कप्फिणाभ्युदयम्

विकिस्रोतः तः
धर्मशर्माभ्युदयम्
कप्फिणः
१८८७

सर्वज्ञतादिगुणगोचरमाययौ या ध्येया यतोऽपि यतिबन्धुरबोधि बोधिः । सा सत्यनिर्धुतचतुर्विधविभ्रमार्ति- मूर्तिर्दृशां दिशतु दाशबली शिवं वः ॥ १ ॥ अस्ति प्रथा परमदैत्यसुखायनान्त:- स्यूता गजाननगुहावसिताऽधिविन्ध्यम् । लीलावतीति नगरी कलितापदाना दुर्गेव भावितरणा हरिणाङ्कनेन ॥ २॥ या तुङ्गसौधतलकीलितकेतुदण्ड- पण्डैर्जवाज्जलमुचामभिपाटितानाम् । उत्सङ्गिनीभिरवतंसपताकिकाभि- र्बन्धं व्यधादिव दिवि व्रणपट्टिकाभिः ॥३॥ यत्रान्वकारि चलचीनजवैजयन्ती- विन्याससारशिखरैर्भृशमैन्द्रनीलैः । ओकोभिराकुलमरुच्चलितद्यसिन्धु- विक्षिप्तवीचिवलयस्य विहायसः श्रीः ।।४।। दिग्दन्तिदानजलधूसरधाम्नि बिन्ध्य- स्कन्धे समिद्धमणिनद्धतलेन यस्याः । सौवर्णसानुवलयेन निकाषपट्ट- मूर्छन्महारजतराजिरुचा विरेजे ॥ ५ ॥ तिष्ठन् यदङ्कभुवि चामरधूतमन्त- स्तल्पोपभुक्तपटवासपरागपांसुम् । शृङ्गारवानिव गवाक्षामुखैः स्मयात् स्म ताम्बूलमुद्गिरति विभ्रमवासवर्गः ॥६॥ यस्यां विलासभवनेषु गवाक्षजाल- प्राज्यप्रवेशविशदाः क्षितिषु क्षपायाम् । कान्ताविमर्दसुरतत्रुटितावमुक्त- मुक्तावलीविलसितं दधुरिन्दुपादाः ॥७॥ ध्वान्तानुविद्ध इव नीलशिलालयानां भाभिः ससंन्ध्य इव शोणदृषद्गृहाणाम् । ज्योत्स्नावमृष्ट इव साधु च सौधधाम्नां यामीयिवान् रविरहर्बुबुधे त्रियामाम् ॥८ यत्रेन्द्रनीलमणिखण्डगवाक्षभाञ्जि ज्योतीरसोदवासितानि समत्वमापुः कल्लोललोलनविलोलितकालकूट- कालीकृताम्बुकुहरस्य पयःपयोधेः ॥९॥ श्यामाश्मवेश्मशिखरावलितुल्यकाल- संकीर्णतारतरणिप्रतिमा बभौ या। कालीव कल्पविलयोत्सवकल्प्यमान- वेषार्पितार्ककुलमण्डनमौलिमाल्या ॥१०॥ स्फारस्फुटस्फोटिककूटकूटीनिविष्ट- नीलाश्मनिर्मितगवाक्षमरीचिमिश्रा । या कालकण्ठरुचिसङ्करशङ्कराट्ट- हासच्छटाभ्रपटलप्रतिमा बभार ॥ ११ ॥ रोचिष्णुनीलपटचञ्चलचीरचारू- च्छायानिभा नभसि यत्र बभूव गङ्गा उत्तालतालतलचुम्बितमेघभूषु प्रासादपद्धतिषु शाश्वतवैजयन्ती ॥१२॥ उद्घाटनोत्कटकवाटपुटध्वनीनि व्याचानि नीलमणिमन्दिरगोपुराणि । यस्यां ददर्श विकसद्विकट्टाहास- सङ्घद्धराहुबदनावटतर्कतोऽर्कः ॥ १३ ॥ शय्यालयेष्वसितपद्मवतंसराजि- र्यस्यां राज रमणैरुपभुक्तमुक्ता । उद्दाममन्मथमहेभविकीर्णशीर्ण- खेलस्खलत्स्फुटविशृङ्खलशृङ्खलश्रीः ॥१४॥ आमुक्तमौक्तिककरालतलेषु यस्या- मत्यन्तहारिषु हरिमणिकुट्टिमेषु । हिण्डीरपिण्डपरिपाण्डुतडागतोय- तप्रकर्षरभसाः पतगा निपेतुः ॥ १५ ॥ यत्रोपभोगभवनेषु विलासिनीनां हेलाविमुक्तपरिकुण्डलिताकृतीनि । दामानि बभ्रुरभितो मणिमेखलानां कन्दर्पकूबरिपरिच्युतचक्रलीलाम् ॥ १६ ॥ नीलाभ्रकाननकरालतमालवल्ली- राकाशदिग्द्विरददाननदीरदीनाः या साधु सौधपरिपाण्डरपुण्डरीक- पण्डालिनीरवहताऽगुरुधूमवेणीः ॥ १७ ॥ अच्छिन्नदानजलसन्ततिसिक्तभूमि- रारूढदीर्घसुद्धप्रतिमाननैर्या। नीचैरगम्यगतिमुन्नतिमाश्रयद्भि- र्भेजे गृहैर्जयगजैरिव राजलक्ष्मीः ॥ १८ ॥ या सप्तसप्तिरथसप्तिभिराकृतीनां ज्योतीरसोपलभुवि प्रतिविम्बितानाम् आलोकलेन बलमानबृहत्तुरङ्ग- शङ्कैः स्वघोषघटया बिभरांबभूवे ॥१९॥ दिग्दन्तिदृप्तरिणामनिखातदन्त- भग्नप्रभाङ्कुरकरालतलानि यस्याम् । नीलाश्मतोरणतटानि त्रिमुग्धहंसाः स्वच्छाम्बुनूतनमृणालरसादपश्यन् ॥ २०॥ लीनैर्विलासशयनीयगृहेषु यस्यां लीलाविमर्दलुलितैर्नलिनावतंसैः जग्मुः श्रियं मृगदृशां मकराङ्कमुक्तै- राकर्षपाशवलयैरिव भूमिभागाः ॥ २१ ॥ स्पर्शैर्दिशन कुसुमकार्मुकनर्मकर्म धर्मोर्मिमर्मरितमर्मसु शर्मशीतैः। यत्राश्लिषन्मरुदनिर्मदनर्मदाम्बु- कल्लोलशीकरकरालितशैलसानुः ॥ २२ ॥ तस्यामहीनकटकस्फुटवीरभद्र- संपृक्तशक्तिमहिमा भृतभूतिशोभः । भूभृद्बभूव बहुदर्शनभोग्यमूर्तिः श्रीकप्फिणः प्रभुरिवेन्दुकलावचूलः ॥ २३ ॥ उल्लास्य कालकरबालनवाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन । निर्यापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः प्रतापः ॥२४॥ या सारे गुरुभटोटधैर्यधृति- स्वाध्यायसाधनपर प्रणवायमानम् हुङ्कारमन्तकधनुननिदुष्प्रचोध- सुप्ताहिताजगरजागरसुजगार ॥ २५ ॥ उत्तान्यमानमनुबन्धकबन्धबन्ध- स्कन्धो रन्ध्ररुधिरप्लुतिपूरदण्डैः ।। छायाविधायि धृतशौर्यगुणानुगुण्य तापं जहार सुचि यस्य यशोवितानम् ॥ २६ ॥ शूरप्रतापरविमण्डलराहुजिह्वा वैकल्यतो रिपुभिराहवदेवताभूः । प्रत्यर्थिकीर्तियमुनावललाजलान- लेखा व्यलोकि युधि यत्करबालबल्ली ॥ २७ ॥ दृोभनम्मनिपतत्करवालयष्टि- निपिष्टमौक्तिकगणोद्तधूलिलेखा येनोच्छ्वसच्छिशिररश्मिमरीचिरोचि- रुन्मीलिता नमसि कीर्तिरित व्यलोकि ॥२८॥ यः स्वङ्गनिर्दलितनिष्ठरवैरिकण्ठ- निष्ठयूतमाक्षिपदनुष्ठिततन्त्रवृत्ति आत्मप्रतापपटजालनिविष्टसूत्र- सन्तानतन्तुतुलयाऽसशिरासहस्रम् ।। २९ ।। अग्राहि नीव्रजविजर्जरकक्षकूट- जूटैपटापटितकाफकुलाक्षमालैः। दीक्षेव विक्षतविटङ्गकुटीकयोत- मसत्रिपुण्डकधरैर्यदरातिसौधैः ॥ ३० ॥ शोकान्धशात्रववधूनयनग्रणाल- निर्वाहितासजलासक्ततयेव यस्य शौर्यगुमः समधित द्विषतां गृहेषु शाखाशिकानिविडनीबमयीमवस्थाम् ।। ३१ ॥ खेदाविला बकुलमाकुलतान्वितेन चित्तेन चूतमतिमुक्तक मुक्तकष्टाः । शोकादशोकमवमानत्रमालिकाच त्यागे पुरां यदरियोषित आममन्त्रन् ॥ ३२ ॥ दीर्थविषद्विपशिरोविस्तैर्विशुद्ध- सम्बन्धबन्धुभिरनुबजनेच्छयेच आरोहतो नभसि यशसः सितस्य मुक्ताफलैरतिरयादुदफालि लोलैः ।। ३३ ।। खङ्गाग्रभिन्मरिपुकुञ्जरराजिकुम्भ- क्षोभादलक्षितसमुल्लसितासितश्रीः । मुक्ताफलप्रकरवृष्टिरवापतन्ती येनारिकीर्तिरतिसादरमालुलोके ॥ ३४ ॥ संघद्वजर्जरभुजाभरणारुणाश्म- अश्यत्परागपरिपांसुलमांसलांसाः । पृथ्वीभृतः सततसन्निधिशालिशौर्य- तेजोऽङ्कुराकितभुजा इवयं प्रणेनुः ॥ ३५ ॥ जीर्णत्रुटत्पटलरन्ध्रनिविष्टबुष्टि- क्लेदार्दितच्युतिपरप्रचलत्वचोऽन्तः प्रत्यर्थिवासगृहभित्तिभुवो यदीय- भीत्येव चित्ररचितान् मुमुचुः पतीन् स्वान् ॥ ३६॥ दर्यान्धगन्धगजकुम्भकवाटकूट- संक्रान्तिनिनधनशोणितशोलशोचिः । वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस करे कृपाणः ॥ ३७॥ भद्रात्मनो दुरविरोहतनोविशाल- वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुषप्लुतगतेः परवारणस्य. दानाम्बुसैकसुभगः सततं करोऽभूत् ॥ ३८ ॥ अत्यायतैनियमकारिभिरुद्धतानां निघ्नैः‌ प्रभाभिरनपायनयैरुपायैः । शौरि जैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं वभार ॥ ३९ ॥ तेजस्विताविरहिणो लघिमानमेत्य जाड्यंश्रिताः प्रशमितायतयोऽधिदोषाः ग्रीष्मावसानदिवसा इव यस्य लोके संकोचमीयुररयः परिहीणमानाः ॥४०॥ काष्ठान्तरज्वलिततीव्रतरप्रताप- सिद्धं प्रकल्पितकरेण महीपतीनाम् । दुग्धं यशोधिकृतनिर्वृति विश्वयात्रा- पानेण येन महता रभसेन पीतम् ॥४१॥ यस्य प्रयाणसमये करिकर्णजाल- कोणस्तुरङ्गखुरकुटनदीर्ण है। श्रान्तैर्दैिगम्बरबिलङ्घनतो निपत्य वापयासि पपिरे पृतनारजोभिः ॥४२॥ प्राज्यप्रतापजजयार्जितराजकोऽपि निश्कण्टकानि भुवनान्यपि यः प्रशासत् वाती चरैचिरमवाहयत प्रजाना- माचारतुच्छचरिता विभवेऽपि नार्याः ॥४३॥ इति निरतिशयश्रीशीलशौर्यवतोऽसौ दिशि दिशि नृपचेष्टाश्चिन्तयन् मण्डलोत्थाः । ज्वलितविजयराज्यप्राज्यतेजाः प्रजानां शिवममृतमनल्पं प्राप कीर्तिप्रवाहम् ॥४४॥ इति श्रीकाश्मीरभट्टशिवस्वामिनः कृतौ कप्फिणा- भ्युदये महाकाव्ये शिवाङ्के नगरनरेन्द्र वर्णनो नाम प्रथमः सर्गः। अथोत्तराशानृपमण्डलक्रियाविचारहेतोः प्रहितो हितक्रियम् । कदाचिदेनं समये सभासदं प्रतीपमाप प्रणिधिः प्रजापतिम् ॥ १॥ प्रजाः श्रियोऽर्थान् प्रकृतीरशेषतो रिपोरनिश्चित्य न स न्यवर्तत । प्रभुष्वियं सानृणतानुजीविनां भवन्ति यद्वस्तुषु तत्ववेदिनः ॥३॥ न यस्य लोकान्तरदीपनैश्चरैः प्रपूर्यते चालितलक्ष्म मण्डलम् । महाकरैस्त्यक्षतनुः स तेजसा क नाम काले मतिमान् भवेदिनः ॥३॥ परेण पुंसा परमं समास्थिता नृपप्रसादप्रभवप्रभा समा। अगाहि तेनावितथार्थवेदिना समाधिनेवानुमता मतिर्मुनेः ॥ ४॥ करालकेयूरविटङ्कमण्डलीनिविष्टरलद्युतिपुञ्जपिञ्जरैः । ज्वलत्प्रतापज्वलनैरिव द्युतिं बभार या भूमिसुजां भुजदुमैः ॥५॥ विना युगान्तं युगपत् स्थितिं यदि ब्रजेत्सुमेरोः शिखरेषु भास्वताम् । ततिस्तदाष्टापदविष्टरस्थिता तुलामियाद्यत्र नरेन्द्रमण्डली ॥६॥ उरःकवाटैर्विकटैर्महीभुजां परस्पराश्लेषविशेषशालिभिः । पिधानयोगादिव मुष्णती दृशो मुमोच यस्या न गभीरता रतिम् ॥ ७॥ महीभृतां भित्तिषु चित्रवर्तिनां पुर स्थितानां च भयेन निश्चलम् नृपासनाध्यासिनि यत्र कप्फिणेऽमरे विशेषो न निमेषतोऽभवत् ॥ ८॥ अनल्पसत्त्वाः कटकैः परिष्कृताः प्रकृष्टपक्षोच्छ्रितयः समुन्नताः । उदन्वतः कुक्षिमिव प्रविश्य यां न भूभृतः प्रापुरतिप्रकाशताम् ॥९॥ समाङ्गणे तत्र स लोकसङ्कुला विलङ्घ्य कक्षाः क्षितिपालमैक्षत । तपोधनः सत्त्वरजस्तमोभुवः परं व्यतीत्येव पुमांसमव्ययम् ।। १० ।। दधानमग्रास्थितदारसुन्दरीप्रकीर्णकोत्कीर्णसमीरणेरिताम् । चितौ नतां वक्षसि हारवल्लरी विलासदोलामिव तेजसां श्रियः ॥११॥ विलासतो मन्थरमन्धरं मुहुर्विवर्तयन्तं मणिभन्दुकं करे। रणेषु निर्जित्य जुहूषया हृतं द्विपद्यशःपिण्डमिव स्वतेजसि ॥ १२॥ मयूखभङ्गैः कनकाङ्गदोद्गतैः शिखासहस्रैरिव शौर्यतेजसः । भुजद्रुमे प्रारभमाणमुज्ज्वले जयाय नीराजनमाजिघस्मरे ॥ १३ ॥ किरीटकूटेन विटङ्कराजिकाविराजिजाम्बूनदजाततेजसा । विडम्बयन्त नयनानलांशुभिः कपोलपालि कपिला कपालिना ॥१४॥ चलाचलश्यामलपक्ष्मलक्ष्मणा तरङ्गितापाङ्गविवृत्तवृत्तिना। अभीक्ष्णमक्ष्णा ददतं क्षितिक्षितां प्रसादनीलोत्पलमालिकामिव ॥१५॥ अभङ्गुरग्राममुपाश्रितश्रुति स्वरेण संमूर्च्छितमूर्च्छनोच्छ्रिति । कलाप्रवीणैरुपवीणयद्भिरभ्युपास्यमानं कुशलं कुशीलवैः ॥ १६ ॥ प्रकोष्ठकोष्ठे कटकेन सङ्गिना विचित्रविच्छित्तिजुषा विराजितम् । भुरुमालानितशौर्यकुञ्जरप्रकाशकार्तस्वर‌शृङ्खलश्रिया ॥ १७ ॥ उदस्तमेकं चरणाब्जमासने दधानमृत्तानवलोच्छ्व सच्छवि । नखांशुचित्रीकृतसभ्यभूमिना भुजेन संभावितजानुमण्डलम् ॥ १८॥ (इति नवभिः कुलकम् ) अरुद्धमार्गः प्रतिहारवेदिना पुरः परागत्य स मेदिनीपतेः । विधाय लोलाञ्जलिदन्तुरं शिरः कृतप्रणामो निषसाद भूतले ।।१९।। प्रकाशितप्रेम नृपः प्रसेदिवान् सिषेच तस्मिन् स विलोचनामृतम् । भवन्ति ते भाजनमर्थसंपदां विदन्ति ये भृत्यजनानुरञ्जनम् ॥ २० ॥ स तत्र विश्वस्ततया सभासदां विविक्तवाच्यामपि चारभारतीम् । समक्षमाकर्णयितुं प्रचक्रमे रहो हि तद्यत्र न सन्त्यसंस्तुताः ॥२१॥ विभाव्य दीपप्रतिभामा समां स भूभुजोत्सृष्टचलाक्षिचोदितः । द्विषत्क्रियाचारविचारचारुधीरुदाहरत्सूचितसंगरा गिरः ॥२२॥ धियैव निर्णीतनिगूढकर्मणां भवादृशां पार्थिव वेद्यमस्ति किम् । असौ ममापत्रपता तथापि यन्नयामि वाचः पुनरुक्तवाच्यताम् ॥ २३ ॥ निवृत्तशाम्योत्तरमस्खलन्मनो वचो हि वाच्यं हितमायती चरैः । स्वतः प्रमाणं परतस्तु भूपतेः स्वतन्त्रवृत्ता विधयो विधेरिव ॥ २४ ॥ तथापि कालोचितमस्य कर्मणः करोमि पृथ्वीश पुरः प्रबोधनम् । विचित्रचिन्ताचलचेतसं पदे हितैषिणो हि स्मरयेयुरीश्वरम् ॥२५॥ समाश्रितं शाश्वतयानपात्रतां श्रियामनारुह्य निकेतनं वरम् विगाहते यः क्षुभितं परार्णवः स तद्वलौधेन निरस्य हीयते ॥२६॥ चलेष्ववश्येषु विरुद्धवृत्तिषु प्रयोज्य वीर्येण गुणेषु पट्स्वपि। नृपश्चिरं चित्तमिवेन्द्रियेष्वथो निरूपणीयं मुनिवन्निरूपयेत् ।। २७ ।। नयानुगा धीरधियो धुरन्धरा विचारिणवारचरिष्णुचक्षुषः अयं किमल्पोपचयो भवद्विधा वदन्ति नोत्थानभवनमध यत् ॥ २८॥ इदं हि तावत् प्रथमं पृथुधुते विचार्यतामार्य निजेन येतसा । किम कचित् कृष्टधनुर्वरोष्मणः तव प्रतापय भवेदगोचरम् ॥ २९॥ महाप्रभावप्रभवस्य तस्य ते ज्वलत्स्यविच्छित्ति पराक्रमानले । विदग्ध निर्दग्धुमिहात्मनः कुलं विपक्षपक्षे समभावि भूभृता ॥३०॥ समृद्धिभूरस्ति निरस्तदुर्गतिः प्रजेश देशह दिशि यक्षरक्षिणः | जगाम सत्कौशल कोशला इति प्रजासु यः प्राज्यजनः प्रकाशताम् ।। ३१ ॥ श्रियः पदं तत्र दुरासदं परैरमाय निर्माय पुरूपमा पुरम् । विजृम्भते विश्रदकम्प्रसेनतां प्रसेनजिजातमहा महीपतिः ॥ ३२ ॥ अनश्चरेणेश्वरभूतिभागिना क्षमाभूता संभृतवाहिनीश्रिया । प्रमामुभाभ्यां भजते दिगुत्तरा प्रसाधिता तेन हिमाचलेन च ॥ ३३ ॥ खके मुकर्माथ परे परन्तपो निरन्तरायं स न वेद नान्तरम् । विपत्यो युत्तरपण्डितं नरं त्यजन्ति सिंह हरिणाङ्गना इव ॥ ३४॥ मनोरथं धर्म्यमिवानघाः श्रियः सहस्रनेत्रं दिवि देवता इव । उपासते तं सुमगज प्रजाः क्षपापति व्योमनि तारका इव ॥ ३५ ॥ श्रितेन्द शुद्धिं परिपूरिता सभा नृपेण सा तयशसेव दिक्तटी। चकास्ति लावण्यमयामृतम्रता शरल्लियामेव तुपाररोचिषा ।। ३६ ॥ गुणायतैरायतिवेदिभिः समं समैरमात्यैरवमत्य दुर्मतीन् । नयत्यसौ मण्डलचिन्तया दिनं प्रवृत्तषागुण्यकथोऽकथंकथः ॥ ३७ ।। विमर्शसिद्धाजनरजनोज्ज्वलं निवेश्य मार्गेषु विचारलोचनम् । पदे पढे कण्टकसङ्कला भुवो निमाष्टर्यसौ नीतिमयेन हेतिना ॥ ३८॥ तनोत्यतान्तः प्रकृतिष्वसौ तथा समासु सीमानमुपायसंपदाम् । प्रकर्षमस्योशनसोऽपि शासनानयो यथा याति ययातितेजसः ॥ ३९ ॥ जयोधमेच्छासमलङ्कृतं मनो जगजिगीषा व्यवसायभूषणाम् । क्रियोर्जितत्व विभवप्रसाधनें वहत्त्यनुत्सेकविराजितां श्रियम् ॥ ४० ॥ उदारताऽनुद्धतिस्मता धृतिः शमः क्षमा दक्षिणता दया दमः । इमामसौ विश्रदमात्यसंपदं क्षिणोति शारीरविपक्षसंहतिम् ॥ ४१ ।। अनेकमेको जगदन्तरं तरन् स चिन्तितद्वादशमण्डलोदयः । वहन सह महसां महीयसां पर पर्द कामति भानुमानिव ।। ४२ ।। नियं दिशभाभियूनक्ति भूरिश करे समाश्लिष्यति नातिकर्कशैः इति प्रजा लालयते स पेशलं वधू नवोढामिव लम्भयन् धृतिम् ।। ४३॥ अभिममर्यादमुढभूभरैश्चतुर्भिरक्षोभ्यगभीरवृतिभिः । परिष्कृता राजति तस्य राजता स्थिरैरुपायैः क्षिविरणवैरिव ॥४४॥ सदस्सु दूतत्रयकार्यमार्यधीः प्रवर्त्य निर्वर्तितवासरक्रियः । भृणोति दोपरविदोषमुस्मिता गिरः स गूढाः परचक्रचारिणाम् ॥ ४५ ॥ अनल्पसत्कारसहसंयतैः सुदुर्लभप्रत्युपकारदुःखिभिः रणोत्सुकैबन्धुजनैरसूयते तदस्य सौभाग्यमभूतशात्रवम् ।। ४६ ॥ अमाधाममहेममण्डलीतरङ्गितोत्तुङ्गतुरङ्गसङ्गिमिः । युगान्तमेघौचघटाविशङ्कटां करोत्यसौ दिक्षु बलैस्तिरस्क्रियाम् ।। ४७॥ इंदं पुरे चित्रतरं च तत्र यन्नृपस्य नीचैश्चरितं चिचीपताम् । पथि प्रकाशेऽपि कुतोऽपि दृश्यते दृशां तमः सान्द्रममन्द्रतन्द्रिणः । ४८॥ अधिष्ठितं नूनमनूनधामभिः पुरं सुरैः कल्पिततन्महर्दिभिः । अभीरुता तस्य कुतोऽन्यथा तथा जयोजिते जाप्रति भूखजि त्वयि ॥४९॥ नरेन्द्रचन्द्रस्य यथा यथोदयाद्विजम्मते तस्य स सैन्यसागरः । तथा तथा नूनमिमामपि क्षिति पुरा हरत्येव च का कोमिमिः ॥५०॥ तदित्यमुत्तिष्ठति तत्र दाणे दिने दिने रोग इवोल्वो रिपौ। प्रकोपनाय प्रशमाय वृष्यतां वृषद्युते दुर्विषहं विषं महत् ।। ५१ ॥ आयान्तु द्विरदस्थावपुञ्जभाजा पौराणां निनदपरम्पराः पुरस्ते । तस्वारेघृतप्रतिधामदुम्यास्तार श्रावस्त्यां श्रवणगुहागनातिथित्वम् ।। ५२॥ इति नृपतिसमाजघोमपैशुन्यकारि प्रणिधिरधिमहार्थ वाक्यमुञ्चरुदीर्य श्रमझमशिवभूमृद्धीक्षणाम्भोऽभिषिक्तः सपदि से विरराम प्राप्तसत्कारसारः ॥५३॥ इति श्रीकपिफणाभ्युदय महाकाव्ये चरविच्छेप- चिन्यासो नाम द्वितीयः सर्गः। संमान्य प्रणिधिगिरां गरीयसीनामस्यन्तं तरलितताम्रतारकाणाम् । संरम्भो भुकुटिचल बच्चभासां क्रोधेन प्रसभमलम्भि भूपतीनाम् ॥ १॥ सारम्भ करतलताडनैः कठोरै केयूर मणिमयमच्छिदकुवान्धः । दोस्तम्भप्रणयिपराक्रमद्विपस्य प्रारम्भे युध इव शृङ्खलं सुबाहुः ॥२॥ भूपाला करपुटपेषतः प्रवृत्तं क्रोधान्धो दधदधिधाम धूमदण्डम् । संहर्तु भुवनमदशि दर्शकाख्यो युद्धात्मा यम इव दण्डवानुपेतः ॥३॥ अङ्गेऽङ्गे प्रतिफलितैर्महीपतीनामाकारैः प्रतिधनधर्मबिन्दु बिन्दुः अभ्यूहे कुरुकुलकोपितासुरद्विदसंरम्भप्रकटितविश्वरूपलीलाम् ॥ ४॥ चिक्षेप प्रमुदितमर्मरोमिकोत्थं रत्नाश्मप्रकरमनेकमेकलक्ष्यः । पाणिभ्या अवि कुसुमाञ्जलिक्रमेण प्रत्यर्थिक्षयनवनाव्यसूत्रधारः ।।५।। आक्षेपच्छिदुरकरालहार उचिर्मुक्तोषप्रकरमचारित्सुबन्यो । उन्माद्यद्गुरुभुजशौर्यवारणोधत्फूत्कारच्युतसितशीकरोत्करश्रीः ॥ ६॥ आस्फोटस्फुटमणिभङ्गमङ्गदानामुत्तुङ्गयुतिनिकरच्छलेनजिष्णुः । दोर्दण्डअसरदसशिरासहस्त्रैरातेने बलिमिव कोपकालरात्र्यै ।। ७॥ जुम्माभिः स्फुट खगह्वरस्य जिह्वा ताम्बूलव्यतिकरपिङ्गला बलत्य । निर्दग्धु परबलपुञ्जमुजिहाना ज्वालेव व्यचलदमपंपावकस्य ॥ ८॥ आताम्रा सपदि सुशर्मणो मुखश्रीरालक्षि क्षुभितकपायितायताक्षी । प्रत्याप्रचलदसृक्प्रकोपकार्यकालीच पनिकचपिङ्गपङ्कजाक्षी ॥९॥ दन्ताकचकठोरघट्टनोत्थं सामर्ष वनितमधत्त भूरिधामा । क्रोधानिस्फुटतरतीब्रतापतप्तस्थूलास्थित्रुटितचटत्कृतानुकारम् ॥१०॥ पाण्ज्यस्य प्यधित पिशङ्गितोऽङ्गदानां चोदः क्षमा कठिनकराग्रकट्टितानाम् । आस्फोटैविकटत्तयांसकुम्भकूटान सैन्दूरं रज इव विक्रमद्विपस्य ॥ ११ ॥ उज्जृम्भाविकटमुखावटोत्थमौज्झीदुष्णोष्णश्वसितसमीरणं सुराष्ट्रः । सौन्दर्य ललितगुणाणिमाभिमम्लौ तेनैव प्रतिबलकीर्तिकाननानाम् ।। १२ ।। ताल्वग्रप्रतिफलितप्रतिप्रणादं क्रुद्धारमा यदकृत हुंकृतं सुकेतुः । लोकानां तदिह भयध्वज दियक्षो त्रैयक्षे वयुषि लुलोकिषां लुलाव ॥१३॥ क्ष्मापाल: क्षणधुतधूसरोष्ठभुज्झन् निश्वासश्वसनमुदुम भीष्मकाख्या कोपामिप्रणयिनि चित्त एव दग्धु संकल्यैः समुपनिनाय वैरिवर्गम् ॥ १४ ॥ भीष्मोष्मा गलितभुजद्रुमप्रसर्पभूमौधः प्रहतपृथूरुधोरघोषः। बाजेऽरुणतरतारकास्फुलिङ्गः स्फीतत्वं पवनवने प्रकोपदावा ॥१५॥ सारम्भ भुजतरुपञ्जरान्तराले किर्मीर: करपरिमर्शमादधानः । उत्ताम्यत्त्वरितमरातिदारणार्थ भूयिष्ठं मन इव मत्सरादरौत्सीत् ॥ १६ ॥ केयूरारुणदृषदां करमहारैः पिष्टानां पिहितवपुः परस्परात्रैः । उत्पातासरपिधानधूसरस्य प्रारेमे प्रलयरवेविडम्बमान्धः ॥१७॥ जुम्भासु प्रसममिवोत्कलस्य जिह्वा जज्वालोज्ज्वलमुखगह्वरान्तरा या । साझुद्धोर्जितजनमेजयाध्वराध्वक्रोधाग्निभ्रमितभुजङ्गविभ्रमाभूत् ॥ १८॥ अन्तास्थस्फुरदुरुमन्युवह्निसृष्टस्पष्टोष्मकथन विशोषशङ्कयेव । भीमस्त्य द्रुततरविद्भुतं निरीय स्वेदाम्भो बहु बहिरानशे शरीरम् ॥ १९ ॥ भ्रूभङ्गचकुटिविशङ्कटोमिरुच्चैरावतेप्रकटमुखावटोग्रघोषः। चुक्षोभ प्रसरदर्षवर्घकाभ्रो निगूढं सपदि समुद्रवत्समुद्रः ॥ २० ॥ अङ्गेऽङ्गे करदलिताङ्गदारुणाश्मक्षोदोघं अचुरपरस्परं प्रतीच्छन् । आश्लिक्षद् दृढधनुरापिच्छिषेच्छु क्रोधाग्निं दृद्धमिव वैरिवारणाय ॥ २१ ॥ क्रोधाने सदसि यदैव हेतिजालेर्जज्बाल ज्वलितदिगम्बरोऽम्बरीषः । नूनं तेऽनवधिविरोधमा किलाजी लाजौषा इव परिचवथुस्तदैव ॥ २२॥ मेदिन्याः करहतिजन्मनोजहार प्राग्ज्योतिर्गुरुतरगह्वरेण कङ्कः । पातालाच्छिततरशेषमोगमागां क्रोधानिक्कमशमिनी सुधामिवोचैः ॥ २३ ॥ पुस्फोर स्फुरितरुचिप्रकोष्ठमोष्ठः स्वेदाम्भालापिततनोः सितमयजस्य । अत्युग्रां जपत इव प्रकोपकृत्या निर्मातुं द्विषदभिचारमन्त्रतन्त्रम् ॥ २४॥ सस्यन्दं परिणमता निपल्य हारचोदेन क्षणकृतपाणिपेशलेन स्वेदाम्भो वपुषि पुपोष कोपवह्निकाथोस्फुटपृथुफेनकान्तिमिन्दोमा २५।। दोर्दण्डे करमलनेन धूमलेखा सोल्लासामसिलतिकामिवाश्रितस्य शिश्लेष स्वजि परिमण्डलानशोभा वौषः पर इव विस्फुरनलस्य ।। २६ ॥ दोर्दण्डे शतधनुरंसकुट्टनोत्थैः संघट्टैर्विघटितहाटकाङ्गदोऽपि क्रोधोकाकुलकपिलैर्विवृत्य पश्यन् केयूरं व्यरचयदेव दृष्टिपातैः ।। २७ ।। तत्रत्यैश्चकिततरं निरीक्ष्यमाणा संभाव्यत्रिभुवनधस्मरोगशक्तिः । कृत्येन भ्रुकुटिरतिस्फुटा ललाटे शाल्वस प्रसरदर्षभुललास ॥२८॥ यज्ञम्भाप्रथिन पृथुध्वजेन व व्यादायि त्रुटदचलेन्द्ररन्ध्रगौरम् । न प्रापत्कथमपि तत्क्षणेन तत्र त्रासाता करकलितापदं त्रिलोकी ।। २९ ।। जृम्भस्य बलदविकल्पकल्पितोल्काकल्यान्तं प्रदिततमास्थमन्वहार्षीत् । तप्तांशोः प्रलयनवावतारवेलापैशुन्यप्रस्तविलाविलत्रि विम्बम् ।। ३० ॥ आकासन् समरसुरः करावमझे प्रद्योतः सुमुखनखोन्मुखैर्मयूखैः । ऊष्माणं कपितुमिव प्रकोपबहे स्वच्छैः स्म च्छुरयति चन्दनच्छटौथैः ॥३१॥ स्वेदाम्बुप्रशमविजृम्भि पोजनार्थ यज्ञ श्रुः प्रसभमविभ्रमदुकूलम् क्रोधानेरधिवपुरुश्चकैरतुप्यन् संधुक्षीकरणमिवाततान तेन ॥ ३२ ॥ उत्खाताहितकटकां निवेदयिष्ये क्षमामेवात्युचित पायर्न स्वभर्ने । ब्याकादित इव मण्डनं गदोऽस्या विच्छिन्नाङ्गदमणिहारमौक्तिकोवै॥३३॥ हन्तुं द्विद्विपकुलमासकन्दरायां सावझं स्मिताकिरणच्छटासटौथैः । हुंकारध्वनितगुरुयलोकि मूर्तिः प्रोथस्य प्रतिघहरिजन् विजृम्भाम् ।।३४॥ तन्वाने ततकरपट्टपीड्यमाने* क्रोधोगस्वनितमुदप्रमुग्रसेने । तत्कालं निषिडमकाण्डमङ्गभीताश्चक्रन्दुः प्रतिनिनदच्छलेन काष्ठाः। ३५ ।। क्रोधोल्कः सदसि यदस्य दृष्टिपातैर्माभूद् भूः प्रसभमकाण्डचण्डदाहा इत्यस्मादिव ववृधेतराममर्षात् स्वेदाम्भःकणनिकर करन्धमेन ।। ३६ ॥ संत्रस्यक्षितिधरदन्ति दन्तवक्रश्चके यद् भुवि करपट्टकुट्टनानि । संसाराऽसुररिपुकैलिकोलपूर्णद्घोणाग्रप्रहतिमतिस्फुटो फणीन्द्रः ॥ ३७॥ सन्तापैर्गुरुदशनाधरच्छिदाभिः पाण्य‌ग्रप्रकटललाटपट्टकाषैः । भार्ष्टि स्म क्षितिपचमूप्रसाधनाय क्रोधाग्नौ निजभुजवीर्यवर्म रुक्मी ॥३८॥ व्यावृत्य स्थिरभुजपीडितोरु यद्यद् दिक्चक्रं क्षुभितमुदीक्षते स्म तत्तत् । दृष्टीनामनलकणैरकल्प्यमूलैः सौबल्कः सकलमजिज्वलज्ज्वलद्भिः ॥ ३९ ॥ चिक्षेष लजमभिष्य गाढमन्युः कौरव्यः कुवलयकल्पिता रस्तः । संकल्पाकलितपुरस्थितारिसेनासंहारप्रकटितकालयाशशङ्काम् ॥ ४० ॥ दुःषेणः कठिनचपेटपिष्टलुण्ठत्केयूरोच्छलितरजश्छटाच्छलेन । यत्पुष्यत् त्रिभुवनमण्डलोष्ममण्डं दोर्दण्डात्तदनवर्म वधाम धाम ।। ४१ ॥ क्ष्मापालाः मृणालनदिमसु मथनं निर्धनाना धरित्री क्रोधेनेद्धाः कुरुध्ये फणिषु परमितीवार्थनार्थेन तेषाम् । प्राप्ताः पातालमूलाच्छिदुरमणिगुणच्छभना पादमूले पेतुः पादप्रहारप्रभवभरमवद्धोगभङ्गा भुजङ्गाः ॥ ४२ ॥ इत्थं संरम्भम्भाविभवसरमसभ्रान्तभूयिष्ठभूभृद्- भूरिप्रागल्भ्यभूमाऽऽभरणभुजभरैर्भङ्गुरस्तम्भगर्वा सोल्लासं लास्यवेल्लद्विकटशिवभुजादण्डपण्डोरुवात- क्षुभ्यत्क्षोणीधरक्ष्मावलयविलसितं सा सभा संबभार ।। ४३॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये सभा- संक्षोभो नाम तृतीयः सर्गः ।। अथ सदासि समस्तायस्तभूपालचक्रे प्रकटितगुरुकोपारम्भसंरम्भजृम्भे । वहति विलसितानि प्रस्तुतानि प्रचण्ड- प्रलयजलदजालाडम्बरैरम्बरस्य ॥१॥ अनधिगतनृपाज्ञविघ्नितेच्छेषु दुःस्थ- स्थितिषु परिमृशत्सु स्थूलमंसस्थलाग्रम् । प्रभुमुखकृतलक्ष्यैरीक्षणैरक्षमेषु क्षितिपतिषु रणायान्वेक्षमाणेष्वनुज्ञाम् ॥ २॥ विदलितकरशाखं नर्तितभ्रुविलासा- नुमितनुपतिकार्यान्तर्गतम्याकुलत्वे । विदधति विनिबद्धव्यूहमन्योन्यमारात् किमपि सुनयचिन्तामन्त्रणं मन्त्रिवृन्दे ।। ३ ।। जनितभुजविजृम्भेष्वग्रदूतेषु काल्या: प्रहरणरणकण्डूकल्पिताचार्यकेषु । अहमहमिकयाहंकारहुंकारगर्भ हृदि रणरणकेषु क्ष्माभृतामुल्लसत्सु ॥ ४॥ विकटमुकुटरत्नाभ्युत्थितैरंशुजालै- र्वियति विहितशम्पं कम्पयित्वोत्तमाङ्गम् । अदयदशनदंशक्लान्तिभाजोऽधरस्य स्मितरुचिसुधयोच्चैः साधु संधाय सेकम् ॥ ५ ॥ बदलपवनगन्धाकृष्टदन्तांशुशुन भ्रमरभरनिभेन प्राजितव्यक्तवर्णाम् । प्रसभमभिससर्ज क्रोधवक्षिप्रतापा- दिव जितजडिमानं वाचवैः सुबाहुः ॥ ६॥ महति पतिसमाजे जल्पितैर्जातजाड्यैः किमपि किल विवक्षुर्यत त्रपां नावगाहे । तदिदमकृतकानां प्रेरिकाणां प्रसङ्ग- प्रसभमभिगतानां सक्रियाणां महत्त्वम् ॥ ७॥ प्रकृतिपरिचितत्वं रन्धरक्षाक्षमत्त्वं परुषमाथि हितार्थावायि विज्ञप्तिवाक्यम् यशसि रुचिरसाध्या धीरलालाटिकत्वं प्रभुषु भृशमभीमिर्जायते भृत्यभावः ॥ ८ ॥ समररभससेनासिन्धुसंधुक्षणेन्दुं प्रलयपवनमुग्रक्रोधचित्रार्चिषां वः। तदिह नृपतयो से शौर्यमाणिक्यशाणं सदसि वचनमेतत्सोपजोषं जुषध्वम् ॥ ९ ॥ क भुवनचरमस्योदाम देवस्य तेजा किसलयितमसंख्यैः संख्यवीर्याङ्कुरैः । कच शिखिन इवाने अङ्गि पातङ्गमङ्गं प्रतिबलबलमस्मतेजसश्चित्यतेऽतः ॥१०॥ पृथुफलपरिमोगैः प्राषितेषु प्रसादै- गुरुबल जसारेष्वेवमसासु सत्सु । कथमनुदितपूर्वः शत्रुशङ्काकलको विशति यशसि शुभ्रे नायमल्पो निकाराः ॥ ११ ॥ अनुपचितभुजोजों निर्जिगीपाजडो वा विरलबलसहायो वा सहेतारिद्धिम् । प्रतिपदपरिसृष्टेष्वेषु तैक्षण्यादभीक्ष्णं बत बदत किमेकस्यापि संभावनास्ति ॥ १२ ॥ विदलितगजसेनामण्डलीगण्डपण्ड: सततसमरशौण्डो मण्डलाप्रचण्ड: निविडबलमकाण्डाखण्डलाखण्डनोऽपि स्फुटयति सुजदण्डो नास्य कण्डूलिताङ्कः ॥ १३ ॥ प्रविधकपिलकान्तिा कल्पितानेन चाजों भृकुटिकुटिलभीमभूललाटाटवीयम् । सयपरवाहण्यदृष्टि दृष्टाश्च नष्ट- द्रुतरिपुवलसेनासंकुला दिग्विभागाः ॥ १४ ॥ गिरितदविकटे च क्रूरवाकवाटे द्विरदरदनखण्डाः संगरे भनमग्नाः सुखितनृपतिलक्ष्मीसंभृतस्मेरसान्द्र- स्मितकिरणकराला कान्तिमस्योद्वहन्ति ।। १५ ।। अपि विरचित्तसंस्था क्षुद्रदोषान्धकार- असरदलनदीक्षादक्षिणो दक्षिणायाम् . शरदि रविरिवारादाददात्येष तीव्रः प्रसृतकरसहस्रः सर्वदिग्भ्योऽपि सारम् ॥ १६ ॥ अविरतमविरक्ताः सन्ति चामी सहाया क्षयितबहुविपचार चत्रियाः फरशौर्याः । नियतमपि हि येषामेककालत्रिलोकी- कवलविधिरनिच्छामानविनादनिनः ॥१७॥ विपदसहसहायोत्साहशौर्यातिभार- स्वभुजवलसमिद्धो नद्धसम्पत्तिरेवम् । स्वमिव भुवनमा भूपते कोऽपरोऽस्ति त्रिभुवन विजिगीषापूरणकप्रवीरः ॥ १८ ॥ तदिह नरपते धीधीर करमादकस्साद् विजयजलधिमन्था मन्थरत्वं गता ते । विमृश भवदमपेन्दूदयैकप्रतीक्षा- श्वलभुजवनवीचिक्षोभिणः क्षत्रसिन्धून् ॥ १९ ॥ विधुररिपुपुरन्ध्रीतीनिश्चासताप- व्यतिकरित इवोच्चभीष्ममध्माणमाप्य । प्रकटितरिपुदाहों भाति यस्य प्रताप स्फुरति संदसि सोऽयं क्रूरकर्मा सुशर्मा ॥ २० ॥ दृद्धधनुरयमास्ते शौर्यशौण्डो यदीयः पृथुलपुलकजाला कोपकम्पच्छलेन । सुचिरसमरलाभोद्भुतसोत्कर्षहर्षः अकटामिव विधत्ते ताण्डव बाहुदण्डः ।। २१ ॥ बलनलगदपाण्डुप्रोकिरिकका- कृतिपवनसुराष्ट्रान्धेन्दवोऽपि क्रुधान्धाः । प्रलयसमयदृष्टा द्वादशाको इवैते प्रकटयितुमशेषप्लोषितेजः प्रवृत्ताः ॥ २२ ॥ नृप तदलसचिन्त्यैनीतिचिन्तान्तरायैः संकलयतु सुजस्ते भूभृतां वाञ्छितानि असहनसहरद्धा साहसैकान्तकान्ता ब्रजति न हि नृपश्रीर्दीर्घतां दीर्घसूत्रे ॥ २३ ॥ प्रकृतिविकृतिभाजो भङ्गुरागस्य भूयः छलगतिषु सहिष्णोरिवर्णाकुलस्य । सवतमिति शरीरस्येव राज्यस्य राजन् फलामिह परलोकोद्वारशुद्धः किमन्यत् ॥ २४ ॥ अति बलवति शत्रौ तुल्यशौर्योदये वा दधति समुचितत्वं नीतिचिन्तान्तराषा: बद सुनयविवक्षालक्ष्यतां तुच्छतूल- प्लवलघिमासु राजनू कोशलाः कोशलेधुः ।। १५ ।। इयमिह ननु नीतिौरुलोकस्य मावा प्रभवति विजिगीषोर्वस्तुनः कस सिद्धयै । वहति नयाविभूतेः शक्तिरसरत्वं समामिददयादि क्षात्रसुग्रं च तेजा ॥ २६ ॥ गणसरसि वसन्ती सान्द्रनिस्विंशधारा- सलिलसमतसितर्जातजाइयेव लक्ष्मीः । समभिलषति भूना प्लुष्टदुष्टारिसेना- बनविभवाविवृद्धं क्रोधनानां प्रतापम् ॥ २७॥ धृतधनलवलीलादुर्विदग्धोद्रतानां प्रभवति मृदुताथै तादृशां तेज एव ! द्रदिममयमयो हि भाज्यतेजोऽभिषगाद् विटिसकठिनत्वं याति कर्मण्यभावम् ॥ २८ ॥ - त्वयापि सर सुभग कुशिष्यस्येव तस्योपदिष्टाः । दुरुपयधनार्तितम्भमाजो जनस श्रुतिपथमवगाईं न क्षमाः सामवादाः ॥ २९ ।। तदलमतिविलम्ब्यालम्ब्यतां मन्युवति व्यतिकरविकरालो धीरहुंकाररौद्रः । यदमृदु यदवश्यं यत्प्रभावोर्जितं का युधि तदुपदधानाः पात्रतां यान्ति सिद्धेः ॥३०॥ गुरुभरगिरिमन्थक्षोभिताक्षोभ्यसिन्धु- व्यतिकररसयोग्यावासनावासितेष। समभिमतविमर्दा रौद्रकर्मप्रियेषु प्रसरति रममाणा तादृशेष्वव लक्ष्मीः ॥ ३१ ॥ अपि नयननिमेयोन्मेषमानं समस्ता- दपरपरिभवात लाव्यमान्यं कृतार्थम् । इमममलिनमिच्छोच्छ्रायमापादयन्तं क्षणमपि न वियुङ्क्ते प‌क्षपातादिव श्रीः ॥ ३२ ॥ जगति गतिमदुच्चैर्निर्निवारप्रवृत्तं सकलमसकलश्रीरेकदेशोद्गतापि । शमयति शशिलेखाऽशेषदोषान्धकारं किमपि बलमलङ्घ्यं पश्य तेजस्वितायाः ॥३३॥ अपि किमिदभुदाध्ये क्रोधनाः श्यामशोचि- श्शवलितसकलाशाकाशवक्त्रैस्तनुत्रैः। निरवयत वपुंषि क्षोभितध्मायमान- प्रतिघदहनधूमश्यामलानीव वीराः ॥३४॥ प्रतिबलगजसैन्यासनगन्धानुबन्ध- प्रकटितपदास्फालितः कर्णतालैः । गुरुरणभटनादविद्यमानाबश्री- व्यजनपवनलीला कुजराः कल्पयन्तु ।। ३५ ॥ अचितथमथनेते यूयमस्पृष्टकोपा- विरमनुदितशौर्यश्रान्ति विश्राम्यतैवम् । अयमतिविकटांसो भासुरासिमाजौ सफलयतु कृतान्ताकाङ्क्षितं बाहुदण्डः ॥३६ ।। क्षितितलफलकेऽस्मिन सिन्धुसंसक्तलेखा- वलयिनि भुजवेगास्फालिनि भ्रान्तिभाजौ समहिमहिमहेमक्ष्माधरौ किं करेण त्रिभुवनजयदीक्षादीक्षितो दोलयामि ॥ ३७॥ सदसि दलितदृप्तारातिसेनाक्षतोत्थ- क्षतजजलनिमज्जत्कुज्जरस्वन्दनाश्रा। स्मरत सुचिरमुर्वी जामदग्न्यप्रसर्पत्- परुषपरशुपिष्टक्षत्रर्गोपसर्गम् ॥ ३८ ॥ सपदि नृपतिचक्रं प्रेक्षतां स्फारिताक्षं क्षितिपतिजयलक्ष्मीं नृत्यमानां भभाजौ। स्वकरतुलितकांस्याकारवेधोऽण्डखण्ड- क्षितिबलयविशेषाश्लेषसंघट्टयोपैः ॥ ३९ ॥ सवतु नियतिमेधामञ्जरीजातमेत- ज्जलधिजलकबाटलिटशैलावनम्रम् । मम सुरगिरिवन्तोद्भेदि भूपीठपुष्पं धृतधन्वननमालाकेशर कर्णपूरे ॥४०॥ विहितगुरुविकासभ्राजमानप्रवृद्धो- कलिकनृपसरोज मन्थरोन्मन्थमित्यम् । स्फुरदुपधि सुबाहुः तिप्रमाक्षिप्य वाक्य विचलित जदण्डव्यसितांसो व्यरंसीत् ॥ ४१ ॥ वाक्यं सौबाहवं तत्पवनशतधनुर्बभ्रुजम्भाम्बरीष प्रद्योतप्रोथपाण्ड्याः प्रसभमनुपदं तद्रसारब्धपोषैः भावैस्तद्वीजगभैर्मुखमिव चरमे सन्धयः सन्दधानाः पर्जन्यप्राज्यगर्जोर्जितमुदितशिवाः स्फूर्जदूर्जं जगर्जुः ॥ ४२ ॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये राजवाक्यं नाम चतुर्थः सर्गः। इति तत्र सुबाहुभारतीमनुसन्धातुमबन्ध्यया गिरा। गुरुसंगरकाम्यया कथां विदधानेषु नृपेषु निठुरम् ॥१॥ उपयाति साऽऽविले नले बहुसौवाहवरक्तिशंसया । सरसः समता विजृम्भया विकरालोत्कालकाविवर्तिनः ॥२॥ फणिनीच मुहुर्मुहुः क्रुधा रसनालिङ्गनसान्द्रसूक्कणि । पृथुकम्पबशे सुशर्मणि श्वसति श्वासहुताशकर्कशम् ॥ ३॥ कुपिताकुलकालघट्टनाविदलहन्तनिनाददारुणम् । मृदिताङ्गुलिममममरखनितं तन्वति तारमाकृतौ ॥ ४ ॥ रणरूढिकथाभिभाषिणं पवने यौवनभीषणोमणि पिबतीव सुबाहुमादरात् सततं संगरशौण्डया दृशा ॥ ५॥ वलयीकृतबाहुमण्डलीदृढपर्यशनिवेशनिश्चले । स्तिमितस्तिमितं शतध्वजे नृपचक्रस मतानि जिनति ॥६॥ पृथुवेपथुसंगतेदे दशनच्छेदविसंस्थुलस्थितेः । स्मितदीधितिदण्डधारणां विदधानेऽधरपल्लवक्षितेः ॥ ७॥ गुरुवामनि भूरिधामनि स्फुटमुत्तुङ्गमुजङ्गम्भया । करपट्टचपेटपीडनैर्भवनस्तम्भवपूंषि पिंपति ॥८॥ दधति झुकुटीविशङ्कटं नयरोमन्थनमन्धरस्थिति। श्वसितानि किरत्करन्धमे करपर्यतनिषण्णमाननम् ॥९॥ लयलोलितपादयल्लवे रणलाभोत्सवनातितश्रुवि । अधरोपरिरोमकर्चिको करयुग्मेन बले विमृद्राति ॥१०॥ पिक्तीव हदि क्रुधार्चिषा क्षणसन्धुक्षणकाम्ययोद्धतान् । विवृतेन मुखेन रुक्मिणि दिलिपक्षोभवो नमखतः ॥११॥ विरचय सभाङ्गणदिति श्वसितम्लाषितपुष्पसंस्तराम् । बदनेन नतेन निश्चलं किमपि ध्यायति भीमभूभुजि ॥ १२ ।। करवालकरालिते करे युधि यस्यान्तककाशिणः क्षणात् । दधतेऽमणलाभशालितां त्रिजगत्ग्रासमहामनोरथाः ॥१३॥ संदसि चुवतः पृथुस्फरत्पलितश्मश्रुभिषेण यस्य सा । बहतीव सरस्वतीमुखे चललीलाञ्चितचामरश्रियम् ॥ १४ ॥ रिपुरोगभिषक् स भीष्मकः क्रमशुश्रूषितसभ्यमभ्यवाद । नयतत्त्वाविमर्शिनी शनैरशनि मोहमहागिरेमिरम् ॥१५॥ अभिमानमहार्थमूर्जितं यदुदाहारि सुवाहुना बचः । उपधित्रयशुद्धितोऽस्य किं कनकस्येव परं परीक्षणम् ॥१६॥ नयनेयधियो महीयसि प्रभुकृत्ये कृतमन्त्रतल्त्रणा ! अकथकथसंकथाः कथं प्रकृतायापि बदेयुरीहशाः ॥१७॥ तदपायमपायदर्शनादुपवास्य प्रवितीर्णचोदना । मुखर प्रेमणि संमता मतः ॥ १८ ॥ क्षममेव पुनः कथां तु न - नीतिविमर्शदर्शिनीम् (*)। नहि जातु भवन्ति भङ्गुरा मतिभूयस्त्वविवेचिताः श्रियः ॥१९॥ विजयाय [भ]हाय संगमः। न (स) हि नैति विपत्तिबन्धुतां निपुणामात्यपरिष्कृतो नृपः ।। २० ॥ स सखा सुखदुःखयोः समो विजयी शौर्यभुजः प्रजाभुजः । अहितान्वि ___रिक्शास्त्रसंस्कृतैः ॥२१॥ कियदप्यत एव वो वयं प्रतिमासानुगति दिदृक्षवः (*)। उचितं हि पदे प्रिया(र्थि)नामभिधातुं हितसंहितं वचः ॥२२॥ घटिताङ्गमुपायकीलि(ता) रोन्मता (*)। पुरुराज्यपदाधिरोहणे नयनिःश्रेणिरुपैतु हेतुताम् ॥ २३॥ विजयस्य परं पदं नयस्तमयो मन्त्रपरिष्कृतं जगुः । स धिया सुधियः समेधते कल्यते ॥२४॥ वशितां परमं परीप्सया क्रमसाध्येऽपि विधौ विवित्सतः । किमसांप्रतमप्रपश्यतो निविशन्ते यदसून् विपत्तयः ॥ २५ ॥ गुणचक्रविचारचारिणीचरचर्या महीभुजो विजिता चार्णनमेखलाक्षितिः ॥ २६ ॥ न विभाति निरुद्यमो नयो न नयातिकमकृत्पराक्रमः । परमेति हि सिद्धिरिद्धता नयगर्भव्यवसायसाधिता ॥ २७ ॥ दधते नियतं जिगीषवो भुवमम्भोधिपरिष्कृतां हृदि मनसः कथमन्यथा जये विजयन्ते निखिलं महीतलम् ।। २८ ।। तदिहानविधौ विधुन्वता नृपते धैर्यधुरं - सुनयक्षेत्रपरिचयः क्षणात् ।। २९ ।। सकलैरपि नो भवद्विधैर्न परीक्ष्याः प्रतिपक्षसंपदः । कुपथा अबलात्तरंकिता वरिवस्यास्ति महीभुजेसराजनिभानोध विराजि राजकम् । प्रवल प्रसेनजिद् ध्रुवमश्राव(ण)विश्रुतोऽभुना ॥ ३१ ॥ वास्पदमचतक्षम दधतं. बन्धुरजातरूपताम् । तिमापुरलता नलं परितस्तं परिवार्य अभृतः ॥३३॥ बै कुलिशाप्रकुष्ठनप्रथमाचार्यकमेति यहपुः । मेष्यति तस्य मेधतां न सुखेनाश्मनदश्मके शरः ।। ३३ ।। शोभितशौर्यशालिना न स भव्यव्यवसायसंपदा। सेव वियुज्यतेतरामविषादेन निषादभूभृता ॥ ३४ ॥ देवसुरन्ध्रमद्रकद्रुमसौवीरबकश्रुतैर्नतः । गुणरिव समभिःखरैरविनष्टास्य च गीयते सभा ॥ ३५ ॥ । तत्र निरस्तसंप्लवैचिरचिन्त्यत्वमुपागते गुणैः । शन्तु परीप्समीप्सितस्थितये युष्मदुपाययुक्तयः ॥ ३६॥ नाय मनो महीयसां युगपत् क्रोधतितिक्षयोः क्षमम् । अभयदाधिविरोधिनी सममेवासमशोचिरम्भसी ॥३७॥ चरोपचितान् प्रियोचितान् कुलकीयात्मसुहृत्वबान्धवान् । सहापहारयेत् ॥ ३८॥ दुपायतया तु कश्चन द्विषदोकस्तव शासनात्पुरः। पूसंप्लवजिष्णुभूभुजां परमात्र खलु दूतभारती ॥ ३९ ॥ हितं हितशंसि पुण्यतो भवता साहसिकेकवृत्तिना। स साम समाहितः सम न महानुग्रहमाशु अस्यते ॥ ४०॥ यदिवान्तिकमार्तिकंप्रिया (प्रता)* न पथि स्थास्यति तावके तदा । न नयान्नपदर्शनान्मनः स्थितिमत्यूर्जितराजिराजकम् ।। ४१॥ स्फुटया प्रकटीकृताशयः स बभौ भीष्मकभूभुजो गिरा। शरदेव विशारदश्रिया नृपचन्द्रोऽथ परं‌ प्रसे‌दिवान् ॥ ४२ ॥ उपाय चिन्त्यतां नयमार्गोऽतिनिरर्गलागमः । विकटांसविशङ्कटो मम स्थित एवायमतोऽन्यथा भुजः ॥४३॥ बदतीति समं समाहिते विधिवन्मन्त्रमुदुष्म भीष्मके। सम_______ कृशितक्रोधविष मनोऽभवत् ।। ४४॥ न च तस्य रजस्विता तदा ददृशे हर्पलतैव तु व्यभात् । प्रगतानुगतप्रकाशिनी ध्रुवमीहरू महतां हि भारती ॥४५॥ अवसाददुरासदं सदा स समालोक्य चिरं स्वतेजसा । अकिरत् करणीयकोविदे नयदिग्दर्शिनि दर्शक दृशम् ॥ ४६॥ स समग्रसुखावह वहन्नथ तस्मै सयमानमाननम् । द्विषतः पुरि इत्यमीयिवान् निविशस्वेति निदेशमादिशत् ॥ ४७॥ नृपशासनमातिशासनं स पर लाभममन्यताहतः । इयमुज्ज्वलतानुजीविनः समये संस्मृतिमेति यत्प्रभोः ॥४८॥ स चिरस्य निरस्य तत्सदो जनितज्योत्कृति सत्कृतः कृती । ववृते विवृतद्युतिर्दिशं चरितुं चित्रशिखण्डिमण्डिताम् ।। ४९ ॥ अत्रान्तरे नृपमुपेत्य विचित्रबाहु- र्विद्याधरो मलयकूटसटीकुटीरः । प्रीतेरयाचत तमात्मपुरे प्रयाणं प्रेम्णः फलं खलु परस्पररम्यगोष्ठी ॥ ५० ॥ तद्वाक्यादथ भूपतिर्विदधिवान सार्थां तभ्यर्थनां सौहार्द्रद्रवसान्द्रवृत्ति सुहृदि प्रस्फार्य चेतः शिवम् शुद्धान्तैः सह शुद्धधीरुदचलद्विद्याधरं गत्वरं हृष्टं दृष्टनयैरुदूढजगतीराज्यस्थितिमन्त्रिभिः ॥५१॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये दूतसंप्रेषणो नाम पञ्चमः सर्गः। अखर्वमौर्वानिमिवोदधेः प्लुतं फणीश्वरश्वाससमीरणेरणः । ज्वललाभाडम्बरचुरिबताम्बरं प्रकृष्टमैशिष्ट स चन्दनाचलम् ॥ १॥ श्रितं त्यजङ्गिः शमिभिः शरीरादरीनतान्तं बदरीनतान्तम् । श्रियं नियन्तं शकुनिप्रवृत्तमुदारवांशुमुदारवाम् ॥२॥ स्फीताम्बरप्लावि विशालभृङ्ग ज्योतीरसज्योतिषभङ्गस्तैः । बालय सन्दर्शनकाम्ययेन्दोर्या साधुदुग्धाब्धिमिनोजिहानम् ॥३॥ अमन्दसुधद्वसुधामहासा सुधामहासानुभलंचकार । उदामधीरध्वनिकुञ्जराय निकुञ्जरायं दधती तटोवी ॥४॥ यस्याग्रभू श्यामलमेघमालासनद्धजाम्बूनदसानुरेति । अन्तर्नितान्तज्वलदुज्ज्वलार्चिरुद्धमदावानलजाललीलाम् ॥ ५ ॥ यत्रालसप्रक्रमसारसालं मसारसालं दधती घिनोति । आक्रीडभूरच्छिदुरापरागे दुरापरागेऽपि रतिं दधाना ॥६॥ यत्कानने विश्नमकाम्ययेव सचन्दनाश्लेषविशेषशीते ! निजोममीष्मार्चिरुढतान्तिर्दधाति दीपांशुरसध्ययात्राम् ।। ७ ।। परं पदं कामिचमूरतानां वोढारमूवी स चमूरतानाम् । इन्दुर्बलत्याशु विहायसायं सर्दशुमचामनिहाय सायम् ॥ ८॥ तदुत्सुकान्तश्चरबन्धुभमृदभ्यर्थनप्रेरणयेव ननम | करोति यस्यावतराय कुक्षौ वीचीकराकर्षणमम्बुराशिः ॥९॥ स मुद्रतारम्भरता यदङ्के समुद्रतारं भरतान्त्रवाया। विभावयन्ति मयतो निशानां विभावयन्ति र यतो लयं भा॥१०॥ अथाचलालोकनलोललोचनं विलोक्य विनम्भभुर्व भुवा पतिम् । जगे बचश्वारु विचित्रबाहुना गिरः सुहृत्सौख्यफला हि वाग्मिनाम् ।। ११ ॥ कुसुमसुधामलयोगस्तनुते यस्मिन्वपुः सुधामलयोगः । सुरवसुधामलयोगस्येन्द्र स्याच्छैष सोऽसुधामलयोगा* ॥१२॥ उद्भूतधातुधृतकचमपङ्कपिङ्गतुङ्गोत्तमानभृतपुष्कलपुष्पराशेः । गौरकमस्य दयितेच ततोडहारधाराधिरोहति धराधरनायकस्य ॥ १३॥ नय समयावमयावा प्रोक्तं प्रीतं गता मयावमयाका । मां समया वमयाब श्रावितमाद्रि प्रकामयावमयावा ॥१४॥ द्विपदीपदतालयोगभाजः सहसारङ्गवराहरासमाज । दश्वते रसभावलास्यशोमा सममेषोऽद्रिरिमा नटस्त्रियश्च ॥ १५॥ एषैव या नियतमस्य शिरोऽग्रभूमि- भव्या सभा मधवतोहितरेफलोपाम् । नायं तपोवनभुवश्च विभत्यद्रे भव्यासभा मघवतो हितरेफलोपाम् ॥ १६ ॥ प्रकृतिविकासिना कटकिना सुतरा- मभिमतसाभजाततरसा बलिना। अलममलः समाक्रमितुमेष मही- मनुनयवर्मनेव नृपतिर्वपुषा ।। १७ ।। वहति गोब्रजमण्डलमार्तता हृदयमुत्कटकम्बलवल्लवि। इह रघोरकरोन्मृगया वनं सदयसुत्कटकम्बलबल्लावि ॥१८॥ मोदयाईमनसां न हि कामिनीनां प्रेयस्यशक्यमिह किञ्चदतीव वक्तुम् । अस्य धुचुम्बिनि तटे तरणेनलिन्यः श्लिष्टं पिबन्त्यपि जगत्त्रयतापि तेजः ॥१९॥ इइ या धुर्ति खगसभारतीरामया नुदिता सरित्तरुषु भारती रामया । भियते प्रियोऽत्र रसभारती रामया स्मरसङ्गमादलसभारती रामया ॥ २० ॥ इह विरचितमूर्द्धवर्णशोभासुरतरुजा करणे हितस्वभाषा । लसति न वसुधामरालतारा नटवनितेव रसेषु काननेषु ॥ २१ ॥ घण्टाक्ली वहति न स्थितमन्त्रनद्ध- कम्पारवा शकलवादरतोरणेषु । परिजेषु मनिषादलब्धशक्तिः कम्पारवाशकलवादरतोरणेषु ॥ २२ ॥ कुतनन्दनाङ्गन्दभलं क्षमया शतमाहितं शुभविभागहनम् । वृतदक्षिणांसमभिजातरुचि प्रणमन्त्यमुं जिनामेवेह जनाः ॥ २३ ॥ को नाम नातिथिरिहाश्रमकन्यकानां वाचा रमेत मधुरखरयारसेन । सर्वेषु शान्तिरूचितेति न धर्मवृत्ता बाचारमेतमधुरवश्यारसेन ॥ २४ ॥ अस्योत्सनासमणिप्राकटमूर्तेः स्वं पश्यन्त्यचारूणि चामीकरवमे। खासुन्दर्यः कल्पितुमाकल्पमनल्प रत्नादर्श मालमित्येव वहन्ति ॥ २५ ॥ स्फुटयति कटकोवारस्य विभ्रत्करौषं विषदनमवसन्ना दीप्रभोपत्यकामाः अपि मदयति सृजनतापसी पुष्पितेऽस्मिन् विषदनमवसमा दीप्रमोपत्यकामाः ॥२६॥ मन्दारमन्दिरपुरन्दरनन्दनो:- मन्दीकृताद्विरमन्दरकन्दरश्रीः । उत्कन्दकुन्ददलसुन्दरसिन्धुवार- सन्दोहसान्द्रमकरन्दमदोषमास्ते ॥ २७ ॥ विभर्ति भूरत्र वनं करालं कालीयकामानलतापमिद्धम् । काली शमन्ती रमणस्य कण्ठे कालीयकामानलतापमिद्धम् ।। २८ ।। आकर्ण्य वा विकलकोमलकिन्नरस्त्री- गीतक्रियां श्रवणबोधितरथ्यरङ्गम् । नश्यनिमेषमुनिमण्डलदृष्टि दृष्टः प्राप्तोऽच दीर्घयति वासरमुष्णरश्मिः ॥ २९ ॥ इह पल्वलचारिणां रखे विषरोमन्थकषायतारसात् । जलधेरधिकः परोऽम्भसा विषरो मन्थकषायतारसात् ॥ ३०॥ मन्दस्सन्द सुन्दरविद्याधरनारीगीतखानं बन्धुरमाकर्ण्य रसेन । नानातालन्यासयुताः शिक्षितुमुरिभ्यस्यन्तीवप्रतिनादैरिह दर्यः ॥३१॥ सरति मरुति नाम्बुदसखनैः कलममणिशशाङ्ककासारता। विरहमिह न सोढुमत्रोकसत् कलममणिशशाङ्ककासारता ॥ ३२ ॥ सुरशोषया विकल- 'करचालधारया। मदनाभियानसमरागतान्तया भुवि भाति शूरशवरश्रियाप्ययम् ।। ३३ ।। इह वहति सरिति संश्रितनलदमयन्तीरतारसेवाविरलम् । स्थितयुवमिथुनास्य तटी नलदमयन्तीरतारसेवाविरलम् ॥ ३४ ॥ नर्मल्यप्रतिफलितस्फुटन्दुरागाः शर्वयां मरकतरत्नसानुभागाः । कल्हारोच्छसितसर समूहभासो भृङ्गाणां विदधति विप्रलम्भमस्मिन् ॥३५॥ गुण्यात्मैष गिरिविनोपकरणैः प्रस्नौति शालिश्रिय केदारेषु मदारसत्कुररया कारानलिन्यासतः । पानां वहते तथा परिमलान्यस्मिन् वहन्तः कृता केदारेषु मदारसत्कुररथा कारानलिन्यासतः ॥ ३६॥ दृष्ट्वा कुविलाश्रवात श्रवती विभ्राणोऽयं सानुमरन्ध्रः पुरन्ध्रः । शुद्धः शुद्धातश्चियं संविधत्ते कोऽ...... कामनोज्ञोल्लसल्लासहंसाना काननं प्राप्य लीलासहं सानवः । विभ्रते हारिता हासदामालया रम्यया शालिनां हासदामालया ॥ ३८ ॥ अविघटितविकटदलपुट...... स्फुटधवलकमलकुहरचलदलि। त्वदभिगमनरसरभसतरलित- प्रकटनयन इ. वहति रुचमयम् ॥ ३९ ॥ यो पां पृषजुरुदकास्य --- रसिकाङ्करराजिरेणुः । अस्मिन्पलिन्यपि यतो नति वासन्तहासरसिकाकुरराजिरेणुः ॥ ४० ॥ वृष्टिच्छेदाशंसिचलारखण्डलचाप- प्रान्तित्रासायासपरिम्नापितपिच्छान रलच्छायोच्छ्रायसमाच्छादितमेघः प्रावृदकालेजप व्यथयत्येष मयुरान् ।। ४१ ॥ अमुं निदानं विदुरायतीनां नेह प्रभावाश्छिदुरा यतीनाम् । अताडनैः कार्मुकमाविलेषु -माविलेषु ॥४२॥ अत्युज्ज्वलोमिकमहाकटकप्रकाश- मुरुढघनसारपरागपूरम् । मध्ये निषण्णदिननायकमाहुरेनं हेमाङ्गदेहमिव भूभुजमन्दभावम् ॥४३॥ कलकण्ठोपकण्ठा माराकल्पा जव्यकल्पाकरामा। वर्याकुर्यात् कस नानन्दमेवां राधन्याधानधन्याधरामा* ॥४४॥ स शिवमिह सदाकुतप्रकाशं नवविषमेषुमदेन संप्रसक्तम् । खरुचिकपिशितासमांसमद्रिवहति भुवानमयं च ये चक्रम् ॥ ४५ ॥ यो नाम योगभृदिह प्रतनोति बुद्धः सागमस्तिमितमन्दरसानुतत्त्वम् । प्रामोति तुङ्गतरशृङ्गतयाभिभूत- सवागमस्तिमितमन्दरसानुतत्वम् ।। ४६ ।। गुरुरन्ध्रसमीरणानुपङ्गात् तमिः सानुषु सन्ततं. चलद्धिः । क्लमिनोऽन्तिकमायतः खरांशोयंजनैजियतीव बाजिनोऽयम् ॥४७॥ अस्मै विसायिमाले ननु नमति न कः पापिना वृत्तमुच्चै- रक्षोदीयानपात्रेऽध्वनिधनमलिना सारसांयात्रिकानाम् । धत्ते* लीलागतिः सा भृशमिह सुदृशां कानने चैष धत्ते रक्षोदीयानपाने ध्वनिधनमलिनां सारसांयात्रिकानाम् ॥ १८ ॥ उच्चोचचन्दनतरूत्तरसालसक्त- सर्पप्रसार्षिफणफूत्कृतधूमपूरम् । अत्रैत्य लोचनकुलं तरणेस्तुरङ्गा अङ्ग क्षणं क्षुभितकूबरि क्रूणयन्ति ।। ४९॥ भयापनीभरिमयापनीभूरनाविलास्यामरनाविलास्या । विराजतीभारविराजतीभावराजिरामाधवराजिरामा ।। ५०॥ रागोपात्तैर्युवभिरव*शृङ्गारैर्गोसंपातैरुपवनरतिसंचारैः । अश्रान्त्यैव श्रमशमनसरोमन्थैर्लोकेनाराध्यत इह न चिरादुच्चैः ।। ५१ ॥ भवति कुजदरी गहनां गिरेरविरमअनकाममहानितः । रतिगृहांश्च निमर्त्ययमुच्चकैरविरमजनकाममहानितः ।। ५२ ॥ शयितकराल ___दतीनां गहनगृहेऽस्य सालवकुले सखीव सौख्यम् । दिशति निशि प्रवेश्य शनकैः प्रियेन्दुपादान् विकटदल____यत्र वात्या॥ ५३॥ वपुषि ललितां भूषां गत्या पुरन्ध्रिजनः कुचै- र्नवनखचितैरुच्चक्रान्तैरतीतनदीनते। इह मणिमयैः सिन्धुः प्रीत्यै ततस्ताभिस्तटे नवनखचितैरुचक्रान्तैरतीतनदीनते ॥ ५४॥ प्राग्भारदीर्घषदुस्थितनिराम्बु- लम्बिप्रवाहविकरालकर करोति । सिन्दूरसुन्दरपरागपिशङ्गमूर्धा रम्भाविजृम्भितरदोऽयमिभानुकारम् ॥ ५५ ॥ कमलदलावलिस्थलमिहाधितिष्ठति निरङ्कुशं कुशचलद्- गलदलिसादरकुमुदयोषितं न रजनीकरोपमलया। ब्रजति च तृप्तिमतिहिन चिरस्य परिरभ्य रागरभसाद् गलदलिसादरं कुमुदयोषितं न रजनीकरोपमलया ॥ ५६ ।। लक्ष्मीलक्ष्यलक्षश इन्दीवरनीलैः फेनस्फीतैस्तीर्थविल गपतीनाम् । व्यातो भूभृत्सर्वत एषोऽनुविधत्ते होत्फुल्लल्लोचनसंघस्य मघोनः ॥ ५७ ॥ इह भूः समूढनवनीरतावर्यमा नुतिमहतीन नवनीरतावर्यमा भ्रमति प्रवृद्धरतिमेखलापद्धति सुनिरातनोति च शमे खलापद्धतिम् ॥ ५० ॥ देहं पयोपदधातीह* स बोधिसत्त्वः पयो भुजङ्गमभुजे पतताम् । अलमशङ्कत सङ्घसङ्गिना श्रीमुखाम्बुरुहचुम्बनतन्तुचक्रे ॥ ५९॥ अचल एष चकास्ति सुरश्रियां कुररकीसकिराततयानया । जगति कुञ्जभुवास्य विराजित कुररकीसकिराततयाचया ॥६॥ अमी दृश्यन्तेऽद्रे सविधजलधिद्वीपलुठिताः सुपर्णक्षुण्णानामिह फणवतामस्थिनिचयाः । वर्ष तत्वों नु वर गतरागा हर्जव शिखिनिध्मापनया ॥ ६१ ॥ विकसति मरुदिह मृदुचल- दलकमनललोहितेन वदनेनायम् । सुभदः श्लिष्यति कोषा- दलकमनललोहितेन वदनेनायम् ॥ ६ ॥ 'खरमिहासौ रनरम्भाशिवाने स्फुरितविमलपत्र प्राप्य विम्बप्रतिष्ठाम् । करफलित धातूतरेणुर्विबखान् भवति सरलनालोत्तालताम्रोत्पलानि ॥६३ ॥ सप्तरसाकलासु त्याचरं सनसरं च पीत्या । इह प्रियश्चुम्वति चारुचाटुलीलाविलेव लीलाम् ॥६॥ ध्यानाष्टके गतिविपर्ययमार्यसत्यै- देन्द्रिया धातुचयापचयतः प्रतिसंविदई- महत्त्वशुस्त्य पडभिज्ञमवाप्नुवन्ति ॥६५॥ सुस्तास्थया प्रणतता सुरता समयं गताः सुरविलासमयम् । ददते प्र-(ददते) दयिते हि ना सुरमहादयिते ॥६६॥ स्नौति केसरिकुल हुतनागी मर्कट कृतमदश्चितयानः । श्रीवया * सुदभग * गरिष्ठा मर्कटं कृतमदश्चितयानः ॥६७ ॥ इहास्थितो नियमसमुत्थया मुनिः समुचकैरवितरुचाभिपूषणम् । गिरं शतैरिदपि नाददे प्रिया समुच्चकैरधितरुचाभिषणम् ॥ ६८ ॥ स्यन्दनस्य शिखररथसतां दक्षिणोदतिरयं प्रभावतः आश्रवानिह न बोधिनन्धुरा दक्षिणोदतिरय प्रभावतः ॥ ६९।। नारीसंहतिरत्र पातुमशितुं रन्तुं वरीतुं वरं दान्तं शान्तमुदासितामयुगतानाशारतालापिनी राजीजीवपतत्रिणां स्थितिमियं रत्नस्थलीष्वादराद् दान्तं शान्तमुदासिता मयुगता नाशारता लापिनी ॥ ७० ॥ नार्यो दिशन्त्यागसि रागयुक्तेरसाम यूनां न वचो दयन्ते । नाट्याय चेतोऽत्र च नाटकीया रसा मयूनां नव चोदयन्ते ।। ७१ ॥ रुचिरचितप्रमोदलबलीकलताभवनः स्मरमयतीरतारतिमिरारिकनावदरः । रुचिरचितप्रमोदलवलीकलताभवन: स्मरमयतीरतारतिमिरारिकनावदरः ॥ ७२ ।। (समुद्गकः) दग्धमपि स्मरं घटयति स्फुटमुपवनभू- रत्रपरागता सुमनसा मनसिजवनतः । धनतोत्र श्रमन्नृपगणो यत इह * रत्रपरागता सुमनसा मनसिजवनतः ॥ ७३ ॥ ननजज पापा वर अप्रयापा मम रर वा स्यभ द्रद्र पापा । विवि धुधुतत पापा... ... ररययः पापा खस्वनन जजपापाययत्रत्रपाषा*।।७४।।. इत्थं गुणादि दिशते सुखमल्पमुर्वी सारावता समवना विवराहितान्ता । स्फीतप्रसक्तफलिनी सफला फलेषु सारावता समबना विवाहितान्ता ।। ७५ ॥ महतीवादनवासानतानसा वानदवा । हरति तटी च पथा वादनवासा नतानसा वानदवा* ॥ ७६ ।। (यमकप्रतिलोमबन्धः) योगान्धार: कुर्वाणानां बलोनुतर्षि भरोचिसो लानो नापन्ना षारः सकल मवसुध वशरणो जुकम्पितपोतकः ! मञ्जूषा भाषा मस्ति मानलिन नवविशदहिततः कुलेशोराजीवैर्हीनः समररसित विसरित- वपः समाराध राजित ॥७॥ एष महीभृत्वविदधदशनैः शाश्वतिकाश्रितशुचिशशिभाभिः । कैरवमानं सुरसवनमितः सागरयोजननयनद्रोहः ।। ७८ द्यामवदार्य स्थित इह शिखरैस्तुङ्गतटे जगति न्युपनीवः । कैरवमानं सुरसवनमितः सागरयोजननयनदगेहः ॥ ७९ ॥ वासवासतान्वमानमान्वतासवासवा तापनीयनीलपाल्यपालनीयनीपता। सीमतारपादपारपादपारतामसी भीमतासिमा चकास्ति काचभासितामभी ।। ८०॥ (प्रतिपादप्रतिलोभः) अस्मिन्नास्ते सैन्यं सैन्यं नयन नयम नवम बमम ममम । शाखां शीतां श्लिष्यत्युच्चैरहित रहित रत रव रदितम तम ॥ ८१ ॥ ४७ विभ्रन्त्यम्भो नद्यः कीर्ण शरशरशर सिक सिकतिल तिल । हेमक्षोदैरन्तः क्रीडति शक शक लक लक कशि महि महि* ॥८२॥ (आवलिः) पुलकभ्रुवाम्बुना नटभासतासिहरसोदय- सविकला नवभरवधाविनयतानतारभवन । भवति नचेह चन्दनवनं विषक्तविषपौघसंघटतया दिनकरपपाटितशिलातलाशितटिशापभारमकनदि ॥ ८ ॥ (ललितम्) नेताकृष्टैरिहाधिव्रजमलसलसद्बल्लवीदोर्लताभिः कीर्य्यन्ते शीकरौधाः सकलशिवलता नावनीता मथापि । शृङ्गश्रेणी च तुङ्गाङ्गणमणिरधुनाधाकृताशेषशैला कुर्वाणेनात्मतुष्टि सकलशिवलतानावनीचामथापि ।। ८४ ॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये पर्वतवर्णनो नाम षष्ठः सर्गः इत्थं तास्ताक्ष्माधरवस्तुस्तुतिगर्भाः श्रुत्वा श्रध्या विश्रुतविद्याधरवाया। शैलोत्सङ्गश्रीपरिभोगस्पृहयालुः स प्रास्ताचीन संस्तुतमाक्रीडविहारम् ॥१॥ क्षोणीक्षोदः क्षमापतिविश्वावशफारसक्षोमक्षुण्णो धामनवधा दमजत् । बिभ्रद भूभृद्भरिविमर्दातुललीलापीडोडीनो डामरभूविम्बविडम्बम् ॥ २॥ अद्रिातायातविकम्पिद्रुमबाहुः सेना सा चोदस्तरजोराजिदुकूला । इत्यन्योऽन्य कम्पपराङ्गं घटमानौ प्रास्ताविष्टामिष्टवदुचैः परिरम्भम् ॥ ३ ॥ दानोदामस्सन्दजुधो गन्धगजेन्द्राः श्लिष्यन्तोऽधा माधरराजस्य विरेजुः । स्थेवस्थान बन्धुमनीकोद्वहनाथ पृथ्वीपृष्ठे प्रष्ठविवृद्धाः इव पादाः ॥ ४॥ वैरागत्यानन्तचमूचक्रमहिझो धूलिवातावाहिकसारैर्निरसारि । ते दुग्धाब्धेर्नियति लोकस्य विवृद्धामालोकेच्छां त्रिच्छिदुरुचैःश्रवासि प्राक् ॥ ५॥ संक्रान्तस्त्राकारकरालाः स्फटिकोवींर्गसिर्व पश्यदधोऽन्यद्विपशङ्कम् । नासास्कोटस्फालितनि?षविषाणक्रोधायस्तं हास्तिकमस्ताङ्कुशमासीत् ॥ ६ ॥ शुष्मा क्षोदं मुद्भुजां पादसमूहरुधम्याद्रिव्योमविसर्पिस्फाटिकानाम् । पूषोष्माणं रोडुमिवाम्भोदवितानं तेने भक्तथा भूपतिशुद्धान्ववधूनाम् ॥ ७॥ अर्कज्योतिहानि महानीलशिलोत्थं पक्ष्मप्रान्तातिथ्यमयो तथ्यमवाप्य । सान्द्रच्छायाराजि रजो जातमभीक्षण राजखीणामजनमक्षुण्णकमक्ष्णाम् ॥ ८॥ उट्टङ्कन्तः कुट्टितकूटैः स्वरटङ्कैरङ्केष्वद्रेर्द्रावितसारङ्गतुरङ्गाः। भूम्ना भूभृत्यश्वमुखीं वीक्ष्य समक्षं हर्षोत्कर्षान्नर्तमिवोद्वृत्तमकार्षुः॥९॥ पर्याणोग्रोत्कीर्णनियन्तारमनीचैरारोहन्तं सोत्सुकमश्वं प्रमुकायाम् । तस्थौ सादी सा च कषापातविधूतं दुद्रावोनं प्रग्रहमन्या परिवश्य ॥१०॥ जातायत्तावेल्लपताकाकदुलीकैरावल्गद्भिः सानुषु रेजे गजराजैः । शैलाभ्याशाभ्यागतपूजोचितभूमृत्सत्कारव्यानम्रचलच्छृङ्गशिरःश्रीः ॥ ११ ॥ सूत्कारेण प्राज्यतरेण द्विरदानां सद्यः श्रोत्रातिथ्यकृता विद्रुतनिद्राः। सिंहाः सैन्यं मूञ्छितमाभुज्य दृशोऽद्रौ स्थानं रोर्बु बन्धुरताबन्धु बबन्धुः ।।१२।। नेमिखानारूढधनौषध्वनिशङ्काः केकावन्तः कीर्णकरालोच्छ्रितपिच्छाः शोभा बन्चर्भूपतिसंभोगसुखार्थ शैलश्रीभिः संभृतवेशा इव केशाः ॥ १३ ॥ क्रान्तस्कन्धाः पाकपुरस्कारसहलै प्राप्ताः पूर्व प्राणिवधायासवपूर्णः। धृष्टयै कृष्टाश्मान्तकमारालिकलोकैः कृत्यारम्भ सासु माहानसमूहुः ॥१४॥ आक्रोडेक्त्तुङ्गतुलामण्डपदण्डस्कन्धोदनान् बन्धुरमुग्रन्थिगुणोषान् । मत्त्वा लिटान चन्दनवृक्षेषु महाहीन यष्टयाकृष्टान् दृष्टिविलोले व्यपनिन्युः ।।१५।। वस्त्रबातव्युष्टवधूविश्रमवासं कृष्टालान्य पौरपृथक्प्रस्तुतवस्त्यम् । ..मन्दुरमन्द्रै* चक्रुः सैन्यान्याशु निवेशं शिविरस्य ॥१६॥ गुप्तं मीलगोपुरमध्यर्गलवर्गैः प्राकाराग्रोल्लङ्घनलव्याङ्गणमार्गाः । त्रस्तक्रन्दद्गोपकुलं केऽपि कुटीरं तत्रत्यानामावसथार्थ व्यपजहुः ॥ १७ ॥ पर्याणान्तःपीडनमन्योरुविहारा राज्ञ्यः कूजन्नूपुरमश्चादवतीर्य । संप्राविक्षन् वर्षवरालम्बितहस्ताः शुद्धान्तेषु प्रत्नपलिक्नीपरिवाराः ॥ १८॥ राजस्त्रीणां सत्तनवालक्तकरक्तैः स्पृष्टः पादैः पद्मपलाशोपमरूपैः । आसीदद्रिः पुष्कलसस्यौघमिरेण व्यक्तं हर्षोदश्चितरोमाञ्चवपुःश्रीः ॥ १९॥ आलोक्योरञ्चनि बेहङ्गममङ्ग ग्राम्यस्साशायुक्तकृतप्रेषणमाजः । कोटेरन्वग्वीथि वृथाच्यायितशूलं श्रान्ताः श्रेण्या वैवधिका बीवधमूहुः ॥२०॥ क्रोधाविद्धो लुण्ठितसंतुष्ट्या दुःखान्यः* क्रान्तावासः कोऽपि मुजरसहिष्णुः । अत्रामोथैः सस्मितसेनाजनष्टः स्कन्धावारं व्याकुलफूत्कारविरावः ॥२१॥ सन्धौ सिन्धो सेतुसमासक्तकपीन्द्रव्यस्तक्षुभ्यक्ष्माधरलीला तुलयद्भिः । कासाराणां साररसानाभवगाढुं गाई क्लान्तैर्वारि महेभैरवतेरे ॥ २२ ॥ आलिङ्गन्ती स्फारितया पुष्करकोटथा प्राणालं श्रीप्रस्तुततोयसुतिचक्रस्य । इस्तैरम्भापूरणपीनस्थ बढेक्षामासुः कुक्षिमिमा फूत्कृतसारैः ॥ २३ ॥ स्फारं स्फारं प्रस्फुरतीं पल्वलपाने तर्षोत्कर्षात्तारतरां कृष्टनिविष्टाम् ।। अन्तर्नासं सन्ततिमार्ता शफरीणां त्रस्तः क्षोभान्मङ्क्षु निरष्ठीवदिभोऽग्रे॥२४॥ जिघ्रश्नम्भासंभृतवन्यद्विपगन्धक्रूरक्रोधोद्रोधचलत्कुञ्जकबाटः । स्वेदोदञ्चत्सेचकमास्फालितहस्तस्तीरे तत्वमास्थित नादं गजराजः ॥ २५ ॥ मातङ्गानां व्याकुलवारिबुडितानामत्युत्तुङ्गाः पिङ्गरुचः पुष्करदण्डा! सूत्काराम्भा केसरसाराः सरसीषु प्रापुः प्रौढोत्कुलिततानोत्पललीलाम् ॥ २६ ॥ तोये मनस्योइलमालोल्बणसीधोः पीलोः पीनाभोगमृतः कुम्भयुगेन । कावेरी या तत्क्षणमालक्ष्यत मृष्टाभ्युद्गतचारूच्चकुचेव* ॥२७॥ उद्धूयोच्चैः साचिकराग्रोद्वलनाभिः पूलं पीलुः पल्वलधासस्य जघास । अद्रिद्रोणीवरगम्भीरगलाग्रश्वभ्रादभ्रभ्रान्तविसारो‌द्गतगर्जम् ॥ २८ ॥ सप्तमः सर्गः जिघ्रन्तः क्ष्मामस्तपरिष्कारखलीनाः खेलोदञ्चद्वालघयः स्वेदसमुन्नाः । मन्दं मन्दं मान्दुरिकैर्गायनसक्तै बिल्वं व्यामायाममकृष्यन्त तुरङ्गाः ।। २९ ।। उत्थाय श्रीवृक्षकलक्ष्मीपरिवृत्तश्चक्रे नातिच्छेदमुखस्फारितधोणः । देहोद्धातं क्रूरखुरन्यासनिमग्नक्ष्मापीठोधत्पादसमुद्गाधिकमुद्रम् ॥ ३० ॥ प्रौढप्रोथग्रन्थिगुणाक्षिप्तखलीनैरश्वारूढा रक्षिभिरारादवतेरुः । मुद्गाहारा स्नातुमुदञ्च पक्षध्मानत्रासचलाक्षं सरसीषु॥३१॥ आप्लुत्योचैः सिन्धुषु सन्तेरुरथाश्वाः क्षोभश्लिष्यत्संकुलशैवालसरोजैः । आसिञ्चन्तस्तीरतटोर्दीरनपोढक्रीडालोलालङ्कृतिखण्डैरिव गात्रैः ॥ ३२ ॥ चेरूर्द्रोणी कोटरकीर्णन् यवसौधान् उद्धामा.. रबन्धुरितांसाः। .......परावृत्तविसर्पानाकारास्तासक्तशकृन्मक्षिकमश्वः ॥ ३३ ॥ त्रासायासं पत्ति कुतोऽप्यन्यतरेश्वे संरम्भेणोदस्तसमस्तत्रिककूटाः । अश्वश्रेणीष्वत्र विविष्टित समंसारु... ...न्धरवाधाम्नि चचाल* ॥३४॥ तीर्ण कीर्ण कर्णसुखास्यध्वनिवासं ग्रीवां चञ्चत्काञ्चनसंन्यासमुदस्य । औज्झीदश्वो निश्वसितं फूत्कृतवातोदस्तायस्तग्रोथपुटोत्थप्रतिनादम् ॥ ३५॥ युद्धाविद्धोद्धृतकुटीकुक्कुटकूटं प्रेङ्खत्प्राज्यव्राजिकजीर्णोर्जितपक्षि । कूजत्कीरं लोलललल्लावकलीलं चक्रुर्नर्मक्रीडनकं राजयुवानः ।। ३६ ।। दृष्टौ दृष्टाः सोऽकृत कान्त्या कमनीयो ऽमन्दानन्दा नैव नृपानीकनिवेश । तत्सौन्दर्यं साधुगुणाविष्टमदीनं तृप्यन्त्युच्चैर्येन न चक्षूंषि जनानाम् ।। ३७ ॥ विद्याधरा विदधतः कटकस्य सेवां सत्कारिणीं न खलु ते तत्पुस्तदानीम् । सारः सतां सततमेष सुजन्यलामो यत्सक्रियां प्रकटयन्ति गृहागतानाम् ॥ ३८॥ 30a, M.T for it in MS 810, Mute for the lasotine. 33:34, Missing in M3 370,M3 गुणाकृष्टयतीन्दाम् or: गुणाविष्टमदीन dM #lok MARATHI R 8327 सप्तमः सर्गः क्षितिपतिपरिभोगं क्ष्माधरो लक्ष्य लक्ष्म्याः स्थिरगुरुगुणपक्षारक्षमक्षुण्णमाप्य । अकृपण इव दाता श्रीफलैरा पूरे स शिबिरशिवदीक्षादक्षिणो दक्षिणाशाम् ॥ ३९ ॥ इति श्रीकल्फिणाभ्युदये महाकाव्ये शिबिरसंनिवेशो नाम सप्तमः सर्गः॥ अष्टमः सर्गः अथ समं क्षितिपालमनोमुदे खचरसिद्धिवशाद्विविशुः श्रियम् । मधुमदध्वनितालिमनोरमद्रुमलये मलये सकलर्तवः ॥ १॥ कुसुमतानमता नवमञ्जरी प्रमदलाभदलाभरणद्रुमम् । अमृशदस्तशदस्तवकापदं मधुमलं विमलं बकुलं नृपः ॥२॥ विशदशीकरशीतलशालिषु प्रकृतिरातिनिर्झरवारिषु । रभसयन् सुरभौ नृपमाधवौ मतमरुद्धमरूद्धसुखोदयः ॥३॥ अभिमतेन विलीय निरन्तरं मधुकरेण परं परिचुम्बिता । रुचिररागरसस्व...... कोविकोसनमञ्जरी ॥४॥ अधिगतं परिम्भसुखामृतं श्रुतिपुषः पपुषा सुरभिश्रिया कुरवकेन निरन्तरमाददे ललिततोलिततोलितवल्लिना* ॥५॥ प्रणयिनीमवलम्ब्य रसोन्मुखीम मधुरहासवतीम कुसुमश्रियम् । विलसितुं सहकारमहीं मधुर्निविविशे चिविशेषपरिष्कृताम् ।। ६ ।। स्थिरधृतिर्नियमेन वनश्रितः कमपि मन्त्रमयं मधुपोऽजपत् । अभिचरन्निव पान्थविलासिनीर्निरवमो रवमोहितमानसः ॥७॥ 4,M3 omits. 5d,Mदक्षिततालिततानितवाहिना BaMOभवलोक्य for अगलग्थ्य Ta,M श्रियः for नित: a,M नरवमो tor निरमों अष्टमः सर्गः । द्विजगणः समुपेत्त्व वनस्थली परिचचार समुज्ज्वलकिंशुकाः सदहना मधुना मकरध्वजाऽध्वरचिता रचिता इव वेदिकाः॥८॥ समुदिते सुरभौ पथिकाः पथि स्थिरधृति व्यतिचुक्षुभिरे क्षणात् । शसभृतीय समीयुषि सिन्धवो वितिमिरे तिमिरेचितवीचयः ॥९॥ वकुलमाकुलितालिपटं मधावधिशिरःस्तबकेन जनोऽत्यवैत् । ध्वजमिवात्मभुवो भुवि भासुरं समकरं मकरन्दविलासिना ॥१०॥ जगति यामतनोर्जयघोषणां जगदुरन्यभृतो व्यपदेशवः । सरति सौरभसाक्षिणि दक्षिणे मरूति सारुतिसारमवर्णयत् ॥ ११ ॥ विरचितं दधती विकरालतां मकरकेतुकिरातसमीरिता। क्व मधुमासि निराकृतकामिनीजनशशा न शशाक शराशनिः ॥ १२ ॥ मधुरमाधवरञ्जितमञ्जरीकृतपरिष्कृति केसरकाननम् । सुतलतामकरन्दकणच्छटासिकतलं कति लङ्घयितुं क्षमाः ॥ १३ ॥ अतनुकेतनयष्टिरनुच्चक्रैः प्रविकचा सहकारतरोर्लता । क्षितिमवक्षतिमिर्नवकेशरैरलिपताडलिपताकिकयोज्ज्वला ॥ १४॥ प्रसवशालिविषालिवाकुला *रतिवशा च रसादपराङ्मुखी । ऋतुवरेऽनवरे नवमालिका विगतमानतमा नतिमागता ॥१५॥ शुचिसमृद्धिरुदञ्चितमल्लिका प्रहसितं मुखमादधती गिरेः । अभितरन्तु वराङ्कभुवि द्युतिं पुलकजालकजातनुधर्ममुक् ॥ १६ ॥ रतिगृहे समदस्मरकुञ्जरश्रवणतालविलासमुपेयुषी । द्युतिमधत्त जवानिलजीवितक्लमितभव्यजनव्यजनावली ॥ १७ ॥ तपति तीव्रतरं तरणौ तथा व्यधित चन्द्रकचक्रमसौ ततम् । नहि यथा परितापकरी रवेः करकलापि कलापिनमाविशत् ॥ १८ ॥ 11.M3 मारमदर्शयत for सारमवर्णय n M. Ad मारति for सारुति 196M3. अविरत for जिरचित CM माल for मालिः a,M, शराशन: शशिनि 15d:M साना for मागता 16,17, Not found in M3. 181,M आविशेत र आविशत १५ विषमधर्मदिनोष्मकृतक्लमं क्षणमिवोक्षितुमर्यममण्डलम् । भुपि निपत्य जवाज्जगृहुर्जलं रविकरा विकरालतरत्विषः ॥ १९ ।। चलदलोद्वलितामलमल्लिकापरिमलाकुलितातिकुलाकुलः । अकृत सैन्यभिवोर्जयितुं मरुन् मलयजालयजालकलालनाम् ॥ २० ॥ बलपरिग्रहपूर्णमनोरथा न गणयन्ति हि कामपि दुःस्थितिम् । यदवहन् सुदृशो न शुचौ क्लमं प्रियसहायसहावसमागमाः ॥ २१ ॥ रविरुचिज्वलितं परिसर्पतोश्चरणयोर्मणिकुट्टिममङ्गणम् । किणकिणैः सुदृशोऽरुणताऽभवत् स्नापितयापितयावकयोरपि ॥ २२ ॥ दिवसमानसमानमितक्षपो मुखरभानुरभानुगखेटकः । रविरुचा तरुचातकमत्यगे शुचिरभूदरभूदवकृच्च सः* ॥ २३ ॥ विदधदम्बुभुचः पथिकाङ्गनाविनिहितान्तकपाशमयंकराच । प्यधित शैलमखण्डशिखण्डिनीकुलमुदेऽलमुदेत्य घनागमः ॥२४॥ गुरुनिदाघजघोरघनातपक्लमजुषां ककुभामतिशीतला । घनपटी परिरभ्य जलार्द्रिका समतताऽमततापतिरस्क्रियाम् ॥ २५ ॥ वहति केकिनटे रुचिरं चिर दलितचन्द्रकमण्डलताण्डवम् ।। स्फुटमिवाम्बुमुचां मुमुचे ततिर्जवनिकाऽवनिकान्तिकृता तता ॥२६॥ प्रियतमादभविष्यत चेत् पृथक् तदचिरादमरिष्यत निश्चितम् । घनघनोर्जितगर्जितसंभ्रमा ममदिरेमदिरेक्षणया क्षणे* ॥ २७ ॥ ध्रुवमिवाशु निपीय सहाम्बुना निबिडङम्बरमम्बुधिगर्जितम् । विदधतः प्रथिमानमुदारदिग्व्रजगुरुं जगुरुन्नतमम्बुदाः ।। २८ ॥ प्रियकपिङ्गरुचो हरिगोपिका श्रुतिमधुर्विधुराध्वगसंहतेः । स्फुटितचित्रभुवो भुवि कर्दमोद्गमसृजामसृजामिव विन्दवः ।। २९ ॥ 208,M8 वच्तिा for इलिता 21,M3 omits. 240M3 for वितत व्यथित 250,MS bas घनपर्य है आपद्रिका d. Me for ia M 280, Readings in M are very enriqpk. those in Ms are given. अष्टमः सर्गः गुणमयोऽपि सदोष इव क्वचिद् भवति यत्कमलाकरसारसाः समुदयेऽम्युमुचामभवन् जगतक्लमनुदामनुदारमनोमुदः ॥३०॥ अचलशृङ्गजुषस्तडितो दधुस्तरलिता रसना इव ये धनाः। उडुकदम्बककोकनदे नभःसरसि तैरसितैर्महिषायितम् ॥ ३१ ॥ कुटजकुङ्मलकोमलमालतीमलिनसान्द्रशिलीन्ध्रसुगन्धिना । अधिजगे मरुताध्वगमण्डलीगमरुधामरुधास्य वरवधूरवधूय यदास्यते परमहो महती बत्त मूढता । जलधरैरिति रम्यबकावलीदशनकैः शनकैर्जहसे जनः ॥ ३३ ॥ स्फुटमिवाम्बुवारिपिपासिता परमपामुपदंशविधित्सया। ध्वनिभिरुद्धतमध्वगजीवितं विशकुलाश कुलायवतां ततिः ॥ ३४॥ मृतिमुपैषि पुरा रुपमेषि चेद् दिवमिवाभिहिता कृततर्जनम् । स्तनवती स्तनता स्तनयित्नुना पदमसादमसावकरोत्प्रिये ॥३५॥ नवकदम्बकदम्बकसन्ततप्रसवनीयवनीयकषट्पदः । अकृत तोयततो यशसे नगो भुवि भुजङ्गभुजङ्गलितापदम् ।। ३६ ॥ स्फुटतया भुवि ब्रिभ्रति यत्र ते हलधराङ्गरूचं कुमुदाकराः । स समुदैत् क्लमसंगलितक्वणत्कतिपयातिपया जलदात्ययः ॥ ३७॥ स्थगयितुं समवाहि न मण्डलं दिनपतेर्जलदैर्जलकालवत् । क महतां सुचिरं क्रियते द्युतिर्विकलिता कलितापकरैः खलैः ॥ ३८।। भुवि ववे पवनैर्वनडम्बरग्लपितदिक्तरुणीश्वसितोपमैः । कमलिनीमकरन्दसमुहासत्सुरमिकैरभिकैरवकाननम् ।। ३९ ।। शरदृतौ विकटांसतदाटवी फुटसटास्फुटसुन्दरता हरेः । क्षितितलं परिपाकसमुच्चयलत्कलमचूलभचूचुरदुच्चकैः ॥ ४० ॥ TIMS अतुलनुयजुषः for अचलङलएः -B,M वतकरुणा for दिक्तरुणी 32-34, M3 omits d is not clear in M. 403, M3 E for Franz 82. M is not clear in a for the lacuna. B.MO तट । सदा STENS सिविता OM3. समुल्लसत् for समुच्चक्षत USAHAT अतिवनी ( भुवि को PATAN अष्टमः सर्गः गतघनापदमाप्य धृतोदयं सपदि चन्द्रमखण्डितमण्डलम् । अकलुषत्वमलम्बितमां तमोदलनलालनलासिजलैरपि ॥ ४ ॥ प्रववृते परितः परिचुम्बितुं कुमुदकाननमुन्मुखरागवत् । शिशिररश्मिमुखेन शरत्प्रिया विलसदंशुसदंशुकशोभिना ।। ४२ ।। अघटयन्मदनस्य सरोगृहे शरदसावभिषेकमहोत्सवम् । रुचिररुच्यसितरिव सारसै सकलशे कलशेवलमालिके॥ ४३।। शुकततिः श्रुतपालिवधूलसल्ललिततालचलद्वलयस्वना । चकितमभ्यचरत् कपिशङ्किनी दशदिशः शदिशन्त महीतला ॥४४॥ गिरिगुरुश्रुतिशालिमहोदयः कृतिसमाज इवाप्रतिभावताम् । अपजहार चिरस्य शिखण्डिनां ध्वनिबलानि बलाहकसंक्षयः ॥ ४५ ॥ विदलिते सपदि प्रतिबन्धके रविरदीपितरां घनमण्डले । के इव वा न धृतप्रचये रिपो नवहते बहते द्युतिमुज्ज्वलाम् ।। ४६ ।। अतिचलञ्जलदोत्थमुपल्लवं सरभसं परितः परिषध्वजे । प्रियसखीव शुचिस्मितशोमिनी सुकुसुदा कुमुदारफलां शरत् ।। ४७॥ मदनकेतनकेतकिनी शरच्छिदुरसादरसादभितोऽकरोत् । स्थलगता जगतो जलगास्तथा सरजसारजसा द्विविधाः श्रियः ।। ४८ ॥ भवति यत्र परस्परभागिनी मृगदृशां स्तनमण्डलसोष्मता । स समयः समयादथ हैमनो जनवशी नवशीतसमीरणः ॥४९॥ अमितमभ्यसितुं शरदत्ययः शशधरादिव शीतलताश्रियम् । रभसयन्दयिताङ्कधृतं वधूजनमदीनमदीर्घयत क्षपाः ॥ ५० ॥ हिमसमीररणदृशनाः शनैः सुभगशीत्कृतशैत्यधुताधराः । प्रणयिनां सुदृशः सहसाऽपतन्नुरसि तारसितानुपमस्मिताः ।। ५१ ।। 41,42,44,M3 omits. 468,M3: विचलिते for विदलित 49aMg परस्परमाषिणी for परस्परभागिनी 50 M3 omits. अष्टमः सर्गः मधुलिहः प्रविलोक्य हिमाहतां परिचितामपि पङ्कजिनी जहुः । क्व सुचिरं क्रियते मलिनात्मभिर्ध्रुवतरा बत रागमयी मतिः ॥ ५२ ॥ विदधती हिममारूतधुक्षितस्मरकृशानुविकीर्णकणाकृतिम् । नवनमेरुफलावलिराबभौ सुकपिशा कपिशावमुखादपि ॥ ५३॥.. विशकलं सकलं सुरतार्णवं पृथुतरं तु तरन्तु जना इति । निजजनी रजनीरभिवर्धयन्नृतुरहानिरहानि तनून्यधात् ॥ ५४॥ श्रितमभीष्टविशाखसुखार्द्रतां हिमरजाप्रसरैरत्तिभैरवम् । धवलयन् गगनं कृतकृत्तिकं शशिशिरः शिशिरः प्रमथोऽभवत् ५। ५५ ।। प्रणयिना निबिडैरिव पिण्डकैरधिमनो ज्वलतः स्मरतेजसः । मुमुषुरेणदृशस्तुहिनव्यथामसुतरां सुतरां स्तनमण्डलैः ।। ५६ ॥ व्यधित यां हिमचन्दनमण्डितामवनतो रसिकः शिशिरः स्वयम् । विशदकुन्दनिभात्प्रमदोदयाद् विहसतीह सतीव मही स्म सा॥ ५७ ।। तुहिनवातनवाततविभ्रमा सुभगता सुगता सुखदायिनी। अतिवरा विवरावियुता जहौ सफलिनीरलिनी रसताहता ।। ५८ ॥ भृङ्गा विनाशमभवत्सरसा हिमेन कम्पे तुषारमरूति स्वरसन्निभासः तीरेषु चावहत वाति कृताध्वनीन- कम्पे तुषारमरुति स्वरसन्निभासः* ॥ ५९॥ इत्यद्रावादधे श्रीर्ऋतभिरयतितं संगता वल्गुवल्ली- लेखे सुप्तालिमग्ना सरलदलरसग्रामलिप्तासुखेले। 544.N begins with to the last word. AM तनु ब्यधात for नून्यधात 96, M8 okite -5804 विहता, tor नियुता, M3. अदिवरा for अतिवरा M8सफलिनीरलिनीरसता कुतः अष्टमः सर्गः सेना रम्येऽथ रेमे श्रितशिवशिवरा तत्र सेव्यानुपात्तान् सारे मत्वा समस्तानमतधुतमनालामसल्वामरेसा ।। ६० ॥ (युग्मपादप्रतिलोमा) इति श्रीकष्किलाभ्युदये महाकाव्ये सर्व वर्णनो नामाष्टमः सर्गः 600MB for rent b M3 # for 54 नवमः सर्गः। अथात्यये गगनविहारभूजां गिरं गिरावृतुगणबन्धबन्धुरे। महीपतिः कुसुमचिचीषया चिरं वनावनीं व्यहृत वधूभिरावृतः ॥१॥ नृपे विशत्युपवनमन्मथाहवं तदाज्ञया पुलककरालकङ्कटाः । दधुस्तदा तदनुचरैः समुद्यता मनोभवप्रहरणमालिकाः स्त्रियः ॥२॥ अहो सखे कृतमतिसाधु काननं स्वलाञ्छनैर्नवकमनीयकान्तिभिः । स्मरः सुखादिदमिव मित्रममभ्यधाद् मधुं वधूजघनविभूषणारवैः ॥३॥ मृगीदृशां प्रसवचिचीषयोचच्कैर्लतान्तरप्रहितदृशां समुत्सुकम् । पथि स्खलच्चरणसरोजजा रुजा ददौ दशां सुविशदसीत्कृतां मुखे ॥ ४ ॥ अलक्तकच्छुरिततलै पुनः पुनः समुल्लसत्कमलपलाशकोमलैः । वधूपदैः शिरसि रसेन ताडितं तदङ्गणं सपदि सरामतामगात् ॥ ५॥ समं गतावभिमतपार्श्वमीलने निरन्तरे परिणतधर्मविन्दुना। व्ययोज्यत प्रखरनखव्रणार्तिना क्षणं प्रियाकुचकलशेन कामिनी ॥६॥ TO,NMB विहारमुसुया M9 विहारि for विहार HEN भवनि अवनी MS संयुक्त for बहना SMS गुप्तवान् for मन्यमा Hod,M:स्मर and:संधु: Kor स्वर: 2nd.मधु BM समागवाव भिमत MB समानतामभिमत C,M3 व्ययोध्यत: nd प्रणानिमा d.MIप्रिया र प्रियात धनवन: Tor उपवन नवमः सर्गः नतानना रजसि विराजिलक्षणां निरीक्षितुं प्रियचरणाङ्कपद्धतिम् दधे गतिं कृतकृतकाध्वविक्लवा सुमन्थरां सुपरिचितत्रपाडपरा ॥७॥ जडक्रमा चतुरविहारकाम्यया समाश्रिता दयितकरावलम्बनम् । सुखोदयश्लथचलनीविवन्धना वधूरथाधिकतरमन्थरं ययौ ॥ ८॥ असन्नतिं पृथुलनितम्बमण्डलीभरानमद्युवतिभुजावलम्बने उपेयुषी सपदि बमार कामिनः समुन्नतिं सफलतरां शिरोधराः ।।९।। परस्परार्पितभुजगूढपार्श्वयोस्तथाऽभवत् समगमनं विलासिनोः। अगात्प्रियाघटिततनुर्यथानयोरुमापतिः सुबहुगुणोपमास्पदम् ॥ १० ॥ उपेत्य नो नवमृदुपल्ल्वावलीविलोपनैरलमलमेणलोचनाः । इतीय संव्यदधत वातविप्लुतैर्निवारणं किसलयपाणिभिर्द्रुमाः ॥ ११ ॥ समुन्मिषन्मुकुलकुलार्जितैरलीन् स्वसौरभैश्विरमुपकृत्य निर्वृतान् । मरुद्वधूपरिमलमार्गमानयत् सतां मनः स्वपरसुखोपकारकृत् ॥ १२ ॥ शिखाग्रहादभिमुखमापुरानतिं नखक्षतिं मृदुषु दलेषु सेहिरे । द्रुमाः परं बक्भुरुपभुक्तमण्डनाः क नाभवन्नलिनदृशः प्रदक्षिणाः ॥१३॥ उपागतेष्वभिमततां रताहवे निरन्तरं विटपिषु वारयोषिताम् । सुकेशरैः कुपितकषायकान्तिभिर्विलोचनैरिव कुसुमैर्लता बभुः ॥१४॥ विकासिषु व्रततिभुजेषु सङ्गतों रतार्थिनीं रमयितुमङ्गनां नगः । युतस्तया कुसुमचयैर्निपातिभिः सितांशुकावरणमिवामितो व्यधात् ॥१५॥ त्विपानया करकमलस्य खण्डिते दधासि किं मयि पुनरुक्तखण्डनाम् । समालपन्मधुरमधुव्रतारवैर्मृगेक्षणामिदमिव बालपल्लवः ॥ १६ ॥ 7, M omits 7d, and 8 10d,M सुवल 'for सुबरमा for रुमा CM निहुतैः for विप्लुतेः -113,M निवारपाम् for निवारणम्। -12-N स्वपद for स्वपर 232;M3 omits; N wig: tor to: नखक्षति मृदय दलेषु सेहिरे M has सिः and तलेषु Ta,M तपारामेषु for उपागतेषु OM for with a 15, MS omits, नवमः सर्गः नखावलीमनिदयितं लताग्रहग्रहोयतस्थिरभुजमूललचिताम् । सखी मितस्मितवृतविभ्रम भुवा विलोलया नवयुक्तेरदर्शयत् ।। १७॥ समेतया कुसुमचयार्थमन्यया स्तनाहतेस्तरुणतरुस्तरङ्गितः । ध्रुवं मुहुः कुचपरिरम्मलोलुपो न लोलतामशिथिलयस मानतः ॥१८॥ धृतस्पृहं विटपवतीविकस्वरस्फुटश्रियं नमयितुमनवरीम् । समुल्लमत्सुललितबाहुकन्दलीतरङ्गितांशुक्सुखलानिग्रहा ।।१९।। कलाकुलालिकुलविलोलमञ्जरीरजःकणव्यतिकरकूरिणतेक्षा। प्रियंपुर स्थितमपि वीक्षणोत्सुकं व्यलोकयन्न खलु विदग्धनायिका ॥२०॥ उपयुषः सुहृदि विलासलेखता करस्थितौ विटपदलस्य सुभ्रवः । दधेऽधिक प्रसृततरेण साङ्गिना नखांशुना नियमनतन्तुविनमः ।। २१ ॥ निबनती शिरसि नतस्य कामिनः सज वधूस्तनतटलीनतन्मुखा । त्रुटगुणग्रथनबिलम्बकैतवाद समन्वभूत् कुचयुगचुम्बन चिरम् ।। २२ ।। प्रतिस्त्रियं स्वजयति वल्लभे वधूरनीक्षणं कुसुमचयाकुलाकुला । व्यधत्त यच्युतकुसुमः संदेपथुः फलोमितं तदकृत पाणिपल्लवः ॥२३॥ तथा लतालुलितमधुव्रताकुला विलासिनी विगलितमाननं व्यवाद । उपान्तगाभिमतकपोलमण्डले यथोच्चकैरविकलमाप चुम्बनम् ॥ २४ ॥ मतभुवः कुसुमरजोविरूषितं त्वमीक्षणं सुखय मुखानिलैरिति । चुचुम्बिषौ नवयुवतेः प्रिये मुखं तदन्तिकं निपुणसखी निनाय ताम् ॥ २५ ॥ नवोढया दृद्वदयितक्षतोष्टया यदार्तिज विरुतमतानि मौरभ्यतः । प्रबोधितव्रततिगतालिनिखनः सखीजनस्तदलमलक्षितं व्यधात् ॥ २६ ॥ IM नराःtor नख feel is suggested. + M for FAMA 240,N उपान्तिगो, it may be used उपान्तमा 2th विटभदनस्य o विट दलस्य 5av विभूषित न विरूविसं: b;M has milita; N for which 26,MS omits; Met: for free: नवमः सर्गः विलासिना सपदि विपक्षसंनिधौ मुशर्मदं श्रवणवतंसगोचरे यदद्भुतं कुसुममपि प्रकल्पितं महाफलं सदभवदानतभ्रुवः ॥ २७ ।। समीयुषोः कमपि रसं विलासिनोः सखीजनो नववनराजिपिञ्जरे । अनीनमत्कुसुमचयापदेशतो लता लतागृहगहनत्वकाम्यया ॥ २८ ॥ समत्सरं निहितदृशं प्रतिस्त्रिया नखावलीवलयि नितम्बमण्डले । अदुर्ग्रहे तरुकुसुमेऽप्युदीरितां सुमध्यमा न नमयति स्म दोर्लताम् ॥ २९ ॥ समाहतः कुसुमदलैरवधवान् नियन्त्रितो नवविसनालतन्तुभिः । इयत्यपि स्फुटमभिगत्य निग्रहे प्रियः कथंचन समियाय सुभ्रुवः ॥३०॥ निवासयत्युरसि विलासशेखरं रतेश्वरं गदितविपक्षनामनि । मनस्विनी न परूषमामृषद्वचः सखीषु तु व्यधित दृशं पयःप्लुताम् ॥ ३१ ॥ वधूर्गुरोः प्रतिललनाविलोकने वतंसकाभिहितवतः स्तनावधौ । तया धृतं यदभृत तन्मयं मनो बभूव तत्फलगुरु पारितोषिकम् ॥ ३२ ॥ सवेपथुः स्वपदयुगासनीकृतस्थिरस्थितिप्रियतमपादपद्मया । लतान्यया निविडनितम्बमण्डलस्तनेरितप्रणयि तरो समाददे ॥३३॥ श्रुतेः पदं व्रजति नवोत्पले रुचिं तदाश्रयां तरलदृशो विलोचनम् । स्वशोचिषाहरत समत्वमानिनां समुन्नतिं न दधति दीर्घदर्शिनः ।। ३४॥ तनुत्विषो गुणगणशालिनः पुरः क्षमा स्थितिर्न सुतनुलोचनस्य ते । श्रुतिस्पृशः सितनलिनस्य षट्पदः क्वणन्निति व्यधित विगर्हणामिव ।। ३५ ।। पुरन्ध्रिभिर्विटपिषु लुप्तमञ्जरीसकेशरप्रतिनवगुच्छपङ्क्तिषु । पराङ्मुखैर्न पुनरसञ्जि षट्पदैः स्पृशन्ति वा कृशविभवं कमर्थिनः ॥३६॥ 27d,Nमहत्फलं for महाफलं 280, Msic for me 298,M विहित for निहित b,M वलयिनि मूलमण्डले BM जाल for नाल 300N समाहितः र समाइत: a.Nवस for सम् alN निदेशयत्युरसिम शेखरे 3ad, सने tor स्तने OM लतालया- for: तात्यया. 34bM बिडम्बना for विलोचनम् CM स्वशोचिों हरति । स्वशोचिषारत त, ददति for दधतिः 360,M निपुगरसह for: न पुनरसजिज नवमः सर्गः रतं दधतिलकपदे कृतास्पदः कपोलयोश्विरमथ चुम्बितस्तनः। धृतायतिर्वपुरभितोऽभिषस्वजे नतभ्रुवा सलिलभरो निदाधजः ॥३७॥ मृगीदृशां रुचिरकचाञ्चितैरपि स्मितोदयादतिविकचत्वमागतैः । सुगन्धिभिः सदलकतामपि श्रितैर्दधे मुखैरसदलकत्वमग्रतः ॥ ३८॥ मनस्विनीमुखकमलेषु सालसा दृशो स्थितिं परमुपदिश्य वल्लभैः । अथादधे पुलकपयोभिरन्वयस्तदीक्षणव्यसनिषु नायकेष्वपि ॥ ३९ ॥ विपुलपुलकपूरव्याजता खानदूत्य- प्रहितनिजजलास्ताः सुभ्रुवो वल्लभाढ्याः । श्रमसमुदयमन्दाः स्यन्दिनीं मङ्क्तुमीयुः शुचिशिवशिशिराम्भःशीकरालीकरालाम् ॥ ४०॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये कुसुमावचयों नाम नवमः सर्गः। 370,Ms onits. N Skovs lacuna lor 398,M3 omite. an Maret for ARTE b,M3 Writ, N at: for ATRIT: 386M. निफनत्व for विकवण MB विलय 40a,M3 बातभूय tor शानदूल्य HOMS सदलिझता. सदनिकल अथ वनगहनान्निरीय पृथ्वीतलबिलनिर्गतनागनायिकाभाः । अभिनदि दिनकृत्करालतापलतापभ्क्लमवशमन्थरमन्थरं ययुस्ताः ॥ १॥ पथि पृथुलनितम्बचिम्बचुम्विस्खलितविशृङ्खलमेखलाकलापाः । कलितकलकलाकुला बभुस्ता प्रविसृततूर्यरवस्मरैकसेनाः ॥२॥ अपि धृतनिभृतात्ततातपत्रा विटपवतां पिबतां पथि प्रतापम् । प्रतिकृतिमजुषन्त जोषमता भवति हि मार्गगतः कदा न सेव्यः ॥३॥ उचितखचितचारुलोलचूडामणिगणकान्तिकदम्बकेन काचित् । समतत सितमप्यथातपत्रं चिरमिव चन्द्रकसान्द्रचन्द्र काङ्कम् ॥ ४ ॥ प्रियकरततमुत्तरीयमुच्चैः प्रतिवनितामभितः परं परस्याः अतत न बहिरेव तापशान्तिं व्यधित मनोऽप्यतितीव्रतापवन्ध्यम् ॥ ५॥ भ्रमितमभिमुखं प्रियेण बध्वा व्यजनकमीक्षणगोचरे परस्याः । यदनिलमनलं तयोश्च योगात् सममवमत् तदभूच्चिराय चित्रम् ॥ ६ ॥ पुलककणकरालपाण्डुगण्डस्थलफलितस्फुरदातपत्रकान्तिः । सुतनुरतनुघोरधर्मशान्त्यै विनिहितचन्दनराजिकेव रेजे ॥ ७॥ HEM अभिनव' for अभिनदि Pa,M3 बिम्बभार for बिम्बचुम्बि CM यधु:10 बभुः BaM. भूत: 10 वृक्ष bM प्रयास for प्रताप 4b,Mरोचिरुञ्चितेन: tor यान्तिकंदम्बान

  • 50

d.hrs विद्धम् for: वक्ष्यम् 60,Mतदनिल for: अनिल रचितशिखिविचित्रपत्रराशेरधिवसुधास्थितिमुष्णवारणस्य। प्रतिकृतिमविलक्षणां मृगाक्षी समतत नूपुररत्नरश्मिरागैः ॥ ८ ॥ घटयसि चदुलक्रमावलग्ने किमतितनीयसि तान्ततां श्लथत्वात् । इदमिव सुतनोर्जगौ गलन्ती मणिरशना पटुपादयोः पतित्वा ॥ ९ ॥ जडपरिचय एवं दोषपोषी तिरयति नूनमपत्रपां प्रवृद्धः। युवतिगतिविनिर्जिता जहुर्यद् मृदुगतिगर्वपरिग्रहं न हंस्यः ॥ १० ॥ अथ तदवयवावमर्षलीलातरलतरङ्गकराग्रकम्पमम्भः । अविवररववाहि वाहिनीयं प्रसममिवादविह्वलं महेला ॥११॥ अमलकमलकोमलाभिवेल्लत्परिमललालितलालसालिलोलः। । मरुदतनुत मन्थरोर्मिमालः शुचिजलशीकरशीतलार्धमासाम् ।। १२ ।। कलयितुमिव कौतुकेन कान्ताः कुवलयदृष्टिकुलानि कूलवत्याः । वपुरविरलपक्ष्मलक्ष्ममाञ्जि द्रुततरविद्रुतनैद्रमुद्रमूहुः ॥ १३ ॥ मुखपतितपुरन्ध्रिसौरभोत्कैर्नलिनकुलेष्यलिभिः कुलायलीलाम् । कलयितुमलसत्त्वमाललम्बे भवति दृढा मधुपायिनां क्व वृत्तिः ॥ १४ ॥ अथ सरिदरविन्दवृन्दसर्पत्पुरुमकरन्दपरागरागतोऽभात् । घटयितुमभिषेकमङ्गनानां परिहितपिङ्गलमङ्गलाम्बरेव ॥ १५ ॥ युवतिषु सरितं सखीष्विवैच्चैश्विरसमितासु समुत्सुकां समीक्ष्य। विकटतटनितम्बचुम्बनाय व्यधित न चक्रविहङ्गम प्रसङ्गम् ॥ १६॥ 9a,M3 मावसम्म tor नामावलझे bM & N fwR for forma UN मणन्ती tor महन्ती 30 M3 omits AM Mer tor एवं 11d,M सहेला TOP मला 12b.N'जाल: for लोल a, आवम् for अर्घ TAb-ME मुमुक्ष 10 नलिन CN slots lacuns for sofa 15b,N पुरुमकरन्दपरागरातोमाद । गुरुमकरन्दपरागलोभलाभार MS भोगलामात् for लोभलामात् a a,M3-मङ्गलपिनलाम्बरेव 16,M9 omitis. M.मसिताच tor समितासु 'd,N.प्रसन्नम् top पलाम, दशमः सर्गः श्रुतिमधुररथाङ्गनाममादस्मृतरसस्मरसीत्कृतस्वनानाम् । स्मितचलदधरं ससञ्ज दृष्टिर्मुखकमलेषु परस्परं प्रियाणाम् ॥ १७ ॥ सममनुभवितुं प्रियैर्विलासानपरिचितं परमार्थमीरवोऽपि । प्रसभमपभियः पयोऽभ्ययुस्ताः किमिव हि दुष्करमस्ति रागवृत्तेः॥१८॥ पयसि परिणता व्यधत्त वध्वाः प्रतिकृतिरुत्तटकोटिसङ्गतायाः । जलनिधिजलजालजायमानप्रतिनवविष्णुवधूपपुर्विलासम् ॥ १९ ॥ श्रवणकुवलयेन कोमलाङ्गयाः पयसि परिप्लुतिभीयुषा चलोर्मौ । अधिगतनिजजन्मभूप्रभूतप्रमदरशादशनैरनृत्यतेव ॥ २० ॥ प्रतिनववनिता नितान्ततान्तेर्जलमवतीर्य ततस्तरङ्गभीरु । अगलितमलगद् गले स्वभर्तुर्द्विषदपि कुत्रचिदावहेत्फलाढ्यम् ।। २१ ॥ प्रियकृतपरनामपूर्वसेका शिशिरजलैरथ भोहमाप कापि तनुरपि विषमं तनोति तापं समुपचितप्रणयस्य खण्डनांशः॥ २२ ॥ युवतिमुखसरोजलोलुभा मां बत लियमेन निरंशमुज्झति श्रीः । इति पयसि वधूनितम्बभिन्ने बिसकुसुमेन विषादिनेव ममे ॥ २३ ॥ गुरुमपि गुरुणा कृतां कृशाङ्गी न कमलकुङ्मलमालिकां न दध्रे । जनयति हि किमप्यनल्पमोजो दृढतरभावकृतः प्रियप्रसादः ॥ २४ ॥ सरभसललनादृढायगूढैरतनुतरं समवाप्य रागमाभ्यः । वियुतिमिव पुरो विशङ्कमानैरविषहशक्तिमकम्पि वारिपूरैः ॥ २५ ॥ गिरितटविकटैर्नितम्बबिम्बैः प्रसरनिरोधसवाप्य वारि तासाम् । निरुपमतमरूपदृष्टिजातस्मयमिव रूद्धगति क्षणस्य तस्थौ ।। २६ ।। 279M3 forra bN सरसस्मर for रससस्मर C,M ससर्ज for ससा -18, MS omite. 196.Nउट for उत्तर --208,M प्रचल for श्रवण leअगनितमलमलेश्वभर्तुः 28th,M चिर समुज्झति: निरंशमुमति: -24b,M निदधे tor नदधे 25b.N समवार्य for समनाम्य -25d,N रविषवेशक्तिमकस्थि Mरिव सइसत किम् Mरिक सहसा विषहशक्ति 260,M नात for जात d,M क्षण से tor:क्षणस्य दशमः सर्गः सरिति मरकताश्मभासि दृश्या ब्रुडिततनुर्विरराज गौरगात्री । कषदृषदि नवप्रमृष्टनिर्यन्महसि महारजतस्य राजिकेव ॥ २७॥ उदरभुवि तनूदरीरुदारं सचिररुचीश्चिरमीक्षितुं चरन्तीः । अजनि जलमित्तस्ततो विसर्पच्छफरविवृत्तविलोचनप्रचारम् ॥ २८ ॥ तततनुरनुदीर्घवारिमार्गप्रथिमपुरःप्रसरप्रवृत्तमग्ने । न्ययमयत निपत्य केशपाशस्तरलतरङ्गतुरङ्गमङ्गनायाः ॥ २९॥ विकचकचमशीर्णशैवलौवे परिमलितं नलिनोत्थरेणुरक्ते । पयसि पटुन निश्चिकाय कायं चलति चलावयवं युवा युवत्याः ॥ ३०॥ उपरि परिगलद्भयं पतन्त्या प्रतततरङ्गभुजस्य वारिराशेः । अविदितपरिखेदया सखेदं रतिपरया पुरुषायितं कयापि ॥ ३१ ॥ प्रसभकरभरापनुन्ननीरप्रतिकणत्कणकूणिताक्षिकोणाः । असहत सहचारिणा सहैका स्मितरुचिशारितवारि वारिलीलाः॥३२॥ स्तनजघनविमर्दमङ्गनानां सुकृतशतैरपि दुर्लभं तदाप्य । अदधत कलुषत्वमम्बुनेगो विगतविवेकमिदं हि तज्जडत्वम् ।। ३३ ।। स्रुतवसनपयाकणापदेशात् सुचिरमनुव्रजिता इवाम्बुभिस्ताः । (सपदि) तटगतप्रियात्तहस्ताः समुदतरन्समुदस्तरङ्गवत्याः ।। ३४ ॥ परिहितपरिमाण्डरोत्तरीया नवसलिलप्लुतिनिर्मलत्विषस्ताः । हिमपटलजुषामनीषदस्थु श्रियम स्तनजघनसमागमच्युतानां विषमदशान्वयिनोां वनं श्रितानाम् । युवतिभिरतिमात्रपीडितानां परमुपादि निरागिताम्बराणाम् ।। ३६ ।। lings at one time on the other in 27, MS omits. sion of stanzas due to the loss of b, Mr for fortes 31d Id,N कयाचित् tor कयापि the banding dowi of MSS. 32bM कुण्ठित for कूणित 94,38, V omits. The readings of N a.M सीरित: for शारित show taat there wore other stanzas d.N लीहाम् for लीला alter 98, but they are lost in M and 93After this there is a confusion in are found in N as given here. the three MS8 in regard to the div. 35.N breaks after foran... वाम सर्गः अभिकबरि विलासवासनायै पवनधुतः सुदृशां क्षणप्रणीतः। जयमिव विमृशन् कः स्वकान्तेः समसरदच्युत एव धूपधूमः ॥ ३७॥ प्रियकरमलनान्नितम्बिनीनां वपुषि मनोरमकाम्यकान्तिकान्ते । भुकुर इव मुहुर्मुहुः प्रमुष्टे प्रतिफलितं ददृशे वपुः स्मरस्य ॥ ३८ ॥ उन्मेषिभूषणरणज्झणनादवाघ- नृत्यत्स्तनार्पितमनोहरहारलेखा: उहुर्विचित्रशुचिवर्णककाम्यभासः स्मेरां श्रियं स्मरमहोत्सवभूमयस्ताः ।। ३९ ।। इत्याहिताविवरवारिकृताभिषेका- स्ताः शीतमित्यथ सवेपथवो वदन्त्यः यूनां परप्रणयशालिषु मानसेषु प्राक् प्राविशंस्तदनु दोर्दुमपञ्जरेषु ॥४०॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये सलिलक्रीडावर्णनो नाम दशमः सर्गः। 370M अघि tor अमि द, समरखक्षत सिमंसरदच्युत 38bM गयlor काम्य: In the colophon M3 kasi for en एकादशः सर्गः अथ सुदृशा प्रियप्रणयविभ्रमभावनया सममुदियाय नैशसुरतोत्सवसस्पृहता । रविरपि सञ्जहार करडम्बरमस्बरतः फलमभिवाञ्छितानुपभावि हि भव्याधियाम् ॥ १॥ अवसितवासरावसरनृत्यरसोल्लसित- त्रिपुररिपूत्तमाङ्गतलताडनतो विधुतम् । निरवधि वेधसः कनकधाम समिद्धमधो व्यपगतखण्डमण्डभित्र मण्डलमुष्णरुचः ॥२॥ दिशि दिशि प्रवृद्धये प्रहितमम्बुजकोशरुचि- प्रसृतकरो दधत् कनकधातुरसस्य तुलाम् । वपुरतिमन्दमाप्य रविरास्थित पात्रमयो वणिगिव मण्डलेऽथ समघट्टयदंशुधनम् ॥ ३॥ अधिकविषक्तकूबरयुगानमर्दश(स)भुवो विचलितकर्णचामरतिरोहिततान्तदृशः। कथमपि नातिकर्कशखलीनधृता विद्युतः सवितुरवातरन्नपरशैलशिरस्तुरगाः ।।४।। 9-13. Not found in M3, And N begins with 12b, one folie being loss, अनुसृतमार्द्रया कमलिनीमकरन्दरुचा परिणतकोकशोकवशवीक्षणवाष्पमरम् रतरसिकाङ्गनानयनदर्पजलस्नपितं समधित मन्दतां सपदि धाम गमस्तिभृतः ॥ ५॥ रविरुचितापतो द्रुतमहारजताद्रिशिला- बहलरसाङ्कपङ्कपटसन्नशफं पतताम् । समजनि वाजिनां गतिरपास्तरयाडस्तगिरा- बहरहरत्ययेऽपि परिवृद्धिमिवानयताम् ॥ ६॥ अधिगतजिह्मभावमुपपादितसंघटनाः सपदि भविष्यदन्धतमसौषभियेव भृशम् । परगिरिशृङ्गमारुरुहुरुष्णकरस्य करा: परपरिभूतिषु प्रथममेव न जाग्रति के ॥७॥ स्फुरदरुणप्रमाभरणभास्वरभावभृतां भृशपरिमण्डलेन बहलोष्मविशेषरुचा। उर इव शार्ङ्गिणः खमथ कुकुमकान्तिजुषा जलधिसुतास्तनेन कृतमाकपिशं रविणा ॥ ८॥ त्रिदिवसदां सदाप्रकटिताशया प्रथिमता* विहततमोगतिर्विजितविष्णुपदः पतनम् । रविरपि नाम साम्प्रतमयं यदयापदहो बत दुरतिक्रमा कृतधियामयि कालगतिः ॥ ९ ॥ गुरुस्थपातसंक्षुभितसिन्धुसमुच्छलित- स्फुरदुरुवाडवानलशिलापटलीतुलना विजडिमशालिनीमभिनिविश्य दशामशनै- रशिशिररोचिषो दशशती रुरुचेऽथ रुचाम् ॥ १०॥ B&M has former for which is suggested एकादशः सर्गः- चरममहीधमस्तकतटस्थगितस्व रवे- रवनतिमागताः सरसकुङ्कुमकान्तिरूचः । उपदधुरंशवः परुषपट्टसस्मर द्रुतजगदण्डखण्डकनकस्रुतिसुन्दरताम् ॥ ११ ॥ निपतितमुज्जिहीर्षुरभिसङ्ग(त)पिङ्गलिम ग्रहपतिपद्मरागमणिकन्दुकमम्बुनिधौ । समवतरन्नतिष्ठिपदहःपुरुषोऽतिपट्टु पटमिव पाटलार्चिषमधिद्युतटि प्रकटम् ॥ १२॥ धृतवित्तोष्मणः समभिपत्य बुवो निबिडं बुडिततनोर्दिनद्विपपतेः प्रसभं जलधौ । उपचितचीनपिष्टपरिपुष्टविभाविभवं वपुरथ कुम्भकूटमिव दृश्यमभात् तरणेः ॥ १३ ॥ इदमुद्योपयोगि वपुरप्यभिभावि हि मा ज्वलनमयं जलैर्मम विरोधिभिरापततु । असमरुचावितीव विनिधाय रुचां पटलं पयसि विरोचनो निविविशे विवशोऽम्बुनिधेः ॥ १४॥ पटुकटुकोष्मभिः कनकधातुघटस्य गिरेः कुहरकटाहकेषु रविधामभिरुत्क्कथतः । उपरि भरादिवोच्छलितया छटया गगन प्रतिनवसन्ध्यया सपदि संवलितं शुशुभे ॥१५॥ 12bN bogins with 125 reading fany d12 मभिद्युतपटोऽप्रकटम् for the above. 19, MS omits act and begins with 17 TAIN पुनरभ्य for अधुनध्य विधिशे tor विवश I5D,Mकटक-for कलंक CM shows lacune after yzat, com pleted by N DM shows laoung before maroom pleted by N एकादशः सर्गः कृतविकरालकालकरवालविलूनवियद्- विकटशिरोऽनुकारिरविमण्डलनिःसृतया असुलभरोधया रुधिरधारिकयेव समं समजनि सन्ध्यया घटितपाटलिभ धुतटम् ॥१६॥ परिणमता दृढ़ं दिनपतिद्विरदेन तथा विसृमरदीर्घदीधितिमयैर्दशनैरशनैः । दलितमभूत्यराद्रिमणिसानु रजःछटया झटिति यथोदमञ्जि दिवि सान्ध्यरुचिच्छलतः ॥१७॥ प्रणतिपरायणा परिकलय्य दिनापचये परिणतिमीयिवांसमभिसन्ध्यमशीतकरम् । करपुटकुड्मलानि नियमेन दधे जनता नहि महतां क्षयेऽपि गुणगौरवमेति इतिम् ॥ १८॥ अचलतटीतिरोहिततयोन्मुखभावभृता- मुपरि रुचां गता वितततां स्थिरसान्ध्यरुचिः। अकलुषपुष्परागगुरुदण्डभृताभ्रघटा द्युतिमतनोद् त्रिमानगवितानपटीव रवेः ॥१९॥ रविरथपातनिर्धुतपयोधितरङ्गतति- व्यतिकरधाव्यमान इव यावदगाद्गलनम् । दिनविगमारुणातपकुसुम्भकषायरस: क्षतरुचि तावदम्बरमधात्परिधूसरताम् ।। २० ।। 16b.द्विरदरदो for विकट शिरो 17b.N इधरतिदीर्घ toविसमरदीर्व re,M परिकलन छबिना to परिकलथ्य दिना 19b.M मला रुची रुचां मतासित स्थिर "200, जाप्यमान for मान्यमान MS कलनम् for गहनम् CM 9 for at Me for रस M3 arta lor setar एकादशः सर्गः तिमिरविषाणकोटिभिरहस्करहेमतटे मदपरुषं प्रदोषवृषभेण रुषोल्लिखिते । वियदमितो बभार कृशसान्ध्यरुचिप्रचयैः प्रचुरसुवर्णचूर्णपटलैरिव पाटलताम् ॥ २१ ॥ गगनवने गभस्तिदलसन्ततिभिस्तरुण- स्तरणितरूः प्रदोषसमदद्विरदोहलितः चिरमचलत्तथाऽनुपदमस्य यथा विशदं दिशि दिशि शीर्यमाणमुडुपुष्पकुलं ददृशे ।। २२ ।। अनतिशयेन भुक्तसहवाससुखाः सुधियो ध्रुवमनुयान्ति सौहृदभुवां विकृतिप्रकृती। यदभिविभाव्य भास्करवियोगहतां नलिनीं जहुरिह चक्रवाकमिथुनान्यपि सङ्गतताम् ।। २३ ।। स्फुरति तदेव मण्डनविधौ मधुपायिकुलं विकसति सैव सान्द्रमकरन्दरसोज्ज्वलता। अथ च गतेऽस्तमंशुमति चैव बभौ नलिनी ध्रुवसुपात एव दयितच्युतिरेणदृशाम् ॥ २४ ॥ श्लथदलवेणयः पतति भर्तरि तिग्मकरे वपुरवनम्रपद्मवदनाः शतपत्रभुवः । वियुतरथाङ्गनामपृथुपक्षतिर्निधुतिभिः करतलताडनाभिरिव जघ्नुरथ व्यथिताः ॥ २५ ॥ श्रितवति शान्तिमूष्मणि कठोरतरे तरणे- स्तरलिततारकोत्करकुशेशयकोषकुलैः । 214,M रज: ko चूर्ण 220 N ug for us -28b. मुख for भुवा CM हरकर मारकर dm fa for 24a,M अतिपात for असुगात d.M TETTE for URL 25,26, M8 omits एकादशः सर्गः सममुदमज्जि पङ्कपटलीमलिनच्छविभि- र्वनमहिषैरिव द्युसरसस्तिभिरप्रकरैः ॥ २६ ॥ गतवति कालमेघपरिवष्टतम सलिलै.. प्रचयिभिगरम्बरे वन इवाशु परिप्लुतताम् । शिखिशिखयेव धूमपरिधूसरभावभृता न चरमसन्ध्यया निविविशे न शनैर्नशनम् ॥ २७ ॥ मुषितविवेकवृत्तिरुपपन्नबहुस्खलितः सुरतसुखामिला,जननो जितदृष्टिधृतिः मद इव वल्लभावसथगत्युपदेशगुरुः परिववृधे प्रदोषबहल प्रसरस्तमसाम् ॥ २८॥ समदमहेभभिन्नकटदाननदीमलिनै- र्जगदवगाह्यते स्म दिवसान्ततमोविसरैः । असुचिरभाविशीतकरसङ्गमदिग्वनिता- रतिगृहदग्धधूपविसृतैरिव धूमपटैः ॥ २९ ॥ दिव इव निःसृतैर्गिरिनदीभ्य इवोच्छसितै- र्भुव इवः संप्लुतैः क्षितितलादिव चोल्लसितैः । जलधितलोद्भवैरिव ककुव्भ्य इवोत्फलितै- स्तिमिरकुलैरनीषदुदमेषि मसीमलिनैः ॥ ३०॥ कुसुभकरालितासु कबरीषु कुरङ्गदृशां कुवलयकूटकुशलतटीषु सरित्सु तमः 26ds: for असरैः 275.May for me 283,M सुखाविलास for सुखामिलाप b. M3 for varit en CM सुवासपथ व वहभादसंथ MS व भाषसत्र 29,30,M3 omits. 300, जलौदिदै: 10 जलोद्भवः d.N कलुषैः । सलिनः मदमुचि दन्तिना कटकटाहककोटरके स्फटितमजीघटद्विकटषट्पदपेटकताम् ॥ ३१ ॥ अनुकरशीतमुख इव भैरवता वहता बहुबाहुषण्डपरिपुञ्जनया नूपुरम् ।। अजनि परस्परान्वयविधिर्जगदाक्रमण- प्रवणमहोदयेन तमसा नु तदा ककुभाम् ।। ३३ ।। जगदुदरे निधाय ससमुद्रनगाद्रिवनं पयसि निषेदुषा क्रमविलङ्घितलोकमुवा । अनवसितश्रिया दुरवबोधनयोद्गतिना सपदि न कृष्णता न समभारि तमीतमसा ॥ ३३ ॥ यदुरूहिरण्यगर्भकनकाण्डकवाटतले दिनकरदीपकज्जलजमह्नि ससञ्ज रजः । तदिदमुषावतारमरुदाहतिशातनया विगलितमन्धकारपटलच्छलमुच्छलितम् ॥ ३४ ॥ प्रियवसतिप्रयाणसमये पिदधत्पदवी- मिदमुपकारि नस्तम इतीव निमग्नगमाः। अलिमलिनस्य वेणिवलयस्य रुचा निचयै- रभिसरणोत्सुकाः प्रियतया युपुषुः सुदृशः ॥ ३५ ॥ तिमिरमबाधतावियुतयोर्मिथुनं पततो- र्विधिबहुधाकृताभिसरणोत्कधियस्तु वधूः 338, Mack for

  • अनुकरणाभिमुख kon अनुकरशीलमुख

ENTS पासपर tor यापुरम 93 M3 ornita b, Mis Dot clear fox wa निया 34b,M3 ससर्ज tor ससा 331M. प्रियतमाः for प्रियतया सुशाम् for सुश M प्रियतमाय व्ययुः सुदशः एकादशः सर्गः विषयविशेष भेदपरिणामगुणागुणयो- र्नहि जगतः स्वभावसमवायि समुन्मिषितम् ।। ३६ ॥ इत्युद्वृत्तसमुद्धतान्धतमसव्याधूतविश्वस्थितौ कल्पापायमहामयेऽपि सहसा ममा तमिस्रामुखे । ध्यात्वाग्रे शिवशेखरोदयमनुद्विग्नैव तस्थौ प्रजा प्रत्यासन्नसुखोदयो हि न मनः क्लिश्नाति दुःखोद्गमः ॥ ३७॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये दिनान्तवर्णनो नाम एकदशः सर्गः॥ 36,MS omite; bM विधिवदुधाकृताभिसरोकाधि- यस्तरबू: N विधिवदुपास्ताभिसरणोकपियस्तु EN परिणामि for परिणाम d, Martior era 37त्याचात सयस द्वादशः सर्गः अथेषदाधूततमोनुबन्धा प्राच्यां रुचिः केतकधूलिवर्णा । एष्पन्निशानाथचरिष्णुरथ्यरथ्या रजोराजिरिवाविरासीत् ॥ १ ॥ क्राम्यत् क्रमेणाम्बरगोचरेऽपि वलक्षमालक्ष्यत धौतधिष्ण्यम् । आविर्भवहुर्लभचन्द्रसङ्गक्षपावपुश्चन्दनचूर्णचारू ॥२॥ श्रीः शीतरश्मेर्ददृशेऽथ दृश्या प्राच्यामुदतिमिराकुलानाम् । आश्वासनोक्तीर्जगतां विवक्षोः स्मितप्रमेवोन्मिपिता मघोनः ॥ ३॥ तमोभिराधूसरिताधुनैव दोषाकुला साम्प्रतमेव भूत्वा । सैवाबभौ रात्रिरुपायतीन्दौ समागमः कस्य सतां न भूत्यै ॥ ४ ॥ अथ क्रमान्मुग्धमृणालकन्दसौन्दर्यगर्भा नुदती तमांसि । लेखोदगादिन्द्रदिशः सिताशोरैरावणस्येव विषाणकोटिः ॥५॥ केलिक्रियाशक्रकराग्रकृष्टशचीकचस्रस्तवतंसशोभैः इन्दोरमन्दैः खचिता मयूखैः पौरन्दरी सुन्दरतां दधे दिक् ॥ ६॥ कदम्बधामाधिकगौरमिन्दोर्विषक्तमूहे सुरधाम्नि धाम । उषानिलारूषितकल्पवल्लीपरिप्लुतप्रौढ्यपरागलीलाम् ॥ ७ ॥ अरोहतो धिष्ण्यपदं हिमांशोरम्भोनिधेगर्भगृहान्निरीय । सोपानराजीष्विव राजितासु विशश्रमुर्वीचिचमूषु पादाः ॥ ८॥ 12 अयश अमेषदाक SAMS ऐरावतस्य करावधान दरीषु दूरं तमसोऽभियातः पलायनाध्यानमिवाथ रोद्धुम् । समं समेत्यैव शशाङ्कपादैराचक्रमे भूधरचक्रवालम् ॥ ९ ॥ आसाद्य सद्यो द्युतलं मयूखैस्तमः शशी प्राग्जगतां जहार । महात्मनामुन्नतिमार्गलामे नान्योपकारात्करणीयमन्यत् ॥ १० ॥ द्यामुजिहानः परिपाटलाभाः प्रभाः पयोधेश्चिरमाचकर्ष । दिक्कामिनीमण्डलमण्डनाय प्रवालवल्लीरिव शीतरश्मिः ॥ ११ ॥ शिखाभिराश्लिष्ट इवौर्ववह्नेरत्युल्बणां पाटलतां प्रपन्नः । सिन्धोस्तरङ्गैरिव नुद्यमानो जवाञ्जगाहे गगनं मृगाङ्कः ॥ १२ ॥ तारासु तारापथभित्तिभागे तिरोदधत्या वपुषो विशेषान् । पुराणचित्रप्रतिमोपमासु ज्योत्स्नासुधाकूर्चिकया निपेते ॥ १३॥ ततः कराक्रान्तचरत्कुरङ्गच्छायः स्पृशन् कर्कटवृश्चिकादीन् । तुतोद नीलं तिमिरेभवृन्दं ज्योत्स्नासटाङ्को हरिणाङ्कसिंहः ॥ १४ ॥ श्यामां समाश्लिष्य सरागमिन्दौ नभस्तलं तल्पमिवाधिरूढे । तमोमुचः सख्य इवोच्छ्वसन्त्यो दिशः शनैर्दूरमथापसस्रुः ॥ १५ ॥ वेणीषु मूर्छामिव संप्रयाताः कपोलयोलार्स्यमिवादधानाः । स्मितेष्वथोच्छ्वासमियोद्वहन्तो विलासिनीः शिश्लिषुरिन्दुपादाः ॥ १६ ॥ ददौ तथोद्दीपितमन्मथार्तिः शशी प्रभामत्ततयोन्मदत्वम् । विलङ्घयामास यथा प्रवृद्धो भुवोऽपि मूर्ति मकरावचूलः ।।१७।। कृतोपकारे हि निवेशयन्ति प्राणैरपि प्रत्युपकारभार्याः । तथाहि लब्ध्वाभ्युदयं समुद्रादवीवृधत्तं शशभृत्स्वधामा ॥ १८॥ स्तनेष्विवाम्भोरुहकङ्मलेषु कृत्वा करैः पीडनमार्द्ररागः । नयन् विकासं कुमुदाननानि वापीषु कामीब ललास चन्द्रः ॥ १९ ॥ 9b,M M:चक्रवाल: for"चत्रावालम् 10M3 omités CN 3 for a HaM लाभ for लाभाः 15.MAI: for segir: 16c;M STREET for d,N इन्द्रपादा- for इन्दुपादाः 17,M3 oraits; a; M 17 loe 21 i,N कामी च वापीषु निपीतसन्ध्यामदिरारसायां निद्राजुषि क्षीबतया क्षपायाम् । कुमुद्वतीं चुम्बितुमात्तकम्पो विम्बच्छलेनोपससर्प चन्द्रः ॥ २० ॥ कदम्बधूलीधवलेन धाम्ना समेधयन् कैरवकोरकाणि । मनोभिदः पुष्पशरस्य सख्युश्चक्रेऽस्रसंधानमिवोडुराजः ॥२१॥ अथाददे तत्क्षणमात्रानिघ्नविमृष्टरात्रिक्षयखेदिनीभिः त्वराश्लथग्रन्थिालद्विभूषं प्रसाधनश्री प्रियवल्लभाभिः ।। २२।। प्राणेशदूतीप्रणयावाक्यप्रमोदपर्याप्तिविहासिनीभिः । दधे तदा दृष्टिभिरेव तासां विलासकर्णोत्पलमण्डनश्रीः ॥ २३ ।।.. रतत्वरावेशसकम्पपाणिविन्यासशैथिल्यधरैर्वधूनाम् । रतौ पुरः पातमिवामृशद्भिर्नास्थायि गाढं कबरीषु पुष्पैः ॥२४॥ हारावली गाढतरप्रियाङ्गसङ्गे विधत्ते व्यवधिं क्रुधेव । औत्सुक्यकम्पोच्छ्वासितैः स्तनाग्नैरामुच्यमाना नुनुदेऽङ्गनानाम् ॥ २५ ॥ अवन्धि तामिः कठिनावकृष्टसन्धानसुत्राङ्कितपाणिशास्त्रम् । उच्छ्वासिपीनस्तनपूर्यमाणः कृच्छ्रात् त्रुटत्कञ्चुककोणसन्धिः ॥ २६ ॥ संलापयन्त्या दयितस्य दूतीं वध्या विभूषां विनिवेशयन्त्याः प्रसन्नता कापि मुखस्य जज्ञे वेषश्रिया नु प्रियवार्तया तु ॥ २७ ॥ बिम्बच्छलेन स्मरवासगेहे तन्व्याः कपोलेऽवततार चन्द्रः। जगज्जिगीषोन्मिषितस्य सख्युः सभाजनायेव मनोभवस्य ।। २८ ॥ आबिभ्रती बभ्रु बभौ नतभ्रूः कालीयकीयं तिलकं ललाटे। निमग्ननिःशेषनवस्मरेषुस्वर्णज्वलत्पुङ्खमुखाङ्कितेव ।। २९॥ 20. M9 omits; o Md for 3 22 MJsomnlts; all form for Fas w Me for large 24MN:विजिवरा रतवरा. CN To: for at 25b,MY मुधैव for व 26b, gnet for ure; CM3 mars for द्वादशः सर्गः गुणग्रहोत्पीडनयुज्यमानश्रोणीपटाग्रप्रस्फुटदृश्यनाभि । नखांशुकल्माषितनीविबन्धं बबन्ध काञ्चीं जघने धनोरूः ॥३०॥ शुद्धेन सद्वृत्तगुणान्वितेन निगूहनेवारसता सलीलम् । पुरन्ध्रिदोष्कन्दलिकास्वसञ्जि पत्येव गाढं वलयव्रजेन ॥३१॥ ररास रम्यं रशना शनैर्यत् तदा तदेवाजनि जृम्भमाणम् । नितम्बशय्यारसिकस्य नार्याः प्रबोधतूर्यं मकरध्वजस्य ।। ३२ ।। आलम्बि मञ्जूज्वलशिञ्जितेन नतभ्रुवो नूपुरमण्डलेन । उन्माथिनो मन्मथकुञ्जरस्य विशालं शृङ्खलपाशकश्रीः ॥३३॥ प्रियोत्सुकाया जघनेन कञ्चयाः कण्ठेन हारस्य विरुद्धबन्धे । मिथो रतानन्दमित्र प्रदातुं कृतो विसर्गः स्वपरिच्छदस्य ।। ३४ ॥ तिरस्क्रियायाः परिहारहेतोर्ज्योत्स्नाकृतायाः शरणं प्रपन्नाम् । दधुः सरोजश्रियमङ्विलग्नां नार्यो नवालक्तकविग्रहेण ॥ ३५ ॥ मृगीदृशामङ्गलतानुषङ्गिलावण्यलक्ष्मीपिहितप्रमेण । यथावदप्याकलितेन तासां स्फुटा न लेभे प्रतिकर्मणा श्रीः ॥३६॥ अस्मिन् क्षणे कामिषु तीव्रकाममनोरथाध्वक्षणसङ्गतेषुः । ता मेनिरे भारमिवाङ्गभूषां सह्यान्तराया हि न रागवृतिः ॥ ३७॥ सख्यै वदन्ती प्रियवृत्तमेका मूकापि सङ्केतमगाञ्चिरेण । कथा हि विश्वासिनि रागभाजां प्रियार्थगर्भा न परैति निष्ठाम् ॥ ३८ ॥ सखीकथाकौतुकिनं नतभ्रूरन्वङ्निषण्णं दयितं विवेद । सस्मेरवक्राभिमुखस्थितालीकनीनिकान्तःप्रतिविम्बदृश्या ।। ३९ ।। विधूतदीपं भवने भ्रमन्त्या स्थित्वा चिरं तल्पमथाश्रयन्त्या । मुहर्गवाक्षेक्षितमारगवीथ्या प्रत्यैक्षि कुच्छ्राद्दयिता कयापि ॥ ४० ॥ 3003,N युद्धमान for युज्यमान नाभिः नामि 10M वृत्ततया for वृत्तमुजा TbN मनोरणातक्षम for मनोरथावक्षण 381.Napk for 10a,Maya for faget द्वादशः सर्गः कृतागसामप्यनुमेनिरे ताः सखीभिरभ्यानयनं प्रियाणाम् । तदेव हि प्रेम स एव रागो न स्थायितां यत्र बिभर्ति कोपः ।। ४१ ॥ केलिकमेण नियमाक्षिपन्तमन्वक समागत्य पिधानमक्ष्णोः । स्पर्शान्तरात् संस्पृशती चिरस्य तदङ्गमेका न किलाभिजज्ञे ॥ ४२ ॥ अतृप्तमुच्छ्वासतरङ्गितानि सबाष्पकष्टस्खलिताक्षराणि । प्राप्तोऽनुगेहं निराशाम कान्तः सखीषु सन्देशपदानि तन्व्याः ॥ १३ ॥ प्रिये वधूर्यत्सहसाभ्युपेते व्रीडां व्यधत्तावनतिं मुखेन्दोः । प्रागुत्सुकं कातरमिष्टदृष्टावतर्जयत्तेन रुपेव चेतः ।। ४४ ।। अर्धावनद्धच्युतवेणिपुष्पा सालक्तकाग्राङ्गुलिरार्द्रगात्री ! भ्रष्टाङ्कसंसक्तविलेपशुक्तिसिक्तांशुकैका प्रियमभ्युदस्यात् ।। ४५ ।। शशाङ्कसंघर्षमिवावलम्ब्य कृतानुयात्राः प्रसभं तमोभिः । आमोदमत्तालिकुलाकुलाङ्यो नाथानिवोच्चैरभिस्रुरन्याः ॥ ४६॥ सन्ध्यानृत्यभ्रभिशिवभुजाभ्रंशिभस्मोघभासि ज्योत्स्नापूरेऽपरिमिति जगद्वयश्नुवाने हिमांशो: एकैकात्मप्रभवविशिखस्यूतगात्रैरिवाथो रागिद्वन्द्वैर्झटिति घटना गाढमन्योन्यमूहे ।। ४७ ।। इति श्रीकप्फिणाभ्युदये महाकाव्ये चन्द्रोद्यप्रसाधनवर्णनो दाम द्वादशः सर्गः। 410N forma BAHAN अन्वेक्षम् for अन्धक d. एकापि to एका न HAM अदृष्ट for अनुप्स PON देई for गेह 44sd, M दृष्ट्यावितर्जयत fox दृष्टावतर्जया 45,M3 omite, a N*: for 46bM कृतानुयाता:tor कृतानुबात्रा: 4TAN नृत्त । नृत्य त्रयोदशः सर्गः धृतसन्धिरसो विचित्रवृत्तिविंदिधानः स्फुटशुद्धयात्रयोगम् । मधुवारविधिः सनायकाङ्को ववृधे नाटकवन्नितम्बिनीनाम् ।। १ ।। दधतस्तरुणानवेक्ष्य तृष्णामथ चित्रग्रहगृध्नुरासबाङ्कम् अमृजत् स्मरकिङ्करो वधूनां मुखपारीः प्रमदाश्रुवारिसेकैः ॥२॥ क्षुभितोत्कलिकेऽथ रागसिन्धौ सशशिश्रीर्मणिपारिजातयुक्ता । पिशुना समुदेष्यतः प्रियाणां मदिराभूद्दयिताधरामृतस्य ॥३॥ सममाहितपक्ष्मपातमारान् मदिरारागिणि पेतुरुत्सकानि । नयनानि वधूमुखे च यूनां चषके चालिकलानि सोत्पलाङ्के ॥ ४ ॥ लुलितालसलोचनं चलोष्ठं विलसत्कान्तकपोलमापताक्ष्या । निदधेऽधिमुखं सुखाय पत्त्युर्मुखगण्डूपसुरा नु भावना नु ॥ ५॥ यदभूषयदाननं नताङ्गयाश्चपके बिम्बवशादिमामतोऽसौ । परिणभ्य कपोलयोः सुरा तद् विदधे प्रत्युपकारिणीव कान्तिम् ॥ ६ ॥ सपरिसुतिवीचिभिः सकम्पं चषके चन्द्रमसं निरीक्ष्य दुध्युः मकरन्दपिशङ्गदीर्घिकाम्भःशफरीस्फारविवर्तनं युवानः ॥ ७॥ Sa-MS लो, for चलनेछ 0.ME for Brf अधि EIN: मुखायfor सुखाय 65,M ITS for ESET A.N कान्तम् । कान्तिम Th,M नवा or :: त्रयोदशः सर्गः प्रतिमाहिमरश्मिरासवस्था परिपीतो हिमशीतलस्वमावः। कुरुते मम कम्पमेष शैत्यादिति मुग्धा मदघूर्णनं विवेद ॥८॥ सदकोपकषायितायताक्ष्या मदिरारागिकपोलपालिकायाः ! धुक्षुधे स्खलता प्रियेण तन्व्याः श्वसितैस्तापितसीधुभिः प्रकोपः ॥९॥ वहतोर्मदमानयोर्विमोहं नयतोः कामपि विक्रियां स्वभावम् । प्रथमः प्रविवेश चित्तमासामपरः क्वापि निरीय विद्रुतोऽभूत् ॥ १० ॥ दयितोष्ट्यरसामृताभिलाषाच्चषके सासबके कृतावतारः । परिपीतपरिस्रुतिक्षताशः परिभावीच निशाकरो ननाश ॥ ११ ॥ परित परिणाममीयुषोच्चैर्मदिरामोदनदेन मानिनीनाम् । स्खलितेऽपि वपुष्यचाप यन्न स्खलनं प्रेम तदद्भुतं बभूव ।। १२॥ प्रतिमोपगतः प्रियाकरस्थे चषके निःश्वसितावधूतशीधौ । अरुणां रुचिमाश्रितः सकम्पः क्षुभितः क्षीब इव क्षपाकरोऽभूत् ॥ १३ ॥ अमणन्मृदु यत्पुरन्ध्रिरन्तः प्रियमास्यासवमेत्य पाययन्ती । स्फुटमस्य तदेव तृप्तियोग्यं व्यक्ति स्वादुतरावदंशभावम् ॥ १४ ॥ परिवर्तितगीतयोऽर्धकण्ठे भ्रमितभ्रूलतमीषदीक्षमाणाः । करपल्लवकम्पमानवार्यः सुदृशः शीधुमदोदयं विवब्रुः ॥ १५ ॥ चषके मधुर्निर्धुतासिताब्जग्रसरत्केसरकर्दमेऽवसन्नाम् । रतचाटुगुणैर्नवोढवध्वाः शनकैर्दृष्टिमथेज्जहार कान्तः ॥१६॥ यदनिष्ठितवस्तु यत्सहासं यदकाण्डोद्धति यत्स्वभावमुग्धम् । यदसाधुपदं स्खलत्पदं यत् तदुदैत् क्षीवधियां वचः कथासु ॥ १७॥ हसितेव जितेव तर्जितेव क्षयितेवोन्मथितेव निर्धुतेव । मधुमानमदेन मानिनीनां मनसः क्वापि जगाम मानवृत्तिः ॥१८॥ 8, N. पूर्णनं for पूर्णनम् 10M परतो. tor बहतो, 11 M8 okite, ;M for his 11M तरुण tor णाम 14,Momits, aM अमृशत् for ममणत् 16. Man forma 178M. यदशाध्यपद र पदसाधुपदं त्रयोदशः सर्गः स्मरसायककण्टकैः कराले मधुपूरोच्छलिते सरागपङ्के हृदये सुदृशां तमोमयेर्ष्ये शकितं न त्रपया पदं निधातुम् ॥ १९॥ अलसं वचनं दृशो विलोलाः स्थिरविश्रम्मरसार्द्रचेष्टितानि । कलहेऽपि रति वितन्वताऽऽसां मधुना सूपकृतं मनोभवस्य ।।.२०॥ मधुना शशिनः सुधेव लेभे मधुमाधुर्यसिवाददे शशाङ्कः । चषके प्रतिमोदयाद नीच्चैरुभयोः स्वार्थधियेति सङ्गमोऽभूत् ।। २१ ॥ गतया परिवृद्धिमाननेन्दोरमृतं चारु चिरं परिस्रवन्त्या । स्मितचन्द्रिकया मधूपरागच्छविसन्ध्या तनुतामनायि तन्व्या।। २२ ॥ अमृतद्रवमात्मसात्करिष्याम्यमुनोद्गीर्णमतीव साधु सीधुः । प्रतिमोत्थममूर्छयन् मृगाङ्क चषके चञ्चलवीचिघट्टनाभिः ॥ २३ ॥ रुरूचे कार्पिताननाया युवत्तेरुत्पलषट्पदोडग्रवर्ती । समदादिव निर्गतस्तदानीं मनसो मानमयो महान्धकारः ॥ २४ ॥ श्रवणेन चटूनि रूपमक्ष्णा प्रणतिं भावनया मुखेन सीधु । सुतनुर्मनसाऽनुरागबन्धं प्रतिजग्राह समं प्रियादमूनि ॥ २५ ॥ असिताब्जपरागपांसुपिङ्गे मधुताम्रद्युतिपरागपात्रे । प्रतिबिम्बितकुङमाङ्ककान्तावदनाब्जं विविदे विटैर्गरिम्णा ॥ २६ ॥ मधुनि प्रतिमां नवोढवध्वाः स्पृहया प्रेष्ठमुखस्य भावयन्त्याः । सुरभिश्चषकोत्पलस्य नाभूद् व्यदधन्नेत्रनिमीलनान्यभीष्टः ॥ २७॥ विततार मर्द जहार लज्जामपुषत् कामकलां ददेऽनुरागम् । सुरतैकसखी सुखं वधूनां विदधे नो किमिवातुलं प्रसन्ना ॥ २८॥ 19bM सालितः to छलित ACM लघुसंचलन - अलसं वचनम् Mरसालि for रमाद्री CM जति for नीत; चलन्वता for वितन्वता 217,11 for: MF format: AM साधिपयोऽति for स्वार्थधिनि 22, M generally lia where is ex pocted. b,M3. चारुतई for यार निरं 25,Momits:-ON रागवन्तो for रागबन्द 956,M ताने tor पारे MAN विदधन for प्रदशन: MS भेनिमीलनाय, fra for the reading given above प्रयोदशः सर्गः रसितेन रसादनूनमाना मधुना क्षीवतया तथा विभक्ता। अपराद्धमपि प्रियं यथाऽसौ समयाऽस्थापयत प्रसाद्यपक्षे ॥ ३९ ॥ सुरभिश्वसितं सितायताक्ष्याः पतितं कोष इवादरेण गोप्तुम् । मदिरोत्पलमामिमील पार्या दधते के न गुणेषु पक्षपातम् ॥ ३० ॥ स्मितपुष्पचितेषु सानुरागेष्वविपन्नस्मरवृद्धिषु प्रियाणाम् ! तरुणैः परितृप्तता पिबद्भिर्न मुखेष्वाकलिता न चासवेषु ॥३१॥ विनयन् विनयं स्मितानि पुष्णन् नयनानि भ्रमयन् वचांसि धुन्वन् मुखराशि विभूषणानि कुर्वन् वरवेषो ववृधे मदो वधूनाम् ॥ ३२ ॥ गणिकेव गुणागुणानभिज्ञा प्रतिलभ्यान्तरमुत्कटानुरागा । न विकारशतानि नातितीक्ष्णा मदिरा दर्शयति स्म कामुकानाम् ॥ ३३ ॥ मणिशुक्तिशतेषु मानिनीभिर्मधुसंक्रान्ततनुः पपे शशी यः । अचिरेण चकार चन्द्रिकाभिः स मनो मानतमानमुक्तमासाम् ॥ ३४ ॥ मधुपः शुशुभे निलीनमृर्तिश्चषके नीलसरोजगन्धबन्धात् । प्रतिमाशशिना कलङ्कलेशो मधुना धौत इचोत्लुतः क्षणेन ॥ ३५ ॥ चषकाभिमुखं यदा ननाम प्रमदा भर्तरि भाषितान्यगोत्रे । प्रतिबिम्बपदेन जातलजा मधुनीव अविवेश तेन नूनम् ।। ३६ ।। अपदिश्य मदोदयांर्तिमन्या त्वरमाणा रमणे निरस्तशुक्तिः । शयनीयनियोजनाय दासीं न्यगदद् वल्लभनन्धमानवाञ्छा ।। ३७ ।। मधुपूरपरिप्लुतेऽङ्गनानामतिवृद्धोऽप्यवतीर्य चित्तमार्गे विजहार निरर्गलं प्रकोपो न च चस्खाल यदद्भुतं तदासीत् ॥ ३८ ॥ अविनीतिलतावसन्तमासः सुरताशोकपुरन्ध्रिपादधातः । नयनोत्पलषण्डमातरिश्वा जगृहे पोषदशां मदो वधूनाम् ॥ ३९ ॥ 37 दासी स्वरादत् for बासी न्यगदत् 290,MB मिव for मपि AM प्रसाद tor असाथ 330.चाdि for नाति HAMR. कामिनीमि मानिनीभिः 35h NTM . चालू 38. M9 omite -39aअवनीति for अविनीति 2, Maite for Male for त्रयोदशः सर्गः ७ अग्रे विकीर्णनिभृतप्रणयार्द्रवाक्य- पुष्पाजलिः सरलविभ्रमसूत्रधारः । प्रस्तावनां दयितसन्धिरसै: शिवार्था- मित्थं व्यधत्त रमणीरतनाटकस्य ॥४०॥ इति श्रीकप्फिणाङ्युदये महाकाव्ये मधुपानवर्णनो नाम त्रयोदशः सर्गः। 400 Margt for fart The colophori in N-ready मापानविनमी नाम चतुर्दशो सर्गः रसरभलया रागस्थित्या मुहुः प्रियलालसं चिरगुणितया मानावृत्त्या मुहुः पिहितस्पृहम् । मधुमदमुदा लेभे लुभ्यन्नदुर्लभवल्लभो निधुवनविधिक्रीडालम्बं नितम्बवतीजनः ॥१॥ ग्रहगणगुरौ रागालग्ने विलासमहोत्सवें वपुषि सुदृशां श्रीप्रासादे प्रतिष्ठितमन्मथे कुचकलशकश्लिष्टैः सद्यः करै सुसमाहितं पुलकसलिलस्नातो जज्ञे जनो रतिकल्पकः ॥२॥ अनुमतमिवानेतुं पोषं तमीतमसां कुल दिशि दिशि दृशो विन्यस्यन्त्यः श्रियाडकुरिताञ्जना: मदनहुतभुग्धूमच्छायैः पटैरसितैर्नृताः प्रययुररसद्भूषैरङ्गैः प्रियानभिसारिकाः ॥३॥ समधित न या रागिद्वन्द्वं बभूव न सा सखी न मदनवशे यावस्थातां न तावपि रागिणौ ! IM पुषितया for गुणितया e, for तस्य न्यन् 29;M TOT Lor TS , M m for sale JAM भगत for मनुमत a, लालसीभूतैः for भरसरः चतुर्दशः सर्गः च्युतिमिव शुचा शङ्कित्वाङ्काञ्च्चुकुज न कोमला मिथुनमिषुभिर्विव्याध क्रमेण न स स्मरो न्यविशत न यन्मानग्रन्थौ न विद्धमभूच्च .. अहमहमिकामत्यां सत्यां शरासनयष्टिकां कुसुमधनुषो यत्नादेणीदृशोऽवललम्बिरे । कथमितरथा क्षीबक्षीवाः सवेपथुभिः पदैः सरकसदनालीलातल्पं ययुर्मच चम्बलः ।। ५ । स्तनकलशयोरर्धोदस्ते तुरङ्गदृशोंऽशुके श्लथयति शनैर्नीनीसन्धिं सकम्पकरं प्रिये। अभिमुखसुखस्वेदक्लेदाञ्जडा मणिमेखला समजनि न तत्प्रेम त्यक्तं यदीपदपीर्पीष्यया स्मरसुखसखी नासावीर्श्या निना कलहेन या न खलु कलहः सोऽन्योन्यं यः प्रमादनवर्जितः। प्रसदनविधिर्नासौ यूनां न येन विलिन्थिो ३६ अनुनयगुरुर्गोष्ठीबन्धो मुखासवसम्पदां शपथशिबिरं विश्रब्धानां धियां प्रथमानिय अविनयवचोवादस्थानम पुरन्ध्रिषु प्रपथे मदविलसितस्यैकाचार्यश्चिरं रतिविभ्रमः । ८ ५५ रतिकृति मते मायनिद्रां पुरोऽर्पितचुम्बना पुलकपयसा मत्वा तत्त्वं मुखापहतानना कृतकशयितो निग्राह्योऽसीत्युदीयं कलं वधू- व्रणितमधरे दत्त्वा दन्तैरपूरयत् स्पृहाम्।।9।। Bere is UN मरया for अल्लो समय नया Mere forma d. Ma loro चतुर्दशः सर्गः कलहकलया यत्संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूश्चकर्ष न कञ्चुकम् । दयितमभितस्तासुत्कण्ठां विवव्रुरनन्तरं झटिति झटिति त्रुट्यन्तोऽन्त स्तनांशुसन्धयः । चटुषु चटुले गाढाश्लेषिण्यपाररते प्रिये यदविदितवत्प्रादुर्भूतं महार्धकृत्रिमम् । किमपि मणितं केनाप्यन्तर्व्यधाप्यत कामिनी मिथुनमथने तद्ब्रह्मास्त्रं बभूव मनोभुवः ॥११॥ मुहुरविशदा विश्रम्भार्द्रा मुहुः स्मृतमन्यवो मुहुरसरलाः प्रेमग्रह्वा गुहुर्मुहुरस्थिराः । वितथशपथोपालम्भाज्ञा मुहुर्मधुरा मुहुः परिववृधिरे निष्पर्यन्ता मिथो मिथुनोक्तयः ॥१२॥ जघनवसनं मोक्तुं पाणेः प्रियस्य विसर्पतः स्मरविवशया सभ्रूमेदं करेण सकम्पया। शिथिलशिथिलं नार्या नीवी न्यरुध्यत केवलं मुकुलितबलीविन्यासेन प्रवेशपथः कृताः ॥ १३॥ वदननिहिते ताम्बूलांशे श्रिते रतिबीजतां कुवलयदशः पत्युर्जज्ञे स रागतरुस्तदा । किसलयमुचो यस्य च्छायामुपाश्रितयोस्तयों र्विषमविषमः कार्त्स्न्यैनास्तं गतो विरहक्लमः ॥१४॥ वदनशशिना स्पर्शे शीतादिवागतवेपथु: स्तनयुगलके भ्रान्त्वा तुङ्गे निलीन इव श्रमात् । OMन पाइल्सामना for'पावनलागता. THAN अशान्त OF अपार Mनधास्यत:or अवतः 12,M3 oraits2N for * 19,MS omits; e,No: form d, gwfox forgon चतुर्दशः सर्गः ज्वलितमदनाङ्गारे तन्न्यासतो जघनस्थले सपुलकजलः पत्युः पाणिर्विलीन इवाभवत् ॥ १५ ॥ विपुलपुलके बिभ्रत्योष्ठौ चुचुम्बिषया चलौ निभृतनयनन्यासं प्रेम्णा दिलोकयति प्रिये। सममभिमतप्रेक्षातृष्णां त्रपां च समेतया न करकुसुमं क्षिप्तं दीपेन चोज्झितमङ्गणे ॥१६॥ त्रुटितगुणता सोत्कम्पाभिः कराङ्गुलिभिः कृता चिरतरमपि भ्रान्त्वा तन्व्या न कञ्चुकसन्धिषु । झटिति विहिता लब्धोच्छ्वासं स्तनाद्वितयेन सा कृतमिह कदा सद्भुत्तैर्नो मनोरथपूरणम् ॥ १७ ॥ न मणितपदैनाङ्गाश्लेषैर्न काचनिरीक्षितै- र्न सुरतगुणैर्न व्याहार्यैरलभ्यत तत्सुखम् । पटु परिमृजन् स्वेनास्येन सुताश्रुकणे दृशौ यदुदितरूषस्तन्व्याः कान्तः किमप्यनुभूतवान् ॥ १८ ॥ रतिपतिधनुर्ज्याटङ्कारो मदद्विपडिण्डिमः सपुलकजलप्रेमप्रावृट्पयोधरगर्जितम् निधुवनयुधस्तूर्यातोद्यं जहार नतभ्रुवां जघनसरसीहंसस्वानः श्रुति रसनारवः ॥ १९ ॥ श्रमजलकणक्लेदाक्लिष्टश्लथाङ्कुरपत्रकं स्मररथधुराचक्राकारभ्रमन्मणिकुण्डलम् । 16e,M3 ज्वलति or ज्वलित 162,M for at EM तृष्णा पारसमेतया मुष्य ऋषी छ सहे. वया 170, M F for fificar Mसद्वृत्त नो for सद्वृत्तनों 188 NT for Mबाक्षि for काक्ष .b,N. सुरमि ior सुरतः । नाप्वाहाः न व्याहार्य M अलपत जन्यत eN-यदुपरि मृजत 16 पटु परिमृजन् d;M Ta for चतुर्दशः सर्गः प्रचलजघनप्रेङ्क्षत्काञ्चीगुणाश्चितशिञ्जितं सुरतमजनि क्रीडाभाजामुदृढविपर्ययम् ॥२०॥ विनयमपरिकिष्टं श्लिष्टं प्रिय् परिचुम्बन् निधुवनविधौ यद्यच्चक्रुश्चकोरदृशां नराः । प्रतिविदधिरे तत्तत्तेषां विशेषणशालि ता: फलति सुधियां पात्रे न्यस्तः सहस्रगुणं विधिः ।। २१॥ हठविघटितस्मेरच्छायाप्रयत्नधुताधरा शिथिलवलितग्रीवा किञ्चिद्विवञ्चितचुम्बना । रमणसुहृदां कान्ताक्लृप्ता निरुद्धकचग्रहा कृतककुपितक्रीडा कामप्यगात्कमनीयताम् ।। २२ ।। दशनवसने लौहित्येन स्तनेषु तथोष्मणा मधुपपटलीधूम्रे धूमश्रिया कबरीभरे । सरुषि हृदये तासां ज्वालाकुलैर्देशि कज्जलै- रिति परिणमन्कन्दर्पाग्निर्विभक्त इवाभवत् ।। २३ ।। युगलमगलतर्षोत्कर्षे तरूत्पलशोभयोः। पटविघटनादुर्वोः पूर्वं प्रिये परिपश्यति । श्रुतिकुवलयं दीपोच्छिश्यै निरास यदङ्गना ज्वलति रसनारोचिर्दपि तदाप निरर्थताम् ॥ २४ ॥ मधुमदमसौ सौभाग्यं तत्प्रियानुनयं स च प्रतिषविरतिं साऽन्वक्तापं स मानविमाननाम् । स्मररसमसौ स व्रीडामोकं स चापि विदग्धतां दयितहदयस्वीकारं सा पुपोष मृगीदृशाम् ॥ २५ ॥ 210,Ms are for at PS i for at 23b,M forte 24 M3 omits; a NR för sina 25bM कृत्कोप for अबक्ता - मानावेधूननाम् to मानविमाननान, EN मुक्ति for मोक चतुर्दशः सर्गः पुलककणिकामुक्तासत्या करालकपोलकं श्रमवशचलच्चक्षुस्तारं तरत्तिलकप्रभम् । अमलममिलत्पक्ष्मश्रेण्या प्रियावदनं यथा सुधिरमपिबद्दष्ट्या कामी मुखेन तथा कुतः ॥ २६ ॥ तनुरनुशये गाढाश्लेषो भुजेषु मदे महान् वपुषि पुलकोद्भेदी दृष्टौ प्रदिष्टनिमीलनः । बचसि विचरचाटुश्चित्ते चरिष्णुरनीचकै- रिति रतिरसावेशो यूनां ययौ शतशाखताम् ।। २७ ।। दशनदशनैरोष्ठो महौ न पल्लवकोमलो व्यपहत्तनखच्छेदादङ्गं शिरीषमृदुच्छवि न भुजलतिका गाढाश्लेषे श्रम ललिता ययौ युवतिषु किमप्यव्याख्येयं स्मरस्य विजृम्भितम् ।। २८ ।। किमुपगमिता मा तप्तद्विलोहवलदेकता- मुत रमयितुः स्यूताङ्गेऽङ्गे शितैः स्मरसायकैः विलयनमथ प्राप्ता रागानलोष्मभिरित्यहो न पतिभुजयोर्निस्पन्दाऽन्तः प्रिया निरचीयत ॥ २९ ॥ अपि कृतवती येषुः क्लान्तिं नवा नकमालिका मृदुधु सुदृशां भारेणेव स्थितं परिक्रर्मणा अलघु विहृतं तैरेवाङ्गैरनङ्गमहाहवे किमिव सुकरं नारूढानां दशामनुरागिणीम् ।। ३० ।। 26, M8 omits; b.M ** for a 7 अनु tor तनुMP for मदे hvi मेदो for भेदी प्रविष्ट for प्रशिष्ट ON विकट: for विचरंत 28b.N अन* for दर्ज EN पैः श्रमं ललिता ययुः 29. M3 omits M निष्फुलाझी निधन्दान्तः 30c, M3 formand for lagi चतुर्दशः सर्गः विनयवियुतं यावद्यावत्रपापरिवर्जितं कुशतरकृषं यावद्यावत्समाधिपराङ्मुखम् । धुतधृतिधुरं यावद्यावत्सुदीर्घमनोरथं युवतिषु मुदे तावत्तावद्रताङ्गमभून्नृणाम् ।।३१ ।। रुचिषु विलसन् फुल्लन् दृक्षु क्रियासु समुच्छलन भणितिषु लुठन् जृम्भासूद्यन्मुखेन्दुषु संगलन् । रतिषु निवसन्नङ्गे स्विद्यनदर्शि मृगीदृशां मनसि विकसन्निष्टादिष्टोऽनुवृत्तिमहोत्सवः ॥ ३२ ॥ व्यसनमचलं यत्राचार्यो व्रतं विषयार्द्रता सुहृदविनयो दास: प्रेम प्रभुर्मकरध्वजः । गृहमशिथिलाश्लेषः शच्या सरूपमभेदिता रमणमिथुनान्यन्याख्येयां दशां विजगाहिरे ॥ ३३ ॥ कथमिव वयं के वा कस्मिन् विधावभवाम वा किमुदितमदाः किं सोन्मादा हताः शयिता मृताः । किमिव तदभूत्सौख्यं किं वा सुखेतरदिस्यहो सुरतविरतौ जज्ञुश्चिन्ताकृतोऽपि न कामिनः ॥ ३४ ।। बलमकृतकं भूयान्वेषो विशुद्धिमदञ्जनं सततसुरभिः कर्णोत्तसः स्थिरस्थिति जीवितम् । अचरमतरं शृङ्गाराङगं प्रसाधनमक्षयं प्रियचटुविधिः स्त्रीणामेकोऽप्यनेक इवाभवत् ।। ३५ ।। 318 M3 mod for fegra; Me for MT for 995 bM for me 39 61 M is 31 in N VS amits. 2 ft for a बितरन निक्सन M for me 349, to for final al LM किम् for मृताः Ņbreaks o as nodu d M3 En for B चतुर्दशः सर्गः सममिलषित्ताश्लेषे पूर्व ततो धृतसाध्वसे चलदवयवे कान्तासङ्गात्ततो विहितत्रपे । निभृतचटुभिश्चेतोरुपैरथो दिवृताशये युवतिसुरते विश्रम्भार्द्रे ततर्प न वल्लभः ।। ३६ ।। फलमलधु किं लीलावल्ल्या गृहं नु गुणश्रिया- ममृतमथवैकस्थं पिण्डीकृतं तु रसायनम् । निधिरुत रतेः सर्वस्वं नु स्मरस्य न वल्लऊै- रिति सुवदनाबिम्बोष्ठानां रसः परिचिच्छिदे ॥ ३७॥ क्षणमानिभृतं सायन्मानं क्षणं क्षणमुत्सुकं क्षणमसुलभव्रीडं धीरं क्षणं क्षणमाकुलम् ऋजुभिरशठास्तुष्टैस्तुष्टाः प्रकृष्टरता रतै- र्विदिशुरवशा वश्यैः पुम्भिः प्रियाः सरसां दशाम् ॥ ३८॥ चिरपरिचितश्रीशङ्कानां धनाञ्जनशोचिषां श्रमजलपृथड्नीता जहुः स्थितिष्वथ सङ्गिषु अलभत पदं निद्रामुद्रा वधूजनचक्षुषां दलकुल इव श्यामाब्जानां शिलीमुखसंहतिः ॥३९॥ इत्थं ज्योत्स्नासमदमदिराक्षीवितासु क्षपासु क्रीडाकोडीकृतमकृतकोत्कम्पमाशिष्टकण्ठाः दृप्यत्स्वैर्णं प्रसभमकुतोभीतयस्तेन निन्यु- र्हृष्टान्ताभिः कुसुमधनुपाभीक्ष्णमक्ष्णा शिवेन* ॥ १०. इति श्रीकप्फिणाभ्युदये महाकाव्ये सुरतसम्भोगवर्णनो नाम चतुर्दशः सर्गः 39,M3 onuits. पञ्चदशः सर्गः गायं गाय निरवधि वधूसौधसेनामयोऽधः कामक्रीडाकुसुमकलिकाकुङ्मलीभावमूलम् । इत्थंकारं जनितरजनीज्यानिसाकल्यकल्याः कल्यं भर्त्रे द्रुतमचकथन् वन्दिनो वन्दनाभिः ॥ १ ॥ गर्जाजातं जनितजरठादेशमाणा(शा)* यथेदं प्रातः प्रातः प्रहतमुरजामेघमेधौषमुक्तम् । सद्यःं संस्था निरसिसिषते येन नैभृत्यलीना निद्राहंसी नलिननयना नेत्रनीलाब्जपुञ्जे ॥२॥ कारं कारं निधुवनविधीनुल्लसत्कान्ति कृच्छ्रा- दार्द्रा निद्रामधिगतवतां रागभाजां कथञ्चित् । दुखं दत्ते वदनपवनापूरितः कल्यकम्बुः शुद्धोऽपूतैर्मवति चपलैर्दूरलब्धान्तरः सन् ॥ ३ ॥ धातः पश्य प्रतिमतमसो मिश्ररागोद्गमस्य श्लिष्यदृष्टेरभिमतमुखे सौधवातायने च शश्वच्छङ्काशिथलितभुजालिङ्गनस्योज्जिहीते कोऽपि स्वादोऽभिसरणवधूचूर्णरम्योत्सवस्य ।। ४ ।। 2. गर्भागात for गजात बालेदं र यथेन्द्र 4 M3 quits. पञ्चदशः सर्गः अत्यौत्सुक्यात्परवशदृशो यामनिर्वर्णितायाङ्ग्याः प्रापुः स्नेहेऽध्यविदितरसस्वादनां पूर्वरात्रे । तामन्योन्यावयवविचरदृष्टि सुप्तप्रबुद्धाः कामक्रीडाद्विगुणितरसां कामुका निर्विशन्ति ।।५।। स्वस्तस्वापास्तुदति विरूते ताम्रचूडस्य चेत- स्तारारागान्तरपरिगमाशङ्कनेनाभिसर्त्र्यः। कोषं बिम्बाधररसमयं धैर्यतोयालवालं भूयो भूयः प्रतिगमविधौ प्रेयसः पाययन्ते ॥६॥ अप्याविष्टश्चटुषु युवतेर्नात्मकण्ठातिथित्वं यद्दोर्वल्लीवलयमशकन्नेतुमार्द्रापराधः। निन्ये रन्तुस्तदुषसि कलं कम्बुना कूजतोच्चै- रन्त शून्यादपि हि सुमुखे वेधसि स्यात्कलश्रीः ॥७॥ जृम्भारम्भे विवलित जास्फालिता या च तन्व्या या च ध्माता ध्वनति रजनेरत्यये कम्बुपङ्क्तिः रन्तुश्चेतो व्यथयति तयोः पूर्विका नोत्तरावत् सायूथ्येपि प्रभवति रुजे का सुवृत्तोपसेवी ॥८॥ निद्राशेषारूणजडदृशोऽध्यास्य तल्पापरान्तं प्राक् संवृद्धाः सुरतसुहृदामङ्कमारोप्य पादान् खेलप्रेङ्खत्सवलयभुजावल्लि संवाहयन्ति प्रातः प्रेमश्रिय इव गृहे विग्रहिण्यो गृहिण्यः ॥९॥ लब्ध्वा बोधं दिवसकारिणः कीर्णनक्षत्रमालं दीर्घादस्माद् गगनशयानादुञ्जिहानस्य दर्पात् । Ce,M धैर्यतोऽप्यालवालम् for the reading given above aM आषयन्ते tor पाययन्तै 8,M3 omits. 9;N begins with exit of 9a, after the bioek beginning with XIV, 33 पञ्चदशः सर्गः मञ्जदानोदकमलिनितो जर्जराभीपुरज्जुः भ्रश्यत्वेष प्रशिथिल इव श्रोत्रशङ्खः शशाङ्कः ॥ १० ॥ आलोकेनातनुतमतमोमोषकेणाप्यमूषां नैवास्माभिर्जित उरुदृशां विनयोगान्धकारः। इत्थं बिभ्रत्यवनतशिखैरात्मभिर्दह्यमाना व्रीडावेशादिन रतिगृहे पाण्डिमानं प्रदीपाः ॥ ११ ॥ ज्योत्स्नाजालान्वयिकरकूलं गौरवस्यैकमोको ज्योतिश्चक्रं परिचितमयूमङ्गलग्नां निशा च । सन्त्यज्येन्दुः प्रवसति जवाल्लाघवं दूरमाप्तः पान्थैः पन्था न हि न सुगमोऽनूढभूयिष्ठमारेः ॥ १२ ॥ रागिक्रीडामलितकुसुमामोदधूपाङ्गरागा- श्लेषलाध्यं परिमलमलं कुलमादित्सतेव । अभ्यावेष्टुं रतिगृहगुहां गन्धवाहेन कल्यं प्रेर्यन्तेऽमी परमररयो हर्म्यवातायतानाम् ॥ १३ ॥ तल्पत्यागावसरविधुता दूरमैरावणाङ्गा- दुत्सर्पन्ती दिवसपवनैर्धूतधूलिच्छटेव । दीर्घीकृत्योदयगिरिशिरःश्रेणिसीमन्तलेखां प्राह्णालोके छविरथ दिशि व्यज्यते वासवय ॥१४॥ आनन्दाश्रुप्रसरसरसैरीक्षितैश्चक्रनाम्ना- मन्यावृत्तिप्रगुणनिहितैर्धौतधौतान्तिकेव । 105,M गमन for यान 116N असस्कुस्समादिसुनेव for the above. Nसजहानोदशतुलमालो for सजदानोदकमालिनितो 14,Ma oraits: b, भूतधूलिदेव for the 1ldN देग for देश above 196M for *** ON दीर्घा कला o दीवा MT Hदूर kox मूड पञ्चदशः सर्गः आविर्भाविप्रणयिदिवसालोकलिप्ता मलौघे- र्मधैर्दूरं दिगमरपतेस्तामसैस्त्यज्यतेऽसौ ॥ १५ ॥ लीलोदस्तारूणकरपरामर्शवत्तारकान्ता व्यातेनाङ्क्षः श्वसनसुरभिश्वासभाजा मुखेन । भास्वत्पादप्रसरणसमातन्यमानाम्बरेयं प्रातस्तूर्यैरिवस्वगत्रूतैर्जृम्भते वासरश्रीः ॥ १६ ॥ यावद्यावद्युवतिवलितोत्सङ्गविद्याधराङ्ग- क्रीडाक्लृप्तश्रमशमसुखाः स्वर्गवाता वहन्ति । तावत्तावत्तरलतरलं तारकाचक्रमेति क्लान्तिं वृन्तश्लथमिव परिभ्रंशि फुल्लं द्युवल्ल्याः ।।१७।। प्राचीश्वासोपममरुदधिप्राच्यशैलाश्मशय्यं संप्राप्तायां दिवि नवनवां वासरस्य प्रसूतिम् । आविर्भावो भवति रुधिरासारमिश्रस्य सद्यः साङ्कन्दन्यां ककुभि कललस्येव सन्ध्यातपस्य ॥१८॥ दैन्यं दैवादुपकृतिकृति क्लान्तिकीर्णेऽवतीर्णे नाश्वासाय प्रकृतिमहतामाशयो नोञ्जिहीते यत्तेजोभिस्तरलिततमोविप्लवैः प्लावितोर्मे- रिन्दोरङ्कं दिशति पत्ततो निश्चयात् पश्चिमाब्धिः ॥ १९॥ आशावल्लीकिसलयततिर्व्योमनीलाभ्रविद्युत् प्राच्याद्गीन्द्रद्विपपतिशिरश्चीनपिष्टातवृष्टिः 15eN भाव for भानि 162,M for get: 174 वलय for चलित .18a,M शरयां for शय biN Baturrt for ESTIMATE 19,M3 omite; a, M Rift for fine; Maa: for it M पश्चिमात्यः for पश्चिमाभिः पञ्चदशः सर्गः ध्वान्तच्छायातपरूचिरहःकालकालाहिजिह्वा राजत्येषा धनकषदृषत्स्वर्णलेखाग्रसन्ध्या ॥२०॥ शोकं कोकाः कुमुदमलयश्चन्द्रपादा दिगन्तान् दीपा वर्तीरभिमतभुजाभ्यन्तरं चाभिसर्त्र्यः। ज्योत्स्ना काष्ठा निषदनमिमा बर्हिणो वासयष्टी- र्व्योमोपान्तांस्तिमिरपटली तुल्यमेव त्यजन्ति ॥ २१ ॥ वारं वारं गलितकुसुमामोदसंदर्मदमिश्रं पीत्वा पीत्वा मधुपरिमलं बासगेहेषु वायुः । बीवनीवः क्षणमथ मृगप्रेक्षणानामतृप्यन् भूयो भूयः सुरभिषु लुठत्युश्नतेषु स्तनेषु ॥ २२ ॥ आनीतस्यावतमसमलैर्मांसलैर्विप्रलम्भं ज्योत्स्नाचाले जल इव शुचिन्यादितो मञ्जयित्वा । काष्ठासङ्गज्वलनत इव क्लाथ्यमानं कषायं सन्ध्यारागं दिवसरजकः कल्पयत्यम्बरस्य ।। २३ ॥ आवश्यायातिशयशिशिरैराप्लुतास्तीर्थतोयै- र्युक्ता मुक्तामलजलजलकरणस्यन्दिनीभिः शिखाभिः । हस्तैर्होमोपकरणसमित्पुष्पबर्हिर्विहस्तै- र्विप्रा देवा इव सवपुषों वह्निशाला विशन्ति ।। २४ ।। पूष्णा नक्तं निहितमहसश्चित्यचित्रार्चिषोऽमी पीत्वा पीत्वा विधिहुतमुपासन्नसाश्नाय्यमाज्यम् तेजःप्रत्यर्पणमिव पुरः संविधातुं स्वरांशो- रारोहन्ति ज्वलदुरुशिखाश्रेणिनिःश्रेणिभिर्द्याम् ।। २५॥ 202 M * fotoNu foz ita b. विद्यामि IF पिकात AN जेब or ज्योलमा 224,ME for Him -28b;: आनेतामर्ज विस्वा for माहिती मजाविला गोपीहस्तैः स्तनमुखरसश्लेषितच्यावितास्या- स्तर्षादूधःस्नुतिरुतिमयोत्कर्णमाकर्णयन्तः गोमिलींढाजठरककुदः संप्रतीक्षन्त एते घोणास्वादोल्लसितरसनास्तर्णका दोहनिष्ठाम् ॥ २६ ॥ नेत्राष्टिव्यतिकरवलद्दण्डदष्टाङ्गुलीनां चक्रोच्छोटोच्छलितकलशीशीकरार्द्राम्बराणाम् भुग्राभुग्नभ्रमितजलताभङ्गिभिन्नस्तनीनां मन्थे कुन्थद्दधनि हरते वेल्लितं बल्लवीनाम् ।। २७ ।। हीनाङ्गानामपि हि नियताऽऽसेविनां नूनमादौ व्यञ्जन्त्येव श्रियमलघवः स्वामुपेक्ष्यापि लक्ष्मीम् । नीतः पूष्णा यदयमुदयं स्वोदयात्पूर्वमेव प्राप्तस्तेजोभुवनभवनापूरि दूरादनूरूः ॥२८॥ यावद्यावल्ललितरचनाचारु चङ्कम्यतेऽसौ सीम्नि व्योम्नः शितिभणिशिलाकुट्टिमामे दिनश्रीः तावत्तावतरुणतपनाऽऽताम्रिताभ्रच्छलेन द्रागार्द्रार्द्र पतति चरणालतकच्छायमस्याः ॥ २९ ।। अम्भोजेषु श्लथदलविशन्नैशतोयांशशीत- स्पर्शभ्रश्यत्स्वपनमलिनां हुंकृतं श्रूयतेऽन्तः प्रेङ्क्षत्पादप्रसरणविधि प्रस्तुवत्याः प्रबोधं मञ्जीराणामिव रणरुणाशिञ्जितं मञ्जु लक्ष्म्याः ॥३०॥ -269.M सुख' for मुख; लेपितराततास्याः for ON उदयत् for उदयं ऋषितच्यावितात्याः d, प्रासात् 'for प्राम: N.. भुक्नरचतामरि SN for : for भुवनभवनापूरि 278M चलत् for वरूद् 290, M for 2016, it may be B,M. वकांक्षेपो for चक्राच्छोटो, MY चेट d,M पार for द्राक्, पतित for प्रति cd, missiag in M 306,N i toza Bab, missing in M पञ्चदशः सर्गः- अङ्गे स्त्रीमिः प्रियपरिमलाशङ्कया श्लाघितश्री: किञ्जल्काशाश्रयिभिरलिभिः संघशः संगतौषः । शीलबीचैः स्थितमधुधिया रुक्मपारीषु दृष्टः कल्यं कालीयककपिलिमाभ्येति बालातपोऽयम् ।। ३१ ॥ तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं भानौ कुम्भोद्भव इव पिबत्यन्धकारोत्कराम्भः । सद्यौ माद्यन्मकरकमठस्थूलमत्स्या इवैते. यान्त्यन्तःस्थाः कुलशिखरिणो दृष्टिवर्त्म क्रमेण ॥३२॥ ध्वान्तं धाम्नाधवितुभवितुं लोकमालोकलक्ष्म्या प्राप्तस्याहर्वहति शिरसा भास्करस्त्यैष पादान् । प्रापस्तुङ्गप्रकृतिमिरिह लापनीयोधमेन्यः सत्कारार्थव्यतिकरवि व्यज्यते गौरव हि ॥ ३३ ॥ प्रत्यपादप्रकटकटकिन्यासपूर्वव्युदस्त- प्राज्यप्राञ्चच्चरणनटनोत्तानितामन्दतुन्दाः आरोहन्ति श्लथदलचलचामरैः कन्धराग्रैः फेनच्छायाच्छुरितहरितो हारिदश्वाः खमश्वाः ॥ ३४ ॥ सन्ध्याध्यानप्रगुणितजपैर्मवादिप्रधान- र्दृष्टामृष्टे गगनमुक्कुरे सूत्रकृत्यावतारम् । नष्टानष्टान् झगिति जगतो लम्भयन्ती पदार्था- नेषा तोषं दिशतु मनसः पूषमूर्तिः प्रसन्ना।। ३५ 318 M T for 2 a, व्यक्ति, skm. hss सुष्टि for दृष्टि MM for ***; ,M for 33, Monits; found in N झालीयक: $4a;M w for sure. 38 No found in M quoted in Skm. 1, 113; N 47: 350, Ms for a reas M. for अन्तस्था: N कुलशिखरिणो Skm. कुल शिखरिणी a,M. विंशति for दिशतु पञ्चदशः सर्गः १०३ शैलेष्वर्कोपलतलललद्वलितल्पस्थलेषु स्थित्वा स्थित्वा तत इव ततं संगतैः लोपदोषम् । आश्वासाय स्फुटमिव शनैः शीतले पद्मखण्डे संप्रत्येतैरवतरविधिः साध्यतै सूर्यपादैः ॥ ३६॥ आभृद्गन्तस्तम इव सरस्सीम्नि सम्भूय पङ्कं तारासार्थरिव प्रतिभुवा फेनकैः श्लिष्टपादाः भान्त्यादष्टस्फुटविसलताचुञ्चुभिश्चञ्चुचक्रै श्चक्रा बन्दीकृतविरहकृञ्चन्द्रलेखा इवैते ।। ३७ ॥ वृत्ते पत्युः प्रवसनाविधौ रात्रिराजः कलत्रं क्लान्तक्लान्तामभिकुमुदिनीं मन्थरं तस्थिवांसः। तत्किञ्चल्कप्रसरधवला बिभ्रतीह द्विरेफा- श्चिन्ताजिह्यस्थितपलितवत्कञ्चुकिच्छायमेते ॥ ३८॥ स्वच्छायातर्जितेन्दुद्युति निखिलजनानन्दसंधानबन्धु लक्ष्मीसारं शिरःसु स्थितमवनिभृतामुह्यमानं समूहैः । उत्खाताशेषदोषं सह तव यशसा लब्धदिश्चक्रचर्य स्ताद्भास्वन्मण्डलायस्फुरितकृतमदः सुप्रभातं सुखाय ॥ ३९॥ इति शिरगुपकर्ण्य मागधीयां श्लथशयनः सुहृदो गृहेऽभिरत्य । स्वपुरमथ शिवं प्रतीपमेत्य क्षितिपतिरास्त तदा कृतप्रतीक्षः ॥४०॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये प्रभातवर्णनो नाम पञ्चदशः सर्गः 36;M omits; found in N. 37,M omits; forind in N. 38,M amits found in N. a,M स्वच्छः प्रात: tor स्वच्छायात Mनं.दाज !:संधान -400,Natथ colophon M for a षोडशः सर्गः अथोत्साहवतेव श्री प्रतीति- कविनेव च । दर्शकेन पुरी प्रापि प्रसेनजिदधिष्ठिता ॥ १ ॥ दानदादीनदानाम्बुविमर्दोदामकर्दमे । नैकपादपि चस्वाल चित्रं धर्मो यदन्तरे ॥२॥ समस्तम्मा दयन्त्या खं सद्वारा: सालकाननाः। या बभार वलीकान्तकायाः शाला वधूरिव ॥३॥ इष्टान्मुदा हविर्धारादुर्दिने याति यत्पथे। यज्ञधूमासितपटा मोक्षलक्ष्म्यभिसारिका ॥४॥ विबुधैरप्सरोभिश्व शतक्रतुपरीतया। भूदर्पणेऽमरावत्या प्रतिबिम्बायितं यया ॥५॥ सन्ध्याख्यमधुनामीन्दुर्यत्र कुट्टिमसंक्रमात् । लग्न् धत्ते चलचारुस्त्रीपादालक्तकद्रवम् ।।६।। 20, N3 a foz where; d. N o for for 4M IT for ulang बसन्त्यश्च क्यन्या खM: सहारा BaMoकामोन्दु tor नापीन्दु श्यामसानना: सदासः साहकानमा:N ON PR for my aN pro for 2017 -बछाया: Tarकामा M3 Saksa षोडशः सर्गः न विनायकविक्रान्ता व दुर्गाननरोचिता । ईश्वरायतनत्वेऽपि न कुमारवृता च या ॥७॥ या चक्रेऽर्कांशुसंपर्कज्वलद्गल्यर्कपादपैः रत्नसालैर्द्युषद्धोषजुषां नीराजनं दिशाम् ॥ ८॥ आर्यलोकोऽर्कभासश्च यत्र तुल्यं महातपाः । भूमिभागोऽथ कवयः सभया सन्धिमत्सरा ॥९॥ कले पलायमानस्य तापितस्य नखाग्निभिः । तोदनैरिव या यूपैर्ददौ दिशि दिशि व्यथाम् ॥ १० ॥ रेजे विहारविच्छित्तिः सुगतानुग्रहासिता। सर्वतश्चैत्यया भूर्त्या मोक्षवल्लभमाश्रिता ॥ ११ ॥ स तां सतां संमतात्मा परीत्य पुरुधीः पुरीम् । जगाहेऽविरलां राजद्वारं दूतो जितद्विषः ।। १२ ।। अन्तर्विश्य विशां पत्ये विदितो वदतां वरः । सभासंभावनां सत्यां सत्यः सत्यं समाददे ॥ १३ ॥ स रेजे. राजके सञ्जे नृपस्येन्दोरिवान्तिके। तेजसा तारतारेण ताराराशाविवोशनाः ॥१४॥ तं ततः सन्ततस्यन्दिसान्द्रचन्द्रकचन्द्ररुक् । उचेऽञ्चितस्मितो दीप्तदीप्रसेनः प्रसेनजित् ॥ १५ ॥ आरोपितत्रिवर्गार्थोपक्रमैः संक्रमैरिव । कच्चिदञ्चति लोकेषु लोला लीलावतीपतेः ।। १६ ॥ 7d,N कुमारा for कुमार d,M आदता for आश्रिता 86,N गलद्... पावकैः for बलद...पादपैः TRE,N विरजा for अविरला. CM द्विषद for चुषद् 13aN अभिविश्य for अन्तर्विश्य GM amits bN पत्युः पत्ये -100,M दीपैः for चूपैः, d,M बभौ निशि निशि द्विषः sa,N समां संभावनालभ्य सभ्यः सोभ्यासमानों for दो दिशि दिशि व्यथाम् 14a,M सजन for सज्जे laN भेजे fort 15a,M ततः स and अन्ततः tor तन्वतः CM चैत्यमायायां for चैत्यया मूला d,N अमित सितच्छाया for अजितस्मितो दी १०६ तुष्टिः प्रकृष्टा दृष्टा नस्त्वां तेनेह प्रहिण्वता। वासरं प्रस्तुवानो हि व्यनक्तद्यामा रविर्नृणाम् ॥ १७ ॥ तेजस्व्यपि श्रितः प्रैष्यं प्रभोर्वक्ष्यक्षयाः श्रियः! शाखी शंसति शंसार्हान् नम्रैः स्कन्धैरधो निधीन् ।॥ १८॥ राज्ञः स्वभ्यस्तमाकूतं स्वाशयादपि दीप्यते । स्यादसह्यतरं भानोस्तेजोऽम्बुप्रतिबिम्बितम् ॥ १९ ॥ त्वादृशैर्होप्तृभिर्गुप्ता न शीर्यन्ते नृपश्रियः । मृदो मृद्ध्योऽप्यलं वोढुमयापक्वाः कृशानुना !! २० ।। नीतं तेजस्त्वयि न्यासं स्थाबू भूयः सुलभं प्रभोः । आदत्ते प्रातरेत्यार्कः सुखमग्न्यर्पित महः ॥ २१ ॥ दूरस्थोऽपि दिशः शास्ति सहायैस्त्वादृशैरसौ । व्योमस्थं प्रापयन्त्यर्क किरणाः पार्थिवान् रसान् ।। २२ ।। अर्थाऽनणीयानाख्यातस्त्वां तेनेह प्रहिष्वता। दारिताद्रिं तृणस्तम्बे दन्तं न्यस्यति न द्विषः ॥ २३ ॥ तदुद्गिर गिरं कर्णे वितीर्णोदीर्णनिर्वृतिम् । त्वदृष्टिह्रष्टया दृष्टया माऽतिशायि श्रुतिर्मम ॥ २४ ॥ दूताकूतसुधासूतिं श्रीव्यक्तिं शारदामिव । विरचय्योचितां वाचं विरराम महीपतिः ।। ३५॥ स्वार्थेच्छायमुनाकृष्टिबललाङ्गललेखिकाम् । दूतोऽथ प्रतिमोत्कर्षाद् गुर्वीमुदगिरद्गिरम् ॥ २६ ॥ IndM कामयाशा रविर्मशम् 38,M omiks 195 M g for ? 20d,M-अयाविण्ड: for अयापकाः 220Nपाययदि पयन्ति 24a, कान्ते tor करें, b, उत्कीर्ण for सदीर्ण 25c.M मूर्ति भूति ON Sait for and N att for a 262, M 6 for Tami; b. Vo for CNR for 3 षोडशः सर्गः तवृद्धिसहवृद्धाय प्रश्नो लीलां च नायकः । ननूदयादभिन्नास्थं व्योम्न्यभूल्लसनं रवेः ।। २७ ।। स्वत्स्वार्थसिद्ध्युपघ्नोऽयं मद्विसर्गः प्रभोरिह। वक्ष्यन् पुरोऽथ प्रस्तौति रूपकेष्वामुखं कविः ॥२८॥ त्वत्सम्बन्धे गत्ते पौढिं भर्तुर्भास्यन्त्यलं श्रियः ३.. भासन्ते सौधसंक्रान्ताश्चिरं चन्द्रस्य चन्द्रिकाः ॥ २९ ॥ भर्तुरेवानुभावोऽयं यदित्थं प्रातिभं मम । द्युमणिधुतिभिदृब्धं दर्पणं दृष्टिजैहयदम् ।। ३० ॥ तत्प्रेषणनभावोऽयं त्वत्प्रियं यन्मयाप्यते । अम्भसोडभ्रेण वृष्टस्य शुक्तौ मुक्तात्मता भवेत् ॥ ३१ ॥ वैभवेऽप्यनहङ्काराः शक्तावपि मृदुक्रिया। सौम्यास्तेजस्यपि स्यु के द्वित्रा अपि भवादृशाः ॥ ३२ ॥ शक्तिीर्नीत्या नयो लक्ष्म्या लक्ष्मीर्मैत्र्या गुणैरसौ । ते चात्मनात्मा बुद्ध्यासौ ते धीर्वाचानुगम्यते ॥३३॥ एवं गुणित्वेऽप्यर्हाद्य स्वार्थे ते जागरूकता । आत्मप्रयोजनत्वे हि वियुङ्के श्रीः शरीरिणम् ॥ ३४ ॥ श्रीरनाराधिते ते स्याद् बन्ध्या विन्ध्यपुरीपतौ । तनोः सर्वाङ्गवत्वेऽपि सेव्यो मूर्ध्नैव साध्यते ॥ ३५ ॥ त्वय्येवमस्वपक्षेऽपि प्रेम प्रस्तौति नः प्रभुः । लक्ष्येण लक्ष्मणा लक्ष्म्या लिप्यते मलददाय्यपि ॥३६॥ 27a, M for the b.M लीजा forलीला cd, M is very corrupt 28,29 Not found in M 30b,M यदीत्य for: यदित्य OM * for me a,M दृष्टिक्षणम् Kox oजैलयदम् Bib,M भयोच्यते for मयाध्यते 33,84 omitted in M 35a Mat for ते स्थाले ON स्पन्दो tor सेन्यो 360 N Ford Galgafe for the above षोडशः समः मञ्जन्ति नैवोन्मञ्जन्ति तत्प्रताये रिपुश्रियः । आह्लादनाय किं ज्योत्स्ना चन्द्रस्य सति भास्वति ॥३७॥ विपक्षं हन्ति तेजस्वी पानत्राहाय्यककेर्जिते । उखानिखाता हि सुखम नयत्यग्निरपः शुषिम् ॥ ३८ ॥ ततः स्वार्थाय तस्याग्रे सर्वस्वस्यर्पणं क्षमम् । सूरे प्रकाशयत्याशा श्रीः श्लिष्यति कुशेशयम् ।। ३९ ।। पराकान्तौ विषोढायां लघोरभ्युदयो ध्रुवम् । पांशो पद्भ्यां हतस्य स्यादन्तरिक्षप्लुतिः परा ॥४०॥ अनर्थो नायमल्पस्ते यत्तुल्यं स प्ररूष्यति । सर्वकषा हि तत्क्रोधाः कल्लोला जलधेरिव ॥ ४ ॥ प्रजाप्रेयांसमेनं त्वं प्रियाकुरु विराध्य मा। धीमतां निधनातीदमाराध्याराधनं धनम् ॥ ४२ ॥ न बलीयोऽभिभूतस्य त्राणायामभुवोऽप्यलम् । सहवैांशुसहस्रेण प्रदोषो ग्रसते रविम् ॥ ४३ ।। ज्ञातास्वादाः श्रियो राज्यं भृत्या मित्राणि बान्धवाः एकस्य मानस्सार्थे कः कृती धनमियत् त्यजेत् ॥ १४ ॥ न मानमलमत्यत्क्वा भूर्तिं प्राज्ञोऽधिगच्छति । प्राग्वान्तधूमजालोऽग्निर्ज्वालाभिर्लभतेऽन्वयम् ।। ४५ ।। तेजस्विमण्डले मित्रे त्वां तत्रानुप्रवेशकम् प्रवर्धमानं पश्यन्तु क्रमेणेन्दुमिव प्रजाः ॥ ४६॥ 37bM स्वर for सरा 2,M3 : for gla: 386 बिते. for अमित 41aन्यायमन्दस्तु for सायमन्यस्ते CM खो निम्बाध र उखातिखाता D.N fa for spisala d,M शुषि, for शुष्मि 42 Not found in M ROEM काश N. कोरा, Tor: whick, 'आशा : 440,M प्रकम्पमानः स्वार्थ for मकस्य मानल्यार्थ suggested a M3 , M for AON N विनयाँ for विनोदायां 44 Not found in M षोडशः सर्गः स्वयंवरस्रजेन त्वां श्लिष्टमौलिं तदाज्ञया । यावदायुर्वृणोतु श्रीरनुरक्ता वधूरिव ॥ १७ ॥ स्पष्टसामसगर्वार्थमित्थमूचिषि दर्शके । क्रूरामर्षार्जितव्याज व्याजहार प्रसेनजित् ।। ४८ ॥ क्वायमार्य इवाकारः क्व चेदं पटु दुर्वचः । अहो विवृतसार्ङ्कया दुर्मेयाश्चित्तवृत्तयः ।। ४९ ।। अपि यत्नप्रमृष्टय मलमन्तरनुज्झतः । ताम्रस्येव खलोक्तस श्यामिका लक्ष्यते पुरः॥५०॥ अमङ्गलानां माङ्गल्या कौशिकानाभिवासताम् । तेजो दधाना सूरश्रीर्दृष्टिरोगाय जायते ॥ ५१ ॥ हिंसारतिषु रौद्रेषु मलिनेष्वन्यबाधनम् । ईर्ष्यामलं खलेष्वास्ते विषमाशीविषेष्विव ।। ५२ ।। ह्लादिन्यपि प्रसन्नापि तवाहंकारतेजनात् । मूर्तिर्जाता जलस्येव वह्नितप्तस्य दाहिका ॥ ५३॥ के यूयं येषु चायान्ति प्रभावमिमं जनाः। कूपमण्डूककल्पो वा विन्ते नान्यप्रभां खला ।। ५४ ॥ जिनोक्तियुक्त्या कुणप- परस्वीकृतौ वयम् । युष्माभिरविवेकात्तच्छक्तितौच्छर्य समर्थितम् ॥ ५५ ॥ अमुष्याकाण्डभूपीठाग्रासगर्धादुदञ्चितः । वेलावलयसैन्याब्धिर्बुद्धोक्तिस्तम्भितोद्यभः ॥५६॥ 470, Mife for qui 49d,N दुर्शयाः for दुर्मेयाः 510M K for at a. रोषाय for रोगाय M कल्पत for जायते 52h,M अल्पमत्ववम् for अत्यबाधनम्

53 Not found in V.

54a,M इयान्यातु for चायान्ति dN अन्व- for अपि 55 Not found in M 56ab,M अमुष्याकष्टभूयिष्ठभासमदुदलितः षोडशः सर्गः अन्यथोद्यानयात्रेव स्वर्गक्रान्त्युद्यमोऽपि नः । कैवास्था शबरे विन्ध्यभाजि भूमुजि तावके ।। ५७॥ किमतरकोधकृद्वाक्यं दूते भ्रातर्यपि क्षमम् । प्राश्नाति प्राणह्रद्भ्योज्यं भिषङ्मैत्र्येऽपि नातुरः ।। ५८ ।। पराज्ञाभारनमितं शिरः साधोर्निरूप्मकम् । नोत्तम्भयितुमाकृष्य शक्यं गुणशतैरपि ।। ५९ ।। बिडम्बनैव पुंसि श्रीः परप्रणतिपांसुले ! कान्तिं कामिव कुर्वीत कूणौ कटककल्पना || ६० }} किमोजः सत्यभाषित्वं कः स्वर्थो धर्मसंग्रहः । का धीरात्मप्रभाज्ञत्वं का श्रीर्मा॑नोन्नतिर्नृणाम् ।। ६१ ॥ मूर्तिरकोपलस्येव ममेयं दावादग्धये । भूरितेजःकृतामर्षाज्जाज्वलीति पत्ताकिनी ॥ ६ ॥ अयं समासः कर्तास्मि यादशं तस्य शासनम् । तद्वो वक्ष्यति दूतीव मत्सेनाधूलिधोरणी ।। ६३ ।। इत्योजस्विसभानन्दसिन्धुसन्दीपनेन्दुना । विवृत्य वचसा वाञ्छां व्यरमद्वसुधाधिपः ॥ ६४ ॥ स्वपक्षरूक्षाधिक्षेपमारूतक्षुभितौजसा । इत्युद्यकोपवाग्ज्वालं जञ्वले दर्शकाग्निना ।। ६५ ।। 57aM उद्दानपान for उद्यानयात्रे M उपयोगिनः उद्यमोऽपिन: Rab,M. कि में मनोवतवाक्य दूत मासपि क्षम BM प्रीतिमू for: माणात do fit for fire 898 M पारावतार for परासाभार 8. निमक 10 निकारक CM येस्तम्ममित or गोसम्झमितुर aM सज्य for शाय 60e, M. कुर्वन्ति or कुति 61BM बन for धर्म d, दीन for दान 62 Not found in M 03b, MERT: for TIET Beh, is for the above. 6baM विक्षेप for अषिक्षेप E.Nate for कम षोडशः सर्गः अभ्याशाभ्यागतभ्रंशेरभव्यैर्भूयसा जडैः । कालेऽप्युक्तं हितं पथ्यसपथ्यार्थं समर्थ्यते ।। ६६ ।। साम्यमेति गुरुः साम्ना क्षुभ्यते चामुना लघुः । शाम्यत्ययोऽम्भसा तप्तं सर्षिः सर्पति तूच्चकैः ॥६७ ॥ लघुरर्थलवखाभ्यमददुर्ललितक्रियः । अनुस्वं मन्यते शोच्यान् शक्रयुक्तार्थवानपि ॥ ६८ ॥ स्थाप्यमानोपि पथ्यार्थे नार्यः कालुष्यमश्नुते । परिवारे चिरन्यस्तः स्पृशति श्यामिकामसिः ॥ ६९॥ शक्तो बलीयानीशः सन् पिप्रीषुरतथात्मना । अतीयते यत्तत्रास्य किं भाव्यन्यदभावतः ।।७।। त्रिसृष्टस्त्वयि तेनाहमनुकम्प्येऽनुकम्पया। तत्तु त्वयान्यथाऽग्राहि यमाय स्पृहयालुना ॥७१ ॥ स्वभाग्यपरमाणूनां शेषोंऽशस्ते कियानपि । यदुग्रमपि तां श्लाघां त्वदर्थे साम्न्यचीकरत् ॥ ७२ ॥ अन्यथा क्व लघुश्लाध्यं साम क्व च स कप्फिणः । या़्जोपक्रमपूर्वं हि हरिर्नेष्टे मृगव्रजे ॥७३॥ क्रोधान्धकारितमुखं कुटिलो मलवान् जडः । लब्ध्वा बहुलपक्षं तं त्वं कृशो भव चन्द्रवत् ॥७४।। अभिषेणयतीशे नः क्षुब्धे वाब्धौ युगक्षये। जल्प यद्यल्पकोऽप्यंशः क्षिते स्वस्थोऽवशिष्यते ।। ७५ ।। कोऽलं व्योमाङ्गुलैर्मातुं मल्लः को मितपेऽम्बुधेः । अतिप्रमा़ञ्चमूस्तस्य कोऽवधारयितुं क्षमः ॥७६ ॥ 66bM अभः...जनैः अभव्यः.. dNageau for wat 67 Not found in M 68AM बलस्वामि for लवस्थाम्य M शुकशुका for शक्रयुक्ता 69,70, Not found in 1 710,M अति o अन्यथा a,M मया यस्य दयालुवा T2d,M धाम्यचीकरम् for:सीमन्याचीकरत 73,76,76 Not found it M षोडशः सर्गः प्रङगोरिवार्णवोल्लाङ्घः शिशोरिव शशिग्रहः । अवहासफलोऽयं ते दुर्मानः कप्फिनाश्रयः ।। ७७ !! आपृच्छख श्रियो भोगान् ज्योक कुरूर्जेञ्जलिं वह । स्वागतेनोपतिष्ठस्य चिरादागामुकं यमम् ॥ ७८ ।। इयतीमपि वेलां ते यत्त्क्षाम्यामि विराध्यते । सैषा कारा क्रुधां भर्तुराज्ञापेक्षा कदर्थना ॥ ७९ ॥ यच्चाथ बुद्धिर्बौद्धी ते (मे) नियन्त्रीति त्रपे ततः । क्वोपासकस्त्वं जैनेऽर्थे क्व च राज्यध्वजो धनुः ॥८॥ मौण्ड्यं विहारः काषायं जिनोपघ्नमिदं व्रतम् । न तु मौलिर्न युद्धान्तं नाङ्गलीला दुकूलिनी !!४१॥ तदस्मेव वाञ्छन्ति पूरयन्ति पुरश्रियम् । क्षयेण मुग्धास्मत्स्यामिक्षुरप्राः क्षुरवत्स्वराः ॥ ८२ ॥ सामर्षात्कर्षमित्युक्ता त्यत्का गोष्ठीमगादसौ। उदात्तस्तदुदन्तोक्त्या स्वसेनादर्शनोद्यतः ॥ ८ ॥ सेनान्यं यस्य पस्पर्श सामर्षमिव मारुतम् । सदःसर-स्वनास्वाद्य क्षोभमभ्याजगाम सः॥ ८४ ॥ क्रुधोदगाद्गिरामोधो धोरधोरो रघोर्लधुः । वक्तादब्धेर्महावादोभारम्भ इव ध्वनिः ।। ८५॥ TTAM फलायतें tor फलोऽयं ते 785,M ये कुथुलेऽदरियाई 'a.M.स्वयं यम Ta,चन्ती इयती b, खाम्येच for क्षम्यामि e ME for 80B1 Not found in M SRAN वान्छन्ते 1 बाग्छन्सि ON पुरा मियां for पुरश्रियम् A.N माधुरखेचना: : भुरवरखराः 84M, Readings are very corrupti Bhav होदयाभिगमों for ive above CM ववेद मन्त्रा षोडशः सर्गः प्रलयार्कप्रमेवाभूदारोहन्ती भयप्रदा । किञ्चित्पकीर्णा कोपश्रीरश्मकेशाश्मवेश्मनि ॥८६॥ संक्रान्तिकृत्कराग्रेण मलिताङ्गे मुहुर्मुहुः । रूपमैक्षिष्ट रोषश्री कुकुरे मुकुरे यथा ॥ ८७ ।। दीर्घ वाग्जालमाक्षिप्य क्रुधं नावमिवैरयन् ।। द्विषो मीनानिवोद्धर्तुं निषादोऽभूत्समाकुलः ||८८॥ मुमुचे मुचुकुन्देन कुन्दाच्छच्छविरिन्दुना । केतुभारूपितेनेव रोषेणास्तमितत्विषा ।। ८९ ॥ दुःसहं सहदेवेन देवेनेव प्रगर्जता। वनोदये क्रुधा भूमौ ववृधे पौलकं पयः ॥९॥ मन्युयक्ष्मातुरस्तूर्ण प्रसादेनावसीदता। प्रत्याचचक्षे सक्षोभो भिषजेव महामिषः ।।९१ ॥ लब्धरन्ध्रा सुरन्ध्रस्य कोपश्रीनींचवागिव । परप्राणापहारार्थे प्रवृत्ता नान्वतप्यत्त ॥ ९२॥ कन्दोरमन्दं सस्यन्दे कार्यकालक्रुधा भुजः । कलयन् कालियस्यामां कालिन्दीह्रदसादिनः ।। ९३ ॥ युयुजे वीर्यशौर्यश्रीनिर्भयोऽन्यैरलुण्ठितः । सिन्दूराभं मुखं भर्त्र्या भद्रकः क्रोधमुद्रया ॥ ९४ ॥ त्रसदस्योः सदस्युधस्त्रसदस्योः सदस्यदुत् । आसाद्य सद्यो नैःसाद्यं क्रुधादित्योऽतमद्युतत् ॥ १५ ॥ 86b,N 4 for GIN कॉपित्यकीण for किञ्चित प्रकीर्णा 89d,N मुषित for अस्तमित 91dM महाभय: - महामिधः 92bM शीणों for श्रीनीच aM वाप्य tor नान्दछ 93a, Nन सन्दं for अमन्द d,M शालिनः for सादिनः 94b,M अक्ष for अन्दै CM भर्ता for भी 95, M omits षोडशः सर्गः द्रुमस्य क्रोधविटपो यदेव भुवि पप्रथे । युद्धाद्भूतावनीनानां तदैवोच्छ्वसितं बलम् ॥ ९६ ।। शंसन्तीं शशिनीवोल्कां सावेशामशिवां शिवौ। भृकृटीं वीक्ष्य निश्चिक्युर्लोकाः क्षत्रकुलक्षयम् ॥ ९७ ॥ पुरप्रवेशाभिमुखे द्विट्चभूतापतापसे ।। चक्रे सौवीरवर्णस्य दीपनं क्रोधगाथकः ।।१८।। रुक्माङ्गदशिरासारैः श्वासाग्न्युष्मविलोपितैः । भुजयोर्व्यायत व्यूये बर्भेव शरवर्मणा ॥ ९९ ।। प्रक्षोभारम्भसंरम्भमभग्नाङ्गदकदम्बकः । जगाहे रौद्रमाकारं विषसाह(क) कदम्बकः ॥ १०॥ मुखे तरङ्गिणी क्रोधाङ्गारालिङ्गानापिङ्गला. अजय जिह्वा गर्जोर्जे मेघे विद्युदिवाद्युतत् ॥ १०१॥ मनोर्मुखममर्षोष्णधर्माम्भोविन्दुदन्तुरम् । उत्पाताग्निकणाकीर्णमिन्दुबिम्बभिवावभौ ॥ १०२॥ दन्ताग्रकोषघोषं यं तर्षोऽकार्षींदमर्षतः । प्रतीये स परैः क्रूरः कृतान्तधनुषो ध्वनिः ॥ १०३॥ दिदीपे दूतदुर्वाक्यसिन्धुपूरप्रवेशनैः । सर्वात्मनैवाखर्वोर्जःश्रुताब्ध्यौर्वहुताशनः ॥ १०४॥ 96.M omits ab 97a,M शंस च for सतर्ती b.Nomita. CM अकुटी: tor मुकुर्टी 98M fer for bM विभासूताय वेधसे 0,BE FOR for a free a.MP for गायक 99 रूक्ष for रकम and a for सार: N omits od. 100d, द्विपामातङ्कन्दम्भक: for विषसाई पदम्बकः, 1016, M o for ofte and for our 1025, MC for 103, Not fouad in M 104a,M वाह for "वालय: bM पर प्रवेजना Ter पूरभलेशनैः षोडशः सर्गः सस्रंसे स धराधारो धुन्धोर्मुक्तागुणस्त्रुटन् । विषौष्भवेल्लनक्लिष्टः क्रोधाहेरिव कञ्चुकः ॥ १०५ ॥ दृष्ट्यैक्षिष्टाष्टको धृष्टस्कन्धजां धूमधारिकाम् । भङ्गिनीं भुजशय्यायां शौर्यश्रीकबरीमिव ।। १०६ ॥ कोपोष्णश्वसिताक्लिष्टकण्ठमाल्यं रूरोरुरः। अकाण्डामोददारिद्रयं द्विरेफाणां द्रुतं ददौ ।। १०७ ।। रणारण्येऽनरण्याग्नेरमर्षान्निज्वलिष्यतः । दिशः प्राक्प्रभवचक्रे क्रोधधूमोऽधकारिताम् ॥ १०८॥ तदित्थं क्रोधसंरम्भसंभारक्षुभितं सदः । मेघौगघोरघोषस्य क्षयव्योम्नस्तुलामगात् ।। १०९ ॥ तैर्व्युदस्य सदस्यस्थां ध्माते प्रघनदुन्दुभौ । गृहान् विगाह्माऽसह्योजं प्रसह्य समनह्यत ।। ११०॥ प्रसेनजिदपि प्राप्य पूजार्घैरिष्टदेवताम् । दृष्ट्वा दशवलादेशं दिशमादिशत द्विषः ।।१११।। रणश्रीसाधनौत्सुक्यात्संवर्मयति राजके संजग्मिरे च सख्येच स्विन्ना भूपस्त्रियः शुचा ।। ११२ ।। काचित् कण्ठश्रिता पत्युर्युयुत्सोरश्रुवारिभिः साञ्जनैर्लोहवर्मेव पिननाहाङ्गसेचनैः ॥ ११३ ॥ भर्तुरङ्गप्रभाभ्यङ्गात् सङ्गतस्वर्णवर्मणः । पिङ्गा पुराङ्गनाऽन्याभूद् भृष्टेव विरहाग्निना ॥११४ ॥ परस्याः प्रयियासन्तं बाष्पधारान्धकारितः। प्रियं रुरोध दूरोधो नेत्रदुर्दिननीरदः ॥ ११५ ।। 106, Not found in M ज्वलिष्यतः kor निर्जलिण्डतः OM द्विषः प्रेक्ष्य ततः for दिशः प्राक्प्रभवः 2. M fur: tor far 1085,N अमोज for अमर्थात 109-119, Not found in M 107b, MI TOT for et उर: for वरः षोडशः सर्गः उदस्तया प्रियायान्या पुण्याहोत्पलमालया। धूमाल्येव वियोगानेरभून्य * प्रकृतिर्बभौ ॥ ११६ ॥ अनुव्रज्य मुचिरस्ताका-.........भुः। अन्यस्या न तथाऽरौत्सीद्गतिं तत्प्रेयसो यथा ॥११७ ॥ सास्ना दृष्टिर्नवोढायाः पत्युः पादाग्रक्रीलिता। प्रावर्तयत खिन्नायाः पारतन्त्र्यं परिक्रमे ।। ११८॥ आप्रश्नान् प्रार्थिता पत्या प्रिया दोःकन्दलीद्वयम् । यत्कण्ठेऽकृत तत्तस्य रक्षासूत्रकतामगात् ।। ११९ ।। मुखामोदभ्रमभृङ्गमभिन्नस्वेदबिन्दुकम् । कापि शोकाग्निभस्मांशशारश्चीरावहन्मुखम् ।। १२० ॥ लिप्ते ललाटे भृङ्गालिं भर्तृग्रसदनोचितम् । भयादैक्षीदिवैणाक्षी लम्बालकलताश्रितम् ।। १२१ ।। साञ्जनैरश्रुभिः पानं पाणौ पाययति प्रिये । निन्येऽन्या श्वासशोकाग्निधूमौघैनेव नीलताम् ॥ १२२ ।। लीलाम्भोजं नवोढायाः सवेपथुकरे स्थितम् । चाटुनेव चलच्चक्रे प्रेयसो गतिवारणम् !! १२३ ।। कवाटेनार्धरुद्धाङ्गी याता पत्युर्विलोकने । विरहक्रकचक्लिष्टा मिदामागादिवाऽपरा ।। १२४ ।। शोकश्लथभुजोत्सृष्टैर्वलयैः पदवीं परा। व्यधाद् बद्धक्रमैः पत्युः पूर्णा पाशशतैरिव ॥ १२५ ॥ 120V.INभानिय forमभि 1913 Nis: for Wife प्रसव or असदन. ON Paquitgit for the above 1996 Maritala for which sro priala is guggested EM लियास far स्यावास dm etiam for this above 1280 चपलेन tor बाटुनेद d, प्रेयसा पतिवारणम् 1242, N Fast for me b.M Sat, Now for any suggested 2250,M वाचावल: for बाइबल पोडशः सर्गः -- अस्ति तत् प्रसवालानां रूक्षां क्लिष्टोष्टपल्लवाम् । प्रियप्रवासग्रीष्मोष्मा कांचित् चक्रे वधूलताम् ॥ १२६ ।। ते सा--सरागं च सोमसां....युद्भटाः। पुरन्ध्रीदृक्पातै - ध्याने स्तुसुराङ्गना ।। १२७ ।। ततः श्रोत्रातिथीभूततूर्योटभटारवाः । ओकोभ्यो निरस्तोपादुपायेभ्य इवोदया* ॥ १२४ ।। शूराग्र्यश्रेणिगर्जद्गजरथतुरगस्पन्दनस्यन्दिदर्पं सर्पत्संपत्तिपत्तिध्वनितघरधनुःसायकासारसारम् । दीप्रप्रासग्रहासानलसलसदसिप्रेद्धवृद्धध्वजर्द्धि- प्रेडखन्निस्सङ्ख्यसबस्वनभवनिभुजां सैन्यमाविर्बभूव ॥ १२९ ॥ क्षुन्दन्तः क्ष्मां केतुमि खं लिखन्तः क्षिण्वन्तोऽक्षीण्याक्षिपन्तः क्षितीन्द्रान् । कल्पदंशाम्रोद्भट्टाः सैन्यसार्था- श्चेलुयुद्धायाध्वना ते शिवेन ॥ १३०॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये सैन्यप्रस्थानो नाम चतुर्दशः सर्गः। 128a,M. भिवाभुत for अतिथीभूतसप्तदशः सर्गः दर्शकानुशयदर्शनदर्शे पिण्डपातनमयारिपितृणाम् । कप्फिणो घटयतुं रःदीक्षा क्रोधजे पुलकवारिणि सस्रौ ॥१॥ तस्य तत्प्रकृतिचक्रमगतिक्रोधदोषदृढकोपमुदूहे । कल्पभङ्गदिनसर्गविहस्तद्वादशार्ककिरणक्षुभिताभाम् ॥२॥ मन्थभिन्नजलधिध्वनिधीरो दुर्धरः समरदुन्दुभिनादः । शूरसङ्गमभिव द्युवधूनां वक्तुमम्बरमथोदवरिष्ट ॥ ३ ॥ अद्रिनिर्दलननिर्दयवज्रस्फूर्जथुप्रसरपीवरपूरी। दुन्दुभिध्वनिभरैर्भृतमन्तःस्फोटनिम्नमिव दिक्कुलमासीत् ॥ ४॥ स्वामिसत्कृतिलताङ्कुरकलृप्ति कोपकल्पविलयानलवायुम् । सत्त्वकाञ्चनकपोपलपट्टं दंशनादरमधत्त नृपौघः ।।५।। वर्मभिर्वसितमूर्ध्वमुदस्तैर्भूभुजः प्रतिभयं वपुरुहुः । मेदुरैर्नववलाहकजालैर्लङ्घ्यमानशिखरा इव शैलाः ॥६॥ ie भपि चतुर for बटचितु AN ART for पदोन Pal for ार्मा $ Readings In M are very corrupt OM 9 for d. Mat for a 6.Not found in M सप्तदशः सर्गः रुक्ममुष्टिरुचिरूषितकोषा व्यद्युतन्नसिलता गललम्बा । लोहकङ्कटवतां सुभटानामुद्मटाभ्रनिभृता इव शम्पाः ।। ७॥ श्यामलाभिरचलत्पुलकामिः पण्डिताभिरिव मोहनकृत्ये । प्रेयसीभिरिव बभ्रुरशून्यं पार्श्वभाहवभटाः छुरिकाभिः ॥ ८॥ संवृतानि वदनानि शिरस्रैर्भास्वराण्यपि भृशं सुभटानाम् । जातजिग्रसिपुराहुमुखाभामिन्नभानुभयदं वपुरापुः ।।९।। सङ्घसङ्घटनया घटिताङ्गा भूभुजो बभुरिमा भृशमन्ने। घोरघोषिण इवोधनौधाः कृष्णघोषारूषितस्य मघोनः ॥१०॥ तेजनानुभवभिन्नकटाग्रा कालिकेव गजता गुरुगर्जा । प्राङ्गणे प्रमथरेतरधारा * सारधारि मदवारि ववर्ष ।। ११ ॥ सद्गुणैः कृतयुगक्षयरक्षैश्चक्रवत्यविधुराणि वहन्ती। विष्णुमूर्तिरित्र सादितमोहा शिश्रिये क्षियमथो स्थकढ्या ॥ १२ ॥ लक्षशो बहुललक्षितलाक्षाक्षालितप्रचुरचामरचक्राः सप्तयः पथि समं समपप्तन्नूर्मयोऽर्णव इवौर्वशिखाङ्काः ।। १३ ॥ उत्फलद्भिरविभर्मयदत्वं काञ्चनीयकवचाञ्चितकायैः । पत्तिभिः पृथुबलैः स बलौघः सस्फुलिङ्ग इव खाण्डववह्निः ॥ १४ ॥ स्यन्दनं द्रढिमवत्पृथुतुङ्गभूरिसत्त्वभरणादविकम्पा । अध्यतिष्ठदथ कप्फिणमूर्तिः केलिकोलहरिपोत्रमिबोर्वीम् ॥ १५ ॥ 7b,M प्राथुलन् for व्यतन् oakt: for : BaM अवलत् for अन्चलत e,M 374 for 9a,M संभूतानि for संवृतानि 100M. नाभा: for पौधाः flaM वृतार्चा tore वर्ष 1253M षड्युगैः 107 सद्गुणैः d,M कदया N कुड्याः, may be कच्चा 13 Not found in M 14 The order in M is ba

b;M उत्तत्पतद्भिः for उल्फलाद्भिः

158 N IT for , suggested CM करण foz कामिण द्यां नुदन्निव पिबन्निव काष्ठाः क्ष्मां स्वन्निव धयन्निव धाम। प्रास्थिताथ प्रदधान इवाहः सप्रताप इव विग्रहवाही ॥१६॥ दीर्घदर्शिनमिवार्यमुपाया वासरा इव सुतेजसमर्कम् । तं मनोरथमिवानधमर्थाः साधनैरनुययुः क्षितिपालाः॥१७॥ पीवहृष्टहरिहेषितघोषैः पीलुपीत्करणपल्लवितौघम् । चक्रिचक्ररवमेदुररूपं तूर्वज रसितमारुणदाशाः ॥१८॥ उत्खनद्भिरनुस्वं निखिलानां स्वगिनां सुरवसखैः मुखरागैः । प्रेङ्क्षितर्मुखरितं शतसङ्ख्यैः सङ्ख्शङ्खरसितैः स्वरशब्दैः ॥ १९ ॥ मेघमत्तकारिकर्णकबाटैः केतुभिः समरसिन्धुतरङ्गैः । तद्वियद्विटपिपीनपलाशैराजिभूव्यजनकैर्बलमाभात् ॥२०॥ संभृताङ्गरभसानुभवाभिर्भूपतेरथ घनप्रचयाभिः । अप्ग्रतश्च परपक्षचभूमिः पप्रथे विषमदृष्टिभिरुच्चैः ।।२१।। कृत्स्नलोकहठसंह्रतिहेतोर्व्यापिनी समघघटिष्ट रिपूणाम् । सेनया घरणिध्वजिनी सा द्यौर्द्रुतं प्रलयकालिकवेव ॥ २२ ॥ शशमुख्यमुखदुन्दुभिनादो वर्णवादगुरुरद्भूतशंसी। मानमन्युमदनानि मिथोऽन्तर्भूर्भुजां सभमपप्रथदर्थ्यः ।। २३ ।। तल्पलासितमहाकरबालं कम्पमानकटकाग्रभुजं सा । वाहिनी रतभिवाहवमाप्तं प्रत्यनीकमवगृह्य निरूहे ॥२४॥ 360, fox: TEN दर्शन र दशिन OMनोरथ मनोरथ 18. शीव पीकरण. 2,1 for 190,M DE tor skai Mp for शव a, खनख: For स्वरराष्दैः 200, 31 * Los AT साल पीन am mittit for the above 210 No: fox fangefa: 22.23, Not found in M 246पमान कम्पमान संप्तदशः सर्गः १२१ सज्जवा जयमिता मुखरास्याचापलासनपरा गुणघोषाः । अन्तरा चिरमुभे अपि सेने पत्तयश्च विशिखाश्च निपेतुः ॥ २५ ॥ प्रस्तुते प्रसृतरौद्ररसार्द्रे क्षत्रसंहरणनाटकनाट्ये। पूर्वमन्तकनटो रणरङ्गे बाणकुन्तकुसुमाञ्जलिमास्थत् ।। २६ ॥ मन्युना स्वरतरेण चमूनामेवमेत्य समभिधत सक्तम् । येन नाल्पमपि तत्क्षणमाजिं प्राय कश्चन कचाकचि मुत्का ॥२७॥ वज्रमुष्टिपरिपिष्टशिरस्रस्फोटभिन्नशिरसा सुभटानाम् । लोहपावकशिखाशतमिश्रं व्यज्यते स्म न परिस्रवदस्रम् ॥ २८॥ केडपि दीर्घदुरतिक्रमरथ्यामन्थनेन सुचिरं श्रमभाजः । संनिपेत्य करवाललतायाः छायया विदधुरूष्मविमोक्षम् ।। २९ ।। शुद्धदन्तरुचिभिः समदाभिर्द्योतमानकरपुष्करमाभिः । केऽपि गाढघटनामभिलेषुः प्रेयसीभिरिव पीलुघटामिः ॥३०॥ अभ्युपेत्य रमसाद्रणशौण्डाः सङ्गिनीमिरिषुभिर्ह्रतचित्ताः । निवृता युधि न केवलमासभेन्नमेव दिवि दिव्यवधूभिः ॥३१॥ सान्द्रबाणपटसंवृतमूर्तेर्दन्तिदन्तशयनीयशयस्य । मानिनः कुलवधूरिन रागादप्सरा व्यधित पार्श्वमशून्यम् ।। ३३ ।। योधमाहवविधावनुभूतं हस्तिहस्तपरिवेष्टनमिष्टम् । न व्यसस्मरदथेभकरोलरूपगृहनसुखेन सुरस्त्री ॥ ३३ ॥ क्षोभिताहवभुवस्तरुणाङ्गास्तिल्लितेन तरन तुरङ्गाः । आयतैर्जगृहिरे प्रविकीणैः कुञ्जराग्रकरवञ्चकबन्धैः ।। ३४ ।। 255,N.योगानं for घोषात, घोषाः is suggested 323, पद, M घto पद, suggested 260, N for CM कामिनः for मानिनः 29,29, Not found in M a,M अधित tor व्यथित 90a,M प्रभदाभिः for समदामिः 39d,M संतृष्णा for सुरस्त्री M for at 34,Not found in M 316, MT for e Thare is lacuna' in सप्तदशः सर्गः वाजिनां शफशिलाशतकम्पैराश्रितः शिथिलभावमथाङ्गात् । तत्यजे समरभूमिभुजङ्गया स्त्यानधूलिकुलकञ्चुककोपः ॥ ३५ ॥ उद्यमस्य दधतो विफलत्वं श्यामलीकृतदृशो लधुरूपाः ! प्राप्य संहतिमनार्यविलासाः पांसवोऽधिमृधमाविरभूवन् ।। ३६ ॥ पीडयाथ रथहास्तिकपत्तिप्राज्यवाजिखुरजर्जरिताङ्ग्या । शिश्रिये पृतनया रजसार्द्रा धौः पलायनपरायणयेव ।। ३७.१३ संबरं विदधिवांसममन्दस्पन्दका अपि रजः पटमाप्य । जालमध्यविधुरा इव मत्स्याः पारतन्त्र्यमगमन् रणशौण्डाः ॥ ३८ ॥ अस्त्तमाय दिवि दीनकरोऽर्क प्रोपितेष निमिमील दिनश्रीः । अस्फुटाः समकुचन्निव काष्ठा निष्ठितेषु रणरेणुतमःसु ॥ ३९ ॥ निर्वहन् रणवतां रुधिरोघः प्रेरयन् प्रधनपांसुतमांसि । ध्यञ्जयन् जनदृशामवतारं दारुणस्तरणिताप इवोदैत् ॥ ४० ॥ द्विड्द्धिपोत्थमदगन्धगुणाभ्भःस्वादनार्जितसुदुर्जयगर्जैः। दुर्दैिनीकृतदिगर्दितपांसुः प्रासि दानजलवृष्टिरिभाभ्रैः ॥४१॥ अभ्युपेयुषि विजर्जरभावं भूरजोजठरजालजरायौ । सस्फुरैरथ बलैर्विवृताक्षं गर्भवासत इवाविरभावि ।। ५२ ।। विस्फुरदुधिरसिक्तरणोर्वीमन्तरा बलरजश्च नभःस्यम् । रूप्यहाटककवाटसमुद्गस्यायिवन्नृपतिरत्नगणोऽभूत् ।। ४३ ॥ भूभुजो निजनिजोर्जितनामश्रावणादिगुणदीपितमानाः । ते पुनर्यममनोरथरक्षोरौद्ररात्रिमुखमाहवमूहुः ॥४४॥ 35d,N व्योम, वान for पान, suggested IN अपिविषम् for भविषम् BICN rT for SOMEN वर-tori 40M नित: for निर्वहन 114M for a M भूयशदा for अदुल्यम: M. दुर्दलीकृतजगद्वितता d, प्रापि for पास 430MR tor अर्थ 43&N faste for Free B.Nसभास्थ: torमस्थ d.Nस्था tor स्थायिवत् सप्तदशः सर्गः १२३ चक्रचापपरिघद्रुधनौघप्रासपट्टिशपरश्वधशूलैः । ते गदासिशरशक्तिशतघ्नीवज्रमुष्टिभिरथो मिथ आघ्नन् ॥ ४५ ॥ आततः समरभूशयनीये शीर्णशुरशतशोणितराशिः। आससाद नवसान्द्रकुसुम्भप्रच्छदांशुकतुलां पितृभर्तुः ॥४६॥ मूर्धभिः क्षितिभृतां भुकुटीभिर्भावितैर्भयपदैर्विकटास्यैः । तस्तरे रणधरा शतसङ्ख्यैर्द्यौरिव प्रलयकेतुकलापैः॥४७॥ तत्क्षणं गलविलोल्लसितासृग्यष्टिकोटिघटितांसशिरोऽभूत् । वीरचिह्नमिषुणा ज्वलूनं केशचामरचितं ललितास्यम् ॥ ४८ ॥ न्यङ्निविष्टशरदारिततुन्दभ्रश्यदान्त्रनिगडाञ्चितपादः । स्वान्तनूमपरतन्त्र इवेभः प्रेर्य पर्यणमदन्यकरीन्द्रः ॥ १९ ॥ धोरघालघटमानविमूर्छानुद्यतोऽधिवसुध सुधयोक्षत् । कुञ्जरेन्द्रकरकोटरकीर्णा स्यन्दमानधनशीकरवधिः ॥ ५० ॥ दन्तिदीर्णतनुमूर्ध्वमुदस्य प्राशुना युधि करेण करीन्द्रः। संगमोत्सुकधियै सुरनाय सादरं सुभटमर्पयतीक ।। ५१ ॥ मण्डितः परिणतो गुरुवा प्रौढमूर्तिहरियुग्ममकृच्छ्रात् । दन्तयोरुदवहद् गजराजः शृङ्गयोरिव वृपस्तदपकम् ।। ५२ ।। प्राणितप्रवमनावधियुद्धाः संश्रिताः स्वसुकृतेन विमानान् । स्वप्रभोलपरिक्षयदृष्टौ संक्रुधो बतरितुं पुनरीषुः ॥५३॥ 45,Not found in M 47a,N अकुटीभूत for भृकुटीभिः b, भूविभाभयदैः for भावितर्भयपदैः 48b, M gfe for fe a,Mदामरचित to aमरचितं. 49, Not found in M -502, N sit for sek विमान् kor विमान EN युधि योधान् for सुधयोक्षत् SI,N. अर्षयतेब tor अर्पयतीव 32aM वर्मा tor वर्मा Nye for te DM T for 24 53, M omits सप्तदशः सर्गः कष्टकाङ्कटिककुट्टितकोटेष्टङ्क्षन्त क्वटुकरोटककूटात् । उन्मिमेष सुखमप्रमहीभृत्तर्षितान्तकगुरुगरणाभम् ॥ ५४ ।। भ्राम्यतां प्रधनकालनिशायां नीलचर्मतिमिरव्रजमेदि । फेरवस्फुटमुखस्फुरितोल्कादीपिकाकुलमकल्पितमासीत् ।। ५५ ।। द्यौर्विमानविलसन्मृतशूरा येन येन च यमो निरतृप्यत् । येन भूरजनि चोच्चकबन्धा कर्म तन्नतु परं निधनेऽभूत् ।। ५६ ॥ इत्यञ्चचक्रिचक्रच्युतिचलितचमूचारिचण्डोच्चर्यं जीर्यन्निर्व्याजवाजिव्रजविजयपदं दातपादातमादौ । ज्वालाजालैः समिद्धं द्विरदरदघटाघोरसंघट्टजैस्त- ञ्जज्ञे राजन्यसैन्यं त्रिपुरमिव शरोल्लीढमिष्टं शिवस्य ।। ५७ ।। इति श्रीकप्फिणाभ्युदये महाकाव्ये संकुलयुद्धं नाम सप्तदशः सर्ग-। 54a,M उरणाम र उरणाम 561,Monfort Melor उउस्का 56 M onvite M चार अण्डोश्चम चारिचण्डोमचर्यम् 6.N बीर्य tor बीयन Hd.Mजन्ये for wat Colophou in M tirs omitting नाव: Mhzs कफि for कक्षिण! HAR अष्टादशः सर्गः अर्थ लानचमूवल्लीसमुदायवलोदयः आसेदे नृपचक्रेण समुदायबलोदयः ॥ १॥ (यमकम् ) विकटायर्या रणाटव्यां तत्र सा त्रसदस्युना । यावनी वित्तशौर्यश्रीर्मुमुषे मिषयोधिना ॥२॥ पपौ पापापणापापा वावेचविववाविव । सासासासिः सासुसंसदुदैदादददादिदोः ॥ ३॥ (चतुरहा) स्वराज्यभग्नं क्रुद्धाक्षं कलिनाकपटच्छदम् । सुरन्ध्रसेनाऽनुययौ दमयन्तीदृढं नलम् ॥ ४॥ तथाश्चीयखुरक्षुण्णा दूरमारेणुराजयः। यथोदमञ्जन्नभाभा. दूरमारेणुराजयः ।।५।। पूषेवाम्बुमुचा यावदाजघ्ने जिष्णुना रघुः । लघु तावत्तमुद्देशं रुरुर्मरुदिवापतत् ॥ ६ ॥ रराघोरं रघोर्रघापोरी घोरघोरैघैरघुः । रूरुरोघैरघोरार्घराघाघर्धरघुर्घुरः ॥ ७॥ (व्यचर) la,M ति बिल्ली a.N समुदायवनादयः 2h,M तंत्र for सा०३० d,M मुमुचे sator मुमुचे मिष 4M. खराज्यभो बुधा में SOMमत्तामा for अप्रामा 6, Not found in M 7 M omits en अष्टादशः सर्गः । धेर्यैकबद्धकक्ष्येण धृतधूलि विवल्लगता । सुबाहुनाऽऽजिमल्लेन निजघ्ने निषधो युधि ॥८॥ प्रास्तावि लीला प्रोथेन सहसा कन्दुकन्धराम् निर्लूनां नयमानेन सहसा कन्दुकन्धराम् ॥ ९॥ चिकित्सातीतया गत्या साददायी धृतिं हरन् । शनकैरनरण्याङ्गे ददृशे संगलन्मदः ॥१०॥ धनिना धीनिधानेन धुनानेनाधुना धनुः । नाधूनि निधनाधानं नानधीनधनाधने ॥११॥ (निरोष्ट्यः ) मण्डलं माधता कृत्या परमाननमानया । आनिन्ये मधुकुन्देन्दोर्मान्धमाहखृतिराहुणा ।।१२।। ग्रासमानमनीकाभामतराशंसया डयत् । यामायतननीकाशं समराग्रमभाषत ।।१३।। दर्शकाश्मकभूपालौ विष्वगारम्भरोषितौ । योद्धुं निविविशाते ताविष्वगारम्भरोषितौ ॥१४॥ तुङ्गेषुमाला सैन्योतं गर्जतोरन्यमर्दनम् । द्वन्द्वयुद्धं ततो रिद्धं तुलामन्योन्यमागतम् ॥ १५ ॥ बिन्दुः कुकुरमाप्योच्चैरसमर्जुनपानतः । अनूनमूहे संग्रामे रसमर्जुनपानतः ॥ १६ ॥ सैन्यन्यासाय सेनान्यं निःसामान्यं समानयत् । महीं महामहीपालो दूरादैक्षिष्ट सांयुगीम् ॥१७॥ 71,ID- MU: follows 9 and in Nid is after 10, but it oaght to be after 8. Not forand in M A. प्राप्ता विन : प्रास्तायि लीला । निलूना निलूना 10. The order in M 11, 10 CM अमरस्य for: मनस्य M for EN नाधुनि र मानि 12-15, Not found in M 160M सपने संपाय for संग्रामे अष्टादशः सर्गः- १२७ केलौ काकोलकोलालककलकलका लालकोऽलीककालो लोकालोकैकलोकी ललकुकलकला कालिका कालकोलम् । काकी काका कुलोल्का कुलकललललल्लोलकीलालकीलं काली कल्लोलिकूलं कलकलकललं कल्किलोकं लुलोके ।। १८॥ रेजे राजाधिराजोऽसौ राजके तत्र विस्फुरन् । वाइवाग्निरिवोन्मग्नः सिन्धुकल्लोलमण्डले ॥ १९॥ अमुं मुत्का द्विषां मल्लो मेकलव्यंसनाय का। मत्वेति चक्रे सेनान्यमेकलव्यं स नायकः ।। २० ॥ निषेदुषीर्विवादाङ्गनिखन्नखिलामुखे। मुख्यो स्तृप्त्यै चमूचक्रे सुबन्धुर्नाम सार्थकम् * ॥ २१ ॥ असिधरोत्थिते न्यस्यन्नवधीदम्भसीमकम् । बलो मनुमनुक्रन्दन्नवधीदम्भसीमकम् ॥ २२ ॥ प्रोर्णुनाव शरैर्वर्म शरवर्मा सुशर्मणः । प्रावृषेण्य इवाम्बोधो धारासारैस्तटं गिरेः ॥ २३ ॥ तस्मिन् सोऽप्यथ नाराचानासज्यातोद्यतोरणे । अज्ञातमोक्षसन्धाना नासज्यातोद्योतोरणे ॥ २४ ॥ समुद्धर्तु क्षमामाद्रीमविपश्नकुले हिता। सहदेवचमूगर्जा जजृम्भे कुरुतापिनी ॥ २५॥ सा सेना सहदेवस्य पातं गन्तुं गजालया। निन्येऽन्ध्राग्निरुचा वृत्तं पातङ्गतुङ्गजालया ।। २६ ।। 18a,N काळाल for कोलाल 288,M उद्यतेजाः सन् for उत्थिले व्यस्यन b.N कि कुकलिकका लालिका tor ललकुकलकला, oi,N अानुकान्त to: अनुकन्दम् । सालिका 23, Not found in M DM काली काकी 24,M is very corrupt, N is givet: a कलोल for pोलि 25,26,Not found in M 20,21,Not found in M अष्टादशः सर्गः क्रुत्कण्डूचण्डपाण्डित्य पाण्ड्यो दोर्दण्डपण्डितः । काण्डैः पाण्डुयशः शौण्डो यामकाण्डेऽप्यखण्डयत् ॥ २७॥ धरधीरो धराधारो धारारूरुधुरुद्धुरः । धरौरेधधुराधारं रुरोध रूधिरैर्धराम् ।। २८॥ सान्द्रा ..शिखासारा सुस्कन्धा यशुपोषिता । उच्छायिनी द्रुमच्छाया तस्योष्माणमशीशमन् ॥ २९ ॥ पुरा नृपैरेकलव्य एवमाहाभिषेचितः । अतः कोऽन्यो बले सद्य एवमाहाभिषेचितः ॥३०॥ पृथुरुत्कलिकालाभा तस्य संगरसागरे । लयं प्राप महावर्ता सा महामिषवाहिनी ॥ ३१ ॥ तेजसातिशयानेन युगन्धरजसाविलम् । विमर्दादम्बुना चक्रे सुगन्धरजसाविलम् ॥ ३२ ॥ भृगुसूनुहतानेकनृपोचितधरातलम् । तदीहिते सरुधिरं ददृशे समराजिरम् ।। ३३ ।। (असंयुक्तः) जम्भो बिभ्रद्गुजौ स्तम्माविव स्वानधरेतरः । श्रुतर्षण्यो दधे वंशविवस्वानधरे तरः ॥ ३४ ॥ बभ्रे बभ्रुः क्रुधादभ्रभ्रान्तभ्रूभ्रूकूटीभरात् । मुखमन्तकवद्रौद्रं मद्रकोपद्रवे द्रुतम् ॥ ३५॥ (अतालव्यः) शिविर्धामिव गोत्रारिरहितत्तमसोरजाः । उज्झन्ति यः पपौ बभ्रोरहितस्तमसोरजाः* ॥३६॥ तसद्दामकाण्डरवण्यत् for मकापडेम्ब- 3384 Mottouran M 35a N for BEIN धीधारूविधुरः 36,38, Nos fauna in M 29-31 Not found in M अष्टादशः सर्गः ज्यायो यशश्च यच्छाय इयायाजौ जयेच्छया। योज्याशोच्याशयः शंयुः शौचशय्याशयोज्यता ॥ ३७॥ (तालव्यप्रायः) कह्नेनैत्य शरास्तस्मिन्नमुच्यन्त कलं घनाः । दिक्चक्रे च यशःसंधा नमुच्यन्तकलग्नाः ॥ ३८ ॥ सेना रूरुधिरे तेन रुधिरेऽरेरूतेऽरुधि । रुतेन सेविना नारे नाधिते नाधिरेधिना ।। ३९ ॥ (गूढपादत्रयः) तदा नात्र सवेतालरासे दूरं गता रणात् कबन्धा नटतामुच्चैरासेदू रङ्गतारणात् ।।४० ॥ सासिभिः साधितास्वाजिवसुधासु युयुत्सुभिः । योधान् द्युललनाः कान्तानालिङ्गवाप्तमुदोऽभवन् ॥ ११ ॥ (अमूर्धन्यः) दहशुभूरिधामानं कुञ्जरोपरि पूषणम् । गिराविवोग्रं पुष्पेषु कुञ्जरोपरिपूषणम् ।। ४२ स सौवीरमचक्षुष्यं गजस्थः कर्परोद्धृतम् । पीत्वा दीपितकोपाग्निश्चक्रे प्राक् पाटवार्जनम् ।। ४३ ॥ नादीनदानीनिनदानदीनानादौ निनादेन नुदन्निदानीम् । नोदन्ददानानदुनोदनिन्दन्नानन्ददो दानददानदूनः ॥४४॥ समरोदरमापूर्य रसेन बलशोषिणम् । रुक्मी तीव्रोत्थितं तर्षमहार्षीदूष्मदीपनम् ।। १५ ।। अथाष्टक स्मरन् प्रीती राजगामानपायिनी। संख्यं चण्डैश्चमूचक्रेराजगमानपायिनीः ॥ ४६॥ 39d,N सेथिना for सेविना. 44a,M नदीनदान for नादीलदानी d,M ननन्ददो for नानन्ददी 43. Not found in M 40-41, Not found in M 426, NUE for NYC for Tees 45-46 Not found in M अष्टादशः सर्गः श्रुत्वा संख्यमहाशब्दं ध्यात्वा ध्यात्वा करन्धमः । आत्तज्या भुज्य जग्राह पाणिनीयमिवाष्टकम् ॥ ४७ ॥ प्रधनेऽधिकृता योधा विदधुर्जयसाधनम् । कोपसेविकृतावाधास्वादनैर्जयसाधनम् ॥ ४८ ॥ (गोमूत्रिकाबन्धः) धावन्नधः क्रुधा धुन्धौ धुनानः कन्धराधराम् । भीमोऽभ्यगान्मृधं तार्क्ष्य व नागजिघृक्षया ।। ४९ ।। थानसेवनहासिन्या न्यासिहानवसेनया। पानतो हितभीमास्तस्तमानीतहितो नवा !! ५७॥ (प्रतिलोमानुलोमपादः) अथापरोऽपि भूपालः पीली पीलुपरम्पराम् । आरुह्य युयुधे क्रोधक्षयावधि परस्परम् ।। ५.१ ।। भासनाचरणाप्राया नायाता यशसा मत्ता। राजराजिररोधाः समायादानसलालसा ।। ५२॥ (प्रातिलोम्येनापरः श्लोकः) सा ललास नदायामा सधारोरजिराजरा। तामसाशयतायाना या प्राणा रचना समा।।५।। उपसर्गाः क्रियायोगे रूपसिद्धेरूपाश्रिताः । राज्ञां नानेकघातूनां क्रोधेऽभूवन्निरर्थकाः ॥ ५४॥ सेनावाशिशिवावासे केशकाननकाशके । सेध्यावाच्यच्यवाध्यासे केस्थिताजिजितास्थिके ।। ५ ।। प्रतिलोमानुलोमपादार्धः) 47,1 fox 125 शदं. 482 Mai for Free " श्रीitor याचा REAN देश-fo कोप 49, Not Found in N 50,M भीमस्तस्तमो भीमास्वन्तमा 51-68; Not found in M अष्टादशः सर्गः अथान्तर्दृर्प्तनागाद्रौ रौद्रराजन्यवीचिके । नाम़ञ्जदत्र भीष्मौजा भीष्मकः समरार्णवे ॥ ५६ ।। तीव्रपादश्चरः साधू रोधो बासमहोऽयने । नेयहोमसवाधोरो धुस्सारश्चदपाव्रती ।। ५७ ।। (प्रतिलोमानुलोमार्द्धः) पिष्टारिः पांसुपीताशो द्रवद्भटघटाकुलः । रौद्रस्तस्याजिसंमर्दो विश्वविद्रावणोऽभवत् ।। ५८ ॥ आररास धरा सर्वा शूरराद्धवरासवा । वासरानसरादस्ताधूसरासधरादरात् ।। ५९॥ (मुरजबन्धः) तस्यासन्नुच्चरच्चापचक्रमुद्गरपट्टिशाः । सायकासारदीप्रासिप्रासप्रसरभास्वराः ॥६॥ सैनिका राजका रुष्टा मानिकाभायका रुचा। चारुकायप्रकारस्था गुरुका राजकारवः ॥६१ ।। (रजा) संसारे ससुरासुरे सुररसः सारोरसौ सुरिसू- रस्रंसाससरी सरासिरूरसा सुरूरसाः सारसा। सासारास्रसिरा सिरासरिसिरस्सूरे रिरंसा सुरः सूरी रासरसे ररेरसुसुरा रासो ररासौरसम् ।। ६२ ॥ स तत्र भीष्मको भीष्मं चक्रे तत्कर्म दारुणम् । ग्रीष्मोष्मधामवनवद्यथा भौ द्विषां बलम् ॥ ६॥ प्रसेनजिदनीकिन्याः सेनान्यासमुदासिता साऽयं तस्य चमूरुचैः सेनान्यासमुदासिता ॥६४ ॥ तस्योल्लसद्वहलमेलकदिव्यनाना- विधामदस्रपटलीकलुपावलोकः । 2 59d,M सरसादराद सवरादरात् 60-61 Not found in M BON सुसरस: for सुररसः. 63-66, Not found in M अष्टादशः सर्गः वायुर्बलाहककलापमिवाभिलीय लोलाविलोलमलुनाद्वलमेलब्धः ॥६५॥ (गूढचतुर्थः तेन शत्रुकुरङ्गेभद्विषा दमयता युधे । स्पृहा रिपोर्ददे दूराद् द्विषा दमयता युधे ।। ६६ ॥ सोऽथ सेना द्विषो वीक्ष्य द्रवन्तीरित्यवोचत । मथनेन मिथो लक्ष्यस्रवद्भूरित्यवोचत ।। ६७ ॥ (गोमूत्रिकाबन्धः) भ्रुवां भवद्भिरूदेशा आसामासेविता न के। क्व न कीर्तिमये सद्य आसामासे वितानके ॥ ६८ ॥ पलायमानं पुरुषं रक्तपङ्कप्लुते पथि । अतिकोमलया गत्या कथं श्रीरनुयास्यति ।।६९ ।। निजताजनि हत्त्वेह मानं मा विभुता भुवि । न च काचन सारासा माया मा रिपुतापुरि ।। ७० ।। (प्रातिलोम्येन स एवार्थः) नाक्षमोपितमोजो न समाप्तिर्गूढचर्मया । नशल्योद्धरणे यत्नः कोऽयं वो धर्मसंभवः ॥ ७ ॥ ध्यामिमात् कौमुदीकान्तमानिभावो नराजितः । केनासौ सहवृद्धोऽपि मानिभावो न राजितः ॥ ७२ ॥ शौर्यासक्त विरक्ताश्चेदुच्चैराधेयभीरवः । कुन्तेस्तीतास्तद्यूयसपार्था एव सम्प्रति ।। ७३ ॥ यानवार्ता सती ज्ञेया यागेऽतीव न साव्यया । या व्यसा किन्तु या माया यामाया यनवानया ।। ७४॥ (एद्मबन्धः) 610M for *99* 48,70-73,80$ found in 74a, Nar for ** ON किल्लया for किन्तु या अष्टादशः सर्गः आत्मा कौरवमोक्षेण कलङ्कीककलासनात् दुःशासनानुरक्तो वा कथं भीमो भविष्यति ।। ७५ ।। प्रकृत्या विमुख कान्तः कृतान्ते सङ्गतो रवान् । यस्याभिधाता ताम्प्राक्षीदवसानविधौ सवः ।। ७६ ।। (कथितापलषतकः) एषा हि भवतो युद्धात्पलायनपरायणान् हसति श्रीर्दलद्दन्तिकुम्भमुक्तास्मितोद्गमैः ।। ७७ ॥ कोऽयः शब्दो वार्ता लक्ष्म्या नाशा कस्मिन् दुःसन्धेये । कोऽसौ पासो राशिश्लोको वेषायालं तातोऽतीते ॥ ७८ ।। (कथावस्त्वपरित्यागेन प्रश्नोत्तरम्) स जीवति रूषा यस्य द्विषन् दग्धो न जीवति । एलायते यस्तद्भीतो लक्ष्मीस्तस्मात्पलायते ॥ ७९ ॥ चेतश्चेद्वीर्यविमुखं व्रीडा वा स्वीकृता ततः। दुस्तरामात्मकर्माणि गतमानोऽयशःसखा ।। ८० ॥ (क्रियागुप्तिः) दिगन्तानयमामेन सेनामस्मद्भिया रणात् । साधु साधो यथार्थत्वं सेनानीत्वे त्वयार्पितम् ।। ८१ ॥ भयेन यस्यावसरोन्तये रुषामरौ समायातरसो नदीयते । यशःप्रवाहोऽस्य शुचिः समीकभूमरौ समाया तरसो नदीयते ।। ८२ ॥ स प्राणिति सत्तेजा या स वाग्मी युधि वक्ति यः। अस्या इति गिरं गर्जन्मानैकाङ्कक्रुधः सखीन् ।। ८३॥ (क्रियागोपितकः) हे हे राजसभे कस्मादकस्मादसि कातरा । एषा हि वेला युद्धेडत्र पुण्यपण्यापणावनिः ॥ ८४ ।। 81-84, Not found in M 75-78, Not found in M Boi,N गतिमारो-यशः सखीम for Tतमानो वक्षः सखा या मे मता ताममेयामहि दाननदाहिमे ।। मदावहा हावदाम तानहाससहानता ।। ८५ ॥ (सर्वतोभद्रः) सेनापते पतत्येतत् क्ष्माचक्रं विषदम्बुधौ । ओजसा चममुर्द्धतु वराहपुपत्स्तव ।। ८६ ।। गजराजकरावेशे जयज्यावर्द्धितारवे । राज्याशा महतान्ताराजवमध्यमहर्द्धिक ।। ८७॥ (अर्द्धभ्रमः) सेनान्यामेवमुच्चैरभिदधुपि गिरं धीरताराजमानै- राकूतैः शौर्ययोगैरजनिकरकराभासितत्रासमोक्षम् । भानारामे विमुग्धैरसदरुपि चिरं क्रूरधीराजमानै- रायातैर्वर्यवेगैरजनि करकराभासितत्रासमोक्षम् ।। ८८ !! (गोमूत्रिकोडयुक्पादयमकः) अथ रुन्धन् द्विषामाशाः स्वं कैदार्यमिवाम्बुदः । पुष्णन् बलं मुक्तगजों विजजृम्भे प्रसेनजित् ।। ८९ ॥ तत्त्वी तत्त्ववत्तां त्तत्त्वी तावत्तातीतवित्तवित् । वेता विततता वित्तं विववाविति वातवत् ॥ २० ॥ सोऽनुजग्मेऽथ शिविना जाग्रता तत्फलोदये । व्यवसाय इवार्यस्य दैवेनारात्प्रसेदुषा ॥ ९१ ॥ वेविशाशैशवोश्वाशि शिवावाशशवाशिवम् । विश्वेशांशो विशां वंश शशावाशु वशी शिविः ॥ १२ ॥ व तेन सार्ध क्रोधेद्धकौशलः कोशलेश्वरः । ददाह द्विद्बलं वह्निः सवायुरिव काननम् ॥ ९३ ।। 86-88, Not found in M 89% MWfor पूजालन्धं पुणान्दलं WaN tid for initial de Maior arre Ge, शसेन सतेन BM कोन tor नोधे D,M कमेशल: for कौशक्षा CM Faces for teen अष्टादशः सर्गः निशेशशनिशीनाशो नाशनाननिश निशानिनोऽश्ननीशान शूनशूनाननीनशत् ।। ९४॥ वैमानिकानां तधुद्धं पश्यतां नवतामगात् । गर्जते सिन्धुराजाजावर्जुनायोर्जितस्पृहा ॥९५ ।। मीमांसासुः सुमांसांससीमसोमसमः समम् । समासः सासमः सास मासि मासि स सोमसुत् ।॥ ९६ ।। इतः सकेशो लोकेश इतथानङ्कुशः कुशः। क्षिप्रक्षति - शस्त्रा शाशेवौ बभूवतुः ॥९७ ॥ शाशीकक शिशुक्र किंशुककोशकीशा शोकांशुके कुशिक- काशिकोशः । काशीशके शुक्रिकशाकि ककाशिकाशे केशीकशा कशिशशी शेशकेशः ॥ ९८॥ स राजा संजहाराजौ द्विषां तेजः स्वतेजसा । रसान्तरमिवाप्तानां स्रोतसां लवणोदधिः ॥ ९९ ॥ सारा सप्राणरक्षा वधसरसधवक्षा रणप्रासरासा देवासव्यासमग्रा पुरि कटकरिपुग्रामसव्यासवादे । दानासक्तेभमक्षा वरनमनरवक्षामभक्ते सनादा नासेधव्यालमव्यानिजरतिरजनिव्यामलव्याधसेना ॥ १० ॥ (महाप्रतिलोमानुलोमः) धृत्वा धृत्वा धनुर्धीरो बहुधा वसुधाधिपः । अव्याधि विविधैर्बाणैर्विव्याध व्याधवाहिनीम् ॥ १०१।। भ्रातातत्रापणिप्रायमसमसमदस्थामगत्या प्रकारा हावारम्भासनज्ञा जगति रणरसव्यासवत्ता कुताशा । 1016, Varat for 40 94,95, Not found in M 97,98,100,Not found in M भावानल्पा कलङ्काशनिरतिगगनस्थावरक्ष्माग्रसेना दासान्तध्वानसत्रासरविरिह रतक्षेमपथ्यारयोज्या ॥१०२ ॥ (महाप्रातिलोम्येनापरः श्लोक-) ज्यायोरथ्यापमक्षेतरहरिविरसत्रासनध्वान्तसादा नासेक्ष्मारवस्थानरगगतिरनिशं कालकल्पानवाभा । शाताकृत्तावसव्या सरणरतिगजज्ञानसंभारवाहा राकापत्यागमस्मादमसमसमयप्राणिपत्रातताभ्रा ॥१०३ ॥ ततो वीक्ष्य विपक्षेण स्वपक्षं क्षयितं क्षणात् । चुक्षुमेऽक्षोभ्यदाक्षिण्यो दाक्षिणात्यः क्षितीश्वरः ।।१०४॥ तापेऽपि पततापत्तापीतापूततपत्तपाः । पत्तौ पत्तौ ततोऽपेते पपात पततां पिता ॥ १०५ ।। दारणैर्द्रोग्धृदारुणां दारुणैः समदारुणैः । द्विषोष्मदूषितैर्दृष्टैर्ददाहेव दिशो दश ॥ १०६ ॥ टिटीके कटके कोटे कूटौ कौक्कुट्टिकाकटुः । कटकी कटिकोड्टैककुट्टाके कूटकुट्टकः ! १०७ ॥ यत्र यत्र स नाराचान्निरासे रसतो रिपौ। नुन्नात्मा तैरिवालूनं मृत्योर्वक्रेऽविशत्ससः ॥ १०८ ॥ माता मतिं मतिमताममिताममत्ता मत्तेतिमातमित्तमात्ततमा तमोमाः मीतोत्ततामतितमां ममतामतीतो मुत्तेमतोत्ततममीततमुत्तमात्मा ॥ १०१।। उद्गार्जन्नर्जुनः कीर्त्या हरिरक्षाज्वलद्रथः। भीष्मामानिषुशय्यायां द्विषो विष्वगसुष्वपत् ।। ११० ॥ 102-103, Not found in 1046 M : Lor are 107 Headings of M are given 110, Not found in M अष्टादशः सर्गः स लालसोसेस्सलिले सलीलं लोलाल-सिसुलं लिलासुः। ससीससालां सलसुलसांससालो ललासोल्ललसैलसंसत् ॥ १११ ॥ अपुनर्वृद्धवे क्रुद्धो द्विषोऽदारीत्स तावतः । सर्वङ्कषोपि शश्राम सनस्यन्दा ...यमः पापिनोऽपि पुनानेन पीनपीनाननूपिना । पानिनान्ननिपानेन पन्नं पन्नं पये पुनः॥११३ ॥ स्तम्भकैस्तस्य विस्तारप्रस्तावैस्तिमितैस्तदा । अस्तमीये समस्तैस्तैरगस्त्यग्रस्तसिन्धुवत् ॥ ११४ ॥ दूरेदरादराद्रेरुदारो रुद्ररौद्ररुक् दरिद्रार्द्रो रुदद्दारादरदोददरद्रुदन् ॥ ११५॥ विच्छायाच्छिन्नसंचारा शान्तलोका द्विवश्चमूः । तत्प्रतापैकतप्ताभून्मध्याह्न इव मेदिनी ॥ ११६ ॥ पुंपिप्पलोल्पाल्पपलापलेय- पल्लालपालेलिपिलोलपूलम् । पालालपूलोपललां लुलोप लोलोल्लुपा पल्लपपीलुपालीम् ॥ ११७॥ उपर्युपरि तद्भग्नास्तथा जगृहिरे परे । दिशा पृथ्व्योऽपि येनैतैः सम्बाधा इव मेनिरे ।। ११८ ॥ यताततायी यातायां युतेतोयायितायतिः । यतौ यातुतयातीये तापीयातो ययातिताम् ॥ ११९ ॥ 110-112 Not found in M 118bM पापान for पीनान 1145,M स्तिमित: for स्तिमितैः 116;M omits. 117 Reednige of Nare given; those of M being corrupt. 118,M द्विषः संघोप्य येनेमः 119,M omits अष्टादशः सर्गः स धीनिधेरगाधोग्रगरिमापि घरागुरोः । घाम्नारान्निधनं प्राप परसंगरसागरः ॥१२०॥ विव्यवायवयायो वायवीये व्यये बुवन् । ययावयाव्यावयवो ययाविन युवा वियत् ।। १२१ ॥ भासुरासिः स्मरामास्यो यमास्ये गमयन्नरीन् । जायमानजयामाजौ लीलामलभतामयः ।। १२२ ॥ (दशव्यञ्जनबन्धः) रैरी रूरूररोरारु रूरुरोररिरुरत् । रुरी ररे ररे वीरररौ रुरुररं ररौ।। १२३ ।। (एकाक्षरः) सारगी सगरानूनधनसर्गो मनोरमः । स रागरोगारागारिगुरोग्रे मार्गमागमत् ।। १२४ ॥ मायातश्च्युतिमायातः शोभितः शतशोऽभितः । स व्यासं धाम्नि सव्यासं मानशेवधिमानशे ।। १२५।। (आधन्तयमकः) मीलितामेयगजतं गलतुरगमातरम् संयुगं निर्जनामं स भिन्नारातिमजीजनत् ।।१२६ ॥ (दशव्यञ्जनबन्ध) आयोधनानि विभवः स्वरसादरीणां मानोदयादिहयोगमिता विनाशम् । आयोधनानि विभवः स्वरसादरीणां मानोदयादिहरयोगमिता विनाशम् ।। १२७ ॥ (समुद्ग्यमकम्) 120,121,129,124, Bendings of Nano 1965;M ETA given; those of Mbeing very corrupt. 1978 M F lor er 12%, omits d. Men for de दिवर 125dM सेवधि for शवधि अष्टादशः सर्गः चण्डपट्टिशकुन्तासिफलतोमरभासुरे । तुरङ्गकुञ्जराविद्धे सम्बद्धो भीमसंगरे ॥१२८ ।। ( भाषाषट्कसमावेशः) वासरो वीर्यसूर्यस्य सरो धैर्योत्पलश्रियाम् । वासरोद्धा रणग्रामे स रोषाद्विद्विषामभूत् ।। १२९ ।। (काञ्चीबन्धः) महारथवरैरूढे स राजा बलिमुद्युते । उच्चैरथहयै रूढे तद्राजावभिदिद्युते ॥ १३० । समासितो मानयतः कलोहतः समासितो मानयत कलोहतः । समासितो मानयतः कलोहतः समासितो मानयतः कलोहत- ॥ १३१ ॥ (महायमकम् ) छायी मृधे हठाजीश इषुचापघटाकिणी । अथ गाढं तदा वीरः फलनीडं बभौ सुखी ॥ १३२ ।। ( अपुनरुक्ताक्षरः) राजितस्तेन सौर्याख्यो हृत्वारेर्बलराजितः । राजितस्तेजसा सोऽभूत् संप्राप्तोन्नतिराजितः ॥ १३३ ।। (आधन्तयमकम्) सन्तापसीतानलशुद्धदक्षिणो वृत्तः समानार्जुनयापनश्रिया । 128a,M for me d,M सम्बन्धी for सम्बद्धों M सागरे for संगरे 129a, N fa for free 1300,N जये for इयै 181;N has पादाभ्यास: for महायमकम् 182,M omits 1381,Mपशो for समालो सुवर्णभूतोऽथ सुरासवासनो बभार सर्वेण पदेन रामताम् ।। १३४ ॥ (अर्थत्रयवाची) आश्रमालस्य मालस्य भैरवासिनि वासिनि । नास्या वरैस्य वैरस्य धूः पुराऽजनि राजनि ॥ १३५ ।। त्रातरक्षाक्षमानीतिमानीतिरपदापदः । औन्नत्यमाससादासौ सदा सौख्यातिवर्जितम् ॥ १३६ ।। आसीददक्षमानेष्टमस्य नारिक्षये मनः । आसीददक्षमानेष्ट इच्छा ग्रस्यसामनि ।। १३७ ।। (अयुग्मयमकम्) रणास्थासु विशालास्ये क्षिप्त्वारीनन्तकेतनौ । तेनास्तौ सुविशालास्ये बाहुभानन्तकेतनौ ॥ १३८ । लाञ्छितः साहसारामे सारामें यक्षमोहनः । मोहनः समभावेन भावेनर्क्षेलाञ्छितः ।। १३९ ॥ (सन्दष्टयमकम्) हतास्विलबलस्तेन ध्वस्तमुक्तैः स संयुगे। योधैः कतिपयैस्तस्थौ चिन्तावान् कोशलाधिपः ॥ १४० ।। (अमूर्धन्यः) सङ्कल्पराह्ययन् भक्त्या तुष्टाबारम्भवाहितम् । बुद्धमित्थं स रक्षायै तुष्टावारम्भवाहितम् ।। १४१ ।।: 33d, शब्देन ter सबैंग 1382,M for os Motvits (manat) 1892Mसहसा tor सामना 135cd, M omita तक दर्शक 136, M omits ab. 1409 खिन्न अखिल 137 M omits od spd reads for abste 5,Mमर्म र ससंक- 141M.आइरन for आशयन अष्टादशः सर्गः १४१ भवतो भवतो दयिता दयिता रवता रवता मनसा मनसा । विहता विहता रयमा रयमा सुरमा सुरमा नवने नवने ॥ १४२ ।। (आवलिः) स्वामिस्थ गात्रमेतन् पश्यसे हा हताः प्रजाः । दीयतां धीर युक्तार्थे न रजेन तमेन वा ॥ १४३॥ (अपशब्दाभासः) मन्दानमन्तं सदमन्दयानं मन्दानमन्तं सदमन्दयानम् । मामेति धीतारि महानयाते मामेति धीतारि महानयाते ॥ १४४॥ (संपुटयमकम्) भवतस्तव हे नाथ कथिता गदिता मया। भिन्धि दारय तापाय तां मे राजयः शोभय ॥ १४५।। (पुनरुक्ताभासा) त्रातुं तमथ शान्तोऽपि संजज्ञे युद्भवा जिनः अनुग्रहेऽनुग्राहस्य यान्त्यमार्गमपीश्वराः ॥ १४६ ॥ लक्ष्मीकल्पननाशितः कलिनिशामित्रे स्थितोऽभ्युद्यमे पुण्याफिट्टितसूतिरञ्जलिरसास्वादप्रसादव्रती निर्वाणानुगुणाकृतिर्ज्वलितया वक्तश्रिया यः परे रेमें शीलपथे पुपोष नियमे मेधामतीते स्मरे ॥ १४७॥ (कविकाव्यनामगर्भचक्रम्) 1420N दबसू for दनिता N does not repeas 144a N मन्वा for:मन्दा रक्ता 14da,M तान्त tor लातुं M fact for fami; N does not re HdM-जfor यान्तिः peat रयमा and सुरमा; Momita आवळि: 1479,M काशित for माशितः 143,1 omits bM आविष्कृत for भाफिट्टित अष्टादशः सर्गः ज्वलद्भिर्व्यापकैर्धाम्ना पूरयन्तीति मारणे । स तस्थौ प्रातिहार्यैर्द्या पूरयन्तीति मारणे ॥ १४८॥ दम्यानां दृढदुःखदायिदहनं दत्त्वा द्विषां दाहनैः क्षिप्रं क्षेपदशां च तूलतुलया धीपावना पावनैः। भोग्यैर्भोगिभुजं प्रसेनजितमप्याह्लाद्य वैद्योतनै- स्तत्सेनासु च जीववर्षणपरैः स प्रातिहार्यैर्बभौ ॥ १४९ ।। कलयन्नमित विचापलास्यं शरणाशं विपदा तिरोहितान्तम् । नततामरसे नवात्यपालं सरसानीकमरातितः सभानम् ।। १५० ॥ स्रस्तस्तम्बेरमास्ये मथितरथपणे सुप्तसप्तौ समाप्ते स्े सैन्ये दैन्यदोषादिति जिनजनितैः प्रतिहार्यैरहार्यैः । मन्त्राम्भस्तम्भितोष्मस्फुरण इव फणी कप्फिणोऽथाम्युपायं जन्यस्याजन्ममुक्ते शिवमयबुबुधे नापरं बुद्धभक्तेः ।।१५१ ॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये युद्धवर्णनो नामाष्टादशः सर्गः 1488 Naloz hi b, पूरयन्निति Kor पुरवन्तीति 1496 for dat सा सेना सुरजीवकणपरैः for तल्सेनासु च जीववर्षणपरैः 150 M omits 1618Mअस्तसम्बरमा lot नरसस्तम्बरमा ६,M याल मन्त्राम M को for कम्कियो bM मोस्य भोय Na torna नवदशः सर्गः अह तोसा बुद्धो रणवहे पहूतं मिथो वधीरेण । पुरिसवरेण स्वमंसे दूरादृढो सभासाहि ॥ १॥ आसादे रणमोहे भवओजो मह कलेसि तमहरणम् । तवपारम्भा वामे तइ मे सत्ता पसञ्जन्तु ॥ २॥ जन्तुहते रसगामा सन्तापं चलयसीह गिरिबन्धो । सच्चे तावसदीहे हीरसि करणेहि तो सितहा ॥३॥ The Sanskrit chayā prepared by uie is given here and no. Sarithis ars introduced. Text of N is closely followed in this canto, for the text in M is bopelessly corupt. Morits 6, 10, 13, 21 and 23. अथ तोषात् बुद्धो रापथे प्रभूतं मिथोऽसधैणः । पुरुषवरेण क्षमापनाय दुरादूदः स्वभाषाभिः ॥1॥ ऊढ़ः स्तुत इत्यर्थः 2 पाशाते रणमोहे भवदोजो समाकृत तमोहरणाम् । रुपः प्रारम्भात् वामं तदा में सत्त्वानि प्रसीदन्तु ॥२ जन्तुहतो रसकामात्, सन्तापं बरसीह गिरिबन्धः । सत्ये तारसदिवसे हृष्यसि करौस्ततः श्रितमः ॥ ३ ॥ ग्रामः इन्द्रियवर्ग: सम्पत्तो महसारं सहसितहारं मलासमे तरणम् । अगलच्छीलाहरसे सिद्ध-महेला-भतावसरे ॥ ४॥ वरण दलयाहि समं समद्धि-दवे सुतोवहा-सरणम् । बन्धुसुखेलमतत्ते तारह सागार वन्देन्ते ।।५।। सज्जा ते जवसुद्धी कम्पारणं च सम्पदं पत्ता । अवमाहितोवरदमा अवसदस्म-जर्यारमे ॥६॥ सोऽहं तवजर-मूढो महसामोकी मलापहम्मत्ता। सुरआजोजे विसरा एतारे सबइ मे तरणम् ।।७।। सुरवाणीदीपरमो बलवत्तवराजसाहिते सत्ता। कलितकचोरीतिस्सायचित्तचित्तेऽमितारमणे ! ८॥ धीरं तुह रेहन्ते पुरात्तराजावधीरसत्ताम् । ताप-सम-मोह कीलासारं मा-मारणारीणम् ॥ ९ ॥ सम्बाहो म सारं सहसितहारं सदाभो तरम् । गतमालामरसे सिक्षमहेलामिमतापसरे चरणं देहि सम्यक् समृद्धिदव्यै श्रुतोषधास(शरणम् । बन्ध्यसुखान अलमातमान तायक्व भागार ! धन्दमानान | सचा ते जपशुद्धिः, कम्पारणं च संपदै शवमाधितोपरतमा अवशदभारवारम् ॥ ६॥ M omits this stenza, a सोऽहं सपज्वरसूती महलामोको मलापहलत्वात् । सरतायोज्ये विसरात् एताहक प्रचति में तरणम् ॥ ७ ॥ Nhes only पोरसूढो tor सोऽहं तवरमूढो; Na baa as तयोरभूठो; Miss सोऽई The reading in the Text is suggesteds 8 सुरवाडीडीपरमो बत्तपतमोजसाधितः शास्ता । कलितवयोरीतिः स्वादचित्रचित अमितारमणा: U घेथ सब राजमाले पुरातराज्यावधीर शास्रारम्। तापत्रममोहकोकासार मारपीडितम् ।। Nand Khare रोहन्ते for which I hars read रेइन्तेवराजमानम् , Nhas पुराभव for पुरातरा री-वाहितम् नवदशः सर्गः अप्प-लसत्तप-मादा अधम्मता-बाद-रेणु-चर-मेत्तो। अप्पेहिताक्तारे बरधीर सिरीण मन्दार ॥ १० ॥ समधामोहोपरमं विसरञ्जयवित्तं सव्वसंमुत्तो। बलवत्तपसरिरंसो समत्त-समरो हरे हसितम् ॥ ११॥ अहिलासो जसदारे वासो वत्तै महोवलेपहरम् । एतो भावो गामे चित्ते समभास कम्माहि ॥१२॥ तल्लसमे कामगहे कलिलसिरे संसितोहमसि । आसंघा-दार-भणे सरिस-विरेका गुरूस्मधुरो ।।१३।। अरणी भासा मम्महे धीरमणी सत्त-पारणा-चरणी । सरणी सुहसंभरणी तरणी वसुधाम ते करणी ॥ १४॥ पुण्णाभङ्गविवित्ता एकत्ते पोढ-संकर-गुणोहे । मारव-हण-कलिङ्गा अङ्गा वा वसन्तीह ॥१५॥ 10 श्रात्मलसत्तपोमात्रः अथर्मतावादरेणुचरमात्रः । आत्मेक्षितावतारः बधीर ! श्रियां मन्दार ! ॥१०॥ मात्मनि लसन्ती तपोमात्रा अस्य चरन्ती स्मरा लोपायत्री माया यस्य Moxnius this stansar शमधाम ओघोपरमं विसर (वितर) जगवृत्तं सर्वसमुहः । बलवत्तपोरिरंसः समाप्तसमरः गृहे हसितम् ॥ ११ ॥ जय जगत् N has सन्तोfor 'मुत्तो 12 अभिलाषा यशोद्वारे वासः पत्रं ममावलेपहरम् । एतावान् मावः काम्यः चित्ते शमभास ! कर्मभिः ॥ १२ ॥ 13 शल्पसमें कामगृहे कलिलशिराः संश्रितोऽहमासम् । आशङ्काद्वारमनाः असहशविरेकरतू (रूष्मपुर ॥१३॥ Momits this stanza पुरेभारीरम् 14: अरणिः भासा मन्मथें धीरमणिः सत्त्वपारयादरगी। सरणी सुखसंभरणी तरणिः वसुधास ते करणी ।। ५४ चारणी-रूप 15: पुण्यामानविविक्ताः एकवें औवसकरगुणोधे । मारबहराकलिङ्गा अशा वा वसन्तीह ॥ १५ ॥ Nreads for grote in M नवदशः सर्गः गामन्तर-मन्तरसे रहन्त रज्छा-सुबन्धवमहन्त । सुरतरन्तरवासे सोहसि तं भावभालाहि ॥ १६ ॥ अवलालोको बालो महे तुहं घोर-सोरतानन्ते । कम्यं करीणमुञ्जल रससीहरणे रवावद्धा ॥ १७॥ बहुलासकलङ्कहरा जा तत्ते सच्चकारणा सिद्धा! सारे हन्तीव रणे विज्जा तुह तं तमो हासा ॥१८॥ सोमालोकाहन्ने खे वासं सरसमेहि तावच्च । सम्भत्ता रवि-सू-रसि-मा-मारण-मण्डले* हरसे ॥१९॥ भावे भावे तो तं सारम्भजसे बिलासहाव(वं) बहसे। सम्पत्तो कम्पिर सो वासंमत्तम्मि तावमहे ।।२०।। रुक्ख-लमा-सम्बन्धे कुञ्जे तालेहिजासि मारेण। धीरे तामसमम्मे मुक्को सवलेपमादेहि ॥ २१ ॥ 16 प्रामातरमन्नरतः भईन रक्षाबन्धन : महान् । सुरतरान्तरवासः शोभसे त्वं भावमालाभिः ।। 17 अबलालोको बालो महधि तव घोरशोरतानन्ते । अनुकम्पा कूत्वा उज्ज्वल ! रससिंहरण स्नाबद्धाः १.१७ १६ 18: बहु-शास-कलहरा यावत् तर सत्यकारणात् सिद्धा। संसारे हन्त्रीय र विद्या तब तत् तमो भासा , १८.. लासा-अमिलाप सोमालोकान्य से वर्ष सरसमेहि ताक्छ । सम्यक्त्वात रविसुरश्मिभाम् रामराले धारयति ॥ १६ ॥ 20 मादे भाने श्ता स्वं स्वारम्भपशाः विसासमा बहसें साक्षः कस्य स वर्षामा लापर॥ २० ॥ 21. वृक्षलतासम्बन्ध बुने मताशा मारे। धीरः तामसममय मुकः स्वावलेयादिभिः ॥ २१॥ AL omice this statizo 19 नवदशः सर्गः आसंसारं मत्ताविज्जा सकहा-कलाव-संगत्ता। सद्वासव-सम-हन्ना भासि हरन्ता रजा अन्ते ॥ २२॥ बाहरसि कस्स तामसदारं तावं च कामतो समरे । यत्तोदारं तरसे सहमलं बम्महोवरमे ॥२३॥ दूर-समारोपमहो तव शरणो भवतु सार-वित्तासो । मच्चू लालस-दत्तो गासे-मत्ता पसाधेहि ॥ २४॥ सकलङ्कदार-विमहो महिमरुचा गोपसारणो तह ते । तत्तपउत्थं बन्धवदीहमलं वम्महो जहसे ॥२५॥ गुरुणो णे(णं) वेहवगुणसारे चलबुद्धिराग-साहमिते । पर-बिद्धे सुखमा किर भ्रासं सहसा वतंसि तमे ॥ २६ ॥ तवगुरु पारंभितया अच्छसि तो देहं आपरंतावा । असुहा-संसो कीरसि बामो हावे समं देहि ॥ २७॥ 22. आसंसारं मात्राविद्या सत्कयाकलापसैकान्ता । सासवेशमधन्या अभासि हरन्ती रजोऽन्ते ।। २२।। 23 व्याहरति कस्य सामसदारं तापं च कामतः समरे। यत्रोदार स्वरसे शब्दमत मन्मथोपरमे ॥ १३ ॥ M omits this stanza. F***: 24: दूरसमारोपम् अहो तपःसरणं भवतु संसारबित्रासः मृत्युलालसदत्तो भासमात्रः प्रसाधयस्व ॥ २४॥ 25- सकलकदारविस्मय महिमरुचा गोप्रसारण तथा ते । तत्चपर्यस्तं (तत्तपउत्थ) बान्धवदीर्घमल मन्मथ । जहासि ॥ २५ ॥ ammat perhaps=1 26. गुरोः नून वैभवगुणसारे चलबुद्धिरागसाधये । परवृद्ध सुहमा क्रिल वेशं सहसा व्यतनिष्ट तमसि ।। २६ Nbas Ot for vi, suggested 27 तपोगुरु पारमितथा ऋच्छसि तदा देहम् श्रापरं सापात् । असुखाशंसः किरसि वाम भावे शमं देहि ।। २७ अंसुखस्य असा यस उद्धरसे वासङ्गभा आराहित मां अलालसविरामम् सद्धंस-मेघरासं सवसो हर हे सुसंधेसि ।। २८ ॥ सुरसत्तम सो माला सम्पादामे सुग्वेव मोरसहा । कोशलचितप आदेगुणे स्वकरणेहि मतमेहि ॥ २९ ॥ मन्दारूणोऽसमञ्जस-कीलालासारसंसरादासम् । समरे-हत्त-महम्मे परमुत्तम साम पूरेहि ॥३०॥ अवहे सत्तमगाहे भवत्तं* आलम्ब मंच्छरसमिद्धम् । दूरा कलङ्कि-वङ्को स-दोष-रञ्जं तु पालेसि ॥ ३१॥ धीरासर-संखोहे समुच्छलंते सुमत्तपोरङ्गा । एता पहायवत्ता समासि वावा-रूचिरमय्या ॥३२॥ अवहो त्रास स आसे करे समन्दो समूढ-सर करणम् । सत्ता विभवा दारा देव महत्ते वसेसु परम् ॥ ३३ ॥ सत्ता रेहन्ती वासारम्भा बन्धुरङ्ग सुद्धी ते । अच्छसि तमुग्गमत्तो बहत्त-फलदिद्ध-बुत्तन्तो ॥३४ ।। 28: उद्धरसे वर्षगमात् भाराधित माम् अलालसविरामम् । सोध्वंसमेघराशि सर्वशः हर हे मुसन्धेहि ॥ २५ ॥ 29. सुरससम ! असौ माता शम्शदाम खुदेव मयूरसभा । कौशलवरुप | सादेवाः स्वकरी मतमेहि ॥ २६ ॥ 30 मन्दारुण असमजसकीलालसारसंसरात सास। समरे हतमाहात्म्यै परनुतम साम पुरयस्व ॥२० 3. अपधेऽसतमा भन्दमालय मात्सयसमृद्धिम् । दूगत् कलस्बिरः सदोषराज्य वम अपीपल 39॥ 32 धैर्यासरसंक्षोंमें समुच्छलति सुमन्त्रपारामात् । एताचप्रभात्रवृत्तात समासीत पानामि अरस्था॥ ३२॥ M रम्या tor रमव्या 33: अपयः वाससभासीत् करोति स मन्दः समूढमरकरणम् । सुस्वानि विभमाः दारा देव ममान्त अथशिष्यरन परम् ॥ ३३ ॥ 34 शास्वराजमाना बारम्मत बन्धुरा शुद्धि है। शरसि नमसः अतः प्रमूतफारमन्तः । ४ ॥ नवदशः सर्गः करुणाहि तवपदेसा सुरतेरुच्चा विसम्पदेरक्ता सुह-सत्ता कलगल-सिहि-सारसमोरा रवारद्धा ॥ ३५ ॥ रामो तत्तपवित्रं सुरथ-वदामोह-ताल-सङ्कत्तो । चित्ते लोहे वामो सच्छ-ललामो वि मार-दमम् ।। ३६ ।। सहइ तरंगेहि परं गाहइ हासम्बरं कला-जत्ते । वसइ दमे वाकरणं भासइ तो साकामं अत्त-भवम् ।। ३७॥ असिसिरकल्लोले हे सरमण चित्ते मितारणे सूरो। सुरवणकलाविरासी देवं(व) मेहन्तरालम्ब ॥ ३८ ॥ असमञ्जसोहिते जोरङ्गत्तो सो समुद्धरेहाव भवसरसि हि तिमिरजरं सिञ्च इदं मोह-धीरङ्गम् ॥ ३९ ।। जातास्वहासमणे समलासिरवेरिवास एताहे । देवोहा सङ्ककुभा मायत्ता साम लंवेहि ॥ ४० ॥ असम-स्मर-ज्जवारे सम्मत्ते ता बसेहि तारङ्ग। सहसत्तमीसखेमं करणहुता दन्तुरसमेहि ।। ४१ ॥ 35 करुणाभिः तपउरदेशात सुरते अरुच्या विसम्मदे वरना। सुखसत्त्वाः कलपलशिखिसारसमथूराः रखाराद्धाः ॥ ३५ ॥ 36: "रामः तत्वप्रवृत्तं सुरथपदामोहतारसङ्कान्तः । चित्ते. लोभे वामो स्वच्छललामः अपि मारदमम् ॥ ३६॥ 37:- सइते तर है पर गाहते. भासाम्बरं कृतायल । वसति दमे व्याकरण भासते अतः सहकामम् श्रात्मभवम् ॥ ३४॥ 38. अशिशिरकझोले हे श्रमश चितऽमितारण्ये सूर्य सुरवन कलाविरासीत् देव मेधान्तरालम्ब ! ॥ ३८॥ 39 असमज्ञाशोभितः वात्मा असा समुद्धियताम् अव अवसरसि तिमिरज्दर सिच इमं मोघधैर्याकम् ॥ ३६॥ 40 जातातभासमयोः शमला सिरवरिष आस्स्व एतहि । देवीमा सकुमः मायात्मानः साम लम्बयस्व ॥ ४० ॥ अशमस्मरज्वरः सम्यकत्वे तावत् वासय तारा सं हसन् स्वम ईश में करशाभूता दन्तुर शमैः ॥ ४॥ मवदशः सर्गः सत्तरसा कम्पो राअत्ता बुद्धिं तुमे समो रविणा। अहरं कालेयमहावसहर वासं बह लहन्ता ॥ ४२ ॥ अङ्गसिरीमसच्चे देवं सकता-विज्जा-तमोहरणम् । कम्पावरणेहिं सामहि सरणो वहइ हासगुणम् ।। ४३ ॥ जूरसि रागो भोगोवरमे चित्ते परस्म(स्स) सम्माहि । सन्तोसं गामन्ते मेधामेत्ता विवत्तेहि ॥४४॥ तरिस-हरिस-वेरा मुच्चसे तो वियत्ता ववकिरख-ममत्तो सामिकालेहितावम् । सरस-महिम-सद्धा मारिभङ्गात(त्त)वाहं फलउ च सविरुद्धा सम्मदेहा सिवं दे॥ ४५ ॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये संस्कृतप्राकृतभाषासमावेशेन सम्बुद्धाभिष्टवो नामैकोनविंशः सर्गः। 42. सस्वरसात् अनुकम्पः रागारमा बुद्धि व समी रविणा। अदरकालयमापनर सौर बहु लभमानः ॥ ४२ ॥ 43: त्रिया असत्यानां देवं सफालाविधालमोहरणम् । कन्यावर सामभिः शरणं वहति हासनशम् ॥ ४६॥ अजायत रागो भौगोपरम पिते परस्य समक्ताभिः अन्तोष कामन्यन्ते नेमामा विवः ॥ ४४ ? 45. लबर्षदेराद अन्यसे अतः विवाद: अपकममरणः स्वामिकाल:अमिताय । महशमहिमा मारमा फलतः च स्वविरुद्धातू शर्मधात शिव में Vos me far which arta site is resa by zo. Colopiron in Moral समूदाwिai ord hase मावेशी नाम । विंशः सर्गः अर्चाचर्चा चाटुचर्यामिरुच्चैः कृत्वेत्याजिज्यानिजन्यां जिनस्य । आज्ञादाक्ष्याद् दाक्षिणात्ये क्षितीशे प्रह्वीभूते शाखिनीवानिलेन॥१॥ तसैन्येषु प्रागिव प्राकटेष्वप्योजोरूढेरूढसंपत्सु सत्सु । बौद्धया गच्छत्सूग्रमन्तर्द्धिमृद्धया व्रघ्नज्योतिर्बृहयेव ग्रहेषु ॥२॥ स्पृष्ट्वा स्पन्दं सौगतैः प्रातिहार्यैः श्रावस्तीयक्ष्मापतेर्वाहिनीषु । वर्षावर्षप्राप्तपूरप्लवाभिः सम्यक् साम्यं निम्नगाभिर्गतासु ॥ ३॥ मौलिश्लिष्टाक्लिष्टसेवा़ञ्जलीनामुष्णं पूष्णो मुष्णतां संहतत्वात् । सिञ्चत्युच्चैश्वक्रके खेचराणां धर्म्ये धर्मस्वामिनं पुष्पवृष्टया ॥ ४ ॥ आर्तंत्रासध्वान्तमेदप्रभातं सन्ध्याम्मोदाम्युञ्जिहानेन्दुभङ्ग्या । ताम्रस्निग्धं लक्ष्मलक्ष्मीप्रशस्तं इस्तं काषायाम्बराग्रादुदस्य ॥५॥ अच्छाच्छाभिर्मुक्तमुक्तालत्भिर्हासश्रीभिर्वाक्सरित्सारसाभिः । वर्षन् विद्यावैजयन्तीभिरोष्ठं मध्ये मेधाकौमुदीचन्द्रिकाभिः ॥६॥ 12, MH for se 25;M for worst 6.Malo for a My for मृद्धया 30,M वर्षाभूरस्सम for वर्षावर्षप्राप्त a,M संपतकाम् tor सम्यक्सान्य 49.M fee for bM is very corrupt. CM सचित्य सिन्धति BaM आश्विास tor आर्तवास M भेद्यप्रताप 10 भेदाभातं OMप्रयस्तं for प्रशस्तं. Bd,M मल्ये tor मध्ये विशः सर्गः काशायांशुश्रीभिरालोहिनी भिस्तत्वज्योतिर्भासभासन्निभाभिः । वृद्धे वर्गस्योपवर्गस्य समें शान्त्यै कृत्वा वाजिनीराजनेज्याम् ॥ ७ ॥ कालिन्द्यम्भोवेणिकालिङ्गिताङ्गत्वङ्गङ्गाभङ्गभङ्गीसमानाम् । बिभ्राणो भ्रूमञ्जरीकान्ति कीर्णामूरिणामन्तशीकरोद्गारगौरीम् ॥८॥ शान्तैः कान्तैर्दीप्तिवैदग्ध्यदिग्धिः स्निग्धस्निग्धैर्दुन्धमुग्धैरदुग्धेः । दृष्टैरिष्ट्रैर्विग्रहिण्या विमुक्तेरावर्त्येयोदग्रमग्रेवतारम् ॥ ९॥ प्रेद्धां राद्धां रुन्धतीमन्धकारं शस्तां शास्ताऽऽस्तिक्यवस्त्वेकवास्तुम् । भद्रां भास्वान्माभिवाम्येत्य तुङ्गा् गां गाम्भीर्योद्गारिणीमुज्जगार ।।१०।। (इति दशभिः कुलकम् ) साधो साधुत्वं पृथधश्शानदोषादेषोऽस्माभिर्भक्तिसंतुष्टतुष्टेः*। भागी भूतेरायतो त्वं हि यस्याः पश्याम्यस्याः श्यामिकां वृत्तिमेताम् ॥ ११ ॥ अहाँमर्हत्वस्य मन्ये तवामूं मूर्ति भर्त्योऽस्मीति मा मान्य मंस्याः । श्रीमत्तां तां वक्ष्यतो मोक्षगन्त्रीं भङ्ग राजता राजते किम् ॥ १२ ॥ भुत्काप्युच्चैर्यामसंस्रृप्तृप्तिर्भ्रश्यत्यन्तेऽत्यन्तसाङ्कर्यकार्यः । निर्वाणान्तं स्वादु मुत्का मनस्वी पूर्वोच्छिष्टां कः श्रियं तां प्रतीप्सेत् ॥ १३ ॥ येभ्यो लभ्यं...मर्थं प्रतीयात् तेऽपि स्कन्धाः सन्निरोधानुबन्धाः । सापायनापायि वस्त्वाहरेत का कल्याणीभ्यः प्रोज्ज्य लोभं पथिभ्यः ॥ १४ ॥ संस्काराणां स्याम विद्यादविद्या वित्त्यैते नामरूपाय सालम् । रूपं तस्मादेति षाडायतन्यं तम्येतास्य स्पर्शतः स्पर्शसत्ता ।।१५।। TEAM to छुढे. bME: for मान्य HSR for at 100, MT Lozor 13:41 fot d. प्रती for प्रतीमोल 14,15, Hopits; 14 hus lacuna in 2 and 15 ls fragmentary iz b 130 M for विशः सर्गः स्पर्शावेद्या वेदनाऽतश्च तृष्णा तृष्णा सोपादानसत्तानिदानम् । जन्योपादानाद् भवोऽप्याददानः सूते जातिं सा जराद्यं च दुःखम् ॥ १६ ॥ दुःखस्कन्धे सामुदायं गतेऽर्थ नैरोधी धीरत्र धीरैर्निधेया। उन्मूल्येमां हेतुमालां भजेदं धर्मात् सत्त्वं तस्य सत्ता सुसत्ता ॥ १७ ॥ उत्तानोऽयं नच्छिदावान्न चान्यैः छिनश्छिमप्लोतिको विप्लवारि । वैवृत्येनावृत्तिकृत्सु प्रकाशः स्वाख्यातो मे सांख्यधर्मेण धर्मः ॥१८॥ निष्क्रामासाज्जालकादारभस्व स्कन्धत्यागं धाम्नि युज्यस्व बौद्धे । भङ्गं भूभृत्कुञ्जर प्रापयोग्रं मृत्योः सैन्यं त्वं नडागारवृत्त्या ॥ १९ ॥ योगायालं योऽप्रमादाय योऽलं शान्तः शास्तु शासने धर्ममाप्तुम् सांक्लेशिक्यास्तस्य पौनर्भविष्याभूभेर्भङ्गेऽभ्येति धीः पारिपूरिः ॥ २०॥ नित्यानित्ये नित्यनित्याभिमानं मित्वाऽत्यात्मन्यात्मनानात्मवत्ताम् । यात्यात्मीयास्थामनात्मीयकेऽस्यन्सौख्यं सौख्यख्यातिमानादिसौख्ये ॥२१॥ श्रेयोऽस्य स्यात्सत्यदृष्टेरवश्यं विश्वं विश्वानन्दनन्दीप्रहाणे। नन्दीमान्द्यान्नेति रागोऽनुरागं रागत्यागान्मुक्तिरह्वाय कार्या ॥ २२ ॥ इत्यावृत्तिं शास्तरि प्रस्तुवाने वाचामुञ्चैरूचिषि च्यावितार्तिम् । प्रोचे राजा. जातचित्तप्रसादो दीक्षादाक्ष्ये दक्षिणो दाक्षिणात्यः ।।२३।। अधोदीर्णं दीर्णमानध्यं ममाक्ष्णोरद्याकस्मादस्मि सुप्तप्रबुद्धः । आभिर्भर्तुर्भारतीभिस्तवाहं मग्नो मया सम्यगम्युद्धृतोऽस्मि ॥२४॥ 168, Mea for Tot e,M असौ for अस्यन् b,M 24 for your N shouts lacuna 220, N for ure for दान । निदानम् 28a,N मस्तवाच्ये for प्रस्तुवाने द, सूत्र for सूते bM उचिचीषामिवातिम् HTa,M:संप्रदाय tor सामुदाय d, Meet for alterarea b.N सिद्ध or धीरः 24aM-अ for अथ 18,19 M omits N मान्छ for ानध्य .30b,M या ko आप्तुं bM 3 for 2 CM शान्ते शिक्षा समिशिखया a, अन्य for अस्मि 28. Nerea for a तित्यक्षामि क्षेमरक्षी तितिक्षुर्भोगीवाह्गात् कञ्चुकं भोगजालम् । क्षामक्षामे मेडत्र गात्राऽवग्र्यगोत्र प्रव्रज्याज्यं प्राज्यमुक्षेर्युमुक्षोः ॥ २५ ॥ आपृच्छे क्ष्मां रक्षणीया क्षमा मे ज्योक तेजोस्यः शान्तिरभ्येतु साध्वी। भिक्षैवास्तु स्वस्ति लक्ष्म्यै तदा त्वां सेवेऽरण्यान्वञ्जलि सद्मनेऽयम् ॥ २६ ॥ लब्ध्वा इन्धि त्वत्प्रणामाञ्जलीनां मौलिमौलिश्रीस्पृहां मुञ्चतां मे। रून्धां सन्ध्येबोज्ज्वलैषा प्रदोषं कापायश्रीर्द्राग् दुकूलादरं च ।। २७ ।। संविद्वर्मा स्मृत्युपस्थानशस्त्रो योग्यं युज्यं प्राप्य संपत्प्रहाणम् । आर्याष्टाङ्गोतुङ्गमार्गाप्रसैन्यः क्लिश्नन् (मारा)रीन्नवोऽस्म्यद्य राजा ।। २८ ॥ इत्यभ्यर्थ्य क्ष्मापतौ भिक्षुभावं बुद्धानुज्ञैकप्रतीक्षे स्थितेऽय । कालप्रेक्षी दम्यदीक्षादमस्य स्वामी विश्वव्याजहा व्याजहार ॥ २९ ॥ सत्यं सत्यां सत्यदृष्टौ सुदृष्टे पात्र पुत्र भृशं भिक्षुवृत्तेः। कालस्त्वस्थास्ते प्रतीक्ष्य कियानप्यायातीच्छाप्राप्तकाला हि सिद्धिः ॥ ३० ॥ ये संस्काराः प्राक्प्रजाकार्यमार्याः कार्य सूतास्तेन राज्यध्वजेन । तेषां शेष भद्र सुरक्षा फलाशं स्मर्तव्योऽहं विद्विषां काल काले ॥ ३१ ॥ मा भोगेभ्यो भङगुरेभ्यः प्रकृत्या मा प्राणेभ्यो मा श्रिये मा यशोभ्यः । श्राद्धः शुद्धः श्रद्धया शाधि साधो पृथ्वीं पृथ्वीरत्न रत्नत्रयार्थे ॥ ३२ ॥ बुद्धे बुद्धिं धत्स्व बोधाय बोधिर्निष्ठामिष्टे भक्तिधर्मेण धर्मे । श्रीसंघातं प्रापयस्वार्यसंघं द्राधीयस्याः संपदो ह्येष पन्थाः ॥ ३३ ॥ 25 ML is very corrupt तस्य Lor:मेन 26.1 omits 270 M for 28 M MoraiteN shows lacuna lor which is suggested. 200M for arezza 301 M T for बादशी दूरी di and M3 for कलादि for काला FIAN माजना र प्रासमा M it for Mमुस्वा for भुक्रवा 20वीरक्ष प्राध्यरध्याय Nambarag in M le torog चिंशः सर्गः जात्यन्धोऽन्यस्त्रीजनालोकलौल्ये दृश्यं द्रष्टुं देववद् दिव्यदृष्टिः । उर्वीमुर्वीमाप्य कीर्ति प्रशासत् स्रस्तापत्तिर्योस्ति सोऽस्त्यस्ति नान्यः ॥ ३४॥ रागो मैत्र्यां द्वेषपोषः प्रमत्ते लोभो धर्म सत्यमानेऽभिमानः । येषामेते तेषु भान्त्येव भावाः स्थानावेशेनेह दोषोऽप्यदोषः ॥ ३५॥ यस्माद्दत्तादानमाद्यं निदानं प्राणिप्राणप्राणितव्यातिपातः । रक्षा कामं काममिथ्याप्रचारस्तस्मात्पापाते विरामोऽभिरामः ॥ ३६ ।। कृत्वा न्यासं स्पर्शमात्रं क्रियाणां यः पुष्णाति प्रेमतः पुण्यपालीम् स श्लाघ्योऽसौ वासरश्रीरिवार्कात् तस्माद् भेदं नैति लोकान्तरेऽपि ॥ ३७॥ धर्मे श्रद्धा सम्मतिः सत्यसारे दाने दार्ढ्यं संप्रदायो दयायाम् । दान्तौ क्षोदः प्रेम पुण्ये दमे दृग् येषां मुक्तास्ते गृहस्थाश्रमेऽपि ॥३८॥ धन्विन् धिन्वन् पुण्यपण्यं पुषाण द्वेष्यं द्वेषोन्प्रेषमुष्णं भुषाण । धीकालुष्यं क्लान्तिकोषं कुषाण श्रेयो ह्यग्रे धर्मनिघ्नक्रियाणाम् ॥ ३९ ॥ मन्मायातस्ते समुत्तीर्णमाभिः सङ्गच्छस्व स्वाभिरुच्चैश्चमूभिः । इत्थं शास्ता तं प्रशास्य प्रशस्यं भूतोत्तारे तारभूतिस्तिरोऽभूत् ।। ४० ॥ संबुद्धस्यानुग्रहप्रत्यवेक्षापक्षप्राप्ते कोशलेशोऽपि तस्मिन् । योषायेन्दुः पूषणीवोपलिल्ये भर्तुर्भावो यत्र भृत्यस्य सोऽध्या ।। ४१ ।। ऋद्ध्या बौद्ध्या सोऽथ संभूय भूयः स्वैरी स्वीयैः सैन्यशब्दैः शिवोत्थैः । लीलावत्यामेत्य लीलाः प्रचक्रे धर्मे सक्तः साधुभिः सानुलापः ॥ ४२ ॥ -34a,M: य: for अन्य HaM द्वेषमोक्षप्रमत्तो tor देवपोषः अमन्ते प्रमादे for प्रमतें seens better. 36b,N व्यानिपातः for च्यातिपातः 37,M omits cd, hence the mistake after 33 bin narabering. ascM च येषां for दमे दृष्य d,M नून for येषां 39,41 M omits. 400M प्रशंस्य for प्रशस्य a,M इत्याचश्य for भूतोत्तारे AM तस्य दूतःस्थिती for तारभूतिस्तिरो० 42a,M संभाष्यैव for या बौद्धया. सोऽप्य tor सोऽथ bM चीवैः स्वीयशब्दः N रवैश्वान्यैश्च सैन्यैः M3;breaks off here. The coniack is शेषः खण्डितः d.Nomits. सका N सङ्कलन् मङ्गलाय for साधुभिः सानुलाप विशः सर्ग: (अन्यकर्तुः प्रशस्तिः) विद्याशाली शीलशोभासुभिक्षो भिक्ष्याचार्यश्चन्द्रमित्राभिधोऽभूत् । बौद्धी बुद्विय श्रिता शुद्धिसौधं सौधं साध्वी चन्द्रिकेवोच्चचार ॥ १३ ॥ प्रेष्ठा गोष्ठीधर्मधर्म्येण धर्म्या धीमन्मध्येऽध्येषणां प्राप्य तस्मात् । भट्टार्कस्वाम्यात्मजेन प्रणिन्ये सूक्तिः सक्तश्रीः शिवस्वामिनेयम् ॥४४॥ मध्येकाश्मीर शुद्धिमाह्लादकत्वं प्राप्रात्प्रालेयस्पर्धयेवाथ वृद्धिम् । काव्यात्कलृप्तोऽस्मात् कल्पतां पुण्यराशिः प्राणिप्राणानां प्रीणनश्रीः शिवाय ॥४५॥ यद्वाणीश्रुतिमात्रकेण सुधियां चेतश्चमत्कारिणी येनामुद्रि विरोधिनां मुखकुलं स्वोद्गारकौतूहलैः ! तेनाज्ञानधनान्धकारपटलप्रक्षेपदीपाङ्कुरं व्यातेने ऋतिनां कृते सुकृतिना काव्यं शिवस्वामिना ।। ४६ ।। विदितबहुकथार्थश्चित्रकाव्योपदेष्टा यमककविरगम्यश्चारूसन्दानभाणी । अनुकृतरघुकारोऽम्पस्तमेष्ठग्रचारो जयति कविरुदारो दण्डिदण्डःशिवायः॥४॥ इति स्तोत्राह्विकास्य काश्मीरकस्य भट्टश्रीशिवस्वामिनः कृतौ कप्फिणाभ्युदये महाकाव्ये शिवाेङ्कऽभ्युदयलाभो नाम विंशतितमः सर्गः। 430; Te iura the colejian. 97 omits. In: N ik is writtoa after SONहन्यग अभ्यविषयक मयों colopioz biał onds Wills FIF ar a tor; I repeats * do the jota on the works. Mr for at of the author in the Introduction महारावामित or महाभ्यासाल The following stsuze coues after the ha: HARE tor कार; बुद्धि शुद्धि colophon la Mad Nand gives the bM अासा का पालन प्रालय volume of be pose in the language मत ल्यता of the seriboy प्राणिमादिन: karbasre.. 46.Nomiths. Iaat.ite written thslxs: आम विनिरिति मालितः कारिफणा गुन्द्रयः

"https://sa.wikisource.org/w/index.php?title=कप्फिणाभ्युदयम्&oldid=309255" इत्यस्माद् प्रतिप्राप्तम्