आत्मबोधः (समूलम्)

विकिस्रोतः तः
आत्मबोधः (समूलम्)
शङ्कराचार्यः
१९१०

१३
आत्मबोधः।

तपोभि क्षीणपापानां शान्तानां वीतरागिणाम् ।
मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥१॥
बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् ।
पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति ॥२॥
अविरोधितया कर्म नाविद्यां विनिवर्तयेत् ।
विद्याऽविद्यां निहन्त्येव तेजस्तिमिरसघवत् ||३||
अविच्छिन्न इवाज्ञानात्तन्नाशे सति केवलः ।
स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव ॥४॥
अज्ञानकलुष जीव ज्ञानाभ्यासाद्विनिर्मलम् ।
कृत्वा ज्ञान स्वय नश्येज्जल कतकरेणुवत् ॥५॥
ससार स्वप्नतुल्यो हि रागद्वेषादिसकुल. ।
स्वकाले सत्यवद्भाति प्रबोधे सत्यसद्भवेत् ॥६॥
तावत्सत्यं जगद्भाति शुक्तिकारजत यथा ।
यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥७॥
उपादानेऽखिलाधारे जगन्ति परमेश्वरे ।
सर्गस्थितिलयान्यान्ति बुद्धदानीव वारिणि ॥८॥
साच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः ।
व्यक्त्यो विविधाः सर्वा हाटके कटकादिवत् ॥९॥
यथाऽकाशो ह्र्षीकेशो नानोपाधिगतो विभुः ।
तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥१०॥
नानोपाधिवशादेव जातिनामाश्रमादयः ।।
आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् ।। ११ ।।

पंचीकृतमहाभूतसंभवं कर्मसंचितम् ।'
शरीरं सुखदुःखानां भोगायतनमुच्यते ।। १२ ॥
पंचप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।
अपंचीकृतभूतोत्थं सूक्ष्मांग भोगसाधनम् ॥ १३ ॥
अनाद्यविद्याऽनिर्वाच्या कारणोपाधिरुन्यते ।
उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४ ॥
पंचकोशादियोगेन तत्तन्मय इव स्थितः ।
शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५ ॥
वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः ।
आत्मानमान्तरं शुद्धं विविंन्यात्तडुलं यथा ॥ १६ ॥
सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते।
बुद्धावेवावभासेत स्वच्छेषु प्रतिबिंबवत् ॥ १७ ॥
देहोद्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् ।
तद्वृत्तिसाक्षिण विद्यादात्मान राजवत्सदा ॥ १८ ॥
व्यापृतेष्विंद्रियेष्वात्मा व्यापारीवाविवेकिनाम् ।
दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥ १९ ॥
आत्मचैतन्यमाश्रित्य देहेद्रियमनोधियः ।
स्वक्रियार्थेषु वर्तन्ते सूर्यालोक यथा जनाः ॥ २० ॥
देहेद्रियगुणान्कर्माण्यमले सच्चिदात्मनि ।
अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् ।। २१ ॥
अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि । '
कल्प्यन्तेऽम्बुगते चंद्रे चलनादि यथांभसः ॥ २२ ॥
रागेच्छासुखदुःखादि बुद्रौ सत्या प्रवर्तते ।
सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३ ॥
प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता ।

स्वभावः सच्चिदानंदनित्यनिर्मलतात्मनः ॥ २४ ॥
आत्मनः सच्चिदशश्च बुद्धेर्वृत्तिरिति द्वयम् ।
सयोज्य चाविवेकेन जानामीति प्रवर्तते ।।२५।।
आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्वपि ।
जीवः सर्वमल ज्ञाता कर्ता द्रष्टेति मुह्यति ॥ २६ ॥
रज्जुसर्पवदात्मान जीव ज्ञात्वा भयं वहेत् ।
नाह जीव परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥ २७ ॥"
आत्मावभासयत्येको बुद्धयादीनींद्रियाणि हि ।
दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८ ॥
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः ।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २९ ॥
निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः।'
विद्यादैक्य महावाक्यैर्जीवात्मपरमात्मनोः ॥ ३० ॥
आविद्यक शरीरादि दृश्य बुद्बुदवत्क्षरम् ।
एतद्विलक्षण विद्यादह ब्रह्मेति निर्मलम् ।। ३१ ॥
देहान्यत्वान्न मे जन्मजराकार्श्यलयादयः ।
शब्दादिविषयै. सगो निरिंद्रियतया न च ॥ ३२ ॥
अमनस्त्वान्न मे दुःखरागद्वेषभयादयः ।
अप्राणो ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात् ।। ३३ ॥
निर्गुणो निष्कियो नित्यो निर्विकल्पो निरजनः ।
निर्विकारो' निराकारो नित्यमुक्तोऽस्मि निर्मल. ॥ ३४ ॥
अहमाकाशवत्सर्वं बहिरतर्गतोऽच्युतः ।
सदा सर्वसम. सिद्धो निःसंगो निर्मलोऽचलः ।। ३५ ॥
नित्यशुद्धविमुक्तैकमखडानदमद्वयम् ।
सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ।। ३६ ॥

लघुः पाठ्यांशः

एवं निरतरकृता ब्रह्मैवास्मीति वासना।
हरत्यविद्याविक्षेपान्रोगानिव रसायनम् ।। ३७ ।।
विविक्तदेश आसीनो विरागो विजितेद्रियः ।
भावयेदेकमात्मान तमनंतमनन्यधीः ।। ३८ ।।
आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः ।
भावयेदेकमात्मान निर्मलाकाशवत्सदा ||-३९ ।।
रूपवर्णादिकं सर्वं विहाय परमार्थवित् ।
परिपूर्णचिदानंदस्वरूपेणावतिष्ठते ॥ ४० ॥
ज्ञातृज्ञानज्ञेयभेदः परात्मनि न विद्यते ।
चिदानंदैकरूपत्वाद्दीप्यते स्वयमेव सः ॥ ४१ ।।
एवमात्मारणौ ध्यानमथने सतत कृते ।
उदितावगतिज्वाला सर्वज्ञानेधन दहेत् ॥ ४२ ।।
अरुणेनेव बोधेन पूर्वं सतमसे हृते ।
तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३ ।।
आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया ।
तन्नाशे प्राप्तवद्भाति स्वकंठाभरणं यथा ।। ४४ ॥
स्थाणौ पुरुषवद्भ्रांत्या कृता ब्रह्मणि जीवता ।
जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ।। ४५ ॥
तत्वस्वरूपानुभवादुत्पन्न ज्ञानमजसा ।
अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ।। ४६ ॥
सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिल स्थितम् |
एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ।। ४७ ॥
आत्मैवेद जगत्सर्वमात्मनोऽन्यन्न किंचन ।
मृदो यद्वद्धटादीनि स्वात्मान सर्वमीक्षते ॥ ४८ ॥
जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत् ।

स सच्चिदादिधर्मत्व भेजे भ्रमरकीटवत् ॥ ४९ ।।
तीर्त्वा मोहार्णव हत्वा, रागद्वेषांदिराक्षसान् ।
योगी शांतिसमायुक्त आत्मा रामो विराजते ।। ५०॥
बाह्यानित्यसुखासक्ति हित्वात्मसुखनिर्वृतः ।
घटस्थदीपवच्छश्चदतरेव प्रकाशते ।। ५१ ॥
उपाधिस्थोऽपि तद्धर्म्यैरलिप्तो व्योमवन्मुनिः ।
सर्वविन्मूढवत्तिष्ठदसक्तो वायुवच्चरेत् ।। ५२ ।।
उपाधिविलयाद्विष्णौ निर्विशेष विशेन्मुनिः ।
जले जल वियद्व्योम्नि तेजरतेजसि वा यथा ॥ ५३॥
यल्लाभान्नापरो लाभो यत्सुखान्नापर सुखम् ।
यज्ज्ञानान्नापर ज्ञान तद्ब्रह्मेत्यवधारयेत् ।। ५४ ॥
यदृष्ट्वा नापर दृश्य यद्भूत्वा न पुनर्भवः ।
यज्ज्ञात्वा नापर ज्ञेय तद्ब्रह्मेत्यवधारयेत् ॥ ५५ ।।
तिर्यगूर्ध्वमध पूर्णं सच्चिदानदमद्वयम् ।
अनत नित्यमेक यत्तद्ब्रह्मेत्यवधारयेत् ।। ५६ ॥
अनद्वयावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽव्ययम् ।
अखडानदमेक यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५७ ।।
अखंडानदरूपस्य तस्यानदलवाश्रिताः ।
ब्रह्माद्यास्तारतम्येन भवत्यानदिनोऽखिलाः ।। ५८।।
तद्युक्तमखिल वस्तु व्यवहारश्चिदन्वितः ।
तस्मात्सर्वगत ब्रह्म क्षीरे सर्पिरिवाखिले ।। ५९ ॥
अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम् ।
अरूपगुणवर्णाख्य तद्ब्रह्मेत्यवधारयेत् ॥ ६० ॥
यद्भासा भासतेऽर्कादि भास्यैर्यत्तु न भास्यते ।
येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत् ।। ६१ ।।

स्वयमंतर्बहिर्व्याप्य भासयन्नखिलं जगत् ।
ब्रह्म प्रकाशते वह्निप्रतप्तायसपिंडवत् ॥ ६२ ॥
जगद्विलक्षण ब्रह्म ब्रह्मणोऽन्यन्न किंचन ।
ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६३ ।
दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् ।
तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानंदमद्वयम् ।। ६४ ।।
सर्वग सच्चिदानंद ज्ञानचक्षुनिरीक्षते ।।
अज्ञानचक्षुर्नेक्षेत भारवंत भानुमधवत् ।। ६५ ॥
श्रवणादिभिरुद्दीप्तज्ञानाग्निपरितापितः ।
जीवः सर्वमलान्मुक्त' स्वर्णवद्द्योतते स्वयम् ।। ६६ ॥
हृदाकाशोदितो ह्यात्मा बोधभानुरतमोपहृत् ।
सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम् ।। ६७ ॥
दिन्देशकालाद्यनपेक्ष्य सर्वग
शीतादिह्रन्नित्यसुखं निरजनम् ।
यः स्वात्मतीर्थं भजते विनिष्क्रियः ।
स सर्ववित्सर्वगतोऽमृतो भवेत् ॥ ६८ ॥

---

इति श्रीमत्परमहसपरिबाजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीशकरभगवतः कृतौ आत्मबोधः समाप्तः ॥

"https://sa.wikisource.org/w/index.php?title=आत्मबोधः_(समूलम्)&oldid=289379" इत्यस्माद् प्रतिप्राप्तम्