आञ्जनेय कवचम्

विकिस्रोतः तः

श्री आञ्जनेय कवचम्

अस्य श्रीहनुमत्कवच स्तोत्रमहामन्त्रस्य ।
श्रीरामचन्द्र ऋषिः ।
गायत्रि छन्दः ।
श्रीहनुमान् परमात्मा देवता ।
मारुतात्मज इति बिजम् ।
अञ्जनासुनुरिति शक्तिः ।
श्री रामदूत हति कीलकम् ।
मम मानसाभीष्टसिद्धयर्थे जपे विनियोगः ।।


श्री रामचन्द्र उवाच ।
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
प्रतीच्यां पातु रक्षोघ्नः सौम्यां सागरतारणः ।।

ऊर्ध्वं में केसरी पातु विष्णुभक्तस्तु में ह्यधः ।
लंकाविदाहकः पातु सर्वापद्भयो निरन्तरम् ।।

सुग्रीवसचिवः पातु मस्तके वायुनन्दनः ।
फालं पातु महावीरः भ्रुवोर्मध्ये निरन्तरम् ।।

नेत्रे छायापहारी च पातु मां प्लवगेश्वरः ।
कपोलौ कर्णमूले तु पातु मे रामकिङ्करः ।।

नासायामञ्जनासुनुः पातु वक्त्रं हरीश्वरः ।
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ।।

भुजौ पातु महातेजाः करौ तु चरणायुधः ।
नखान नखायुधः पातु कुक्षौ पातु कपीश्वरः ।।

वक्षो मुद्रापहारी च पातु पार्श्वे महाभुजः ।
सीताशोकप्रहर्ता च स्तनौ पातु निरन्तरम् ।।

लंकाभयंकर पातु पृष्टदेशे निरन्तरम् ।
नाभिं श्रीरामदासो मे कटिं पातु समीरजः ।।

गुह्यं पातु महाप्राज्ञः सक्थिनी च शिवप्रियः ।
उरु च जानुनी पातु लंकाप्रसादभंजनः ।।

जंघे पातु कपिश्रेष्ठः गुल्फं पातु महाबलः ।
अचलोद्धारकः पातु पादौ भास्करसन्निभः ।।

अंगान्यमितसत्वाढयः पातु पादांगुलिस्सदा ।
सर्वांगानि महाशूरः पातु रोमाणि चात्मवान् ।।

हनुमत्कवचं यस्तु पठेत विद्वान विचक्षणः ।
स एव पुरुषश्रेष्ठः भुक्तिं मुक्तिं च विन्दति ।।

श्रिकालं एककालं वा पठेत मासत्रयं नरः ।
सर्वान् रिपुन् क्षणात् जित्वा स पुमान श्रियं आप्नुयात् ।।

अर्धरात्रौ जले स्थित्वा सप्तवारं पठेत यदि ।
क्षयापस्मारकुष्ठकादि तापत्रयनिवारणम् ।।

अश्वत्थमूले अर्कवारे स्थित्वा पठति यः पुमान् ।
अचलां श्रियमाप्नोति संग्रामे विजयी भवेत ।।

सर्वरोगाः क्षयं यान्ति सर्वसिद्धिप्रदायकम् ।
यः करे धारयेन्नित्यं रामरक्षासमन्वितम् ।।

रामरक्षां पठेद्यस्तु हनुमत्कवचं विना ।
अरण्ये रुदितं तेन स्तोत्रपाठञ्च निष्फलम् ।।

सर्वदुःखभयं नास्ति सर्वत्र विजयी भवेत ।
अहोरात्रं पठेद्यस्तु शुचिः प्रयतमानसः ।।

मुच्येत नात्र सन्देहः कारागृहगतो नरः ।
पापोपपातकान्मर्त्यः मुच्यते नात्र संशयः ।।

यो वारान्निधिमल्पपल्वलमिवोल्लंघ्य प्रतापान्वितः वैदेहीहीघनशोकतापहरणो वैकुण्ठभक्तिप्रियः ।
अक्षघ्नो जितराक्षसेश्वरमहादर्पापहारी रणे सो अयं वानरपुंगवो अवतु सदा त्वस्मिन समीरात्मजः ।।

।। इति श्रीआञ्जनेय कवचं संपूर्णम् ।।

"https://sa.wikisource.org/w/index.php?title=आञ्जनेय_कवचम्&oldid=46953" इत्यस्माद् प्रतिप्राप्तम्