तते परम् ॥ करात_8_3220गघ
भोजो बभाषे दाक्षिण्यजननायाधुना प्रभोः । करात_8_3221कख
दृष्टादृते मया किंचिन्नोपचारार्थमुच्यते ॥ करात_8_3221गघ
किं ते न चिन्तितं दुष्टं किं किं न कृतमप्रियम् । करात_8_3222कख
यदसिद्धं न तद्व्यक्तिमगादित्यवधार्यताम् ॥ करात_8_3222गघ
किं न मल्लान्वये कश्चित्कारणेषूदितो भवान् । करात_8_3223कख
विद्मः स्मा1नन्यकुल्यं प्राग्यं वयं चर्मचक्षुषः ॥ करात_8_3223गघ
यदा यदा देव वाञ्छामकार्ष्म भवदप्रिये । करात_8_3224कख
भूमिस्तदा तदा भूम्ना भूप -- -- --1 भूयसः ॥ करात_8_3224गघ
यावत्कवीनां निर्भाति प्रतिभानेन भास्वरः । करात_8_3225कख
देवाभवन्नः प्रत्यक्षः प्रतापस्तादृशस्तव ॥ करात_8_3225गघ
न शेखरे न प्रदरे न दरेप्युज्झितो1 मया । करात_8_3226कख
प्रालेये भूभृतः कुञ्जे संज्वरस्त्वत्प्रतापजः ॥ करात_8_3226गघ
ततः प्रभृत्यवनतिप्रणयः शरणैषिणः । करात_8_3227कख
सिद्धः संध्यादि1वन्ध्यत्वाद्देव दूरस्थितेर्न मे2 ॥ करात_8_3227गघ
अथाभेदाभिलाषेण पापाद्य1त्किल चेष्टितम् । करात_8_3228कख
स्फुरत्तामात्रकव्यक्त्यै न तु तद्विग्रहाग्रहात् ॥ करात_8_3228गघ
त्वत्संबन्धादिमे दिक्षु प्रतीक्ष्याः क्ष्माभुजां1 वयम् । करात_8_3229कख
सङ्गाद्गङ्गाम्भसः काचकुम्भसंभावना भुवि ॥ करात_8_3229गघ
अद्यापि द्योतते शाहेरा1ह्वयेन दिगन्तरे । करात_8_3230कख
तत्संतानभवोनन्तः समूहः क्षत्रजन्मनाम् ॥ करात_8_3230गघ
त्वय्यर्पिते पार्वतीयभूभृत्सङ्गेन्यदादि1 नः । करात_8_3231कख
कदन्नाशनदु -- -- मुखैः2 खेदोन्मुखैरभूत् ॥ करात_8_3231गघ
इतीदृ1शीभिः -- -- --2 प्रमाणमथ वा प्रभुः । करात_8_3232कख
इत्युक्त्वा भूपतेर्मूर्ध्ना सोगृह्णाच्चरणौ पुनः ॥ करात_8_3232गघ
प्रणामसंभ्रमस्रस्तोष्णीषशीर्षं ततो नृपः । करात_8_3233कख
तस्योत्थितस्य स्वशिरोवाससा समवस्त्रयत् ॥ करात_8_3233गघ
स्वां तां च शस्त्रीं तन्न्यस्तामुत्सङ्गे सान्त्वयन्व्यधात् । करात_8_3234कख
तस्यासंक्षोभगाम्भीर्यस्तमूचे च निषेधिनम् ॥ करात_8_3234गघ
दत्ते1 मया विभृहि वा त्वमेते पूजयाथ वा । करात_8_3235कख
न शस्त्रग्रहवैमुख्यं कार्यं मच्छासनं त्वया ॥ करात_8_3235गघ
अवन्ध्यशासने -- --1 त्यनुबध्नति2 ते व्यधात् । करात_8_3236कख
शस्त्र्यौ3 राजानुगत्यैव वन्दित्वाङ्के स कालवित् ॥ करात_8_3236गघ
ततो निर्यन्त्रणत्वस्य निर्मणः सान्त्वनस्य च । करात_8_3237कख
चिरसेवीव तत्कालं राज्ञोजायत भाजनम् ॥ करात_8_3237गघ
3212.
--1) Emended; A ॰रितम्.
--2) Thus A; C अनङ्गतुल्यमायान्तं.
--3) Emended with C; A पार्थिवम्.
3214.
--1) Emended with C; A समर्पयत्.
3216.
--1) Emended; A न बध्यसे.
3223.
--1) Emended with C; A विद्म स्मा॰.
3224.
--1) Thus A; C तदा भूता पात्रं कम्पस्य भूयसः; perhaps read भूम्ना भूः प्रकम्पस्य भूयसः.
3226.
--1) Emended; A ॰ज्झिते.
3227.
--1) Emended; A संध्यायिव॰.
--2) Emended; A दूरस्थिते न.
3228.
--1) Emended with C; A पा -- द्यत्किल.
3229.
--1) Emended; A क्ष्माभुजा.
3230.
--1) Emended; A शाहेवाह्व॰.
3231.
--1) Thus A; doubtful.
--2) Thus A; C कदन्नाशनदुर्भोगासुस्थैः खे॰.
3232.
--1) Emended with C; A इदीदृ॰.
--2) Thus A; C supplements स्तुतिभिः.
3235.
--1) Emended; A दत्तं.
3236.
--1) Emended; A ॰शासनो --; perhaps read अवन्ध्यशासने राज्ञीत्यनु॰; C ॰शासनोमानीत्य॰.
--2) Emended; A ॰त्यनुबति ते; the lacuna not indicated.
--2) Emended; शस्त्रौ.
[page 285]
अन्यत्प्रविष्टो धन्योथ स्वार्चाम -- --1यन्कृती । करात_8_3238कख
कृतप्रणामो भूपाल त्वद्गुणाकर्णनं विना ॥ करात_8_3238गघ
न प्राणा द्रविणं नाद्य गण्यं निर्विक्रिया पुनः । करात_8_3239कख
सत्क्रिया स्वामिनोप्यर्थे1 तस्मात्पार्थिव चिन्त्यताम् ॥ करात_8_3239गघ
तथापि कथ्यमानं तन्न स्यात्संभावनाभुवि । करात_8_3240कख
यदस्मिं1श्चिन्त्यतेस्माभिरिति भूपो व्यभाषत ॥ करात_8_3240गघ
क्षणमुच्चावचां चर्चां विरचय्य विशां पतिः । करात_8_3241कख
भोजेन सार्धं शुद्धान्तं रड्डादेव्यास्ततो ययौ ॥ करात_8_3241गघ
कृतप्रणामस्तां वीक्ष्य सौजन्यादिगुणोज्ज्वलम् । करात_8_3242कख
स राजपारिजातं तं मेने कल्पलतायुतम् ॥ करात_8_3242गघ
मान्योयं देवि सौजन्यज्ञातेयाभ्यामिहागतः । करात_8_3243कख
विशिष्यतेसौ पुत्रेषु क्ष्माभृद्योषेत्य1भाषत ॥ करात_8_3243गघ
सभाजनाय सौजन्यनिधिर्भोजान्वितस्ततः । करात_8_3244कख
उदूढकार्यभाराणां दाराणामप्यगाद्गुहान् ॥ करात_8_3244गघ
अभाणीन्निपुणा राज्ञी भोजं राज्ञा सहागतम् । करात_8_3245कख
अधुनैव नृपस्याप्तः संवृत्तोसीति1 सस्मितम् ॥ करात_8_3245गघ
लज्जास्मितमुखी पत्युः प्रणत्या स्वागतोक्तिषु । करात_8_3246कख
ददत्येवोत्तरं भोजं निर्दिशन्त्यप्यभाषत ॥ करात_8_3246गघ
आर्यपुत्र न विस्मार्यं प्रत्याख्याताप्तमन्त्रितम् । करात_8_3247कख
मानैकशरणस्यास्य ज्ञातिप्रीतिप्रवर्तनम् ॥ करात_8_3247गघ
पूर्वोपकर्तृ सलिलं वृद्धावस्पृशतोन्वहम् । करात_8_3248कख
पद्मान्स्वकुलपद्मानां युक्तं जेतुं भवादृशाम् ॥ करात_8_3248गघ
कार्यकृच्छ्रेवसन्नानाममुष्यागमनं विना । करात_8_3249कख
सिध्येदौन्नत्यसंरक्षा नेह प्रत्यागमश्च नः ॥ करात_8_3249गघ
उदीपे1 रक्षतस्तीरं शरीराश्रयिणी भवेत् । करात_8_3250कख
ध्रुवं वनस्पतेर्वीरुत्त2न्निपातानुपातिनी ॥ करात_8_3250गघ
पतिगत्यनुगामित्वं प्राणानां परिचिन्तितम् । करात_8_3251कख
तथा कार्यं यथा न स्यात्त्रातव्यस्यान्यथात्मनः ॥ करात_8_3251गघ
राजा जगाद तां देवि सर्वकर्तव्यसाक्षिणी । करात_8_3252कख
अन्यथाप्रतिपत्त्वं1 मे त्वमप्यस्य2 न मन्यते ॥ करात_8_3252गघ
निगृहीतवतो दुष्टो सुज्जिमल्लार्जुनावपि । करात_8_3253कख
निस्तापं मम नाद्यापि प्राप्तानुशयमाशयम् ॥ करात_8_3253गघ
अथ राजार्थितः स्थातुं परार्ध्ये धाम्नि सानुगः । करात_8_3254कख
भोजो नामन्यतान्यत्र राजधन्यः1 स्थिरां स्थितिम् ॥ करात_8_3254गघ
विदूराश्रयनिर्गोप्तृभावाप्रचुरदर्शनैः । करात_8_3255कख
आराधनं धराभर्तुरसाध्यं ध्यातवान्हि सः ॥ करात_8_3255गघ
रक्षितॄनग्रहीत्क्ष्मापात्स्थि1रं च समकल्पयत् । करात_8_3256कख
1अनया -- नृपं कार्या न सुराराधनागमे ॥ करात_8_3256गघ
विज्ञाय भावं प्रीतेन राज्ञा दत्तं1 ततो गृहम् । करात_8_3257कख
सर्वोपकरणापूर्णं राजधान्यन्तरेभजत् ॥ करात_8_3257गघ
राजापि ममतास्फीतप्रीतिभिः स्वैः परैस्तथा । करात_8_3258कख
उपासितस्तत्र रतिं चिराश्रित इवाययौ ॥ करात_8_3258गघ
भोगवेलोचिताश्चर्यदर्शनादौ नृपोपि तम् । करात_8_3259कख
प्रियं पुत्रमिवास्मार्षीद्दूतैः पार्श्वं निनाय च ॥ करात_8_3259गघ
जग्राह दक्षिणे पार्श्वे भुञ्जानं ज्ञातिगौरवात् । करात_8_3260कख
स्पर्शास्वा1दितभोज्यादिदाने नैव व्यवर्ज4त् ॥ करात_8_3260गघ
अकृत्रिमं तथा स्नेहमुवा1ह -- -- --2 यथा । करात_8_3261कख
लडितं ज्ञा1तिवत्तस्मिंस्तद्बा2लापत्यकैः समम् ॥ करात_8_3261गघ
तामेवालम्बत व्यक्तां1 सोपि वृत्तिं यथा यथा । करात_8_3262कख
राजा सपरिवर्होपि विस्रम्भमविगर्हितम् ॥ करात_8_3262गघ
आसन्नाभ्यन्तरा भिन्ना ये द्वैधे तानदर्शयत् । करात_8_3263कख
राजा1 विरक्तिं स्वस्यारिबाहुल्यं च व्यसर्जयत् ॥ करात_8_3263गघ
3238.
--1) Thus A; C स्वार्चाममलयन्कृती.
3239.
--1) Emended with C; A स्वामिनो -- र्थे.
3240.
--1) Emended; A यदस्मि॰.
3243.
--1) Emended with C; A क्ष्माभृद्योपैत्य॰.
3245.
--1) Emended; A संवृत्तोर्मीति; C संवृत्तोऽस्मीति.
3250.
--1) A1 gloss उदीपः अतिवृष्ट्या अत्युद्रिक्तजलागमः.
--2) Emended with C; A ॰वीरुस्तन्नि॰.
3252.
--1) Emended; A प्रतिपत्त्य.
--2) Emended with C; A त्वमप्य --.
3254.
--1) Emended; A ॰धन्यां.
3256.
--1) Emended; A ॰क्ष्मापान्स्थिरं.
--2) Thus A; the text is here evidently corrupt; C अनयात्तं नृपं; G(sec. manu) अनुयान्तं नृपं कार्यान्नृसुराराधनागमे.
3257.
--1) Emended with C; A दातुं.
3260.
--1) Written by A5 on new paper.
3261.
--1) Written by A5 on new paper.
--2) Thus A; C supplements जनको.
--3) Emended; A ॰स्तब्दलापत्यकैः.
3262.
--1) Conjectural reading; A तमेवालम्बत व्यक्तिं.
3263.
--1) Emended; A राज्ञां.
[page 286]
अकृत्रिमात्समाधानात्करणानां सभान्तरे । करात_8_3264कख
न प्रत्यभाज्जडो नापि धृष्टो नापि बकव्रतः ॥ करात_8_3264गघ
प्रमादस्खलिते हीनातिरिक्तत्वे च भूपतेः । करात_8_3265कख
कार्ये नावदधे कवितेव महाकवेः ॥ करात_8_3265गघ
न विक्रमकथासत्त्र -- -- -- --1व्यकत्थत । करात_8_3266कख
प्राग्वृत्तमन्तरा पृष्टः सोपस्कारं च नाभ्यधात् ॥ करात_8_3266गघ
वि-- --कात्1प्रभोः साम्यसकुल्यत्वादिचाटुभिः । करात_8_3267कख
धीरादृष्टैर्वृष्टिपातैरपुनर्भाषिणो भ्यधात् ॥ करात_8_3267गघ
तथा स्पृष्टोप्यनुत्तानाशयोभूदवगाहितुम् । करात_8_3268कख
न शेकुस्तं यथा जाल्मनर्मवित्पिशुनादयः ॥ करात_8_3268गघ
क्षणेष्ववसितालोकक्षोभादिविशरारुषु । करात_8_3269कख
प्रा -- --1वसथं गच्छञ्शङ्कां2 कामपि नातनोत् ॥ करात_8_3269गघ
यथा यथास्य विस्रम्भाद्भूपोभूच्छिथिलाग्रहः । करात_8_3270कख
तथा तथैव सिद्धोश्व इव नाधावदुद्धतम् ॥ करात_8_3270गघ
सदैवाग्रेसरोन्यत्र पश्चाद्रुद्धपदोभवत् । करात_8_3271कख
अनिषिद्धोपि शुद्धान्तमन्त्रागारावगा1हने ॥ करात_8_3271गघ
विज्ञप्यौपयिकावाप्तिप्रार्थनमादरात्1स्वयम् । करात_8_3272कख
दूरीचक्रे परापेक्षां शश्वत्संशयिताशयः ॥ करात_8_3272गघ
अना -- -- -- समये तस्या -- -- --1 रक्षिणः । करात_8_3273कख
न स्वप्नवृत्तमप्यासीदनावेद्यं महीभुजे ॥ करात_8_3273गघ
मन्त्र्यान्तःपु1रिकादीनां परस्परविगर्हणम्1 । करात_8_3274कख
नावर्णयद्विस्मृतिं च दुष्ट1स्वप्रमिवानयत्1 ॥ करात_8_3274गघ
सचेतनोपि दुर्नर्मगोष्टीष्वनुरणन्वचः । करात_8_3275कख
अवदत्स्फुरदप्यन्तर्विटानां नाम लाघवम् ॥ करात_8_3275गघ
एवं शुद्धानुभावस्य तस्य कृत्येन कृतवित् । करात_8_3276कख
पुत्रेभ्योप्यधिकां प्रीतिं स्निह्यन्भेजे1 क्रमान्नृपः ॥ करात_8_3276गघ
कलिकालमहीपालदुस्तरः सिंहभूभुजा । करात_8_3277कख
सोयं गोत्रपरित्राणे नवः सेतुः प्रवर्तितः ॥ करात_8_3277गघ
इत्थं विद्राविताशेषोपद्रवस्त्रिल्लकस्ततः । करात_8_3278कख
अग्नि -- --1 मपि स्वास्थ्य -- --2 भूभृदचिन्तयत् ॥ करात_8_3278गघ
असौ हि निर्हिमोर्वीभृन्मार्गे काले पलायनम् । करात_8_3279कख
शाठ्यं सत्त्वस्य दुःसाध्यं बद्धं ध्यायन्व्यलम्बत ॥ करात_8_3279गघ
अतः सुमेधा यात्रायां यावत्क्षणमपैक्षत । करात_8_3280कख
सञ्जपालेनाविचारात्तावत्प्रारम्भि धावनम् ॥ करात_8_3280गघ
अल्पाधिष्ठानसुभटः स देवसरसोद्भटैः । करात_8_3281कख
बहुभिः सहितः सैन्यैर्मार्ताण्डे विदधे पदम् ॥ करात_8_3281गघ
निर्निरोधप्रवेशः स प्रदेशः परिपन्थिनाम् । करात_8_3282कख
बाह्याश्च योधा निःसारा दर्पान्नेति विवेद सः ॥ करात_8_3282गघ
त्रिल्लकानुचरा युद्धमसनिहितसायकाः । करात_8_3283कख
तेन सार्धं विदधिरे न चाहीयन्त पौरुषम् ॥ करात_8_3283गघ
निःसीम1सैन्यसहितो लवन्योन्यत्र डामरे । करात_8_3284कख
तत्र सर्वाभिसारेण धावतो युयुधे क्रुधा ॥ करात_8_3284गघ
लुण्ठितद्रविणापूर्णास्ते देवसरसौकसः । करात_8_3285कख
सर्वे ततः सञ्जपालं विद्रुताः परिजह्रिरे1 ॥ करात_8_3285गघ
द्विषत्संवर्तवर्षार्त्या सर्वत्र ब्रुडितेभवन् । करात_8_3286कख
अधिष्ठानभ1टा एव कुलशैला इवो2द्धताः ॥ करात_8_3286गघ
ते तीक्ष्णतीक्ष्णतरणौ सोढारातिरुषश्चिरम् । करात_8_3287कख
बहून्नि1हतवन्तोन्यांस्तत्र तत्राहवे हताः ॥ करात_8_3287गघ
1क्षतेषु युधि सर्वेषु विन्दानैर्मण्ड1लं निजैः । करात_8_3288कख
शूरेषु तत्र1 मार्ताण्डोप्यासीदविरलव्रणः 1 ॥ करात_8_3288गघ
रराजाजौ साञ्ज1पालिर्गया2पालो हतेषु यः । करात_8_3289कख
त्रिषु वाजिषु3 चातुर्यात्पदातिर्नोपलक्षितः ॥ करात_8_3289गघ
3263.
--1) Thus A; C supplements ॰सत्त्रादानाद्यैः स्वं व्य॰.
3267.
--1) Thus A; possible emendations would be विडम्बकान्प्रभोः or विगर्हकान्प्रभोः; C विचारकात्प्रभोः.
3269.
--1) Thus A; C प्राप्तोऽस्याव॰.
--2) Emended; A गच्छच्छ -- ङ्कां.
3273.
--1) Thus A; C अनाप्तसमये तस्य न ययुः पथि रक्षिणः.
3274.
--1) Written by A5 on new paper.
3276.
--1) Emended with C; A भोजे.
3278.
--1) Thus A; C अग्निप्रोषमपि स्वास्थ्यहेतुंभू॰.
3284.
--1) Emended with C; A निःसीमः सै॰.
3285.
--1) Emended; A ॰जग्रिरे.
3286.
--1) Thus corr. by a later hand from A2 अधिष्ठाने भटा.
--2) Emended with C; A इवोद्धताः.
3287.
--1) Emended with C; A बहूनिह॰.
3288.
--1) Written by A5 on new paper.
3289.
--1) Emended; A सञ्जपालि॰.
--2) Emended; A गयपालः; cf. viii. 3322.
--3) Emended; A वाजिष्मचा॰; C वाजिष्वचा॰.
[page 287]
तत्प्राथम्योपलब्धाजिर्जर्जस्तदनुजः शिशुः । करात_8_3290कख
निनाय विस्मयं वीरान्दृष्टा1संख्यमहाहवान् ॥ करात_8_3290गघ
दक्षिणं दोर्न तच्चक्रे यद्वामं कम्पनापतेः । करात_8_3291कख
महेभांस्तापयत्यर्कः कुर्याद्भग्नरदान्विधुः ॥ करात_8_3291गघ
स धावन्वाजिनाराजदेकदोःस्फुरितायुधः । करात_8_3292कख
सधूमदण्डो1 दावाग्निः सपक्षेद्राविव2 स्थितः ॥ करात_8_3292गघ
तं वैरितुमुले बाणव्रणभङ्गेष्वसौ पुनः । करात_8_3293कख
पृष्ठादलोटयद्वाजी -- -- न्ना1बद्धपद्धतिः ॥ करात_8_3293गघ
वर्मगौरवभूपृष्ठकाठिन्याघातपीडितः । करात_8_3294कख
स विसंज्ञो द्विषन्मध्यात्तनयाभ्यां विनिर्हृतः ॥ करात_8_3294गघ
कटके सर्वतो नष्टे मार्ताण्डप्राङ्गनान्तरे । करात_8_3295कख
विरोध्यसाक्षि क्षिप्त्या तं तावपासरतां ततः ॥ करात_8_3295गघ
तत्रस्थं -- --1 ना क्ष्माभृत्प्रस्थितः पृठुलैर्बलैः । करात_8_3296कख
तावद्भिः प्राप्यमप्याशु डामरं पिण्डितं व्यधात् ॥ करात_8_3296गघ
क्ष्मापाले विजयक्षेत्रं प्राप्ते त्रोटितवेष्टनः । करात_8_3297कख
सञ्जपालो लवन्यस्य वसतीर्निरदाहयत् ॥ करात_8_3297गघ
स तादृगपि भूपाले क्रुद्धे1 वक्रीकृतभ्रुवि । करात_8_3298कख
अदरिद्रो गिरिद्रोणीश्रेणिभूसु2लभाशनः ॥ करात_8_3298गघ
संवृत्तो निःसस्हायश्च परिग्रहबहिष्कृतः । करात_8_3299कख
आपत्सुलभपाण्डित्यभृत्योपालम्भभाजनम् ॥ करात_8_3299गघ
निकृत्तकरशाखोथ क्ष्मापकोपकपेर्व्यधात् । करात_8_3300कख
निरालम्भतया -- --1 स स्वशीर्षफलार्थनाम् ॥ करात_8_3300गघ
रड्डादेवीतनूजानां ज्यायांसं गुल्हणाभिधम् । करात_8_3301कख
श्रीमांल्लो1हरराज्येथ क्ष्मावृ2षा सोभ्यषेचयत्2 ॥ करात_8_3301गघ
षट्1सप्तयायनो1 राजतनयः स वयोधिकान्1 । करात_8_3302कख
चूताङ्कुरो जीर्णतरूनिवेशानज1यद्गुणैः ॥ करात_8_3302गघ
अभिषेक्तुं सुतं देव्या यातायाः क्ष्माभुजो व्यधुः । करात_8_3303कख
शिरःशोणाश्मकिरणैश्चरणौ यावकारुणौ ॥ करात_8_3303गघ
तत्राभिषिक्ते वसुधामुग्रावग्रहशोषिताम् । करात_8_3304कख
देवीभावाभिषेकार्थमिवासिञ्चन्पयोमुचः ॥ करात_8_3304गघ
भूयोपि राजवदनो विप्लवोत्पादनोत्सुकः । करात_8_3305कख
अमन्दमवचस्कन्द जयचन्द्रं नृपाज्ञया ॥ करात_8_3305गघ
नागभ्रातृव्यसहिता गार्गेरनुप्रवेशिनः । करात_8_3306कख
पश्चात्सर्पिणीः सेनाः सोवधीत्संकटेध्वनि ॥ करात_8_3306गघ
गार्गिः परिभवम्लानाननं तिष्ठन्दिनैस्ततः । करात_8_3307कख
नागभ्राaतृसुताग्रण्य1मवध्नाल्लोष्ठकं2 मृधे ॥ करात_8_3307गघ
दुर्गमत्वादनाक्रान्तमन्यैर्वेगात्प्रविश्य च । करात_8_3308कख
दग्ध्वा च1 दिन्नाग्रामं स निरगाल्लघुविक्रमः ॥ करात_8_3308गघ
तथापि राजवदनो न शौर्यात्पर्यहीयत । करात_8_3309कख
न संदधे न चुक्रोध शक्यमस्य विनिर्गमम् ॥ करात_8_3309गघ
अहन्यहनि हीनाभिः सेनाभिर्न्यपतन्नृपे । करात_8_3310कख
जयचन्द्रमुखाच्छश्वदसुखान्यवधीभवत्1 ॥ करात_8_3310गघ
क्ष्मानायकोथ निःसीमनखबाहुप्रसारणः । करात_8_3311कख
रणान्तरेव तं तीक्ष्णैर्गूढन्यस्तैरघातयत् ॥ करात_8_3311गघ
तन्मुण्डगण्डलेखेन लुठता खण्डशः कृतः । करात_8_3312कख
झटिति त्रुटितः स्वास्थ्यविटप्य1ङ्कुरणोन्मुखः ॥ करात_8_3312गघ
पृथ्वीहरकुलाच्छेदस्वच्छद्मा मेदिनीपतिः1 । करात_8_3313कख
अवधील्लोठनम1पि छन्न3दण्डयुक्तिभिः ॥ करात_8_3313गघ
एकवारं वेष्टितोपि रक्षितस्त्रिल्लकेन सः । करात_8_3314कख
भूमिभृन्नीतिपाशस्य निपातेनाभ्यवर्तत1 ॥ करात_8_3314गघ
मल्लोकाष्ठक्षुरजय्यसड्ड1चन्द्रादयोभवन् । करात_8_3315कख
जीवन्मृताश्च शान्ताश्च दारिद्र्योपप्लवार्दिताः ॥ करात_8_3315गघ
3290.
--1) Emended with C; A ॰न्दृष्टसङ्ख्य॰.
3292.
--1) Emended with C; A ॰दण्डं.
--2) Emended with C; A ॰द्रादिव.
3293.
--1) Thus A; C तदन्वाबद्ध॰.
3296.
--1) Thus A; C कम्पनाक्ष्मा॰.
3298.
--1) Emended with C; A क्रुद्धो.
--2) Wirtten by A5 on new paper.
3302.
--1) Written by A5 on new paper.
3307.
--1) Emended with C; A ॰सुताग्रव्यामब॰.
--2) Comp. viii. 2996.
3308.
--1) Emended with A स.
\_ 3310.
--1) Doubtful; thus C; A ...खान्यववधीनवत्.
3312.
--1) Conjectural reading; A ॰विचार्यास्यङ्कुरो॰; C ॰वियास्यंकुरणेणो॰.
3313.
--1) Emended with C; A ॰पतेः.
--2) Comp. regarding this name the note to viii. 2406.
--3) Emended; A च्छत्त्रद॰.
3314.
--1) Emended with C; A ॰भ्यवर्तिता.
3315.
--1) Thus A; misread ॰मड्डुचन्द्रा॰ in R C; cf. सड्डचन्द्रस्य viii.643.
[page 288]
1विचिन्त्योच्चलक्षोणिभृतः1 प्राणान्विनश्वरान् । करात_8_3316कख
ऐश्वर्यरू2ढिमूढत्वादनिर्व्यूढव्यवस्थितौ ॥ करात_8_3316गघ
मठेनुमितकोशत्वं तत्तद्राजाश्र1याद्गते । करात_8_3317कख
कुलोद्वहो विहितवा1न्सिंहदेवो व्यवस्थितम्2 ॥ युग्मम्॥ करात_8_3317गघ
सु1ल्ला2विहारं पैतृव्यं3 पितु1र्देवगृहत्रयम् । करात_8_3318कख
तच्चार्धसिद्धप्रासादं परिपूर्णं व्यधान्नृ4पः ॥ करात_8_3318गघ
स एव ग्रामान्सा1मग्रीमहापणसमर्पणैः । करात_8_3319कख
निर्दोषपारिषद्यादिहृद्यान्निश्चोद्यधीर्व्यधात् ॥ करात_8_3319गघ
अवरोधेन्दुवदनां1 मृतामुद्दिश्य चन्दलाम्2 । करात_8_3320कख
प्रत्यष्ठापि मठोनूनश्रीर्द्वारेवारितातिथिः ॥ करात_8_3320गघ
स्पृष्टो नगरनिर्दाहैः1 सोपि सूर्यमतीमठः । करात_8_3321कख
पूर्वाधिकोपगर्वेण तेनैव निरमैiयत ॥ करात_8_3321गघ
संजाते सञ्जपालस्य ततो लोकान्तराश्रये । करात_8_3322कख
कम्पने निदधे राज्ञा गयापालस्तदात्मजः ॥ करात_8_3322गघ
विपाकसुकुमारोपि दुःसहः सूनुनाभ्जवत् । करात_8_3323कख
विस्मारितः स सौम्येन1 शरद्भानुरिवेन्दुना ॥ करात_8_3323गघ
ग्रीष्मोष्मदोषविषमेष्वविशेषवृत्तेर्मेघोदये तटतरोस्तटिनीप्रवाहः । करात_8_3324कख
पश्यन्नकाण्डतडिदापतनेन नाशं नाशंसति स्वसलिलस्य विभूतिलाभम् । करात_8_3324गघ
आ भिक्षुक्षपणाद्भोजभञ्जनादपि भूभुजः । करात_8_3325कख
विधुरे कार्यभाराणां योभूदूढधुरः परम् ॥ करात_8_3325गघ
तस्य तस्मिन्नृपरते क्षीणप्रक्षीणकण्टके । करात_8_3326कख
स धन्योनन्यसा1मान्यप्रेमा प्रमयमाययौ ॥ करात_8_3326गघ
ताम्बूलमायात्रिकतां नीत्वामू1नामयानिव । करात_8_3327कख
आपि2पन्मधुरावट्टं जीवं यस्य निजः सुतः ॥ करात_8_3327गघ
स जगज्जीवितेनापि रक्षणीयः क्षमापतिः । करात_8_3328कख
पदे पदे विपन्मग्नः प्रजोद्धरणदीरधीः ॥ करात_8_3328गघ
व्याधितस्य विनिद्रोपि संसङ्गान्मङ्गलेच्छु1भिः । करात_8_3329कख
नान्तक्षने तस्य पा1र्श्वात्कृतज्ञोवाचलन्नृपः ॥ करात_8_3329गघ
प्रियप्रजस्या1मात्यस्य स्वरूप1विपरीतता । करात_8_3330कख
तस्य कंचित्क्षणं जाता जन1जीवितदा भवे1 ॥ करात_8_3330गघ
भूभुजामपि मान्धातृमुखानां निधनेन याः । करात_8_3331कख
दुःखं ययुः प्रजास्तासां समभावि तदा सुखम् ॥ करात_8_3331गघ
द्वैराज्योपप्लुते राष्ट्रे नवस्य नृपतेरभूत् । करात_8_3332कख
अव्याहतं1 यत्साचिव्यं तस्य सस्र्वाभिषङ्गभित् ॥ करात_8_3332गघ
कालो बली व्यवहृतेर्ननु तद्वशेन पूर्वापराचरणविस्मरणे न कस्य । करात_8_3333कख
शक्तिः क्षितेर्वहनकर्मणि योग्यतायां निर्दा1रणे मुरजितस्तु वराहतायाम् ॥ करात_8_3333गघ
नगराधिकृतो भूत्वा सूज्जेर्निर्वापिते पुरा । करात_8_3334कख
चिरप्ररूढां यो देशस्याव्यवस्थां न्यवारयत् ॥ करात_8_3334गघ
भ्रष्टः क्रयेषु दीन्नारव्यवहारोव्यवस्थया । करात_8_3335कख
निगृह्य तं भ्रंशकार्यनिर्वितण्डः प्रवर्तितः1 ॥ करात_8_3335गघ
परिणीताङ्गनाशीलभ्रंशे गृहपतेरभूत् । करात_8_3336कख
दण्डप्रवृत्तिर्या तेन सा विचार्य निवारिता ॥ करात_8_3336गघ
एकान्ततो हितो भूत्वा विशामेवं पुनर्व्यधात् । करात_8_3337कख
नगराधिक्रियां लब्ध्वा स एव परिपीडनम्1 ॥ करात_8_3337गघ
बद्धाभिर्नर्त1कीभिश्च परिणीत3गृहस्थितौ । करात_8_3338कख
संप्रयुक्तान्कथ्यमानान्हठेनादण्डयद्बहून् ॥ करात_8_3338गघ
3316.
--1)
--2) Written by A5 on new paper.
--2) Emended with C; A ऐश्वर्यं रू॰.
3317.
--1) Written by A5 on new paper.
--2) Emended; A ॰स्थितम्.
3318.
--1)
--1) Written by A5 on new paper.
--2) Emended with C; A स्वल्ला॰; cf. viii. 248.
--3) Emended with C; A पैत्रृव्य.
--4) Emended with C; A -- -- न्नृपः.
3319.
--1) Emended with G ( sec. manu); A ग्रामसा॰.
3320.
--1) Emended with C; A ॰वदनं.
--2) Thus A1 R; A5 दन्दलाम्; C चन्द्रलाम्.
3321.
--1) Emended with G (sec. manu); A धन्यो नान्यसा॰.
3327.
--1) Thus A; perhaps read नीत्वासूना॰.
--2) Emended with C; A आर्पिपामधु॰.
3329.
--1) Written by A5 on new paper.
3330.
--1)
--1) Written by A5 on new paper.
3332.
--1) Emended with C; A अप्याहतं.
3333.
--1) Emended with G (sec. manu); A निर्मारणे.
3335.
--1) Doubtful emendation; A प्रवर्तत; C प्रवर्त्तते.
3337.
--1) Emended; A पीडयन्.
3338.
--1) Emended with C; A ॰बद्धानि-- -- कीभिश्च.
--2) Conjectural reading; A परि -- तगृ॰; C परिवीतगृ॰.
[page 289]
किंवो -- -- --1लेशानां तुषाणामिव चिन्तनैः । करात_8_3339कख
अद्रोहालोभयोर्भूमिर्न तादृगपरोभवत् ॥ करात_8_3339गघ
भिक्षु1मल्लार्जुनौ कालानुवृ2त्त्याश्रित3वानपि । करात_8_3340कख
नालौ ज2हौ स्वामिहितं4 न तौ -- -- --5 नावधीत् ॥ करात_8_3340गघ
अक्षीणत्यागहीनस्य विभूतिसमयेप्यभूत् । करात_8_3341कख
संस्कारौपयिकं नास्य पर्याप्तं निधने धनम् ॥ करात_8_3341गघ
कृतज्ञतायां राज्ञोन्यत्पर्याप्तं किमुदीर्यताम् । करात_8_3342कख
यो जीवित इवानीतान्संविभेजेनुजीविनः ॥ करात_8_3342गघ
लोकान्तरातिथिं बिज्जाभिधामुद्दिश्य बल्लभाम् । करात_8_3343कख
धन्यस्य बिज्जनामाढ्य1विहाराम्भकारिणः ॥ करात_8_3343गघ
परलोकं प्रयातस्य निर्माण1प्रतिपूरणम् । करात_8_3344कख
स्थितं व्यवस्थितेः कं च विनियोगं चकार सः ॥ युगमम्॥ करात_8_3344गघ
भूभृद्धार्मिकतावाप्तसुकृतोत्सेकवासवैः । करात_8_3345कख
युद्धैकवृत्तिभिरपि प्रवृत्ते पुण्यकर्मणि ॥ करात_8_3345गघ
विपक्षाणां सुभिक्षेण तुरुष्कविष1याश्रयात् । करात_8_3346कख
जन्मभूमेर्वृत्तये यैः क्रौर्यादन्यन्न शिक्षितम् ॥ करात_8_3346गघ
ये1पि वृत्तिं विरोध्या1जिव्यग्रे सुस्सलभूभुजि । करात_8_3347कख
कलहा1वसरेष्वेव1 कश्मीरेषु प्रपेदिरे ॥ करात_8_3347गघ
गोत्रे तेषां क्षत्रिया1णां जातः कम1लियानुजः । करात_8_3348कख
राजबीजी सङ्गि1याख्यः प्रतिष्ठां1 स्वाख्ययाकरोत् ॥ करात_8_3348गघ
वितस्तापुलिने बाणलिङ्गे तेन निवेशिते । करात_8_3349कख
जायते स्वर्धुनीरोधःसंप्रसूढविमुक्तधीः ॥ करात_8_3349गघ
तदीयं च मठं चैव तपोधनविभूषितम् । करात_8_3350कख
वृष्ट्वा निवर्तते रुद्रलोकालोकनकौतुकम् ॥ करात_8_3350गघ
लोटनेन्यप्रतिष्ठानामधन्यद्रविणार्पणे । करात_8_3351कख
न तेनाद्यतने काले संरब्धं1 शुद्धबुद्धिना ॥ करात_8_3351गघ
उअदयस्य प्रिया चिन्ताभिधाना कम्पनापतेः । करात_8_3352कख
पुलिनोर्वीं वितस्ताया विहारेण व्यभूषयत् ॥ करात_8_3352गघ
प्रासादपञ्चकव्याजात्तद्विहारस्थितः करः । करात_8_3353कख
उदस्त इव धर्मेण प्रोत्तुङ्गाङुलिपञ्चकः ॥ करात_8_3353गघ
सांधिविग्रहिको मङ्खकाख्योलंकारसोदरः । करात_8_3354कख
समठस्याभवत्प्रष्ठः श्रीकण्टस्य प्रतिष्ठया ॥ करात_8_3354गघ
मठाग्रहारदेवौकोजीर्णोद्धारादिकर्मभिः । करात_8_3355कख
अनुजः1 सुमना नाम रिल्हणस्यासदत्तुलाम् ॥ करात_8_3355गघ
भूतेश्वरे मठं कृत्वा त्रिग्राम्यामप्यपाययत्1 । करात_8_3356कख
तोयं कनकवाहिन्या वितस्तायाश्च यः पितॄन् ॥ करात_8_3356गघ
प्रदेशे1 कश्यपागाराभिधाने नीलभूः सरित् । करात_8_3357कख
जीगीषयेव जाह्नव्या यत्र पूर्वीं दिशं गता2 ॥ करात_8_3357गघ
उत्ताराय गवादीनां यः सेतुं तत्र बन्धयन् । करात_8_3358कख
निर्ममे निर्मलं कर्म संसारोत्तरणक्षमम् ॥ करात_8_3358गघ
नगरेपि स्वनामाङ्कवृषाङ्कागारकारिणा । करात_8_3359कख
मठो येन कृतोभ्रष्टजटाधरघटाश्रयः ॥ करात_8_3359गघ
मम्मेश्वरं स सौवर्णामलसारं1 चकार यः । करात_8_3360कख
सोमतीर्थं तथा तोयोद्यानादु2द्योतितान्तिकम् ॥ करात_8_3360गघ
अत्र क्षमाभुजो वंशे वंशौन्नत्यधनादिषु । करात_8_3361कख
सासूयत्वादमा2त्यानां धनप्राणादिहा3रिणः ॥ करात_8_3361गघ
क्रुध्यन्नवासनाध्यासासूयया वासवोपि वा । करात_8_3362कख
प्राभ्रंशयद्दिवो देवो1 मान्धातारं धराभुजम् ॥ करात_8_3362गघ
अविप्लुतमतिर्भृत्यान्कृत्यौन्नत्यवतोन्वहम् । करात_8_3363कख
दृष्ट्वा धातस्वमाहात्म्यवृद्धिस्तु प्रीयते नृपः ॥ करात_8_3363गघ
कलशक्ष्मापतेः1 प्राज्ञोपज्ञं2 भृत्योस्य रिल्हणः । करात_8_3364कख
कुर्वन्स्वर्णातपत्राणां प्रतिष्ठां प्रीतिकार्यभूत् ॥ करात_8_3364गघ
3339.
--1) Thus A; C वो भवेद्बलेशानां.
3340.
--1) Thus R C; A5 भिल्लमल्ला॰.
--2)
--2) Written by A5 on new paper.
--3) Thus A5; C ॰वृत्त्या श्रुत॰.
--4) Emended; A स्वामिहतं.
--5) Thus A; C supplements तादपि.
3343.
--1) Doubtful emendation; A ॰नामाख्य॰.
3344.
--1) Emended with G (sec. manu); A निर्वाण॰.
3346.
--1) Emended with C; A तुरुष्कामिषया॰.
3347.
--1)
--1) Written by A5 on new paper.
3348.
--1)
--1) Written by A5 on new paper.
3351.
--1) Emended; A संरब्धे.
3355.
--1) Emended; A अनुज्ञा.
3356.
--1) Emended; A त्रिग्राम्यमप्यपातयत्॰; cf. वामेन सिन्धुस्त्रिग्राम्या वितस्ता दक्षिणेन तु v. 97.
3357.
--1) Emended; A प्रदेश्य.
--2) These two and the following three verses are written by A5 on new paper.
3360.
--1) Emended with C; A5 R ॰मलशारं.
--2) Emended; A5 R ॰द्यानामुद्योति॰.
3361.
--1) Doubtful emandation; A क्ष्माभूभुजौ.
--2) Emended; A ॰त्वमामात्यानां.
--3) Emended; ॰धिहारिणः.
3362.
--1) Emended with C; A देवीं.
3364.
--1) Thus corr. by A1 from ॰पतिः.
--2) Thus A; cf. vii. 528 ffg.
[page 290]
स्वर्णपत्त्रं1 रुर्रेश्वर्यां शिवयोः समवेतयोः । करात_8_3365कख
सदीपारात्रिकामत्रमैत्रीमेति सघण्टिकम् ॥ करात_8_3365गघ
बन्धोर्हिमाद्रेर्दयितः सुताजामातरौ शिवौ । करात_8_3366कख
स्वर्णच्छत्त्रच्छलान्मेरुर्मूर्ध्न्याव्रातुमुपागतः ॥ करात_8_3366गघ
उद्दिश्य यद्विदधदुद्यममात्मयोनिर्दग्धो मयाङ्गघटनं दयितेन गौर्याः । करात_8_3367कख
सिद्धं तदत्र -- -- --1मुमयेति हेमच्छत्त्रच्छलाद्धरदृशश्चलितोग्निरूध्वम् ॥ करात_8_3367गघ
छत्त्रं तत्र च रिल्हणेन विहितं रौक्मं महद्रुक्मिणीप्रेयोमन्दिरामूर्ध्नि नद्धमधुनादभ्रं परिभ्राजते । करात_8_3368कख
क्षैब्येन क्षतजावपानजनुषा नष्टं ततः स्वामिना प्राप्तं चक्रमवेक्षि1तुं स्वरुचिरं भास्वानिवाभ्यागतः ॥ करात_8_3368गघ
तीर्थे मन्मथजित्खगध्वजदृढाजर्योर्जिताचार्यके साधाराभरणं क्रियापरिणति स्वर्णातपत्रं प्रभोः । करात_8_3369कख
भात्येकस्य शिखाहिफूत्कृतिवलद्गङ्गाब्जरेणूपगं1 केशान्तस्थितमेघपार्श्वगतडित्पिण्डाभमन्यस्य च ॥ करात_8_3369गघ
सौवर्णद्रुहिणाण्डकर्परपुरे संचूत्रिता छत्त्रकव्याकोशस्य समुद्रकप्रतिकृतौ दीर्घार्घिता --2 घने । करात_8_3370कख
सङ्गेनेन्दुकिरीटकैटभरिपुश्यामासितालंक्रिया सद्रत्नाकरयोः पिधानकरणिं स्वर्णातपत्रं गतम् ॥ करात_8_3370गघ
तं लोहरमहीपालमन्वजायन्त भूभुजः । करात_8_3371कख
रड्डादेव्या गुणोदाराश्चत्वारश्चतुराः1 सुताः ॥ करात_8_3371गघ
गुल्हणेनापरादित्यो राघवेणेव लक्ष्मणः । करात_8_3372कख
अभिन्नभावः संवृद्धिं वर्तते लोहरे श्रयन् ॥ करात_8_3372गघ
ललितादित्य1देवेन जयापीडो हि दारकः । करात_8_3373कख
भरतेनेव शत्रुघ्नः पाल्य2मानः प्रवर्तते ॥ करात_8_3373गघ
पार्थिवाहस्कराच्चारुनमस्काराद्यशस्करः । करात_8_3374कख
1ञ्चमः क्षितिभृद्धर्म्यो बालातप इवोदितः ॥ करात_8_3374गघ
चपलैः शैशवाच्छ्रद्धानुबहवत्वात्समौष्टवैः । करात_8_3375कख
लडितैर्ललितादित्यो भित्तीरप्यार्द्रयत्यहो ॥ करात_8_3375गघ
दत्तरक्षाञ्जनं ताम्राधरं गौरं तदाननम् । करात_8_3376कख
सबालातपभृङ्गाङ्कस्व1र्णपङ्केरुहायते ॥ करात_8_3376गघ
आलापास्तस्य माहात्म्यगर्भा बाल्या1स्फुटा अपि । करात_8_3377कख
अमृतार्द्रा इवोच्चारा मथ्यमानस्य वारिधेः ॥ करात_8_3377गघ
महाभिजनसंजातो राजसूनुः स शैशवे । करात_8_3378कख
अभिधत्तेनुभावेन भव्येनागामि जृम्भितम् ॥ करात_8_3378गघ
अत्यक्तमण्डनशिखण्डिशिखोपि तोयस्पर्शासहाञ्चितकलापिकलापभङ्ग्या । करात_8_3379कख
वापीं निपीतसलिलो वलितं प्रयाति चेष्टोक्तभावमहिमा वरवर्णिभावः ॥ करात_8_3379गघ
चतस्रो मेनिला1 राजलक्ष्मीः पद्मश्रिया समम् । करात_8_3380कख
संजाताः2 कमला चास्य कन्याः सत्कृत्यवृत्तयः ॥ करात_8_3380गघ
विनोदलीलोद्यानैस्तैर्नित्यकान्तैरपत्यकैः । करात_8_3381कख
विद्योतितेन1वद्यौ तौ प्रावृट्पुष्पाकराविव ॥ करात_8_3381गघ
तीर्थायतनपूतेस्मिन्मण्डलेखण्डितैर्व्ययैः । करात_8_3382कख
रड्डादेव्या एव याता भाग्यभावं विभूतयः ॥ करात_8_3382गघ
कृतानुयात्रा सा दैवयात्रासु1 क्षितिपाङ्गना । करात_8_3383कख
2राजलक्ष्मीरिवाभाति राजसामन्तमन्त्रिभिः ॥ करात_8_3383गघ
सतीदेशे तीर्थसार्थास्त्यजन्त्यस्या निमज्जने । करात_8_3384कख
स्नानासक्तसतीमूर्तिस्पर्शनौत्सुक्यमञ्जसा ॥ करात_8_3384गघ
चित्रे कालेत्र यात्रासु द्रष्टुं वृष्ट्युत्तरौ सदा । करात_8_3385कख
यत्प्रावृडिव -- --1यं जीमूतैरनुगम्यते ॥ करात_8_3385गघ
3365.
--1) Emended; A ॰पत्त्रां.
3367.
--1) Thus A; C करुणामुनयेति॰.
--2) The last and the following verse written by A5.
3368.
--1) Emended with C; A5 R चक्रमिवे॰.
3369.
--1) Thus A; C ॰पमं.
3370.
--1) Thus A; C ॰र्धितार्घे घने.
3371.
--1) Emended with C; A ॰श्चतुरस्सुताः.
3373.
--1) Emended with C; A ललितालित्य॰.
--2) Emended with C; A पालमानः.
3374.
--1) The last two and the following verse written by A5 on new paper.
3376.
--1) Emended with C; A ॰भुजङ्गाङ्कास्वर्ण॰.
3377.
--1) Emended; A बालास्फुटा.
3380.
--1) Emended with C; A मैनिला; cf. viii. 3394. 3397.
--2) Emended; A संजाता.
3381.
--1) Doubtful emendation; A विद्योतयान्नवद्यौ; C द्योतितावनवद्यौ.
3383.
--1) Emended with C; A यात्रास्वक्षि॰.
--2) These two and the first of the following verse are written by A5 on new paper.
3385.
--1) Thus A; C supplements तैश्चेयं.
[page 291]
सा पार्थिवेषु तीर्थेषु स्नानाय प्रस्थिता1 ध्रुवम् । करात_8_3386कख
दिव्यैर्वर्षमिषात्तीर्थैः प्रादृश्येत तदीर्ष्यया ॥ करात_8_3386गघ
अभ्रंलिहान्न च गिरीन्न च कूलंकषा नदी । करात_8_3387कख
मृद्वङ्गी दुर्गमा मार्गे तीर्थौत्सुक्येन वेत्त्यसौ ॥ करात_8_3387गघ
सुबह्वीभिः प्रतिष्ठाभिर्जीर्णोद्धारैश्च धीरया । करात_8_3388कख
तया चित्रं चतुरया पङ्गुर्दिद्दा विलङ्घिता ॥ करात_8_3388गघ
अद्यापि विक्षरत्क्षीरार्णवकान्तिच्छटाच्च्छलात् । करात_8_3389कख
यो भातीव सुधासूतिसितश्वेताश्मनिर्गतः ॥ करात_8_3389गघ
उपमन्योरुदन्याया दारिद्र्योपद्रवापहः । करात_8_3390कख
रुद्रो रुद्रेश्वरो नाम्ना श्रीमान्कश्मीरभूषणम् ॥ करात_8_3390गघ
जगत्सौन्दर्यसारं स सस्वर्णामलसारकः । करात_8_3391कख
शान्तावसादप्रासादोद्धारश्च विहितस्तया ॥ करात_8_3391गघ
सत्त्वानामिव भृत्यानां कोपौर्वविकृते नृपे । करात_8_3392कख
उदन्वतीव शरणं1 सिन्धुर्हैमवतीव सा2 ॥ करात_8_3392गघ
स्थिरप्रसादे भूपाले निग्रहानुग्रहौ क्षणात् । करात_8_3393कख
भूभुजामपि संवृत्तावविच्छिन्नौ त1दिच्छया ॥ करात_8_3393गघ
सोमपालात्मजो भूभृद्भूपालः प्रापितस्तया । करात_8_3394कख
मानिन्या मेनिलादेव्या विवाहेन महार्हताम् ॥ करात_8_3394गघ
उत्पत्ति1भूमिसुलभानुभवो न भूम्ना कस्याप्यहो व्यभिचरत्यनुभावभावः । करात_8_3395कख
तेजस्तमोविलुठनव्रतमुष्णभानोश्छेदं तदुत्थमकरोत्तमसोपि चक्रम् ॥ करात_8_3395गघ
भुवनाद्भुतसाम्राज्यमार्जने1 भूभुजाभवत् । करात_8_3396कख
प्रातिभाव्यं दृढं रत्नाक्रान्तसन्मण्डलावनिः ॥ करात_8_3396गघ
ऊढायां मेनिलादेव्यां परिणेतुरभूदपि । करात_8_3397कख
पिता वैमत्यमुत्सृज्य निर्व्याजं राज्यदायकः ॥ करात_8_3397गघ
राज्ञः प्राजिधरस्याजौ तरसा भूभुजोनुजः । करात_8_3398कख
वैरिभिर्निहतस्याग्रे वैरसंशोधनोद्यतः ॥ करात_8_3398गघ
रड्डां शरणमेत्योच्चमानौत्क1ट्यो घटोत्कचः । करात_8_3399कख
भेजे राज्यश्रियं प्राप्य चित्रं राज्यश्रियं पराम् ॥ कुलकम्॥ करात_8_3399गघ
कृतसहायकोमात्यै राज्ञः सप्रज्जिमङ्गदम् । करात_8_3400कख
राज्यात्प्राभ्रंश1यद्भ्रातृद्रुहं पञ्चवटं2 नृपम् ॥ करात_8_3400गघ
अलङ्घयत्तत्प्रभावात्स्फारदानाम्बुनिर्भरात् । करात_8_3401कख
सरितं खड्गवल्लीं च कृ1ष्णां विद्वेषिगोचराम् ॥ करात_8_3401गघ
द्वितीयस्योरशाभर्तुरकीर्तिं निज1यासृजत् । करात_8_3402कख
देवप्रभावाद्योधाग्रमत्युग्रपुरमग्रहीत् ॥ करात_8_3402गघ
शीतोष्णवारणशशिद्योतकल्लोलितास्ततः । करात_8_3403कख
बहवो वाहिनीनाथाः प्रथामित्थं प्रपेदिरे ॥ करात_8_3403गघ
समाद्वाविंशती राज्यावाप्तेः प्राग्भूभुजो गता । करात_8_3404कख
तावत्येवाप्तराज्यस्य पञ्चविंशति1वत्सरे ॥ करात_8_3404गघ
इयद्दृष्टमनन्यत्र प्रजापुण्यैर्महीभुजः । करात_8_3405कख
परिपाकमनोज्ञत्वं स्थेयाः कल्पातिगाः समाः ॥ करात_8_3405गघ
अम्भोपि प्रवहत्स्वभावशनैराश्यानमश्मायते ग्रावाम्भः1 स्रवति द्रवत्वमुदितोद्रेकेषु चावेयुषः । करात_8_3406कख
कालस्यास्खलितप्रभावरबह्सं भाति प्रभुत्वेद्भुते कस्यामुत्र विधातृशक्तिघटिते मार्गे निसर्गः स्थिरः ॥ करात_8_3406गघ
प्रयाते त्र्यधिकेप्यर्धसमाषट्कशते कलेः । करात_8_3407कख
कश्मीरेष्वास्त गोनन्दः पार्थानां सेवया नृपः ॥ करात_8_3407गघ
सूनुर्दामोदरो1स्याथ तस्य पत्नी यशोमती2 । करात_8_3408कख
गोनन्दोन्यस्तत्सुतोपि ततोतीत्य महीपतीन्3 ॥ करात_8_3408गघ
पञ्चत्रिंशतमज्ञातानुग्रहाभिजनाभिधाम् । करात_8_3409कख
राजाभवल्लवो1 नाम सूनुस्तस्य कुशस्ततः ॥ करात_8_3409गघ
3386.
--1) Emended; A प्रस्थितं.
3392.
--1) Emended with C; A सरणं.
--2) The last and the following two verses written by A5 on new paper.
3393.
--1) Emended; A ॰मार्जनो.
3392.
--1) Emended; A ॰त्योच्चं मानोत्क॰.
3400.
--1) Emended; A राज्यं प्रा॰.
--2) Doubtful emendation; A ॰बटो.
3401.
--1) The last and following verse written by A5 on new paper.
3402.
--1) Doubtful emendation of G (sec. manu); A ॰कीर्तिर्निज॰.
3404.
--1) Emended with C; A ॰विंशतु व॰.
3406.
--1) Emended with C; A ग्रावोम्भः.
3408
--1) Emended with C; A दामोदरस्याथ.
--2) Comp. यशोवर्ती i. 70.
--3) Emended with C; A ॰पती.
3409.
--1) Emended with C; A राजा वल्लभको; cf. अथाभवल्लवो नाम i. 84.
[page 292]
द्वौ खगेन्द्रसुरेन्द्रख्यौ पु1त्रपौत्रावमुष्य तु । करात_8_3410कख
गोधरोथान्यकुलजः सुवर्णाख्यस्त2दात्मजः ॥ करात_8_3410गघ
तज्जन्मा जनकोप्यासीत्सूनुः शच्याः शचीनरः । करात_8_3411कख
अथाशोकोभवद्भूभृद्राज्ञोस्य प्रतितृव्यजः ॥ करात_8_3411गघ
तज्जो जलौकाः संदिग्धवंशो1 दामोदरस्ततः । करात_8_3412कख
तुल्यं त्रयोथ हुष्काद्यास्तुरुष्काभिजनोद्भवाः ॥ करात_8_3412गघ
अभिमन्युस्तृतीयोथ गोनन्दोस्य विभीषणः । करात_8_3413कख
राजेन्द्रजिद्रावणश्च -- --द्यः क्रमशोभवत्1 ॥ करात_8_3413गघ
अन्यो विभीषणः1 सिद्ध उत्पलाक्ष2श्च तदनु3 । करात_8_3414कख
पश्चात्ततो हिरण्याक्षहिरण्यकुलयोर4भूत् ॥ करात_8_3414गघ
राजा वसुकुलस्तस्य सूनुः ख्यातिस्त्रिकोटिहा1 । करात_8_3415कख
क्षितिनन्दो बकात्तज्जाद्व2सुनन्दस्तदात्मजः ॥ करात_8_3415गघ
नरोन्योक्षस्ततस्तस्माद्गोप्ता गोकर्णको नृपात् । करात_8_3416कख
तस्मान्नरेन्द्रादित्योभूत्सूनुरन्धयुधिष्ठिरः ॥ करात_8_3416गघ
तस्य प्राभ्रंशितो भृत्यैरन्याभिजनसंभवः । करात_8_3417कख
भूपः प्रतापादित्योभूज्जलौकोपि तदात्मजः ॥ करात_8_3417गघ
तुञ्ञीने1 निःसुते तज्जे विजयोन्यकुलोद्भवः । करात_8_3418कख
जयेन्द्रेस्य सुतेपुत्रे2 सचिवः संधिमानभूत् ॥ करात_8_3418गघ
युधिष्ठिरस्य पौत्रेण भूपादित्या1त्मजन्मना । करात_8_3419कख
श्रीमेघवाहनेनाथ गौनन्दे2भ्युदितं कुले3 ॥ करात_8_3419गघ
................................................... । करात_8_XXXXab
................................................... ॥ करात_8_XXXX0cd
ततः प्रवरसेनोन्यस्तोरमाणात्म1जः क्षितिम् । करात_8_3420कख
लेभे हिरण्यभ्रातृव्यस्तस्य पुत्रो युधिष्ठिरः2 ॥ करात_8_3420गघ
ततो नरेन्द्रादित्यश्च रणादित्यश्च भूपतिः । करात_8_3421कख
क्रमादभूतां तत्पुत्रो विक्रमादित्यभूपतिः1 ॥ करात_8_3421गघ
बालादित्यश्चोदभवद्र1णादित्यस्य2 नन्दनः । करात_8_3422कख
बालादित्यस्य जामाता ततो दुर्लभवर्धनः ॥ करात_8_3422गघ
सूनुर्दुर्लभकस्तस्य चन्द्रापीडोभवत्ततः । करात_8_3423कख
तारापीडोनुजन्मा च मुक्तापीडोस्य1 चानुजः ॥ करात_8_3423गघ
भूपावास्तां कुवलयापीडो द्वैमातुरोस्य च । करात_8_3424कख
वज्रादित्यः सुतो राज्ञो मुक्तापीडस्य तत्सुतौ ॥ करात_8_3424गघ
पृथिव्यापीडसंग्रामापीडावनु नृपोभवत् । करात_8_3425कख
जयापीडोस्य मन्त्री च जज्जः1 पुत्रावपि क्रमात् ॥ करात_8_3425गघ
ललितापीडसंग्रामापीडौ1 ज्येष्ठात्मजस्ततः । करात_8_3426कख
श्रीचिप्पटजयापीडः कल्यपाल्युद्भवोभवत् ॥ करात_8_3426गघ
अभिचारेण तं हत्वा सांमत्या1दितरेतरम् । करात_8_3427कख
उत्पलाद्यैरसंप्राप्तराज्यैस्तन्मातुलैः कृतः ॥ करात_8_3427गघ
भ्रातुः पुत्रोजितापीडो जयापीडस्य तत्पदे । करात_8_3428कख
अनङ्गापीडनामा च संग्रामापीडजस्ततः ॥ करात_8_3428गघ
तमुत्पाट्योत्पलापीडोस्याजितापीडनन्दनः । करात_8_3429कख
अवन्तिवर्मा शू1रेण तं निवार्याथ मन्त्रिणा ॥ करात_8_3429गघ
3410.
--1) The last three and the following verse are no longer founf in A as the upper portion of fol. 327 has broken off; the text is given from R G.
--2) Emended with C; R G (prima manu) सुiवर्णाकृत्तदा॰; cf. i. 97.
3412.
--1) Emended; R C ॰वंशे; the upper strokes of the latters are not legible in A.
3413.
--1) Thus A; C पितापुत्री क्रमान्नृपौ.
3414.
--1) Here the name of Nara is omitted.
--2) Emended; A उत्पलाख्यश्च.
--3) Thus A; doubtful.
--4) Emended; A हिरण्याख्येहिरण्यकुशयोर॰.
3415.
--1) C inserts here two श्रीमिहिरकुलो राजा बकाख्यस्तदनन्तरं.
--2) Emended; A क्षितिनन्दो बलात्मजाद्वसु॰.
3418.
--1) Emended; A तुञ्जने; cf. ii.11.
--2) Emended; A जयेन्द्रस्य -- -- पुत्रे; C जयेन्द्रत्तत्सुतोऽपुत्रः.
3419.
--1) Thus A; but compare ii. 145.11g.
--2) Emended with C; A गोनन्दाभ्युदितं.
--3) After this verse(: inserts the following: ततः प्रवरसेनोभूद्भूपः काश्मीरमण्डले ॥ तत्सूनुश्च हिरण्योऽभूत् पालयन् क्षितिमण्डलं । मातृगुप्तो ऽभवदत्तराज्यस्तेन शकारिणा ॥. One verse containing the names of I., and appears to have been omitted here by A.
3420.
--1) The remaining portion of this verse, the followiong verse and the first of verse 3422 are no longer found in A, as the upper portion of fol. 327 has broken off; the text is given from R G.
--2) Thus C; R पुत्रो -- धिष्ठिरात्, corr. sec. manu as above; G पुत्राद्युधिष्ठिरात्.
3421.
--1) Thus C R; G तद्वच्च विक्रमादित्य उर्वरीम्.
3422.
--1) Thus C R; G ॰त्यश्चोदवहद्रणा॰.
--2) Emended with R G; A ॰दित्यश्च नं॰.
3423.
--1) Thus C; R G ॰पीडस्य; in A three aksharas after मुक्ता have become illegible.
3425.
--1) Emended with C; A जज्जपुत्रावपि.
3426.
--1) Emended with C; A ॰पीडज्येष्ठा॰.
3427.
--1) Emended with C; A सम्मत्या॰.
3429.
--1) Here ends the text of A at the foot of fol. 327 rev., the last of the MS. being lost. The text of the remaining verses is given from R G.
[page 293]
नप्तोपलस्य विदधे साम्राज्ये सुखवर्मजः । करात_8_3430कख
शूरः शंकरवर्मा स गोपालस्तस्य चात्मजः1 ॥ करात_8_3430गघ
रथ्यागृहीतः प्राभूच्च तद्भ्राता संकटाभिधः । करात_8_3431कख
सुगन्धाख्यः तयोर्माता तां विनाश्या1थ भूभुजम् ॥ करात_8_3431गघ
शूरवर्मप्रणप्तारं पार्थं तन्त्रिपदातयः । करात_8_3432कख
चक्रुर्निर्जितवर्माणं ततस्तस्य1 च तत्क्रमात् ॥ करात_8_3432गघ
चक्रवर्मा शूरवर्मा चेति निर्जितवर्मजः । करात_8_3433कख
1विहिता बहुशो राज्ये तस्तम्भे2 शंभुवर्धनः ॥ करात_8_3433गघ
तदन्तरे लब्धराज्ये मन्त्री व्यापाद्य तं नृपम् । करात_8_3434कख
चक्रवर्मण्यतीतेथ पापी पार्थात्मजः क्रमात् ॥ करात_8_3434गघ
उन्मत्तावन्तिवर्मासीत्तत्पुत्रे शूरवर्मणि । करात_8_3435कख
राज्याद्भ्रष्टे द्विजैश्चक्रे राज्ये मन्त्री यशस्करः ॥ करात_8_3435गघ
प्रपितृव्यात्मजस्तस्य वर्णटस्तनयोनु तम् । करात_8_3436कख
राज्ये वक्राङ्घिसंग्रामस्तस्थौ निष्पाट्य तं ततः ॥ करात_8_3436गघ
अनात्यः पर्वगुप्ताख्यो राज्यं द्रोहेण लब्धवान् । करात_8_3437कख
क्षेम1गुप्तः सुतोस्यासीदभिमन्यौ तदात्मजे ॥ करात_8_3437गघ
शान्ते मात्रा पाल्यमाने नन्दिगुप्ते च तत्सुते । करात_8_3438कख
ततस्त्रिभुवने भीमगुप्ते च क्रूरचेष्टया ॥ करात_8_3438गघ
पौत्रे तयैव निहते1 स्वयं दिद्दाख्यया कृतम् । करात_8_3439कख
राज्यं2 संग्रामराजोपि भ्रातृव्योन्ते नृपः कृतः ॥ करात_8_3439गघ
हरिराजानन्तदेवावास्तां तस्यात्मजौ ततः । करात_8_3440कख
कलशोनन्ततनयः क्रमाद्भूपौ तदात्मजौ ॥ करात_8_3440गघ
उभावुत्कर्षहर्षाख्यावपि निष्पाट्य भूपतिम् । करात_8_3441कख
हर्षदेवं तमुद्दामक्रमाद्भूपौ तदात्मजौ ॥ करात_8_3441गघ
भ्रातुः पुत्रस्य दिद्दाया जस्सराजस्य नप्तृतः । करात_8_3442कख
मल्लाभिधानादुद्भूतो भूपतामुच्चलोभजत् ॥ करात_8_3442गघ
द्रोहेण तं हतवतां भृत्यानामग्रतस्ततः । करात_8_3443कख
शङ्खराजान्यनामाभूद्रड्डाख्यः क्षणिको नृपः ॥ करात_8_3443गघ
गर्गेण निहते तस्मिन्सल्हो1 द्वैमातुरोप्यभूत् । करात_8_3444कख
तस्योच्चलमहीभर्तुर्भ्राता निर्वध्य तं बली ॥ करात_8_3444गघ
सुस्सलाख्योग्रहीद्राज्यं माल्लिरुच्चलसोदरः । करात_8_3445कख
विरक्तैः पाटिते तस्मिन्राज्याद्भृत्यैर्नृपः कृतः ॥ करात_8_3445गघ
षण्मासान्हर्षभूभर्तृनप्ता भिक्षाचराभिधः । करात_8_3446कख
पुनर्निर्वास्य तं प्राप्तराज्ये सुस्सलभूभृति ॥ करात_8_3446गघ
क्रमाल्लवन्यैर्विश्वस्तैर्द्वैराज्येजिते हते । करात_8_3447कख
लवन्यान्निखिलांस्तं च1 हत्वा भिक्षाचरं नृपम् ॥ करात_8_3447गघ
सुतः सुस्सलभूभर्तुः संप्रत्यप्रतिमक्षमः । करात_8_3448कख
नन्दयन्मेदिनीमास्ते जयसिंहो महीपतिः ॥ करात_8_3448गघ
गोदावरी सरिदिवोत्तुमुलैस्तरङ्गैर्वक्त्रैः स्फुटं सपदि सप्तभिरापतन्ती । करात_8_3449कख
श्रीकान्ति1राजविपुलाभिजनाब्धिमध्यं विश्रान्तये विशति राजतरङ्गिणीयम् ॥ करात_8_3449गघ
इति श्रीमहाकविश्रीकल्हणकृतायां राजतरङ्गिण्यामष्टमस्तरङ्गः(1) ॥ समाप्तोयं राजतरङ्गिनी कृतिः श्रीमहामात्यचप्पकप्रभुसूनोर्महाकवेः कल्हणस्य ॥
3430.
--1) The last two are found in the above form in C; in R G they are added sec. manu, being probably copied from C.
3431.
--1) Emended with C; R G निनाश्य॰.
3432.
--1) Thus R G; cf. v. 287 ffg; C ततः पाथस्ततः क्रमात्.
3433.
--1) These two and the first half of the following verse are omitted in C.
--2) Thus R; G -- -- म्भे.
3437.
--1) Thus C R (sec. manu); G R (prima manu) सोमगुप्तः.
3439.
--1) Emended; R G CX निहिते.
--2) Emended; R G राज्ये; C कृते । राज्ये.
3444.
--1) Emended; R G C मल्लो; R (sec. manu) सल्लो.
3447.
--1) Thus R; G ॰लांस्ते च; C ॰लांस्तांश्च.
3449.
--1) Emended; R G C श्रीकान्त॰; comp. vii. 1285.
Colophon.
--1)
--1) This part of the Colophon in not founf in G.
[page 294]