कलिविडम्बनम् (श्रीनीलकण्ठदीक्षितप्रणीतम्)

विकिस्रोतः तः
कलिविडम्बनम् (श्रीनीलकण्ठदीक्षितप्रणीतम्)
[[लेखकः :|]]

[पण्डिताः]
न भेतव्यं न बोद्धव्यं
न श्राव्यं वादिनो वचः।
झटिति प्रतिवक्तव्यं
सभासु विजिगीषुभिः॥ १

असम्भ्रमो विलज्जत्वम्-
अवज्ञा प्रतिवादिनि।
हासो राज्ञः स्तवश्चेति
पञ्चैते जयहेतवः॥ २

उच्चैरुद्घोष्य जेतव्यं
मध्यस्थश्चेदपण्डितः।
पण्डितो यदि तत्रैव
पक्षपातोऽधिरोप्यताम्॥ ३

लोभो हेतुर्धनं साध्यं
दृष्टान्तस्तु पुरोहितः।
आत्मोत्कर्षो निगमनम्-
अनुमानेष्वयं विधिः॥ ४

अभ्यास्यं लज्जमानेन
तत्त्वं जिज्ञासुना चिरम्।
जिगीषुणा ह्रियं त्यक्त्वा
कार्यः कोलाहलो महान्॥ ५

पाठनैर्ग्रन्थनिर्माणैः
प्रतिष्ठा तावदाप्यते।
एवं च तथ्यव्युत्पत्तिर्-
आयुषोऽन्ते भवेन्न वा॥ ६

स्तोतार: के भविष्यन्ति
मूर्खस्य जगतीतले।
न स्तौति चेत्स्वयं च स्वं
कदा तस्यास्तु निर्वृतिः॥ ७

वाच्यतां समयोऽतीतः
स्पष्टमग्रे भविष्यति ।
इति पाठयतां ग्रन्थे
काठिन्यं कुत्र वर्तते॥ ८

अगतित्वमतिश्रद्धा
ज्ञानाभासेन तृप्तता।
त्रयः शिष्यगुणा ह्येते
मूर्खाचार्यस्य भाग्यजाः॥ ९

[मान्त्रिकाः]
यदि न क्वापि विद्यायां
सर्वथा क्रमते मतिः।
मान्त्रिकास्तु भविष्यामो
योगिनो यतयोऽपि वा॥ १०

अविलम्बेन संसिद्धौ
मान्त्रिकैराप्यते यशः।
विलम्बे कर्मबाहुल्यं
विख्याप्यावाप्यते धनम्॥ ११

सुखं सुखिषु दुःखं च
जीवनं दुःखशालिषु ।
अनुग्रहायते येषां
ते धन्याःखलु मान्त्रिकाः॥ १२

यावदज्ञानतो मौनम्-
आचारो वा विलक्षणः।
तावन्माहात्म्यरूपेण
पर्यवस्यति मान्त्रिके॥ १३

[ज्यौतिषिकाः]
चारान्विचार्य देवज्ञैर्-
वक्तव्यं भूभुजां फलम्।
ग्रहचारपरिज्ञानं
तेषामावश्यिकं यतः॥ १४

पुत्र इत्येव पितरि
कन्यकेत्येव मातरि।
गर्भप्रश्नेषु कथयन्-
दैवज्ञो विजयी भवेत्॥ १५

आयुःप्रश्ने दीर्घमायुर्-
वाच्यं मौहूर्तिकैर्जनैः।
जीवन्तो बहुमन्यन्ते
मृताः प्रक्ष्यन्ति कं पुनः॥ १६

सर्वं कोटिद्वयोपेतं
सर्वं कालद्वयावधि।
सर्वं व्यामिश्रमिव च
वक्तव्यं दैवचिन्तकैः॥ १७

निर्धनानां धनावाप्निं
धनिनामधिकं धनम्।
ब्रुवाणाः सर्वथा ग्राह्या
लोकैर्ज्यौतिषिका जनाः॥ १८

शतस्य लाभे ताम्बूलं
सहस्रस्य तु भोजनम्।
दैवज्ञानामुपालम्भो
नित्यं कार्यविपर्यये॥ १९

अपि सागरपर्यन्ता
विचेतव्या वसुंधरा।
देशो ह्यरत्निमात्रेऽपि
नास्ति दैवज्ञवर्जितः॥ २०

वारान्केचिद्ग्रहान्केचित्-
केचिदृक्षाणि जानते।
त्रितयं ये विजानन्ति
ते वाचस्पतयः स्वयम्॥ २१

नैमित्तिकाः स्वप्नदृशो
देवतोपासका इति।
निसर्गशत्रवः सृष्टा
दैवज्ञानाममी त्रयः॥ २२

[भिषजः]
स्वस्थैरसाध्यरोगैश्च
जन्तुभिर्नास्ति किञ्चन।
कातरा दीर्घरोगाश्च
भिषजां भाग्यहेतवः॥ २३

नातिधैर्यं प्रदातव्यं
नातिभीतिश्च रोगिणि।
नैश्चिन्त्यान्नादिमे दानं
नैराश्यादेव नान्तिमे॥ २४

भैषज्यं तु यथाकामं
पथ्यं तु कठिनं वदेत्।
आरोग्यं वैद्यमाहात्म्याद्-
अन्यथात्वमपथ्यतः॥ २५

निदानं रोगनामानि
सात्म्यासात्म्ये चिकित्सितम्।
सर्वमप्युपदेक्ष्यन्ति
रोगिणः सदनेस्त्रियः॥ २६

जृम्भमाणेषु रोगेषु
म्रियमाणेषु जन्तुषु।
रोगतत्वेषु शनकैर्-
व्युत्पद्यन्ते चिकित्सकाः॥ २७

प्रवर्तनार्थमारम्भे
मध्ये त्वौषधहेतवे।
बहुमानार्थमन्ते च
जिहीर्षन्ति चिकित्सकाः॥ २८

लिप्समानेषु वैद्येषु
चिरादासाद्य रोगिणम्।
दायादाः संप्ररोहन्ति
दैवज्ञा मान्त्रिका अपि॥ २९

रोगस्योपक्रमे सान्त्वं
मध्ये किञ्चिद्धनव्ययः।
शनैरनादरः शान्तौ
स्त्रातो वैद्यं न पश्यति॥ ३०

दैवज्ञत्वं मान्त्रिकता
भैषज्यं चाटुकौशलम्।
एकैकमर्थलाभाय-
द्वित्रियोगस्तु दुर्लभः॥ ३१

[कवयः]
अनृतं चाटुवादश्च
धनयोगो महानयम्।
सत्यं वैदुष्यमित्येष
योगो दारिद्र्यकारकः॥ ३२

कातर्यं दुर्विनीतत्वं
कार्पण्यमविवेकताम्।
सर्व मार्जन्ति कवयः
शालीनां मुष्टिकिङ्कराः॥ ३३

न कारणमपेक्षन्ते
कवयः स्तोतुमुद्यताः।
किञ्चिदस्तुवतां तेषां
जिह्वा फुरफुरायते॥ ३४

स्तुतं स्तुवन्ति कवयो
न स्वतो गुणदर्शिनः।
कीटः कश्चिदलिर्नाम
कियती तत्र वर्णना॥ ३५

एकैव कविता पुंसां
ग्रामायाश्वाय हस्तिने।
अन्ततोऽन्नाय वस्त्राय
ताम्बूलाय च कल्पते॥ ३६

शब्दाख्यमपरं ब्रह्म
संदर्भेण परिष्कृतम्।
विक्रीयतेकतिपयैर्-
वृथान्यैर्विनियुज्यते॥ ३७

वर्णयन्ति नराभासान्-
वाणीं लब्ध्वापि ये जनाः।
लब्ध्वापि कामधेनुं ते
लाङ्गले विनियुञ्जते॥ ३८

प्रशंसन्तो नराभासान्-
प्रलपन्तोऽन्यथान्यथा।
कथं तरन्तु कवयः
कामपारम्यवादिनः॥ ३९

यत्संदर्भे यदुल्लेखे
यद्व्यङ्ग्ये निभृतं मनः।
समाधेरपि तज्ज्यायः
शङ्करो यदि वर्ण्यते॥ ४०

[बान्धवाः]
गृहिणी भगिनी तस्याः
श्वशुरी श्याल इत्यपि।
प्राणिनां कलिना सृष्टाः
पञ्च प्राणा इमेऽपरे॥ ४१

जामातरो भागिनेया
मातुला दारबान्धवाः।
अज्ञाता एव गृहिणां
भक्षयन्त्याखुवद्गृहे॥ ४२

मातुलस्य बलं माता
जामातुर्दुहिता बलम्।
श्वशुरस्य बलं भार्या
स्वयमेवातिथेर्बलम्॥ ४३

जामातुर्वक्रता तावद्-
यावछ्यालस्य बालता।
प्रबुध्यमाने सारल्यं
प्रबुद्धेऽस्मिन्पलायनम्॥ ४४

भार्या ज्येष्ठा शिशुः श्यालः
श्वश्रूः स्वातन्त्र्यशालिनी।
श्वशुरस्तु प्रवासीति
जामातुर्भाग्यधोरणी॥ ४५

भूषणैर्वसनैः पात्रैः
पुत्राणामुपलालनैः।
सकृदागत्य गच्छन्ती
कन्या निर्मार्ष्टि मन्दिरम्॥ ४६

गृहिणी स्वजनं वक्ति
शुष्काहारं मिताशनम्।
पतिपक्ष्यांस्तु बह्वाशान्-
क्षीरपांस्तस्करानपि॥ ४७

भार्ये द्वे पुत्रशालिन्यौ
भगिनी पतिवर्जिता।
अश्रान्तकलहो नाम
योगोऽयं गृहमेधिनाम्॥ ४८

भार्ये द्वे बहवः पुत्रा
दारिद्र्यं रोगसम्भवः।
जीर्णौ च मातापितराव्-
एकैकं नरकाधिकम्॥ ४९

[उत्तमर्णणाः]
स्मृते सीदन्ति गात्राणि
दृष्टे प्रज्ञा विनश्यति।
अहो महदिदं भूतम्-
उत्तमर्णाभिशब्दितम्॥ ५०

अन्तकोऽपि हि जन्तुनाम्-
अन्तकालमपेक्षते।
न कालनियमः कश्चिद्-
उत्तमर्णस्य विद्यते॥ ५१

न पश्मामो मुखे दंष्ट्रां
न पाशं वा कराञ्चले।
उत्तमर्णमवेक्ष्यैव
तथाप्युद्विजते मनः॥ ५२

[दारिद्र्यम्]
शत्रौ सान्त्वं प्रतीकारः
सर्वरोगेषु भेषजम्।
मृत्योर्मृत्युञ्जयध्यानं
दारिद्र्ये तु न किञ्चन॥ ५३

शक्तिं करोति संचारे
शीतोष्णे मर्षयत्यपि।
दीपयत्युदरे वह्निं
दारिद्र्यं परमौषधम्॥ ५४

गिरं स्खलन्तीं मीलन्तीं
दृष्टिं पादौ विसंस्फुटौ।
प्रोत्साहयति याच्ञायां
राजाज्ञेव दरिद्रता॥ ५५

जीर्यन्ति राजविद्वेषा
जीर्यन्त्यविहितान्यपि।
आकिञ्चन्यबलाढ्यानाम्-
अन्ततोऽश्मापि जीर्यति॥ ५६

नास्य चोरा न पिशुना
न दायादा न पार्थिवाः।
दैन्यं राज्यादपि ज्यायो
यदि तत्त्वं प्रबुध्यते॥ ५७

[धनिनः]
प्रकाशयत्यहङ्कारं
प्रवर्तयति तस्करान्।
प्रोत्साहयति दायादांल्-
लक्ष्मीः किञ्चिदुपस्थिता॥ ५८

विडम्बयन्ति ये नित्यं
विदग्धान्धनिनो जनाः।
त एव तु विडम्ब्यन्ते
श्रिया किञ्चिदुपेक्षिताः॥ ५९

प्रामाण्यबुद्धिः स्तोत्रेषु
देवताबुद्धिरात्मनि।
कीटबुद्धिर्मनुष्येषु
नूतनाया: श्रियः फलम्॥ ६०

शृण्वन्त एव पृच्छन्ति
पश्यन्तोऽपि न जानते।
विडम्बनानि धनिकाः
स्तोत्राणीत्येव मन्यते॥ ६१

आवृत्य श्रीमदेनान्धान्-
अन्योन्यकृतसंविदः।
स्वैरं हसन्ति पार्श्वस्था
बालोन्मत्तपिशाचवत्॥ ६२

स्तोतव्यैः स्तूयते नित्यं
सेवनीयैश्च सेव्यते।
न बिभेति नजिह्रेति
तथापि धनिको जनः॥ ६३

क्षणमात्रं ग्रहावेशो
याममात्रं सुरामदः ।
लक्ष्मीमदस्तु मूर्खाणाम्-
आदेहमनुवर्तते॥ ६४

श्रीर्मासमर्धमासं वा
चेष्टित्वा विनिवर्तते।
विकारस्तु तदारब्धो
नित्यो लशुनगन्धवत्॥ ६५

कण्ठे मदः कोद्रवजो
हृदि ताम्बूलजो मदः।
लक्ष्मीमदस्तु सर्वाङ्गे
पुत्रदारमुखेष्वपि॥ ६६

यत्रासीदस्ति वा लक्ष्मीस्-
तत्रोन्मादः प्रवर्तताम्।
कुलेऽप्यवतरत्येष
कुष्ठापस्मारवत्कथम्॥ ६७

अध्यापयन्ति शास्त्राणि
तृणीकुर्वन्ति पण्डितान्।
विस्मारयन्ति जाति स्वां
वराटा: पञ्चषाः करे॥ ६८

बिभर्तुं भृत्यान्धनिको
दत्तां वा देयमर्थिषु।
यावद्याचकसाधर्म्यं
तावल्लोको न मृष्यति॥ ६९

[पिशुनः]
धनभारो हि लोकस्य
पिशुनैरेव धार्यते।
कथं ते तं लघूकर्तुं
यतन्तेऽपरथा स्वतः॥ ७०

श्रमानुरूपं पिशुने
किमुपक्रियते नृपैः।
द्विगुणं त्रिगुणं वापि
कृतान्तो लालयिष्यति॥ ७१

गोकर्णे भद्रकर्णे च
जपो दुष्कर्मनाशनः।
राजकर्णेजपः सद्यः
सर्वकर्मविनाशनः॥ ७२

न स्वार्थं किञ्चिदिच्छन्ति
न प्रेर्यन्ते च केनचित्।
परार्थेषु प्रवर्तन्ते
शठाः सन्तश्च तुल्यवत्॥ ७३

कालान्तरे ह्यनर्थाय
गृध्रो गेहोपरि स्थितः।
खलो गृहसमीपास्थः
सद्योऽनर्थाय देहिनाम्॥ ७४

[लोभिनः]
शुष्कोपवासो धर्मेषु
भैषज्येषु च लङ्घनम्।
जपयज्ञश्च यज्ञेषु
रोचते लोभशालिनाम्॥ ७५

किं वक्ष्यतीति धनिको
यावदुद्विजते मनः।
किं प्रक्ष्यतीति लुब्धोऽपि
तावदुद्विजते ततः॥ ७६

सर्वमातिथ्यशास्त्रार्थं
साक्षात्कुर्वन्ति लोभिनः।
भिक्षाकवलमेकैकं
ये हि पश्यन्ति मेरुवत्॥ ७७

धनपालः पिशाचो हि
दत्ते स्वामिन्युपस्थिते।
धनलुब्धः पिशाचस्तु
न कस्मैचन दित्सते॥ ७८

दातारोऽर्थिभिरर्थ्यन्ते
दातृभिः पुनरर्थिनः।
कर्तृकर्मव्यतीहाराद्-
अहो निम्नोन्नतं कियत्॥ ७९

स्वस्मिन्नसति नार्थस्य
रक्षकः संभवेदिति।
निश्चित्यैव स्वयमपि
भुङ्क्ते लुब्धः कथञ्चन॥ ८०

प्रस्थास्यमानः प्रविशेत्-
प्रतिष्ठेन दिने दिने।
विचित्रानुल्लिखेद्विघ्नांस्-
तिष्ठासुरतिथिश्चिरम्॥ ८१

[धार्मिकाः]
प्रदीयते विदुष्येकं
कवौ दश नटे शतम्।
सहस्रं दाम्भिके लोके
श्रोत्रिये तु न किञ्चन॥ ८२

घटकं सम्यगाराध्य
वैराग्यं परमं वहेत्।
तावदर्थाः प्रसिध्यन्ति
यावच्चापलमावृतम्॥ ८३

एकतः सर्वशास्त्राणि
तुलसीकाष्ठमेकतः।
वक्तव्यं किञ्चिदित्युक्तं
वस्तुतस्तुलसी परा॥ ८४

विस्मृतं वाहटेनेदं
तुलस्याः पठता गुणान्।
विश्वसंमोहिनी वित्त-
दायिनीऽति गुणद्वयम्॥ ८५

कौपीनं भसितालेपो
दर्भा रुद्राक्षमालिका।
मौनमेकासिका चेति
मूर्खसंजीवनानि षट्॥ ८६

वासः पुण्येषु तीर्थेषु
प्रसिद्धश्च मृतो गुरुः।
अध्यापनावृत्तयश्च
कीर्तनीया धनार्थिभिः॥ ८७

मन्त्रभ्रंशे संप्रदायः
प्रयोगश्च्युतसंस्कृतौ।
देशधर्मस्त्वनाचारे
पृच्छतां सिद्धमुत्तरम्॥ ८८

यथा जानन्ति बहवो
यथा वक्ष्यन्ति दातरि।
तथा धर्मं चरेत्सर्वं
न वृथा किञ्चिदाचरेत्॥ ८९

सदा जपपटो हस्ते
मध्ये मध्येऽक्षिमीलनम्।
सर्वं ब्रह्मेति वादश्च
सद्यः प्रत्ययहेतवः॥ ९०

आमध्याह्नं नदीवासः
समाजे देवतार्चनम्।
सततं शुचिवेषश्चेत्येतद्-
दम्भस्य जीवितम्॥ ९१

तावद्दीर्घं नित्यकर्म
यावत्स्याद्द्रष्टृमेलनम्।
तावत्संक्षिप्यते सर्वं
यावद्द्रष्टा न विद्यते॥ ९२

आनन्दबाष्परोमाञ्चौ
यस्य स्वेच्छावशंवदौ।
किं तस्य साधनैरन्यैः
किङ्कराः सर्वपार्थिवाः॥ ९३

[दुर्जनाः]
दण्ड्यमाना विकुर्वन्ति
लाल्यमानास्ततस्तराम्।
दुर्जनानामतो न्याय्यं
दूरादेव विसर्जनम्॥ ९४

अदानमीषद्दानं च
किञ्चित्कोपाय दुर्धियाम्।
सम्पूर्णदानं प्रकृतिर्-
विरामो वैरकारणम्॥ ९५

ज्यायानसंस्तवे दुष्टैर्-
ईर्ष्यायै संस्तवः पुनः।
अपत्यसम्बन्धविधिस्-
त्वनर्थायैव केवलम्॥ ९६

ज्ञातेयं ज्ञानहीनत्वं
पिशुनत्वं दरिद्रता।
मिलन्ति यदि चत्वारि
तद्दिशेऽपि नमो नमः॥ ९७

परच्छिद्रेषु हृदयं
परवार्तासु च श्रवः।
परमर्मसु वाचं च
खलानामसृजद्विधिः॥ ९८

[कलियुगस्तुतिः]
विषेण पुच्छलग्नेन
वृश्चिकः प्राणिनामिव।
कलिना दशमांशेन
सर्वः कालोऽपि दारुणः॥ ९९

यत्र भार्यागिरो वेदा
यत्र धर्मोऽर्थसाधनम्।
यत्र स्वप्रतिभा मानं
तस्मै श्रीकलये नमः॥ १००

[महादेवस्तुतिः]
काममस्तु जगत्सर्वं
कालस्यास्य वशंवदम्।
कालकालं प्रपन्नानां
कालः किं नः करिष्यति॥ १०१

[Conclusion]
कविना नीलकण्ठेन
कलेरेतद्विडम्बनम्।
रचितं विदुषां प्रीत्यै
राजास्थानानुमोदनम्॥ १०२

इति कलिविडम्बनं सम्पूर्णम्॥