कल्पद्रुमावदानमाला

विकिस्रोतः तः
कल्पद्रुमावदानमाला
[[लेखकः :|]]


कल्पद्रुमावदानमालायां
१० सुभूत्यवदानम्* ॥


अथाशोको महाराजः सर्वशोकविनोदितः ।
उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटोऽवदत्* ॥ १ ॥
भदन्त श्रोतुमिच्छामि पुनरन्यत्सुभाषितम्* ।
यदुक्तं शाक्यसिंहेन तन्मे गदितुमर्हसि ॥ २ ॥
इति पृष्टो नृपेणासावुपगुप्तो यतीश्वरः ।
पर्षदं च समालोक्य संबभाष सुभाषितम्* ॥ ३ ॥
शृणु राजन्महाबाहो सर्वलोकहितार्थतः ।
सुभूतेरवदानं यत्तत्प्रवक्ष्ये यथाश्रुतम्* ॥ ४ ॥
पुरा श्रीभगवान् बुद्धो धर्मराजस्तथागतः ।
विद्याचरणसंपन्नः सुगतो लोकविज्जिनः ॥ ५ ॥
शास्ता देवमनुष्याणां सम्यक्संबोधिदेशकः ।
सत्कृतो मानितः सत्वैर्गुरुकृतश्च पूजितः ॥ ६ ॥
राजभी राजमात्रैश्च धनिभिः पुरवासिभिः ।
श्रेष्ठिभिः सार्थवाहैश्च नानादेशसमागतैः ॥ ७ ॥
देवासुरमहानागैर्यक्षगन्धर्वकिन्नरैः ।
गुरुडैश्च महासर्पैस्तथान्यसत्वजातिकैः ॥ ८ ॥
सुसंज्ञातो महापुण्यो लाभी चीवरवाससाम्* ।
पिण्डपातासनादीनां शय्यादीनां तथैव च ॥ ९ ॥
औषधादिपरिष्कार- वस्तूनां सर्वतः सदा ।
सार्धं सश्रावकैः संघैर्भिक्षुभिश्च जितेन्द्रियैः ॥ १० ॥
भिक्षुण्युपासिकाभिश्च चेलकोपासकैस्तथा ।
बोधिसत्वमहासत्वैः सत्वार्थबोधिवाञ्छिभिः ॥ ११ ॥
श्रावस्त्यां राजधान्यां वै जेतवने मनोरमे ।
विहारे व्यहरद्धर्मं देशयञ्छुभयस्सदा ॥ १२ ॥
तदा भगवता सत्व- विनयानुग्रहार्थिना ।
आमन्त्र्य भिक्षवः सर्वे सम्यगाज्ञापिता इति ॥ १३ ॥
गच्छत भिक्षवो यूयं सत्वानां विनयार्थतः ।
देशान् प्रत्यभिगच्छन्तः प्रकाशयत संवृतिम्* ॥ १४ ॥


वैद्य, प्. २६६ --------------------



तथेत्येव प्रतिश्रुत्य शास्तुः पादौ प्रणम्य च ।
श्रावका भिक्षवश्चैव प्रतस्थुस्ते नियोगिनः ॥ १५ ॥
गुरो आज्ञां वहन्तस्ते केचित्प्राचीं दिशं गताः ।
देशयन्ति स्म सद्धर्मं प्रतिदेशानुपास्थिताः ॥ १६ ॥
दक्षिणस्यां तथा केचित्केचिच्च पश्चिमां दिशम्* ।
तथोत्तरां दिशं गत्वा विदिक्षु चापि सर्वतः ॥ १७ ॥
तेषां ध्यानरता ये वै ते विविक्तसुखैषिणः ।
मेरोरुपरिषण्डायामध्यूषुर्ध्यानतत्पराः ॥ १८ ॥
तदाब्धेर्गरुडेनैको नागपोतः समुद्धृतः ।
तमाश्रममुपानीय भक्षितुमुपचक्रमे ॥ १९ ॥
तत्रस्थास्तेन नागेन भिक्षवो ध्यानसंरताः ।
दृष्ट्वैव सुप्रसन्नेन मनसा प्रणिधिर्दधे ॥ २० ॥
धन्यास्ते भिक्षवो ह्येते सद्धर्मसुखचारिणः ।
अहमपि च भूयासं तादृग्धर्मसमाहितः ॥ २१ ॥
इति प्रणिधिं कुर्वाणो जीविताद्व्यवरोपितः ।
तत्रैव गरुडेनैवं भक्षितोऽभूत्स नागकः ॥ २२ ॥
ततः कालगतस्तत्र श्रावस्त्यां पुरि + + + ।
भूतिनाम्ना द्विजस्यासौ भार्याया गर्भमाविशत्* ॥ २३ ॥
ततश्च क्रमतस्तस्या गर्भः समनुवर्धितः ।
ततस्तत्समये प्राप्ते दारकः समजायत ॥ २४ ॥
ततः पिता च तं दृष्टा दारकं संप्रसादिकम्* ।
दर्शनीयं सुभद्राङ्गं मुहुः पश्यन्ननन्द सः ॥ २५ ॥
ततो जातिमहं कृत्वा ज्ञानीनाहूय चादरात्* ।
भवन्तोऽस्य नु किं नाम क्रियतामिति सोऽब्रवीत्* ॥ २६ ॥
ज्ञातयोऽपि तथा श्रुत्वा दृष्ट्वा चैनं च बालकम्* ।
सर्वे हर्षसमापन्ना भूतिं तमब्रुवंस्तथा ॥ २७ ॥
यस्माद्भूतेरयं पुत्रं सुजातो लक्षणान्वितः ।
तस्मात्सुभूतिरित्येव नाम्ना भवतु विश्रुतः ॥ २८ ॥
तथा क्रमाद्विवृद्धोऽसौ सुभूतिर्बालसुन्दरः ।
कुमारत्वं क्रमात्प्राप्तो रराम स वयोन्वितः ॥ २९ ॥


वैद्य, प्. २६७ --------------------



पूर्वकर्मबलाधानात्क्रोधनः क्रूरभाषणः ।
किंचिन्निमित्तसंरुष्टो विग्रहे निरतोऽभवत् ॥ ३० ॥
परुषीभूतचित्तत्वान्न तस्य कोऽप्यभूत्सुहृत्* ।
सर्वज्ञातिविरुद्धत्वात्पितृभ्यामप्युपेक्षितः ॥ ३१ ॥
बन्धुभिश्च परित्यक्तो नैव कस्याप्यभूत्प्रियः ।
विश्रम्भप्रणयं तस्मिन्नैव कश्चिदभाषत ॥ ३२ ॥
स्थातुं गन्तुं तथा भोक्तुं शयितुं वाभिलापितुम्* ।
तेनैव क्रोधिना सार्धं समुत्सेहुर्न केचन ॥ ३३ ॥
तदा पित्रा नियुक्तोऽसौ लिपिशालामुपागमत्* ।
सुभूतिश्च गुरुं नत्वा लिपिमन्वग्रहीत्क्रमात्* ॥ ३४ ॥
ततो व्याकरणादीनि सर्वशास्त्राण्यनुक्रमात्* ।
सोऽधीत्यैषां सुशीघ्रेण पारं प्राप सुबुद्धिमान्* ॥ ३५ ॥
तथा वेदानधीत्यैवं साङ्गोपाङ्गान् यथाक्रमम्* ।
अथर्वमप्यधीतुं स प्रारभत्तीक्ष्णमानसः ॥ ३६ ॥
तत्र पिता द्विजो भूतिरथर्वाधीतसंरतम्* ।
सुभूतिं स्वात्मजं पुत्रं दृष्ट्वैवं समचिन्तयत्* ॥ ३७ ॥
सुभूतिर्मम पुत्रोऽयमग्निकल्पः सुतीक्ष्णधीः ।
कदाचित्कुपितो रोषाल्लोकेऽनर्थं करिष्यति ॥ ३८ ॥
तदन्वाहरितव्योऽयमाथर्वणात्प्रयत्नतः ।
ऋषिषु प्रेषयित्वैनं योजयिष्ये च संयमे ॥ ३९ ॥
इति मत्वा पिता भूतिः सुभूतिं स्वात्मजं तथा ।
आथर्वणाद्विनिर्हृत्य प्रबोधयंस्तमब्रवीत्* ॥ ४० ॥
शृणु पुत्र मया प्रोक्तं हितार्थं तव संमतम्* ।
त्वं हि विद्वान्महाविज्ञः सर्वशास्त्राङ्गपारगः ॥ ४१ ॥
किं तवाथर्ववेदेन मायाक्लेशार्थसाधिना ।
विरम्य तदधिष्ठानादृषिचर्यां समाचर ॥ ४२ ॥
मुनीनामुपदेशानि प्रतिलभ्य जितेन्द्रियः ।
शान्तात्मा सुखमास्थाय चरस्व व्रतमुत्तमम्* ॥ ४३ ॥
धन्यास्ते वीतरागा ये गुरुभक्ताश्च निर्मदाः ।
विविक्तारण्यवासेषु वसन्ति ध्यायिनः सदा ॥ ४४ ॥


वैद्य, प्. २६८ --------------------



येऽपि परिग्रहांस्त्यक्त्वा भवन्ति ब्रह्मचारिणः ।
देवानामपि ते मान्या वन्दनीयाः सदा खलु ॥ ४५ ॥
ये प्रव्रज्यां समागृह्य शान्तात्मानो जितेन्द्रियाः ।
अवसन्ति पुण्यतीर्थेषु तेऽपि हि परमर्षयः ॥ ४६ ॥
कामभोग्यानि ये हित्वा साधयन्ते तपोवने ।
फलमूलोदकैस्तुष्टास्तेऽपि धन्या द्विजोत्तमाः ॥ ४७ ॥
येऽपि क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः ।
भिक्षाशिनः समाधिस्थास्ते हि ब्रह्मविदां वराः ॥ ४८ ॥
ये चापरिग्रहीतारो निर्लोभाः सत्यवादिनः ।
निर्मदा निरहंकारास्त एव ब्राह्मणोत्तमाः ॥ ४९ ॥
यस्य दातुं मनो नास्ति मत्सराक्रान्तचेतसः ।
वेदशास्त्रागमैस्तस्य किमेव स्वात्मपोषिणः ॥ ५० ॥
यस्य चित्तं ह्यविशुद्धं शीलसंवरवर्जितम्* ।
किं भाति मुनिवेषेण स नटर्षिरिवोन्मदः ॥ ५१ ॥
यस्य लोके दया नास्ति बालवृद्धादिदुःखिते ।
किं तस्य ब्रह्मवृत्तेन चित्ते{न} परिमोहिते ॥ ५२ ॥
यस्य न कुशलोत्साहं चित्ते लोकार्थं साधितुम्* ।
तस्य किं तपसा सिद्धे केवलं पापहेतुभिः ॥ ५३ ॥
यस्य चित्तं प्रविक्षिप्तं क्लेशाद्यैरसमाहितम्* ।
स किं गुहानिविष्टोऽपि न साधुर्दुष्टजन्तुवत्* ॥ ५४ ॥
यस्य प्रज्ञा विशुद्धा न सद्धर्मगुणसाधने ।
तस्य किं ब्रह्मचर्येण केवलं दुःखहेतुना ॥ ५५ ॥
यश्च दाता विशुद्धात्मा सर्वसत्वानुपालकः ।
नीचोऽपि स द्विजकल्पो यतो दाता प्रजापतिः ॥ ५६ ॥
येन संरक्षितं नित्यं शीलं संयमसंवृत्तम्* ।
स एव ब्राह्मणः शुद्धः श्रोत्रियो वेदनान् यतिः ॥ ५७ ॥
यस्य चित्तं दयाशूलं सर्वसत्वहितेषितम्* ।
चण्डालोऽपि स विप्रः स्याल्लोकेशो हि क्षमाकरः ॥ ५८ ॥
येनैव दुष्करं कर्म साधितं सत्वहेतुना ।
स एव ब्राह्मणो धीरो विश्वकर्मा यतो विधिः ॥ ५९ ॥


वैद्य, प्. २६९ --------------------



यस्य चित्तं सदा सत्व- हितार्थेषु समाधितम्* ।
स हि विप्रो महाभिज्ञो ब्रह्मा ज्ञानरतो यतः (स्पेयेर्: ध्यानरतो) ॥ ६० ॥
यस्य प्रज्ञा जगल्लोक- हितानुशासनोज्ज्वला ।
सैव द्विजवरो विज्ञो वेदधर्मास्थितो द्विजः ॥ ६१ ॥
येनैव निर्जिताः क्लेशाश्चतुर्ब्रह्मविहारिणा ।
स्वचित्ते भावितं ब्रह्म स एव ब्राह्मणोत्तमः ॥ ६२ ॥
तस्मात्पुत्र मया प्रोक्तं श्रुत्वा लोकहितोत्सुकः ।
सर्वक्लेशान् विनिर्जित्य सद्धर्माभिरतो भव ॥ ६३ ॥
इति पितुर्वचः श्रुत्वा सुभूतिः सोऽनुमोदितः ।
कृताञ्जलिस्तथा नत्वा पितरमित्यभाषत ॥ ६४ ॥
तथा सत्यं मनस्तात रोचते तपसे मम ।
तदाज्ञां देहि मे तात चरिष्ये ब्रह्मसद्व्रतम्* ॥ ६५ ॥
तेनैवं प्रार्थ्यमानोऽसौ सुभूतिना पिता ततः ।
परिष्वज्यात्मजं पुत्रं पुनरप्यब्रवीन्मुदा ॥ ६६ ॥
एवं चेत्तव वाञ्छास्ति पुत्र ब्रह्मसुसाधनैः ।
चर ब्रह्मव्रतं सम्यग्- धीरचित्तसमाहितः ॥ ६७ ॥
आदौ क्रोधरिपुं जित्वा दुष्टभारान् विनिर्जय (स्पेयेर्: दुष्टमारान्) ।
यावत्क्रोधमनिर्जित्य दुष्टाञ्जेतुं न शक्नुयाः ॥ ६८ ॥
यावद्दुष्टाननिर्जित्य धर्मे स्थातुं न शक्नुयाः ।
असुसंस्थितधर्माणं हन्युर्मारा हि सर्वथा ॥ ६९ ॥
तस्माद्वाञ्छति यो ब्रह्म तेनादौ चित्तकोटरात्* ।
विनिःकृष्य प्रयत्नेन हन्तव्यः क्रोधपन्नगः ॥ ७० ॥
क्रोधो हि वसते यस्य चित्ते मानमदाकुले ।
तावत्सद्गुणयुक्तोऽपि सेव्यते नैव सज्जनैः ॥ ७१ ॥
तस्मात्सर्वप्रयत्नेन क्रोधजिष्णुः समाहितः ।
प्रव्रज्यां समुपासिश्रित्य चर ब्राह्मण्यमादरात्* ॥ ७२ ॥
तथेत्यसौ प्रतिश्रुत्य सुभूतिः संप्रमोदितः ।
सहसा पितरौ नत्वा मुनीनामाश्रमं ययौ ॥ ७३ ॥
तत्र प्राप्तो मुनीन्नत्वा कृताञ्जलिपुटो मुदा ।
ब्राह्मण्यसंवरं प्राप्तुं प्रव्रज्यां समयाचत ॥ ७४ ॥


वैद्य, प्. २७० --------------------



गुरो ब्रह्मविदां श्रेष्ठ कल्याणवर्त्मदेशक ।
प्रव्रज्यां देहि मे सत्यं चरेयं भवमुक्तये ॥ ७५ ॥
इति तस्य वचः श्रुत्वा गुरुर्ब्रह्मविदां वरः ।
एहि वत्स चर ब्रह्म- चर्यं जित्वा षडिन्द्रियम्* ॥ ७६ ॥
इत्युक्तो गुरुणा सोऽभूत्सुभूतिर्मुनिवेषभृत्* ।
ब्रह्मविहारसंपन्नो विनीतः श्रद्धयान्वितः ॥ ७७ ॥
तथापि दैवसामर्थ्यात्क्रोधसंरक्तमानसः ।
किंचिन्निमित्तमात्रेऽपि विग्रहवानसंयतः ॥ ७८ ॥
वेदसिद्धान्तशास्त्रेषु विवादी क्रोधबाहुलः ।
अतीव रोषसंक्रुष्टो विचिक्षेप यतीनपि ॥ ७९ ॥
धर्मार्थकाममोक्षेषु निरपेक्षः सुतीक्ष्णवाक्* ।
सर्वत्र मुनिभिश्चापि विजग्राहासमाहितः ॥ ८० ॥
इत्येनं क्रोधसंरक्तं वेदसिद्धान्तमानिनम्* ।
सुभूतिं ब्राह्मणं दृष्ट्वा गुरुश्चैवमचिन्तयत्* ॥ ८१ ॥
अहो दैवबलाधानात्सुभूतिर्ब्राह्मणोऽप्ययम्* ।
स्वसिद्धान्तसमानोऽद्य क्रूरवाग्विग्रहोत्सुकः ॥ ८२ ॥
अग्निकल्पो महातीक्ष्णः सर्वशास्त्रार्थकोविदः ।
विशारदो महाभिज्ञो धर्मसंयमतत्परः ॥ ८३ ॥
तपश्चरणसंरक्तस्तीक्ष्णबुद्धिः कृतोद्यमः ।
महोत्साहो महावीरः सिद्धविद्यो महोत्कटः ॥ ८४ ॥
सर्वशास्त्रकलाभिज्ञो मन्त्रसिद्धिप्रयोगवित्* ।
वेदसिद्धान्तयोगानां पारगश्च महासुधीः ॥ ८५ ॥
किं तु क्रोधाविशुद्धात्मा विग्रही वादसंरतः ।
किंचिन्निमित्तमात्रेऽपि विक्रुष्टोऽथ रुषाशयः ॥ ८६ ॥
कदाचित्कुपितो रुष्टेः संक्लेशाधीरचेतनः ।
शापाशनिप्रहारेण लोकेऽनर्थं करिष्यति ॥ ८७ ॥
तदहं संप्रबोध्यैनं सुभूतिं द्विजसत्तमम्* ।
समाधिध्यानवर्यासु योजयेयं स सर्वथा ॥ ८८ ॥
इति मत्वा गुरुश्चैनं सुभूतिं समबोधयत्* ।
शृणु वत्स हितं वक्ष्ये तत्र भव समाहितः ॥ ८९ ॥


वैद्य, प्. २७१ --------------------



सर्ववर्णाग्रजो विप्रः सर्वजातिवरोत्तमः ।
ब्राह्मणोऽस्मीत्यहंकारो न कर्तव्यः कदाचन ॥ ९० ॥
न जीवो ब्राह्मणस्तावद्यस्मात्संस्कारतो द्विजः ।
जीवश्चेद्ब्राह्मणस्तावद्वृथा स्याद्धर्मसंस्कृतैः ॥ ९१ ॥
आद्यन्ते पशवो देवा इति वेदेऽपि कथ्यते ।
ततो धर्माभिसंस्कारैः सर्वे स्युर्मानवा द्विजाः ॥ ९२ ॥
श्वपचा अपि धर्मस्थाः संस्कृताः स्युर्द्विजाधमाः ।
गुणधर्मानुसारैश्च देवा दैत्याश्च मानुषाः ॥ ९३ ॥
सत्वधर्मधरा देवा रजोधर्मधरा नराः ।
तमोधर्मधरा दैत्या इति सिद्धान्तसंमतम्* ॥ ९४ ॥
इति धर्मगुणाधानात्त्रैधातुकभवालये ।
चतुर्योनिसमुद्भूताः षड्गतिषु भ्रमन्ति ते ॥ ९५ ॥
तत्रापि कर्मभेदेन जातिभेदा ह्यनेकशः ।
जातिष्वपि च सर्वासु स्वकर्मपरिणामतः ॥ ९६ ॥
सत्वा नैकविधा जाता अधमोत्तममध्यमाः ।
ये सत्वास्तामसा रौद्रा हिंसाकर्मानुसंरताः ।
तेऽधोभुवनसंजाता वसन्ति क्लेशभागिनः ॥ ९७ ॥
रजोधर्मरता ये हि रागचर्यानुसारिणः ।
ते सत्वा भूमिसंजाता वसन्ति मानुषादयः ॥ ९८ ॥
सत्वधर्मरता ये तु सात्विकाः शान्तचारिणः ।
ते देवा निर्मलानन्दा वसन्ति स्वर्गतिं गताः ॥ ९९ ॥
तथैते सर्वसत्वाश्च गुणधर्मानुसारतः ।
स्वकृतं कर्म भुञ्जन्तो भ्राम्यन्ति त्रिभवालये ॥ १०० ॥
वृद्धिं प्राप्य गुणाश्चेत्थमेकैकं गुणवृद्धितः ।
+ + + + + + + + + + + + + + + + + ॥ १०१ ॥
आकाशस्य गुणश्चैकः शब्द एव न चापरः ।
शब्दस्पर्शौ च वायोर्वै द्वौ गुणौ परिकीर्तितौ ॥ १०२ ॥
अग्नेः शब्दश्च स्पर्शश्च रूपमेव त्रयो गुणाः ।
शब्दस्पर्शरूपरसाश्चत्वार्येव समीरणे ॥ १०३ ॥
स्पर्शः शब्दो रसो रूपं गन्धश्च पृथिवीगुणाः ।
एवं मिलितयोगैश्च ब्रह्माणोत्पत्तिरुच्यते ॥ १०४ ॥


वैद्य, प्. २७२ --------------------



सर्वे जीवा मिलित्वैव ब्रह्माणांश्च समुद्भवाः (स्पेयेर्:ब्रह्माणांशसमुद्भवाः) ।
चतुरशीति लक्षाश्च प्रोक्ता वै जीवजातयः ॥ १०५ ॥
धर्मतः सुखिनो भूताः पापतो दुःखभागिनः ।
मिश्रतो मिश्रभुक्तार इत्युक्तमवदानिकैः ॥ १०६ ॥
भारतेऽपि तथा प्रोक्तमृषिभिः कर्मवादिभिः ।
सप्त व्याधा दशारण्ये मृगाः कालिञ्जरे गिरौ ॥ १०७ ॥
चक्रवाकौ शरद्वीपे हंसाः सरसि मानसे ।
तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥ १०८ ॥
उक्तं च मानवे धर्मे मुनिना मुनिना + + ।
मिथ्याजीवेन जीवन् यः पतितो ब्राह्मणो ह्यसौ ॥ १०९ ॥
वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तयैव सहसुप्तस्य निष्कृतिर्नोपलभ्यते ॥ ११० ॥
शूद्रीहस्तेन यो भुञ्क्ते मासमेकं निरन्तरम्* ।
जीवमानो भवेच्छूद्रो मृतश्च स प्रजायते ॥ १११ ॥
अधीत्य चतुरो वेदान् साङ्गोपाङ्गांश्च तत्वतः ।
शूद्रात्प्रतिग्रहग्राही ब्राह्मणो जायते खरः ॥ ११२ ॥
खरो द्वादश जन्मानि षष्टि जन्मानि सूकरः ।
श्वानः सप्तति जन्मानि इत्येवं मनुरब्रवीत्* ॥ ११३ ॥
तथोक्तमवदानेऽपि बुद्धेनाद्वयवादिना ।
ब्राह्मणोऽदत्तमादाय बभूव वानराधिपः ॥ ११४ ॥
तत्र स बुद्धनाथाय ददौ च पणसं मुदा ।
ततश्च मानवो भूत्वा पांशुदाता ह्यभूच्छिशुः ॥ ११५ ॥
तत्कर्मफलतो राजा सर्वानन्दो बभूव सः ।
तत्रापि बुद्धनाथाय पिण्डपातं ददौ मुदा ॥ ११६ ॥
तद्दीपंकरप्रसादेन बोधिसत्वोऽभवन्नृपः (स्पेयेर्: भवेन्) ।
सर्वपारमिताः पूर्य बुद्धोऽपि स भविष्यति ॥ ११७ ॥
इत्युक्तमवदानेऽपि जिनेनाद्वयवादिना ।
तस्माच्चैवं विजानीया न जीवो ब्राह्मणः खलु ॥ ११८ ॥
जात्यापि ब्राह्मणो नैव संस्कृतस्तु द्विजो भवेत्* ।
जात्या चेद्ब्राह्मणो भूतो वृथा स्यात्संस्कृतेर्विधिः ॥ ११९ ॥


वैद्य, प्. २७३ --------------------



स्मृतौ हि तत्तथा प्रोक्तं ना जात्या धर्मतो द्विजः ।
+ + + + + + + + + + + + + + + + ॥ १२० ॥
धर्मसंस्कृतिवृत्तिस्थः श्वपचोऽपि द्विजो भवेत्* ।
तथा हि मानवे धर्मे मनुनाभिहितं खलु ॥ १२१ ॥
अरणीगर्भसंभूतः कठिनाख्यो महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२२ ॥
कैवर्तिगर्भसंभूतो व्यासो नाम महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२३ ॥
उर्वशीगर्भसंभूतो वसिष्ठाख्यो महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२४ ॥
हरिणीगर्भसंभूतो ऋष्यशृङ्गो महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२५ ॥
चण्डालीगर्भसंभूतो विश्वामित्रो महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२६ ॥
तण्डुलीगर्भसंभूतो नारदाख्यो महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२७ ॥
एवमन्येऽपि सर्वे च ऋषयो ब्रह्मचारिणः ।
तपसा ब्राह्मणा भूता ब्राह्मणीगर्भसंभवाः ॥ १२८ ॥
धर्मसंस्कारतः सर्वे मानवा ब्राह्मणाः खलु ।
धर्मवृत्तिप्रमाणेन सर्वे स्युर्ब्राह्मणा नराः ॥ १२९ ॥
एकवर्णमिदं सर्वं ब्रह्मसृष्टिसमुद्भवम्* ।
धर्मकल्पविकल्पेन चातुर्वर्ण्यं प्रकल्पितम्* ॥ १३० ॥
सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः ।
एकेन्द्रियक्रियार्थाश्च तस्माच्छीलगुणैर्द्विजाः ॥ १३१ ॥
शूद्रोऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत्* ।
ब्राह्मणोऽपि क्रियाहीनः शूद्रात्प्रत्यवरो भवेत्* ॥ १३२ ॥
गुणैर्धर्मैस्तथा शीलैर्वर्णा ह्यनेकजातयः ।
ब्रह्मजेषु हि सर्वेषु नरेषु किं विशेषता ॥ १३३ ॥
यथा भस्मनि सौवर्णे विशेष उपलभ्यते ।
ब्राह्मणे चान्यजातौ वा न विशेषोऽस्ति वै तथा ॥ १३४ ॥
यथा प्रकाशतमसोर्विशेष उपलभ्यते ।
ब्राह्मणे चान्यजातौ वा विशेषो नैष विद्यते ॥ १३४ ॥


वैद्य, प्. २७४ --------------------



न हि ब्राह्मण आकाशान्मरुतो वा समुद्भवः ।
भित्वा वा पृथिवीं जातो जातवेदा यथारणेः ॥ १३६ ॥
ब्राह्मणा योनितो जाताश्चण्डाला अपि योनितः ।
श्रेष्ठत्वे वृषलत्वे च किं वास्ति भेदकारणम्* ॥ १३७ ॥
ब्राह्मणोऽपि मृतोत्सृष्टो जुगुप्स्योऽशुचिरुच्यते ।
वर्णास्सथव चाप्यन्ये का नु तत्र विशेषता ॥ १३८ ॥
यथा सिंहादिजन्तूनां पदादिभेदलक्षणम्* ।
देहसंस्थानलिङ्गैश्च नराणां किं विशेषता ॥ १३९ ॥
यथा हंसमयूरादि- पक्षिणां च विशेषता ।
मुखादिवर्णशब्दैश्च नराणां नास्ति भेदता ॥ १४० ॥
यथा च कृमिकीटानां कायसंस्थानभेदता ।
तथैव नरजातीनां नैवास्ति भेदलक्षणम्* ॥ १४१ ॥
यथा भूरुहवृक्षाणां पत्राद्याकारभेदता ।
तथा नास्ति मनुष्याणामाकृतेर्भेदलक्षणम्* ॥ १४२ ॥
तृणौषधादिशस्यानां यथाकृतिविशेषता ।
मानवानां तथा नास्ति संस्थानं भिन्नलक्षणम्* (स्पेयेर्:संस्थानभिन्नश्) ॥ १४३ ॥
धान्यादिव्रीहिजातीनां वर्णाकारादिलक्षणम्* ।
तथा नास्ति मनुष्याणां वर्णाकारविशेषता ॥ १४४ ॥
जातिकुन्दादिपुष्पाणां यथा वर्णादिभेदता ।
मानवानां तथा नास्ति वर्णगन्धादिभेदता ॥ १४५ ॥
जलजानां च पुष्पाणां पद्मादीनां विशेषता ।
वर्णसंस्थानगन्धाश्च नराणां तु तथा न हि ॥ १४६ ॥
यथाम्रादिफलानां च स्वादादिगुणभेदता ।
मनुजानां तथा नास्ति मांसास्थिगुणभेदता ॥ १४७ ॥
यथा षड्रसजातीनां गुणास्वादादिभेदता ।
तथा नास्ति मनुष्याणां षडिन्द्रियविशेषता ॥ १४८ ॥
यथा हेमादिधातूनां द्रव्यवर्णादिभेदता ।
तथा नास्ति मनुष्याणां संस्थानवर्णभेदता ॥ १४९ ॥
यथा वज्रादिरत्नानां संस्थानवर्णभेदता ।
तथा नास्ति मनुष्याणां शरीराकारभेदता ॥ १५० ॥
सममांसादिभेदाश्च षडिन्द्रियसमास्तथा ।
एकांशतो विशेषो न कुतो देहेषु भेदता ॥ १५१ ॥


वैद्य, प्. २७५ --------------------



यथा हि बालका बाला क्रीडमाना महापथे ।
पांशुपुञ्जानि संपिण्ड्य स्वयं नामानि कुर्वते ॥ १५२ ॥
इदं क्षीरमिदं मांसमिदं घृतमिदं दधि ।
न च बालस्य वचनात्पांशवोऽन्ना भवन्ति हि ॥ १५३ ॥
वर्णास्तथैव चत्वारः सुभूत इति कल्पिताः ।
पांशुपुञ्जाभिधानेन योगोऽप्येष न विद्यते ॥ १५८ ॥
न केशेन न कऋणेन न शीर्षेण न चक्षुषा ।
न मुखेन न नासाया न ग्रीवया न बाहुना ॥ १५५ ॥
नोरसा न च पार्श्वेन न पृष्ठेनोदरेण वा ।
नोरुभ्यामथ जङ्गाभ्यां पाणिपादनखैर्न च ॥ १५६ ॥
न स्वरेण न वर्नेन न सर्वांशैर्न मैथुनैः ।
नैका विशेषता वापि मनुष्येषु न विद्यते ॥ १५७ ॥
तथा नास्ति यथान्यासु जातेर्लिङ्गं पृथक्पृथक्* ।
सामान्यकारणं मन्ये किंचिन्न भेदलक्षणम्* ॥ १५८ ॥
संज्ञामात्रेण कल्प्यन्ते ब्राह्मणाः क्षत्रियास्तथा ।
वैश्याः शूद्रास्तथान्येऽपि संज्ञामात्रे हि कीर्तिताः ॥ १६९ ॥
यथैकवृक्षजातानां फलानां नास्ति भेदता ।
तथैकमनुजातानां किं विशेषत्वलक्षणम्* ॥ १६० ॥
गुणधर्मानुचारेण जातिभेदा भवन्ति हि ।
चातुर्वर्ण्यमिदं लोके सर्वं हि मनुसंभवम्* ॥ १६१ ॥
गुणधर्मप्रमाणेन जातेर्नैव प्रमाणता ।
तथा च प्रोच्यते बौद्धैरवदानार्थकोविदैः ॥ १६२ ॥
मानवा ये प्रशान्तास्था सत्यधर्मव्रतान्विताः ।
ब्राह्मणास्ते महाशुद्धाश्चतुर्ब्रह्मविहारिणः ॥ १६३ ॥
परिग्रहान् परित्यज्य वनप्रस्थनिवासिनः ।
ये भजन्ति सदा ब्रह्म वानप्रस्था हि ते द्विजाः ॥ १६४ ॥
षट्कर्मनिरता ये तु श्रोत्रिया गृहवासिनः ।
महायज्ञसमाचारा उपाध्याया हि ते द्विजाः ॥ १६५ ॥
निरपेक्षाः स्वदेहेऽपि त्यक्तमाराभिगोचराः ।
भिक्षाशिनो व्रतस्थास्ते भिक्षवो ब्रह्मवादिनः ॥ १६६ ॥
ये च मारान् विनिर्जित्य निःसङ्गा धीरमानसाः ।
तपन्ति पुण्यक्षेत्रेषु मानवास्ते तपस्विनः ॥ १६७ ॥


वैद्य, प्. २७६ --------------------



दशाकुशलनिर्भुक्ता दशाकुशलसंरताः ।
सत्यवाचो व्रतस्था ये ऋषयस्ते द्विजोत्तमाः ॥ १६८ ॥
ये च लोकप्रचारेषु विरता धर्ममानसाः ।
वाचंयमाश्च ते भद्रा मुनयः सत्यवादिनः ॥ १६९ ॥
ये च जितेन्द्रियग्रामा निर्मुक्तभवचारकाः ।
निर्ममा निरहंकारा यतयो योगिनोऽपि ते ॥ १७० ॥
ये च स्थण्डिलमाश्रित्य चरन्ति व्रतमादरात्* ।
तेऽपि च मानवा धीराः स्थण्डिला जटिलास्तथा (स्पेयेर्: स्थाण्डिला) ॥ १७१ ॥
ये च भस्मविलिप्ताङ्गा हाराभरणभूषिताः ।
कापालिकाश्च ते वीराः श्मशानव्रतचारिणः ॥ १७२ ॥
ये समिद्धव्यद्रव्याणि जुह्वत्यग्नौ समाहिताः ।
ते होतारश्च यज्वानो वेदधर्मार्थसाधकाः ॥ १७३ ॥
ये च क्षत्राणि रक्षन्तः पालयन्ति सदा प्रजाः ।
सत्वरक्षाव्रताचाराः क्षत्रियास्ते नृपा नराः ॥ १७४ ॥
ये रञ्जयन्ति धर्मार्थे लोकान्नीतिप्रयोजकाः ।
राजानस्ते महावीराः सर्वधर्माभिपालकाः ॥ १७५ ॥
ये च सत्वहिताधाने विविधार्थानुकारिणः ।
वेशयन्ति प्रजा धर्मे वैश्यास्ते हि नरोत्तमाः ॥ १७६ ॥
व्रताचारविहीना ये सत्वरक्षार्थचारिणः ।
मन्यन्ते सेवया शुद्धिं शूद्रास्ते श्रेष्ठिनस्तथा ॥ १७७ ॥
ये च क्षेत्राणि कर्षन्ति धान्यादिव्रीहिसाधकाः ।
कृषिकास्ते नरा धान्यैः सत्वजीवानुपोषकाः ॥ १७८ ॥
साधयन्ति महत्कार्यं धनादिवस्तुसंग्रहैः ।
वणिक्कर्माभिसंयुक्ता वणिजस्ते महोद्यमाः ॥ १७९ ॥
ये च सार्थान् समाहृत्य रत्नाकरसमागताः ।
साधयन्ति च रत्नानि सार्थवाहाश्च ते नराः ॥ १८० ॥
तथान्ये शिल्पविद्यादीन् ये च कुर्वन्ति मानवाः ।
शिल्पिनस्ते तथान्येऽपि स्वर्णकारादयो नराः ॥ १८१ ॥
ज्योतिर्विद्याविदो ये च गणयन्ति दिवानिशम्* ।
युगान्तकालविज्ञाता गणकास्तेऽपि मानवाः ॥ १८२ ॥
धातुदोषान्यभिज्ञाय लोकानां परिचारकाः ।
भैषज्यं ये ददन्त्येव भिषजस्ते हि वैद्यकाः ॥ १८३ ॥


वैद्य, प्. २७७ --------------------



भूतदोषाण्यभिज्ञाय बलिपूजाविधानतः ।
शमयन्ति च ये भूतान् भौतिकास्तेऽपि मानवाः ॥ १८४ ॥
एवं चान्येऽपि ये सत्वा यद्यत्कर्मानुचारिणः ।
तत्तत्कर्मानुशीलेन जातिधर्मप्रवृत्तिकाः ॥ १८५ ॥
ततो ये मानवाः क्रूरा निर्दयाः सत्वहिंसकाः ।
चण्डवृत्तिप्रचाराश्च चण्डाला इति ते स्मृताः ॥ १८६ ॥
ये भजन्ति शिवं नित्यं शिवभक्तिपरायणाः ।
ते शैवा मनुजा ज्ञेयाः शिवधर्मानुचारतः ॥ १८७ ॥
ये भजन्ति विष्णुं नित्यं विष्णुभक्तिपरायणाः ।
विष्णुधर्मसमाचाराद्वैष्णवास्तेऽपि मानवाः ॥ १८८ ॥
ब्रह्माणं ये भजयन्त्येव ब्रह्मभक्तिपरायणाः ।
ब्रह्मधर्मसमाचाराद्ब्राह्मणास्तेऽपि मानवाः ॥ १८९ ॥
ये भजन्ति महारौद्रं भैरवभक्तिमानसाः ।
महारौद्राश्च ते ख्याता भैरविकाश्च मानवाः ॥ १९० ॥
ये च माहेश्वरीं देवीं भजन्ति कुलधर्मिणः ।
माहेश्वरीव्रताधाराः कालिकास्तेऽपि मानवाः ॥ १९१ ॥
येए भजन्ति सदा बुद्धं बौद्धधर्मपरायणाः ।
तेऽपि च मानवा बौद्धाः संबोधिपदसाधिनः ॥ १९२ ॥
ये भजन्ति जिनं चैव जैनधर्मपरायणाः ।
तेऽपि च मनुजा जैना जैनधर्मानुचारणात्* ॥ १९३ ॥
एवं चान्येऽपि ये सत्वा व्रतचर्यानुलिङ्गिनः ।
तेऽपि च मानवाः सर्वे धर्मचर्यानुवर्णिनः ॥ १९४ ॥
यादृशं साध्यते कर्म तादृशी जातिता भवेत्* ।
प्रजापतिर्हि चैकत्वे निर्विशेषोऽभवद्यतः ॥ १९५ ॥
न चेन्द्रियेषु नानात्वं क्रियावादेन दृश्यते ।
ब्राह्मणे चान्यजातौ वा नैषां किंचिद्विशिष्यते ॥ १९६ ॥
न ह्यात्मनः समुत्कर्षाच्छ्रेष्ठत्वमिह युज्यते ।
शुक्रशोणितसंभूतं योनिजं सर्वमेव हि ॥ १९७ ॥
चातुर्वर्ण्यमिदं लोकमिति तीर्थ्यैर्विकल्पितम्* ।
ब्रह्मजा ब्राह्मणा नैवं धर्मसंस्कारजाः खलु ॥ १९८ ॥
यदि वा ब्रह्मजा विप्रा ब्राह्मणी कुत्र संभवा ।
ब्राह्मण्यपि तथा चैव ब्रह्मजा यदि सांप्रतम्* ॥ १९९ ॥


वैद्य, प्. २७८ --------------------



ब्राह्मणस्य च सा भार्या स्याच्चैवेदं न युक्तितः ।
न भार्या भगिनी युक्ता ब्रह्मणां ब्रह्मजा यदि ॥ २०० ॥
न सत्वा ब्रह्मणो जाताः कर्मसंस्कारजास्त्वमी ।
निहीनोत्कृष्टमध्याश्च सत्वा नानाश्रयाः पृथक्* ॥ २०१ ॥
तेषां हि जातिसामान्याद्ब्राह्मणे क्षत्रिये तथा ।
वैश्यशूद्रे तथान्येषु समं ज्ञानं प्रवर्तते ॥ २०२ ॥
शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन ।
बहवो नरा नीचकुलप्रसूताः स्वर्गं गताः शीलमुपेत्य धीराः ॥ २०३ ॥
न जातिर्दृश्यते देवैः शीलः कल्याणकारकः ।
चण्डालोऽपि हि शीलस्थस्तं देवा ब्राह्मणं विदुः ॥ २०४ ॥
सत्यं ब्रह्म तपो ब्रह्म शीलश्चेन्द्रियसंयमः ।
सर्वभूतदया ब्रह्म एतद्ब्राह्मणलक्षणम्* ॥ २०५ ॥
सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियसंयमः ।
सर्वभूतदया नास्ति एतच्चण्डाललक्षणम्* ॥ २०६ ॥
देवमनुष्यनारीणां तिर्यग्योनिगतेष्वपि ।
मैथुनं नाधिगच्छन्ति ते नरा ब्राह्मणाः खलु ॥ २०७ ॥
शूद्रीहस्तेन यो भुङ्क्ते मासमेकं निरन्तरम्* ।
जीवमानो भवेच्छूद्रो मृतः स श्वा प्रजायते ॥ २०७ ॥
शूद्रीपरिवृतो विप्रः शूद्री च गृहमेधिनी ।
वर्जितः पितृदेवैश्च रौरवं सोऽधिगच्छति ॥ २०८ ॥
तस्माद्धर्मतपःशील- संयमज्ञानतो द्विजः ।
न त्वेतैर्हि विना विप्रः किं स्यात्संस्कारमात्रतः ॥ २१० ॥
तन्न शरीरसंस्कार- मात्रेण ब्राह्मणो भवेत्* ।
संस्कृतेन द्विजो वा चेच्छूद्रोऽपि संस्कृतो द्विजः ॥ २११ ॥
यदि विप्रः शरीरः स्यात्पावको ब्रह्महा भवेत्* ।
ब्रह्महत्या च बन्धूनां शरीरदहनाद्भवेत्* ॥ २१२ ॥
ब्राह्मणबीजसंभूतः शूद्रोऽपि न कथं द्विजः ।
तस्माद्धि ब्राह्मणो नैव देहसंस्कारमात्रतः ॥ १२३ ॥
सद्यः पतति मांसेन धात्वन्नक्षिरविक्रयी ।
ब्राह्मणोऽपि भवेच्छूद्रः सुरया लवणेन च ॥ २१४ ॥
आकाशगामिनो प्रियाः पतिता मांसभक्षणात्* ।
विप्राणां पतनं दृष्ट्वा ततो मांसानि वर्जयेत् ॥ २१५ ॥


वैद्य, प्. २७९ --------------------



भक्ष्यन्ते येन मांसानि भक्ष्यते तेन किं न हि ।
अभक्ष्यभक्षणाच्चैव ब्राह्मणः पतितो भवेत्* ॥ २१६ ॥
पतितो ब्राह्मणश्चैवं संस्कारं नार्हति पुनः ।
तस्माज्ज्ञानं विना नैव शरीरो ब्राह्मणो भवेत्* ॥ २१७ ॥
ज्ञानवान् हि भवेत्पूज्यो ब्राह्मणा अपि मानवाः ।
समानेषु च देहेषु कुत्राप्यस्ति विशेषता ॥ २१८ ॥
तस्माज्ज्ञानप्रमाणेन न शरीरप्रमाणता ।
यथा करोति भाण्दानि मृत्तिकयैव भार्गवः ॥ २१९ ॥
मृत्तिकाया न भेदोऽस्ति तत्कृतभाजनेष्वपि ।
किं तु प्रक्षिप्तवस्तूनां संज्ञयाख्यायते खलु ॥ २२० ॥
प्रक्षिप्तं यत्र यद्द्रव्यं तद्भाण्डं तेन लक्ष्यते ।
ज्ञानधर्मगुणाचारैर्लक्ष्यते मानवस्तथा ॥ २२१ ॥
ज्ञानधर्मगुणाचारैर्विहीनो मानवः पशुः ।
ज्ञानविज्ञानभेदेन वर्तते गुणभेदता ॥ २२२ ॥
गुणभेदाद्भवेद्धर्म- भेदा च संप्रजायते ।
धर्मभेदात्ततः कर्म- भेदता संप्रवर्तते ॥ २२३ ॥
कर्मभेदात्तथाचार- भेदता च प्रवर्तते ।
तथाचारविशेषेण जातिभेदाः प्रवर्तिताः ॥ २२४ ॥
महाभूतसमुद्भूत- स्कन्धेष्वायतनेषु च ।
सर्वजन्तुशरीरेषु समेषु का विशेषता ॥ २२५ ॥
ज्ञानविज्ञानमात्रेण भिद्यन्ते खलु मानवाः ।
ज्ञानविज्ञानपात्रत्वात्पूज्यन्ते नीचजा अपि ॥ २२६ ॥
ज्ञानविज्ञानहीनत्वान्मानवोऽपि न पूज्यते ।
पशुवत्स नराकारः ततः पूजा न चाकृतेः ॥ २२७ ॥
ज्ञानेनापि द्विजो नैव कर्माचारप्रमाणतः ।
ज्ञानेन यदि वा विप्रः शूद्रोऽपि ब्राह्मणो भवेत्* ॥ २२८ ॥
अन्येऽपि बहवः सन्ति सकैवर्तादिनीचजाः ।
ज्ञानवन्तश्च ये धीरास्तेऽपि स्युर्ब्राह्मणाः खलु ॥ २२९ ॥
तमाच्च ज्ञानमात्रेण ब्राह्मणो न भवेत्खलु ।
कर्माचारप्रमाणेन न ज्ञानस्य प्रमाणता ॥ २३० ॥
कर्मणापि द्विजो नैव शुद्धाचारप्रमाणतः ।
कर्मणा वै द्विजाश्चैवं सर्वे स्युर्ब्राह्मणाः खलु ॥ २३१ ॥


वैद्य, प्. २८० --------------------



सन्ति हि बहवो लोके महायज्ञादिकर्मिणः ।
क्षत्रियवैश्यशूद्राश्च कथं न ब्राह्मणा नु ते ॥ २३२ ॥
तस्मान्न कर्ममात्रेण ब्राह्मणाः स्युर्नराः खलु ।
नापि स्वाचारमात्रेण ब्राह्मणाः स्युस्तथा नराः ॥ २३३ ॥
यदि स्वाचारतो विप्रः सर्वे स्युर्ब्राह्मणाः खलु ।
ये ये स्वाचारवन्तश्च ते ते स्युर्ब्राह्मणाः किल ॥ २३४ ॥
सन्ति च बहवः शूद्राः शुद्धाचारसमन्विताः ।
व्रतोपवासधर्मिष्टा नीचजा अपि सन्ति च ॥ २३५ ॥
तेऽपि स्युर्ब्राह्मणाश्चैवं यद्याचारप्रमाणता ।
तस्मादाचारमात्रेण ब्राह्मणा नैव मानुषाः ॥ २३६ ॥
वेदेनापि तथा नैव ब्राह्मणाः स्युर्नरोत्तमाः ।
यदि वेदैर्भवेद्विप्रो राक्षसोऽपि द्विजः खलु ॥ २३७ ॥
तथाभूद्रावणो नाम राक्षसो वेदपारगः ।
सर्वेऽपि राक्षसाश्चैवं वेदकर्मानुचारकाः ॥ २३८ ॥
कथं ते ब्राह्मणा नैव यदि वेदाद्द्विजो भवेत्* ।
तस्माच्च वेदमात्रेण नैव स्युर्ब्राह्मणाः खलु ॥ २३० ॥
सत्यधर्मप्रमाणेन सर्वमेकं जगद्ध्रुवम्* ।
चातुर्वर्ण्यमिदं लोकं तीर्थिकैरिति कल्पितम्* ॥ २४० ॥
तथा च कल्प्यते लोक- बोधार्थमिति तीर्थिकैः ।
स्वयंभूदेहसंभूतं चातुर्वर्ण्यमिदं खलु ॥ २४१ ॥
मुखतो ब्राह्मणो जातो बाहुभ्यां क्षत्रियः स्मृतः ।
ऊरुभ्यां संभवो वैश्यः पद्भ्यां शूद्रः समुद्भवः ॥ २४२ ॥
तथा चेद्धि भवेद्दोषो धर्मेषु वर्णवादिनाम्* ।
अगम्यगमनाच्चैवं कथं धर्मविशुद्धिता ॥ २४३ ॥
यदि विप्रो मुखाज्जातो ब्राह्मणी कुत्र संभवा ।
ब्राह्मण्यपि मुखाज्जाता स्वसा भार्या कथं ननु ॥ २४४ ॥
तथा च क्षत्रिया जाता बाहुभ्यामेव चेत्तथा ।
क्षत्रियस्य भवेद्भार्या क्षत्रिया भगिनी खलु ॥ २४५ ॥
वैश्यापि हि तथा चैवमूरुभ्यामेव संभवा ।
वैश्यस्यापि भवेद्भार्या वैश्या तु भगिनी विशः ॥ २४६ ॥
पद्भ्यां जातो यथा शूद्रः शूद्री चापि तथोद्भवा ।
शूद्रस्यापि भवेद्भार्या शूद्री हि भगिनी खलु ॥ २४७ ॥


वैद्य, प्. २८१ --------------------



न युक्ता भगिनी भार्या तथा धर्मः कथं भवेत्* ।
अगम्यगमनाच्चैवमधर्म एव संभवेत्* ॥ २४८ ॥
ततोऽत्यन्तविरुद्धं स्याद्ब्रह्मजा ब्राह्मणा यदि ।
धर्मक्रियाविशेषात्तु वर्णावस्थाः प्रतिष्ठिताः ॥ २४९ ॥
भारतेऽपि तथा चैवं धर्मराजो युधिष्ठिरः ।
वैशम्पायनमागम्य प्राञ्जलिः पर्यपृच्छत ॥ २५० ॥
के ते ये ब्राह्मणाः प्रोक्ताः किं वा ब्राह्मणलक्षणम्* ।
एतदिच्छामि भो ज्ञातुं तद्भवान् व्याकरोतु मे ॥ २५१ ॥
इति श्रुत्वा महाविज्ञो वैशम्पायन आदरात्* ।
प्रत्युवाचेति कौन्तेय शृणु तत्कथ्यते मया ॥ २५२ ॥
क्षान्त्यादिभिर्गुणैर्युक्तस्त्यक्तदण्डो निरामिषः ।
न हन्ति सर्वभूतानि प्रथमं ब्राह्मलक्षणम्* ॥ २५३ ॥
यदा सर्वपरद्रव्यं पथि वा यदि वा गृहे ।
अदत्तं नैव गृह्णाति द्वितीयं ब्राह्मलक्षणम्* ॥ २५४ ॥
त्यक्तक्रूरस्वभावस्तु निर्ममो निःपरिग्रहः ।
मुक्तश्चरति यो नित्यं तृतीयं ब्राह्मलक्षणम्* ॥ २५५ ॥
देवमनुष्यनारीणां तिर्यग्योनिगतेष्वपि ।
मैथुनं हि सदा त्यक्तं चतुर्थं ब्राह्मलक्षणम्* ॥ २५६ ॥
सत्यं शौचं दया शौचं शौचमिन्द्रियनिग्रहः ।
सर्वभूतदया शौचं तपः शौचं च पञ्चमम्* ॥ २५७ ॥
पञ्चलक्षणसंपन्न ईदृशो यो भवेद्द्विजः ।
तमहं ब्राह्मणं ब्रूयां शेषाः शुद्रा युधिष्ठिर ॥ २५८ ॥
न कुलेन न जात्या च क्रियाभिर्ब्राह्मणो न च ।
चाण्डालोऽपि हि वृत्तस्थो ब्राह्मणः स युधिष्ठिर ॥ २५९ ॥
अहिंसा ब्रह्मचर्यं च विशुद्धात्मापरिग्रहः ।
फलेष्वनभिलिप्साथ ब्राह्मणः स्याद्युधिष्ठिर ॥ २६० ॥
एकवर्णमिदं विश्वं पूर्वमासीद्युधिष्ठिर ।
कर्मक्रियाविशेषेण चातुर्वर्ण्यं प्रतिष्ठितम्* ॥ २६१ ॥
सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः ।
एकेन्द्रियक्रियार्थाश्च तस्माच्छीलगुणैर्द्विजाः ॥ २६२ ॥
शूद्रोऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत्* ।
ब्राह्मणोऽपि क्रियाहीनः शूद्रात्प्रत्यवरो भवेत्* ॥ २६३ ॥


वैद्य, प्. २८२ --------------------



पञ्चेन्द्रियार्णवं घोरं यदि शूद्रोऽपि तीर्णवान्* ।
तस्मै दानं प्रदातव्यमप्रमेयं युधिष्ठिर ॥ २६४ ॥
न जातिर्दृश्यते राजन् गुणाः कल्याणकारकाः ।
गुणविद्यानिधिर्विद्वान् ब्राह्मणो ब्रह्मचाराणात्* ॥ २६५ ॥
जीवितं यस्य लोकार्थे धर्मार्थे यस्य जीवितम्* ।
अहोरात्रं चरेन्मुक्तस्तं देवा ब्राह्मणं विदुः ॥ २६६ ॥
परित्यज्य गृहावासं ये स्थिता मोक्षकाङ्क्षिणः ।
कामेष्वसक्ताः कौन्तेय ब्राह्मणास्ते युधिष्ठिर ॥ २६७ ॥
अहिंसा निर्ममत्वं वा सत्कृत्यस्य विवर्जनम्* ।
रागद्वेषनिवृत्तिश्च एतद्ब्राह्मणलक्षणम्* ॥ २६८ ॥
क्षमा दया दमो दानं सत्यं शौचं स्मृतिर्घृणा ।
विद्या विद्यानमाधीत्यमेतद्ब्राह्मणलक्षणम्* ॥ २६९ ॥
गायत्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।
नाधित्य चतुरो वेदान् सर्वाशी सर्वविक्रयी ॥ २७० ॥
एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः ।
न तां क्रतुसहस्रेण प्राप्नुवन्ति युधिष्ठिर ॥ २७१ ॥
पारगः सर्ववेदानां सर्वतीर्थाभिषिञ्चनैः ।
युक्तश्चरति धर्मं यो तं देवा ब्राह्मणं विदुः ॥ २७२ ॥
यदा न कुरुते पापं सर्वभूतेषु दारुणम्* ।
कायेन मनसा वाचा ब्रह्म संपद्यते तदा ॥ २७३ ॥
यस्य लोकहिते चित्तं मैत्रीयुक्तमिवात्मजे ।
तेन संपद्यते ब्रह्म तस्मान्मैत्रीं विभावय ॥ २७४ ॥
यस्य लोकेषु कारुण्यं स्वात्मजे इव दुःखिते ।
तेन संपद्यते ब्रह्म तस्मात्कारुणिको भव ॥ २७५ ॥
यच्चित्तं मुदितं लोके सुखीभूते इवात्मजे ।
तस्य संजायते ब्रह्म तल्लोके मोदवांश्चर ॥ २७६ ॥
यस्योपेक्षायुतं चित्तं सर्वलोकेष्विवात्मजे ।
तस्य संजायते ब्रह्म तदुपेक्षायुतश्चर ॥ २७७ ॥
एतद्धि परमं ब्रह्म- विहारं ब्रह्मसाधनम्* ।
ज्ञात्वा लोकहितार्थेन चर ब्रह्मविहारिणम्* (स्पेयेर्: ब्रह्मविहारणम्*) ॥ २७८ ॥
ततः क्लेशान् विनिर्जित्वा स्वात्मचित्तसमाहितः ।
ब्रह्मप्रणिधिमालम्ब्य स्थिरीभव समाधिषु ॥ २७९ ॥


वैद्य, प्. २८३ --------------------



तथा ब्रह्मगुणाधानाद्ब्रह्मर्षिस्त्वं भवेः किल ।
पञ्चाभिज्ञपदप्राप्तो ब्रह्मलोकमवाप्नुयाः ॥ २८० ॥
इति श्रुत्वा गुरोर्वाक्य स सुभूतिर्गुणोत्सुकः ।
तथेति प्रतिसंश्रुत्य ध्यानचर्यामुपाश्रयत्* ॥ २८१ ॥
ततोऽन्यद्वनमाश्रित्य गुरोराज्ञासमाधृतः ।
सर्वेन्द्रियविनिर्गत्या व्यहरद्ध्यानतत्परः ॥ २८२ ॥
तत्राधिवसतोऽस्यापि क्रोधाग्निः समुदीरितः ।
कर्माधानबलाभ्यासान्नैव शान्तिमुपाययौ ॥ २८३ ॥
तत्र च वनषण्डे या वसन्ती वनदेवता ।
सा सुभूतिं महाक्रोधं दृष्ट्वैवं समचिन्तयत्* ॥ २८४ ॥
सुभूतिर्ब्राह्मणो ह्येष सर्ववेदार्थपारगः ।
सर्वमन्त्रविधानज्ञः सुतीक्ष्णक्रोधबाहुलः ॥ २८५ ॥
कदाचित्कुपितश्चायं क्रोधतः शापवह्निना ।
धक्ष्यति पर्वतांश्चापि सपक्षिजन्तुमानवान्* ॥ २८६ ॥
समाधिध्यानयुक्तोऽपि नैव चित्तसमाहितः ।
ज्ञानविज्ञानधर्मेषु विशेषं नाधिगच्छति ॥ २८७ ॥
यदि बौद्धेषु धर्मेषु नियुक्तोऽयं द्विजोत्तमः ।
क्षिप्रं क्लेशान् विनिर्जित्य बोधिचित्तं च लप्स्यति ॥ २८८ ॥
बोधिचित्ते प्रलब्धे तु तदा लोकहिते चरेत्* ।
बोधिसत्वो महाविज्ञो भविष्यति न संशयः ॥ २८९ ॥
इति निश्चित्य सा देवी कारुण्यहितमानसा ।
तं सुभूतिं समागम्य जगादैवं पुरः स्थिता ॥ २९० ॥
शृणु वत्स महाभाग यन्मया हितमुच्यते ।
धन्योऽसि त्वं महाधीर महर्षिर्द्विजसत्तम ॥ २९१ ॥
किमर्थं वससे चैवमेकाकी निर्जने वने ।
निश्चित्तः प्रतिसंलीनः काष्ठपाषाणवद्वृथा ॥ २९२ ॥
धर्मार्थकाममोक्षेषु यदि वाञ्छास्ति ते यते ।
बुद्धस्य वचनं श्रुत्वा चर संबोधिसत्पथे ॥ २९३ ॥
बुद्धो हि भगवान्नाथः सर्वज्ञो लोकनायकः ।
मुनीन्द्रः श्रीधनः शास्ता सर्वधर्मानुपालकः ॥ २९४ ॥
तस्यैव धर्मता शुद्धा दशकुशलसंमता ।
षट्च पारमिताः ख्याताः परत्रेह शिवंकराः ॥ २९५ ॥


वैद्य, प्. २८४ --------------------



धन्यास्ते भिक्षवश्चैव बुद्धस्योपासकाश्च ये ।
सर्वसत्वहितार्थेन संबोधिगुणसाधकाः ॥ २९६ ॥
त्वं चापि हि तथा मत्वा स्वपरात्महितार्थतः ।
त्रिरत्नशरणं गत्वा चर ब्रह्मन् व्रतोत्तमम्* ॥ २९७ ॥
ततः क्लेशगणान् हित्वा ब्रह्मचारिञ्जिनेन्द्रवत्* ।
साक्षादर्हत्पदं प्राप्य निर्वृतिसुखमाप्नुयाः ॥ २९८ ॥
इति श्रुत्वा सुभूतिः स त्रिरत्नगुणवर्णनाम्* ।
तथानुमोदितः प्राह तां देवतां पुरः स्थिताम्* ॥ २९९ ॥
तथाहं देवते यामि संबुद्धदर्शनं प्रति ।
त्रिरत्नसमयं प्राप्तुमिच्चामि त्वत्प्रसादतः ॥ ३०० ॥
यदि तेऽस्ति कृपा देवि मयि मोक्षार्थसाधिनि ।
संबुद्धं दर्शय क्षिप्रं तद्धर्मेषु निवेशय ॥ ३०१ ॥
त्रिरत्नशरणं गत्वा चरिष्ये तद्व्रतोत्तमम्* ।
तथाशु कृपया नीत्वा मां विहारे प्रवेशय ॥ ३०२ ॥
इति श्रुत्वा वचस्तस्य सुभूतेर्वनदेवता ।
विज्ञाय बोधिमार्गेषु चित्तं तथानुमोदितम्* ॥ ३०३ ॥
तत एव समागृह्य सुभूतिं ब्रह्मचारिणम्* ।
ऋद्ध्या साकाशमार्गेण निनाय जिनमन्दिरम्* ॥ ३०४ ॥
सुभूतिस्तत्र संप्राप्तो ददर्श जिनभास्करम्* ।
भगवन्तं महासौम्यं लक्षणैः समलंकृतम्* ॥ ३०५ ॥
व्यञ्जनैश्च विराजन्तं व्यामप्रभामहोज्ज्वलम्* ।
सहस्रकिरणाधिक्यं रत्नाङ्गमिव जङ्गमम्* ॥ ३०६ ॥
समन्ततो महाभद्रं जगन्नाथं मुनीश्वरम्* ।
सर्वदेवाधिपं सम्यक्- संबोधिगुणसागरम्* ॥ ३०७ ॥
दृष्ट्वैव सहसा चाथ सुभूतेस्तस्य सर्वथा ।
आधातो यश्च सत्वेषु स प्रतिविगतोऽप्यभूत्* ॥ ३०८ ॥
ततः प्रसादजातोऽसौ सुभूतिर्द्विजसत्तमः ।
नत्वा पादौ मुनेर्धर्मं श्रोतुं तस्थौ मुदाः पुरः ॥ ३०९ ॥
ततोऽसौ भगवांस्तस्य सुभूतेश्चित्तशुद्धताम्* ।
ज्ञात्वार्यसत्यधर्माणि दिदेशैवं सविस्तरम् ॥ ३१० ॥
शृणु विप्र महाभाग सर्वसत्वहितार्थतः ।
यदि ते धर्मवाञ्छास्ति संबोधिपदसाधने ॥ ३११ ॥


वैद्य, प्. २८५ --------------------



भावनीया सदा मैत्री सत्वेषेवं यथात्मजे ।
धर्ममाता यतो मैत्री तन्न त्याज्या कदाचन ॥ ३१२ ॥
करुणा च तथा कार्या सत्वेषपि यथात्मजे ।
कारुण्याद्वर्धते धर्मस्त कारुण्यं सदा कुरु ॥ ३१३ ॥
मुदितापि सदा साध्या सत्वेषु च यथात्मजे ।
मुदितां हि समालम्ब्य बोधिपदमवाप्नुयाः ॥ ३१४ ॥
उपेक्षापि सदा धार्या सत्वेष्वपि यथात्मजे ।
उपेक्षातो लभेत्सौख्यं तदुपेक्षां सदा भज ॥ ३१५ ॥
इमे धर्मा हि चत्वारश्चतुर्वर्गफलाप्तये ।
तत्प्राप्त्यै साध्यतां यत्नाच्चतुर्ब्रह्मविहारता ॥ ३१६ ॥
इति श्रुत्वार्यधर्माणि स सुभूतिः प्रमोदितः ।
क्लेशसंघान् विनिर्जित्य बुद्धधर्मं समैक्षत ॥ ३१७ ॥
सत्कायदृष्टिशैलं च विंशतिशिखरोद्गतम्* ।
विदार्य ज्ञानवज्रेण संसाररतिनिःस्पृहः ॥ ३१८ ॥
स्रोतापत्तिफलं साक्षात्कृत्वा शिष्योऽभवन्मुनेः (स्पेयेर्: शिक्षो) ।
दृष्टसत्योऽथ संबुद्धं नत्वा चैव कृताञ्जलिः ॥ ३१९ ॥
प्रव्रज्याप्रार्थनां चक्रे स्वाख्यातधर्मसाधने ।
नमस्ते भगवन्नाथ सर्वसत्वानुपालक ॥ ३२० ॥
अद्याग्रेण जगद्बन्धो यामि ते शरणं सदा ।
तथा धर्मे च संघेषु संबोधिगुणप्राप्तये ॥ ३२१ ॥
प्रव्रज्यां देहि मे नाथ सद्धर्मेषु निवेशय ।
ब्रह्मचर्यं चरिष्येऽहं त्वदाज्ञां शिरसा वहन्* ॥ ३२२ ॥
इत्युक्ते भगवान् दृष्ट्वा हस्तेन तच्छिरः स्पृशन्* ।
एहि भिक्षो चरस्वेति प्रवदंस्तं समग्रहीत्* ॥ ३२३ ॥
एहीति प्रोक्तः स जिनेन मुण्डो पात्री सुसंघाटिपरीतदेहः ।
सद्यः प्रशान्तेन्द्रिय एव तस्थौ भिक्षुः सुभूतिः सुगतप्रभावात्* ॥ ३२४ ॥
सच्चित्तलब्धः स मुनेः प्रसादात्प्रयुज्यमानो व्यहरत्समाधौ ।
व्यायच्छमानः खलु बोधिमार्गे संबुद्धधर्मे घटमान एव ॥ ३२५ ॥
सर्वं च संसारमनित्यताहतं मत्वा च संसारगतिं विभङ्गिनीम्* ।
क्लेशांश्च सर्वान् प्रविहाय संयतः साक्षाच्च सोऽर्हन्नभवन्महर्द्धिकः ॥ ३२६ ॥
सुवीतरागः समलोष्टहेमा आकाशचित्तो धनसारवासी ।
भिन्दन्नविद्याद्रिमिवाण्डकोशं प्रापदभिज्ञाः प्रतिसंविदश्च ॥ ३२७ ॥


वैद्य, प्. २८६ --------------------



सत्कारलाभेषु पराङ्मुकत्वात्सशक्रदेवासुरमानुषाणाम्* ।
पूज्यश्च मान्यो अभिवादनीयो बभूव स ब्रह्मविहारचारी ॥ ३२८ ॥
अथ सुभूतिरायुष्मान् समन्वाहरदात्मवान्* ।
कुतश्च्युतोऽहमायातः कुत्र केन च कर्मणा ॥ ३२९ ॥
अपश्यत्स ततश्चेति पञ्चजन्मशतानि च ।
नागयोनिसमुत्पन्नस्ततश्च्युत्वाहमागतः ॥ ३३० ॥
यद्द्वेषाभ्यासतश्चासं क्रूरो लोकोपघातकः ।
तेनैव हेतुना चाहं महद्व्यसनमाप्तवान्+ ॥ ३३१ ॥
इदानीं तु तथा चैतं क्रोधं प्रहातुमाचरे ।
यस्यैव हेतुना लोका भ्रमन्ति नरकेषु ते ॥ ३३२ ॥
तस्मादहं चरिष्यामि निःसङ्गो निरहंकृतिः ।
सङ्गाद्धि जायते माया मायायां जायते रतिः ॥ ३३३ ॥
रतौ रागोऽभिजायेत रागे मोहः प्रवर्धते ।
मूढस्य द्रूयते चित्तं स्वेष्टकार्योपघाततः ॥ ३३४ ॥
उपघाताहते चित्ते क्रोधाग्निः परिदीप्यते ।
क्रोधानलसमुद्दीप्तो दहते स परानपि (स्पेयेर्: स्वपरानपि) ॥ ३३५ ॥
यावत्क्रोधानलोद्दीप्तं स्वचित्तं क्लेशवायुभिः ।
तावत्किं तपसाप्येतन्निरर्थं दुःखहेतवे ॥ ३३६ ॥
धर्मं सुचरितं पुण्यं दानशीलादिसाधनम्* (स्पेयेर्: धर्मसुचरितं) ।
कृतं कल्पसहस्रैर्यद्दहेत्क्रोधानलः क्षणात्* ॥ ३३७ ॥
तस्मात्क्रोधाग्निशान्त्यर्थं कृत्वेन्द्रियविनिग्रहम्* ।
एकान्ते हि वसेयं च विविक्तारण्यगोचरे ॥ ३३८ ॥
यदा च गरुडेनाहं बलादाकृष्य भक्षितः ।
यतीन् दृष्ट्वानुमोदं च कुर्वन्मृत्युमवाप्तवान्* ॥ ३३९ ॥
तेनैव हेतुना चाद्य द्विजातिकुलसंभवः ।
सर्वक्लेशान् विनिर्जित्य ब्रह्मचारी भवाम्यहम्* ॥ ३४० ॥
अद्यापि चेत्तथा चात्र वसेयं जनपदाश्रमे(?) ।
केनचित्क्लेशितश्चाहं भ्रष्टिमेवमवाप्नुयाम्* ॥ ३४१ ॥
इति निश्चित्य चित्तेन सुभूतिर्निरहंकृतिः ।
विविक्तेऽरण्यवासे स निःसङ्गो न्यवसत्सुधीः ॥ ३४२ ॥
तथैकाकी वसंस्तत्र चतुर्थध्यानसंयुतः ।
फलमूलाम्बुसंतुष्टो ब्रह्मचारी मुमोद सः ॥ ३४३ ॥


वैद्य, प्. २८७ --------------------



अथ सङ्गेऽपि ग्रामेषु देशे जनपदेषु च ।
भिक्षाहेतोर्विहर्तुं वा स सकामोऽभवद्यदा ॥ ३४४ ॥
तदा पूर्वमसौ दृष्ट्वा गोचरमभ्यलक्षयत्* ।
अहो देशेषु सर्वत्र भवन्ति निर्गुणा जनाः ॥ ३४५ ॥
मानिनो मदमोहान्धा दुष्टा मत्सरिणः शठाः ।
तत्कथं संचरिष्येऽत्र भिक्षाहेतोः कुले कुले ॥ ३४६ ॥
दूषयिष्यन्ति चित्तानि केचिद्दृष्ट्वैव मां यतिम्* ।
यद्धेतोर्जनाश्चैवं(?) भ्रमन्ति दुर्गतिष्वपि ॥ ३४७ ॥
कल्पकोटिसहस्राणि नैव मुक्ताश्च दुर्गतेः ।
तदहं सर्वसत्वेषु कुन्तपिपीलिकादिषु ॥ ३४८ ॥
दयाचित्तं समालम्ब्य वसेयं ध्यानसंरतः ।
येनैवं सर्वसतानां भवेच्चित्तं प्रसादितम्* ।
तमेव धर्ममाध्याय यतिर्मोक्षमवाप्नुयात्* ॥ ३४९ ॥
इति संनह्य चित्तेन स सुभूतिः सुबुद्धिमान्* ।
विविक्तेऽरण्यदेशेऽपि न्यवसद्ध्यानसंरतः ॥ ३५० ॥
अथ सोऽर्हंस्त्रिमासानामत्ययाद्बोधिमानसः ।
इत्येवं चिन्तयामास लोकानुग्रहकारणात्* ॥ ३५१ ॥
किमत्र ध्यानसंलीनः करोमि लोकबोधनम्* ।
कियत्कालं च जीवेयं काष्ठपाषाणवत्स्थितः ॥ ३५२ ॥
केवलं स्वमनस्तुष्ट्यै ध्यानं सौख्यार्थसाधनम्* ।
सुखं लब्ध्वापि किं सारं सत्वानुग्रहणं विना ॥ ३५३ ॥
तस्माद्ध्यानात्समुत्थाय सत्वानुग्रहकारणात्* ।
ऋद्धिं प्रदर्श्य संबोधौ स्थापयिष्ये महज्जनान्* ॥ ३५४ ॥
इति निश्चित्य चित्तेन स सुभूतिः समृद्धिमान्* ।
सत्वानां विनयार्थेन प्रातिहार्यमदर्शयत्* ॥ ३५५ ॥
तदृद्धिनिर्मितान्येव गरुडानां महौजसाम्* ।
पञ्च कुलशतान्यत्र प्रसस्रिरे समन्ततः ॥ ३५६ ॥
एतांश्च गरुदान् दृष्ट्वा नागाः संत्रसितास्ततः ।
इतस्ततः समुद्भ्रान्ताः सुभूतेः शरणं ययुः ॥ ३५७ ॥
अथ स्वर्द्धिबलेनैव समाश्वास्य सुभूतिना ।
सर्वे नागाः सुपर्णेभ्यः परित्राताश्च सर्वतः ॥ ३५८ ॥


वैद्य, प्. २८८ --------------------



पुनस्तेन सुपर्णानां विनयार्थं सुभूतिना ।
स्वर्द्धिवलप्रभावेण महान्नागो विनिर्मितः ॥ ३५९ ॥
तेनाप्येवं सुपर्णानां पञ्च कुलशतानि च ।
अभिद्रुतानि नागेन समन्तत इतस्ततः ॥ ३६० ॥
तेनैवाभिद्रुताः सर्वे गरुडास्त्रासमागताः ।
इतस्ततः समुद्भ्रान्ताः सुभूतेः शरणं ययुः ॥ ३६१ ॥
सुभूतिना तथा चैवं सर्वे ते गरुडा अपि ।
स्वर्द्धिबलप्रभावेण समाश्वास्य सुरक्षिताः ॥ ३६२ ॥
एवमृद्धिप्रभावाणि सुभूतेस्तस्य सद्यतेः ।
दृष्ट्वा सर्वे जनौघास्ते सहर्षाद्भुतमाययुः ॥ ३६३ ॥
धन्योऽयमृद्धिमान् भिक्षुरर्हन् संबुद्धसेवकः ।
येनैते रक्षिताः सर्वे नागाश्च गरुडा अपि ॥ ३६४ ॥
इति सोऽर्हन् सुभूतिस्तान् सर्वान् दृष्ट्वा प्रसन्नितान्* ।
सद्धर्मे विनयार्थेन मैत्रीधर्ममुपादिशत्* ॥ ३६५ ॥
शृणुध्वं मद्वचः सर्वे नागाश्च गरुडास्तथा ।
यदि मे शरणं याथ रमध्वं मैत्रमानसाः ॥ ३६६ ॥
ये एते सुखिनो लोके सर्वे ते मैत्रचारिणः ।
ये एते दुःखिनो लोके सर्वे ते क्रोधिनो नराः ॥ ३६७ ॥
तस्मात्क्रोधप्रहाणाय क्रियतां यत्नमादरात्* ।
यावच्चित्ते स्थितं क्रोधं तावन्मैत्री न भाव्यते ॥ ३६८ ॥
न च द्वेषसमं पापं न च मैत्रीसमं तपः ।
तस्मान्मैत्री प्रयत्नेन भावनीया सदादरात्* ॥ ३६९ ॥
मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते ।
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥ ३७० ॥
न द्विषन्तः क्षयं यान्ति यावज्जीवमपि घ्नतः ।
क्रोधमेकं तु यो हन्यात्तेन सर्वे द्विषो हताः ॥ ३७१ ॥
विकल्पेन् धनदीप्तेन जन्तुः क्रोधहविर्भुजा ।
दहत्यात्मानमेवादौ परान् धक्ष्यति वा न वा ॥ ३७२ ॥
जरा रूपवतां क्रोधस्तमश्चक्षुष्मतामपि ।
बन्धो धर्मार्थकामानां तस्मात्क्रोधो निवार्यताम्* ॥ ३७३ ॥
दिव्यभोगानुभोक्ता च प्रासादे मणिमण्डिते ।
सुप्तोऽपि न लभेन्निद्रां क्रोधपर्याकुलो नरः ॥ ३७४ ॥


वैद्य, प्. २८९ --------------------



ऋषिभिर्योगिभिश्चाम्बु- फलमूलादितोषितैः ।
दग्धा जनपदाश्चापि क्रोधाच्छापहुताशनैः ॥ ३७५ ॥
यच्छांकरो महारौद्रो निर्घृणो दृक्प्रभानलैः ।
ददाह ब्रह्मजं कामं तच्च क्रोधप्रभावतः ॥ ३७६ ॥
यद्राजानो विरुद्धाश्च युद्धं कृत्वा परस्परम्* ।
मृत्युं यान्ति जनैः सार्धं तच्चापि क्रोधभावतः ॥ ३७७ ॥
सुहृदो यत्सहायांश्च स्नेहविश्रम्भचारिणः ।
सत्यधर्मावनादृत्य घ्नन्ति क्रोधादनार्यकाः ॥ ३७८ ॥
साधवो ये महात्मानः संवृत्तिधर्मचारिणः ।
तानपि संमुखं घ्नन्ति दुर्वाग्बाणै रुषा खलाः ॥ ३७९ ॥
मातरं जन्मदात्रीं च धात्रीर्वा स्नेहपालिनीः ।
स्वात्मजान्निर्दया घ्नन्ति तच्च क्रोधप्रभावतः ॥ ३८० ॥
स्वात्मजाः पितरं यच्च स्नेहसत्कारपालकम्* ।
अविगणय्य पापानि घ्नन्ति क्रोधप्रभावतः ॥ ३८१ ॥
गुरून् सद्धर्मशास्तॄंश्च कल्याणाध्वावतारकान्* ।
अनादृत्य भयं पापा घ्नन्ति क्रोधोद्धता नराः ॥ ३८२ ॥
यत्पिता स्वात्मजं पुत्रं पुत्रीं वा बालकामपि ।
निर्दयस्ताडयन् हन्ति तस्मात्क्रोधो महारिपुः ॥ ३८३ ॥
भ्रातरः सहजाश्चापि रोषिता भेदिताशयाः ।
विगृह्णन्ति महाक्रुद्धास्तस्मात्क्रोधो महारिपुः ॥ ३८४ ॥
यत्स्वयं परिणीतापि भार्या धर्मानुचारिणी ।
ताडिता त्यज्यते भर्त्रा क्रोधात्ततो महद्भयं* ॥ ३८५ ॥
प्रमदापि च भर्तारं स्वामिनं स्नेहकारिणम्* ।
कुलधर्ममनादृत्य जहाति क्रोधतस्तथा ॥ ३८६ ॥
ये शान्ता यतयो धीराश्चतुर्ब्रह्मविहारिणः ।
तानपि संमुखं दुष्टास्ताडयन्ति रुषान्विताः ॥ ३८७ ॥
शान्तात्मा हितकृद्योगी क्षान्तिवादी वने वसन्* ।
सोऽपि शकलितो राज्ञा स्वयमेवासिना रुषा ॥ ३८८ ॥
दानवा घ्नन्ति देवांश्च देवाश्च घ्नन्ति दानवान्* ।
अन्योन्यं विग्रहं कृत्वा प्रमथ्नन्ति रुषाकुलाः ॥ ३८९ ॥


वैद्य, प्. २९० --------------------



आत्मानमात्मना हत्वा विषशस्त्रानलादिभिः ।
वसन्ति नरके घोरे तेऽपि सर्वे रुषान्विताः ॥ ३९० ॥
ये ये दुष्टाशयाः क्रूराः स्वपरार्थाभिघातकाः ।
पतन्ति नरके घोरे तेऽपि सर्वे रुषाश्रयात्* ॥ ३९१ ॥
क्रोधेन भिद्यते लोकः क्रोधेन परिभाष्यते ।
क्रोधेन हिंस्यते जन्तुस्तस्मात्क्रोधो महारिपुः ॥ ३९२ ॥
क्रोधेनैव महारुद्रश्चिच्छेद ब्रह्मणः शिरः ।
तेनैव पातकेनैव भ्रान्तचित्तोऽभवच्छिवः ॥ ३९३ ॥
क्रोधेनैव तथा रुद्रः सुरज्येष्ठात्मजस्य च ।
श्वशुरस्यापि दक्षस्य च्छेदयामास मस्तकम्* ।
तत्पापकर्मणा ह्येव शिवोऽप्यभूद्दिगम्बरः ॥ ३९४ ॥
क्रोधेन ध्वंस्यते धर्मः क्रोधेन विलयं गतः ।
क्रोधेन त्यज्यते सत्यं तस्मात्क्रोधो महारिपुः ॥ ३९५ ॥
यानि महान्ति पापानि महादुःखभयानि च ।
तानि सर्वाणि दुष्टानि क्रोधचित्तोद्भवानि च ॥ ३९६ ॥
तत्क्रोधादपरो वैरः पातकोऽन्यो न विद्यते ।
तस्मात्क्रोधविनाशाय प्रयतध्वं समाहिताः ॥ ३९७ ॥
येन क्रोधो जितो वैरो ज्ञानवज्रेण साधुना ।
तेन सर्वे जिता दुष्टा शत्रवो दुःखदायकाः ॥ ३९८ ॥
यस्य चित्ते दया नास्ति क्रोधानलविदाहिनि ।
स साधुपुरुषश्चापि नैव विश्वस्यते जनैः ॥ ३९९ ॥
क्रोधकलङ्कितो यो हि सद्गुणालंकृतो यदि ।
स विद्वानपि नासेव्यो यथा वृक्षोऽहिवेष्टितः ॥ ४०० ॥
दानशीलादिसद्धर्म- वृत्तैश्च यदि भूषितः ।
क्रोधवान्न विभात्येव अहिपूर्णो यथा ह्रदः ॥ ४०१ ॥
सर्वविद्याकलाज्ञोऽपि समृद्धः शिल्पवानपि ।
अस्त्रमन्त्राद्यभिज्ञोऽपि क्रोधवान्नैव सेव्यताम्* ॥ ४०२ ॥
क्रोधवान् हस्यते लोकैः क्रोधवान् वध्यते जनैः ।
क्रोधवान् हीयते मित्रैः क्रोधवान् परिभूयते ॥ ४०३ ॥
क्रोधो धर्मविरुद्धत्वाच्चतुर्वर्गविनाशकृत्* ।
तस्मात्क्रोधविनाशाय प्रयतध्वं समाहिताः ॥ ४०४ ॥


वैद्य, प्. २९१ --------------------



क्रोधेन भिद्यते चित्तं भिन्नचित्तो विकीर्यते ।
विकीर्णः क्लिश्यते मारैः क्लेशितोऽधैर्यतां व्रजेत् ॥ ४०५ ॥
अधैर्यत्वाद्भवेन्मूढो मूढो दुष्टवशं व्रजेत्* ।
दुष्टमित्रोपदेशेन कुपथे चरते कुधीः ॥ ४०६ ॥
असन्मार्गो समारूढो विपरीतं समाचरेत्* ।
विपरीतानुबोधेन भवेदार्यापवादकः ॥ ४०७ ॥
सद्धर्मादीन् प्रतिक्षिप्य प्रतिमादीन् विघातयेत्* ।
इत्यादिपातकं कृत्वा पञ्चानन्तर्यमाप्नुयात्* ॥ ४०८ ॥
ततश्च नरकान् यायाद्रौरवादीन् समन्ततः ।
नरकान्नरकं गत्वा महादुःखमवाप्नुयात्* ॥ ४०९ ॥
इत्थं दुःखानुवेदी स नरकेषु सदा वसेत्* ।
नरकेभ्यस्तमुद्धर्तुं जिनोऽपि नैव शक्नुयात्* ॥ ४१० ॥
यावन्ति पापदुःखानि दुर्वृत्तिप्रभवानि हि ।
तानि सर्वाणि जानीध्वं क्रोधचित्तोद्भवानि हि ॥ ४११ ॥
सर्वेषां पातकानां तत्क्रोधं मूलं जगुर्जिनाः ।
धर्माणां तु क्षमा मूलं यतः सौख्यं प्रवर्तते ॥ ४१२ ॥
इति क्रोधं विनिर्जित्य क्षमैव साध्यतां सदा ।
मैत्रीचित्तं समालम्ब्य विहरध्वं यथासुखं ॥ ४१३ ॥
आत्मनीव दया स्याच्चेत्स्वजने वा यथा जने ।
कस्य नाम भवेच्चित्तमधर्मप्रणयाशिवम्* ॥ ४१४ ॥
दयावियोगतो लोकः परमामेति विक्रियाम्* ।
मनोवाक्कायविस्पन्दैः स्वजनेऽपि यथा जने ॥ ४१५ ॥
धर्मार्थी न त्यजेदस्माद्दयामिष्टफलोदयाम्* ।
सुवृष्टिरिव शस्यानि गुणान् सा हि प्रसूयते ॥ ४१६ ॥
दयाक्रान्तं चित्तं न भवति परद्रोहरभसं शुचौ तस्मिन् वाणी व्रजति विकृतं नैव च तनुः ।
विवृद्धा तस्यैवं परहितरुचिर्मैत्र्यनुगता प्रदानक्षान्त्यादीञ्जनयति गुणान् कीर्त्यनुसृतान्* ॥ ४१७ ॥
दयालुर्नोद्वेगं जनयति परेषामुपशमाद्दयालुर्विश्वास्यो भवति जगतां बान्धव इव ।
न संरम्भक्षोभः प्रभवति दयाधीरहृदये न कोपाग्निश्चित्ते ज्वलयति हि दयातोयशिशिरे ॥ ४१८ ॥


वैद्य, प्. २९२ --------------------



संक्षेपेण दयामतः स्थिरतया पश्यन्ति धर्मं बुधाः को नामास्ति गुणः स साधुदयितो यो नानुयातो दयाम्* ।
तस्मात्पुत्र इवात्मनीव च दयां नीत्वा प्रकर्षं जने सन्मैत्र्या विहरन्त एव मुदितां प्रोद्भावयध्वं सदा ॥ ४१९ ॥
दयालोर्हृदये जाता मैत्री सद्धर्मसाधनी ।
तस्माद्दयां हृदि स्थाप्य मैत्री लोके प्रसार्यताम्* ॥ ४२० ॥
मैत्रीमान् पुरुषः साधुर्देवैरपि प्रशस्यते ।
विश्वस्यते सदा सद्भिर्बान्धवैः स्वजनैर्जनैः ॥ ४२१ ॥
मैत्रीमान् सज्जनो लोके निर्गुणोऽपि प्रशोभते ।
मैत्रीमान् सन्मतिर्बन्धुर्लोकानां जगतामपि ॥ ४२२ ॥
मैत्रीमाञ्जगतामिष्टो मैत्रीमाञ्जगतां सुहृत्* ।
मैत्रीमाञ्जगतां मित्रो मैत्रीमाञ्जगतां सखा ॥ ४२३ ॥
मैत्रीमान् पुरुषः श्रीमान् यत्र यत्र प्रगच्छति ।
तत्र तत्रैव सर्वत्र पूज्यते स्वजनैर्यथा ॥ ४२४ ॥
बुद्धो हि जगतां बन्धुस्त्रैलोक्याधिपनायकः ।
सोऽपि शास्ता विभात्येवं मैत्र्या संस्कारयञ्जगत्* ॥ ४२५ ॥
ये ये सत्वा महाभिज्ञाः सर्वलोकानुकम्पकाः ।
पूज्यन्ते सत्वलोकैश्च तेऽपि मैत्र्याः प्रभावतः ॥ ४२६ ॥
बोधिसत्वा महासत्वा बोधिसंभारसाधकाः ।
सर्वसत्वहितार्थस्थास्तेऽपि मैत्रीप्रचारिणः ॥ ४२७ ॥
यन्माता दुःखिताप्येवमा गर्भाद्बालकं सुतम्* ।
पाति स्नेहोपचारेण तच्च मैत्रीप्रभावतः ॥ ४२८ ॥
यत्पिता बालकं पुत्रमभुञ्जानः स्वयं सुखम्* ।
पाति स्नेहोपचारेण तच्च मैत्रीप्रभावतः ॥ ४२९ ॥
यच्च राजा प्रजाः पाति स्वयं वीरव्रतं दधत्* ।
दुर्जनान्मर्दयन् सर्वान् तच्च मैत्रीप्रभावतः ॥ ४३० ॥
यच्च विद्वान् गुरुः शिष्यान् सद्धर्मार्थोपदर्शयन्* ।
प्रबोध्य बालकाञ्छास्ति तच्च मैत्रीप्रभावतः ॥ ४३१ ॥
यच्च वीरा रणे स्थित्वा सहन्त्यरीन् प्रहारिणः ।
प्ररक्षन्ति स्वपक्षांश्च तच्च मैत्रीप्रभावतः ॥ ४३२ ॥


वैद्य, प्. २९३ --------------------



सार्थवाहोऽम्बुधिं गत्वा यत्नै रत्नानि साधयन्* ।
सत्वान् पाति ददद्दानं तच्च मैत्रीप्रभावतः ॥ ४३३ ॥
यच्च भार्यानुयात्येव मृतेन स्वामिना सह ।
अनपेक्ष्य स्वजीवेऽपि तच्च मैत्रीप्रभावतः ॥ ४३४ ॥
पितृभ्यो मृतकेभ्योऽपि ददाति पिण्डमादरात्* ।
अनुशोचन्मुहुश्चापि तच्च मैत्रीप्रभावतः ॥ ४३५ ॥
तिर्यग्योन्युद्भवाश्चापि पशवः क्रूरमानसाः ।
स्वसुतान् स्नेहतः पान्ति तच्च मैत्रीप्रभावतः ॥ ४३६ ॥
कृम्याधिकीटयश्चापि क्रूरा गृध्रादिपक्षिणः ।
स्वबन्धून् स्नेहतः पान्ति तद्धि मैत्रीप्रभावतः ॥ ४३७ ॥
चण्डाला निर्घृणा रौद्राः सत्वहिंसारताः खलाः ।
बान्धवांस्तेऽपि रक्षन्ति तद्धि मैत्रीप्रभावतः ॥ ४३८ ॥
यद्ददन्ति महासत्वाः स्वदेहेऽप्यनपेक्षिताः ।
अर्थिभ्यः प्रार्थितं वस्तु तद्धि मैत्रीप्रभावतः ॥ ४३९ ॥
एवमन्येऽपि ये लोका भोजयन्तः परस्परम्* ।
पालयन्ति महास्नेहात्तच्च मैत्रीप्रभावतः ॥ ४४० ॥
मैत्री हि जगतां माता पिता शास्ता गुरुः प्रभुः ।
पतिर्मित्रः सुहृद्बन्धुस्तस्मान्मैत्री प्रसाध्यताम्+ ॥ ४४१ ॥
मैत्रीं विना न जायेत करुणा स्वात्मजेऽपि च ।
न मुदिता न चोपेक्षा तस्मान्मैत्री प्रधीयताम्* ॥ ४४२ ॥
एता ब्रह्मविहाराख्याः संबोधिपदसाधकाः ।
त्रैलोक्यभर्तृका नाथाः सर्वसत्वानुपालकाः ॥ ४४३ ॥
एता विना न शोभन्ति महाभिज्ञास्तपस्विनः ।
कल्पकोटिसहस्राणि तप्त्वापि दुष्करं तपः ॥ ४४४ ॥
एता हि परमाचार्याः सद्धर्मगुणदायकाः ।
एता विना न सिध्यन्ति सर्वपारमितारताः ॥ ४४५ ॥
यावन्ति सुखभोग्यानि पुण्यसिद्धानि सर्वथा ।
तानि सर्वाणि जानीत मैत्रीमूलोद्भवानि हि ॥ ४४६ ॥
तस्मात्सर्वप्रयत्नेन क्रोधं जित्वांवरैरपि ।
मैत्रीं चित्ते समाधाय कुरुध्वं प्राणिषु क्षमाम्* ॥ ४४७ ॥


वैद्य, प्. २९४ --------------------



ततो धर्मप्रभावेण यूयं सर्वेऽनुमोदिताः ।
यावज्जीवं सुखं भुक्त्वा सौखावतीं गमिष्यथ ॥ ४४८ ॥
इति श्रुत्वा वचस्तस्य नागाश्च गरुडा यतेः ।
वैरानुशयतां त्यक्त्वा बभूवुर्मैत्रिचारिणः ॥ ४४९ ॥
इति दृष्ट्वा च ते सत्वा विस्मयहर्षसंयुताः ।
धर्मानुमोदनं कृत्वा बभूवुर्मैत्रिचारिणः ॥ ४५० ॥
एवं सुभूतिना तेन नागाश्च गरुडाश्च ते ।
मैत्रीधर्मोपदेशेन विनीता धर्मसत्पथे ॥ ४५१ ॥
अथ श्रीभगवान् बुद्धः सर्वदर्शी विनायकः ।
भिक्षूनामन्त्रयामास संवृतिचारकानपि ॥ ४५२ ॥
पश्यध्वं भिक्षवो यूयं सुभूतिं ब्रह्मचारिणम्* ।
येनैते गरुडा नागा विनीता धर्मसत्पथे ॥ ४५३ ॥
एष मे श्रावकाणां च भिक्षूणां ब्रह्मचारिणाम्* ।
सुभूतिः कुलपुत्रोऽयमग्रोऽरणाविहारिणाम्* ॥ ४५४ ॥
इति तेन मुनीन्द्रेण सुभूतिरेव सद्यतिः ।
निर्दिष्टः सर्वभिक्षूणामग्रोऽरणाविहारिणाम्* ॥ ४५५ ॥
अथ ते भिक्षवः सर्वे संशयोद्धतमानसाः ।
च्छेतारं संशयानां तं पप्रच्छुरेवमीश्वरम्* ॥ ४५६ ॥
कानि भदन्त कर्माणि कृतान्यपि सुभूतिना ।
निर्दिष्टो भवता येन ज्येष्ठोऽरणाविहारिणाम्* ॥ ४५७ ॥
इति तैर्भिक्षुभिः पृष्टो भगवानित्युदाहरत्* ।
शृणुध्वं भिक्षवः सर्वे तत्कृतं यत्सुभूतिना ॥ ४५८ ॥
सुभूतिना कृतं कर्म तत्कोऽन्यः परिभोक्ष्यते ।
येनैव यत्कृतं कर्म तेनैव तत्प्रभुज्यते ॥ ४५९ ॥
भूतपूर्वमतीतेऽध्वन्यस्मिन्* कल्पे च भद्रके ।
वर्षसहस्रमायुष्च विंशतिगुणितं यदा ॥ ४६० ॥
तस्मिंश्च समये बुद्धः काश्यपो नाम नायकः ।
विद्याचरणसंपन्नः सुगतो लोकविज्जिनः ॥ ४६१ ॥
शास्ता देवमनुष्याणां पुरुषदम्यसारथिः ।
सर्वज्ञो भगवान्नाथः षडभिज्ञो मुनीश्वरः ॥ ४६२ ॥


वैद्य, प्. २९५ --------------------



वाराणसीमुपाश्रित्य मृगदावे जिनाश्रमे ।
व्यहरत्सर्वसत्वानां सद्धर्मं समुपादिशन्* ॥ ४६३ ॥
तस्यैव शासने शुद्धे स्वाख्याते धर्मवैनये ।
अयं प्रव्रजितो भूत्वा महादाताप्यभूत्तदा ॥ ४६४ ॥
दश वर्षसहस्राणि ब्रह्मचर्यमपालयत्* ।
प्रणिधानं तथा चायमकरोद्ब्रह्मवित्तमः ॥ ४६५ ॥
अनेन कुशलेनाहं भवेयं बौद्धसद्यतिः ।
योऽसौ भगवतानेन काश्यपेन सुतायिना ॥ ४६६ ॥
माणव उत्तरो नाम व्याकृत इति बोधये ।
माणव त्वं प्रजानां तु यदा वर्षशतायुषि ॥ ४६७ ॥
शाक्यमुनिर्महाबुद्धः सर्वज्ञो लोकनायकः ।
संबुद्धो भगावन्नाथस्तथागतो भविष्यसि ॥ ४६८ ॥
अस्यैव शसने चाहं भवेयं श्रावकोत्तमः ।
अर्हतामग्रसंप्राप्तो भूत्वारणाविहारिणाम्* ॥ ४६९ ॥
तेनैव कर्मणा चाद्य प्रविष्टो मम शासने ।
अर्हतां ज्येष्ठतां प्राप्तस्तथारणाविहारिणाम्* ॥ ४७० ॥
कानि पुनरनेनैव कर्माणि प्रकृतान्यपि ।
येनैव नागयोनौ च समुत्पन्नो बभूव सः ॥ ४७१ ॥
यत्तः क्लेशाप्रहीणत्वादुद्भ्रान्तेन्द्रियचेतसा (स्पेयेर्: यतः क्लेशाश्) ।
शैक्षाशैक्षगाणानां च भिक्षूणां ब्रह्मचारिणाम्* ॥ ४७२ ॥
अनेन रुष्टचित्तेन परुषाबद्धचेतसा ।
चित्तानि संप्रदूष्यैव विकलानि कृतान्यपि ॥ ४७३ ॥
सदाशीविषवादेन विक्रुश्याभाणि सांघिके ।
तेनैव पातकेनैवं पञ्च जन्मशतान्यपि ॥ ४७४ ॥
नागयोनिसमुत्पन्नो बभूवायं महाविषः ।
यच्चानेन पुनस्तत्र प्रव्रज्य बुद्धशासने ॥ ४७५ ॥
सदा दानानि संदत्वा ब्रह्मचर्यं च पालितम्* ।
तेनेदानीं तथार्हत्वं प्राप्य साक्षात्कृतं मुदा ॥ ४७६ ॥
अरणाविहारिणां चाग्रो निर्दिष्टोऽयं मया खलु ।
इति हि भिक्षवो यूयं जानीध्वं कर्मताफलम्* ॥ ४७७ ॥


वैद्य, प्. २९६ --------------------



येनैव यत्कृतं कर्म तस्यैव तत्फलं ध्रुवम्* ।
न नश्यन्ति हि कर्माणि कल्पकोटिशतैरपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनां ॥ ४७८ ॥
अभुक्तं क्षीयते नैव कर्म क्वापि कथंचन ।
नाग्निभिर्दह्यते कर्म वायुभिर्नापि शुष्यति ।
उदकैः क्लिद्यते नैव भूमिष्वपि न नश्यति ॥ ४७९ ॥
अन्यथापि च नो भूता सर्वथा कर्मणां गतिः ।
शुक्लानां शुक्लता नित्यं कृष्णानां कृष्णता खलु ।
मिश्रतैव तु मिश्राणां षड्गतौ भुज्यते ध्रुवम्* ॥ ४८० ॥
तस्मादपास्य कृष्णानि कर्माणि मिश्रितानि च ।
यतितव्यं शुभेष्वेव कर्मसु सुखवाञ्छिभिः ॥ ४८१ ॥
तथेति भिक्षवः श्रुत्वा ते च लोकाः प्रभाषिताः ।
बुद्धवचोमृतं पीत्वा ननन्दुरनुमोदिताः ॥ ४८२ ॥
एवमेतन्महाराज श्रुतं मे गुरुभाषितम्* ।
इति मत्वा त्वया राजन् परात्मशुभवाञ्छिना ॥ ४८३ ॥
क्रोधारिं यत्नतो जित्वा क्षमाधर्मपुरस्कृतः ।
मैत्रीं भावय सत्वेषु स्वात्मजेषु यथा सदा ॥ ४८४ ॥
इति सुभाषितं श्रुत्वा उपगुप्तस्य सद्गुरोः ।
तथेति नृपराजः स ननन्द ससभाजनः ॥ ४८५ ॥
ये मैत्रीभावधर्मं कलिमतिहरणं तत्सुभूतेश्चरित्रं शृण्वन्ति श्रावयन्ति त्रिभुवनसुखदं संनिपात्य जनौघान्* ।
ते लोका मैत्रचित्तास्त्रिभुवनसुखदाः क्षान्तिसौरभ्ययुक्ताः याताः सौखावतीं तेऽप्यमितरुचिमुनेर्धर्ममाराधयन्ति ॥ ४८६ ॥

"https://sa.wikisource.org/w/index.php?title=कल्पद्रुमावदानमाला&oldid=368836" इत्यस्माद् प्रतिप्राप्तम्