एकश्लोकी

विकिस्रोतः तः
एकश्लोकी
शङ्कराचार्यः
१९५३

॥ एकश्लोकी ॥

किं ज्योतिस्तव ?, भानुमानहनि मे रात्रौ प्रदीपादिकं स्यादेवं रविदीपदर्शनविधौ किंज्योति? राख्याहि मे । चक्षुस्तस्य निमीलनादिसमये किं ?, धीर्धियो दर्शने किं?, तत्राह; मतोभवात्परमकं ज्योति; स्तदस्मि प्रभो !

॥ इति श्रीशङ्करभगवत्पादविरचिता एकश्लोकी ॥

"https://sa.wikisource.org/w/index.php?title=एकश्लोकी&oldid=320241" इत्यस्माद् प्रतिप्राप्तम्