कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ०१

विकिस्रोतः तः
द्राह्यायणश्रौतसूत्रम्
पटलः ०१
द्राह्यायणः
पटलः०२ →

प्रथमः प्रपाठकः
प्रथमः पटलः
प्रथमः खण्डः
1.1
अथ विध्यव्यपदेशे सर्वक्रत्वधिकारः १ मन्त्रविधिश्चादिग्रहणेन २ उत्तरादिः पूर्वान्तलक्षणं ३ एकश्रुतिविधानान्मन्त्रान कर्माणि चोद्गातेव कर्यादनादेशे ४ यावद्यजुरनादिष्टान्तान् मन्त्रान् ५ ऋचश्चादिग्रहणेन ६ ऋत्विगार्षेयोऽनूचानः साधुचरणो वाग्म्यन्यूनाङ्गोऽनतिरिक्ताङ्गो द्वयसतश्चानतिकृष्णोऽनतिश्वेतः ७ याज्यश्च प्रथमैस्त्रिभिर्गुणैर्व्याख्यातः ८ सोमप्रवाकमकरिष्यन्नमः सोमाय राज्ञ इत्युक्त्वा प्रात्याचक्षीत ६ महन्मे वोच इति करिष्यन् प्रतिमन्त्रयेत १० तन्न जह्यादप्रोक्तेऽपि करिष्यामीति विदित्वा ११ आवसथं सोमप्रवाकाय लवणमन्नं दध्नाहारयेत् १२ प्रहिणुयात्प्रस्तोतृसुब्रह्मण्यौ पुरस्तात्कर्मभ्यः १३ प्रागुदक्प्रवणं देवयजनं लोमशं समं १४ पुरस्ताच्चास्यापः स्युः १५ तत्त्रिशुक्रियमिति ह्याह १६ तदभावे महावृक्ष उदपानो महापथो वा १७ न चास्य स्थलतरमदरे स्यात् १८ देवयजनमात्रं च पुरस्तात् १६ विपर्यस्याभिचरणीयेषु २० स्थलादन्यद्देवयजनमात्राच्च२१ स्वयं व्रजेत्क्रय उपवसथ्ये वा २२ उदङडेव तु गृहेभ्यः प्रथमं देवो देवमेत्विति २३ दूरं व्रजित्वा विहाय दौष्कृत्यम् २४ बद्वानामासीति पन्थानमापद्योत्तरं वेद्यन्तमाक्रम्य दक्षिणमीक्षमाणः पितरो भूरिति २५ यजुरन्तरयेऽन्वाहारं धानंजय्यः २६ उपेक्षणं शाण्डिल्यः २७
इति द्राह्यायणश्रौतसूत्रे प्रथमे पटले प्रथमः खण्डः
1.2 द्वितीया खण्डः
अर्हयिष्यन्त आहरन्ति विष्टरौ पाद्यमर्घ्यमाचमनीयं मधुपर्कमिति १ तेषामेकैकशस्त्रिर्वचनम् २ गोश्च ३ विष्टरयोरेकमध्यास्ते । धौतौ पादावितरस्मिन् ४ पृथक् सावित्रीपादैर्मधुपर्कस्य पिबेत् ५ इदमन्नमयं रस इमा गावः सह श्रियेति तु पुरस्तादेकैकस्य ६ वाग्बहु बहु मे भूयादिति प्रथमस्योपरिष्टात्। ७ प्राणो वै वाचो भूयात्। बहुर्मे भूयो भूयादिति द्वितीयस्य ८ मनो वाव सर्वं सर्वं मे भूयादिति तृतीयस्य ९ सर्वे स्वाहाकारान्ताः १० रसोऽसि वानस्पत्यो रसं मयि धेहीति मधुमन्थस्य पिबेदिति गौतमः ११ वानस्पत्य इति प्रवचनम् १२ तथा दधिमन्थोदमन्थयोः १३ पयस्योऽपयस्य इति तु रसादेशः १४ एते वैव प्रवचने कालिन्दः सारस्वत इति वा १५ शेषं ब्राह्मणाय दद्यात् १६ तदभावेऽद्भिः संप्रोक्ष्याब्राह्मणाय १७ कुरुतेति गवि प्रोक्तायां ब्रूयात् १८ उत्सृक्ष्यन्नों कृतो धर्मस्तृणान्यत्तु पिबतूदकमुत्सृजतेति ब्रूयात् १९ सर्वेषां यज्ञोपवीतोदकाचमने नित्ये २० कर्मोपयतामव्यवायोऽव्यावृत्तिश्च यज्ञाङ्गैः २१ प्राङ्गखकरणं चानादेशे २२ क्रीते राजनि सुब्रह्मण्य उत्तरेण सोमवहनं गत्वान्तरेणेषे शमीशाखां पलाशशाखां वा सपलाशां पाणौ कृत्वावतिष्ठेत २३ अध्वर्युसंप्रैषं सर्वत्राकाङ्क्षेत् सुब्रह्मण्यायाम् २४ रश्मी धारयंश्छाखया प्रेष्येद्गावौ २५ दक्षिणं पूर्वं २६ सब्रह्मण्योमिति त्रिराह्वयेत्प्राचि वर्त्तमाने मध्यमया वाचा २७ षट्कृत्वा प्रतीचि २८ पूर्व्वेण पत्नीशालां विमुक्ते छदिषि शाखामवगुह्य तामेवैषामनुत्क्रम्याव्यवायन्नग्नीषोमौ यथार्थं स्यात् २६
इति द्राह्यायणश्रौतसूत्रे प्रथमे पटले द्वितीयः खण्डः २
1.3 तृतीयः खण्डः
अथैतद्राजवाहनं सुब्रह्मण्याय दद्यात् । दक्षिणावत्सु कर्मसंयोगात् १ आतिथ्यायां संस्थितायां दक्षिणस्य द्वारबाहोः परस्तात्तिष्ठन्नन्तर्वेदिदेशेऽन्वारब्धे यजमाने पत्न्यां च सुब्रह्मण्योमिति त्रिरुक्त्वा निगदं ब्रूयात् २ इन्द्रागच्छ हरिव आगच्छ मेधातिथेर्मेषवृषणश्वस्य मेने गौरावास्कन्दिन्नहल्यायै जारकौशिकब्राह्मण गौतमब्रुवाणेति ३ एतावदहे सुत्यामिति यावदहे स्यात् ४ अद्येति समानाहनि ५ पूर्वयोः प्रणवान्तयोर्विरमेत् ६ मेने ब्रुवाणेति च ७ आग्नेय्यां षणे जारेति च ८ पृथग्यजतिशब्देषु च ९ देवा ब्रह्माण आगच्छतागच्छतागच्छतेति गौतमः १० आगच्छेति पूर्वं देवाह्वानाद्धानंजय्यः ११ आगच्छ मघवन्नित्येके १२ एवं त्रिराहूय पत्रीयजमानावुपहवमिच्छमानावुपहूय यथार्थं स्यात् १३ उपहूत इत्युपहवः १४ एवं सर्वेषूपसदन्तेषु १५ याश्चोर्द्ध्वमुपसद्भ्यः १६ उत्करे तु तत्र तिष्ठन् १७ प्राक् च सुत्यादेशान्नामग्राहोऽग्नीषोमीयवपायां हुतायां परिहृतासु वसतीवरीषु प्रातरनुवाकोपक्रमणवेलायामसौ यजत इति १८ प्रत्येकं गृह्णीयाद्यजमाननामधेयानि यानि स्युः १६ अमुष्य पुत्रः पौत्रो नप्तेति पूर्वेषां २० अथावरेषां यथाज्येष्ठं स्त्रीपुंसानां ये जीवेयुः २१ जनिष्यमाणानामित्यन्त उक्त्वा सुत्यादेश प्रभूति समापयेत् २२ अथ नामग्रहणवाक्येषु स्वरं विधत्ते अर्थनिर्वचनमुच्चान्तम् २३ वैभक्ते च स्यादौ वैभक्तश्चैव २४ उच्चाच्च नीचे नीचम् २५ जनिष्यमाणानामिति मध्ये द्वे २६ यजेश्चादिः २७ दक्षिणासु चोदितोऽनुव्रजन् दक्षिणाः सनामग्राहामाह्वयेत् २८ प्रणवनामानि वा २६ हविर्धानप्रवर्तनाग्नीषोमप्रणयनयोश्च सुब्रह्मण्येत्येके ३० अनाह्वानमाचार्याः प्रातरनुवाकान्ता सुब्रह्मण्येति ३१
इति द्राह्यायणश्रौतसूत्रे प्रथमे पटले तृतीयः खण्डः ३
1.4 चतुर्थः खण्डः
साद्यस्क्रेष्वग्नीषोमीयायामिष्टौ वपाकालाज्यभागयोर्हुतयोः संस्थितायां वेत्येके १ लुप्ता त्वधिकरणापायात् २ अग्निष्टुत्स्वाग्रेयो निगदः ३ तत्र गौतमीयम् ४ अग्न आगच्छ रोहिताभ्यां बृहद्भानो धूमकेतो जातवेदो विचर्षण आङ्गिरसब्राह्मणाङ्गिरसब्रुवाणेति प्राक् सुत्यादेशात् ५ देवानां स्थानेऽग्नयः ६ अथ धानञ्जय्योऽग्न आगच्छ रोहितव आगच्छ भरद्वाजस्याजसहसः सूनो वारावस्कन्दिन्नुषसो जारेति ७ आङ्गिरसप्रभृतिसमानम् ८ इन्द्रं शक्रेति ब्रूयाद्विश्व इति देवाननिरुक्तेषु ६ अनिरुक्तं प्रातःसवनयोश्च १० अभिषेचनीयदशपेयावन्तरेण सदा नामग्राहः ११ अहर्गणेष्वहराद्यन्तयोराह्वयेत् १२ उत्तरार्थाहरन्तिकी १३ अग्नीषोमीयप्रभृत्यहीनेषु सर्वाः सनामग्राहाः १४ दीक्षानुपूर्वेण दीक्षितानां सत्रेषु नामग्राहः १५ ऊर्ध्वमतिरात्रादग्रहणम् १६ तस्यान्ते श्वः सुत्या गौतमस्य १७ नार्मेधान्त एके १८ अद्यसुत्या शाण्डिल्यस्य १६ अनाह्वानं धानञ्जय्यः २० तिसृषु चोत्तमासु नामग्राहः २१ उत्तमयोरिति गौतमः २२ तथासत्यग्नीषोमीयवपायामग्रहणं धानंजय्यः २३ अनाहानं वा २४ सर्वत्र सत्रेष्वग्रहणं शाण्डिल्यः २५ ऊद्भूर्वमतिरात्रादाग्नेय्येका द्वितीये पञ्चदशरात्रे द्वे वा २६ सर्वाः प्राक् त्रिकद्रुकेभ्यस्तृतीये २७ कौण्डपायिनतापश्चितयो दशाहे सुत्येति विदित्वा परिमाणाह्वानं धानञ्जय्यः । सुत्यामागच्छेतीतराः २८ ऊर्ध्वं चातिरात्रात् प्रथमस्य सारस्वतस्य प्राक् श्वः सुत्यायाः २६ कौण्डपायिनसारस्वतयोरिष्टययनेषु सत्यावच्छाण्डिल्यः ३० तथाग्निहोत्रमासे तथाग्रिहोत्रमासे ३१
इति द्राह्यायणश्रौतसूत्रे प्रथमे पटले चतुर्थः खण्डः ४