कल्किपुराणम्/अध्यायः ८

विकिस्रोतः तः

द्वितीयांशः))

प्रथमो ऽध्यायः) page80)

सूत उवाच

इति पद्मावचः श्रुत्वा कीरो धीरः सतां मतः

कल्कि-दूतः सखी-मध्ये स्थितां पद्माम् Άथ+अब्रवीत्))1

वद पद्मे साङ्ग-पूजां हरेर् अद्भुत-कर्मणः

यामास्थाय विधानेन चरामि भुवन-त्रयम्))2

पद्मो’वाच)

एवं पादादि केशान्तं ध्यात्वा तं जगद्-ईश्वरम्

पूर्णात्मा देशिको मूलं मन्त्रं जपति मन्त्रवित्))3

जपादनन्तरं दण्ड-प्रणतिं मतिमांश् चरेत्

विष्वक्-सेनादिकानान्तु दत्त्वा विष्णु-निवेदितम्))4

तत उद्वास्य हृदये स्नापयेन् मनसा सह

नृत्यन् गायन् हरेर् नाम तं पश्यन् सर्वतः स्थितम्))5

ततः शेषं मस्तकेन कृत्वा नैवेद्य-भुग्भवेत्

इत्य् एतत् कथितं कीर! कमला-नाथ-सेवनम्))6

सकामानां कामपूरम् अकाम+अमृत-दायकम्

श्रोत्र+आनन्द-करं देव-गन्धर्व-नर-हृत्-प्रियम्))7

शुक उवाच)

समीरितं श्रुतं साध्वि भगवद्-भक्ति-लक्षणम्

त्वत् प्रसादात् पापिनो मे कीरस्य भुवि मुक्तिदम्))8

किन्तु त्वां काञ्चनमयीं प्रतिमां रत्न-भूषिताम्

सजीवाम् इव पश्यामि दुर्लभां रूपिणीं श्रियम्))9

नान्यां पश्यामि सदृशीं रूप-शील-गुणैस् तव

नान्यो योग्यो गुणी भर्ता भुवने ऽपि न दृश्यते))10

किन्तु पारे समुद्रस्य परमाश्चर्यरूपवान्

गुणवान् ईश्वरः साक्षात् कश्चिद् दृष्तो ऽतिमानुषः))11

न हि धातृ-कृतं मन्ये शरीरं सर्व-सौभगम्

यस्य श्री-वासुदेवस्य नान्तरं ध्यान-योगतः))12

त्वया ध्यातं तु यद् रूपं विष्णोर् अमित-तेजसः

तत् साक्षात् कृतम् इत्य् एव न तत्र कियदन्तरम्))13

पद्मो’वाच)

ब्रूहि तन् मम किं कुत्र जातः कीर परावरम्

जानासि तत्कृतं कर्म विस्तरेणात्र वर्णय))14

वृक्षादागच्छ पूजां ते करोमि विधिबोधिताम्

बीजपूर-फलाहारं कुरु साधु पयः पिव))15

तव चंचुयुगं पद्म-रागाद् अरुणम् उज्ज्वलम्

रत्न-संघट्टितम् अहं करोमि मनसः प्रियम्))16

कन्धरं सूर्य-कान्तेन मणिना स्वर्ण-घट्टिना

करोम्य् आच्छादनं चारु-मुक्ताभिः पक्षतिं तव))17

पतत्त्रं कुंकुमेन+अंगं सौरभेण+अतिचित्रितम्

करोमि नयन+आनन्द-दायकं रूपमीदृशम्))18

पुच्छयच्छ-मणिव्रात-घर्घरेण+अतिशब्दितम्

पादयोर् नूपुरालाप-लापिनं त्वां करोम्य् अहम्))19

तव+अमृतकथाव्रातत्यक्ताधिं शाधि माम् इह

सखीभिः संगिताभिस् ते किं करिष्यामि तद् वद))20

इति पद्मा वचः श्रुत्वा तदन्तिकम् उपागतः


कीरो धीरः प्रसन्नात्मा प्रवक्तुम् उपचक्रमे))21

कीर उवाच)

भ्रह्मणा प्रार्थितः श्रीशो महाकारुणिको बभौ

शंभले विष्णुयशसो गृहे धर्म-रिरक्षिषुः))22

चतुर्भिर् भ्रातृभिर् ज्ञाति-गोत्रजैः परिवारितः

कृतो’पनयनो वेदमधीत्य राम-सन्निधौ))23 (=परशुराम)

धनुर्-वेदञ् च गान्धर्वं शिवाद् अश्वम् असिं शुकम्

कवचञ् च वरं लब्धा शम्भलं पुनर्-आगतः))24

विशाखयूप-भूपालं प्राप्य शिक्षा-विशेषतः

धर्मान् आख्याय मतिमान् अधर्मांश् च निराकरोत्))25

इति पद्मा तद् आख्यानं निशम्य मुदितानना

प्रस्थापयामास शुकं कल्केर् आनयनादृता))26

भूषयित्वा स्वर्ण-रत्नैस् तम् उवाच कृताञ्जलिः))27

पद्मो’वाच)

निवेदितं तु जानासि किम् अन्यत् कथयाम्य् अहम्

स्त्रीभाव-भयभीतात्मा यदि नायाति स प्रभुः))28

तथापि मे कर्मदोषात् प्रणतिं कथयिष्यसि

शिवेन यो वरो दत्तः स मे शापो ऽभवत् किल))29

पुंसां मद् दर्शनेन+अपि स्त्रीभावं कामतः शुक

श्रुत्वेति पद्माम् आमन्तृय प्रणम्य च पुनः पुनः))30

उड्दीय प्रययौ कीरः शम्भलं कल्कि-पालितम्

तम् आगतं समाकर्ण्य कल्किः परपुरञ्जयः))31

क्रोडे कृत्वा तं ददर्श स्वर्ण-रत्न-विभूषितम्

सानन्दं परमानन्द-दायकं प्राह तं तदा))32

कल्किः परम-तेजस्वी परस्मिन्नमलं शुकम्

पूजयित्वा करे स्पृष्ट्वा पयः पानेन तर्पयन्))33

तन्-मुखे स्व-मुखं दत्त्वा पप्रच्छ विविधाः कथाः

कस्माद् देशाच् चरित्वा त्वं दृष्ट्वापूर्वं किम् आगतः))34

कुत्रोषितः कुतो लब्धं मणि-काञ्चन-भूषणम्

अहर्निशं त्वन् मिलनं वाञ्छितं मम सर्वतः))35

तवानालोकनेन+अपि क्षणं मे युगवद्भवेत्))36

इति कल्केर् वचः श्रुत्वा प्रणिपत्य शुको भृशम्

कथयाम् आस पद्मायाः कथाः पूर्वो’दिता यथा))37

संवादम् आत्मनस् तस्या निजालङ्कारधारणम्

सर्वं तद् वर्णयाम् आस तस्याः प्रणतिपूर्वकम्))38


श्रुत्वेति वचनं कल्किः शुकेन सहितो मुदा

जगाम त्वरितो ऽश्वेन शिव-दत्तेन तन्मनाः))39

समुद्र-पारम् अमलं सिंहलं जलसंकुलम् («=सिंहलद्वीप»)

नाना-विमान-बहुलं भास्वरं मणि-काञ्चनैः))40

प्रासादसदनाग्रेषु पताका-तोरणाकुलम्

श्रेणी-सभा-पणाट्ताल-पुर-गोपुर-मण्दितम्))41

पुरस्त्री-पद्मिनी-पद्मगन्धा-मोद-द्विरेफिणीम्

पुरीं कारुमतीं तत्र ददर्श पुरतः स्थिताम्))42

मराल-जाल-सञ्चाल-विलोल-कमलान्तराम्

उन्मीलित+अब्ज-मालालि-कलिताकुलितं सरः))43 (written andउन्मीलितानि मालानि )

लजकुक्कुट-दात्यूह-नीदितं हंस-सारसैः

ददर्श स्वच्छ-पथसां लहरीलोलवीजितम्))44

वनं कदम्ब-कुद्दाल-शाल-ताल+आम्र-केसरैः

कपित्थ+अश्वत्थ-खर्जूर-बीजपूर-करंजकैः))45

पुन्नाग-पनसैर् नागरङ्गैर् अर्जन-शिंशपैः («=नरंगी») («=अर्जुन»)

क्रमुकैर् नारिकेलैश् च नाना-वृक्षैश् च शोभितम् («=नारियल»)

वनं ददर्श रुचिरं फल-पुष्प-दल+आवृतम्))46

दृष्ट्वा हृष्ट-तनुः शुकं सकरुणः कल्किः पुरान्ते वने)

प्राह प्रीतिकरं वचो ऽत्र सरसि स्नानव्यमित्यादृतः)

तच् छ्रुत्वा विनयान्वितः प्रभुमतं यामीति पद्माश्रमं)

तत्सन्देशम् इह प्रयाणमधुना गत्वा स कीरो ऽवदत्))47

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांशे कल्केर् आगमनवर्णनं नाम प्रथमो ऽध्यायः))1