कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०१

विकिस्रोतः तः
कात्यायन-श्रौतसूत्रम्
अध्यायः ०१
कात्यायनः
अध्यायः ०२ →
परिभाषानिरूपणम्

कात्यायन श्रौतसूत्र

प्रथमोऽध्यायः

अथातोऽधिकारः १ फलयुक्तानि कर्माणि २ सर्वेषामविशेषात् ३ मनुष्याणां वाऽरम्भसामर्थ्यात् ४ अङ्गहीनाऽश्रोत्रियषण्ढशूद्र वर्जम् ५ ब्राह्मणराजन्यवैश्यानां श्रुतेः ६ स्त्री चाऽविशेषात् ७ दर्शनाच्च ८ रथकारस्याऽधाने ९ नियतं च १० नाऽभावादिति वात्स्यः ११ निषा-दस्थपतिर्गावेधुकेऽधिकृतः १२ वाऽवकीर्णिनो गर्दभेज्या १३ लौकिके १४ भूमौ पशुपुरोडाशश्रपणम् १५ अप्स्ववदानहोमः १६ शिश्नात्प्राशि-त्राऽवदानम् १७ वैतानिकेषु सर्वं सर्वार्थत्वात् १८ दर्शनाच्च १९ नौपासनश्रुतेः २० अधिश्रयणीये मांसप्रतिषेधः २१ १ 1.1

यज्ञं व्याख्यास्यामः १ द्र व्यं देवता त्यागः २ तदङ्गमितरत् समभिव्याहारप्रकरणाभ्याम् ३ यजतयश्चाऽफलयुक्तास्तदङ्गम् ४ यजतिजुहोतीनां को विशेषः ५ तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतयः ६ उपविष्टहोमा स्वाहाकारप्रदाना जुहोतयः ७ ब्राह्मणा ऋत्विजो भक्षप्रतिषेधादितरयोः ८ दर्शनाच्च ९ फलयुक्तानामारम्भे याथाकामी फलार्थित्वात् १० न नियमनिमित्ताऽग्निहोत्रदर्शपूर्णमासदाक्षायणाऽग्रयणपशुषु प्रवृत्तेः ११ सोमे चैके १२ चातुर्मास्येषु चतुर्मुखश्रुतेः १३ नियतसहपाठात् १४ दर्शनाच्च १५ नात्सर्गयोगात् १६ स्यात् त्रिंशद्वत् १७ विगुणे फलनिर्वृत्तिरङ्गप्रधानभेदात् १८ प्रायश्चित्तविधानाच्च १९ तथा च दृष्टम् २० न श्रुतिलक्षणत्वात् २१ प्रायश्चित्तं तत्कालम् २२ दृष्टे तत्परिमाणम् २३ २ 1.2

ऋचो यजूंषि सामानि निगदा मन्त्राः १ तेषां वाक्यं निराकाङ्क्षम् २ मिथः सम्बद्धम् ३ तेषामारम्भेऽर्थतो व्यवस्था तद्वचनत्वात् ४ मन्त्रान्तैः कर्मादिः सान्निपात्योऽभिधानात् ५ अनियमं वात्स्यः ६ आदिं त्वाचार्याः ७ त आद्युक्ताः ८ परादिना पूर्वान्तः ९ उपांशु प्रयोगः श्रुतेः १० न सम्प्रैषाः ११ कौशं बर्हिः १२ अर्थात्परिमाणम् १३ अयुग्धातूनि यूनानि १४ प्रागग्रे यून उदगग्रं बर्हिराचिनोति १५ उदगग्रे प्रागग्रमिध्मम् १६ प्रत्यग्ग्रन्थीनवगूहति १७ अष्टादशेध्मं परिधिवृक्षाणाम् १८ एकविंशतिं वा १९ ततः परिधीनेके २० अपरिमितं प्रणयनीयं त्रियूनम् २१ निरूप्याऽज्यं वेदोऽसीति यजमानो वेदं करोति २२ कुशमुष्टिं सव्यावृत्तं वत्सजानुं त्रिवृतं मूतकार्यं वा २३ पशुब्रह्मवर्चसाऽन्नाद्यकामा यथासंख्यम् २४ आऽमुष्मादिति कर्मसु तच्च २५ अन्तवचने च २६ प्रतिकर्मोद्धरण-मप्रसङ्गे २७ अपवृत्तकर्मा लौकिकोऽर्थसंयोगात् २८ अप्रकरणोत्पत्तिरना-रभ्यवाद आश्रयित्वात्सर्वगुणः २९ प्रकरणे चाऽविशेषात् ३० दर्शनाच्च ३१ वैकङ्कतानि पात्राणि ३२ खादिरः स्रुवः ३३ स्फ्यश्च ३४ पालाशी जुहूः ३५ आश्वत्थ्युपभृत् ३६ वारणान्यहोमसंयुक्तानि ३७ बाहुमात्र्! यः स्रुचः पाणिमात्रपुष्करास्त्वग्बिला हंसमुखप्रसेका मूलदण्डा भवन्ति ३८ अरत्निमात्रः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करः ३९ स्फ्योऽस्याकृतिरादर्शाकृति प्राशित्रहरणं चमसाकृति वा ४० चात्वालोत्करावन्तरेण सञ्चरः ४१ प्रणीतोत्कराविष्टिषु ४२ ३ 1.3

चोदिताऽभावेऽनारम्भस्तत्सिद्धित्वात्तस्य १ नियते सामान्यतः प्रतिनिधिः स्यात् २ आरम्भान्नियमः ३ दोषश्चाऽसमाप्तौ स्यात्सामान्यात् ४ दर्शनाच्च ५ अन्यार्थं दर्शनं न पुनर्ग्रहणात् ६ अन्यार्थं पुनर्ग्रहणम् ७ व्रते प्रसङ्गो न नियमशब्दात् ८ शब्देऽविप्रतिपत्तिः ९ सोमेन जात्यभावात् १० आज्ये चाऽदर्शनात् ११ पशौ मन्त्रवर्णात् १२ श्रुतेश्च विकल्पे प्रवृत्तं कर्मान्तरत्वात् १४ प्रतिनिधौ तत्कालात् १५ अर्थद्र व्यविरोधेऽर्थसामान्यं तत्परत्वात् १६ गुणद्रव्ययोर्द्रव्यं प्रधानयोगात् १७ न समत्वात् १८ गुणाऽनुग्रहात् १९ ४ 1.4

कर्मणामानुपूर्व्यं न युगपद्भावात् १ अर्थनिर्वृत्तेश्च २ स्याद्वाऽनुपूर्व्यनियमः श्रुत्यर्थक्रमेभ्यः ३ प्राकृतं च विकृतौ ४ विरोधेऽर्थस्तत्तत्परत्वात् ५ श्रुतिः क्रमादानुमानिकत्वात् ६ मन्त्रचोदनयोर्मन्त्रबलं प्रयोगित्वात् ७ न समत्वात् ८ गुणानां तु भूयस्त्वात् ९ तुल्यसमवाये सामान्यपूर्वमा-नुपूर्व्ययोगात् १० नैककर्मणि संबन्धात् ११ ग्रहणसादनाऽवदानप्रदानेषु तु वचनात् १२ न द्र व्यभेदे गुणयोगादिति वात्स्यः १३ प्रवृत्ते नियतं दोषविशेषात् १४ षोडशिनि त्वानुपूर्व्यभूयस्त्वात् १५ अनियमः फलसंयुक्तेषु १६ क्रमो विध्यर्थः कर्मण्यसंभवात् १७ ५ 1.5

अवत्तनाशेऽन्यद् गुणाऽनुग्रहात् १ न पूर्वशेषात् २ अचोदितत्वाच्च ३ स्विष्टकृद्वदानुपूर्व्ययोगात् ४ गुणहानौ तु शेषभावात् ५ न देवता-ऽग्निशब्दक्रियाः परार्थत्वात् ६ कामं देवताम् ७ प्रतिषिद्धं प्रत्यवायात् ८ स्वामी फलयोगात् ९ गुणेषु प्रतिनिधिः परार्थत्वात् १० सत्रेषु तु श्रुतेः ११ स तद्धर्मा कर्मयोगात् १२ सत्राणि ब्राह्मणानामृत्विक्श्रुतेः १३ एककल्पानामवैगुण्यात् १४ न परार्थत्वात् १५ वैश्यराजन्ययोर्गार्हपते १६ सहस्रसंवत्सरममनुप्याणामसम्भवात् १७ स्याद्देहाऽनित्यत्वात् १८ तस्य कार्यत्वात् १९ नाऽसंभवात् २० शास्त्रसंभवादिति भारद्वागः २१ नाऽदर्शनात् २२ कुलसत्रमिति कार्ष्णाजिनिः २३ साम्युत्थानमिति लौगाक्षिः २४ अह्नां वाऽशक्यत्वात् २५ श्रुतिसामर्थ्यात् २६ प्रकृत्यनुग्रहाच्च २७ ६ 1.6

कर्मणां युगपद्भावस्तन्त्रम् १ शक्यपुरुषार्थकृतत्वैकार्थसमवायश्रुतिभ्यः २ फलकर्मदेशकालद्र व्यदेवतागुणसामान्ये ३ तद्भेदे भेदः ४ देशकालौ विरोधे न कृत्स्नोपदेशात् ५ अहर्गणे सुब्रह्मण्यायाः सर्वोपलक्षणं प्रकृतिवत् ६ तन्त्र काल कर्म प्रत्यहमविधानात् ७ एकद्र व्ये कर्माऽवृत्तौ सकृन्मन्त्र-वचनं कृतत्वात् ८ न ग्रहणलवनस्तरनाऽज्यग्रहणेषु तु ९ वचनादाज्ये १० मुष्टौ चोत्तमे ११ स्वप्ननदीतरणाऽववर्षणाऽमेध्यदर्शनप्रयाणेषु तु सकृत् कालद्र व्यैकार्थत्वात् १२ न निमित्तभेदात् १३ अप्रधानकालं सकृदसन्निपातात् १४ यूपः १५ स्वरुश्च संस्थावचनात् १६ तन्निर्वृत्तेश्च १७ कर्मणि पुरुषाणाम् १८ प्रधानं स्वामी फलयोगात् १९ पुरुषयोगिमन्त्रसंस्कारयोस्त्यागे सामर्थ्यात् २० वचनादन्यत् २१ शेषमितरे यथाऽख्यम् २२ उपवीतिनः २३ प्राञ्च्युदञ्चि वा २४ आवृत्तिसामन्तेषु प्रदक्षिणम् २५ विपर्यस्य पित्र्! येषु तु सकृद्दक्षिणा च २६ प्रधानद्र व्यत्वाऽपत्तौ साङ्गाऽवृत्तिस्तदादेशात् २७ ७ 1.7

गुणानामेकार्थानां सर्वारम्भश्चोदितत्वात् १ न कृतत्वात् २ अनारभ्यत्वात् ३ दर्शनाच्च ४ श्रुत्यानर्थक्यमिति चेत् ५ कालान्तरेऽर्थवत्वं स्यात् ६ धर्ममात्रेषु समुच्चयोऽविरोधे ७ होत्राधानयोः ८ न याज्याऽनुवाक्यासु विरोधात् ९ दर्शनाच्च १० प्रायश्चित्तेषु दोषनाशात् ११ अनाऽश्रुतेः १२ प्रत्यक्षाच्च १३ स्याद्वा दर्शनात् १४ नाऽन्यार्थत्वात् १५ मन्त्रे स्वरक्रिया यथाऽम्नातमविशेषात् १६ भाषिकस्वरो वोपपन्नमन्त्रोपदेशात् १७ तानो वा नित्यत्वात् १८ एकश्रुति दूरात्संबुद्धौ यज्ञकर्मणि सुब्रह्मण्यासाम-जपन्यूङ्खयाजमानवर्जम् १९ सङ्ख्याविकल्पो दानसंयोगे कृतत्वात् २० ऊवध्यवसाऽध्यूध्नीवनिष्ठसमुच्चयो द्र व्यसंस्कारतद्भेदाभ्याम् २१ चोदनागुणेषु च प्रकॢप्त्युपबन्धाभ्याम् २२ गार्हपत्याऽहवनीयौ न व्यवेयात् २३ विवृत्याऽवृत्य वेतरथा वृत्तिः २४ अतीत्य निष्क्रमणम् २५ उत्तरत उपचारो यज्ञः २६ दक्षिणतो ब्रह्मयजमानयोरासने २७ पश्चाद्यजमानो वेदिस्पृक् २८ अध्वर्युः कर्मसु वेदयोगात् २९ वचनविरोधाभ्यामन्यः ३० हविष्पात्रस्वाम्यृत्विजां पूर्वं पूर्वमन्तरम् ३१ ऋत्विजां च यथापूर्वम् ३२ न वाऽचोदितत्वात् ३३ गार्हपत्ये संस्काराः ३४ श्रपणं वाऽहवनीये ३५ घृतमाज्ये लिङ्गात् ३६ तस्य होमोऽनादेशे ३७ चात्वालात्पुरीषम् ३८ आहवनीययजतयो ध्रुवायाः ३९ इडाप्राशित्राऽघारांश्चैके ४० प्राञ्चा-वाघारौ ४१ विदिशावेके ४२ आहवनीये होमाः । श्रुतिसमाख्या-नाभ्याम् ४३ जुह्वाऽवचने ४४ सकृद्गृहीताऽर्थावाप्तेः ४५ अवषट्कारा-ऽतिरेकाच्च ४६ ८ 1.8

व्रीहीन्यवान्वा हविषि १ तस्य द्विदरवद्यति २ त्रिर्जमदग्नीनाम् ३ पश्चात्तृतीयम् ४ सर्वेषां वोभयविधानात् ५ मध्यात्पूर्वार्द्धाच्चऽसम्मिन्द-न्नङ्गुष्ठपर्वमात्रमवदानम् ६ मात्रावद्दधिपयसोः ७ आद्यन्तयोराज्यम् ८ एकप्रत्यवायं स्विष्टकृतः ९ द्विश्चाऽभिघारणम् १० अवदाय प्रत्यभिघारणं प्राक् स्विष्टकृतः ११ सर्वहुत एककपालः १२ अनुवाचनप्रैषो यथादैवतममुष्मा अनुब्रूहीति १३ आश्राव्यप्रैषे च १४ अमुं यज इति १५ प्रैषाऽनुवाचने षष्ठी वपायै धानासोमेभ्य इति परिहाप्य १६ असावित्यपनोदे १७ सवषट्कारासु तिष्ठन्दक्षिणत उदङ्प्राङ् वषट्कृते १८ उभयत आज्यं हविषः २० सह वा २१ ९ 1.9

वर्तमानाऽपदेशाच्चोदनाशब्दाच्छ्रुत्यर्थाऽभावात्तवै चेति वचनान्निर्देशात्कर्मचोदकः १ मन्त्रो वा समभिव्याहारात् २ अर्थप्रसङ्ख्यया द्र व्यो-पकल्पनम् ३ चर्माण्युत्तरलोमानि प्राग्रीवाणि ४ अवरोक्तमुत्तरं हविषि ५ एकद्र व्ये साऽज्ये वेदेनोपग्रहणम् ६ स्फ्येनाऽन्यत्र ७ कुशैरसत्सु ८ पाणिभ्यां जुहूं परिगृह्योपभृत्याधानमादानकालेऽसंह्रादयन् ९ वाच्यफलेषु स्वर्गः सामर्थ्यात् १० एककर्मणि गुणविशेषे फलविशेषः ११ दान-वाचनाऽन्वारम्भणवरवरणव्रतप्रमाणेषु यजमानं प्रतीयात् १२ खातलूनछि-न्नाऽवहतपिष्टदुग्धदग्धेषु यजुष्क्रियाऽसम्भवात् १३ रौद्रं राक्षसमासुरमा-भिचरणिकं मन्त्रमुक्त्वा पित्र्! यमात्मानं चाऽलभ्योपस्पृशेदप उपस्पृशेदपः १४ १० 1.10
इति कातीये श्रौतसूत्रे प्रथमोऽध्यायः