कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ०९ कात्यायन-श्रौतसूत्रम्
अध्यायः १०
कात्यायनः
अध्यायः ११ →
अग्निष्टोमः

सर्पणादि माध्यन्दिनम् १ होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छत्युष्णीषं ग्रावस्तुते २ अद्र य्दाआ!नप्रभृति त्रिपर्यायानभिषवान्करोति ३ आत्तमभि मिमीते ४ उपांशुसवनस्याऽनिङ्गनश्रुतेः ५ इहा३ इहा३ इति प्रथमः पर्यायः ६ अविलम्बितो द्वितीयस्तूर्णस्तृतीयः ७ अविलम्बितस्थान उत्तमे बृहत् बृहदिति ८ अर्धं वाऽविशेषोपदेशात् ९ शुक्रप्रभृति चतुर्णां ग्रहणम् १० आग्रयणं स्वतृतीयाभ्यो धाराभ्यः ११ प्रागुक्थ्यान्मरुत्वतीयमृतुपात्रेणेन्द्र मरुत्व इति १२ उत्तरमेके १३ समन्वारब्धनिष्क्रमणादि करोत्याऽग्नीदग्नीनिति प्रैषात् १४ सदसि पवमानोपाकरणम् १५ अहर्गणे च सर्वत्र प्रायणीयोदयनीयवर्जम् १६ पशुनेहीत्यपकृष्य दधिघर्माय दध्याहर दक्षिणा उपावर्त्तयेति प्रैषोपचयः १७ सप्रवर्ग्ये दधिघर्मः १८ उपविश्य सदसः पुरस्तात्सपवित्रायामग्निहोत्र-हवण्यां ग्रहणं यथोक्तम् १९ होतर्वदस्व यत्ते वाद्यमित्याह । वाद्यान्ते श्रातं हविरित्युतिष्ठन्नाह २० दधिघर्मस्य यजेति प्रेष्यति २१ हुतशेषं घर्मर्त्विजः सयजमानाः समुपहावं भक्षयन्ति यथोक्तम् २२ प्राणभक्षं वाऽदीक्षिताः २३ पशुपुरोडाशेन प्रचर्य पुरोडाशादि करोत्या धिष्ण्य-निधानात् २४ उन्नीयमानेभ्यश्चानुवाचनप्रभृत्याचमसनिधानात् २५ १ 10.1

दशसून्नयति १ माध्यन्दिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान् प्रेष्येति २ मन्थीवत इति वा मधुश्चुतस्थाने ३ इडां भक्षयित्वा शालाद्वार्ये दाक्षिणहोमो वासःप्रबद्धं हिरण्यं हवन्यामवधाय चतुर्गृहीतमुदु त्यमिति ४ चित्रं देवानामिति द्वितीयाम् ५ आग्नीध्रीयेऽग्ने नयेति ६ अयन्न इत्यपरामश्वं चेद्युक्तं दद्यादयुक्तं वा ७ वासो हिरण्यं ददाति ८ सहिरण्यो यजमानः शालां पूर्वेण तिष्ठन्नभिमन्त्रयते दक्षिणा बहिर्वेदि तिष्ठन्तीर्दक्षिणतो रूपेण व इति ९ गवां शतं द्वादशं वाऽतिक्रामति १० मन्थौदनतिलमाषाश्च ११ अन्तरा शालासदसि दक्षिणेनाऽग्नीध्रं तीर्थेन १२ सुब्रह्मण्यां च प्रेष्यति वा १३ आऽग्नीध्रादनु गच्छति सुन्वन् १४ प्रागनुवाचनाच्च १५ सदो गच्छति वि स्वरिति १६ प्रेक्षते यतस्व सदस्यैरिति सदस्यान् १७ ब्राह्मणमद्येत्याग्नीध्रगमनम् १८ उपविश्य हिरण्यमस्मै ददात्यस्मद्रा ता इति १९ आत्रेयाय चाऽग्नीध्रव-त्सदसः पुरस्तादुपविष्टाय क आत्रेयं क आत्रेयमिति त्रिरुक्त्वा सकृच्छेषमहालेयमवालेयमकौद्रे यमशौभ्रेयमवारथ्यमगौपवनमिति २० ऋत्विग्भ्यो दक्षिणा ददाति २१ पृथक् शतानि च पुरुषभेदात् २२ प्रतिविभागो वा कर्मप्राधान्यात् २३ यथाऽरम्भं द्वादश द्वादशाऽद्येभ्यः षट्षड्द्वितीयेभ्य श्चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्र इतरेभ्यः २४ ब्रह्मोद्गातृहोतृभ्यः २५ अध्वर्युभ्यां च हविर्धान उपविष्टाभ्याम् २६ अग्नये त्वेति हिरण्यं प्रतिगृह्णीतः २७ रुद्रा य त्वेति गां बृहस्पतये त्वेति वासो यमाय त्वेत्यश्वम् २८ कोऽदादित्यन्यत् २९ इच्छतो मन्त्रवचनम् ३० प्रत्येत्य प्रस्तोतृप्रशास्तृब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकोन्नेतृग्रावस्तुत्सुब्रह्म-ण्येभ्यः ३१ प्रसृप्तेश्चाऽन्यत् । कण्वकश्यपयाचमानवर्जम् ३२ ज्ञातये चाऽश्रोत्रियाय ३४ न रजतं दद्याद् बर्हिषि पुराऽस्य संवत्सराद् गृहे रुदन्तीति श्रुतेः ३५ पत्नी च ददाति ३६ सर्वेभ्यो दत्त्वा प्रतिहर्त्रे पश्चात् ३७ २ 10.2

इन्द्रा य मरुत्वतेऽनुवाचयति १ अदानमतः २ ऋतुपात्रेण मरुत्वतीय-ग्रहणमुपयामगृहीतोऽसि मरुतां त्वौजस इति ३ अध्वर्युमनु जुहोति ४ सशस्त्रे त्वानुपूर्व्ययोगात् ५ तृतीयश्रुतेश्च ६ वशिना मरुत्वतीयग्रहणं मरुत्वन्तमिति ७ निर्हृते पात्रे होता शंसति ८ जनिष्ठा उग्र इत्येतस्यां मदामो दैवेति प्रतिगरः सकृत् ९ तत्स्थाने विकृतौ १० आ निधानात्कृत्वा माहेन्द्रं गृह्णाति वैश्वदेववन्महाँ इन्द्र इति ११ शुक्रं पूतभृत्थासिच्य पृष्ठमुपाकृत्य प्रेष्यत्यभिषोतारोऽभिषुणुतौलूखलानुद्वादयताऽग्नीदाशिरं विनय सौम्यस्य वित्तादिति १२ ऋजीषमिश्रमंशुमभिषुण्वन्ति यथा कथा चाऽनुदकम् १३ आधवनीये करोति १४ त्रिपर्यायान्वाऽभिषवोपदेशात् १५ भानाऽभिमर्शनवर्जं कृतत्वात् १६ पूतृभृति पावनं शुक्राऽभावात् १७ स्तूयमाने कुम्भे चर्जीषस्याऽधानम् १८ सवनीया अपयस्याः १९ सौम्यश्चरुर्वारुणश्चैककपालोऽधिकौ २० आ पात्रप्रक्षालनात्कृत्वोक्थ्यं विगृह्णाति पुर्ववदिन्द्रा य त्वेति सर्वेभ्यः २१ वसतीवरीश्चाऽसिञ्चतीदं तृतीयं सवनं कवीनामृतस्य ये चमसमरयन्त । ते सौधन्वनाः स्वरानवशानाः स्विष्टिं नोऽभि वसीयो नयन्त्विति २२ एकधनशेषं च २३ प्रसूताऽन्तं भवति २४ ३ 10.3

एहि यजमानेत्याह हविर्धानं प्रविशन्त्यध्वर्युयजमानप्रतिप्रस्थात्रग्नीदुन्नेतारः १ पत्नी चाऽपरेण २ अपिहितद्वार आदित्यपात्रमादाय संस्रवाँ श्चोपरि पूतभृतस्तत आदित्यग्रहं गृह्णाति संस्रवेभ्यः कदा चनेति ३ अपगृह्य पुनः कदा चनेति ४ दध्ना श्रीणात्येनं पश्चिमेऽन्ते मध्ये वा यज्ञो देवानामिति ५ उपांशुसवनेन मिश्रयति विवस्वन्नादित्येति ६ उपांशुसवनमुन्नेत्रे प्रयच्छत्यासृज ग्राव्ण इति चाऽह ७ आधवनीये चमसे वा सोमवति ग्राव्णोऽवधाय स्थाने निदधाति ८ अपावृतद्वारे निष्क्रामतो ग्रहमपिधाय पाणिना स्थाल्या वा ९ अन्वारब्ध आदित्येभ्योऽनुब्रूहीत्याह । प्रैषाऽनुवाचनयोरन्यतरस्मिन्नाह प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य इति १० हुत्वा प्रतिप्रस्थात्रे प्रयच्छति शेषौ ११ अत्र सर्पणमादित्यग्रहस्य प्राक्तृतीयसवनश्रुतेः १२ ४ 10.4

आग्रयणमादायऽसिञ्चति पवित्रेऽधिपूतभृतम् १ प्रतिप्रस्थाता च संस्रवौ २ आधवनीयादुन्नेतोदञ्चनेन चमसेन वा ३ तत आग्रयणं गृह्णाति ४ उक्थ्यं चोत्तरेष्वेकया ५ पूतभृत्याशिरमासिञ्चत्याशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्र विणं सुवर्चसम् । सञ्जयन् क्षेत्राणि सहसाऽहमिन्द्र कृण्वानो-ऽन्यानधरान्त्सपत्नानिति ६ श्रदस्मै नर इत्येनमवेक्षते पत्नी ७ समन्वा-रब्धनिष्क्रमणादि करोति माध्यन्दिनवत् ८ पशौ संवदस्वेत्युपचयस्थाने ९ प्रातःसवनप्रभृत्यासंवादाच्छ्रुतेः शमित्रनुशासनप्रभृतीडान्तं कृत्वा पुरोडाशादि चेडाभक्षात् १० चमसैरेव ११ होतृचमसं गृहीत्वाऽऽश्राव्याह तृतीयस्य सवनस्य ऋभुमतो विभुवतो वाजवतो बृहस्पतिमतो विश्वदेव्या-वतस्तीव्रान् १२ आशीर्वत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येत्याशीर्वत इति शुक्रस्थाने १३ प्रागिडाभक्षाद्धविर्धाने यथास्वं चमसेषूपाऽस्यन्ति पुरोडाशमात्रा अनुदकाः पिण्डपितृयज्ञवद्दानप्रभृति प्रागवघ्राणात् १४ यजमानपितृभ्यो वा तस्य फलाऽधिकारात् १५ भक्षयित्वेडामुपां-श्वन्तर्यामपात्रयोरन्यतरेण सावित्रग्रहणं वाममद्येति काले पात्नीवतमितरेण १६ ५ 10.5

देवाय सवित्रेऽनुवाचयति १ अभक्षितेन महावैश्वदेवग्रहणमुपयामगृहीतो-ऽसि सुशर्माऽसीति २ होता शंसति ३ एकया च दशभिश्चेति शस्यमाने द्व्दिदेवत्यानि प्रतिप्रस्थाता प्रक्षाल्य खरे निदधाति ४ प्रद्यावा यज्ञैरित्येतासु मदामो दैवेति त्रिः प्रतिगरः ५ स्वादुष्किलीयासु चेच्छन् ६ आ पात्रप्रक्षालनात्कृत्वा सौम्येन चरति ७ आज्येनोभयतः परियजति ८ अन्यतरतो वा ९ घृतस्य यजेत्याह घृतशब्द उपांशु १० सौम्यस्य यजेति सौम्येन चरन् ११ यावदुक्तं सौम्यस्य पुनर्ग्रहणात् १२ आज्यमासिच्योद्गात्रे सौम्यं प्रयच्छति । चतुर्गृहीतं प्रचरण्या धिष्ण्येषु जुहोति यथान्युप्तं प्रभावयञ्च्छालाकान्प्रदीप्य विभूरसीति प्रतिमन्त्रम् १३ आग्नीध्रीये पुनः पश्चादिच्छन् १४ उपयामगृहीतोसि बृहस्पतिसुतस्येति प्रतिप्रस्थाता पात्नीवतं गृह्णाति १५ प्रचरणीशेषेण श्रीणात्येनमहं परस्तादिति १६ अग्नीत्पात्नीवतस्य यजेत्याह १७ अग्ना३ इ पत्नीवन्नित्युत्तरार्धे जुहोति १८ प्रेष्यति चाऽग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा संख्या-पयोन्नेतर्होतुश्चमसमनून्नय सोमं माऽतिरीरिच इति १९ प्रभावयेत्युक्थ्याऽदिषु २० अग्नीध्रे भक्षणं वषट्कारोपह्वानाभ्याम् २१ स पात्र आसीदति नेष्टुरुपस्थम् २२ अत्र वा भक्षणं पात्रहरणसामर्थ्यात् २३ अग्नीत्प्रक्षाल्य पात्रं खरे करोति २४ ६ 10.6

यज्ञायज्ञियं स्तोत्रमुपाकरोति होतृचमसमुपस्पृश्य १ प्रोर्णुते चेच्छन्नुद्गातृवत् २ पत्नीं सदः प्रवेश्याऽपरेणोत्तरत उपविष्टामुद्गात्रा समीक्षयति प्रजा-पतिर्वृषाऽसीति ३ पान्नेजनीभिरभिषिञ्चति विवृत्य दक्षिणोरुम् ४ उद्गात्राऽनुज्ञाता गच्छति ईक्षिता वा त्रिः ५ एवा न इन्द्रो मघवेति शस्यमाने ध्रुवं होतृचमसेऽवनयति ध्रुवं ध्रुवेणेति ६ अवनयामिस्थाने गृह्णमीति वा ७ वैश्वानरं यजमानस्य गृहीतश्चेत् ८ पात्रपक्षालनान्तेऽनुयाजाः समिदादि ९ उक्थ्यविग्रहणमुत्तरेष्विन्द्रा वरुणाभ्यामिन्द्रा बृहस्पतिभ्यामिन्द्रा विष्णु-भ्यामिति १० स्तुतशस्त्रे अधिके षोडशी चेत् ११ तृतीयसवने प्रसवः १२ स्रुग्व्यूहनमग्नेर्वनस्पतेरिन्द्र स्य वसुमतो रुद्र वत आदित्यवत ऋभुमतो विभुमतो वाजवतो बृहस्पतिमतो विश्वदेव्यावतः सोमस्योज्जितिमित्य-ग्निवनस्पतिरिन्द्रो वसुमान् रुद्र वानादित्यवानृभुमानिव्भुमान्वाजवान् बृह-स्पतिमान्विश्वदेव्यावान्त्सोमस्तमपुनदन्त्विति १३ पशुदेवतावनस्पतेभ्यो वा सोमोपदेशादितरासाम् १४ सर्वा वा सवनीयसौम्यभावात् १५ ७ 10.7

विमुच्य स्रुचौ द्रो णकलशे हारियोजनग्रहणमुपयामगृहीतोऽसि हरिरसीति १ धाताश्चाऽवपति हर्योर्धाना इति २ उन्नेताऽनुवाचयति मूर्धनि कृत्वा धानासोमेभ्योऽनुब्रूहीति ३ आश्राव्याऽह धानासोमान् प्रस्थितान् न्प्रेष्येति ४ भक्षं हरेदिच्छन् ५ उत्तरवेदौ वा निधाय विलाभम् ६ यस्ते अश्वसनिरिति प्राणभक्षं भक्षयित्वोत्तरवेदौ निवपन्ति ७ शकलाऽधानं देवकृतस्येति प्रतिमन्त्रम् ८ अपरेण चात्वालं यथास्वं चमसान्पूर्ण-पात्रानवमृशन्ति हरितकुशानवधाय संवर्चसेति ९ मुखान्यालभन्ते १० दधिक्राव्ण इत्याग्नीध्रे दधिभक्षणम् ११ पत्नीसंयाजाः पशुवत् १२ समिन्द्र ण इति नव समिष्टयजूंषि जुहोति प्रतिमन्त्रम् १३ आसन्द्यौदुम्बर्यौ चात्वालं हरति । सोमलिप्तं च १४ कृष्णविषाणमेखले चात्वाले प्रास्यति माऽहिर्भूरिति १५ प्रतिप्रस्थाता च शंकुयोक्त्रे तूष्णीम् १६ उरुं हीति वाचयति यजमानम् १७ साम प्रेष्यति गाय ब्रूहीति वा १८ व्यध्वोदकान्तयोश्च १९ सर्वे निधनमुपयन्ति २० आहृतमादायाऽवभृथं गच्छन्ति स्यन्दमानानां स्थावराः अ २१ तदभावेऽन्याः २२ नमो वरुणायेति वाचयत्यपोऽवक्रमयन् २३ प्रास्य समिधं चतुर्गृहीतेनाऽभिजुहोत्य-ग्नेरनीकमिति २४ अपरेण प्रयाजान्बर्हिर्वर्जम् २५ अप्सु जुहोति २६ एककपालेनाऽवदायं चरन्तीति २७ ऋजीषस्येच्छन्नवद्येदग्नीवरुणाभ्यां सर्वहुतं शेषम् २८ ऋजीषस्य च सकृत्पूर्वे चेत् २९ वश एतत्कुर्यात् ३० यजमानोक्तावाज्यभागौ बर्हिर्वर्जं चाऽनुयाजौ ३१ अन्यतरत्कृत्वा ३२ ८ 10.8

समुद्रे त इत्यृजीषकुम्भं प्लावयति १ देवीराप इति विसृज्योपतिष्ठते २ अवभृथेति मज्जयति ३ कृष्णाजिनान्तं च मा मैन्द्र यं! ज्यैष्ठ्यं श्रैष्ठ्यं व्यौषीरिति ४ पुत्रायैनत्प्रदाय वरुणप्रघासवत्स्नानप्रभृत्या समिदाधानात् ५ सोमलिप्तं प्रास्यति ६ अदानं पूर्वयोः ७ उद्वयमित्युन्नेत्रोन्नीता आमहीयां जपन्तो गच्छन्ति अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान् कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्येति ८ शालाद्वार्यमपरेणाऽस्ते यजमानः कृष्णाजिनमङ्के कृत्वा । स्रुवाहुतिं जुहोति मैन्द्र यं! ज्यैष्ठ्यं श्रैष्ठ्यंमग्निर्दधातु स्वाहेति ९ कृष्णाजिनं निधायोदयनीया प्रायणीयावत् १० पथ्यास्वस्तिश्चतुर्थी ११ पात्रप्रोक्षणाद्याऽज्यासाद-नात्सवनीयवत् परिव्ययणादि मैत्रावरुणी वशाऽनूबन्ध्या १२ स्व-र्ववगूहनादि वा कृतत्वात् १३ वशाऽभाव उक्षा १४ उभयाऽभावे पयस्या १५ आसाद्यैनामाज्यभागप्रभृतीडान्तामेके १६ उदवसानीयाऽग्नेयः पञ्चकपालः समारूढनिर्मथिते १७ हिरण्यं दक्षिणाऽनड्वान्वा १८ पशुवद्वाऽहुतिः १९ तदन्ते सायमाहुतिः २० सोमाङ्गं सन्निधिविरोधाभ्याम् २१ नित्या वा प्रातराहुतिः श्रुतेः २२ नियतक्रियाऽतः २३ एष प्रथमः सोमः २४ आदीप्य प्रविशन्ति २५ षडुत्तरेऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामः २६ तेषामुक्थ्योऽच्छावाकमभि सन्तिष्ठते होतारमितरे २७ वैश्यराजन्ययोः सोमे न्यग्रोधस्तिभीनुपनह्येच्छन् भक्षाय २८ क्रयणप्रभृत्यनुसोममावृत्य समानमासादनं प्रागभिषवात् २९ चमसोन्नयनकाले वाऽहृत्य दघ्नोन्मृद्य तच्चमसममनून्नयेत् ३० हूयमानेषु कुशतरुणेन जुहोत्यहं त्वदस्मीत्यहं त्वदस्मीति ३१ ९ 10.9

इति कातीये श्रौतसूत्रे दशमोऽध्यायः