कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः १६

विकिस्रोतः तः
← पटलः १५ द्राह्यायणश्रौतसूत्रम्
पटलः १६
द्राह्यायणः
पटलः १७ →

षष्ठः प्रपाठकः
16.1 षोडशः पटलः । प्रथमः खण्डः
संतनि चोद्यमानमेकैकस्यां सर्वम् १ स्तोमसंभवात् २ तथा चान्यानि स्वविच्छन्दःसु ३ संतनीति यद्वाहिष्ठीयवत् ४ त्रिषु वा तृचेष्वेकर्च्चवत्तृचे दर्शनात् ५ साम्ना च स्तोमसंख्यानात् ६ तूचेष्वाचार्यस्मृतेर्यथान्यानि सामानि ७ संतानाच्च संतनीति ८ संततं गायतीति चाह ९ एकर्च्चेषु चोद्धतं कल्पे १० प्रमाणार्थं तृचे दर्शनं ११ स्तोत्रीयायां सामसमाप्तिः १२ तासु सर्वासु प्रस्तावाः स्युर्न्यायप्रगाथधर्माभ्याम् १३ नोत्तरयोराचार्याः । स्मृतेः १४ सन्ततं गायतीति च । भक्तिलोपदर्शनात् १५ तस्य स्तोत्रादावावर्तिषु प्रस्तावः पर्यायादिषु वा १६ सर्वत्र प्रथमायामिति धानंजय्यः १७ निधनभूताः प्रतिहारवत्योऽप्रस्ताव्याः १८ धानंजय्येन प्रथमायां शाण्डिल्य उत्तरे तु स्तोत्रीये विष्टावमुखेष्वेवाप्रस्ताव्ये विष्टावेषु चैकिषु १९ त्रिवृत्स्तोमे च परिवर्तिनीविधानम् २० उत्तरयोः स्तोत्रीययोश्छन्दस्तो विप्रतिपत्तिः २१ द्विपदे स्यातामप्रस्ताव्ये ककुभौ प्रस्ताव्ये २२ बृहत्यौ शाण्डिल्यः २३ ककुभावप्रस्ताव्ये तथा सति २४ उभे ककुभौ स्थविरो गौतमः २५ बृहत्यौ धानंजय्यः २६
इति द्राह्यायणश्रौतसूत्रे षोडशे पटले प्रथमः खण्डः १

16.2 द्वितीयः खण्डः
आद्याभिर्विष्टुतिभिः स्तोमविधानमनादेशे १ ताः पथ्याः २ सर्वाभिप्रायाश्च ३ यथाशिषं वा विदध्यात् ४ द्वितीयां त्रिवृतः पथ्यामेके ५ अविष्टावा ह्याद्या ६ संहारशिरःसंधिसंतनिषु चानुपपन्ना ७ अवर्षुकस्त्विति चास्याम् ८ इषोर्व्यत्यासमिषुभ्याम् ६ तयोः पूर्वा श्येनस्याग्निष्टोमसाम्नि १० सत्रेषु दशरात्रे सर्वाः प्रयुञ्जीताभिचरणीया उद्धत्येति शाण्डिल्यः ११ शाण्डिल्यायनः कुलायिनीम् १२ भस्त्रां चोभौ १३ धानंजय्यस्तामेव १४ पथ्याभिर्होतृषामाणि विदध्यादपथ्याभिरितराणि १६ समाप्तासु ता एवादितः पुनः प्रयुञ्जीत १७ तथा कुर्वन् प्रागाथिकानि परिवर्तिन्या प्रथमस्येति शाण्डिल्यः १८ सकृत्सर्वाः समाप्य पथ्ययैव तत ऊर्ध्वमिति धानंजय्यः १९ असमाप्तासु त्वपि होतृषामपथ्ययैव २० तथा कुर्वन् कुलायिनीं चेत् प्रयुञ्जीत प्रथमस्याह्नो द्वितीयं पृष्ठं तया विदध्यात् २१ षष्ठस्याह्नः उक्थ्यमुत्तममुत्तमया त्रयस्त्रिंशस्य विष्टुत्या विदध्यात् २२ उक्तः प्रयोगो ब्राह्मणेन चतुश्चत्वारिंशे २३ सवनसमीषन्ती पूर्वः प्रयोगः स्तोत्रसमीषन्तीत्युत्तरः २४ तथा कुर्यादहर्भाजि २५ पथ्यामन्यत्र २६ अष्टाचत्वारिंशस्योत्तरया मैत्रावरुणस्याज्यं विदध्यात् २७ सर्वाणि वा होतृकसामानि २८ मध्यमे मध्यमे वा सवनेषु २९ द्वितीयचतुर्थे वा ३० उत्तरे वा ३१ अदशरात्रेषु सत्रेषु पथ्या एवेति गौतमः ३२ सर्वा इति धानंजय्यः ३३
इति द्राह्यायणश्रौतसूत्रे षोडशे पटले द्वितीयः खण्डः २

16.3 तृतीयः खण्डः
तृचसूक्तानामादिग्रहणेन विधिरनादेशे १ तृचोत्तमायां प्रतिलोमः २ मध्यमायां सैव ३ रेतस्यैकत्रिकस्य बहिष्पवमानम् ४ उद्भिद्यनुरूपमेकर्चं शाण्डिल्यः ५ स्तोत्रीयं गौतमधानञ्जय्यौ ६ उत्तमौ तृचौ बहिष्पवमाने साहस्रोत्तमो चातुर्मास्येषु ७ सर्वे सर्वस्वारे ८ वामदेव्ययज्ञायज्ञीयारण्येगेयपृष्ठपूर्वाणां तृचकरणमुत्तरयोः पवमानयोरन्येषां चाविप्रतिषेधः ६ एकमेकर्चं कुर्वन् प्रथमायामादितः कुर्यात् १० द्वौ तस्यामेव ११ त्रीनेकतृचे नानास्तोत्रीयासु १२ चतुर्णां प्रथमायां द्वावितरौ नानोत्तरयोः १३ माध्यंदिने चेदेको द्वौ वा बृहत्यामेव १४ त्रीन्यतरस्यां संभवेयुः १५ अनध्यासा चेद् द्वयोरन्यतरं गायत्र्यांव धानंजय्यः १६ उभौ बृहत्यां शाण्डिल्यः १७ साध्यासायां चेदेकोऽध्यास्यायामेवान्ततः १८ द्वौ तस्यां चैवादितश्च १६ सा शशकर्णक्लृप्ता २० त्रिष्वध्यास्या लुप्येत २१ तृचे वा २२ चतुरो नाना स्तोत्रीयासु २३ आर्भवे चेदेकोऽनुष्टुभि २४ द्वि प्रभृतीन् ककुप्प्रभृत्यानन्तर्य्येण २५ उष्णिक्ककुभोस्तृचैकर्च्चत्वमव्याघातेन २६
इति द्राह्यायणश्रौतसूत्रे षोडशे पटले तृतीयः खण्डः ३

16.4 चतुर्थः खण्डः
वामदेव्यं तु तृचे विश्वजिच्छिल्पे यज्ञायज्ञीयप्रभृतीनि च त्रीणि १ संभवति स्तोमेऽन्त्यं सर्वत्र तृचे २ द्वितीयं चेदरण्येगेयम ३ तदभावे यदन्त्यात् पूर्वम् ४ एकर्च्चस्थानेष्वनापद्यमानानि तृचेषु कुर्यात् गायत्रं त्रिणिधनं मध्यंदिने मध्येनिधनमैडमार्भवे ५ अनादिष्टतृचैकर्च्चान्येतेनोद्देशेन कल्पयेत् ६ ककुब्यत्र मध्यंदिन एकर्च्चस्तस्यामन्यत्रोत्तमाद् वात्यस्तोमात् ७ द्विपदा ककुब्वत् तत्स्थाने ८ पूर्वयोर्व्रात्यस्तोमयोरार्भवे गायत्रमेकर्च्चे धानंजय्यस्तृचे मरुतां संस्तोभम् ६ विपरीतं शाण्डिल्यः १० चतुर्ऋचानामावृत्तिष्वन्त्यामुद्धरेत ११ तृतीयां सर्वस्वारस्वरसाम्नोः १२ प्रवामर्च्चन्तीति द्वितीयाम् १३ सुषमिद्ध इत्यत्रिवसिष्ठ-शुनककण्वसंकृतिवादयश्वानां तानूनपातीम् १४ नाराशंसीमन्येषाम् १५ समवाये तु भूयसां कल्पः १६ गृहपतेर्वा प्राधान्यात् प्राधान्यात् १७
इति द्राह्यायणश्रौतसूत्रे षोडशे पटले चतुर्थः खण्डः ४