कथासरित्सागरः/लम्बकः ९

विकिस्रोतः तः
(कथासरित्सागरः/लम्बक ९ इत्यस्मात् पुनर्निर्दिष्टम्)

तरङ्गः १

मंगलाचरणम्; नरवाहनदत्तस्य कथा; अलंकारवत्याः कथा ; राम - सीतायाः कथा ; राजा पृथ्वीरूप एवं राज्ञी रूपलतायाः कथा ; नरवाहनदत्तस्य अलंकारवती सह विवाहः ।।

तरङ्गः २

नरवाहनदत्तस्य अलंकारवत्याः गृहे गमनम् ; अशोकमालायाः कथा ; स्थूलभुज विद्याधरस्य कथा ; अनंगरत्याः कथा ; अनंगप्रभायाः कथा ; अनंगप्रभा एवं मदनप्रभस्य कथा ।।

तरङ्गः ३

नरवाहनदत्त एवं कार्पटिकस्य (भिखारी) कथा ; राजा लक्षदत्त एवं लब्धदत्त कार्पटिकस्य कथा ; वीर ब्राह्मण प्रलम्बबाह्वोः कथा ; वीरवर ब्राह्मणस्य कथा ; देवपुत्न सुप्रभस्य कथा ।।

तरङ्गः ४

नरवाहनदत्तस्य मृगया-वर्णनम् ; चत्वारि दिव्य पुरुषाणां कथा ; नरवाहनदत्तस्य श्वेतद्वीपे गमनं एवं विष्णुसेवायाः प्राप्तिः ; नरवाहनदत्तस्य नारिकेल-द्वीपे गमनम्  ; समुद्रवैश्यस्य कथा ; समुद्रशूर वैश्यस्य कथा ; राजा चमरवालस्य कथा ; राजा बहुसुवर्णस्य कथा ; अर्थवर्मा एवं भोगवर्मा वणिजानां कथा ।।

तरङ्गः ५

मरुभूत्यः कथा ; राजा चिरदाता एवं तस्य प्रसंग नामक भृत्यस्य कथा ; राजा कनकवर्षस्य कथा ।।

तरङ्गः ६

चन्द्रस्वामी एवं तस्य पुत्र महीपालस्य कथा ; चक्र एवं खड्ग नामक वैश्यपुत्राणां कथा ; अहंकारी मुनि, पतिव्रता स्त्री एवं धर्मव्याधस्य कथा ; नल एवं दमयन्त्याः कथा ।।