उणादिकोशः/तृतीयपादः-३

विकिस्रोतः तः
← द्वितीयपादः-२ उणादिकोशः
तृतीयपादः-३
[[लेखकः :|]]
चतुर्थपादः-४ →

                   अथ तृतीयपादारम्भः
                   ----------------
 
                

1.छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः।।1।।
1.छित्वरादय एकादश शब्दाः ष्वरच्प्रत्ययान्ता निपात्यन्ते। छिनत्तीति छित्वरः धूर्तः शत्रुश्छेदनद्रव्यं वा। छदतेऽपवारयतीति छत्वरः गृहं लताच्छादितं स्थानं वा। त्र्प्रत्रोभयत्र धातुदकारस्य तकारः डुधाञ्[धारणे]`पा पाने'`मा माने' एषामीत्‌वमन्त्यस्य। दधातीति धीवरः नौवाहको वा। पिबति दुग्धादिकमिति पीवरः स्थूलो वा। माति मीनाति हिनस्ति वा स मीवरः हिंसको वा। चिनोति तृणादिना चीयते वा स चीवरः`चीवरं'वस्त्रं मुनिस्थानं वा। धातोर्दीर्घादेशः। तीरयति कर्म्मसमाप्तिं करोतीति तीवरः जातिविशेषो वा। रेफलोपो गुणाभावश्च। नयतीति नीवरः परिव्राट् वा। गुणनिषेधः। गाहते विलोडयतीति गह्वरम् गहनं वा। ह्रस्वादेशः। कटति वर्षत्यावृणोति वा तत् कट्वरम् भोज्यं व्यञ्जनं वा। संथच्छतीति संयद्वरः नृपो वा। मकारस्य दकारः।
बाहुलकात्---उपजुहोतीति उपह्वरः रथो वा। ष्वरच्प्रत्ययस्य षित्वात् स्त्रियां `छित्वरी' इत्यादि। सर्वत्र ङीष्।।
2.इण्सिञ्जिदीङुष्यविभ्यो नक्।।2।।
इनः। सिनः। जिनः। दीनः। उष्णः। ऊनः।।2।।
2.एतीति इनः ईश्वरो राजा प्रभुः सूर्यो वा। इनेन स्वामिना सह वर्त्तत इति `सेना' । सिनोति बध्नातीति सिनः काणो वा। जयतीति जिनः अतिवृद्धो जयशीलो नास्तिकभेदो वा। दीयते क्षीणो भवतीति दीनः दुःखी वा। त्र्प्रोषति दहतीति उष्णम् ईषत्तप्तं वा। वाच्यलिङ्गः। त्र्प्रवति रक्षादिकं करोतीति ऊनः त्र्प्रसंपूर्णं वा।।
3.फेनमीनौ।।3।।
3.स्फायते वर्द्धते स फेनः हिण्डीरः `समुद्रफेन' इति प्रसिद्धः जलविकारो वा। फेनायते वदी। मीनाति हिनस्तीति मीनः राश्यन्तरो मत्स्यो वा।।
4.कृषेर्वर्णे।।4।।
कृष्णः।।4।।
4.कृषतीति कृष्णः नीलवर्णो वा`कृष्णा' पिप्पली वा।
    बाहुलकात्---जिघर्ति क्षरति चित्तं यया सा धृणा दौर्मनस्यं वा।।
5.बन्धेर्ब्रधिबुधी च।।5।।
ब्रध्नः। बुधीः।।5।।
5.ब्रध्नातीति ब्रध्नः। [बुध्नातीति] बुध्नः। ब्रध्नो महान् सूर्य्यो वा। बुध्नो मेघो मूलमन्तरिक्षं वा।।
6.धापॄवस्यज्यतिभ्यो नः।।6।।
धानाः। पर्णम्। वस्नः। वेनः। अत्नः।।6।।
6.दधातीति(*) धानाः अग्निपक्वा यवा वा। नित्यं स्त्रीलिङ्गो बहुवचनञ्च। पिपर्ति पालयति वा तत् पर्णम् पत्रं वा। वसति येन स वस्नः मूल्यं वेतनं वा। त्र्प्रजति गच्छति प्राप्नोति वा स वेनः कमनीयः प्रजापतिरीश्वरी वा। अतति निरन्तरं गच्छतीति त्र्प्रत्नः सूर्य्यो वा।
      बाहुलकात्---श्रृणोदीति श्रोणः पङ्गुर्वा।।
FN:(*)दधतीति
7.लक्षेरट्मुट् च।।7।।
लक्षणम्। लक्ष्मणम्।।7।।
7.लक्षयतीति लक्षणः;लक्ष्मणम् चिह्नं नाम वा रामभ्राता लक्ष्मणो वा। हंसस्त्री लक्ष्मणा सारसी वा।।
8.वनेरिच्चोपधायाः।।8।।
वेन्ना।।8।।
8.वन्यते सम्भज्यते या सा वेन्ना नदी वा।।
9.सिवेष्टेर्यू च।।9।।
स्यूनः।।9।।
9.सीव्यति तन्तून् सन्तनोतीति स्यूनः त्र्प्रादित्यो वा। टिभागस्य यू इत्यादेशः।
    बाहुलकात्---केवलोऽपि न प्रत्ययस्तेन ऊठादेशे कृते स्योनः सुखी स्योनं सुखमित्यपि सिद्धं भवति।।
10.कॄवॄजॄसिद्रूपन्यनिस्वपिभ्यो नित्।।10।।
कर्णः। वर्णः। जर्णः। सेना। द्रोणः। पन्नः। त्र्प्रनम्। स्वप्नः।।10।।
10.नो नित्। किरति विक्षिपतीति कर्णः श्रोत्रं क्षत्रियविशेषो वा। वृणोति व्रियते वा स वर्णः ब्राह्मणादिः शुक्लादिः स्तुतिर्यशोरूपमक्षरं स्वीकारश्च। जीर्यतीति जर्णः चन्द्रमा वृद्धो वा। सिनोति बध्नाति शत्रूनिति सेना। इनेन सह वर्तत इति पूर्वमुक्तम्। द्रवति गच्छतीति द्रोणः कृष्णकाको मानविशेषोऽर्जुनगुरुर्वा। `द्रोणी' जलसेचनी वा। पनायति स्तौतीति पन्नः सर्पो वा। त्र्प्रनिति जीवयतीति त्र्प्रन्नम् ओदनादिकं वा। यः स्वपिति यत् सुप्यते वा स स्वप्नः निद्रा वा।।
11.छेट इच्च।।11।।
धेनः। धेना।।11।।
11.धयन्ति पिबन्ति यस्मात्स धेनः समुद्रो धेनाः नदी वा त्र्प्रात्त्वनिवृत्त्यर्थं इकारादेशः।।
12.तृषिशुषिरसिभ्यः कित्।।12।।
तृष्णा। शुष्णः। रस्नम्।।12।।
12.तृष्यति काङ्क्षति पिपासति वा यया सा तृष्णा लिप्सा पिपासा वा। शुष्यति रसादिकमिति शुष्णः सूर्योऽग्निर्वा। रसति शब्दयतीति रसनम्र द्रव्यं वा।।
13.सुञो दीर्घश्च।।13।।
सूना।।13।।
13.यः सुनोति यत्र वेति सूना जन्तुबधस्थानं वा।।
14.रमेस्त च।।14।।
रत्नम्।।14।।
14.ण्यन्ताद्रमेर्न प्रत्ययो मस्यं तश्चादेशः। रमयति हर्षयतीति रत्नम्। "जातौ जातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते।" त्र्प्रश्वरत्नम्,गजरत्नम्,मणिरत्नम्, स्त्रीरत्नम्,इत्यादि।।
15.रास्नासास्नास्थूणावीणाः।।15।।
गेष्णुः। देष्णुः।।15।।
15.रसति शब्दयतीति रास्ना गन्धद्रव्यं वा। सस्तिर स्वपिति यया सा सास्ना गवादीनां कण्ठाधोभागश्चर्म वा। तिष्ठति छादनादिकमनया सा स्थूणा गृहस्तम्भो वा। त्र्प्राकारस्य ऊ आदेशः। वेति व्याप्नोति शब्दोऽस्याः सा वीणा वाद्यविशेषो वा। निपातनाण्णत्वम्।।
16.गादाभ्यामिष्मुच्।।16।।
गेष्णुः। देष्णुः।।16।।
16.गायति शब्दं करोतीति गेष्णः गाथको वा। ददातीति देष्णुः दानशीलो वा।।
17.कृत्यशूभ्यां क्स्नः।।17।।
कृत्स्नम्। त्र्प्रक्ष्णम्।।17।।
17.कृन्तति स्वल्पमिति कृत्स्नम् संपूर्णं वा। त्र्प्रश्नुते व्याप्नोतीति त्र्प्रक्ष्णम् अखण्डं वा।।
18.तिजेर्दीर्घश्च।।18।।
तीक्ष्णम्।।18।।
18.तितिक्षते तत् तीक्ष्णम् तीव्रम्। वाच्यलिङ्गोऽयं शब्दः। तीक्ष्णा वुद्धिः; तीक्ष्णः पुरुषः,तीक्ष्णं घृतम्।।
19.श्लिषेरच्चोपधायाः।।19।।
श्लक्ष्णम्।।19।।
19.क्स्नः श्लिष्यतीति श्लक्ष्णम् सुकुमारम् त्रिलिङ्गेषु वा।।
20.यजिमनिशुन्धिदसिजनिभ्यो युच्।।20।।
यज्युः। मन्युः। शुन्ध्युः। दस्युः। जन्युः।।20।।
20.यजतीति यज्युः अध्वर्युर्वा। मन्यतेऽसौ मन्युः शोकः क्रोधो वा। शुन्धतीति शुन्ध्युः अग्निर्वा। दस्यति नाशयति परपदार्थानिति दस्युः तस्करो वा। जायते प्रादुर्भवतीति जन्युः शरीरी वा। बाहुलकादनादेशाभावः।।
21.भुजिमृङ्भ्यां युक्त्युकौ।।21।।
भुज्युः। मृत्युः।।21।।
21.यो भुनक्ति यत्र वा स भुज्युः पात्रं वा। म्रियत इति मृत्युः शरीरवियोगो वा। स्त्रीलिङ्गः पुँल्लिङ्गश्च।।
22.सरतेरयुः।।22।।
सरयुः।।22।।
22.यः सरति यत्र जलानि वा सरन्ति स सरयुः नदी वा त्र्प्रयूप्रत्यय इति पाठान्तरम्---सरयूः
23.पानीविषिभ्यः पः।।23।।
पापम्। [नेपः]। नीपः। वेष्पः।।23।।
23.पान्ति रक्षन्त्यात्मानमस्मादिति पापम् अधर्मो वा। तद्योगात्पापः पुरुषः। नयतीति नेपः पुरोहितो वा। [बाहुलकात् गुणाभावे नीपः वृक्षविशेषः]। वेवेष्टि व्याप्नोतीति
24.च्युवः किच्च।।24।।
च्युपः।।24।।
24.च्यवते प्राप्नोति वदति वा येन स च्युपः मुखं वा।।
25.स्तुवो दीर्घश्च।।25।।
स्तूपः।।25।।
25.स्तौतीति स्तूपः भूमिसमुच्छ्रायो यज्ञवेदिर्वा।।
26.सुशॄभ्यां निच्च।।26।।
सूपः। शूर्पम्।।26।।
26.किद् दीर्घश्च। सुनोति सूयते पच्यते वा स सूपः पक्वं द्विदलान्नं वा। श्रृणाति हिनस्तीति शूर्पम् मानभेदोऽन्नशोधकं पात्रं वा।।
27.कुयुभ्यां च।।27।।
कूपः। यूपः।।27।।
27.कित् दीर्घश्च। कौति शब्दयतीति कूपः। यौति मिश्रयतीति यूपः यज्ञशालास्तम्भो वा।।
28.खष्पशिल्पशष्पवाष्परूपपर्पतल्पाः।।28।।
28.खष्पादयः पप्रत्ययान्ता निपाताः। खनतीति खष्पः क्रोधो बलात्कारो वा। नकारस्य षत्वम्। यत् शीलति समादधाति तत् शिल्पम् कौशलं वा। ह्नस्वादेशः। शष्यते हन्यते तत्शष्पम् बालतृणं कान्तिक्षयो वा। षत्वम्। बाधते दुःखयतीति वाष्पम् नेत्रजलमूष्मा वा। धखारत्य सत्वम्। रौति शब्दयतीति रूपम् आकृतिः स्वभावः सौन्दर्यं वा। दीर्घादेशः। पिपर्तिति पर्पम् गृहं बालतृणं वा। तलयति प्रतिष्ठां करोतीति तल्पम् शय्या स्त्रियो वा।
      बाहुलकात्---चमति भक्षयतीति चम्पा नगरी वा। पाति रक्षतीति पम्पा नदी वा। ह्रस्वत्वं मुडागमश्च।।
29.स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्।।29।।
स्तनयित्नुः। हर्षयित्नुः। पोषयित्नुः। गदयित्नुः। मदयित्नुः।।29।।
29.स्तनयति शब्दयतीति स्तनयित्नुः मेघो विद्युद्वा। हर्षयतीति हर्षयित्नुः हर्षयिता सुवर्णं वा। पोषयतीति पोषयिता। गादयतीति गदयित्नुः वावदूको वा। मादयतीति मदयित्नुः मदिरा वा। त्र्प्रत्र सर्वत्र त्र्प्रयामन्ताल्वाय्येत्नुo[6। 4। 53] इति सूत्रेण णेरयादेशः।।
30.कृहनिभ्यां क्त्नुः।।30।।
कृत्नुः। हत्नुः।।30।।
30.करोतीति कृत्नुः शिल्पी वा। यो हन्ति येन वा स हत्नुः व्याधिः शस्त्रं वा।।
31.गमे सन्वच्च।।31।।
जिगत्नुः।।31।।
31.गमयति शरीराणीति जिगत्नुः प्राणो वा।।
32.दाभाभ्यां नुः।।32।।
दानुः। भानुः।।32।।
32.ददातीति दानुः दानशीलो बुद्ध्यादिविचक्षणो वा। भाति दीप्यतेऽतौ भानुः सूर्यः प्रकाशः किरणो वा। `स्वर्भान्' राहुः। `चित्रभानुः' सूर्योऽग्निर्वा। `वृहद्भानु' रग्निः।।
33.वचेर्गश्च।।33।।
वग्नुः।।33।।
33.वक्तीति वग्नुः वाचालो वा।।
34.छेट इच्च।।34।।
धेनुः।।34।।
34.धयन्ति पिबन्ति यस्याः सा धेनुः नवप्रसूता गौर्वा। कनि सति `धेनुका' हस्तिनी वा।।
35.सुवः कित्।।35।।
सूनुः।।35।।
35.सूयत उत्पद्यतेऽसौ सूनुः त्र्प्रनुजः पुत्रः सूर्यो वा।।
36.जाहातेर्द्वेऽन्त्यलोपश्च।।36।।
जह्नुः।।36।।
36.जहाति दोषानिति जह्नुः कश्चिद्राजर्षिर्वा।।
37.स्थो णुः।।37।।
स्थाणुः।।37।।
37.तिष्ठतीति स्थाणुः शुष्कवृक्षो निश्चलो वा।।
38.अजिवृरीभ्यो निच्च।।38।।
वेणुः। वर्णुः। रेणुः।।38।।
38.त्र्प्रजति गच्छति प्रक्षिपति वा स वेणुः वंशो राजविशेषो वा। व्रियते सम्भजतीति वर्णुः गदो देशभेदा वा। रिणाति गच्छति हिनस्ति हन्यते वा स रेणुः धूलिः। `सुरेणुः' सुवर्णरजः। `त्रसरेणुः' सुरेणुर्वा।।
39.विषेः किच्च।।39।।
विष्णुः।।39।।
39.वेवेष्टि व्याप्नोति चराचरं जगदिति विष्णुः जगदीश्वरः।।
40.कृदाधारार्चिकलिभ्यः कः।।40।।
कर्कः। दाकः। धाकः। राका। अर्कः। कल्कः।।40।।
40.बहुलवचनान्न ककारस्येत्सञ्ज्ञा। करोतीति कर्कः अग्निः शुक्लाश्वो दर्पणो घटो वा। ददातीति दाकः यजमानो वा। दधातीति धाकः त्र्प्राधारोऽनड्वान् वा। राति ददातीति राका पौर्णमासी नदीभेदो वा। त्र्प्रर्चयतीति मर्कः त्र्प्रर्कपर्णं स्फटिकं सूर्यो वा। कलते शब्दयतीति कल्कम् दम्भः किल्विषं वा।
    बाहुलकात्---रमतेऽसौ रङ्कः कृपणो मन्दो वा। कपिलकादित्वाल्लत्वे कृते लङ्का दुष्टनगरी वृक्षशाखा पुंश्चली वा।।
41.सृवृभूशुषिमुषिभ्यः कक्।।41।।
सृकः। वृकः। भूकम्। शुष्कः। मुष्कः।।41।।
41.सरतीति सृकः वाणी वज्रं वायुरुत्पलं वा। वृणोतीति वृकः काकः श्वापदो वा। वृक एव `वार्केण्यः'। भवतीति भूकम्छिद्रं कालो वा। शुष्यतीति शुष्कः नीरसो वा। मुष्यत त्र्प्राव्रियत इति मुष्कः त्र्प्रण्डकोषः सङ्घातो वा। मुष्कोऽस्यातीति `मुष्करः'।
बाहुलकाद्---त्र्प्रवति रक्षणहेतुर्भवतीति त्र्प्रोकः राशिः स्थानं वा। मूर्व्यते बध्यतेऽसौ मूकः वचनवर्जितो वा। रेफवकारयोर्लोपः।।
42.शुकवल्कोल्काः।।42।।
42.शुकादयः कप्रत्ययान्ता निपाताः। शोभतेऽसौ शुकः पक्षिजातिर्वासपुत्रो वा। वलते संवृणोति येन तत्[वल्कम्] बल्कलं वा। त्र्पोषति दहतीति उल्का विद्युदग्नेर्ज्वाला वा। षकारस्य लत्वम्।।
43.इण्भीकापाशल्यतिमर्चिभ्यः कन्।।43।।
एकः। भेकः। काकः। पाकः तिशल्कम्। अत्कः। मर्कः।।43।।
43.एति प्राप्नोतीति एकः मुख्योऽन्यः केवलो वा। यो बिभेति यस्माद्वा स भेक- मण्डूको मेघो वा। कायति शब्दयतीति काकः वायसो वा। पिबत्यसाविति पाकः शिशुर्वृद्धो वा। शल्यति गच्छति शल्यते वा तत् शल्कम् बल्कलं वा। अतति निरन्तरं गच्छतीति त्र्प्रत्कः पथिकः शरीरावयवो वा। `मर्च' इति सौत्रो धातुः,मर्चति चेष्टतेऽसौ मर्कः शीररवायुर्वा।
     बाहुलकात्---श्यतीति शाकम् स्यतीति साकं वा।।
44.नौ हः।।44।।
निहाका।।44।।
44.नितरां जहाति त्यजतीति निहाका गोधिका वा।।
45.नौ सदेर्डिच्च।।45।।
निष्कः।।45।।
45.निषीदतीति निष्कः परिमाणभेदो वा।।
46.स्यमेरीट् च।।46।।
स्यमीका; स्यमिकः।।46।।
46.स्यमिति शब्दयतीति स्यमीकः वल्मीको वृक्षभेदो वा। चकारादिडागमे स्यमिकः।।
47.अजियुधुनीभ्यो दीर्घश्च।।47।।
वीकः। यूका। धूकः। नीकः।।47।।
47.त्र्प्रजति गच्छतीति वीकः वायुः पक्षी वा। यौतीति यूका शिरः केशजन्तुर्वा। धूनोति कम्पयतीति धूकः वायुर्वा। नयतीति नीकः वृक्षविशेषो वा।।
48.ह्रियो रश्च लो वा।।48।।
ह्रीकाः,ह्लीका।।48।।
48.जिह्रेति लज्जां करोतीति ह्रीका; ह्लीका लज्जा वा।।
49.शकेरुनोन्तोन्त।।49।।
शकुनः; शकुन्तः; शकुन्तिः; शकुनिः।।49।।
49.उत,उन्त,उन्ति,उनि,इत्येते प्रत्यया भवन्ति। शक्नोतीति शकुनः; शकुन्तः; शकुन्तिः; शकुनिः पक्षिनामानि वा।।
50.भुवो झिच्।।50।।
भवन्तिः।।50।।
50.भवन्ति पदार्था यस्मिन् स भवन्तिः वर्तमानकालो वा।
   कामयतेऽसौ कुन्तिः,स्त्रियां `कुन्ती'। धातोः कुरादेशः प्रत्ययादिलोपश्च। त्र्प्रवतीति त्र्प्रवन्तिः राजा वा। वदतीति वदन्तिः कोलाहलो वा। `किंवदन्ती' जनश्रुतिः। कुन्त्यादयो बाहुकादेव भवन्ति।।
51.कन्युच् क्षिपेश्च।।51।।
क्षिपण्युः। भुवन्युः।।51।।
51.चाद् भुवः। क्षिप्यति प्रेरयतीति क्षिपण्युः वसन्त ऋतुर्वा। भवतीति भुवन्युः स्वामी सूर्यो वा।।
52.अनुङ् नदेश्च।।52।।
नदनुः। क्षिपणुः।।52।।
52.चात् क्षिपेः नदत्यव्यक्तं शब्दं करोतीति नदनुः मेघो वा। क्षिप्यतीति क्षिपणुः वायुर्वा।।
53.कॄवृदारिभ्य उनन्।।53।।
करुणा। वरुणः। दारुणम्।।53।।
53.किरति विक्षिपति दुर्गुणमिति करुणः वृक्षभेदो वा। करुणा कृपा वा। करुणा शीलमस्येति `कारुणिकः'। वृणोति व्रियते वाऽसौ वरुणः उत्तयां जलं वृक्षभेदो वा। दारयति यत् येन वा तत् दारुणं भीषणं वा।।
54.त्रो रश्च लो वा।।54।।
तरुणः; तलुनः।।54।।
54.उनन्। तरतीति तरुणः; तलुनः युवा वृक्षभेदो वा। स्त्रियां गौरादित्वान् ङीष्---`तरुणी;तलुनी' वा युवतिः।।
55.क्षुधिपिशिमिथिभ्यः कित्।।55।।
क्षुधुनः। पिशुनः। मिथुनम्।।55।।
55.क्षुध्यति भोक्तुमिच्छतीति क्षुधुनः म्लेच्छजातिर्वा। पिशत्यवयवं करोतीति पिशुनः खलः सूचको वा। मेथति जानाति ज्ञायते हिनस्ति वा तत् मिथुनम् द्वयोः संयोगो राशिर्वा।।
56.फलेर्गुक् च।।56।।
फल्गुनः।।56।।
56.फलति निष्पन्नो भवतीति फल्गुनः शुक्लो वा।।
57.अशेर्लश्च।।57।।
लशुनम्।।57।।
57.उनन्। अश्यते भुज्यते यत्तत् लशुनम् त्र्प्रौषधरूपः कन्दो वा।।
58.अर्जेर्णिलुक् च।।58।।
त्र्प्रर्जुनः।।58।।
58.उनन्।र त्र्प्रर्जयतीति त्र्प्रर्जुनः शुक्लो मयूरो वृक्षभेदो वा। `त्र्प्रर्जुनी' सौरभेयी।।
59.तृणाख्यायां चित्।।59।।
अर्जुनम्।।59।।
59.त्र्प्रर्जयति यत्तत् त्र्प्रर्जुनं तृणम्। चित्करणमन्तोदात्तार्थम्।।
60.अर्त्तेश्च।।60।।
अरुणः।।60।।
 60.ऋच्छति प्राप्नोतीति त्र्प्ररुणः सूर्यः कुण्ठं रक्तं वा।।
61.अजियमिशीङ्भ्यश्च।।61।।
वयुनम्। यमुना। शयुनः।।61।।
61.वीयते गम्यतेऽत्रेति वयुनम् मन्दिरं वा। यच्छतीति यमुना नदीभेदो वा। शेतेऽसौ शयुनः अजगरो वा।।
62.वृतॄवदिवचिवसिहनिकमिकषिभ्यः सः।।62।।
वर्षम्। तर्षः। वत्सः। वक्षः। वत्सम्। हंसः। कंसः। कक्षम्।।।62।।
62.वृणोति स्वीकरोतीति वर्षम् संवत्सरो वृष्टिरार्यावर्तो मेघो वा। "स्त्रियां बहुवचनान्तो `वर्षाः'प्रावृषि ऋतौ"। तरति येन यत्र वा स तर्षः समुद्रो वा। वदतीति वत्सः बालो[वा। वक्त्यस्मिन्निति वक्षः] वक्षः स्थलं वा। [वसत्यस्मिन्निति वत्सम् निवासस्थानं वा।]हन्तीति हंसः निर्लोभः सूर्यः पक्षिभेदोऽश्वभेदः शीररस्थो वायुर्वा। कामयते परदार्थान्निति कंसः तैजसद्रव्यं पात्रं तस्करो वा। कषति हिनस्तीति कक्षम् तृणं लतावनसमीपं बाहुमूलं वा।।
    बाहुलकात्---राजते दीप्यते सा राक्षा लाक्षा। कपिलकादित्वाल्लत्वम्। यौतीति योषा स्त्री वा।।
63.प्लुषेरच्चोपधायाः।।63।।
प्लक्षः।।63।।
63.प्लोषति दहतीति प्लक्षः पिप्ललं पर्कटी वा `पाकरि' इति प्रसिद्धा द्वीपभेदो गृहस्य द्वारपार्श्वं वा।।
64.मनेर्दीर्घश्च।।64।।
मांसम्।।64।।
64.मन्यते ज्ञायतेऽनेन तत् मांसम् शरीरोपचयो वा।।
65.अशेर्देवने।।65।।
अक्षः।।65।।
65.अश्नुते व्याप्नोतीति त्र्प्रक्षः,त्र्प्रक्षाणीन्द्रियाणि तुषं चक्रं शकटं व्यवहारो वा।।
66.स्नुव्रश्चिकृत्यृषिभ्यः कित्।।66।।
स्नुषा। वृक्षः। कृत्सम्। ऋक्षम्।।66।।
66.स्नौतिर प्रस्रवतीति स्नुषा यवीयसो भ्रातुर्भार्या वा। वृश्च्यते छिद्यतेऽसौ वृक्षः। `वृक्ष बरणे' इत्यस्मादपीगुपधात् के प्रत्यये `वृक्षः' इति सिध्यति। त्र्प्रर्थभेदायात्र वृश्चिग्रहणं, तेन छेद्यत्वात् कार्यं जगदपि `वृक्षः' उच्यते। कृन्तति छिनत्तीति कृत्सम् उदकम्। ऋषति गच्छतीति ऋक्षम् नक्षत्रसामान्यं वा।
बाहुलकात्---समन्तान्मेषति हिनस्तीति त्र्प्रामिक्षा क्षीरविकारो वा। लिश्यतेऽल्पाभवतीति लिक्षा शिरः केशजन्तुर्वा। रोहति वीजाज्जायतेऽसौ रुक्षः वृक्षजातिः प्रीतिहीनो वा।।
67.ऋषेर्जातौ।।67।।
ऋक्षः।।67।।
67.ऋषति गच्छतीति ऋक्षः मृगजातिभेदो भल्लूकः। पूर्वसूत्रेण सिद्धे जातिनियमाद्यौगिके `ऋष' धातोः षः प्रत्ययो वा।।
68.उन्दिगुधिकुषिभ्यश्च।।68।।
उत्सः। गुत्सः। कुक्षः।।68।।
68.उनत्ति क्लिद्यतीति उत्सः जलस्रवणस्थानुमृषिर्वा। गुध्नाति रोष करोतीति गुत्सः हारभेदः पुष्पगुम्फो वा। कुष्णाति निष्कर्षतीति कुक्षः जठरस्थानं वा।।
69.गृधिपण्योर्दकौ च।।69।।
गृत्सः। पक्षः।।69।।
69.चित्। गृध्यति त्र्प्रभिकाङ्क्षतीति गृत्सः कामो वा। गकारस्य भष्भाव निवृत्य्रथो दकारादेशः। पणायति स्तौति व्यवहरति वा येन यत्र वा स पक्षः मासार्द्धः पार्श्वभागः साध्यविरोधः समूहो वलं मित्रसाहयो वा।।
70.अशेः सरन्।।70।।
त्र्प्रक्षरम्।।70।।
70.त्र्प्रश्नुते व्याप्नोतीति त्र्प्रक्षरम् ब्रह्मवर्णो मोक्ष उदकं वा।।
71.वसेश्च।।71।।
वत्सरः।।71।।
71.वसन्त्यस्मिन्निति वत्सरः वर्षो वा।।
72.संपूर्वाच्चित्।।72।।
संवत्सरः।।72।।
72.चित्वादन्तोदात्तस्वरः। सम्यग्वसन्त्यत्र स संवत्सरः।।
73.कृधूमदिभ्यः कित्।।73।।
कृसरः। धूसरः। मत्सरः।।73।।
73.य करोति क्रियते वा स कृसरः तिलौदनं मिश्रं वा। धूनोतीति धूसरः ईषत्पाण्डुरो वा। माद्यतीति मत्सरः त्र्प्रसह्यपरसंपत्तिर्जनः कृपणः क्रुद्धो वा। `मत्सरा'मक्षिका वा।।
74.पतेरश्च लः।।74।।
पत्सलः।।74।।
74.पतन्ति गच्छन्ति यत्र स पत्सलः पन्था वा।।
75.तन्यृषिभ्यां क्सरन्।।75।।
तसरः। ऋक्षरः।।75।।
75.तनोतीति तसरः सूत्रवेष्टनो वा। ऋषति प्राप्नोति वा स ऋक्षऱः ऋत्विग्वा।।
76.पीयुक्वणिभ्यां कालन् ह्रस्वं सम्प्रसारणञ्च।।76।।
पियालः। कुणालः।।76।।
76.`पीयुः' सौत्रो धातुः। पीयति तर्पयतीति पियालः वृक्ष भेदो वा `चिरोंजी' इति प्रसिद्धा। क्वणति शब्दं करोतीति कुणालः देशभेदो वा।
       बाहुलकात्---भजतीति भगालम् नरमस्तकं वा। कुत्वं च।।
77.कठिकुषिभ्यां काकुः।।77।।
कठाकुः। कुषाकुः।।77।।
77.कठतीति कठाकुः पक्षी वा। कुषति निष्कर्षतीति कुषाकुः त्र्प्रग्निः सूर्यो वा।।
78.सर्त्तेर्दुक् च।।78।।
सृदाकुः।।78।।
78.सरतीति सृदाकुः वायुर्वा; सरन्त्यापोऽस्यामिति सृदाकुः नदी।।
79.वृतेर्वृद्धिश्च।।79।।
वार्त्ताकुः; वार्त्ताकम्।।79।।
79.वर्त्ततेऽसौ वार्त्तकुः हिंगुली `वृन्ताक' इति प्रसिद्धम्। बाहुलकादुकारस्य त्र्प्र,ई भवतः---वार्त्ताकम्; वार्त्ताकी वा।।
80.पर्देर्नित्संग्रसारणमलोपश्च।।80।।
पृदाकुः।।80।।
80.पर्दते कुत्सितं शब्दं करोतीति पृदाकुः व्याघ्रः सर्पो वा।।
81.सृयुवचिभ्योऽन्युजागूजक्नुचः।।81।।
सरण्युः। यावगूः वचक्नुः।।81।।
81.सरतीतिर सरण्युः मेघो वायुर्वा। यौति मिश्रयतीति यवागूः दुग्धे पक्वयवचूर्णं वा। वक्तीति वचक्नुः वाचालः प्राज्ञो वा।।
82.आनकः शीङ्भियः।।82।।
शयानकः। भयानकः।।82।।
82.शेतेऽसौ शयानकः अजगरो वा। बिभेत्यस्मादिति भयानकः भयप्रद।।
83.आणको लूधूशिङ्घिधाञ्भ्यः।।83।।
लवाणकः। धवाणकः। शिङ्घाणकः। धाणकः।।83।।
83.लुनाति येन तत् लवाणकम् दात्रं वा। धूनोतीति धवाणकः वायुर्वा। शिङ्घति समन्ता्जिघ्रतीति शिङ्घाणकः श्लेष्मा वा।
   बाहुलकात्---ककारलोपे शिङ्घाणमः काचपात्रं लोहनासिकयोर्मलं वा। दधाति धीयते वा स धाणकः व्यवहारयोग्यद्रव्यभागो वा।।
84.उल्मुकदर्विहोमिनः।।84।।
84.त्र्प्रोषति दहतीति उल्मुकम् ज्वलदङ्गारो वा। मुकप्रत्ययो धातो षकारस्य लत्वम्। दृणाति विदारयति येन स दविः परिवेषणपात्रं वा। विन् प्रत्ययः। जुहोतीति होमी यजमानो वा त्र्प्रत्र मिन्प्रत्ययः।।
85.ह्रियः कुक् रश्च लो वा।।85।।
ह्रीकुः। ह्लीकुः।।85।।
85.जिह्रेति लज्जां करोतीति ह्रीकुः लज्जावान्। ह्लीकुः जतुत्रपुणी लाक्षादिर्वा।।
86.हसिमृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन्।।86।।
हस्तः। मर्त्तः। गर्त्तः। एतः। वातः। अन्तः। दन्तः। लोतः। पोतः। धूर्त्तः।।86।।
86.हसतीति हस्तः नत्रत्रं करो वा। हस्तोऽस्यास्तीति `हस्ती'। म्रियतेऽसौ मर्त्तः मनुष्यो वा। मर्त्त एव `मर्त्यः' स्वार्थे यत्। गिरति निगलति स गर्त्तः त्र्प्रवटः पतनस्थानं वा। एति प्राप्नोति यं स एतः विचित्रवर्णो वा। स्त्रियां---`एनी;एता'। वातीति `वातः' वायुर्व्याधिर्वा। त्र्प्रमति गच्छतीति त्र्प्रन्तः नाशः समीपं तत्त्वस्वरूपंर मनोहरं वा। दाम्यत्युपशाम्यति यो येन वा स दन्तःदशनो वा। शोभना दन्ता सा `सुदती' युवतिः। `दन्तावलो'`दन्तुरो'वा हस्ती। लुनातीति लोतः अश्रुचिह्नं वा। पुनातीति पोत्तः बालो वहित्रो वा। धूर्वतीति घूर्त्तः शठो लवणं धत्तूरं वा।।
87.नञ्याप इट् च।।87।।
नापितः।।87।।
87.नाप्नोति सत्कर्माणीति नापितः केशच्छेदको वा।।
88.तनिमृङ्भ्यां किच्च।।88।।
ततम्। मृतम्।।88।।
88.तनोतीति ततम् वीणादिकं वाद्यं वा। म्रियते येन तत् मृतम् याचितं भैक्ष्यं वा।।
89.अञ्चिघृसिभ्यः क्तः।।89।।
अक्तम्। घृतम्। सितम्।।89।।
89.यदनक्ति प्रकटीकरोतीति तत् त्र्प्रक्तम् व्याघ्रः परिमितं वा। जिघर्ति संचलति दीप्यते वा तत् घृतम् उदकं सर्पिः प्रदीप्तं वा। सिनोति बध्नातीति सितम् शुक्लं वा।।
       बहुलवचनात्---हूर्च्छति कुटिलं भवतीति मुहूर्तम् घटिकाद्वकालो वा। धातोर्मुडागमः,राल्लोपः[6। 4। 21]इति छ लोपः। ऋच्छत्यात्मानं प्राप्नोतीति ऋतम् यथार्थं वा। वसतिर यत्रेति वस्तम् स्थानं वा।।
90.दुतनिभ्यां दीर्घश्च।।90।।
दूतः। तातः।।90।।
90.दवति गच्छति दुनोत्युतपति वा स दूतः बहुकार्यसाधको राजभृत्यो वा। स्त्रियां `दूती'। तनोति कार्याणीति तातः पिता वा।
      बाहुलकात्---स्यति कर्मसमाप्ति करोतीति सीता क्षेत्रे हलेन कृता रेखा स्त्रीविशेषो वा।।
91.जेर्मूट् चोदात्तः।।91।।
जीमूतः।।91।।
91.धातोर्दीर्घः प्रत्ययस्य मूडुदात्तत्वं च। यो जयति येन वा स जीमूतः मेघः पर्वतो वा।।
92.लोष्टपलितौ।।92।।
92.लोष्टते सङ्घातो भवतीति लोष्टम् मृत्पिण्डो वा। पल्यते प्राप्यते तत् पलितम् वृद्धावस्थया केशादीनां शुक्लत्वं वा।।
93.हृश्याभ्यामितन्।।93।।
हरितः। श्येतः।।93।।
93.हरतीति हरितः वर्णभेदो वा। श्यायति गच्छतीति श्येतः श्यामवर्णो वा। स्त्रियां---`हरिणी; हरिता। श्येनी; श्येता'।।
94.रुहेरश्च लो वा।।94।।
रोहितः। लोहितम्।।94।।
94.रोहति प्रादुर्भवतीति रोहितः मृगमत्स्ययोर्भोदो रोहितं रुधिरं वा। लोहितः अङ्गारको रुधिरं रक्तवर्णो वा।।
95.पिशेः किच्च।।95।।
पिशितम्।।95।।
95.पिश्यर्तेवयवरूपं क्रियते तत् पिशितम् मांसं वा।।
96.श्रुदक्षिस्पृहिगृहिभ्य आय्यः।।96।।
श्रवाय्यः। दक्षाय्यः। स्पृहयाय्यः। गृहयाय्यः।।96।।
96.श्रावयतीति श्रवाय्यः दानपशुर्वा। दक्षयति वर्द्धतेऽसौ दक्षाय्यः गृध्रो वा। स्पृहयतीति स्पृहयाय्यः त्र्प्रभीप्सुंर्नक्षत्रं वा। गर्हयति पदार्थान् गृह्णातीति गृहयाय्यः गृहस्वामी वा। त्र्पाय्यप्रत्यये णेरयादेशः।।
97.दधातेर्द्वित्वमित्वं षुक् च।।97।।
दधिषाय्यः।।97।।
97.दधिस्यति समापयतीति दधिषाय्यः घृतम्। निपातनात् षत्वम्।।
98.वृञ् एण्यः।।98।।
वरेण्यः।।98।।
98.व्रियते स्वीक्रियतेऽसौ वरेण्यः श्रेष्ठो वा।।
99.स्तुवः केय्यश्छन्दसि।।99।।
स्तुवेय्यम्।।99।।
99.स्तूयतेऽसौ स्तुवेय्यः पुरन्दरो वा। क्सेय्य इति पाठान्तरं तदा---स्तुषेय्यः।।
100.राजेरन्यः।।100।।
राजन्यः।।100।।
100.राजते दीप्यतेऽसौ राजन्यः त्र्प्रग्निर्वा। क्षत्रियजातौ तु राज्ञोऽपत्यं राजन्यः। तत्रान्त्यस्वरितः।।
101.शृरम्योश्च।।101।।
शरण्यम्। रमण्यम्।।101।।
101.श्रृणाति हिनस्तीति शरण्यम् त्र्प्रज्ञानं वा। रमतेऽस्मिंस्तत् रमण्यम् गृहं वा।।
102.अर्त्तेर्निच्च।।102।।
त्र्प्ररण्यम्।।102।।
102.ऋच्छन्ति हिनस्तीति शरण्यम् त्र्प्रज्ञानं वा। रमतेऽस्मिंस्तत् रमण्यम् गृहं वा।।
103.पर्जन्यः।।103।।
103.पर्षति सिञ्चतीति पर्जन्यः मेघः समर्थो वा। निपातानात्षकारस्य जकारः।।
104.वदेरान्यः।।104।।
वदेरान्यः।।104।।
104.उद्यते वदतीति वा स वदान्यः वाग्मी त्यागी वा।।
105.अमिनक्षियजिबधिपतिभ्योऽत्रन्।।105।।
अमत्रम्। नक्षत्रम्। यजत्रम्। बधत्रम्। पतत्रम्।।105।।
105.त्र्प्रमति प्राप्नोति यत्र तत् त्र्प्रमत्रम् पात्रं वा। नक्षति गच्छतीति नक्षत्रम् तारका वा। इज्यते यजति वा तद् यजत्रम् अग्निहोत्रं होता वा। बधीति हनः स्थाने बधादेशो निपात्यते। हन्ति येन तद् बधत्रम् त्र्प्रायुधं वा। पतति गच्छति येन तत् पतत्रम् वाहनं लोमानि वा।।
106.गडेरादेश्च कः।।106।।
कडत्रम्। कलत्रम्।।106।।
106.गडति सिञ्चतीति कडत्रम्। बाहुलकात्---डस्य लः कलत्रम् किटभागो भार्या वा।।
107.वृञश्चित्।।107।।
वरत्रा।।107।।
107.वृणोत्युदकादिकं यया या वा सा वरत्रा चर्मरज्जुर्वा।।
108.सुविदेः कत्रन्।।108।।
सुविदत्रम्।।108।।
108.सुष्ठु विद्यते तत्‌ सुविदत्रम् कुटुम्बं वा।।
109.कृतेर्नुम् च।।109।।
कृन्तत्रम्।।109।।
109.कृन्तति छिनत्ति येन तत् कृन्तत्रम् लाङ्गल वा।।
110.भृमृदृशियजिपर्विषच्यमितमिनमिहर्य्यिभ्योऽतच्।।110।।
भरतः। मरतः। दर्शतः। यजतः। पर्वतः। पचतः। अमतः। तमतः। नमतः। हर्य्यतः।।110।।
110.भरति पुष्णातीति भरतः राजभेदो नटो रामानुजो वा। म्रियतेऽसौ मरतः मृत्युर्वा। पश्यति येन स दर्शतः चन्द्रः सूर्यो वा। यजतीति यजतः ऋत्विग्वा। पर्वति पूर्णो भवतीति पर्वतः। प्रवं विद्यतेऽस्मिन्निति मत्वर्थीयस्तकारप्रत्ययो वा गिरिर्वा पचति येन स पचतः त्र्प्रग्निर्वा। त्र्प्रमति गच्छतीति त्र्प्रमतः रेणुर्वा। ताम्यति काङ्क्षतीतिः तमतः तृष्णापरो वा। नमतीति नमतः नम्रो वा। हर्यति गच्छतीति हर्यतः त्र्प्रश्वो वा।
    बाहुलकात्---मलतेर स्वरूपंर धरतीति मालती। उपधादीर्घो, गौरादित्वान् ङीष्।।
111.पृषिरञ्जिभ्यां कित्।।111।।
पृषतः। रजतम्।।111।।
111.पर्षति सिञ्चतीति पृषतः विन्दुर्मृगो वा। रजति प्रियं भवतीति रजतम् रूप्यं शुक्लं वा।।
112.खलतिः।।112।।
112.स्खलति सञ्चलतीति खलतिः निष्केशशिराः पुरुषो वा। धातोः सलोपः प्रत्ययान्तस्येत्वं निपातः।।
113.शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः।।113।।
शयथः। शपथः। रवथः। गमथः। गमथः। वञ्चथः। जीवथः। प्राणथः।। ।।113।।
113.शेतेऽसौ शयथः त्र्प्रजगरो वा। शप्यत त्र्प्राक्रुश्यत इति शपथः निश्चयकरणं वा। रौतीति रवथः कोकिलो वा। गच्छतीति गमथः पथिको वा। वञ्चति प्रलम्भयतीति वञ्चथः धूर्तः। त्र्प्रस्य स्थाने वन्दीति पाठान्तरे वन्दथः स्तोता स्तुत्यो वा। जीवतीति जीवथः त्र्प्रायुष्मान्। प्राणितीति प्राणथः बलवान् वा।।
       बाहुलकात्---दृणातीति दरथः दिक्षु प्रसरणं गर्त्तो वा। शाम्यतीति शमथः शान्तिः। दाम्यतीति दमथः दमो वा।।
114.भृञश्चित्।।114।।
भरथः।।114।।
114.बिभर्त्तीति भरथः लोकपालो राजा वा।।
115.रुविदिभ्यां ङित्।।115।।
रुवथः। विदथः।।115।।
115.रौतीति रवथः श्वा वा। वेत्तीति विदथः योगो वा।।
116.उपसर्गे वसेः।।116।।
आवसथः। संवसथः।।116।।
116.समन्ताद्वसति यत्र स त्र्प्रावसथः गृहं वा। सम्यग्वसन्ति यत्र स संवसथः ग्रामो वा।।
117.अत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच्।।117।।
त्र्प्रतसः। अवसः। चमसः। तमसः। नमसः। रभसः। लभसः। नभसः। तपसः। पतसः। पनसः। पणसः। महसम्।।117।।
117.त्र्प्रतति निरन्तरं गच्छतीति त्र्प्रतसः वायुर्वा। स्त्रियाम्`त्र्प्रतसी'। त्र्प्रवति रक्षादिकं करोतीति त्र्प्रवसः राजा वा। चमति भक्षयति येन स चमतः। गौरादित्वात्---`चमसी'। ताम्यति काङ्क्षतीति तमसः ध्वान्तं वा। नमतीति जमसः त्र्प्रनूकूलं वा। रभतेऽसौ रभसः वेगो हर्षो वा। लभतेऽसौ लभसः अश्वबन्धनं वा। नभते हिनस्तीति नभसः त्र्प्राकाशं वा। तपतिर तापहेतुर्भवतीति तपसः चन्द्रमा वा। पततीति पतसः पक्षी वा। पनायति स्तौतीति पनसः कण्टकिफलं वा।[पणायति व्यवहरतीति पणसः पण्यद्रव्यं वा] महतीति महसम् ज्ञानं वा।
       बाहुलकात्---अम्यते प्राप्यते तत् तामरसम् कमलं वा। प्रत्ययस्य णित्वाद् वृद्धिर्धातोश्च तुट्। स्यति कर्मसमापयतीति साध्वसम् पश्चाद् ज्ञानं वा। धातोर्धुक् । कङ्कते चञ्चलं भवतीति कीकसम् त्र्प्रस्थि वा। धातोः कीकादेशः। तरतीति तरसम् मांसं वा।।
118.वेञस्तुट् च।।118।।
वेतसः।।118।।
118.वयसि तन्तून् संतनोतीति वेतसः वृक्षभेदो वा।।
119.वहियुभ्यां णित्।।119।।
वाहसः। यावसः।।119।।
119.वहतीति वाहसः त्र्प्रजगरो वा। यौति मिश्रयत्यमिश्रयति वा स यावसः तृणसन्ततिर्वा।।
120.वयश्च।।120।।
वायसः।।120।।
120.वयते गच्छतीति वायसः काको वा।।
121.दिवः कित्।।121।।
दिवसम्।।121।।
121.दीव्यति प्रकाशते सूर्यो यत्र तद् दिवसम्; दिवसः वा त्र्प्रर्द्धादिपाठाद् द्विलिङ्गः।।
122.कॄशॄशलिकलिगर्दिभ्योऽभच्।।122।।
करभः। शरभः। शलभः। [कलभः]। नर्दभः।।122।।
122.किरति विक्षिपतीति करमः हस्तस्य बहिर्भागो बालो वा। श्रृणातीति शरमः त्र्प्रारण्यानां मध्ये हिंसकविशेषपशुजातिः शलते गच्छतीतिशलभः पतङ्गो वा। कलते संख्यां करोतीति स कलभः करिशावको वा। गर्दयति शब्दं करोतीति गर्दभः खरो वा।।
123.ऋषिवृषिभ्यां कित्।।123।।
ऋषभः। वृषभः।।123।।
123.ऋषति गच्छतीति ऋषभः। वर्षतीति वृषभः श्रेष्ठपर्यायौ वलीवर्दो वा।।
124.रुषेर्निल्लुष् च।।124।।
लुषभः।।124।।
124.रोपति हिनस्तीति लुषभःमत्तहस्ती वा।।
125.रासिबल्लिभ्यां च।।125।।
रासभः। बल्लभः।।125।।
125.रासति शब्दयतीति रासभः खरो वा। बल्लते संवृणोतीति बल्लभः प्रियो वा।।
126.जॄविशिभ्यां झच्।।126।।
जरन्तः। वेशन्तः।।126।।
126.प्रत्ययादि भकारस्य भोऽन्तः[7। 1। 3] इत्यन्तादेशः। जीर्यति स जरन्तः महिषो वा। विशति प्रवेशं करोतीति वेशन्तः त्र्प्रल्पजलाशयो वा।
      बाहुलकात्---त्र्प्रर्हति पूज्यो भवतीति त्र्प्रर्हन्तः।।
127.रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि।।127।।
रोहन्तः। नन्दन्तः। जीवन्तः। प्राणन्तः। रोहन्ती।।127।।
127.रोहतीति रोहन्तः वृक्षभेदो वा। नन्दति समृद्धियुक्तो भवतीति नन्दन्तः पुत्रो वा। यो जीवति स जीवन्तः त्र्प्रौषधं वा। प्राणिति श्वासप्रश्वासान् प्रवर्त्तयति स प्राणन्तः वायुर्वा। पित्वात् स्त्रियां डीष्-`प्राणन्ती'। रोहन्ती। नन्दन्ती। जीवन्ती'।।
128.तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च।।128।।
तरन्तः। भवन्तः। वहन्तः। वसन्तः। भासन्तः। साधन्तः। गण्डयन्तः। मण्डयन्तः। जयन्तः। नन्दयन्तः।।128।।
128.भच्। यस्तरति येन यत्र वा स तरन्तः समुद्रस्तरन्ती नौका वा। यो भवतीति यत्र वा स भवन्तः कालो वा। वहति कार्याणि प्रापयतीति वहन्तः वायुर्वा। यो वसति यत्र वा स वसन्तः ऋतुभेदो वा। भासयते दीप्यतेऽसौ भासन्तः सूर्यो वा। साध्नोति कार्यणीति साधन्तः भिक्षुको वा। गण्डयति सेचयतीति गण्डयन्तः मेघ वा। मण्डयति शोभितं करोतीति मण्डयन्तः भूषणं वा। जयतीति जयन्तः जयशीलः। स्त्रियां `जयन्ती' पुष्पभेदो वा। विजयन्तः कश्चिद्राजविशेषस्तस्य प्रासादो `वैजयन्तः'। वैजयन्ती पताका। नन्दन्ति येन स नन्दयन्तः त्र्प्रानन्दकरो वा। त्र्प्रतः पूर्वसूत्रेऽपि नन्दिः पठितः, त्र्प्रत्र पुनर्ग्रहणमनाशिष्यपि यथा स्यात्।।
129.हन्तेर्मुट् हि च।।129।।
हेमन्तः।।129।।
129.यो हन्ति शीतेन स हेमन्तः ऋतुभेदो वा।।
130.भन्देर्नलोपश्च।।130।।
भदन्तः।।130।।
130.भदन्ते कल्याणं करोतीति भदन्तः प्रव्रजितो वा।।
131.ऋच्छेररः।।131।।
ऋच्छरः।।131।।
131.ऋच्छति गच्छति स ऋच्छरः; ऋच्छरा वेश्या वा।
      बाहुलकात्---वदतीति वदरम् वदर्य्याः पलं वा। कन्दति वैक्लयं करोतीति कदर;श्वेत खदिरो बा। कपिलकादित्वाल्लत्वे गौरादित्वान् ङीष्--`कदली।' कदरी। वदरी' मन्दरकन्दरशीकरकोटरशवरसमरबर्बरवर्करकर्परपिञ्जराम्बराडम्बरजर्जरकर्करनखरतोमरप्रभृतयोऽपि---त्र्प्ररप्रत्ययान्ता बहुलवचनादेव साधनीयाः।।
132.अर्त्तिकमिभ्रमिचमिदेविवासिभ्यश्चित्।।132।।
अररः। कमरः। भ्रमरः। चमरः। देवरः। वासरः।।132।।
132.ऋच्छति गच्छति यत स त्र्प्रररः कपाटो वा। कामयतेऽसौ कमरः कामुको वा। भ्राम्यतीति भ्रमरः षट्पदः कामुको वा। चमति भक्षयतीति चमरः मृगभेदो वा। गौरादित्वात् स्त्रियां ङीष्---`चमरी' सुरा गौः। चमर्य्या त्र्प्रयं `चामरः' बालसमूहः। दीव्यति क्रीडादिकं करोतीति देवरः विधवाया द्वितीयः पतिः,पत्युः कनिष्ठभ्राता। वासयतीति वासरः मङ्गलादिवारो वा।।
133.कुवः क्ररन्।।133।।
कुररः।।133।।
133.कौति शब्दयतीति कुररः पक्षिभेदो वा।।
134.अङ्गिमदिमन्दिभ्य आरन्।।134।।
त्र्प्रङ्गारः। मदारः। मन्दारः।।134।।
134.त्र्प्रङ्गति गच्छति स त्र्प्रङ्गारः निर्धूमोऽग्निर्भूमिविकारो वा। माद्यति मत्तो भवतीति मदारः वराहो वा। मन्दते स्तौतीति मन्दारःनिम्बरूरर्कवृक्षो वा। बाहुलकात् `मन्द'धातोरारुप्रत्ययोऽपि भवति---मन्दतेऽसौ मन्दारुः निम्बार्कौ वा।।
135.गडेः कड च।।135।।
कडारः।।135।।
135.गडति सिञ्चतीति कडारः पीतवर्णो वा।।
136.श्रृङ्गारभृङ्गारौ।।136।।
136.श्रृणाति हिनस्तीति श्रृङ्गारः हस्तिशोभा नाट्यरसो दम्पत्योरन्योऽन्यं सम्भोगस्पृहा वा। अत्र धातोर्नुम् ह्रस्वादेशश्च। बिभर्ति पुष्यतीति भुङ्गारः सुवर्णपात्रविशेषो वा। स्त्रियां `भृङ्गारी' कीटजातिभेदो वा `भींगर' इति प्रसिद्धः।।
137.कञ्जिमृजिभ्यां चित्।।137।।
कञ्जारः। मार्जारः।।137।।
137.कञ्जति रौतीति कञ्जारः मयूरो व्यञ्जनं वा। मार्ष्टि शुन्धतीति मार्जारः विडालो वा। स्त्रियां `मार्जारी'।।
138.कमेः किदुच्चोपधायाः।।138।।
कुमारः।।138।।
138.चिदनुवर्त्तते। कामयते भोगानिति कुमारःशिशुर्युवराजो वा। कुमार क्रीडायाम्'इत्यस्मादपि पचाद्यचि कृते कुमारशब्दो व्युत्पद्यते तदपायान्तरमर्थभेदश्च।।
139.तुषारादयश्च।।139।।
तुषारः। कासारः। सहारः। [तर्कारः]।।139।।
139.यस्तुष्यति येन वा तत् तुषारम् हिमं वा। कासते शब्दयति निन्दति वा स कासारः सरसी वा। सहतीति सहारः त्र्प्राम्रभेदो वा। तर्कयति भाषतेऽसौ `तर्कारः'। स्त्रियां गौरादित्वात् `तर्कारी' जयन्ती विशेषलता वा।।
140.दीङोनुट् च।।140।।
दीनारः।।140।।
140.दीयते क्षयति येन वा स दीनारः सुवर्णाभरणं वा।।
141.सर्त्तेरपः षुक् च।।141।।
सर्षपः।।141।।
141.सरति गच्छति स सर्षपः कटुस्नेहवान् वा।।
142.उषिकुटिदलिकचिखजिभ्यः कपन्।।142।।
उषपः। कुटपः। दलपः। कचपम्। खजपम्।।142।।
142.त्र्प्रोषती दहति स उषपः त्र्प्रग्निः सूर्यो वा। कुटतीति कुटपः मानभाण्डं वा। दालंयति विदारयतीति दलपः प्रहारो वा। कचते बध्नातीति कचपम् शाकपात्रं वा। खजति मथ्नाति मथ्यति इति खजपम् घृतं वा।।
143.क्वणेः सम्प्रसारणञ्व।।143।।
कुणपम्।।143।।
143.क्वणति शब्दं करोतीति कुणपः शवो मृदभेदो वा।।
144.कपश्चाक्रवर्मणस्य।।144।।
144.चाक्रवर्मणस्य मते कपे सति प्रत्ययस्यादिरुदात्तः। त्र्प्रन्यमते सङ्घातस्याद्युदात्तत्वम्।।
145.विटपविष्टपविशिपोलपाः।।145।।
145.कप्प्रत्ययान्ता निपाताः। वेटति शब्दयति वायुनेति विटपः शाखाविस्तारो वा। विशन्ति यत्रेति विष्टपम् भुवनं वा। त्रिविष्टपः सुखविशेषभोगो वा। धातोर्वकारस्य पत्वं प्रत्ययस्य तुट् च---त्रिपिष्ठपम् इति वा। विशन्ति यत्रेति विशिपम् मन्दिरं वा। प्रत्ययादेरित्वम्। बलते संवृणोतीति उलपम् कोमलतणं वा। धात्वादेः सम्प्रसारणम्।।
146.वृतेस्तिकन्।।146।।
वर्त्तिका।।146।।
146.वर्त्ततेऽसौ वर्त्तिका पक्षिभेदो वा। यस्तु `वृतु'धातोर्ण्वु ल्प्रत्यये वर्तका शब्दस्तत्र वार्तिकेनेत्वनिषेधाद्वर्त्तका इत्येव। तत्रोणादीनामव्युत्पन्नत्वाद्वर्त्तका व्युत्पन्न इति भेदः।।
147.कृतिभिदिलतिभ्यः कित्।।147।।
कृत्तिका। भित्तिका। लत्तिका।।147।।
147.कृन्ततीति कृत्तिका नक्षत्रं वा। भिनत्तीति भित्तिका भित्तिर्वा। लततीति लत्तिका गोधा वा।।
148.इष्यशिभ्यां तकन्।।148।।
इष्टका। अष्टका।।148।।
148.इष्यतेऽसौ इष्टका। त्र्प्रश्नुते सा त्र्प्रष्टका वैदिककर्मविशेषो वा।
     बाहुलकात्--मस्यति परिणमतीति मस्तकम् शिरो वा। दधातीति घातकम्। स्त्रियां `धातकी' पुष्पभेदः।।
149.इणस्तशन्तशसुनौ।।149।।
एतशः। एतशाः।।149।।
149.एति प्राप्नोतीति एतशः;एतशाः;एतशौत्र्प्रश्वो ब्राह्मणो वा। एकोऽदन्तोपरः सान्तः।।
150.विपतिभ्यां तनन्।।150।।
वेतनम्। पत्तनम्।।150।।
150.वेत्ति प्राप्नोति खादति वा तद् वेतनम् भृतिर्वा। वेतनेन जीवति `वैतनिकः' कर्मकरः। पतति गच्छतीति पत्तनम् नगरं वा।।
151.दृदलिभ्यां भः।।151।।
दर्भः। दल्भः।।151।।
151.दृणाति विदारयतीति दर्भः कुशो वा। दलते विशीर्णो भवतीति दल्भः ऋषिश्चक्रं वा।।
152.अर्त्तिगृभ्यां भनन्।।152।।
त्र्प्रर्भः। गर्भः।।152।।
152.इयर्ति गच्छतीति त्र्प्रर्भः शिशुर्वा। त्र्प्रल्पोऽर्भोऽर्भकः। गिरति गृणात्युपदिशतीति गर्भः जठरं तत्रस्थो वा। गर्भदप्राणिनीति तारकादित्वादितच्--गर्भिताः शालयः। प्राणिनि तु `गर्भिर्णी'।।
153.इणः कित्।।153।।
इभः।।153।।
153.एतीति इभः हस्ती वा।
154.असिसञ्जिभ्यां क्थिन्।।154।।
त्र्प्रस्थि। सक्थि।।154।।
154.त्र्प्रस्यति प्रक्षिपति येन तत् त्र्प्रस्थि कीकसं शरीरान्तरवयवो वा। सजतीति सक्थि ऊरुदेशो वा।।
155.प्लुषिकुषिशुषिभ्यः क्सिः।।155।।
प्लुक्षिः। कुक्षिः। शुक्षिः।।155।।
155.प्लोषति दहतीति प्लुक्षिः त्र्प्रग्निर्वा। कुष्णाति निष्कृषतीति कुक्षिः जठरं गर्भाशयो वा। शोषयतीति शुक्षिः वायुर्वा। अत्रान्तर्गतो णिच् तस्य च पर्णशुड्वत् णिलुक्।।
156.अशेर्नित्।।156।।
त्र्प्रक्षिः।।156।।
156.त्र्प्रश्नुते व्याप्नोति विषयान् येन तत् त्र्प्रक्षि नेत्रं वा।।
157.इषेः क्सुः।।157।।
इक्षुः।।157।।
157.इष्यते स इक्षुः मधु तृणं वा।।
158.अवितॄस्तृतन्त्रिभ्य ईः।।158।।
अवीः। तरीः। स्तरीः। तन्त्रीः।।158।।
158.त्र्प्रवतीति त्र्प्रवीः रजस्वला स्त्री वा। तरति यथा सा तरीः नौका वस्त्रादिरक्षकं भाण्डं वा। स्तृणोत्याच्छादयतीति स्तरीः धूमो वा। तन्त्रयति कुटुवं धरतीति तन्त्रीः वीणा वा णिलोपः।।
159.यापोः किद् द्वे च।।159।।
ययीः। पपीः।।159।।
159.याति प्रापयति स यथीः त्र्प्रश्वो वा। पिवति पाति रक्षतीति वा स पपीः सूर्यश्चन्द्रो वा।।
160.लक्षेर्मुट् च।।160।।
लक्ष्मीः।।160।।
           
                 इत्युणादिषु तृतीयः पादः

160.लक्षयति पश्यत्यङ्कयति वा सा लक्ष्मीः विभूतिर्वा। लक्ष्मीरस्यास्तीति `लक्ष्मणः'। लक्ष्म्या त्र्प्रच्चेति पामादिपाठान्मत्वर्थीयो नः।।
         इत्युणादिव्याख्यायां वैदिकलौकिककोषे तृतीयः पादः।।3।।